1. Bodhivaggo

1. Paṭhamabodhisuttavaṇṇanā

1. Yaṃ panettha ‘‘evaṃ me suta’’ntiādikaṃ nidānaṃ, tattha evanti nipātapadaṃ. Metiādīni nāmapadāni. Uruvelāyaṃ viharatīti ettha ti upasaggapadaṃ, haratīti ākhyātapadanti imināva nayena sabbattha padavibhāgo veditabbo.

Atthato pana evaṃsaddo tāva upamūpadesasampahaṃsanagarahaṇavacanasampaṭiggahākāra- nidassanāvadhāraṇapucchāidamatthaparimāṇādi anekatthappabhedo. Tathā hesa ‘‘evaṃ jātena maccena, kattabbaṃ kusalaṃ bahu’’nti evamādīsu (dha. pa. 53) upamāyaṃ āgato. ‘‘Evaṃ te abhikkamitabbaṃ, evaṃ te paṭikkamitabba’’ntiādīsu (a. ni. 4.122) upadese. ‘‘Evametaṃ bhagavā, evametaṃ sugatā’’tiādīsu (a. ni. 3.66) sampahaṃsane. ‘‘Evamevaṃ panāyaṃ vasalī yasmiṃ vā tasmiṃ vā tassa muṇḍakassa samaṇakassa vaṇṇaṃ bhāsatī’’tiādīsu (saṃ. ni. 1.187) garahaṇe. ‘‘Evaṃ, bhanteti kho te bhikkhū bhagavato paccassosu’’ntiādīsu (dī. ni. 2.3; ma. ni. 1.1) vacanasampaṭiggahe. ‘‘Evaṃ byā kho ahaṃ, bhante, bhagavatā dhammaṃ desitaṃ ājānāmī’’tiādīsu (ma. ni. 1.398) ākāre. ‘‘Ehi tvaṃ, māṇavaka, yena samaṇo ānando tenupasaṅkama, upasaṅkamitvā mama vacanena samaṇaṃ ānandaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha ‘subho māṇavo todeyyaputto bhavantaṃ ānandaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatī’ti, evañca vadehi ‘sādhu kira bhavaṃ ānando yena subhassa māṇavassa todeyyaputtassa nivesanaṃ, tenupasaṅkamatu anukampaṃ upādāyā’ti’’ādīsu (dī. ni. 1.445) nidassane. ‘‘‘Taṃ kiṃ maññatha, kālāmā, ime dhammā kusalā vā akusalā vā’ti? ‘Akusalā, bhante’. ‘Sāvajjā vā anavajjā vā’ti? ‘Sāvajjā, bhante’. ‘Viññūgarahitā vā viññuppasatthā vā’ti? ‘Viññūgarahitā, bhante’. ‘Samattā samādinnā ahitāya dukkhāya saṃvattanti, no’vā? ‘Kathaṃ vo ettha hotī’ti? ‘Samattā, bhante, samādinnā ahitāya dukkhāya saṃvattanti, evaṃ no ettha hotīti’’’ādīsu (a. ni. 3.66) avadhāraṇe. ‘‘Evamete sunhātā suvilittā kappitakesamassū āmuttamālābharaṇā’’tiādīsu (dī. ni. 1.286) pucchāyaṃ. ‘‘Evaṃgatāni puthusippāyatanāni (dī. ni. 1.182), evaṃvidho evamākāro’’tiādīsu idaṃsaddassa atthe. Gatasaddo hi pakārapariyāyo, tathā vidhākārasaddā. Tathā hi vidhayuttagatasadde lokiyā pakāratthe vadanti. ‘‘Evaṃ lahuparivattaṃ evamāyupariyanto’’tiādīsu (a. ni. 1.48) parimāṇe.

Nanu ca ‘‘evaṃ vitakkitaṃ no tumhehi, evamāyupariyanto’’ti cettha evaṃsaddena pucchanākāraparimāṇākārānaṃ vuttattā ākārattho eva evaṃsaddoti. Na, visesasabbhāvato. Ākāramattavācako hettha evaṃsaddo ākāratthoti adhippeto. ‘‘Evaṃ byā kho’’tiādīsu pana ākāravisesavacano. Ākāravisesavācino cete evaṃsaddā pucchanākāraparimāṇākārānaṃ vācakattā. Evañca katvā ‘‘evaṃ jātena maccenā’’tiādīni upamānaudāharaṇāni yujjanti. Tattha hi –

‘‘Yathāpi puppharāsimhā, kayirā mālāguṇe bahū;

Evaṃ jātena maccena, kattabbaṃ kusalaṃ bahu’’nti. –

Ettha puppharāsiṭṭhānīyato manussuppatti sappurisūpanissayasaddhammassavanayonisomanasikārabhogasampattiādito dānādipuññakiriyāhetusamudāyato sobhāsugandhatādiguṇavisesayogato mālāguṇasadisiyo bahukā puññakiriyā maritabbasabhāvatāya maccena kattabbāti abhedatāya puppharāsi mālāguṇā ca upamā, tesaṃ upamānākāro yathāsaddena aniyamato vutto. Puna evaṃsaddena niyamanavasena vutto. So pana upamākāro niyamiyamāno atthato upamā eva hotīti vuttaṃ ‘‘upamāyaṃ āgato’’ti.

Tathā ‘‘evaṃ iminā ākārena abhikkamitabba’’ntiādinā upadisiyamānāya samaṇasāruppāya ākappasampattiyā yo tattha upadesākāro, so atthato upadesoyevāti vuttaṃ – ‘‘evaṃ te abhikkamitabbaṃ, evaṃ te paṭikkamitabbantiādīsu upadese’’ti.

‘‘Evametaṃ bhagavā, evametaṃ sugatā’’ti ettha bhagavatā yathāvuttamatthaṃ aviparītato jānantehi kataṃ yaṃ tattha vijjamānaguṇānaṃ pakārehi haṃsanaṃ udaggatākaraṇaṃ sampahaṃsanaṃ, so tattha pahaṃsanākāroti vuttanayena yojetabbaṃ.

‘‘Evamevaṃ panāya’’nti ettha garahaṇākāroti vuttanayena yojetabbaṃ. So ca garahaṇākāro ‘‘vasalī’’tiādikhuṃsanasaddasannidhānato idha evaṃsaddena pakāsitoti viññāyati. Yathā cettha, evaṃ upamākārādayopi upamādivasena vuttānaṃ puppharāsiādisaddānaṃ sannidhānato vuttāti veditabbaṃ.

‘‘Evaṃ no’’ti etthāpi tesaṃ yathāvuttadhammānaṃ ahitadukkhāvahabhāvena sanniṭṭhānajananatthaṃ anumatiggahaṇavasena ‘‘no vā kathaṃ vo ettha hotī’’ti pucchāya katāya ‘‘evaṃ no ettha hotī’’ti vuttattā tadākārasanniṭṭhānaṃ evaṃsaddena āvikataṃ. So pana tesaṃ dhammānaṃ ahitāya dukkhāya saṃvattanākāro niyamiyamāno avadhāraṇattho hotīti vuttaṃ – ‘‘evaṃ no ettha hotītiādīsu avadhāraṇe’’ti.

‘‘Evañca vadehī’’ti yathāhaṃ vadāmi evaṃ samaṇaṃ ānandaṃ vadehīti vadanākāro idāni vattabbo evaṃsaddena nidassīyatīti ‘‘nidassanattho’’ti vuttaṃ.

Evamākāravisesavācīnampi etesaṃ evaṃsaddānaṃ upamādivisesatthavuttitāya upamādiatthatā vuttā. ‘‘Evaṃ, bhante’’ti pana dhammassa sādhukaṃ savanamanasikāre niyojitehi bhikkhūhi tattha patiṭṭhitabhāvassa paṭijānanavasena vuttattā tattha evaṃsaddo vacanasampaṭiggahattho. Tena evaṃ, bhanteti sādhu, bhante, suṭṭhu, bhanteti vuttaṃ hoti. Svāyamidha ākāranidassanāvadhāraṇesu daṭṭhabbo.

Tattha ākāratthena evaṃsaddena etamatthaṃ dīpeti – nānānayanipuṇamanekajjhāsayasamuṭṭhānaṃ atthabyañjanasampannaṃ vividhapāṭihāriyaṃ dhammatthadesanāpaṭivedhagambhīraṃ sabbasattānaṃ sakasakabhāsānurūpato sotapathamāgacchantaṃ tassa bhagavato vacanaṃ sabbappakārena ko samattho viññātuṃ, sabbathāmena pana sotukāmataṃ janetvāpi evaṃ me sutaṃ, mayāpi ekenākārena sutanti.

Ettha ca ekattanānattaabyāpāraevaṃdhammatāsaṅkhātā nandiyāvattatipukkhalasīhavikkīḷitadisālocanaaṅkusasaṅkhātā ca assādādivisayādibhedena nānāvidhā nayā nānānayā. Nayā vā pāḷigatiyo, tā ca paññattianupaññattādivasena saṃkilesabhāgiyādilokiyāditadubhayavomissakādivasena kusalādivasena khandhādivasena, saṅgahādivasena, samayavimuttādivasena, ṭhapanādivasena , kusalamūlādivasena, tikapaṭṭhānādivasena ca nānappakārāti nānānayā, tehi nipuṇaṃ saṇhaṃ sukhumanti nānānayanipuṇaṃ.

Āsayova ajjhāsayo, so ca sassatādibhedena apparajakkhatādibhedena ca anekavidho. Attajjhāsayādiko eva vā aneko ajjhāsayo anekajjhāsayo. So samuṭṭhānaṃ uppattihetu etassāti anekajjhāsayasamuṭṭhānaṃ.

Sīlādiatthasampattiyā tabbibhāvanabyañjanasampattiyā saṅkāsanapakāsanavivaraṇavibhajanauttānīkaraṇapaññattivasena chahi atthapadehi akkharapadabyañjanākāraniruttiniddesavasena chahi byañjanapadehi ca samannāgatattā atthabyañjanasampannaṃ.

Iddhiādesanānusāsanībhedena tesu ca ekekassa visayādibhedena vividhaṃ bahuvidhaṃ vā pāṭihāriyaṃ etassāti vividhapāṭihāriyaṃ. Tattha paṭipakkhaharaṇato rāgādikilesāpanayanato pāṭihāriyanti atthe sati bhagavato na paṭipakkhā rāgādayo santi ye haritabbā, puthujjanānampi vigatūpakkilese aṭṭhaguṇasamannāgate citte hatapaṭipakkhe iddhividhaṃ pavattati, tasmā tattha pavattavohārena ca na sakkā idha pāṭihāriyanti vattuṃ. Sace pana mahākāruṇikassa bhagavato veneyyagatā ca kilesā paṭipakkhā, tesaṃ haraṇato pāṭihāriyanti vuttaṃ, evaṃ sati yuttametaṃ. Atha vā bhagavato ceva sāsanassa ca paṭipakkhā titthiyā, tesaṃ haraṇato pāṭihāriyaṃ. Te hi diṭṭhiharaṇavasena diṭṭhippakāsane asamatthabhāvena ca iddhiādesanānusāsanīhi haritā apanītā honti. Paṭīti vā ayaṃ saddo pacchāti etassa atthaṃ bodheti ‘‘tasmiṃ paṭipaviṭṭhamhi, añño āgañchi brāhmaṇo’’tiādīsu (cūḷani. pārāyanavagga, vatthugāthā 4) viya. Tasmā samāhite citte vigatūpakkilese katakiccena pacchā haritabbaṃ pavattetabbanti paṭihāriyaṃ. Attano vā upakkilesesu catutthajjhānamaggehi haritesu pacchā haraṇaṃ paṭihāriyaṃ. Iddhiādesanānusāsaniyo vigatūpakkilesena katakiccena sattahitatthaṃ puna pavattetabbā, haritesu ca attano upakkilesesu parasattānaṃ upakkilesaharaṇāni hontīti paṭihāriyāni bhavanti. Paṭihāriyameva pāṭihāriyaṃ, paṭihāriye vā iddhiādesanānusāsanīsamudāye bhavaṃ ekekaṃ pāṭihāriyanti vuccati. Paṭihāriyaṃ vā catutthajjhānaṃ maggo ca paṭipakkhaharaṇato. Tattha jātaṃ nimittabhūtato tato vā āgatanti pāṭihāriyanti attho veditabbo.

Yasmā pana tantiatthadesanā tabbohārābhisamayasaṅkhātā hetuhetuphalatadubhayapaññattipaṭivedhasaṅkhātā vā dhammatthadesanāpaṭivedhā gambhīrā, sasādīhi viya mahāsamuddo anupacitakusalasambhārehi alabbhaneyyappatiṭṭhā duppariyogāhā ca, tasmā tehi catūhi gambhīrabhāvehi yuttanti bhagavato vacanaṃ dhammatthadesanāpaṭivedhagambhīraṃ.

Eko eva bhagavato dhammadesanāghoso, ekasmiṃ khaṇe pavattamāno nānābhāsānaṃ sattānaṃ attano attano bhāsāvasena apubbaṃ acarimaṃ gahaṇūpago hoti. Acinteyyo hi buddhānaṃ buddhānubhāvoti sabbasattānaṃ sakasakabhāsānurūpato sotapathaṃ āgacchatīti veditabbaṃ.

Nidassanatthena ‘‘nāhaṃ sayambhū, na mayā idaṃ sacchikata’’nti attānaṃ parimocento ‘‘evaṃ me sutaṃ, mayāpi evaṃ suta’’nti idāni vattabbaṃ sakalaṃ suttaṃ nidasseti.

Avadhāraṇatthena ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ bahussutānaṃ yadidaṃ ānando, gatimantānaṃ, satimantānaṃ, dhitimantānaṃ, upaṭṭhākānaṃ yadidaṃ ānando’’ti (a. ni. 1.219-223) evaṃ bhagavatā, ‘‘āyasmā ānando atthakusalo, dhammakusalo, byañjanakusalo, niruttikusalo, pubbāparakusalo’’ti (a. ni. 5.169) evaṃ dhammasenāpatinā ca pasatthabhāvānurūpaṃ attano dhāraṇabalaṃ dassento sattānaṃ sotukāmataṃ janeti. ‘‘Evaṃ me sutaṃ, tañca kho atthato vā byañjanato vā anūnamanadhikaṃ, evameva na aññathā daṭṭhabba’’nti. Aññathāti bhagavato sammukhā sutākārato aññathā na pana bhagavatā desitākārato. Acinteyyānubhāvā hi bhagavato desanā, sā neva sabbākārena sakkā viññātunti vuttovāyamattho. Sutākārāvirujjhanameva hi dhāraṇabalaṃ.

Mesaddo tīsu atthesu dissati. Tathā hissa ‘‘gāthābhigītaṃ me abhojaneyya’’ntiādīsu (saṃ. ni. 1.194; su. ni. 81) mayāti attho. ‘‘Sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetū’’tiādīsu (saṃ. ni. 4.88; 5.382; a. ni. 4.257) mayhanti attho. ‘‘Dhammadāyādā me, bhikkhave, bhavathā’’tiādīsu (ma. ni. 1.29) mamāti attho. Idha pana ‘‘mayā sutaṃ, mama suta’’nti ca atthadvaye yujjati.

Ettha ca yo paro na hoti, so attāti evaṃ vattabbe niyakajjhattasaṅkhāte sasantāne vattanato tividhopi mesaddo kiñcāpi ekasmiṃyeva atthe dissati, karaṇasampadānādivisesasaṅkhāto pana viññāyatevāyaṃ atthabhedoti ‘‘me-saddo tīsu atthesu dissatī’’ti vuttoti daṭṭhabbaṃ.

Sutanti ayaṃ sutasaddo saupasaggo anupasaggo ca gamanavissutakilinnūpacitānuyogasotaviññeyya sotadvārānusāra viññātādianekatthappabhedo. Kiñcāpi hi upasaggo kiriyaṃ viseseti, jotakabhāvato pana satipi tasmiṃ sutasaddo eva taṃ tamatthaṃ vadatīti anupasaggassa sutasaddassa atthuddhāre saupasaggassa gahaṇaṃ na virujjhati.

Tattha ‘‘senāya pasuto’’tiādīsu gacchantoti attho. ‘‘Sutadhammassa passato’’tiādīsu (udā. 11) vissutadhammassāti attho. ‘‘Avassutā avassutassā’’tiādīsu (pāci. 657) kilesena kilinnā kilinnassāti attho. ‘‘Tumhehi puññaṃ pasutaṃ anappaka’’ntiādīsu (khu. pā. 7.12) upacitanti attho. ‘‘Ye jhānappasutā dhīrā’’tiādīsu (dha. pa. 181) jhānānuyuttāti attho. ‘‘Diṭṭhaṃ sutaṃ muta’’ntiādīsu (ma. ni. 1.241) sotaviññeyyanti attho. ‘‘Sutadharo sutasannicayo’’tiādīsu (ma. ni. 1.339) sotadvārānusāraviññātadharoti attho. Idha panassa ‘‘sotadvārānusārena upadhārita’’nti vā ‘‘upadhāraṇa’’nti vā attho. Me-saddassa hi mayāti atthe sati ‘‘evaṃ mayā sutaṃ sotadvārānusārena upadhārita’’nti yujjati. Mamāti atthe sati ‘‘evaṃ mama sutaṃ sotadvārānusārena upadhāraṇa’’nti yujjati.

Evametesu tīsu padesu yasmā sutasaddasannidhāne payuttena evaṃsaddena savanakiriyājotakena bhavitabbaṃ, tasmā evanti sotaviññāṇasampaṭicchanādisotadvārikaviññāṇānantaraṃ uppannamanodvārikaviññāṇakiccanidassanaṃ. Meti vuttaviññāṇasamaṅgīpuggalanidassanaṃ. Sabbāni hi vākyāni evakāratthasahitāniyeva avadhāraṇaphalattā tesaṃ. Sutanti assavanabhāvappaṭikkhepato anūnānadhikāviparītaggahaṇanidassanaṃ. Yathā hi sutaṃ sutamevāti vattabbataṃ arahati tathā taṃ sammā sutaṃ anūnaggahaṇaṃ anadhikaggahaṇaṃ aviparītaggahaṇañca hotīti. Atha vā saddantaratthāpohanavasena saddo atthaṃ vadatīti etasmiṃ pakkhe yasmā sutanti etassa asutaṃ na hotīti ayamattho vutto, tasmā sutanti assavanabhāvappaṭikkhepato anūnānadhikāviparītaggahaṇanidassanaṃ. Idaṃ vuttaṃ hoti – evaṃ me sutaṃ, na mayā idaṃ diṭṭhaṃ, na sayambhūñāṇena sacchikataṃ, na aññathā vā upaladdhaṃ. Api ca sutaṃva, tañca kho sammadevāti. Avadhāraṇatthe vā evaṃsadde ayamatthayojanā, tadapekkhassa sutasaddassa niyamattho sambhavatīti tadapekkhassa sutasaddassa assavanabhāvappaṭikkhepo anūnānadhikāviparītaggahaṇanidassanatā ca veditabbā. Iti savanahetusavanavisesavasenapi sutasaddassa atthayojanā katāti daṭṭhabbaṃ.

Tathā evanti tassā sotadvārānusārena pavattāya viññāṇavīthiyā nānatthabyañjanaggahaṇato nānappakārena ārammaṇe pavattibhāvappakāsanaṃ ākārattho evaṃsaddoti karitvā. Meti attappakāsanaṃ. Sutanti dhammappakāsanaṃ yathāvuttāya viññāṇavīthiyā pariyattidhammārammaṇattā. Ayañhettha saṅkhepo – nānappakārena ārammaṇe pavattāya viññāṇavīthiyā karaṇabhūtāya mayā na aññaṃ kataṃ, idaṃ pana kataṃ, ayaṃ dhammo sutoti.

Tathā evanti nidassitabbappakāsanaṃ nidassanattho evaṃsaddoti katvā nidassetabbassa niddisitabbabhāvato. Tasmā evaṃsaddena sakalampi suttaṃ paccāmaṭṭhanti veditabbaṃ. Meti puggalappakāsanaṃ. Sutanti puggalakiccappakāsanaṃ. Sutasaddena hi labbhamānā savanakiriyā savanaviññāṇappabandhappaṭibaddhā, tattha ca puggalavohāro, na ca puggalavohārarahite dhammappabandhe savanakiriyā labbhati. Tassāyaṃ saṅkhepattho – yaṃ suttaṃ niddisissāmi, taṃ mayā evaṃ sutanti.

Tathā evanti yassa cittasantānassa nānārammaṇappavattiyā nānatthabyañjanaggahaṇaṃ hoti, tassa nānākāraniddeso ākārattho eva evaṃsaddoti katvā. Evanti hi ayamākārapaññatti dhammānaṃ taṃ taṃ pavattiākāraṃ upādāya paññapetabbasabhāvattā. Meti kattuniddeso. Sutanti visayaniddeso, sotabbo hi dhammo savanakiriyākattupuggalassa savanakiriyāvasena pavattiṭṭhānaṃ hoti. Ettāvatā nānappakārena pavattena cittasantānena taṃsamaṅgino kattu visaye gahaṇasanniṭṭhānaṃ dassitaṃ hoti.

Atha vā evanti puggalakiccaniddeso, sutānañhi dhammānaṃ gahitākārassa nidassanassa avadhāraṇassa vā pakāsanasabhāvena evaṃsaddena tadākārādidhāraṇassa puggalavohārupādānadhammabyāpārabhāvato puggalakiccaṃnāma niddiṭṭhaṃ hotīti. Sutanti viññāṇakiccaniddeso, puggalavādinopi hi savanakiriyā viññāṇanirapekkhā na hotīti. Meti ubhayakiccayuttapuggalaniddeso. Meti hi saddappavatti ekanteneva sattavisesavisayā viññāṇakiccañca tattheva samodahitabbanti. Ayaṃ panettha saṅkhepo – mayā savanakiccaviññāṇasamaṅginā puggalena viññāṇavasena laddhasavanakiccavohārena sutanti.

Tathā evanti ca meti ca saccikaṭṭhaparamatthavasena avijjamānapaññatti. Sabbassa hi saddādhigamanīyassa atthassa paññattimukheneva paṭipajjitabbattā sabbapaññattīnañca vijjamānādīsu chasu paññattīsu avarodho, tasmā yo māyāmarīciādayo viya abhūtattho anussavādīhi gahetabbo viya anuttamatthopi na hoti. So rūpasaddādiko ruppanānubhavanādiko ca paramatthasabhāvo saccikaṭṭhaparamatthavasena vijjati. Yo pana evanti ca meti ca vuccamāno ākārattho, so aparamatthasabhāvo saccikaṭṭhaparamatthavasena anupalabbhamāno avijjamānapaññatti nāma. Tasmā kiñhettha taṃ paramatthato atthi, yaṃ evanti vā meti vā niddesaṃ labhetha? Sutanti vijjamānapaññatti, yañhi taṃ ettha sotena upaladdhaṃ, taṃ paramatthato vijjamānanti.

Tathā evanti sotapathamāgate dhamme upādāya tesaṃ upadhāritākārādīnaṃ paccāmasanavasena. Meti sasantatipariyāpanne khandhe karaṇādivisesavisiṭṭhe upādāya vattabbato upādāpaññatti. Sutanti diṭṭhādīni upanidhāya vattabbato upanidhāpaññatti. Diṭṭhādisabhāvarahite saddāyatane pavattamānopi sutavohāro dutiyaṃ tatiyantiādiko viya paṭhamādīni, diṭṭhamutaviññāte apekkhitvā sutanti viññeyyattā diṭṭhādīni upanidhāya vattabbo hoti. Asutaṃ na hotīti hi sutanti pakāsitoyamatthoti.

Ettha ca evantivacanena asammohaṃ dīpeti. Paṭividdhā hi attanā sutassa pakāravisesā evanti idha āyasmatā ānandena paccāmaṭṭhā, tenassa asammoho dīpito hoti. Na hi sammūḷho nānappakārapaṭivedhasamattho hoti, paccayākāravasena nānappakārā duppaṭividdhā ca suttantāti dīpitanti. Sutantivacanena sutassa asammosaṃ dīpeti, sutākārassa yāthāvato dassiyamānattā. Yassa hi sutaṃ sammuṭṭhaṃ hoti, na so kālantare mayā sutanti paṭijānāti. Iccassa asammohena paññāsiddhi, sammohābhāvena paññāya eva vā savanakālasambhūtāya taduttarikālapaññāsiddhi, tathā asammosena satisiddhi. Tattha paññāpubbaṅgamāya satiyā byañjanāvadhāraṇasamatthatā. Byañjanānañhi paṭivijjhitabbo ākāro nātigambhīro, yathāsutaṃ dhāraṇameva tattha karaṇīyanti satiyā byāpāro adhiko, paññā tattha guṇībhūtā hoti paññāya pubbaṅgamāti katvā. Satipubbaṅgamāya paññāya atthappaṭivedhasamatthatā. Atthassa hi paṭivijjhitabbo ākāro gambhīroti paññāya byāpāro adhiko, sati tattha guṇībhūtāyevāti satiyā pubbaṅgamāyāti katvā. Tadubhayasamatthatāyogena atthabyañjanasampannassa dhammakosassa anupālanasamatthatāya dhammabhaṇḍāgārikattasiddhi.

Aparo nayo – evantivacanena yonisomanasikāraṃ dīpeti, tena ca vuccamānānaṃ ākāranidassanāvadhāraṇatthānaṃ upari vakkhamānānaṃ nānappakārappaṭivedhajotakānaṃ aviparītasiddhi dhammavisayattā. Na hi ayoniso manasikaroto nānappakārappaṭivedho sambhavati. Sutantivacanena avikkhepaṃ dīpeti, ‘‘paṭhamabodhisuttaṃ kattha bhāsita’’ntiādipucchāvasena pakaraṇapattassa vakkhamānassa suttassa savanaṃ samādhānamantarena na sambhavati vikkhittacittassa savanābhāvato. Tathā hi vikkhittacitto puggalo sabbasampattiyā vuccamānopi ‘‘na mayā sutaṃ, puna bhaṇathā’’ti bhaṇati. Yonisomanasikārena cettha attasammāpaṇidhiṃ pubbe ca katapuññataṃ sādheti sammā appaṇihitattassa pubbe akatapuññassa vā tadabhāvato. Avikkhepena saddhammassavanaṃ sappurisūpanissayañca sādheti assutavato sappurisūpanissayavirahitassa ca tadabhāvato. Na hi vikkhitto sotuṃ sakkoti, na ca sappurise anupanissayamānassa savanaṃ atthīti.

Aparo nayo – ‘‘yassa cittasantānassa nānappakārappavattiyā nānatthabyañjanaggahaṇaṃ hoti, tassa nānākāraniddeso’’ti vuttaṃ. Yasmā ca so bhagavato vacanassa atthabyañjanappabhedaparicchedavasena sakalasāsanasampattiogāhanena niravasesaṃ parahitapāripūrīkaraṇabhūto evaṃ bhaddako ākāro na sammā appaṇihitattassa pubbe akatapuññassa vā hoti. Tasmā evanti iminā bhaddakena ākārena pacchimacakkadvayasampattimattano dīpeti, sutanti savanayogena purimacakkadvayasampattiṃ. Na hi appatirūpe dese vasato sappurisūpanissayavirahitassa ca savanaṃ atthi. Iccassa pacchimacakkadvayasiddhiyā āsayasuddhi siddhā hoti. Sammā paṇihitacitto pubbe ca katapuñño visuddhāsayo hoti tadasuddhihetūnaṃ kilesānaṃ dūrībhāvato. Tathā hi vuttaṃ ‘‘sammā paṇihitaṃ cittaṃ, seyyaso naṃ tato kare’’ti (dha. pa. 43) ‘‘katapuññosi tvaṃ, ānanda, padhānamanuyuñja, khippaṃ hohisi anāsavo’’ti (dī. ni. 2.207) ca. Purimacakkadvayasiddhiyā payogasuddhi. Patirūpadesavāsena hi sappurisūpanissayena ca sādhūnaṃ diṭṭhānugatiāpajjanena parisuddhappayogo hoti. Tāya ca āsayasuddhiyā adhigamabyattisiddhi, pubbeyeva taṇhādiṭṭhisaṃkilesānaṃ visodhitattā payogasuddhiyā āgamabyattisiddhi. Suparisuddhakāyavacīpayogo hi vippaṭisārābhāvato avikkhittacitto pariyattiyaṃ visārado hoti. Iti payogāsayasuddhassa āgamādhigamasampannassa vacanaṃ aruṇuggamanaṃ viya sūriyassa udayato yonisomanasikāro viya ca kusalakammassa arahati bhagavato vacanassa pubbaṅgamaṃ bhavitunti ṭhāne nidānaṃ ṭhapento evaṃ me sutantiādimāha.

Aparo nayo – evanti iminā pubbe vuttanayeneva nānappakārappaṭivedhadīpakena vacanena attano atthapaṭibhānapaṭisambhidāsampattisabbhāvaṃ dīpeti. Sutanti iminā evaṃsaddasannidhānato vakkhamānāpekkhāya vā sotabbabhedappaṭivedhadīpakena dhammaniruttipaṭisambhidāsampattisabbhāvaṃ dīpeti. Evanti ca idaṃ vuttanayeneva yonisomanasikāradīpakavacanaṃ bhāsamāno ‘‘ete dhammā mayā manasānupekkhitā diṭṭhiyā suppaṭividdhā’’ti dīpeti. Pariyattidhammo hi ‘‘idha sīlaṃ kathitaṃ, idha samādhi, idha paññā, ettakā ettha anusandhiyo’’tiādinā nayena manasā anupekkhito anussavākāraparivitakkasahitāya dhammanijjhānakkhantibhūtāya ñātapariññāsaṅkhātāya vā diṭṭhiyā tattha tattha vuttarūpārūpadhamme ‘‘iti rūpaṃ, ettakaṃ rūpa’’ntiādinā nayena suṭṭhu vavatthapetvā paṭividdho attano ca paresañca hitasukhāvaho hotīti. Sutanti idaṃ savanayogadīpakavacanaṃ bhāsamāno ‘‘bahū mayā dhammā sutā dhātā vacasā paricitā’’ti dīpeti. Sotāvadhānappaṭibaddhā hi pariyattidhammassa savanadhāraṇaparicayā. Tadubhayenapi dhammassa svākkhātabhāvena, atthabyañjanapāripūriṃ dīpento savane ādaraṃ janeti. Atthabyañjanaparipuṇṇañhi dhammaṃ ādarena assuṇanto mahatā hitā paribāhiro hotīti ādaraṃ janetvā sakkaccaṃ dhammo sotabbo.

‘‘Evaṃme suta’’nti iminā pana sakalena vacanena āyasmā ānando tathāgatappaveditaṃ dhammaṃ attano adahanto asappurisabhūmiṃ atikkamati, sāvakattaṃ paṭijānanto sappurisabhūmiṃ okkamati. Tathā asaddhammā cittaṃ vuṭṭhāpeti, saddhamme cittaṃ patiṭṭhāpeti. ‘‘Kevalaṃ sutamevetaṃ mayā, tasseva pana bhagavato vacana’’nti dīpento attānaṃ parimoceti, satthāraṃ apadisati, jinavacanaṃ appeti, dhammanettiṃ patiṭṭhāpeti.

Apica ‘‘evaṃ me suta’’nti attanā uppāditabhāvaṃ appaṭijānanto purimassavanaṃ vivaranto ‘‘sammukhā paṭiggahitamidaṃ mayā tassa bhagavato catuvesārajjavisāradassa dasabaladharassa āsabhaṭṭhānaṭṭhāyino sīhanādanādino sabbasattuttamassa dhammissarassa dhammarājassa dhammādhipatino dhammadīpassa dhammasaraṇassa saddhammavaracakkavattino sammāsambuddhassa, na ettha atthe vā dhamme vā pade vā byañjane vā kaṅkhā vā vimati vā kattabbā’’ti sabbadevamanussānaṃ imasmiṃ dhamme assaddhiyaṃ vināseti, saddhāsampadaṃ uppādeti. Tenetaṃ vuccati –

‘‘Vināsayati assaddhaṃ, saddhaṃ vaḍḍheti sāsane;

Evaṃ me sutamiccevaṃ, vadaṃ gotamasāvako’’ti.

Ekanti gaṇanaparicchedaniddeso. Ayañhi ekasaddo aññaseṭṭhāsahāyasaṅkhyādīsu dissati. Tathā hi ayaṃ ‘‘sassato attā ca loko ca, idameva saccaṃ moghamaññanti ittheke abhivadantī’’tiādīsu (ma. ni. 3.27; udā. 55) aññe dissati. ‘‘Cetaso ekodibhāva’’ntiādīsu (pārā. 11; dī. ni. 1.228) seṭṭhe. ‘‘Eko vūpakaṭṭho’’tiādīsu (cūḷava. 445; dī. ni. 1.405) asahāye. ‘‘Ekova kho, bhikkhave, khaṇo ca samayo ca brahmacariyavāsāyā’’tiādīsu (a. ni. 8.29) saṅkhyāyaṃ, idhāpi saṅkhyāyameva daṭṭhabbo. Tena vuttaṃ – ‘‘ekanti gaṇanaparicchedaniddeso’’ti.

Samayanti paricchinnaniddeso. Ekaṃ samayanti aniyamitaparidīpanaṃ. Tattha samayasaddo –

‘‘Samavāye khaṇe kāle, samūhe hetudiṭṭhisu;

Paṭilābhe pahāne ca, paṭivedhe ca dissati’’.

Tathā hissa ‘‘appeva nāma svepi upasaṅkameyyāma kālañca samayañca upādāyā’’ti evamādīsu (dī. ni. 1.447) samavāyo attho, yuttakālañca paccayasāmaggiñca labhitvāti hi adhippāyo, tasmā paccayasamavāyoti veditabbo . ‘‘Ekova kho, bhikkhave, khaṇo ca samayo ca brahmacariyavāsāyā’’tiādīsu (a. ni. 8.29) khaṇo, okāsoti attho. Tathāgatuppādādiko hi maggabrahmacariyassa okāso tappaccayappaṭilābhahetuttā, khaṇo eva ca samayo, yo khaṇoti ca samayoti ca vuccati, so eko yevāti hi attho. ‘‘Uṇhasamayo pariḷāhasamayo’’tiādīsu (pāci. 358) kālo. ‘‘Mahāsamayo pavanasmi’’ntiādīsu (dī. ni. 2.332) samūho. Mahāsamayoti hi bhikkhūnaṃ devatānañca mahāsannipātoti attho. ‘‘Samayopi kho te, bhaddāli, appaṭividdho ahosi, bhagavā kho sāvatthiyaṃ viharati, bhagavāpi maṃ jānissati ‘bhaddāli nāma bhikkhu satthusāsane sikkhāya na paripūrakārī’ti, ayampi kho te, bhaddāli, samayo appaṭividdho ahosī’’tiādīsu (ma. ni. 2.135) hetu. Sikkhāpadassa kāraṇañhi idha samayoti adhippetaṃ. ‘‘Tena kho pana samayena uggāhamāno paribbājako samaṇamuṇḍikāputto samayappavādake tindukācīre ekasālake mallikāya ārāme paṭivasatī’’tiādīsu (ma. ni. 2.260) diṭṭhi. Tattha hi nisinnā titthiyā attano attano diṭṭhisaṅkhātaṃ samayaṃ pavadantīti so paribbājakārāmo ‘‘samayappavādako’’ti vuccati.

‘‘Diṭṭhe dhamme ca yo attho, yo cattho samparāyiko;

Atthābhisamayā dhīro, paṇḍitoti pavuccatī’’ti. (saṃ. ni. 1.129) –

Ādīsu paṭilābho. Atthābhisamayāti hi atthassa adhigamāti attho. ‘‘Sammā mānābhisamayā antamakāsi dukkhassā’’tiādīsu (ma. ni. 1.28) pahānaṃ. Adhikaraṇaṃ samayaṃ vūpasamanaṃ apagamoti abhisamayo pahānaṃ. ‘‘Dukkhassa pīḷanaṭṭho saṅkhataṭṭho santāpaṭṭho vipariṇāmaṭṭho abhisamayaṭṭho’’tiādīsu (paṭi. ma. 2.8) paṭivedho . Paṭivedhoti hi abhisametabbato abhisamayo, abhisamayova attho abhisamayaṭṭhoti pīḷanādīni abhisametabbabhāvena ekībhāvaṃ upanetvā vuttāni, abhisamayassa vā paṭivedhassa visayabhūto attho abhisamayaṭṭhoti tāneva tathā ekantena vuttāni. Tattha pīḷanaṃ dukkhasaccassa taṃsamaṅgino hiṃsanaṃ avipphārikatākaraṇaṃ. Santāpo dukkhadukkhatādivasena santappanaṃ paridahanaṃ.

Ettha ca sahakārīkāraṇasannijjhaṃ sameti samavetīti samavāyo samayo. Sameti samāgacchati ettha maggabrahmacariyaṃ tadādhārapuggalehīti khaṇo samayo. Sameti ettha etena vā saṃgacchati satto sabhāvadhammo vā uppādādīhi sahajātādīhi vāti kālo samayo. Dhammappavattimattatāya atthato abhūtopi hi kālo dhammappavattiyā adhikaraṇaṃ karaṇaṃ viya ca kappanāmattasiddhenānurūpena voharīyatīti. Samaṃ, saha vā avayavānaṃ ayanaṃ pavatti avaṭṭhānanti samūho samayo yathā samudāyoti. Avayavasahāvaṭṭhānameva hi samūho. Avasesapaccayānaṃ samāgame sati eti phalametasmā uppajjati pavattatīti samayo hetu yathā samudayoti. Sameti saṃyojanabhāvato sambandho eti attano visaye pavattati, daḷhaggahaṇabhāvato vā saṃyuttā ayanti pavattanti sattā yathābhinivesaṃ etenāti samayo diṭṭhi. Diṭṭhisaṃyojanena hi sattā ativiya bajjhantīti. Samiti saṅgati samodhānanti samayo paṭilābho. Samayanaṃ upasamayanaṃ apagamoti samayo pahānaṃ. Samucchedappahānabhāvato pana adhiko samayoti abhisamayo yathā abhidhammoti. Abhimukhaṃ ñāṇena sammā etabbo abhisametabboti abhisamayo, dhammānaṃ aviparītasabhāvo. Abhimukhabhāvena sammā eti gacchati bujjhatīti abhisamayo, dhammānaṃ yathābhūtasabhāvāvabodho. Evaṃ tasmiṃ tasmiṃ atthe samayasaddassa pavatti veditabbā.

Samayasaddassa atthuddhāre abhisamayasaddassa gahaṇe kāraṇaṃ vuttanayeneva veditabbaṃ. Idha panassa kālo attho samavāyādīnaṃ asambhavato. Desadesakaparisā viya hi desanāya nidānabhāve kālo eva icchitabboti. Yasmā panettha samayoti kālo adhippeto, tasmā saṃvaccharautumāsaddhamāsarattidivasapubbaṇhamajjhanhikasāyanhapaṭhamayāma- majjhimayāmapacchimayāmamuhuttādīsu kālabhedabhūtesu samayesu ekaṃ samayanti dīpeti.

Kasmā panettha aniyamitavaseneva kālo niddiṭṭho, na utusaṃvaccharādivasena niyametvā niddiṭṭhoti ce? Kiñcāpi etesu saṃvaccharādīsu samayesu yaṃ yaṃ suttaṃ yasmiṃ yasmiṃ saṃvacchare utumhi māse pakkhe rattibhāge divasabhāge vā vuttaṃ, sabbampi taṃ therassa suviditaṃ suvavatthāpitaṃ paññāya. Yasmā pana ‘‘evaṃ me sutaṃ asukasaṃvacchare asukautumhi asukamāse asukapakkhe asukarattibhāge asukadivasabhāge vā’’ti evaṃ vutte na sakkā sukhena dhāretuṃ vā uddisituṃ vā uddisāpetuṃ vā, bahu ca vattabbaṃ hoti, tasmā ekeneva padena tamatthaṃ samodhānetvā ‘‘ekaṃ samaya’’nti āha.

Ye vā ime gabbhokkantisamayo jātisamayo saṃvegasamayo abhinikkhamanasamayo dukkarakārikasamayo māravijayasamayo abhisambodhisamayo diṭṭhadhammasukhavihārasamayo desanāsamayo parinibbānasamayoti evamādayo bhagavato devamanussesu ativiya pakāsā anekakālappabhedā eva samayā, tesu samayesu desanāsamayasaṅkhātaṃ ekaṃ samayanti dīpeti. Yo vāyaṃ ñāṇakaruṇākiccasamayesu karuṇākiccasamayo, attahitaparahitappaṭipattisamayesu parahitappaṭipattisamayo, sannipatitānaṃ karaṇīyadvayasamayesu dhammakathāsamayo, desanāpaṭipattisamayesu desanāsamayo, tesu samayesu aññatarasamayaṃ sandhāya ‘‘ekaṃ samaya’’nti āha.

Kasmā panettha yathā abhidhamme ‘‘yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hotī’’ti (dha. sa. 1) ca ito aññesu suttapadesu ‘‘yasmiṃ samaye, bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehī’’ti (a. ni. 4.200) ca bhummavacanena niddeso kato, vinaye ca ‘‘tena samayena buddho bhagavā’’ti (pārā. 1) karaṇavacanena niddeso kato, tathā akatvā ‘‘ekaṃ samaya’’nti accantasaṃyogatthe upayogavacanena niddeso katoti? Tattha tathā, idha ca aññathā atthasambhavato. Tattha hi abhidhamme ito aññesu ca suttantesu ādhāravisayasaṅkhāto adhikaraṇattho kiriyāya kiriyantaralakkhaṇasaṅkhāto bhāvenabhāvalakkhaṇattho ca sambhavatīti. Adhikaraṇañhi kālattho samūhattho ca samayo tattha vuttānaṃ phassādidhammānaṃ, tathā kālo sabhāvadhammappavattimattatāya paramatthato avijjamānopi ādhārabhāvena paññāto taṅkhaṇappavattānaṃ tato pubbe parato ca abhāvato yathā ‘‘pubbaṇhe jāto sāyanhe jāto’’tiādīsu. Samūhotipi avayavavinimutto paramatthato avijjamānopi kappanāmattasiddhena rūpena avayavānaṃ ādhārabhāvena paññāpīyati, yathā ‘‘rukkhe sākhā, yavo yavarāsimhi samuṭṭhito’’tiādīsu. Yasmiṃ kāle dhammapuñje ca kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti, tasmiṃyeva kāle dhammapuñje ca phassādayopi hontīti ayañhi tattha attho. Tathā khaṇasamavāyahetusaṅkhātassa samayassa bhāvena tattha vuttānaṃ phassādidhammānaṃ bhāvo lakkhīyati. Yathā hi ‘‘gāvīsu duyhamānāsu gato, duddhāsu āgato’’ti ettha gāvīnaṃ dohanakiriyāya gamanakiriyā lakkhīyati, evaṃ idhāpi yasmiṃ samayeti vutte ca padatthassa sattāvirahābhāvato satīti ayamattho viññāyamāno eva hotīti samayassa sattākiriyāya cittassa uppādakiriyā phassādīnaṃ bhavanakiriyā ca lakkhīyati. Tathā yasmiṃ samaye yasmiṃ navame khaṇe yasmiṃ yonisomanasikārādihetumhi paccayasamavāye vā sati kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti, tasmiṃ samaye khaṇe hetumhi paccayasamavāye ca phassādayopi hontīti. Tasmā tadatthajotanatthaṃ bhummavacanena niddeso kato.

Vinaye ca ‘‘annena vasati, ajjhenena vasatī’’tiādīsu viya hetuattho, ‘‘pharasunā chindati, kudālena khaṇatī’’tiādīsu viya karaṇattho ca sambhavati. Yo hi sikkhāpadapaññattisamayo dhammasenāpatiādīhipi dubbiññeyyo, tena samayena karaṇabhūtena hetubhūtena ca vītikkamaṃ sutvā bhikkhusaṅghaṃ sannipātāpetvā otiṇṇavatthukaṃ puggalaṃ paṭipucchitvā vigarahitvā ca taṃ taṃ vatthuṃ otiṇṇasamayasaṅkhātaṃ kālaṃ anatikkamitvā sikkhāpadāni paññāpento tatiyapārājikādīnaṃ viya sikkhāpadapaññattiyā hetuṃ apekkhamāno tattha tattha vihāsi, tasmā tadatthajotanatthaṃ vinaye karaṇavacanena niddeso kato.

Idha pana aññasmiñca evaṃjātike accantasaṃyogattho sambhavati. Yasmiñhi samaye saha samuṭṭhānahetunā idaṃ udānaṃ uppannaṃ, accantameva taṃ samayaṃ ariyavihārapubbaṅgamāya dhammapaccavekkhaṇāya bhagavā vihāsi, tasmā ‘‘māsaṃ ajjhetī’’tiādīsu viya upayogatthajotanatthaṃ idha upayogavacanena niddeso kato. Tenetaṃ vuccati –

‘‘Taṃ taṃ atthamapekkhitvā, bhummena karaṇena ca;

Aññatra samayo vutto, upayogena so idhā’’ti.

Porāṇā pana vaṇṇayanti – ‘‘yasmiṃ samaye’’ti vā ‘‘tena samayenā’’ti vā ‘‘ekaṃ samaya’’nti vā abhilāpamattabhedo esa niddeso, sabbattha bhummameva atthoti. Tasmā ‘‘ekaṃ samaya’’nti vuttepi ekasmiṃ samayeti attho veditabbo.

Bhagavāti garu. Garuñhi loke ‘‘bhagavā’’ti vadanti. Ayañca sabbaguṇavisiṭṭhatāya sabbasattānaṃ garu, tasmā bhagavāti veditabbo. Porāṇehipi vuttaṃ –

‘‘Bhagavāti vacanaṃ seṭṭhaṃ, bhagavāti vacanamuttamaṃ;

Garu gāravayutto so, bhagavā tena vuccatī’’ti.

Tattha seṭṭhavācakavacanaṃ seṭṭhanti vuttaṃ seṭṭhaguṇasahacaraṇato. Atha vā vuccatīti vacanaṃ, attho. Bhagavāti vacanaṃ seṭṭhanti bhagavāti iminā vacanena vacanīyo yo attho, so seṭṭhoti attho. Bhagavāti vacanamuttamanti etthāpi vuttanayeneva attho veditabbo. Gāravayuttoti garubhāvayutto garuguṇayogato visesagarukaraṇārahatāya vā gāravayutto. Evaṃ guṇavisiṭṭhasattuttamagarugāravādhivacanaṃ bhagavāti idaṃ vacananti veditabbaṃ. Apica –

‘‘Bhagī bhajī bhāgī vibhattavā iti,

Akāsi bhagganti garūti bhāgyavā;

Bahūhi ñāyehi subhāvitattano,

Bhavantago so bhagavāti vuccatī’’ti. –

Niddese (mahāni. 84) āgatanayena –

‘‘Bhāgyavā bhaggavā yutto, bhagehi ca vibhattavā;

Bhattavā vantagamano, bhavesu bhagavā tato’’ti. –

Imāya gāthāya ca vasena bhagavāti padassa attho veditabbo. So panāyaṃ attho sabbākārena visuddhimagge (visuddhi. 1.142) vutto, tasmā tattha vuttanayeneva vivaritabbo.

Apica bhāge vani, bhage vā vamīti bhagavā. Tathāgato hi dānasīlādipāramidhamme jhānavimokkhādiuttarimanussadhamme vani bhaji sevi bahulamakāsi, tasmā bhagavā. Atha vā teyeva ‘‘veneyyasattasantānesu kathaṃ nu kho uppajjeyyu’’nti vani abhipatthayīti bhagavā. Atha vā bhagasaṅkhātaṃ issariyaṃ yasañca vami uggiri kheḷapiṇḍaṃ viya anapekkho chaḍḍayīti bhagavā. Tathā hi tathāgato hatthagataṃ cakkavattisiriṃ devalokādhipaccasadisaṃ cātuddīpissariyaṃ, cakkavattisampattisannissayañca sattaratanasamujjalaṃ yasaṃ tiṇāyapi amaññamāno nirapekkho pahāya abhinikkhamitvā sammāsambodhiṃ abhisambuddho, tasmā ime siriādike bhage vamīti bhagavā. Atha vā bhāni nāma nakkhattāni, tehi samaṃ gacchanti pavattantīti bhagā. Sineruyugandharauttarakuruhimavantādibhājanalokavisesasannissayasobhā kappaṭṭhitibhāvato, tepi bhage vami, tannivāsisattāvāsasamatikkamanato tappaṭibaddhachandarāgappahānena pajahīti. Evampi bhage vamīti bhagavāti evamādinā nayena bhagavāti padassa attho veditabbo.

Ettāvatā cettha evaṃ me sutanti vacanena yathāsutaṃ dhammaṃ savanavasena bhāsanto bhagavato dhammasarīraṃ paccakkhaṃ karoti, tena ‘‘nayidaṃ atikkantasatthukaṃ pāvacanaṃ, ayaṃ vo satthā’’ti satthu adassanena ukkaṇṭhitaṃ janaṃ samassāseti. Vuttañhetaṃ bhagavatā ‘‘yo kho, ānanda, mayā dhammo ca vinayo ca desito paññatto, so vo mamaccayena satthā’’ti (dī. ni. 2.216; mi. pa. 4.1.1). Ekaṃ samayaṃ bhagavāti vacanena tasmiṃ samaye bhagavato avijjamānabhāvaṃ dassento rūpakāyaparinibbānaṃ sādheti, tena ‘‘evaṃvidhassa nāma dhammassa desetā dasabaladharo vajirasaṅghātasamānakāyo sopi bhagavā parinibbuto, kenaññena jīvite āsā janetabbā’’ti jīvitamadamattaṃ janaṃ saṃvejeti, saddhamme cassa ussāhaṃ janeti.

Evanti ca bhaṇanto desanāsampattiṃ niddisati, vakkhamānassa sakalasuttassa evanti nidassanato. Me sutanti sāvakasampattiṃ savanasampattiñca niddisati, paṭisambhidāpattena pañcasu ṭhānesu bhagavatā etadagge ṭhapitena dhammabhaṇḍāgārikena sutabhāvadīpanato ‘‘tañca kho mayāva sutaṃ, na anussutikaṃ, na paramparābhata’’nti imassa catthassa dīpanato. Ekaṃ samayanti kālasampattiṃ niddisati bhagavato uruvelāyaṃ viharaṇasamayabhāvena buddhuppādappaṭimaṇḍitabhāvadīpanato. Buddhuppādaparamā hi kālasampadā. Bhagavāti desakasampattiṃ niddisati guṇavisiṭṭhasattuttamagarubhāvadīpanato.

Uruvelāyanti mahāvelāyaṃ, mahante vālukārāsimhīti attho. Atha vā urūti vālukā vuccati, velāti mariyādā. Velātikkamanahetu ābhatā uru uruvelāti evampettha attho daṭṭhabbo.

Atīte kira anuppanne buddhe dasasahassatāpasā tasmiṃ padese viharantā ‘‘kāyakammavacīkammāni paresampi pākaṭāni honti, manokammaṃ pana apākaṭaṃ. Tasmā yo micchāvitakkaṃ vitakketi, so attanāva attānaṃ codetvā pattapuṭena vālukaṃ āharitvā imasmiṃ ṭhāne ākiratu, idamassa daṇḍakamma’’nti katikavattaṃ katvā tato paṭṭhāya yo tādisaṃ vitakkaṃ vitakketi, so tattha pattapuṭena vālukaṃ āharitvā ākirati. Evaṃ tattha anukkamena mahāvālukārāsi jāto, tato naṃ pacchimā janatā parikkhipitvā cetiyaṭṭhānamakāsi. Taṃ sandhāya vuttaṃ – ‘‘uruvelāyanti mahāvelāyaṃ, mahante vālukārāsimhīti attho daṭṭhabbo’’ti.

Viharatīti avisesena iriyāpathadibbabrahmaariyavihāresu aññataravihārasamaṅgitāparidīpanaṃ. Idha pana ṭhānanisajjāgamanasayanappabhedesu iriyāpathesu āsanasaṅkhātairiyāpathasamāyogaparidīpanaṃ ariyavihārasamaṅgitāparidīpanañcāti veditabbaṃ. Tattha yasmā ekaṃ iriyāpathabādhanaṃ aññena iriyāpathena vicchinditvā aparipatantaṃ attabhāvaṃ harati pavatteti, tasmā viharatīti padassa iriyāpathavihāravasenettha attho veditabbo. Yasmā pana bhagavā dibbavihārādīhi sattānaṃ vividhaṃ hitaṃ harati upaharati upaneti uppādeti, tasmā tesampi vasena vividhaṃ haratīti evamattho veditabbo.

Najjāti nadati sandatīti nadī, tassā najjā, nadiyā ninnagāyāti attho. Nerañjarāyāti nelaṃ jalamassāti ‘‘nelañjalāyā’’ti vattabbe lakārassa rakāraṃ katvā ‘‘nerañjarāyā’’ti vuttaṃ, kaddamasevālapaṇakādidosarahitasalilāyāti attho. Keci ‘‘nīlajalāyāti vattabbe nerañjarāyāti vutta’’nti vadanti. Nāmameva vā etaṃ etissā nadiyāti veditabbaṃ. Tassā nadiyā tīre yattha bhagavā vihāsi, taṃ dassetuṃ ‘‘bodhirukkhamūle’’ti vuttaṃ. Tattha ‘‘bodhi vuccati catūsu maggesu ñāṇa’’nti ettha (cūḷani. khaggavisāṇasuttaniddesa 121) maggañāṇaṃ bodhīti vuttaṃ. ‘‘Pappoti bodhiṃ varabhūrimedhaso’’ti ettha (dī. ni. 3.217) sabbaññutaññāṇaṃ. Tadubhayampi bodhiṃ bhagavā ettha pattoti rukkhopi bodhirukkhotveva nāmaṃ labhi. Atha vā satta bojjhaṅge bujjhīti bhagavā bodhi, tena bujjhantena sannissitattā so rukkhopi bodhirukkhoti nāmaṃ labhi, tassa bodhirukkhassa. Mūleti samīpe. Ayañhi mūlasaddo ‘‘mūlāni uddhareyya antamaso usīranāḷamattānipī’’tiādīsu (a. ni. 4.195) mūlamūle dissati. ‘‘Lobho akusalamūla’’ntiādīsu (dī. ni. 3.305) asādhāraṇahetumhi. ‘‘Yāvatā majjhanhike kāle chāyā pharati, nivāte paṇṇāni patanti, ettāvatā rukkhamūla’’ntiādīsu samīpe. Idhāpi samīpe adhippeto, tasmā bodhirukkhassa mūle samīpeti evamettha attho daṭṭhabbo.

Paṭhamābhisambuddhoti paṭhamaṃ abhisambuddho hutvā, sabbapaṭhamaṃyevāti attho. Ettāvatā dhammabhaṇḍāgārikena udānadesanāya nidānaṃ ṭhapentena kāladesadesakāpadesā saha visesena pakāsitā honti.

Etthāha ‘‘kasmā dhammavinayasaṅgahe kayiramāne nidānavacanaṃ vuttaṃ, nanu bhagavatā bhāsitavacanasseva saṅgaho kātabbo’’ti? Vuccate – desanāya ciraṭṭhitiasammosasaddheyyabhāvasampādanatthaṃ. Kāladesadesakavatthuādīhi upanibandhitvā ṭhapitā hi desanā ciraṭṭhitikā hoti asammosā saddheyyā ca desakālakattuhetunimittehi upanibaddho viya vohāravinicchayo. Teneva ca āyasmatā mahākassapena ‘‘paṭhamaṃ, āvuso ānanda, udānaṃ kattha bhāsita’’ntiādinā desādīsu pucchāya katāya vissajjanaṃ karontena dhammabhaṇḍāgārikena ‘‘evaṃ me suta’’ntiādinā udānassa nidānaṃ bhāsitanti.

Apica satthu sampattipakāsanatthaṃ nidānavacanaṃ. Tathāgatassa hi bhagavato pubbaracanānumānāgamatakkābhāvato sambuddhattasiddhi. Na hi sammāsambuddhassa pubbaracanādīhi attho atthi sabbattha appaṭihatañāṇacāratāya ekappamāṇattā ñeyyadhammesu. Tathā ācariyamuṭṭhidhammamacchariyasāsanasāvakānurāgābhāvato khīṇāsavattasiddhi. Na hi sabbaso parikkhīṇāsavassa katthacipi ācariyamuṭṭhiādīnaṃ sambhavoti suvisuddhassa parānuggahappavatti. Iti desakadosabhūtānaṃ diṭṭhisīlasampattidūsakānaṃ accantaṃ avijjātaṇhānaṃ abhāvasaṃsūcakehi ñāṇasampadāpahānasampadābhibyañjakehi ca sambuddhavisuddhabhāvehi purimavesārajjadvayasiddhi, tato ca antarāyikaniyyānikadhammesu sammohābhāvasiddhito pacchimavesārajjadvayasiddhīti bhagavato catuvesārajjasamannāgamo attahitaparahitappaṭipatti ca nidānavacanena pakāsitā honti, tattha tattha sampattaparisāya ajjhāsayānurūpaṃ ṭhānuppattikappaṭibhānena dhammadesanādīpanato. Idha pana vimuttisukhappaṭisaṃvedanapaṭiccasamuppādamanasikārapakāsanenāti yojetabbaṃ. Tena vuttaṃ – ‘‘satthu sampattipakāsanatthaṃ nidānavacana’’nti.

Tathā sāsanasampattipakāsanatthaṃ nidānavacanaṃ. Ñāṇakaruṇāpariggahitasabbakiriyassa hi bhagavato natthi niratthakā paṭipatti attahitā vā. Tasmā paresaṃyeva atthāya pavattasabbakiriyassa sammāsambuddhassa sakalampi kāyavacīmanokammaṃ yathāpavattaṃ vuccamānaṃ diṭṭhadhammikasamparāyikaparamatthehi yathārahaṃ sattānaṃ anusāsanaṭṭhena sāsanaṃ, na kabbaracanā. Tayidaṃ satthu caritaṃ kāladesadesakaparisāpadesādīhi saddhiṃ tattha tattha nidānavacanena yathārahaṃ pakāsīyati, idha pana abhisambodhivimuttisukhappaṭisaṃvedanapaṭiccasamuppādamanasikārenāti yojetabbaṃ. Tena vuttaṃ – ‘‘sāsanasampattipakāsanatthaṃ nidānavacana’’nti.

Apica satthuno pamāṇabhāvappakāsanena sāsanassa pamāṇabhāvadassanatthaṃ nidānavacanaṃ. Sā cassa pamāṇabhāvadassanatā heṭṭhā vuttanayānusārena veditabbā. Bhagavāti hi iminā tathāgatassa rāgadosamohādisabbakilesamaladuccaritādidosappahānadīpanena , sabbasattuttamabhāvadīpanena ca anaññasādhāraṇañāṇakaruṇādiguṇavisesayogaparidīpanena, ayamattho sabbathā pakāsito hotīti idamettha nidānavacanappayojanassa mukhamattadassanaṃ.

Taṃ panetaṃ ‘‘evaṃ me suta’’nti ārabhitvā yāva ‘‘imaṃ udānaṃ udānesī’’ti padaṃ, tāva imassa udānassa nidānanti veditabbaṃ. Tathā hi taṃ yathā paṭipanno bhagavā imaṃ udānaṃ udānesi, ādito paṭṭhāya tassa kāyikacetasikappaṭipattiyā pakāsanatthaṃ saṅgītikārehi saṅgītikāle bhāsitavacanaṃ.

Nanu ca ‘‘imasmiṃ sati idaṃ hotī’’tiādi bhagavato eva vacanaṃ bhavituṃ arahati, na hi satthāraṃ muñcitvā añño paṭiccasamuppādaṃ desetuṃ samattho hotīti? Saccametaṃ, yathā pana bhagavā bodhirukkhamūle dhammasabhāvapaccavekkhaṇavasena paṭiccasamuppādaṃ manasākāsi, tatheva naṃ bodhaneyyabandhavānaṃ bodhanatthaṃ paṭiccasamuppādasīhanādasuttādīsu desitassa ca vacanānaṃ desitākārassa anukaraṇavasena paṭiccasamuppādassa manasikāraṃ aṭṭhuppattiṃ katvā bhagavatā bhāsitassa imassa udānassa dhammasaṅgāhakā mahātherā nidānaṃ saṅgāyiṃsūti yathāvuttavacanaṃ saṅgītikārānameva vacananti niṭṭhamettha gantabbaṃ. Ito paresupi suttantesu eseva nayo.

Ettha ca attajjhāsayo parajjhāsayo pucchāvasiko aṭṭhuppattikoti cattāro suttanikkhepā veditabbā. Yathā hi anekasataanekasahassabhedānipi suttāni saṃkilesabhāgiyādipaṭṭhānanayena soḷasavidhataṃ nātivattanti, evaṃ tāni sabbānipi attajjhāsayādisuttanikkhepavasena catubbidhabhāvaṃ nātivattanti. Kāmañcettha attajjhāsayassa aṭṭhuppattiyā ca parajjhāsayapucchāvasikehi saddhiṃ saṃsaggabhedo sambhavati ajjhāsayānusandhipucchānusandhisambhavato, attajjhāsayaaṭṭhuppattīnaṃ aññamaññaṃ saṃsaggo natthīti niravaseso paṭṭhānanayo na sambhavati. Tadantogadhattā vā sambhavantānaṃ sesanikkhepānaṃ mūlanikkhepavasena cattāro suttanikkhepāti vuttaṃ.

Tatrāyaṃ vacanattho – nikkhipanaṃ nikkhepo, suttassa nikkhepo suttanikkhepo, suttadesanāti attho. Nikkhipīyatīti vā nikkhepo, suttaṃ eva nikkhepo suttanikkhepo. Attano ajjhāsayo attajjhāsayo, so assa atthi kāraṇabhūtoti attajjhāsayo, attano ajjhāsayo etassāti vā attajjhāsayo. Parajjhāsayepi eseva nayo. Pucchāya vaso pucchāvaso, so etassa atthīti pucchāvasiko. Suttadesanāya vatthubhūtassa atthassa uppatti atthuppatti, atthuppatti eva aṭṭhuppatti, sā etassa atthīti aṭṭhuppattiko. Atha vā nikkhipīyati suttaṃ etenāti nikkhepo, attajjhāsayādi eva. Etasmiṃ pana atthavikappe attano ajjhāsayo attajjhāsayo. Paresaṃ ajjhāsayo parajjhāsayo. Pucchīyatīti pucchā, pucchitabbo attho. Pucchanavasena pavattaṃ dhammappaṭiggāhakānaṃ vacanaṃ pucchāvasaṃ, tadeva nikkhepasaddāpekkhāya pucchāvasikoti pulliṅgavasena vuttaṃ. Tathā atthuppattiyeva aṭṭhuppattikoti evamettha attho veditabbo.

Ettha ca paresaṃ indriyaparipākādikāraṇanirapekkhattā attajjhāsayassa visuṃ suttanikkhepabhāvo yutto kevalaṃ attano ajjhāsayeneva dhammatantiṭhapanatthaṃ pavattitadesanattā, parajjhāsayapucchāvasikānaṃ pana paresaṃ ajjhāsayapucchānaṃ desanāpavattihetubhūtānaṃ uppattiyaṃ pavattitānaṃ kathamaṭṭhuppattiyā anavarodho, pucchāvasikaaṭṭhuppattipubbakānaṃ vā parajjhāsayānurodhena pavattitānaṃ kathaṃ parajjhāsaye anavarodhoti? Na codetabbametaṃ. Paresañhi abhinīhāraparipucchādivinicchayādivinimuttasseva suttantadesanākāraṇuppādassa aṭṭhuppattibhāvena gahitattā parajjhāsayapucchāvasikānaṃ visuṃ gahaṇaṃ. Tathā hi brahmajāladhammadāyādasuttādīnaṃ vaṇṇāvaṇṇaāmisuppādādidesanānimittaṃ aṭṭhuppatti vuccati, paresaṃ pucchāya vinā ajjhāsayameva nimittaṃ katvā desito parajjhāsayo, pucchāvasena desito pucchāvasikoti pākaṭoyamatthoti.

Tattha paṭhamādīni tīṇi bodhisuttāni mucalindasuttaṃ, āyusaṅkhārossajjanasuttaṃ, paccavekkhaṇasuttaṃ, papañcasaññāsuttanti imesaṃ udānānaṃ attajjhāsayo nikkhepo. Huhuṅkasuttaṃ, brāhmaṇajātikasuttaṃ, bāhiyasuttanti imesaṃ udānānaṃ pucchāvasiko nikkhepo. Rājasuttaṃ, sakkārasuttaṃ, ucchādanasuttaṃ, piṇḍapātikasuttaṃ, sippasuttaṃ, gopālasuttaṃ, sundarikasuttaṃ , mātusuttaṃ, saṅghabhedakasuttaṃ, udapānasuttaṃ, tathāgatuppādasuttaṃ, moneyyasuttaṃ, pāṭaligāmiyasuttaṃ, dvepi dabbasuttānīti etesaṃ udānānaṃ aṭṭhuppattiko nikkhepo. Pālileyyasuttaṃ, piyasuttaṃ, nāgasamālasuttaṃ, visākhāsuttañcāti imesaṃ udānānaṃ attajjhāsayo parajjhāsayo ca nikkhepo. Sesānaṃ ekapaññāsāya suttānaṃ parajjhāsayo nikkhepo. Evametesaṃ udānānaṃ attajjhāsayādivasena nikkhepaviseso veditabbo.

Ettha ca yāni udānāni bhagavatā bhikkhūnaṃ sammukhā bhāsitāni, tāni tehi yathābhāsitasuttāni vacasā paricitāni manasānupekkhitāni dhammabhaṇḍāgārikassa kathitāni. Yāni pana bhagavatā bhikkhūnaṃ asammukhā bhāsitāni, tānipi aparabhāge bhagavatā dhammabhaṇḍāgārikassa puna bhāsitāni. Evaṃ sabbānipi tāni āyasmā ānando ekajjhaṃ katvā dhārento bhikkhūnañca vācento aparabhāge paṭhamamahāsaṅgītikāle udānantveva saṅgahaṃ āropesīti veditabbaṃ.

Tena kho pana samayenātiādīsu tena samayenāti ca bhummatthe karaṇavacanaṃ, kho panāti nipāto, tasmiṃ samayeti attho. Kasmiṃ pana samaye? Yaṃ samayaṃ bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre bodhirukkhamūle paṭhamābhisambuddho. Tasmiṃ samaye. Sattāhanti satta ahāni sattāhaṃ, accantasaṃyogatthe etaṃ upayogavacanaṃ. Yasmā bhagavā taṃ sattāhaṃ nirantaratāya accantameva phalasamāpattisukhena vihāsi, tasmā sattāhanti accantasaṃyogavasena upayogavacanaṃ vuttaṃ. Ekapallaṅkenāti visākhāpuṇṇamāya anatthaṅgateyeva sūriye aparājitapallaṅkavare vajirāsane nisinnakālato paṭṭhāya sakimpi anuṭṭhahitvā yathāābhujitena ekeneva pallaṅkena .

Vimuttisukhapaṭisaṃvedīti vimuttisukhaṃ phalasamāpattisukhaṃ paṭisaṃvediyamāno nisinno hotīti attho. Tattha vimuttīti tadaṅgavimutti, vikkhambhanavimutti, samucchedavimutti, paṭippassaddhivimutti, nissaraṇavimuttīti pañca vimuttiyo. Tāsu yaṃ deyyadhammapariccāgādīhi tehi tehi guṇaṅgehi nāmarūpaparicchedādīhi vipassanaṅgehi ca yāva tassa tassa aṅgassa aparihānivasena pavatti, tāva taṃtaṃpaṭipakkhato vimuccanato vimuccanaṃ pahānaṃ. Seyyathidaṃ ? Dānena macchariyalobhādito, sīlena pāṇātipātādito, nāmarūpavavatthānena sakkāyadiṭṭhito, paccayapariggahena ahetuvisamahetudiṭṭhīhi, tasseva aparabhāgena kaṅkhāvitaraṇena kathaṃkathībhāvato, kalāpasammasanena ‘‘ahaṃ mamā’’ti gāhato, maggāmaggavavatthānena amagge maggasaññāya, udayadassanena ucchedadiṭṭhiyā, vayadassanena sassatadiṭṭhiyā, bhayadassanena sabhaye abhayasaññāya, ādīnavadassanena assādasaññāya, nibbidānupassanena abhiratisaññāya, muccitukamyatāñāṇena amuccitukamyatāya, upekkhāñāṇena anupekkhāya, anulomena dhammaṭṭhitiyaṃ nibbāne ca paṭilomabhāvato, gotrabhunā saṅkhāranimittabhāvato vimuccanaṃ, ayaṃ tadaṅgavimutti nāma. Yaṃ pana upacārappanābhedena samādhinā yāvassa aparihānivasena pavatti, tāva kāmacchandādīnaṃ nīvaraṇānañceva, vitakkādīnañca paccanīkadhammānaṃ, anuppattisaññitaṃ vimuccanaṃ, ayaṃ vikkhambhanavimutti nāma. Yaṃ catunnaṃ ariyamaggānaṃ bhāvitattā taṃtaṃmaggavato ariyassa santāne yathārahaṃ ‘‘diṭṭhigatānaṃ pahānāyā’’tiādinā (dha. sa. 277; vibha. 628) nayena vuttassa samudayapakkhiyassa kilesagaṇassa puna accantaṃ appavattibhāvena samucchedappahānavasena vimuccanaṃ, ayaṃ samucchedavimutti nāma. Yaṃ pana phalakkhaṇe paṭippassaddhattaṃ kilesānaṃ, ayaṃ paṭippassaddhivimutti nāma. Sabbasaṅkhatanissaṭattā pana sabbasaṅkhāravimuttaṃ nibbānaṃ, ayaṃ nissaraṇavimutti nāma. Idha pana bhagavato nibbānārammaṇā phalavimutti adhippetā. Tena vuttaṃ – ‘‘vimuttisukhapaṭisaṃvedīti vimuttisukhaṃ phalasamāpattisukhaṃ paṭisaṃvediyamāno nisinno hotīti attho’’ti.

Vimuttīti ca upakkilesehi paṭippassaddhivasena cittassa vimuttabhāvo, cittameva vā tathā vimuttaṃ veditabbaṃ, tāya vimuttiyā jātaṃ sampayuttaṃ vā sukhaṃ vimuttisukhaṃ. ‘‘Yāyaṃ, bhante, upekkhā sante sukhe vuttā bhagavatā’’ti (ma. ni. 2.88) vacanato upekkhāpi cettha sukhamicceva veditabbā. Tathā ca vuttaṃ sammohavinodaniyaṃ ‘‘upekkhā pana santattā, sukhamicceva bhāsitā’’ti (vibha. aṭṭha. 232). Bhagavā hi catutthajjhānikaṃ arahattasamāpattiṃ samāpajjati, na itaraṃ. Atha vā ‘‘tesaṃ vūpasamo sukho’’tiādīsu yathā saṅkhāradukkhūpasamo sukhoti vuccati, evaṃ sakalakilesadukkhūpasamabhāvato aggaphale labbhamānā paṭippassaddhivimutti eva idha sukhanti veditabbā. Tayidaṃ vimuttisukhaṃ maggavīthiyaṃ kālantareti phalacittassa pavattivibhāgena duvidhaṃ hoti. Ekekassa hi ariyamaggassa anantarā tassa tasseva vipākabhūtāni nibbānārammaṇāni tīṇi dve vā phalacittāni uppajjanti anantaravipākattā lokuttarakusalānaṃ. Yasmiñhi javanavāre ariyamaggo uppajjati, tattha yadā dve anulomāni, tadā tatiyaṃ gotrabhu, catutthaṃ maggacittaṃ, tato paraṃ tīṇi phalacittāni honti. Yadā pana tīṇi anulomāni, tadā catutthaṃ gotrabhu, pañcamaṃ maggacittaṃ, tato paraṃ dve phalacittāni honti. Evaṃ catutthaṃ pañcamaṃ appanāvasena pavattati, na tato paraṃ bhavaṅgassa āsannattā. Keci pana ‘‘chaṭṭhampi cittaṃ appetī’’ti vadanti, taṃ aṭṭhakathāsu (visuddhi. 2.811) paṭikkhittaṃ. Evaṃ maggavīthiyaṃ phalaṃ veditabbaṃ. Kālantare phalaṃ pana phalasamāpattivasena pavattaṃ, nirodhā vuṭṭhahantassa uppajjamānañca eteneva saṅgahitaṃ. Sā panāyaṃ phalasamāpatti atthato lokuttarakusalānaṃ vipākabhūtā nibbānārammaṇā appanāti daṭṭhabbā.

Ke taṃ samāpajjanti, ke na samāpajjantīti? Sabbepi puthujjanā na samāpajjanti anadhigatattā. Tathā heṭṭhimā ariyā uparimaṃ, uparimāpi ariyā heṭṭhimaṃ na samāpajjantiyeva puggalantarabhāvūpagamanena paṭippassaddhabhāvato. Attano eva phalaṃ te te ariyā samāpajjanti. Keci pana ‘‘sotāpannasakadāgāmino phalasamāpattiṃ na samāpajjanti, uparimā dveyeva samāpajjanti samādhismiṃ paripūrakāribhāvato’’ti vadanti. Taṃ akāraṇaṃ puthujjanassāpi attanā paṭiladdhalokiyasamādhisamāpajjanato. Kiṃ vā ettha kāraṇacintāya? Vuttañhetaṃ paṭisambhidāyaṃ ‘‘katamā dasa saṅkhārupekkhā vipassanāvasena uppajjanti (paṭi. ma. 1.57), katame dasa gotrabhudhammā vipassanāvasena uppajjantī’’ti (paṭi. ma. 1.60) imesaṃ pañhānaṃ vissajjane sotāpattiphalasamāpattatthāya sakadāgāmiphalasamāpattatthāyāti tesampi ariyānaṃ phalasamāpattisamāpajjanaṃ vuttaṃ. Tasmā sabbepi ariyā yathāsakaṃ phalaṃ samāpajjantīti niṭṭhamettha gantabbaṃ.

Kasmā pana te samāpajjantīti? Diṭṭhadhammasukhavihāratthaṃ. Yathā hi rājāno rajjasukhaṃ, devatā dibbasukhaṃ anubhavanti, evaṃ ariyā ‘‘lokuttarasukhaṃ anubhavissāmā’’ti addhānaparicchedaṃ katvā icchitakkhaṇe phalasamāpattiṃ samāpajjanti.

Kathañcassā samāpajjanaṃ, kathaṃ ṭhānaṃ, kathaṃ vuṭṭhānanti? Dvīhi tāva ākārehi assā samāpajjanaṃ hoti nibbānato aññassa ārammaṇassa amanasikārā, nibbānassa ca manasikārā. Yathāha –

‘‘Dve kho, āvuso, paccayā animittāya cetovimuttiyā samāpattiyā, sabbanimittānañca amanasikāro, animittāya ca dhātuyā manasikāro’’ti (ma. ni. 1.458).

Ayaṃ panettha samāpajjanakkamo – phalasamāpattitthikena ariyasāvakena rahogatena paṭisallīnena udayabbayādivasena saṅkhārā vipassitabbā. Tassevaṃ pavattānupubbavipassanasseva saṅkhārārammaṇagotrabhuñāṇānantaraṃ phalasamāpattivasena nirodhe cittamappeti, phalasamāpattininnabhāvena ca sekkhassāpi phalameva uppajjati, na maggo. Ye pana vadanti ‘‘sotāpanno attano phalasamāpattiṃ samāpajjissāmīti vipassanaṃ vaḍḍhetvā sakadāgāmī hoti, sakadāgāmī ca anāgāmī’’ti. Te vattabbā – evaṃ sante anāgāmī arahā bhavissati, arahā ca paccekabuddho, paccekabuddho ca sambuddhoti āpajjeyya, tasmā yathābhinivesaṃ yathājjhāsayaṃ vipassanā atthaṃ sādhetīti sekkhassāpi phalameva uppajjati, na maggo. Phalampi tassa sace anena paṭhamajjhāniko maggo adhigato, paṭhamajjhānikameva uppajjati. Sace dutiyādīsu aññatarajjhāniko, dutiyādīsu aññatarajjhānikamevāti.

Kasmā panettha gotrabhuñāṇaṃ maggañāṇapurecārikaṃ viya nibbānārammaṇaṃ na hotīti? Phalañāṇānaṃ aniyyānikabhāvato. Ariyamaggadhammāyeva hi niyyānikā. Vuttañhetaṃ ‘‘katame dhammā niyyānikā? Cattāro ariyamaggā apariyāpannā’’ti (dha. sa. 1295). Tasmā ekanteneva niyyānikabhāvassa ubhato vuṭṭhānabhāvena pavattamānassa anantarapaccayabhūtena ñāṇena nimittato vuṭṭhiteneva bhavitabbanti tassa nibbānārammaṇatā yuttā, na pana ariyamaggassa bhāvitattā tassa vipākabhāvena pavattamānānaṃ kilesānaṃ asamucchindanato aniyyānikattā avuṭṭhānasabhāvānaṃ phalañāṇānaṃ purecārikañāṇassa kadācipi nibbānārammaṇatā ubhayattha anulomañāṇānaṃ atulyākārato. Ariyamaggavīthiyañhi anulomañāṇāni anibbiddhapubbānaṃ thūlathūlānaṃ lobhakkhandhādīnaṃ sātisayaṃ padālanena lokiyañāṇena ukkaṃsapāramippattāni maggañāṇānukūlāni uppajjanti, phalasamāpattivīthiyaṃ pana tāni tāni tena tena maggena tesaṃ tesaṃ kilesānaṃ samucchinnattā tattha nirussukkāni kevalaṃ ariyānaṃ phalasamāpattisukhasamaṅgibhāvassa parikammamattāni hutvā uppajjantīti na tesaṃ kutoci vuṭṭhānasambhavo, yato tesaṃ pariyosāne ñāṇaṃ saṅkhāranimittaṃ vuṭṭhānato nibbānārammaṇaṃ siyā. Evañca katvā sekkhassa attano phalasamāpattivaḷañjanatthāya udayabbayādivasena saṅkhāre sammasantassa vipassanāñāṇānupubbāya phalameva uppajjati, na maggoti ayañca attho samatthito hoti. Evaṃ tāva phalasamāpattiyā samāpajjanaṃ veditabbaṃ.

‘‘Tayo kho, āvuso, paccayā animittāya cetovimuttiyā ṭhitiyā, sabbanimittānaṃ amanasikāro, animittāya ca dhātuyā manasikāro, pubbe ca abhisaṅkhāro’’ti (ma. ni. 1.458) –

Vacanato panassā tīhākārehi ṭhānaṃ hoti. Tattha pubbe ca abhisaṅkhāroti samāpattito pubbe kālaparicchedo. ‘‘Asukasmiṃ nāma kāle vuṭṭhahissāmī’’ti paricchinnattā hissā yāva so kālo nāgacchati, tāva vuṭṭhānaṃ na hoti.

‘‘Dve kho, āvuso, paccayā animittāya cetovimuttiyā vuṭṭhānassa, sabbanimittānañca manasikāro, animittāya ca dhātuyā amanasikāro’’ti (ma. ni. 1.458) –

Vacanato panassā dvīhākārehi vuṭṭhānaṃ hoti. Tattha sabbanimittānanti rūpanimittavedanāsaññāsaṅkhāraviññāṇanimittānaṃ. Kāmañca na sabbānevetāni ekato manasi karoti, sabbasaṅgāhikavasena panevaṃ vuttaṃ. Tasmā yaṃ bhavaṅgassa ārammaṇaṃ, tassa manasikaraṇena phalasamāpattito vuṭṭhānaṃ hotīti evaṃ assā vuṭṭhānaṃ veditabbaṃ. Tayidaṃ evamidha samāpajjanavuṭṭhānaṃ arahattaphalabhūtaṃ –

‘‘Paṭippassaddhadarathaṃ, amatārammaṇaṃ subhaṃ;

Vantalokāmisaṃ santaṃ, sāmaññaphalamuttamaṃ’’.

Iti vuttaṃ sātātisātaṃ vimuttisukhaṃ paṭisaṃvedesi. Tena vuttaṃ – ‘‘vimuttisukhapaṭisaṃvedīti vimuttisukhaṃ phalasamāpattisukhaṃ paṭisaṃvediyamāno nisinno hotīti attho’’ti.

Athāti adhikāratthe nipāto. Khoti padapūraṇe. Tesu adhikāratthena athāti iminā vimuttisukhapaṭisaṃvedanato aññaṃ adhikāraṃ dasseti. Ko panesoti? Paṭiccasamuppādamanasikāro. Athāti vā pacchāti etasmiṃ atthe nipāto, tena ‘‘tassa sattāhassa accayenā’’ti vakkhamānameva atthaṃ joteti. Tassa sattāhassāti pallaṅkasattāhassa. Accayenāti apagamena. Tamhā samādhimhāti arahattaphalasamādhito. Idha pana ṭhatvā paṭipāṭiyā satta sattāhāni dassetabbānīti keci tāni vitthārayiṃsu. Mayaṃ pana tāni khandhakapāṭhena imissā udānapāḷiyā avirodhadassanamukhena parato vaṇṇayissāma. Rattiyāti avayavasambandhe sāmivacanaṃ. Paṭhamanti accantasaṃyogatthe upayogavacanaṃ. Bhagavā hi tassā rattiyā sakalampi paṭhamaṃ yāmaṃ teneva manasikārena yutto ahosīti.

Paṭiccasamuppādanti paccayadhammaṃ. Avijjādayo hi paccayadhammā paṭiccasamuppādo. Kathamidaṃ jānitabbanti ce? Bhagavato vacanena. Bhagavatā hi ‘‘tasmātihānanda, eseva hetu, etaṃ nidānaṃ, esa samudayo, esa paccayo jarāmaraṇassa, yadidaṃ jāti…pe… saṅkhārānaṃ, yadidaṃ avijjā’’ti (dī. ni. 2.105 ādayo) evaṃ avijjādayo hetūti vuttā. Yathā dvādasa paccayā dvādasa paṭiccasamuppādāti.

Tatrāyaṃ vacanattho – aññamaññaṃ paṭicca paṭimukhaṃ katvā kāraṇasamavāyaṃ appaṭikkhipitvā sahite uppādetīti paṭiccasamuppādo. Atha vā paṭicca paccetabbaṃ paccayārahataṃ paccayaṃ paṭigantvā na vinā tena sambandhassa uppādo paṭiccasamuppādo . Paṭiccasamuppādoti cettha samuppādapadaṭṭhānavacanaviññeyyo phalassa uppādanasamatthatāyutto hetu, na paṭiccasamuppattimattaṃ veditabbaṃ. Atha vā paccetuṃ arahanti naṃ paṇḍitāti paṭicco, sammā sayameva vā uppādetīti samuppādo, paṭicco ca so samuppādo cāti paṭiccasamuppādoti evamettha attho daṭṭhabbo.

Anulomanti ‘‘avijjāpaccayā saṅkhārā’’tiādinā nayena vutto avijjādiko paccayākāro attanā kattabbakiccakaraṇato anulomoti vuccati. Atha vā ādito paṭṭhāya antaṃ pāpetvā vuttattā pavattiyā vā anulomato anulomo, taṃ anulomaṃ. Sādhukaṃ manasākāsīti sakkaccaṃ manasi akāsi. Yo yo paccayadhammo yassa yassa paccayuppannadhammassa yathā yathā hetupaccayādinā paccayabhāvena paccayo hoti, taṃ sabbaṃ aviparītaṃ aparihāpetvā anavasesato paccavekkhaṇavasena citte akāsīti attho. Yathā pana bhagavā paṭiccasamuppādānulomaṃ manasākāsi, taṃ saṅkhepena tāva dassetuṃ ‘‘iti imasmiṃ sati idaṃ hoti, imassuppādā idaṃ uppajjatī’’ti vuttaṃ.

Tattha itīti evaṃ, anena pakārenāti attho. Imasmiṃ sati idaṃ hotīti imasmiṃ avijjādike paccaye sati idaṃ saṅkhārādikaṃ phalaṃ hoti. Imassuppādā idaṃ uppajjatīti imassa avijjādikassa paccayassa uppādā idaṃ saṅkhārādikaṃ phalaṃ uppajjatīti attho. Imasmiṃ asati idaṃ na hoti, imassa nirodhā idaṃ nirujjhatīti avijjādīnaṃ abhāve saṅkhārādīnaṃ abhāvassa avijjādīnaṃ nirodhe saṅkhārādīnaṃ nirodhassa ca dutiyatatiyasuttavacanena etasmiṃ paccayalakkhaṇe niyamo dassito hoti – imasmiṃ sati eva, nāsati. Imassuppādā eva, nānuppādā. Anirodhā eva, na nirodhāti. Tenetaṃ lakkhaṇaṃ antogadhaniyamaṃ idha paṭiccasamuppādassa vuttanti daṭṭhabbaṃ. Nirodhoti ca avijjādīnaṃ virāgādhigamena āyatiṃ anuppādo appavatti. Tathā hi vuttaṃ – ‘‘avijjāya tveva asesavirāganirodhā saṅkhāranirodho’’tiādi. Nirodhanirodhī ca uppādanirodhībhāvena vutto ‘‘imassa nirodhā idaṃ nirujjhatī’’ti.

Tenetaṃ dasseti – anirodho uppādo nāma, so cettha atthibhāvotipi vuccatīti. ‘‘Imasmiṃ sati idaṃ hotī’’ti idameva hi lakkhaṇaṃ pariyāyantarena ‘‘imassa uppādā idaṃ uppajjatī’’ti vadantena parena purimaṃ visesitaṃ hoti. Tasmā na dharamānataṃyeva sandhāya ‘‘imasmiṃ satī’’ti vuttaṃ, atha kho maggena aniruddhabhāvañcāti viññāyati. Yasmā ca ‘‘imasmiṃ asati idaṃ na hoti, imassa nirodhā idaṃ nirujjhatī’’ti dvidhāpi uddiṭṭhassa lakkhaṇassa niddesaṃ vadantena ‘‘avijjāya tveva asesavirāganirodhā saṅkhāranirodho’’tiādinā nirodho eva vutto, tasmā natthibhāvopi nirodho evāti natthibhāvaviruddho atthibhāvo anirodhoti dassitaṃ hoti. Tena anirodhasaṅkhātena atthibhāvena uppādaṃ viseseti. Tato na idha atthibhāvamattaṃ uppādoti attho adhippeto, atha kho anirodhasaṅkhāto atthibhāvo cāti ayamattho vibhāvitoti. Evametaṃ lakkhaṇadvayavacanaṃ aññamaññavisesanavisesitabbabhāvena sātthakanti veditabbaṃ.

Ko panāyaṃ anirodho nāma, yo ‘‘atthibhāvo, uppādo’’ti ca vuccatīti? Appahīnabhāvo ca, anibbattitaphalārahatāpahānehi phalānuppādanārahatā ca. Ye hi pahātabbā akusalā dhammā, tesaṃ ariyamaggena asamugghāṭitabhāvo ca. Ye pana na pahātabbā kusalābyākatā dhammā, yāni tesu saṃyojanāni akhīṇāsavānaṃ tesaṃ aparikkhīṇatā ca. Asamugghāṭitānusayatāya hi sasaṃyojanā khandhappavatti paṭiccasamuppādo. Tathā ca vuttaṃ –

‘‘Yāya ca, bhikkhave, avijjāya nivutassa bālassa yāya ca taṇhāya sampayuttassa ayaṃ kāyo samudāgato, sā ceva avijjā bālassa appahīnā, sā ca taṇhā aparikkhīṇā. Taṃ kissa hetu? Na, bhikkhave, bālo acari brahmacariyaṃ sammā dukkhakkhayāya, tasmā bālo kāyassa bhedā kāyūpago hoti, so kāyūpago samāno na parimuccati jātiyā jarāmaraṇenā’’tiādi (saṃ. ni. 2.19).

Khīṇasaṃyojanānaṃ pana avijjāya abhāvato saṅkhārānaṃ, taṇhupādānānaṃ abhāvato upādānabhavānaṃ asambhavoti vaṭṭassa upacchedo paññāyissatīti. Tenevāha –

‘‘Channaṃ tveva, phagguṇa, phassāyatanānaṃ asesavirāganirodhā phassanirodho, phassanirodhā vedanānirodho’’tiādi (saṃ. ni. 2.12).

Na hi aggamaggādhigamato uddhaṃ yāva parinibbānā saḷāyatanādīnaṃ appavatti. Atha kho natthitā nirodhasaddavacanīyatā khīṇasaṃyojanatāti nirodho vutto. Apica cirakatampi kammaṃ anibbattitaphalatāya appahīnāhāratāya ca phalārahaṃ santaṃ eva nāma hoti, na nibbattitaphalaṃ , nāpi pahīnāhāranti. Phaluppattipaccayānaṃ avijjāsaṅkhārādīnaṃ vuttanayeneva phalārahabhāvo anirodhoti veditabbo. Evaṃ aniruddhabhāveneva hi yena vinā phalaṃ na sambhavati, taṃ kāraṇaṃ atītantipi imasmiṃ satīti iminā vacanena vuttaṃ. Tatoyeva ca avusitabrahmacariyassa appavattidhammataṃ anāpanno paccayuppādo kālabhedaṃ anāmasitvā anivattanāya eva imassa uppādāti vutto. Atha vā avasesapaccayasamavāye avijjamānassapi vijjamānassa viya pageva vijjamānassa yā phaluppattiabhimukhatā, sā imassa uppādāti vuttā. Tathā hi tato phalaṃ uppajjatīti tadavatthaṃ kāraṇaṃ phalassa uppādanabhāvena uṭṭhitaṃ uppatitaṃ nāma hoti, na vijjamānampi atadavatthanti tadavatthatā uppādoti veditabbo.

Tattha satīti iminā vijjamānatāmattena paccayabhāvaṃ vadanto abyāpārataṃ paṭiccasamuppādassa dasseti. Uppādāti uppattidhammataṃ asabbakālabhāvitaṃ phaluppattiabhimukhatañca dīpento aniccataṃ paṭiccasamuppādassa dasseti. ‘‘Sati, nāsati, uppādā, na nirodhā’’ti pana hetuatthehi bhummanissakkavacanehi samatthitaṃ nidānasamudayajātipabhavabhāvaṃ paṭiccasamuppādassa dasseti. Hetuatthatā cettha bhummavacane yassa bhāve tadavinābhāviphalassa bhāvo lakkhīyati, tattha pavattiyā veditabbā yathā ‘‘adhanānaṃ dhane ananuppadīyamāne dāliddiyaṃ vepullaṃ agamāsī’’ti (dī. ni. 3.91) ca ‘‘nipphannesu sassesu subhikkhaṃ jāyatī’’ti ca. Nissakkavacanassāpi hetuatthatā phalassa pabhave pakatiyañca pavattito yathā ‘‘kalalā hoti abbudaṃ, abbudā jāyatī pesī’’ti (saṃ. ni. 1.235) ca ‘‘himavatā gaṅgā pabhavanti, siṅgato saro jāyatī’’ti ca. Avijjādibhāve ca tadavinābhāvena saṅkhārādibhāvo lakkhīyati, avijjādīhi ca saṅkhārādayo pabhavanti pakariyanti cāti te tesaṃ pabhavo pakati ca, tasmā tadatthadīpanatthaṃ ‘‘imasmiṃ sati imassa uppādā’’ti hetuatthe bhummanissakkaniddesā katāti.

Yasmā cettha ‘‘imasmiṃ sati idaṃ hoti, imassuppādā idaṃ uppajjatī’’ti saṅkhepena uddiṭṭhassa paṭiccasamuppādassa ‘‘avijjāpaccayā saṅkhārā’’tiādiko niddeso, tasmā yathāvutto atthibhāvo uppādo ca tesaṃ tesaṃ paccayuppannadhammānaṃ paccayabhāvoti viññāyati. Na hi aniruddhatāsaṅkhātaṃ atthibhāvaṃ uppādañca anivattasabhāvatāsaṅkhātaṃ udayāvatthatāsaṅkhātaṃ vā ‘‘sati eva, nāsati, uppādā eva, na nirodhā’’ti antogadhaniyamehi vacanehi abhihitaṃ muñcitvā añño paccayabhāvo nāma atthi, tasmā yathāvutto atthibhāvo uppādo ca paccayabhāvoti veditabbaṃ. Yepi paṭṭhāne āgatā hetuādayo catuvīsati paccayā, tepi etasseva paccayabhāvassa visesāti veditabbā. Iti yathā vitthārena anulomaṃ paṭiccasamuppādaṃ manasi akāsi, taṃ dassetuṃ, ‘‘yadidaṃ avijjāpaccayā saṅkhārā’’tiādi vuttaṃ.

Tattha yadidanti nipāto, tassa yo ayanti attho. Avijjāpaccayātiādīsu avindiyaṃ kāyaduccaritādiṃ vindatīti avijjā, vindiyaṃ kāyasucaritādiṃ na vindatīti avijjā, dhammānaṃ aviparītasabhāvaṃ aviditaṃ karotīti avijjā, antavirahite saṃsāre bhavādīsu satte javāpetīti avijjā, avijjamānesu javati vijjamānesu na javatīti avijjā, vijjāya paṭipakkhāti avijjā, sā ‘‘dukkhe aññāṇa’’ntiādinā catubbidhā veditabbā. Paṭicca na vinā phalaṃ eti uppajjati ceva pavattati cāti paccayo, upakārakattho vā paccayo. Avijjā ca sā paccayo cāti avijjāpaccayo, tasmā avijjāpaccayā. Saṅkharontīti saṅkhārā, lokiyakusalākusalacetanā, sā puññāpuññāneñjābhisaṅkhāravasena tividhā veditabbā. Vijānātīti viññāṇaṃ, taṃ lokiyavipākaviññāṇavasena dvattiṃsavidhaṃ. Namatīti nāmaṃ, vedanādikkhandhattayaṃ. Ruppatīti rūpaṃ, bhūtarūpaṃ cakkhādiupādārūpañca. Āyatati āyatañca saṃsāradukkhaṃ nayatīti āyatanaṃ. Phusatīti phasso. Vedayatīti vedanā. Idampi dvayaṃ dvāravasena chabbidhaṃ, vipākavasena gahaṇe chattiṃsavidhaṃ. Paritassatīti taṇhā, sā kāmataṇhādivasena saṅkhepato tividhā, vitthārato aṭṭhuttarasatavidhā ca. Upādīyatīti upādānaṃ, taṃ kāmupādānādivasena catubbidhaṃ. Bhavati bhāvayati cāti bhavo, so kammūpapattibhedato duvidho. Jananaṃ jāti. Jīraṇaṃ jarā. Maranti tenāti maraṇaṃ. Socanaṃ soko. Paridevanaṃ paridevo. Dukkhayatīti dukkhaṃ, uppādaṭṭhitivasena dvedhā khaṇatīti dukkhaṃ. Dumanassa bhāvo domanassaṃ. Bhuso āyāso upāyāsoSambhavantīti nibbattanti. Na kevalañca sokādīhiyeva, atha kho sabbapadehi ‘‘sambhavantī’’ti padassa yojanā kātabbā. Evañhi ‘‘avijjāpaccayā saṅkhārā sambhavantī’’ti paccayapaccayuppannavavatthānaṃ dassitaṃ hoti. Esa nayo sabbattha.

Tattha aññāṇalakkhaṇā avijjā, sammohanarasā, chādanapaccupaṭṭhānā, āsavapadaṭṭhānā. Abhisaṅkharaṇalakkhaṇā saṅkhārā, āyūhanarasā, saṃvidahanapaccupaṭṭhānā, avijjāpadaṭṭhānā. Vijānanalakkhaṇaṃ viññāṇaṃ, pubbaṅgamarasaṃ, paṭisandhipaccupaṭṭhānaṃ, saṅkhārapadaṭṭhānaṃ, vatthārammaṇapadaṭṭhānaṃ vā. Namanalakkhaṇaṃ nāmaṃ, sampayogarasaṃ, avinibbhogapaccupaṭṭhānaṃ, viññāṇapadaṭṭhānaṃ. Ruppanalakkhaṇaṃ rūpaṃ, vikiraṇarasaṃ, appaheyyabhāvapaccupaṭṭhānaṃ, viññāṇapadaṭṭhānaṃ. Āyatanalakkhaṇaṃ saḷāyatanaṃ, dassanādirasaṃ, vatthudvārabhāvapaccupaṭṭhānaṃ, nāmarūpapadaṭṭhānaṃ. Phusanalakkhaṇo phasso, saṅghaṭṭanaraso, saṅgatipaccupaṭṭhāno, saḷāyatanapadaṭṭhāno. Anubhavanalakkhaṇā vedanā, visayarasasambhogarasā, sukhadukkhapaccupaṭṭhānā, phassapadaṭṭhānā. Hetubhāvalakkhaṇā taṇhā, abhinandanarasā, atittibhāvapaccupaṭṭhānā, vedanāpadaṭṭhānā. Gahaṇalakkhaṇaṃ upādānaṃ, amuñcanarasaṃ, taṇhādaḷhattadiṭṭhipaccupaṭṭhānaṃ, taṇhāpadaṭṭhānaṃ. Kammakammaphalalakkhaṇo bhavo, bhavanabhāvanaraso, kusalākusalābyākatapaccupaṭṭhāno, upādānapadaṭṭhāno. Tattha tattha bhave paṭhamābhinibbattilakkhaṇā jāti, niyyātanarasā, atītabhavato idhuppannapaccupaṭṭhānā, dukkhavicittatāpaccupaṭṭhānā vā. Khandhaparipākalakkhaṇā jarā, maraṇūpanayanarasā, yobbanavināsapaccupaṭṭhānā. Cutilakkhaṇaṃ maraṇaṃ , visaṃyogarasaṃ, gativippavāsapaccupaṭṭhānaṃ. Antonijjhānalakkhaṇo soko, cetaso nijjhānaraso, anusocanapaccupaṭṭhāno. Lālappanalakkhaṇo paridevo, guṇadosaparikittanaraso, sambhamapaccupaṭṭhāno. Kāyapīḷanalakkhaṇaṃ dukkhaṃ, duppaññānaṃ domanassakaraṇarasaṃ, kāyikābādhapaccupaṭṭhānaṃ. Cittapīḷanalakkhaṇaṃ domanassaṃ, manovighātanarasaṃ, mānasabyādhipaccupaṭṭhānaṃ. Cittaparidahanalakkhaṇo upāyāso, nitthunanaraso, visādapaccupaṭṭhāno. Evamete avijjādayo lakkhaṇāditopi veditabbāti. Ayamettha saṅkhepo, vitthāro pana sabbākārasampannaṃ vinicchayaṃ icchantena sammohavinodaniyā (vibha. aṭṭha. 225) vibhaṅgaṭṭhakathāya gahetabbo.

Evanti niddiṭṭhassa nidassanaṃ, tena avijjādīheva kāraṇehi, na issaranimmānādīhīti dasseti. Etassāti yathāvuttassa. Kevalassāti asammissassa sakalassa vā. Dukkhakkhandhassāti dukkhasamūhassa, na sattassa, nāpi jīvassa, nāpi subhasukhādīnaṃ. Samudayo hotīti nibbatti sambhavati.

Etamatthaṃviditvāti yvāyaṃ avijjādivasena saṅkhārādikassa dukkhakkhandhassa samudayo hotīti vutto, sabbākārena etamatthaṃ viditvā. Tāyaṃ velāyanti tāyaṃ tassa atthassa viditavelāyaṃ. Imaṃ udānaṃ udānesīti imaṃ tasmiṃ atthe vidite hetuno ca hetusamuppannadhammassa ca pajānanāya ānubhāvadīpakaṃ ‘‘yadā have pātubhavantī’’tiādikaṃ somanassasampayuttañāṇasamuṭṭhānaṃ udānaṃ udānesi, attamanavācaṃ nicchāresīti vuttaṃ hoti.

Tassattho – yadāti yasmiṃ kāle. Haveti byattanti imasmiṃ atthe nipāto. Keci pana ‘‘haveti āhave yuddhe’’ti atthaṃ vadanti, ‘‘yodhetha māraṃ paññāvudhenā’’ti (dha. pa. 40) vacanato kilesamārena yujjhanasamayeti tesaṃ adhippāyo. Pātubhavantīti uppajjanti. Dhammāti anulomapaccayākārapaṭivedhasādhakā bodhipakkhiyadhammā. Atha vā pātubhavantīti pakāsenti, abhisamayavasena byattā pākaṭā honti. Dhammāti catuariyasaccadhammā, ātāpo vuccati kilesasantāpanaṭṭhena vīriyaṃ. Ātāpinoti sammappadhānavīriyavato. Jhāyatoti ārammaṇūpanijjhānena lakkhaṇūpanijjhānena jhāyantassa. Brāhmaṇassāti bāhitapāpassa khīṇāsavassa. Athassa kaṅkhā vapayanti sabbāti athassa evaṃ pātubhūtadhammassa yā etā ‘‘ko nu kho, bhante, phusatīti. No kallo pañhoti bhagavā avocā’’tiādinā (saṃ. ni. 2.12) nayena, ‘‘katamaṃ nu kho, bhante, jarāmaraṇaṃ, kassa ca panidaṃ jarāmaraṇanti. No kallo pañhoti bhagavā avocā’’tiādinā (saṃ. ni. 2.35) nayena paccayākāre kaṅkhā vuttā, yā ca paccayākārasseva appaṭividdhattā ‘‘ahosiṃ nu kho ahaṃ atītamaddhāna’’ntiādinā (ma. ni. 1.18; saṃ. ni. 2.20) soḷasa kaṅkhā āgatā. Tā sabbā vapayanti apagacchanti nirujjhanti. Kasmā? Yato pajānāti sahetudhammaṃ, yasmā avijjādikena hetunā sahetukaṃ imaṃ saṅkhārādikaṃ kevalaṃ dukkhakkhandhadhammaṃ pajānāti aññāsi paṭivijjhīti.

Kadā panassa bodhipakkhiyadhammā catusaccadhammā vā pātubhavanti uppajjanti pakāsenti vā? Vipassanāmaggañāṇesu . Tattha vipassanāñāṇasampayuttā satiādayo vipassanāñāṇañca yathārahaṃ attano visayesu tadaṅgappahānavasena subhasaññādike pajahantā kāyānupassanādivasena visuṃ visuṃ uppajjanti, maggakkhaṇe pana te nibbānamālambitvā samucchedavasena paṭipakkhe pajahantā catūsupi ariyasaccesu asammohappaṭivedhasādhanavasena sakideva uppajjanti. Evaṃ tāvettha bodhipakkhiyadhammānaṃ uppajjanaṭṭhena pātubhāvo veditabbo.

Ariyasaccadhammānaṃ pana lokiyānaṃ vipassanākkhaṇe vipassanāya ārammaṇakaraṇavasena, lokuttarānaṃ tadadhimuttatāvasena, maggakkhaṇe nirodhasaccassa ārammaṇābhisamayavasena, sabbesampi kiccābhisamayavasena pākaṭabhāvato pakāsanaṭṭhena pātubhāvo veditabbo.

Iti bhagavā satipi sabbākārena sabbadhammānaṃ attano ñāṇassa pākaṭabhāve paṭiccasamuppādamukhena vipassanābhinivesassa katattā nipuṇagambhīrasududdasatāya paccayākārassa taṃ paccavekkhitvā uppannabalavasomanasso paṭipakkhasamucchedavibhāvanena saddhiṃ attano tadabhisamayānubhāvadīpakamevettha udānaṃ udānesīti.

Ayampiudāno vutto bhagavatā iti me sutanti ayaṃ pāḷi kesuciyeva potthakesu dissati. Tattha ayampīti pisaddo ‘‘idampi buddhe ratanaṃ paṇītaṃ, ayampi pārājiko hotī’’tiādīsu viya sampiṇḍanattho, tena uparimaṃ sampiṇḍeti. Vuttoti ayaṃ vuttasaddo kesohāraṇavappanavāpasamīkaraṇajīvitavuttipamuttabhāvapāvacanabhāvena pavattana ajjhenakathanādīsu dissati. Tathā hesa ‘‘kāpaṭiko māṇavo daharo vuttasiro’’tiādīsu (ma. ni. 2.426) kesohāraṇe āgato.

‘‘Gāvo tassa pajāyanti, khette vuttaṃ virūhati;

Vuttānaṃ phalamasnāti, yo mittānaṃ na dubbhatī’’ti. –

Ādīsu (jā. 2.22.19) vappane. ‘‘No ca kho paṭivutta’’ntiādīsu (pārā. 289) aṭṭhadaṇḍakādīhi vāpasamīkaraṇe. ‘‘Pannalomo paradattavutto migabhūtena cetasā viharāmī’’tiādīsu (cūḷava. 332) jīvitavuttiyaṃ. ‘‘Paṇḍupalāso bandhanā pavutto abhabbo haritattāyā’’tiādīsu (pārā. 92) bandhanato pamuttabhāve. ‘‘Gītaṃ vuttaṃ samīhita’’ntiādīsu (dī. ni. 1.285) pāvacanabhāvena pavattite. ‘‘Vutto pārāyaṇo’’tiādīsu ajjhene. ‘‘Vuttaṃ kho panetaṃ bhagavatā ‘dhammadāyādā me, bhikkhave, bhavatha, mā āmisadāyādā’’’tiādīsu (ma. ni. 1.30) kathane. Idhāpi kathane eva daṭṭhabbo, tena ayampi udāno bhāsitoti attho. Itīti evaṃ. Me sutanti padadvayassa attho nidānavaṇṇanāyaṃ sabbākārato vuttoyeva. Pubbe ‘‘evaṃ me suta’’nti nidānavasena vuttoyeva hi attho idha nigamanavasena ‘‘iti me suta’’nti puna vutto. Vuttasseva hi atthassa puna vacanaṃ nigamananti. Itisaddassa atthuddhāro evaṃ-saddena samānatthatāya ‘‘evaṃ me suta’’nti ettha viya, atthayojanā ca itivuttakavaṇṇanāya amhehi pakāsitāyevāti tattha vuttanayeneva veditabboti.

Paramatthadīpaniyā khuddakanikāyaṭṭhakathāya

Udānasaṃvaṇṇanāpaṭhamabodhisuttavaṇṇanā niṭṭhitā.

2. Dutiyabodhisuttavaṇṇanā

2. Dutiye paṭilomanti ‘‘avijjānirodhā saṅkhāranirodho’’tiādinā nayena vutto avijjādikoyeva paccayākāro anuppādanirodhena nirujjhamāno attano kattabbakiccassa akaraṇato paṭilomoti vuccati. Pavattiyā vā vilomanato paṭilomo, antato pana majjhato vā paṭṭhāya ādiṃ pāpetvā avuttattā ito aññenatthenettha paṭilomatā na yujjati. Paṭilomanti ca ‘‘visamaṃ candasūriyā parivattantī’’tiādīsu viya bhāvanapuṃsakaniddeso. Imasmiṃ asati idaṃ na hotīti imasmiṃ avijjādike paccaye asati maggena pahīne idaṃ saṅkhārādikaṃ phalaṃ na hoti nappavattati. Imassa nirodhā idaṃ nirujjhatīti imassa avijjādikassa paccayassa nirodhā maggena anuppattidhammataṃ āpāditattā idaṃ saṅkhārādikaṃ phalaṃ nirujjhati, nappavattatīti attho. Idhāpi yathā ‘‘imasmiṃ sati idaṃ hoti, imassuppādā idaṃ uppajjatī’’ti ettha ‘‘imasmiṃ satiyeva, nāsati, imassa uppādā eva, na nirodhā’’ti antogadhaniyamatā dassitā. Evaṃ imasmiṃ asatiyeva, na sati, imassa nirodhā eva, na uppādāti antogadhaniyamatālakkhaṇā dassitāti veditabbaṃ. Sesamettha yaṃ vattabbaṃ, taṃ paṭhamabodhisuttavaṇṇanāya vuttanayānusārena veditabbaṃ.

Evaṃ yathā bhagavā paṭilomapaṭiccasamuppādaṃ manasi akāsi, taṃ saṅkhepena dassetvā idāni vitthārena dassetuṃ ‘‘avijjānirodhā saṅkhāranirodho’’tiādi vuttaṃ. Tattha avijjānirodhāti ariyamaggena avijjāya anavasesanirodhā, anusayappahānavasena aggamaggena avijjāya accantasamugghāṭatoti attho. Yadipi heṭṭhimamaggehi pahīyamānā avijjā accantasamugghāṭavaseneva pahīyati, tathāpi na anavasesato pahīyati. Apāyagāminiyā hi avijjā paṭhamamaggena pahīyati. Tathā sakideva imasmiṃ loke sabbattha ca anariyabhūmiyaṃ upapattipaccayabhūtā avijjā yathākkamaṃ dutiyatatiyamaggehi pahīyati, na itarāti. Arahattamaggeneva hi sā anavasesaṃ pahīyatīti. Saṅkhāranirodhoti saṅkhārānaṃ anuppādanirodho hoti. Evaṃ niruddhānaṃ pana saṅkhārānaṃ nirodhā viññāṇaṃ, viññāṇādīnañca nirodhā nāmarūpādīni niruddhāni eva hontīti dassetuṃ ‘‘saṅkhāranirodhā viññāṇanirodho’’tiādiṃ vatvā ‘‘evametassa kevalassa dukkhakkhandhassa nirodho hotī’’ti vuttaṃ. Tattha yaṃ vattabbaṃ, taṃ heṭṭhā vuttanayameva.

Apicettha kiñcāpi ‘‘avijjānirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho’’ti ettāvatāpi sakalassa dukkhakkhandhassa anavasesato nirodho vutto hoti, tathāpi yathā anulome yassa yassa paccayadhammassa atthitāya yo yo paccayuppannadhammo na nirujjhati pavattati evāti imassa atthassa dassanatthaṃ ‘‘avijjāpaccayā saṅkhārā…pe… samudayo hotī’’ti vuttaṃ. Evaṃ tappaṭipakkhato tassa tassa paccayadhammassa abhāve so so paccayuppannadhammo nirujjhati nappavattatīti dassanatthaṃ idha ‘‘avijjānirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho…pe… dukkhakkhandhassa nirodho hotī’’ti vuttaṃ, na pana anulome viya kālattayapariyāpannassa dukkhakkhandhassa nirodhadassanatthaṃ. Anāgatasseva hi ariyamaggabhāvanāya asati uppajjanārahassa dukkhakkhandhassa ariyamaggabhāvanāya nirodho icchitoti ayampi viseso veditabbo.

Etamatthaṃ viditvāti yvāyaṃ ‘‘avijjānirodhādivasena saṅkhārādikassa dukkhakkhandhassa nirodho hotī’’ti vutto, sabbākārena etamatthaṃ viditvā. Imaṃ udānaṃ udānesīti imasmiṃ atthe vidite ‘‘avijjānirodhā saṅkhāranirodho’’ti evaṃ pakāsitassa avijjādīnaṃ paccayānaṃ khayassa avabodhānubhāvadīpakaṃ udānaṃ udānesīti attho.

Tatrāyaṃ saṅkhepattho – yasmā avijjādīnaṃ paccayānaṃ anuppādanirodhasaṅkhātaṃ khayaṃ avedi aññāsi paṭivijjhi, tasmā etassa vuttanayena ātāpino jhāyato brāhmaṇassa vuttappakārā bodhipakkhiyadhammā catusaccadhammā vā pātubhavanti uppajjanti pakāsenti vā. Atha yā paccayanirodhassa sammā aviditattā uppajjeyyuṃ pubbe vuttappabhedā kaṅkhā, tā sabbāpi vapayanti nirujjhantīti. Sesaṃ heṭṭhā vuttanayameva.

Dutiyabodhisuttavaṇṇanā niṭṭhitā.

3. Tatiyabodhisuttavaṇṇanā

3. Tatiye anulomapaṭilomanti anulomañca paṭilomañca, yathāvuttaanulomavasena ceva paṭilomavasena cāti attho. Nanu ca pubbepi anulomavasena paṭilomavasena ca paṭiccasamuppāde manasikārappavatti suttadvaye vuttā, idha kasmā punapi tadubhayavasena manasikārappavatti vuccatīti? Tadubhayavasena tatiyavāraṃ tattha manasikārassa pavattitattā. Kathaṃ pana tadubhayavasena manasikāro pavattito? Na hi sakkā apubbaṃ acarimaṃ anulomapaṭilomaṃ paṭiccasamuppādassa manasikāraṃ pavattetunti? Na kho panetaṃ evaṃ daṭṭhabbaṃ ‘‘tadubhayaṃ ekajjhaṃ manasākāsī’’ti, atha kho vārena. Bhagavā hi paṭhamaṃ anulomavasena paṭiccasamuppādaṃ manasi karitvā tadanurūpaṃ paṭhamaṃ udānaṃ udānesi. Dutiyampi paṭilomavasena taṃ manasi karitvā tadanurūpameva udānaṃ udānesi. Tatiyavāre pana kālena anulomaṃ kālena paṭilomaṃ manasikaraṇavasena anulomapaṭilomaṃ manasi akāsi. Tena vuttaṃ – ‘‘anulomapaṭilomanti anulomañca paṭilomañca, yathāvuttaanulomavasena ceva paṭilomavasena cā’’ti. Iminā manasikārassa paguṇabalavabhāvo ca vasībhāvo ca pakāsito hoti. Ettha ca ‘‘anulomaṃ manasi karissāmi, paṭilomaṃ manasi karissāmi, anulomapaṭilomaṃ manasi karissāmī’’ti evaṃ pavattānaṃ pubbābhogānaṃ vasena nesaṃ vibhāgo veditabbo.

Tattha avijjāya tvevāti avijjāya tu eva. Asesavirāganirodhāti virāgasaṅkhātena maggena asesanirodhā, aggamaggena anavasesaanuppādappahānāti attho. Saṅkhāranirodhoti sabbesaṃ saṅkhārānaṃ anavasesaṃ anuppādanirodho. Heṭṭhimena hi maggattayena keci saṅkhārā nirujjhanti, keci na nirujjhanti avijjāya sāvasesanirodhā. Aggamaggena panassā anavasesanirodhā na keci saṅkhārā na nirujjhantīti.

Etamatthaṃviditvāti yvāyaṃ avijjādivasena saṅkhārādikassa dukkhakkhandhassa samudayo nirodho ca avijjādīnaṃ samudayā nirodhā ca hotīti vutto, sabbākārena etamatthaṃ viditvā. Imaṃ udānaṃ udānesīti idaṃ yena maggena yo dukkhakkhandhassa samudayanirodhasaṅkhāto attho kiccavasena ārammaṇakiriyāya ca vidito, tassa ariyamaggassa ānubhāvadīpakaṃ vuttappakāraṃ udānaṃ udānesīti attho.

Tatrāyaṃ saṅkhepattho – yadā have pātubhavanti dhammā ātāpino jhāyato brāhmaṇassa, tadā so brāhmaṇo tehi uppannehi bodhipakkhiyadhammehi yassa vā ariyamaggassa catusaccadhammā pātubhūtā , tena ariyamaggena vidhūpayaṃ tiṭṭhati mārasenaṃ, ‘‘kāmā te paṭhamā senā’’tiādinā (su. ni. 438; mahāni. 28; cūḷani. nandamāṇavapucchāniddesa 47) nayena vuttappakāraṃ mārasenaṃ vidhūpayanto vidhamento viddhaṃsento tiṭṭhati. Kathaṃ? Sūriyova obhāsayamantalikkhaṃ, yathā sūriyo abbhuggato attano pabhāya antalikkhaṃ obhāsentova andhakāraṃ vidhamento tiṭṭhati, evaṃ sopi khīṇāsavabrāhmaṇo tehi dhammehi tena vā ariyamaggena saccāni paṭivijjhantova mārasenaṃ vidhūpayanto tiṭṭhatīti.

Evaṃ bhagavatā paṭhamaṃ paccayākārapajānanassa, dutiyaṃ paccayakkhayādhigamassa, tatiyaṃ ariyamaggassa ānubhāvappakāsanāni imāni tīṇi udānāni tīsu yāmesu bhāsitāni. Katarāya rattiyā? Abhisambodhito sattamāya rattiyā. Bhagavā hi visākhapuṇṇamāya rattiyā paṭhamayāme pubbenivāsaṃ anussaritvā majjhimayāme dibbacakkhuṃ visodhetvā pacchimayāme paṭiccasamuppāde ñāṇaṃ otāretvā nānānayehi tebhūmakasaṅkhāre sammasitvā ‘‘idāni aruṇo uggamissatī’’ti sammāsambodhiṃ pāpuṇi, sabbaññutappattisamanantarameva ca aruṇo uggacchīti. Tato teneva pallaṅkena bodhirukkhamūle sattāhaṃ vītināmento sampattāya pāṭipadarattiyā tīsu yāmesu vuttanayena paṭiccasamuppādaṃ manasi karitvā yathākkamaṃ imāni udānāni udānesi.

Khandhake pana tīsupi vāresu ‘‘paṭiccasamuppādaṃ anulomapaṭilomaṃ manasākāsī’’ti (mahāva. 1) āgatattā khandhakaṭṭhakathāyaṃ ‘‘tīsupi yāmesu evaṃ manasi katvā paṭhamaṃ udānaṃ paccayākārapaccavekkhaṇavasena, dutiyaṃ nibbānapaccavekkhaṇavasena, tatiyaṃ maggapaccavekkhaṇavasenāti evaṃ imāni bhagavā udānāni udānesī’’ti vuttaṃ, tampi na virujjhati. Bhagavā hi ṭhapetvā ratanagharasattāhaṃ sesesu chasu sattāhesu antarantarā dhammaṃ paccavekkhitvā yebhuyyena vimuttisukhapaṭisaṃvedī vihāsi, ratanagharasattāhe pana abhidhammaparicayavaseneva vihāsīti.

Tatiyabodhisuttavaṇṇanā niṭṭhitā.

4. Huṃhuṅkasuttavaṇṇanā

4. Catutthe ajapālanigrodheti tassa kira chāyāyaṃ ajapālā gantvā nisīdanti, tenassa ‘‘ajapālanigrodho’’tveva nāmaṃ udapādi. Keci pana ‘‘yasmā tattha vede sajjhāyituṃ asamatthā mahallakabrāhmaṇā pākāraparikkhepayuttāni nivesanāni katvā sabbe vasiṃsu, tasmā ajapālanigrodhoti nāmaṃ jāta’’nti vadanti. Tatrāyaṃ vacanattho – na japantīti ajapā, mantānaṃ anajjhāyakāti attho, ajapā lanti ādiyanti nivāsaṃ etthāti ajapāloti. Yasmā vā majjhanhike samaye anto paviṭṭhe aje attano chāyāya pāleti rakkhati, tasmā ‘ajapālo’tissa nāmaṃ rūḷhanti apare. Sabbathāpi nāmametaṃ tassa rukkhassa, tassa samīpe. Samīpatthe hi etaṃ bhummaṃ ‘‘ajapālanigrodhe’’ti.

Vimuttisukhapaṭisaṃvedīti tatrapi dhammaṃ vicinanto vimuttisukhañca paṭisaṃvedento nisīdi. Bodhirukkhato puratthimadisābhāge esa rukkho hoti. Sattāhanti ca idaṃ na pallaṅkasattāhato anantarasattāhaṃ. Bhagavā hi pallaṅkasattāhato aparānipi tīṇi sattāhāni bodhisamīpeyeva vītināmesi.

Tatrāyaṃ anupubbikathā – bhagavati kira sammāsambodhiṃ patvā sattāhaṃ ekapallaṅkena nisinne ‘‘na bhagavā vuṭṭhāti, kinnu kho aññepi buddhattakarā dhammā atthī’’ti ekaccānaṃ devatānaṃ kaṅkhā udapādi. Atha bhagavā aṭṭhame divase samāpattito vuṭṭhāya devatānaṃ kaṅkhaṃ ñatvā kaṅkhāvidhamanatthaṃ ākāse uppatitvā yamakapāṭihāriyaṃ dassetvā tāsaṃ kaṅkhaṃ vidhametvā pallaṅkato īsakaṃ pācīnanissite uttaradisābhāge ṭhatvā cattāri asaṅkhyeyyāni kappasatasahassañca upacitānaṃ pāramīnaṃ balādhigamaṭṭhānaṃ pallaṅkaṃ bodhirukkhañca animisehi cakkhūhi olokayamāno sattāhaṃ vītināmesi, taṃ ṭhānaṃ animisacetiyaṃ nāma jātaṃ. Atha pallaṅkassa ca ṭhitaṭṭhānassa ca antarā puratthimato ca pacchimato ca āyate ratanacaṅkame caṅkamanto sattāhaṃ vītināmesi, taṃ ratanacaṅkamacetiyaṃ nāma jātaṃ. Tato pacchimadisābhāge devatā ratanagharaṃ māpayiṃsu , tattha pallaṅkena nisīditvā abhidhammapiṭakaṃ visesato anantanayaṃ samantapaṭṭhānaṃ vicinanto sattāhaṃ vītināmesi, taṃ ṭhānaṃ ratanagharacetiyaṃ nāma jātaṃ. Evaṃ bodhisamīpeyeva cattāri sattāhāni vītināmetvā pañcame sattāhe bodhirukkhato ajapālanigrodhaṃ upasaṅkamitvā tassa mūle pallaṅkena nisīdi.

Tamhā samādhimhā vuṭṭhāsīti tato phalasamāpattisamādhito yathākālaparicchedaṃ vuṭṭhahi, vuṭṭhahitvā ca pana tattha evaṃ nisinne bhagavati eko brāhmaṇo taṃ gantvā pañhaṃ pucchi. Tena vuttaṃ ‘‘atha kho aññataro’’tiādi. Tattha aññataroti nāmagottavasena anabhiññāto apākaṭo eko. Huṃhuṅkajātikoti so kira diṭṭhamaṅgaliko mānathaddho mānavasena kodhavasena ca sabbaṃ avokkhajātikaṃ passitvā jigucchanto ‘‘huṃhu’’nti karonto vicarati, tasmā ‘‘huṃhuṅkajātiko’’ti vuccati, ‘‘huhukkajātiko’’tipi pāṭho. Brāhmaṇoti jātiyā brāhmaṇo.

Yena bhagavāti yassaṃ disāyaṃ bhagavā nisinno. Bhummatthe hi etaṃ karaṇavacanaṃ . Yena vā disābhāgena bhagavā upasaṅkamitabbo, tena disābhāgena upasaṅkami. Atha vā yenāti hetuatthe karaṇavacanaṃ, yena kāraṇena bhagavā devamanussehi upasaṅkamitabbo, tena kāraṇena upasaṅkamīti attho. Kena ca kāraṇena bhagavā upasaṅkamitabbo? Nānappakārarogadukkhābhipīḷitattā āturakāyehi mahājanehi mahānubhāvo bhisakko viya rogatikicchanatthaṃ, nānāvidhakilesabyādhipīḷitattā āturacittehi devamanussehi kilesabyādhitikicchanatthaṃ dhammassavanapañhapucchanādikāraṇehi bhagavā upasaṅkamitabbo. Tena ayampi brāhmaṇo attano kaṅkhaṃ chinditukāmo upasaṅkami.

Upasaṅkamitvāti upasaṅkamanapariyosānadīpanaṃ. Atha vā yaṃ ṭhānaṃ upasaṅkami, tatopi bhagavato samīpabhūtaṃ āsannataraṃ ṭhānaṃ upagantvāti attho. Sammodīti samaṃ sammā vā modi, bhagavā cānena, sopi bhagavatā ‘‘kacci bhoto khamanīyaṃ kacci yāpanīya’’ntiādinā paṭisanthārakaraṇavasena samappavattamodo ahosi. Sammodanīyanti sammodanārahaṃ sammodajananayoggaṃ. Kathanti kathāsallāpaṃ. Sāraṇīyanti saritabbayuttaṃ sādhujanehi pavattetabbaṃ, kālantare vā cintetabbaṃ. Vītisāretvāti niṭṭhāpetvā. Ekamantanti bhāvanapuṃsakaniddeso. Ekasmiṃ ṭhāne, atisammukhādike cha nisajjadose vajjetvā ekasmiṃ padeseti attho. Etadavocāti etaṃ idāni vattabbaṃ ‘‘kittāvatā nu kho’’tiādivacanaṃ avoca.

Tattha kittāvatāti kittakena pamāṇena. ti saṃsayatthe nipāto. Khoti padapūraṇe. Bhoti brāhmaṇānaṃ jātisamudāgataṃ ālapanaṃ. Tathā hi vuttaṃ – ‘‘bhovādi nāma so hoti, sace hoti sakiñcano’’ti (ma. ni. 2.457; dha. pa. 396). Gotamāti bhagavantaṃ gottena ālapati. Kathaṃ panāyaṃ brāhmaṇo sampatisamāgato bhagavato gottaṃ jānātīti? Nāyaṃ sampatisamāgato, chabbassāni padhānakaraṇakāle upaṭṭhahantehi pañcavaggiyehi saddhiṃ caramānopi, aparabhāge taṃ vataṃ chaḍḍetvā uruvelāyaṃ senanigame eko adutiyo hutvā piṇḍāya caramānopi tena brāhmaṇena diṭṭhapubbo ceva sallapitapubbo ca. Tena so pubbe pañcavaggiyehi gayhamānaṃ bhagavato gottaṃ anussaranto, ‘‘bho gotamā’’ti bhagavantaṃ gottena ālapati. Yato paṭṭhāya vā bhagavā mahābhinikkhamanaṃ nikkhamanto anomanadītīre pabbajito, tato pabhuti ‘‘samaṇo gotamo’’ti cando viya sūriyo viya ca pākaṭo paññāto, na tassa gottajānane kāraṇaṃ gavesitabbaṃ.

Brāhmaṇakaraṇāti brāhmaṇaṃ karontīti brāhmaṇakaraṇā, brāhmaṇabhāvakarāti attho. Ettha ca kittāvatāti etena yehi dhammehi brāhmaṇo hoti, tesaṃ dhammānaṃ parimāṇaṃ pucchati. Katame ca panāti iminā tesaṃ sarūpaṃ pucchati.

Etamatthaṃ viditvāti etaṃ tena puṭṭhassa pañhassa sikhāpattaṃ atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi, na pana tassa brāhmaṇassa dhammaṃ desesi. Kasmā? Dhammadesanāya abhājanabhāvato. Tathā hi tassa brāhmaṇassa imaṃ gāthaṃ sutvā na saccābhisamayo ahosi. Yathā ca imassa, evaṃ upakassa ājīvakassa buddhaguṇappakāsanaṃ. Dhammacakkappavattanato hi pubbabhāge bhagavatā bhāsitaṃ paresaṃ suṇantānampi tapussabhallikānaṃ saraṇadānaṃ viya vāsanābhāgiyameva jātaṃ, na sekkhabhāgiyaṃ, na nibbedhabhāgiyaṃ. Esā hi dhammatāti.

Tattha yo brāhmaṇoti yo bāhitapāpadhammatāya brāhmaṇo, na diṭṭhamaṅgalikatāya huṃhuṅkārakasāvādipāpadhammayutto hutvā kevalaṃ jātimattakena brahmaññaṃ paṭijānāti. So brāhmaṇo bāhitapāpadhammattā huṃhuṅkārappahānena nihuṃhuṅko, rāgādikasāvābhāvena nikkasāvo, bhāvanānuyogayuttacittatāya yatatto, sīlasaṃyamena vā saṃyatacittatāya yatatto, catumaggañāṇasaṅkhātehi vedehi antaṃ saṅkhārapariyosānaṃ nibbānaṃ, vedānaṃ vā antaṃ gatattā vedantagū. Maggabrahmacariyassa vusitattā vusitabrahmacariyo, dhammena so brahmavādaṃ vadeyya ‘‘brāhmaṇo aha’’nti etaṃ vādaṃ dhammena ñāyena vadeyya. Yassa sakalalokasannivāsepi kuhiñci ekārammaṇepi rāgussado, dosussado, mohussado, mānussado, diṭṭhussadoti ime ussadā natthi, anavasesaṃ pahīnāti attho.

Catutthasuttavaṇṇanā niṭṭhitā.

5. Brāhmaṇasuttavaṇṇanā

5. Pañcame sāvatthiyanti evaṃnāmake nagare. Tañhi savatthassa nāma isino nivāsaṭṭhāne māpitattā sāvatthīti vuccati, yathā kākandī, mākandīti. Evaṃ tāva akkharacintakā. Aṭṭhakathācariyā pana bhaṇanti – yaṃkiñci manussānaṃ upabhogaparibhogaṃ sabbamettha atthīti sāvatthi. Satthasamāyoge ca kimettha bhaṇḍamatthīti pucchite sabbamatthītipi vacanaṃ upādāya sāvatthīti.

‘‘Sabbadā sabbūpakaraṇaṃ, sāvatthiyaṃ samohitaṃ;

Tasmā sabbamupādāya, sāvatthīti pavuccatī’’ti. (ma. ni. aṭṭha. 1.14);

Tassaṃ sāvatthiyaṃ, samīpatthe cetaṃ bhummavacanaṃ. Jetavaneti attano paccatthike jinātīti jeto, raññā vā paccatthikajane jite jātoti jeto, maṅgalakamyatāya vā tassa evaṃ nāmameva katanti jeto. Vanayatīti vanaṃ, attano sampattiyā sattānaṃ attani bhattiṃ karoti uppādetīti attho. Vanuke iti vā vanaṃ, nānāvidhakusumagandhasammodamattakokilādivihaṅgavirutālāpehi mandamārutacalitarukkhasākhāpallavahatthehi ca ‘‘etha maṃ paribhuñjathā’’ti pāṇino yācati viyāti attho. Jetassa vanaṃ jetavanaṃ. Tañhi jetena kumārena ropitaṃ saṃvaddhitaṃ paripālitaṃ. Sova tassa sāmī ahosi, tasmā jetavananti vuccati, tasmiṃ jetavane.

Anāthapiṇḍikassa ārāmeti mātāpitūhi gahitanāmavasena sudatto nāma so mahāseṭṭhi, sabbakāmasamiddhitāya pana vigatamalamaccheratāya karuṇādiguṇasamaṅgitāya ca niccakālaṃ anāthānaṃ piṇḍaṃ deti, tasmā anāthapiṇḍikoti vuccati. Āramanti ettha pāṇino visesena pabbajitāti ārāmo, pupphaphalādisobhāya nātidūranāccāsannatādipañcavidhasenāsanaṅgasampattiyā ca tato tato āgamma ramanti abhiramanti anukkaṇṭhitā hutvā vasantīti attho. Vuttappakārāya vā sampattiyā tattha tattha gatepi attano abbhantaraṃyeva ānetvā rametīti ārāmo. So hi anāthapiṇḍikena gahapatinā jetassa rājakumārassa hatthato aṭṭhārasahi hiraññakoṭīhi koṭisanthārena kiṇitvā aṭṭhārasahi hiraññakoṭīhi senāsanāni kārāpetvā aṭṭhārasahi hiraññakoṭīhi vihāramahaṃ niṭṭhāpetvā evaṃ catupaññāsahiraññakoṭipariccāgena buddhappamukhassa saṅghassa niyyātito, tasmā ‘‘anāthapiṇḍikassa ārāmo’’ti vuccati. Tasmiṃ anāthapiṇḍikassa ārāme.

Ettha ca ‘‘jetavane’’ti vacanaṃ purimasāmiparikittanaṃ, ‘‘anāthapiṇḍikassa ārāme’’ti pacchimasāmiparikittanaṃ. Ubhayampi dvinnaṃ pariccāgavisesaparidīpanena puññakāmānaṃ āyatiṃ diṭṭhānugatiāpajjanatthaṃ. Tattha hi dvārakoṭṭhakapāsādakaraṇavasena bhūmivikkayaladdhā aṭṭhārasa hiraññakoṭiyo anekakoṭiagghanakā rukkhā ca jetassa pariccāgo, catupaññāsa koṭiyo anāthapiṇḍikassa. Iti tesaṃ pariccāgaparikittanena ‘‘evaṃ puññakāmā puññāni karontī’’ti dassento dhammabhaṇḍāgāriko aññepi puññakāme tesaṃ diṭṭhānugatiāpajjane niyojetīti.

Tattha siyā – yadi tāva bhagavā sāvatthiyaṃ viharati, ‘‘jetavane’’ti na vattabbaṃ. Atha jetavane viharati, ‘‘sāvatthiya’’nti na vattabbaṃ. Na hi sakkā ubhayattha ekaṃ samayaṃ viharitunti. Na kho panetaṃ evaṃ daṭṭhabbaṃ, nanu avocumhā ‘‘samīpatthe etaṃ bhummavacana’’nti. Tasmā yadidaṃ sāvatthiyā samīpe jetavanaṃ, tattha viharanto ‘‘sāvatthiyaṃ viharati jetavane’’ti vutto. Gocaragāmanidassanatthaṃ hissa sāvatthivacanaṃ, pabbajitānurūpanivāsaṭṭhānadassanatthaṃ sesavacananti.

Āyasmā ca sāriputtotiādīsu āyasmāti piyavacanaṃ. Casaddo samuccayattho. Rūpasāriyā nāma brāhmaṇiyā puttoti sāriputto. Mahāmoggallānoti pūjāvacanaṃ. Guṇavisesehi mahanto moggallānoti hi mahāmoggallāno. Revatoti khadiravanikarevato, na kaṅkhārevato. Ekasmiñhi divase bhagavā rattasāṇiparikkhitto viya suvaṇṇayūpo, pavāḷadhajaparivārito viya suvaṇṇapabbato, navutihaṃsasahassaparivārito viya dhataraṭṭho haṃsarājā, sattaratanasamujjalāya caturaṅginiyā senāya parivārito viya cakkavatti rājā, mahābhikkhusaṅghaparivuto gaganamajjhe candaṃ uṭṭhāpento viya catunnaṃ parisānaṃ majjhe dhammaṃ desento nisinno hoti. Tasmiṃ samaye ime aggasāvakā mahāsāvakā ca bhagavato pāde vandanatthāya upasaṅkamiṃsu.

Bhikkhū āmantesīti attānaṃ parivāretvā nisinnabhikkhū te āgacchante dassetvā abhāsi. Bhagavā hi te āyasmante sīlasamādhipaññādiguṇasampanne paramena upasamena samannāgate paramāya ākappasampattiyā yutte upasaṅkamante passitvā pasannamānaso tesaṃ guṇavisesaparikittanatthaṃ bhikkhū āmantesi ‘‘ete, bhikkhave, brāhmaṇā āgacchanti, ete, bhikkhave, brāhmaṇā āgacchantī’’ti. Pasādavasena etaṃ āmeḍitaṃ, pasaṃsāvasenātipi vattuṃ yuttaṃ. Evaṃ vutteti evaṃ bhagavatā te āyasmante ‘‘brāhmaṇā’’ti vutte. Aññataroti nāmagottena apākaṭo, tassaṃ parisāyaṃ nisinno eko bhikkhu. Brāhmaṇajātikoti brāhmaṇakule jāto. So hi uḷārabhogā brāhmaṇamahāsālakulā pabbajito. Tassa kira evaṃ ahosi ‘‘ime lokiyā ubhatosujātiyā brāhmaṇasikkhānipphattiyā ca brāhmaṇo hoti, na aññathāti vadanti, bhagavā ca ete āyasmante brāhmaṇāti vadati, handāhaṃ bhagavantaṃ brāhmaṇalakkhaṇaṃ puccheyya’’nti etadatthameva hi bhagavā tadā te there ‘‘brāhmaṇā’’ti abhāsi. Brahmaṃ aṇatīti brāhmaṇoti hi jātibrāhmaṇānaṃ nibbacanaṃ. Ariyā pana bāhitapāpatāya brāhmaṇā. Vuttañhetaṃ – ‘‘bāhitapāpoti brāhmaṇo, samacariyā samaṇoti vuccatī’’ti (dha. pa. 388). Vakkhati ca ‘‘bāhitvā pāpake dhamme’’ti.

Etamatthaṃ viditvāti etaṃ brāhmaṇasaddassa paramatthato sikhāpattamatthaṃ jānitvā. Imaṃ udānanti imaṃ paramatthabrāhmaṇabhāvadīpakaṃ udānaṃ udānesi.

Tattha bāhitvāti bahi katvā, attano santānato nīharitvā samucchedappahānavasena pajahitvāti attho. Pāpake dhammeti lāmake dhamme, duccaritavasena tividhaduccaritadhamme, cittuppādavasena dvādasākusalacittuppāde, kammapathavasena dasākusalakammapathe, pavattibhedavasena anekabhedabhinne sabbepi akusaladhammeti attho. Ye caranti sadā satāti ye sativepullappattatāya sabbakālaṃ rūpādīsu chasupi ārammaṇesu satatavihāravasena satā satimanto hutvā catūhi iriyāpathehi caranti. Satiggahaṇeneva cettha sampajaññampi gahitanti veditabbaṃ. Khīṇasaṃyojanāti catūhipi ariyamaggehi dasavidhassa saṃyojanassa samucchinnattā parikkhīṇasaṃyojanā. Buddhāti catusaccasambodhena buddhā. Te ca pana sāvakabuddhā, paccekabuddhā , sammāsambuddhāti tividhā, tesu idha sāvakabuddhā adhippetā. Teve lokasmi brāhmaṇāti te seṭṭhatthena brāhmaṇasaṅkhāte dhamme ariyāya jātiyā jātā, brāhmaṇabhūtassa vā bhagavato orasaputtāti imasmiṃ sattaloke paramatthato brāhmaṇā nāma, na jātigottamattehi, na jaṭādhāraṇādimattena vāti attho. Evaṃ imesu dvīsu suttesu brāhmaṇakarā dhammā arahattaṃ pāpetvā kathitā, nānajjhāsayatāya pana sattānaṃ desanāvilāsena abhilāpanānattena desanānānattaṃ veditabbaṃ.

Pañcamasuttavaṇṇanā niṭṭhitā.

6. Mahākassapasuttavaṇṇanā

6. Chaṭṭhe rājagaheti evaṃnāmake nagare. Tañhi mahāmandhātumahāgovindādīhi pariggahitattā ‘‘rājagaha’’nti vuccati. ‘‘Durabhibhavanīyattā paṭirājūnaṃ gahabhūtanti rājagaha’’ntiādinā aññenettha pakārena vaṇṇayanti. Kintehi? Nāmametaṃ tassa nagarassa. Taṃ panetaṃ buddhakāle cakkavattikāle ca nagaraṃ hoti, sesakāle suññaṃ yakkhapariggahitaṃ tesaṃ vasanaṭṭhānaṃ hutvā tiṭṭhati. Veḷuvane kalandakanivāpeti veḷuvananti tassa vihārassa nāmaṃ. Taṃ kira aṭṭhārasahatthubbedhena pākārena parikkhittaṃ buddhassa bhagavato vasanānucchavikāya mahatiyā gandhakuṭiyā aññehi ca pāsādakuṭileṇamaṇḍapacaṅkamadvārakoṭṭhakādīhi paṭimaṇḍitaṃ bahi veḷūhi parikkhittaṃ ahosi nīlobhāsaṃ manoramaṃ, tena ‘‘veḷuvana’’nti vuccati. Kalandakānañcettha nivāpaṃ adaṃsu, tasmā ‘‘kalandakanivāpo’’ti vuccati. Pubbe kira aññataro rājā taṃ uyyānaṃ kīḷanatthaṃ paviṭṭho surāmadamatto divāseyyaṃ upagato supi, parijanopissa ‘‘sutto rājā’’ti pupphaphalādīhi palobhiyamāno ito cito ca pakkāmi. Atha surāgandhena aññatarasmā rukkhasusirā kaṇhasappo nikkhamitvā rañño abhimukho āgacchati. Taṃ disvā rukkhadevatā ‘‘rañño jīvitaṃ dassāmī’’ti kalandakavesena gantvā kaṇṇamūle saddamakāsi. Rājā paṭibujjhi, kaṇhasappo nivatto. So taṃ disvā ‘‘imāya kāḷakāya mama jīvitaṃ dinna’’nti kāḷakānaṃ nivāpaṃ tattha paṭṭhapesi, abhayaghosañca ghosāpesi. Tasmā tato paṭṭhāya taṃ ‘‘kalandakanivāpa’’nti saṅkhaṃ gataṃ. Kalandakāti hi kāḷakānaṃ nāmaṃ, tasmiṃ veḷuvane kalandakanivāpe.

Mahākassapoti mahantehi sīlakkhandhādīhi samannāgatattā mahanto kassapoti mahākassapo, apica kumārakassapattheraṃ upādāya ayaṃ mahāthero ‘‘mahākassapo’’ti vuccati. Pippaliguhāyanti tassā kira guhāya dvārasamīpe eko pippalirukkho ahosi, tena sā ‘‘pippaliguhā’’ti paññāyittha. Tassaṃ pippaliguhāyaṃ. Ābādhikoti ābādho assa atthīti ābādhiko, byādhikoti attho. Dukkhitoti kāyasannissitaṃ dukkhaṃ sañjātaṃ assāti dukkhito, dukkhappattoti attho. Bāḷhagilānoti adhimattagelañño, taṃ pana gelaññaṃ sato sampajāno hutvā adhivāsesi. Athassa bhagavā taṃ pavattiṃ ñatvā tattha gantvā bojjhaṅgaparittaṃ abhāsi, teneva therassa so ābādho vūpasami. Vuttañhetaṃ bojjhaṅgasaṃyutte –

‘‘Tena kho pana samayena āyasmā mahākassapo pippaliguhāyaṃ viharati ābādhiko dukkhito bāḷhagilāno. Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā mahākassapo tenupasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā…pe… etadavoca – ‘kacci te, kassapa, khamanīyaṃ, kacci yāpanīyaṃ, kacci dukkhā vedanā paṭikkamanti, no abhikkamanti, paṭikkamosānaṃ paññāyati no abhikkamo’ti? ‘Na me, bhante, khamanīyaṃ, na yāpanīyaṃ, bāḷhā me bhante, dukkhā vedanā abhikkamanti no paṭikkamanti, abhikkamosānaṃ paññāyati no paṭikkamo’ti.

‘‘‘Sattime, kassapa, bojjhaṅgā mayā sammadakkhātā bhāvitā bahulīkatā abhiññāya sambodhāya nibbānāya saṃvattanti. Katame satta? Satisambojjhaṅgo kho, kassapa, mayā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati…pe… upekkhāsambojjhaṅgo kho, kassapa, mayā sammadakkhāto bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṃvattati. Ime kho, kassapa, satta bojjhaṅgā mayā sammadakkhātā bhāvitā bahūlīkatā abhiññāya sambodhāya nibbānāya saṃvattantī’ti. ‘Taggha bhagavā bojjhaṅgā, taggha, sugata, bojjhaṅgā’’’ti.

‘‘Idamavoca bhagavā. Attamano āyasmā mahākassapo bhagavato bhāsitaṃ abhinandi. Vuṭṭhahi cāyasmā mahākassapo tamhā ābādhā, tathā pahīno cāyasmato mahākassapassa so ābādho ahosī’’ti.

Tena vuttaṃ – ‘‘atha kho āyasmā mahākassapo aparena samayena tamhā ābādhā vuṭṭhāsī’’ti.

Etadahosīti pubbe gelaññadivasesu saddhivihārikehi upanītaṃ piṇḍapātaṃ paribhuñjitvā vihāre eva ahosi. Athassa tamhā ābādhā vuṭṭhitassa etaṃ ‘‘yaṃnūnāhaṃ rājagahaṃ piṇḍāya paviseyya’’nti parivitakko ahosi. Pañcamattāni devatāsatānīti sakkassa devarañño paricārikā pañcasatā kakuṭapādiniyo accharāyo. Ussukkaṃ āpannāni hontīti therassa piṇḍapātaṃ dassāmāti pañcapiṇḍapātasatāni sajjetvā suvaṇṇabhājanehi ādāya antarāmagge ṭhatvā, ‘‘bhante, imaṃ piṇḍapātaṃ gaṇhatha, saṅgahaṃ no karothā’’ti vadamānā piṇḍapātadāne yuttappayuttāni honti. Tena vuttaṃ ‘‘āyasmato mahākassapassa piṇḍapātappaṭilābhāyā’’ti.

Sakko kira devarājā therassa cittappavattiṃ ñatvā tā accharāyo uyyojesi ‘‘gacchatha tumhe ayyassa mahākassapattherassa piṇḍapātaṃ datvā attano patiṭṭhaṃ karothā’’ti. Evaṃ hissa ahosi ‘‘imāsu sabbāsu gatāsu kadāci ekissāpi hatthato piṇḍapātaṃ thero paṭiggaṇheyya, taṃ tassā bhavissati dīgharattaṃ hitāya sukhāyā’’ti. Paṭikkhipi thero, ‘‘bhante , mayhaṃ piṇḍapātaṃ gaṇhatha, mayhaṃ piṇḍapātaṃ gaṇhathā’’ti vadantiyo ‘‘gacchatha tumhe katapuññā mahābhogā, ahaṃ duggatānaṃ saṅgahaṃ karissāmī’’ti vatvā, ‘‘bhante, mā no nāsetha, saṅgahaṃ no karothā’’ti vadantiyo punapi paṭikkhipitvā punapi apagantuṃ anicchamānā yācantiyo ‘‘na attano pamāṇaṃ jānātha, apagacchathā’’ti vatvā accharaṃ pahari. Tā therassa accharāsaddaṃ sutvā santajjitā ṭhātuṃ asakkontiyo palāyitvā devalokameva gatā. Tena vuttaṃ – ‘‘pañcamattāni devatāsatāni paṭikkhipitvā’’ti.

Pubbaṇhasamayanti pubbaṇhe ekaṃ samayaṃ, ekasmiṃ kāle. Nivāsetvāti vihāranivāsanaparivattanavasena nivāsanaṃ daḷhaṃ nivāsetvā. Pattacīvaramādāyāti cīvaraṃ pārupitvā pattaṃ hatthena gahetvā. Piṇḍāya pāvisīti piṇḍapātatthāya pāvisi. Daliddavisikhāti duggatamanussānaṃ vasanokāso. Kapaṇavisikhāti bhogapārijuññappattiyā dīnamanussānaṃ vāso. Pesakāravisikhāti tantavāyavāso. Addasā kho bhagavāti kathaṃ addasa? ‘‘Ābādhā vuṭṭhito mama putto kassapo kinnu kho karotī’’ti āvajjento veḷuvane nisinno eva bhagavā dibbacakkhunā addasa.

Etamatthaṃviditvāti yāyaṃ āyasmato mahākassapassa pañcahi accharāsatehi upanītaṃ anekasūpaṃ anekabyañjanaṃ dibbapiṇḍapātaṃ paṭikkhipitvā kapaṇajanānuggahappaṭipatti vuttā, etamatthaṃ jānitvā. Imaṃ udānanti imaṃ paramappicchatādassanamukhena khīṇāsavassa tādībhāvānubhāvadīpakaṃ udānaṃ udānesi.

Tattha anaññaposinti aññaṃ posetīti aññaposī, na aññaposī anaññaposī, attanā posetabbassa aññassa abhāvena adutiyo, ekakoti attho. Tena therassa subharataṃ dasseti. Thero hi kāyaparihārikena cīvarena kucchiparihārikena ca piṇḍapātena attānameva posento paramappiccho hutvā viharati, aññaṃ ñātimittādīsu kañci na poseti katthaci alaggabhāvato. Atha vā aññena aññatarena posetabbatāya abhāvato anaññaposī. Yo hi ekasmiṃyeva paccayadāyake paṭibaddhacatupaccayo so anaññaposī nāma na hoti ekāyattavuttito . Thero pana ‘‘yathāpi bhamaro puppha’’nti (dha. pa. 49) gāthāya vuttanayena jaṅghābalaṃ nissāya piṇḍāya caranto kulesu niccanavo hutvā missakabhattena yāpeti. Tathā hi naṃ bhagavā candūpamappaṭipadāya thomesi. Aññātanti abhiññātaṃ, yathābhuccaguṇehi patthaṭayasaṃ, teneva vā anaññaposibhāvena appicchatāsantuṭṭhitāhi ñātaṃ. Atha vā aññātanti sabbaso pahīnataṇhatāya lābhasakkārasilokanikāmanahetu attānaṃ jānāpanavasena na ñātaṃ. Avītataṇho hi pāpiccho kuhakatāya sambhāvanādhippāyena attānaṃ jānāpeti. Dantanti chaḷaṅgupekkhāvasena indriyesu uttamadamanena dantaṃ. Sāre patiṭṭhitanti vimuttisāre avaṭṭhitaṃ, asekkhasīlakkhandhādike vā sīlādisāre patiṭṭhitaṃ. Khīṇāsavaṃ vantadosanti kāmāsavādīnaṃ catunnaṃ āsavānaṃ anavasesaṃ pahīnattā khīṇāsavaṃ. Tato eva rāgādidosānaṃ sabbaso vantattā vantadosaṃ. Tamahaṃ brūmi brāhmaṇanti taṃ yathāvuttaguṇaṃ paramatthabrāhmaṇaṃ ahaṃ brāhmaṇanti vadāmīti. Idhāpi heṭṭhā vuttanayeneva desanānānattaṃ veditabbaṃ.

Chaṭṭhasuttavaṇṇanā niṭṭhitā.

7. Ajakalāpakasuttavaṇṇanā

7. Sattame pāvāyanti evaṃnāmake mallarājūnaṃ nagare. Ajakalāpake cetiyeti ajakalāpakena nāma yakkhena pariggahitattā ‘‘ajakalāpaka’’nti laddhanāme manussānaṃ cittīkataṭṭhāne . So kira yakkho aje kalāpe katvā bandhanena ajakoṭṭhāsena saddhiṃ baliṃ paṭicchati, na aññathā, tasmā ‘‘ajakalāpako’’ti paññāyittha. Keci panāhu – ajake viya satte lāpetīti ajakalāpakoti. Tassa kira sattā baliṃ upanetvā yadā ajasaddaṃ katvā baliṃ upaharanti, tadā so tussati, tasmā ‘‘ajakalāpako’’ti vuccatīti. So pana yakkho ānubhāvasampanno kakkhaḷo pharuso tattha ca sannihito, tasmā taṃ ṭhānaṃ manussā cittiṃ karonti, kālena kālaṃ baliṃ upaharanti. Tena vuttaṃ ‘‘ajakalāpake cetiye’’ti. Ajakalāpakassa yakkhassa bhavaneti tassa yakkhassa vimāne.

Tadā kira satthā taṃ yakkhaṃ dametukāmo sāyanhasamaye eko adutiyo pattacīvaraṃ ādāya ajakalāpakassa yakkhassa bhavanadvāraṃ gantvā tassa dovārikaṃ bhavanapavisanatthāya yāci. So ‘‘kakkhaḷo, bhante, ajakalāpako yakkho, samaṇoti vā brāhmaṇoti vā gāravaṃ na karoti, tasmā tumhe eva jānātha, mayhaṃ pana tassa anārocanaṃ na yutta’’nti tāvadeva yakkhasamāgamaṃ gatassa ajakalāpakassa santikaṃ vātavegena agamāsi. Satthā antobhavanaṃ pavisitvā ajakalāpakassa nisīdanamaṇḍape paññattāsane nisīdi. Yakkhassa orodhā satthāraṃ upasaṅkamitvā vanditvā ekamantaṃ aṭṭhaṃsu. Satthā tāsaṃ kālayuttaṃ dhammiṃ kathaṃ kathesi. Tena vuttaṃ – ‘‘pāvāyaṃ viharati ajakalāpake cetiye ajakalāpakassa yakkhassa bhavane’’ti.

Tasmiṃ samaye sātāgirahemavatā ajakalāpakassa bhavanamatthakena yakkhasamāgamaṃ gacchantā attano gamane asampajjamāne ‘‘kiṃ nu kho kāraṇa’’nti āvajjentā satthāraṃ ajakalāpakassa bhavane nisinnaṃ disvā tattha gantvā bhagavantaṃ vanditvā ‘‘mayaṃ, bhante, yakkhasamāgamaṃ gamissāmā’’ti āpucchitvā padakkhiṇaṃ katvā gatā yakkhasannipāte ajakalāpakaṃ disvā tuṭṭhiṃ pavedayiṃsu ‘‘lābhā te, āvuso, ajakalāpaka, yassa te bhavane sadevake loke aggapuggalo bhagavā nisinno, upasaṅkamitvā bhagavantaṃ payirupāsassu, dhammañca suṇāhī’’ti. So tesaṃ kathaṃ sutvā ‘‘ime tassa muṇḍakassa samaṇakassa mama bhavane nisinnabhāvaṃ kathentī’’ti kodhābhibhūto hutvā ‘‘ajja mayhaṃ tena samaṇena saddhiṃ saṅgāmo bhavissatī’’ti cintetvā yakkhasannipātato uṭṭhahitvā dakkhiṇaṃ pādaṃ ukkhipitvā saṭṭhiyojanamattaṃ pabbatakūṭaṃ akkami, taṃ bhijjitvā dvidhā ahosi. Sesaṃ ettha yaṃ vattabbaṃ, taṃ āḷavakasuttavaṇṇanāyaṃ (saṃ. ni. aṭṭha. 1.1.246) āgatanayeneva veditabbaṃ.

Ajakalāpakassa samāgamo hi āḷavakasamāgamasadisova ṭhapetvā pañhakaraṇaṃ vissajjanaṃ bhavanato tikkhattuṃ nikkhamanaṃ pavesanañca. Ajakalāpako hi āgacchantoyeva ‘‘etehiyeva taṃ samaṇaṃ palāpessāmī’’ti vātamaṇḍalādike navavasse samuṭṭhāpetvā tehi bhagavato calanamattampi kātuṃ asakkonto nānāvidhappaharaṇahatthe ativiya bhayānakarūpe bhūtagaṇe nimminitvā tehi saddhiṃ bhagavantaṃ upasaṅkamitvā antanteneva caranto sabbarattiṃ nānappakāraṃ vippakāraṃ katvāpi bhagavato kiñci kesaggamattampi nisinnaṭṭhānato calanaṃ kātuṃ nāsakkhi. Kevalaṃ pana ‘‘ayaṃ samaṇo maṃ anāpucchā mayhaṃ bhavanaṃ pavisitvā nisīdatī’’ti kodhavasena pajjali. Athassa bhagavā cittappavattiṃ ñatvā ‘‘seyyathāpi nāma caṇḍassa kukkurassa nāsāya pittaṃ bhindeyya, evaṃ so bhiyyosomattāya caṇḍataro assa, evamevāyaṃ yakkho mayi idha nisinne cittaṃ padūseti, yaṃnūnāhaṃ bahi nikkhameyya’’nti sayameva bhavanato nikkhamitvā abbhokāse nisīdi. Tena vuttaṃ – ‘‘tena kho pana samayena bhagavā rattandhakāratimisāyaṃ abbhokāse nisinno hotī’’ti.

Tattha rattandhakāratimisāyanti rattiyaṃ andhakaraṇatamasi, cakkhuviññāṇuppattivirahite bahalandhakāreti attho. Caturaṅgasamannāgato kira tadā andhakāro pavattīti. Devoti megho ekamekaṃ phusitakaṃ udakabinduṃ pāteti. Atha yakkho ‘‘iminā saddena tāsetvā imaṃ samaṇaṃ palāpessāmī’’ti bhagavato samīpaṃ gantvā ‘‘akkulo’’tiādinā taṃ bhiṃsanaṃ akāsi. Tena vuttaṃ ‘‘atha kho ajakalāpako’’tiādi. Tattha bhayanti cittutrāsaṃ, chambhitattanti ūrutthambhakasarīrassa chambhitabhāvaṃ. Lomahaṃsanti lomānaṃ pahaṭṭhabhāvaṃ, tīhipi padehi bhayuppattimeva dasseti. Upasaṅkamīti kasmā panāyaṃ evamadhippāyo upasaṅkami, nanu pubbe attanā kātabbaṃ vippakāraṃ akāsīti? Saccamakāsi, taṃ panesa ‘‘antobhavane khemaṭṭhāne thirabhūmiyaṃ ṭhitassa na kiñci kātuṃ asakkhi, idāni bahi ṭhitaṃ evaṃ bhiṃsāpetvā palāpetuṃ sakkā’’ti maññamāno upasaṅkami. Ayañhi yakkho attano bhavanaṃ ‘‘thirabhūmī’’ti maññati, ‘‘tattha ṭhitattā ayaṃ samaṇo na bhāyatī’’ti ca.

Tikkhattuṃ ‘‘akkulo pakkulo’’ti akkulapakkulikaṃ akāsīti tayo vāre ‘‘akkulo pakkulo’’ti bhiṃsāpetukāmatāya evarūpaṃ saddaṃ akāsi. Anukaraṇasaddo hi ayaṃ. Tadā hi so yakkho sineruṃ ukkhipanto viya mahāpathaviṃ parivattento viya ca mahatā ussāhena asanisatasaddasaṅghāṭaṃ viya ekasmiṃ ṭhāne puñjīkataṃ hutvā viniccharantaṃ disāgajānaṃ hatthigajjitaṃ, kesarasīhānaṃ sīhaninnādaṃ , yakkhānaṃ hiṃkārasaddaṃ, bhūtānaṃ aṭṭahāsaṃ, asurānaṃ apphoṭanaghosaṃ , indassa devarañño vajiranigghātanigghosaṃ, attano gambhīratāya vipphārikatāya bhayānakatāya ca avasesasaddaṃ avahasantamiva abhibhavantamiva ca kappavuṭṭhānamahāvātamaṇḍalikāya vinigghosaṃ puthujjanānaṃ hadayaṃ phālentaṃ viya mahantaṃ paṭibhayanigghosaṃ abyattakkharaṃ tikkhattuṃ attano yakkhagajjitaṃ gajji ‘‘etena imaṃ samaṇaṃ bhiṃsāpetvā palāpessāmī’’ti. Yaṃ yaṃ niccharati, tena tena pabbatā papaṭikaṃ muñciṃsu, vanappatijeṭṭhake upādāya sabbesu rukkhalatāgumbesu pattaphalapupphāni sīdayiṃsu, tiyojanasahassavitthatopi himavantapabbatarājā saṅkampi sampakampi sampavedhi, bhummadevatā ādiṃ katvā yebhuyyena devatānampi ahudeva bhayaṃ chambhitattaṃ lomahaṃso, pageva manussānaṃ. Aññesañca apadadvipadacatuppadānaṃ mahāpathaviyā undriyanakālo viya mahatī vibhiṃsanakā ahosi, sakalasmiṃ jambudīpatale mahantaṃ kolāhalaṃ udapādi. Bhagavā pana taṃ saddaṃ ‘‘kimī’’ti amaññamāno niccalo nisīdi, ‘‘mā kassaci iminā antarāyo hotū’’ti adhiṭṭhāsi.

Yasmā pana so saddo ‘‘akkula pakkula’’ iti iminā ākārena sattānaṃ sotapathaṃ agamāsi, tasmā tassa anukaraṇavasena ‘‘akkulo pakkulo’’ti, yakkhassa ca tassaṃ nigghosanicchāraṇāyaṃ akkulapakkulakaraṇaṃ atthīti katvā ‘‘akkulapakkulikaṃ akāsī’’ti saṅgahaṃ āropayiṃsu. Keci pana ‘‘ākulabyākula iti padadvayassa pariyāyābhidhānavasena akkulo bakkuloti ayaṃ saddo vutto’’ti vadanti yathā ‘‘ekaṃ ekaka’’nti. Yasmā ekavāraṃ jāto paṭhamuppattivaseneva nibbattattā ākuloti ādiattho ākāro, tassa ca kakārāgamaṃ katvā rassattaṃ katanti. Dve vāre pana jāto bakkulo, kulasaddo cettha jātipariyāyo kolaṃkolotiādīsu viya. Vuttaadhippāyānuvidhāyī ca saddappayogoti paṭhamena padena jalābujasīhabyagghādayo, dutiyena aṇḍajaāsīvisakaṇhasappādayo vuccanti, tasmā sīhādiko viya āsīvisādiko viya ca ‘‘ahaṃ te jīvitahārako’’ti imaṃ atthaṃ yakkho padadvayena dassetīti aññe. Apare pana ‘‘akkhulo bhakkhulo’’ti pāḷiṃ vatvā ‘‘akkhetuṃ khepetuṃ vināsetuṃ ulati pavattetīti akkhulo, bhakkhituṃ khādituṃ ulatīti bhakkhulo. Ko paneso? Yakkharakkhasapisācasīhabyagghādīsu aññataro yo koci manussānaṃ anatthāvaho’’ti tassa atthaṃ vadanti. Idhāpi pubbe vuttanayeneva adhippāyayojanā veditabbā.

Esote, samaṇa, pisācoti ‘‘ambho, samaṇa, tava pisitāsano pisāco upaṭṭhito’’ti mahantaṃ bheravarūpaṃ abhinimminitvā bhagavato purato ṭhatvā attānaṃ sandhāya yakkho vadati.

Etamatthaṃviditvāti etaṃ tena yakkhena kāyavācāhi pavattiyamānaṃ vippakāraṃ. Tena ca attano anabhibhavanīyassa hetubhūtaṃ lokadhammesu nirupakkilesataṃ sabbākārato viditvā. Tāyaṃ velāyanti tassaṃ vippakārakaraṇavelāyaṃ. Imaṃ udānanti taṃ vippakāraṃ agaṇetvā assa agaṇanahetubhūtaṃ dhammānubhāvadīpakaṃ imaṃ udānaṃ udānesi.

Tattha yadā sakesu dhammesūti yasmiṃ kāle sakaattabhāvasaṅkhātesu pañcasu upādānakkhandhadhammesu. Pāragūti pariññābhisamayapāripūrivasena pāraṅgato, tatoyeva tesaṃ hetubhūte samudaye, tadappavattilakkhaṇe nirodhe, nirodhagāminiyā paṭipadāya ca pahānasacchikiriyābhāvanābhisamayapāripūrivasena pāragato. Hoti brāhmaṇoti evaṃ sabbaso bāhitapāpattā brāhmaṇo nāma hoti, sabbaso sakaattabhāvāvabodhanepi catusaccābhisamayo hoti. Vuttañcetaṃ – ‘‘imasmiṃyeva byāmamatte kaḷevare sasaññimhi samanake lokañca lokasamudayañca paññapemī’’tiādi (saṃ. ni. 1.107; a. ni. 4.45). Atha vā sakesu dhammesūti attano dhammesu, attano dhammā nāma atthakāmassa puggalassa sīlādidhammā. Sīlasamādhipaññāvimuttiādayo hi vodānadhammā ekantahitasukhasampādanena purisassa attano dhammā nāma, na anatthāvahā saṃkilesadhammā viya asakadhammā. Pāragūti tesaṃ sīlādīnaṃ pāripūriyā pāraṃ pariyantaṃ gato.

Tattha sīlaṃ tāva lokiyalokuttaravasena duvidhaṃ. Tesu lokiyaṃ pubbabhāgasīlaṃ. Taṃ saṅkhepato pātimokkhasaṃvarādivasena catubbidhaṃ, vitthārato pana anekappabhedaṃ. Lokuttaraṃ maggaphalavasena duvidhaṃ, atthato sammāvācāsammākammantasammāājīvā. Yathā ca sīlaṃ, tathā samādhipaññā ca lokiyalokuttaravasena duvidhā. Tattha lokiyasamādhi saha upacārena aṭṭha samāpattiyo, lokuttarasamādhi maggapariyāpanno . Paññāpi lokiyā sutamayā, cintāmayā, bhāvanāmayā ca sāsavā, lokuttarā pana maggasampayuttā phalasampayuttā ca. Vimutti nāma phalavimutti nibbānañca, tasmā sā lokuttarāva. Vimuttiñāṇadassanaṃ lokiyameva, taṃ ekūnavīsatividhaṃ paccavekkhaṇañāṇabhāvato. Evaṃ etesaṃ sīlādidhammānaṃ attano santāne arahattaphalādhigamena anavasesato nibbattapāripūriyā pāraṃ pariyantaṃ gatoti sakesu dhammesu pāragū.

Atha vā sotāpattiphalādhigamena sīlasmiṃ pāragū. So hi ‘‘sīlesu paripūrakārī’’ti vutto, sotāpannaggahaṇeneva cettha sakadāgāmīpi gahito hoti. Anāgāmiphalādhigamena samādhismiṃ pāragū. So hi ‘‘samādhismiṃ paripūrakārī’’ti vutto. Arahattaphalādhigamena itaresu tīsu pāragū. Arahā hi paññāvepullappattiyā aggabhūtāya akuppāya cetovimuttiyā adhigatattā paccavekkhaṇañāṇassa ca pariyosānagamanato paññāvimuttivimuttiñāṇadassanesu pāragū nāma hoti. Evaṃ sabbathāpi catūsu ariyasaccesu catumaggavasena pariññādisoḷasavidhāya kiccanipphattiyā yathāvuttesu tasmiṃ tasmiṃ kāle sakesu dhammesu pāragato.

Hoti brāhmaṇoti tadā so bāhitapāpadhammatāya paramatthabrāhmaṇo hoti. Atha etaṃ pisācañca, pakkulañcātivattatīti tato yathāvuttapāragamanato atha pacchā, ajakalāpaka, etaṃ tayā dassitaṃ pisitāsanatthamāgataṃ pisācaṃ bhayajananatthaṃ samuṭṭhāpitaṃ akkulapakkulikañca ativattati, atikkamati, abhibhavati, taṃ na bhāyatīti attho.

Ayampi gāthā arahattameva ullapitvā kathitā. Atha ajakalāpako attanā katena tathārūpenapi paṭibhayarūpena vibhiṃsanena akampanīyassa bhagavato taṃ tādibhāvaṃ disvā ‘‘aho acchariyamanussovatāya’’nti pasannamānaso pothujjanikāya saddhāya attani niviṭṭhabhāvaṃ vibhāvento satthu sammukhā upāsakattaṃ pavedesi.

Sattamasuttavaṇṇanā niṭṭhitā.

8. Saṅgāmajisuttavaṇṇanā

8. Aṭṭhame saṅgāmajīti evaṃnāmo. Ayañhi āyasmā sāvatthiyaṃ aññatarassa mahāvibhavassa seṭṭhino putto, vayappattakāle mātāpitūhi patirūpena dārena niyojetvā sāpateyyaṃ niyyātetvā gharabandhanena baddho hoti. So ekadivasaṃ sāvatthivāsino upāsake pubbaṇhasamayaṃ dānaṃ datvā sīlaṃ samādiyitvā sāyanhasamaye suddhavatthe suddhuttarāsaṅge gandhamālādihatthe dhammassavanatthaṃ jetavanābhimukhe gacchante disvā ‘‘kattha tumhe gacchathā’’ti pucchitvā ‘‘dhammassavanatthaṃ jetavane satthu santika’’nti vutte ‘‘tena hi ahampi gamissāmī’’ti tehi saddhiṃ jetavanaṃ agamāsi. Tena ca samayena bhagavā kañcanaguhāyaṃ sīhanādaṃ nadanto kesarasīho viya saddhammamaṇḍape paññattavarabuddhāsane nisīditvā catuparisamajjhe dhammaṃ deseti.

Atha kho te upāsakā bhagavantaṃ vanditvā ekamantaṃ nisīdiṃsu, saṅgāmajipi kulaputto tassā parisāya pariyante dhammaṃ suṇanto nisīdi. Bhagavā anupubbikathaṃ kathetvā cattāri saccāni pakāsesi, saccapariyosāne anekesaṃ pāṇasahassānaṃ dhammābhisamayo ahosi. Saṅgāmajipi kulaputto sotāpattiphalaṃ patvā parisāya vuṭṭhitāya bhagavantaṃ upasaṅkamitvā vanditvā pabbajjaṃ yāci ‘‘pabbājetha maṃ bhagavā’’ti. ‘‘Anuññātosi pana tvaṃ mātāpitūhi pabbajjāyā’’ti? ‘‘Nāhaṃ, bhante, anuññāto’’ti. ‘‘Na kho, saṅgāmaji, tathāgatā mātāpitūhi ananuññātaṃ puttaṃ pabbājentī’’ti. ‘‘Sohaṃ, bhante, tathā karissāmi, yathā maṃ mātāpitaro pabbajituṃ anujānantī’’ti. So bhagavantaṃ vanditvā padakkhiṇaṃ katvā mātāpitaro upasaṅkamitvā, ‘‘ammatātā, anujānātha maṃ pabbajitu’’nti āha. Tato paraṃ raṭṭhapālasutte (ma. ni. 2.293 ādayo) āgatanayena veditabbaṃ.

Atha so ‘‘pabbajitvā attānaṃ dassessāmī’’ti paṭiññaṃ datvā anuññāto mātāpitūhi bhagavantaṃ upasaṅkamitvā pabbajjaṃ yāci. Alattha kho ca bhagavato santike pabbajjaṃ upasampadañca, acirūpasampanno ca pana so uparimaggatthāya ghaṭento vāyamanto aññatarasmiṃ araññāvāse vassaṃ vasitvā chaḷabhiñño hutvā vutthavasso bhagavantaṃ dassanāya mātāpitūnañca paṭissavamocanatthaṃ sāvatthiṃ agamāsi. Tena vuttaṃ – ‘‘tena kho pana samayena āyasmā saṅgāmaji sāvatthiṃ anuppatto hotī’’ti.

So hāyasmā dhuragāme piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto jetavanaṃ pavisitvā bhagavantaṃ upasaṅkamitvā bhagavatā saddhiṃ katapaṭisanthāro aññaṃ byākaritvā puna bhagavantaṃ vanditvā padakkhiṇaṃ katvā nikkhamitvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. Athassa mātāpitaro ñātimittā cassa āgamanaṃ sutvā, ‘‘saṅgāmaji, kira idhāgato’’ti haṭṭhatuṭṭhā turitaturitā vihāraṃ gantvā pariyesantā naṃ tattha nisinnaṃ disvā upasaṅkamitvā paṭisanthāraṃ katvā ‘‘mā aputtakaṃ sāpateyyaṃ rājāno hareyyuṃ, appiyā dāyādā vā gaṇheyyuṃ, nālaṃ pabbajjāya, ehi, tāta, vibbhamā’’ti yāciṃsu. Taṃ sutvā thero ‘‘ime mayhaṃ kāmehi anatthikabhāvaṃ na jānanti, gūthadhārī viya gūthapiṇḍe kāmesuyeva allīyanaṃ icchanti, nayime sakkā dhammakathāya saññāpetu’’nti assuṇanto viya nisīdi. Te nānappakāraṃ yācitvā attano vacanaṃ aggaṇhantaṃ disvā gharaṃ pavisitvā puttena saddhiṃ tassa bhariyaṃ saparivāraṃ uyyojesuṃ ‘‘mayaṃ nānappakāraṃ taṃ yācantāpi tassa manaṃ alabhitvā āgatā, gaccha tvaṃ, bhadde, tava bhattāraṃ puttasandassanena yācitvā saññāpehī’’ti. Tāya kira āpannasattāya ayamāyasmā pabbajito. Sā ‘‘sādhū’’ti sampaṭicchitvā dārakamādāya mahatā parivārena jetavanaṃ agamāsi. Taṃ sandhāya vuttaṃ – ‘‘assosi kho āyasmato saṅgāmajissā’’tiādi.

Tattha purāṇadutiyikāti pubbe gihikāle pādaparicaraṇavasena dutiyikā, bhariyāti attho. Ayyoti ‘‘ayyaputto’’ti vattabbe pabbajitānaṃ anucchavikavohārena vadati. Kirāti anussavanatthe nipāto, tassa anuppatto kirāti sambandho veditabbo. Khuddaputtañhi samaṇa, posa manti āpannasattameva maṃ chaḍḍetvā pabbajito, sāhaṃ etarahi khuddaputtā, tādisaṃ maṃ chaḍḍetvāva tava samaṇadhammakaraṇaṃ ayuttaṃ, tasmā, samaṇa, puttadutiyaṃ maṃ ghāsacchādanādīhi bharassūti. Āyasmā pana, saṅgāmaji, indriyāni ukkhipitvā taṃ neva oloketi, nāpi ālapati. Tena vuttaṃ – ‘‘evaṃ vutte āyasmā saṅgāmaji tuṇhī ahosī’’ti.

Sā tikkhattuṃ tatheva vatvā tuṇhībhūtameva taṃ disvā ‘‘purisā nāma bhariyāsu nirapekkhāpi puttesu sāpekkhā honti, puttasineho pitu aṭṭhimiñjaṃ āhacca tiṭṭhati, tasmā puttapemenāpi mayhaṃ vase vatteyyā’’ti maññamānā puttaṃ therassa aṅke nikkhipitvā ekamantaṃ apakkamma ‘‘eso te, samaṇa, putto, posa na’’nti vatvā thokaṃ agamāsi. Sā kira samaṇatejenassa sammukhe ṭhātuṃ nāsakkhi. Thero dārakampi neva oloketi nāpi ālapati. Atha sā itthī avidūre ṭhatvā mukhaṃ parivattetvā olokentī therassa ākāraṃ ñatvā paṭinivattitvā ‘‘puttenapi ayaṃ samaṇo anatthiko’’ti dārakaṃ gahetvā pakkāmi. Tena vuttaṃ – ‘‘atha kho āyasmato saṅgāmajissa purāṇadutiyikā’’tiādi.

Tattha puttenapīti ayaṃ samaṇo attano orasaputtenapi anatthiko, pageva aññehīti adhippāyo. Dibbenāti ettha dibbasadisattā dibbaṃ. Devatānañhi sucaritakammanibbattaṃ pittasemharuhirādīhi apalibuddhaṃ dūrepi ārammaṇasampaṭicchanasamatthaṃ dibbaṃ pasādacakkhu hoti. Idampi catutthajjhānasamādhinibbattaṃ abhiññācakkhuṃ tādisanti dibbaṃ viyāti dibbaṃ, dibbavihārasannissayena laddhattā vā dibbaṃ, mahājutikattā mahāgatikattā vā dibbaṃ, tena dibbena. Visuddhenāti nīvaraṇādisaṃkilesavigamena suparisuddhena. Atikkantamānusakenāti manussānaṃ visayātītena. Imaṃ evarūpaṃ vippakāranti imaṃ evaṃ vippakāraṃ yathāvuttaṃ pabbajitesu asāruppaṃ aṅke puttaṭṭhapanasaṅkhātaṃ virūpakiriyaṃ.

Etamatthanti etaṃ āyasmato saṅgāmajissa puttadārādīsu sabbattha nirapekkhabhāvasaṅkhātaṃ atthaṃ sabbākārato viditvā. Imaṃ udānanti imaṃ tassa iṭṭhāniṭṭhādīsu tādibhāvadīpakaṃ udānaṃ udānesi.

Tattha āyantinti āgacchantiṃ, purāṇadutiyikanti adhippāyo. Nābhinandatīti daṭṭhuṃ maṃ āgatāti na nandati na tussati. Pakkamantinti sā ayaṃ mayā asammoditāva gacchatīti gacchantiṃ. Na socatīti na cittasantāpamāpajjati. Yena pana kāraṇena thero evaṃ nābhinandati na socati, taṃ dassetuṃ ‘‘saṅgā saṅgāmajiṃ mutta’’nti vuttaṃ. Tattha saṅgāti rāgasaṅgo dosamohamānadiṭṭhisaṅgoti pañcavidhāpi saṅgā samucchedappaṭipassaddhivimuttīhi vimuttaṃ saṅgāmajiṃ bhikkhuṃ. Tamahaṃbrūmi brāhmaṇanti taṃ tādibhāvappattaṃ khīṇāsavaṃ ahaṃ sabbaso bāhitapāpattā brāhmaṇanti vadāmīti.

Aṭṭhamasuttavaṇṇanā niṭṭhitā.

9. Jaṭilasuttavaṇṇanā

9. Navame gayāyanti ettha gayāti gāmopi titthampi vuccati. Gayāgāmassa hi avidūre viharanto bhagavā ‘‘gayāyaṃ viharatī’’ti vuccati, tathā gayātitthassa. Gayātitthanti hi gayāgāmassa avidūre ekā pokkharaṇī atthi nadīpi, tadubhayaṃ ‘‘pāpapavāhanatittha’’nti lokiyamahājano samudācarati. Gayāsīseti gajasīsasadisasikharo tattha eko pabbato gayāsīsanāmako, yattha hatthikumbhasadiso piṭṭhipāsāṇo bhikkhusahassassa okāso pahoti, tatra bhagavā viharati. Tena vuttaṃ – ‘‘gayāyaṃ viharati gayāsīse’’ti.

Jaṭilāti tāpasā. Te hi jaṭādhāritāya idha ‘‘jaṭilā’’ti vuttā. Antaraṭṭhake himapātasamayeti hemantassa utuno abbhantarabhūte māghamāsassa avasāne cattāro phagguṇamāsassa ādimhi cattāroti aṭṭhadivasaparimāṇe himassa patanakāle. Gayāyaṃ ummujjantīti keci tasmiṃ titthasammate udake paṭhamaṃ nimuggasakalasarīrā tato ummujjanti vuṭṭhahanti uppilavanti. Nimujjantīti sasīsaṃ udake osīdanti. Ummujjanimujjampi karontīti punappunaṃ ummujjananimujjanānipi karonti.

Tattha hi keci ‘‘ekummujjaneneva pāpasuddhi hotī’’ti evaṃdiṭṭhikā, te ummujjanameva katvā gacchanti. Ummujjanaṃ pana nimujjanamantarena natthīti avinābhāvato nimujjanampi te karontiyeva. Yepi ‘‘ekanimujjaneneva pāpasuddhi hotī’’ti evaṃdiṭṭhikā, tepi ekavārameva nimujjitvā vuttanayena avinābhāvato ummujjanampi katvā pakkamanti. Ye pana ‘‘tasmiṃ titthe nimujjaneneva pāpasuddhi hotī’’ti evaṃdiṭṭhikā, te tattha nimujjitvā assāse sannirumbhitvā maruppapātapatitā viya tattheva jīvitakkhayaṃ pāpuṇanti . Apare ‘‘punappunaṃ ummujjananimujjanāni katvā nhāte pāpasuddhi hotī’’ti evaṃdiṭṭhikā, te kālena kālaṃ ummujjananimujjanāni karonti. Te sabbepi sandhāya vuttaṃ – ‘‘ummujjantipi nimujjantipi ummujjanimujjampi karontī’’ti. Ettha ca kiñcāpi nimujjanapubbakaṃ ummujjanaṃ, nimujjanameva pana karontā katipayā, ummujjanaṃ tadubhayañca karontā bahūti tesaṃ yebhuyyabhāvadassanatthaṃ ummujjanaṃ paṭhamaṃ vuttaṃ. Tathā sambahulā jaṭilāti jaṭilānaṃ yebhuyyatāya vuttaṃ, muṇḍasikhaṇḍinopi ca brāhmaṇā udakasuddhikā tasmiṃ kāle tattha tathā karonti.

Osiñcantīti keci gayāya udakaṃ hatthena gahetvā attano sīse ca sarīre ca osiñcanti, apare ghaṭehi udakaṃ gahetvā tīre ṭhatvā tathā karonti. Aggiṃ juhantīti keci gayātīre vediṃ sajjetvā dhūmadabbhipūjādike upakaraṇe upanetvā aggihutaṃ juhanti aggihutaṃ paricaranti. Iminā suddhīti iminā gayāyaṃ ummujjanādinā aggiparicaraṇena ca pāpamalato suddhi pāpapavāhanā saṃsārasuddhi eva vā hotīti evaṃdiṭṭhikā hutvāti attho.

Ummujjanādi cettha nidassanamattaṃ vuttanti daṭṭhabbaṃ. Tesu hi keci udakavāsaṃ vasanti, keci udakassañjaliṃ denti, keci tasmiṃ udake ṭhatvā candimasūriye anuparivattanti, keci anekasahassavāraṃ sāvittiādike japanti, keci ‘‘inda āgacchā’’tiādinā vijjājapaṃ avhāyanti, keci mahatupaṭṭhānaṃ karonti, evañca karontā keci otaranti, keci uttaranti keci uttaritvā suddhikaācamanaṃ karonti, keci antoudake ṭhitā tantī vādenti, vīṇaṃ vādentīti evamādikā nānappakārakiriyā dassenti. Yasmā vā te evarūpā vikārakiriyā karontāpi tasmiṃ udake nimujjanaummujjanapubbakameva karonti, tasmā taṃ sabbaṃ nimujjanummujjanantogadhameva katvā ‘‘ummujjantī’’tipiādi vuttaṃ. Evaṃ tattha ākulabyākule vattamāne uparipabbate ṭhito bhagavā tesaṃ taṃ kolāhalaṃ sutvā ‘‘kinnu kho eta’’nti olokento taṃ kiriyavikāraṃ addasa, taṃ sandhāya vuttaṃ – ‘‘addasā kho bhagavā…pe… iminā suddhī’’ti, taṃ vuttatthameva.

Etamatthaṃviditvāti etaṃ atthaṃ udakorohanādiasuddhimagge tesaṃ suddhimaggaparāmasanaṃ saccādike ca suddhimagge attano aviparītāvabodhaṃ sabbākārato viditvā. Imaṃ udānanti imaṃ udakasuddhiyā asuddhimaggabhāvadīpakaṃ saccādidhammānañca yāthāvato suddhimaggabhāvadīpakaṃ udānaṃ udānesi.

Tattha na udakena sucī hotīti ettha udakenāti udakummujjanādinā. Udakummujjanādi hi idha uttarapadalopena ‘‘udaka’’nti vuttaṃ yathā rūpabhavo rūpanti. Atha vā udakenāti ummujjanādikiriyāya sādhanabhūtena udakena suci sattassa suddhi nāma na hoti, natthīti attho. Atha vā sucīti tena yathāvuttena udakena suci pāpamalato suddho nāma satto na hoti. Kasmā? Bahvettha nhāyatī jano. Yadi hi udakorohanādinā yathāvuttena pāpasuddhi nāma siyā, bahu ettha udake jano nhāyati, mātughātādipāpakammakārī añño ca gomahiṃsādiko antamaso macchakacchape upādāya, tassa sabbassāpi pāpasuddhi siyā, na panevaṃ hoti. Kasmā? Nhānassa pāpahetūnaṃ appaṭipakkhabhāvato. Yañhi yaṃ vināseti, so tassa paṭipakkho yathā āloko andhakārassa, vijjā ca avijjāya, na evaṃ nhānaṃ pāpassa. Tasmā niṭṭhamettha gantabbaṃ ‘‘na udakena suci hotī’’ti.

Yena pana suci hoti, taṃ dassetuṃ ‘‘yamhi saccañcā’’tiādimāha. Tattha yamhīti yasmiṃ puggale . Saccanti vacīsaccañceva viratisaccañca. Atha vā saccanti ñāṇasaccañceva paramatthasaccañca. Dhammoti ariyamaggadhammo, phaladhammo ca, so sabbopi yasmiṃ puggale upalabbhati, so sucī so ca brāhmaṇoti so ariyapuggalo visesato khīṇāsavo accantasuddhiyā suci ca brāhmaṇo cāti. Kasmā panettha saccaṃ dhammato visuṃ katvā gahitaṃ? Saccassa bahūpakārattā. Tathā hi ‘‘saccaṃ ve amatā vācā (su. ni. 455), saccaṃ have sādutaraṃ rasānaṃ (saṃ. ni. 1.246; su. ni. 184), sacce atthe ca dhamme ca, āhu santo patiṭṭhitā (su. ni. 455), sacce ṭhitā samaṇabrāhmaṇā cā’’tiādinā (jā. 2.21.433) anekesu suttapadesu saccaguṇā pakāsitā. Saccavipariyassa ca ‘‘ekaṃ dhammaṃ atītassa, musāvādissa jantuno (dha. pa. 176), abhūtavādī nirayaṃ upetī’’ti (dha. pa. 306) ca ādinā pakāsitāti.

Navamasuttavaṇṇanā niṭṭhitā.

10. Bāhiyasuttavaṇṇanā

10. Dasame bāhiyoti tassa nāmaṃ. Dārucīriyoti dārumayacīro. Suppāraketi evaṃnāmake paṭṭane vasati. Ko panāyaṃ bāhiyo, kathañca dārucīriyo ahosi, kathaṃ suppārake paṭṭane paṭivasatīti?

Tatrāyaṃ anupubbīkathā – ito kira kappasatasahassamatthake padumuttarasammāsambuddhakāle eko kulaputto haṃsavatīnagare dasabalassa dhammadesanaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ khippābhiññānaṃ etadagge ṭhapentaṃ disvā ‘‘mahā vatāyaṃ bhikkhu, yo satthārā evaṃ etadagge ṭhapīyati, aho vatāhampi anāgate evarūpassa sammāsambuddhassa sāsane pabbajitvā satthārā edise ṭhāne etadagge ṭhapetabbo bhaveyyaṃ yathāyaṃ bhikkhū’’ti taṃ ṭhānantaraṃ patthetvā tadanurūpaṃ adhikārakammaṃ katvā yāvajīvaṃ puññaṃ katvā saggaparāyaṇo hutvā devamanussesu saṃsaranto kassapadasabalassa sāsane pabbajitvā paripuṇṇasīlo samaṇadhammaṃ karontova jīvitakkhayaṃ patvā devaloke nibbatti. So ekaṃ buddhantaraṃ devaloke vasitvā imasmiṃ buddhuppāde bāhiyaraṭṭhe kulagehe paṭisandhiṃ gaṇhi, taṃ bāhiyaraṭṭhe jātattā bāhiyoti sañjāniṃsu. So vayappatto gharāvāsaṃ vasanto vaṇijjatthāya bahūnaṃ bhaṇḍānaṃ nāvaṃ pūretvā samuddaṃ pavisitvā aparāparaṃ sañcaranto satta vāre saddhiṃyeva parisāya attano nagaraṃ upagañchi.

Aṭṭhame vāre pana ‘‘suvaṇṇabhūmiṃ gamissāmī’’ti āropitabhaṇḍo nāvaṃ abhiruhi. Nāvā mahāsamuddaṃ ajjhogāhetvā icchitadesaṃ apatvāva samuddamajjhe vipannā. Mahājano macchakacchapabhakkho ahosi. Bāhiyo pana ekaṃ nāvāphalakaṃ gahetvā taranto ūmivegena mandamandaṃ khipamāno bhassitvā samudde patitattā jātarūpeneva samuddatīre nipanno. Parissamaṃ vinodetvā assāsamattaṃ labhitvā uṭṭhāya lajjāya gumbantaraṃ pavisitvā acchādanaṃ aññaṃ kiñci apassanto akkanāḷāni chinditvā vākehi paliveṭhetvā nivāsanapāvuraṇāni katvā acchādesi. Keci pana ‘‘dāruphalakāni vijjhitvā vākena āvuṇitvā nivāsanapāvuraṇaṃ katvā acchādesī’’ti vadanti. Evaṃ sabbathāpi dārumayacīradhāritāya ‘‘dārucīriyo’’ti purimavohārena ‘‘bāhiyo’’ti ca paññāyittha.

Taṃ ekaṃ kapālaṃ gahetvā vuttaniyāmena suppārakapaṭṭane piṇḍāya carantaṃ disvā manussā cintesuṃ ‘‘sace loke arahanto nāma honti, evaṃvidhehi bhavitabbaṃ, kinnu kho ayaṃ ayyo vatthaṃ diyyamānaṃ gaṇheyya, udāhu appicchatāya na gaṇheyyā’’ti vīmaṃsantā nānādisāhi vatthāni upanesuṃ. So cintesi – ‘‘sacāhaṃ iminā niyāmena nāgamissaṃ, nayime evaṃ mayi pasīdeyyuṃ, yaṃnūnāhaṃ imāni paṭikkhipitvā imināva nīhārena vihareyyaṃ, evaṃ me lābhasakkāro uppajjissatī’’ti. So evaṃ cintetvā kohaññe ṭhatvā vatthāni na paṭiggaṇhi. Manussā ‘‘aho appiccho vatāyaṃ ayyo’’ti bhiyyosomattāya pasannamānasā mahantaṃ sakkārasammānaṃ kariṃsu.

Sopi bhattakiccaṃ katvā avidūraṭṭhāne ekaṃ devāyatanaṃ agamāsi. Mahājano tena saddhiṃ eva gantvā taṃ devāyatanaṃ paṭijaggitvā adāsi. So ‘‘ime mayhaṃ cīradhāraṇamatte pasīditvā evaṃvidhaṃ sakkārasammānaṃ karonti, etesaṃ mayā ukkaṭṭhavuttinā bhavituṃ vaṭṭatī’’ti sallahukaparikkhāro appicchova hutvā vihāsi. ‘‘Arahā’’ti pana tehi sambhāvīyamāno ‘‘arahā’’ti attānaṃ amaññi, uparūpari cassa sakkāragarukāro abhivaḍḍhi, lābhī ca ahosi uḷārānaṃ paccayānaṃ. Tena vuttaṃ – ‘‘tena kho pana samayena bāhiyo dārucīriyo suppārake paṭivasati samuddatīre sakkato garukato’’tiādi.

Tattha sakkatoti sakkaccaṃ ādarena upaṭṭhānavasena sakkato. Garukatoti guṇavisesena yuttoti adhippāyena pāsāṇacchattaṃ viya garukaraṇavasena garukato. Mānitoti manasā sambhāvanavasena mānito. Pūjitoti pupphagandhādīhi pūjāvasena pūjito. Apacitoti abhippasannacittehi maggadānaāsanābhiharaṇādivasena apacito. Lābhī cīvara…pe… parikkhārānanti paṇītapaṇītānaṃ uparūpari upanīyamānānaṃ cīvarādīnaṃ catunnaṃ paccayānaṃ labhanavasena lābhī.

Aparo nayo – sakkatoti sakkārappatto. Garukatoti garukārappatto. Mānitoti bahumānito manasā piyāyito ca. Pūjitoti catupaccayābhipūjāya pūjito. Apacitoti apacāyanappatto. Yassa hi cattāro paccaye sakkatvā suabhisaṅkhate paṇītapaṇīte denti, so sakkato. Yasmiṃ garubhāvaṃ paccupaṭṭhapetvā denti, so garukato. Yaṃ manasā piyāyanti bahumaññanti ca, so mānito. Yassa sabbampetaṃ pūjanavasena karonti, so pūjito. Yassa abhivādanapaccuṭṭhānañjalikammādivasena paramanipaccakāraṃ karonti, so apacito. Bāhiyassa pana te sabbametaṃ akaṃsu. Tena vuttaṃ – ‘‘bāhiyo dārucīriyo suppārake paṭivasati sakkato’’tiādi. Ettha ca cīvaraṃ so aggaṇhantopi ‘‘ehi, bhante, imaṃ vatthaṃ paṭiggaṇhāhī’’ti upanāmanavasena cīvarassāpi ‘‘lābhī’’tveva vutto.

Rahogatassāti rahasi gatassa. Paṭisallīnassāti ekībhūtassa bahūhi manussehi ‘‘arahā’’ti vuccamānassa tassa idāni vuccamānākārena cetaso parivitakko udapādi cittassa micchāsaṅkappo uppajji. Kathaṃ? Ye kho keci loke arahanto vā arahattamaggaṃ vā samāpannā, ahaṃ tesaṃ aññataroti. Tassattho – ye imasmiṃ sattaloke kilesārīnaṃ hatattā pūjāsakkārādīnañca arahabhāvena arahanto, ye kilesārīnaṃ hananena arahattamaggaṃ samāpannā, tesu ahaṃ ekoti.

Purāṇasālohitāti purimasmiṃ bhavesālohitā bandhusadisā ekato katasamaṇadhammā devatā. Keci pana ‘‘purāṇasālohitāti purāṇakāle bhavantare sālohitā mātubhūtā ekā devatā’’ti vadanti, taṃ aṭṭhakathāyaṃ paṭikkhipitvā purimoyevattho gahito.

Pubbe kira kassapadasabalassa sāsane osakkamāne sāmaṇerādīnaṃ vippakāraṃ disvā satta bhikkhū saṃvegappattā ‘‘yāva sāsanaṃ na antaradhāyati, tāva attano patiṭṭhaṃ karissāmā’’ti suvaṇṇacetiyaṃ vanditvā araññaṃ paviṭṭhā ekaṃ pabbataṃ disvā ‘‘jīvite sālayā nivattantu, nirālayā imaṃ pabbataṃ abhiruhantū’’ti vatvā nisseṇiṃ bandhitvā sabbe taṃ pabbataṃ abhiruyha nisseṇiṃ pātetvā samaṇadhammaṃ kariṃsu. Tesu saṅghatthero ekarattātikkameneva arahattaṃ pāpuṇi. So uttarakuruto piṇḍapātaṃ ānetvā te bhikkhū, ‘‘āvuso, ito piṇḍapātaṃ paribhuñjathā’’ti āha. Te ‘‘tumhe, bhante, attano ānubhāvena evaṃ akattha, mayampi sace tumhe viya visesaṃ nibbattessāma, sayameva āharitvā bhuñjissāmā’’ti bhuñjituṃ na icchiṃsu. Tato dutiyadivase dutiyatthero anāgāmiphalaṃ pāpuṇi, sopi tatheva piṇḍapātaṃ ādāya tattha gantvā itare nimantesi, tepi tatheva paṭikkhipiṃsu. Tesu arahattappatto parinibbāyi, anāgāmī suddhāvāsabhūmiyaṃ nibbatti. Itare pana pañca janā ghaṭentā vāyamantāpi visesaṃ nibbattetuṃ nāsakkhiṃsu. Te asakkontā tattheva parisussitvā devaloke nibbattā. Ekaṃ buddhantaraṃ devesuyeva saṃsaritvā imasmiṃ buddhuppāde devalokato cavitvā tattha tattha kulaghare nibbattiṃsu. Tesu hi eko pakkusāti rājā ahosi, eko kumārakassapo, eko dabbo mallaputto, eko sabhiyo paribbājako, eko bāhiyo dārucīriyo. Tattha yo so anāgāmī brahmaloke nibbatto, taṃ sandhāyetaṃ vuttaṃ ‘‘purāṇasālohitā devatā’’ti. Devaputtopi hi devadhītā viya devo eva devatāti katvā devatāti vuccati ‘‘atha kho aññatarā devatā’’tiādīsu viya. Idha pana brahmā devatāti adhippeto.

Tassa hi brahmuno tattha nibbattasamanantarameva attano brahmasampattiṃ oloketvā āgataṭṭhānaṃ āvajjentassa sattannaṃ janānaṃ pabbataṃ āruyha samaṇadhammakaraṇaṃ, tatthekassa parinibbutabhāvo, anāgāmiphalaṃ patvā attano ca ettha nibbattabhāvo upaṭṭhāsi. So ‘‘kattha nu kho itare pañca janā’’ti āvajjento kāmāvacaradevaloke tesaṃ nibbattabhāvaṃ ñatvā aparabhāge kālānukālaṃ ‘‘kinnu kho karontī’’ti tesaṃ pavattiṃ oloketiyeva. Imasmiṃ pana kāle ‘‘kahaṃ nu kho’’ti āvajjento bāhiyaṃ suppārakapaṭṭanaṃ upanissāya dārucīradhāriṃ kohaññena jīvikaṃ kappentaṃ disvā ‘‘ayaṃ mayā saddhiṃ pubbe nisseṇiṃ bandhitvā pabbataṃ abhiruhitvā samaṇadhammaṃ karonto atisallekhavuttiyā jīvite anapekkho arahatāpi ābhataṃ piṇḍapātaṃ aparibhuñjitvā idāni sambhāvanādhippāyo anarahāva arahattaṃ paṭijānitvā vicarati lābhasakkārasilokaṃ nikāmayamāno, dasabalassa ca nibbattabhāvaṃ na jānāti, handa naṃ saṃvejetvā buddhuppādaṃ jānāpessāmī’’ti tāvadeva brahmalokato otaritvā rattibhāge suppārakapaṭṭane dārucīriyassa sammukhe pāturahosi. Bāhiyo attano vasanaṭṭhāne uḷāraṃ obhāsaṃ disvā ‘‘kiṃ nu kho eta’’nti bahi nikkhamitvā olokento ākāse ṭhitaṃ mahābrahmānaṃ disvā añjaliṃ paggayha ‘‘ke tumhe’’ti pucchi. Athassa so brahmā ‘‘ahaṃ te porāṇakasahāyo tadā anāgāmiphalaṃ patvā brahmaloke nibbatto, tvaṃ pana kiñci visesaṃ nibbattetuṃ asakkonto tadā puthujjanakālakiriyaṃ katvā saṃsaranto idāni titthiyavesadhārī anarahāva samāno ‘arahā aha’nti imaṃ laddhiṃ gahetvā vicarasīti ñatvā āgato, neva kho tvaṃ, bāhiya, arahā, paṭinissajjetaṃ pāpakaṃ diṭṭhigataṃ, mā te ahosi dīgharattaṃ ahitāya dukkhāya, sammāsambuddho loke uppanno. So hi bhagavā arahā, gaccha naṃ payirupāsassū’’ti āha. Tena vuttaṃ – ‘‘atha kho bāhiyassa dārucīriyassa purāṇasālohitā devatā’’tiādi.

Tattha anukampikāti anuggahasīlā karuṇādhikā. Atthakāmāti hitakāmā mettādhikā. Purimapadena cettha bāhiyassa dukkhāpanayanakāmataṃ tassā devatāya dasseti, pacchimena hitūpasaṃhāraṃ. Cetasāti attano cittena, cetosīsena cettha cetopariyañāṇaṃ gahitanti veditabbaṃ. Cetoparivitakkanti tassa cittappavattiṃ. Aññāyāti jānitvā. Tenupasaṅkamīti seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evameva brahmaloke antarahito bāhiyassa purato pātubhavanavasena upasaṅkami. Etadavocāti ‘‘ye kho keci loke arahanto vā’’tiādipavattamicchāparivitakkaṃ bāhiyaṃ sahoḍhaṃ coraṃ gaṇhanto viya ‘‘neva kho tvaṃ, bāhiya, arahā’’tiādikaṃ etaṃ idāni vuccamānavacanaṃ brahmā avoca. Neva kho tvaṃ, bāhiya, arahāti etena tadā bāhiyassa asekkhabhāvaṃ paṭikkhipati, nāpi arahattamaggaṃ vā samāpannoti etena sekkhabhāvaṃ, ubhayenapissa anariyabhāvameva dīpeti. Sāpi te paṭipadā natthi, yāya tvaṃ arahā vā assa arahattamaggaṃ vā samāpannoti iminā panassa kalyāṇaputhujjanabhāvampi paṭikkhipati. Tattha paṭipadāti sīlavisuddhiādayo cha visuddhiyo. Paṭipajjati etāya ariyamaggeti paṭipadā. Assāti bhaveyyāsi.

Ayañcassa arahattādhimāno kiṃ nissāya uppannoti? ‘‘Appicchatāya santuṭṭhitāya sallekhatāya dīgharattaṃ katādhikārattā tadaṅgappahānavasena kilesānaṃ vihatattā arahattādhimāno uppanno’’ti keci vadanti. Apare panāhu ‘‘bāhiyo paṭhamādijhānacatukkalābhī, tasmāssa vikkhambhanappahānena kilesānaṃ asamudācārato arahattādhimāno uppajjatī’’ti. Tadubhayampi tesaṃ matimattameva ‘‘sambhāvanādhippāyo lābhasakkārasilokaṃ nikāmayamāno’’ti ca aṭṭhakathāyaṃ āgatattā. Tasmā vuttanayenevettha attho veditabbo.

Atha bāhiyo ākāse ṭhatvā kathentaṃ mahābrahmānaṃ oloketvā cintesi – ‘‘aho bhāriyaṃ vata kammaṃ, yamahaṃ arahāti cintesiṃ, ayañca ‘arahattagāminī paṭipadāpi te natthī’ti vadati, atthi nu kho loke koci arahā’’ti? Atha naṃ pucchi. Tena vuttaṃ – ‘‘atha ke carahi devate loke arahanto vā arahattamaggaṃ vā samāpannā’’ti.

Tattha athāti pucchārambhe nipāto. Ke carahīti ke etarahi. Loketi okāsaloke. Ayañhettha adhippāyo – bhājanalokabhūte sakalasmiṃ jambudīpatale kasmiṃ ṭhāne arahanto vā arahattamaggaṃ vā samāpannā etarahi viharanti, yattha mayaṃ te upasaṅkamitvā tesaṃ ovāde ṭhatvā vaṭṭadukkhato muccissāmāti. Uttaresūti suppārakapaṭṭanato pubbuttaradisābhāgaṃ sandhāya vuttaṃ.

Arahanti ārakattā arahaṃ. Ārakā hi so sabbakilesehi suvidūravidūre ṭhito maggena savāsanānaṃ kilesānaṃ viddhaṃsitattā. Arīnaṃ vā hatattā arahaṃ. Bhagavatā hi kilesārayo anavasesato ariyamaggena hatā samucchinnāti. Arānaṃ vā hatattā arahaṃ. Yañca avijjābhavataṇhāmayanābhi puññādiabhisaṅkhārāraṃ jarāmaraṇanemi āsavasamudayamayena akkhena vijjhitvā tibhavarathe samāyojitaṃ anādikālappavattaṃ saṃsāracakkaṃ. Tassānena bodhimaṇḍe vīriyapādehi sīlapathaviyaṃ patiṭṭhāya saddhāhatthena kammakkhayakarañāṇapharasuṃ gahetvā sabbepi arā hatā vihatā viddhaṃsitāti. Arahatīti vā arahaṃ. Bhagavā hi sadevake loke aggadakkhiṇeyyattā uḷāre cīvarādipaccaye pūjāvisesañca arahati. Rahābhāvato vā arahaṃ. Tathāgato hi sabbaso samucchinnarāgādikilesattā pāpakilesassāpi asambhavato pāpakaraṇe rahābhāvatopi arahanti vuccati.

Sammā sāmañca sabbadhammānaṃ buddhattā sammāsambuddho. Bhagavā hi abhiññeyye dhamme abhiññeyyato, pariññeyye dhamme pariññeyyato, pahātabbe dhamme pahātabbato, sacchikātabbe dhamme sacchikātabbato, bhāvetabbe dhamme bhāvetabbato abhisambujjhi. Vuttañhetaṃ –

‘‘Abhiññeyyaṃ abhiññātaṃ, bhāvetabbañca bhāvitaṃ;

Pahātabbaṃ pahīnaṃ me, tasmā buddhosmi brāhmaṇā’’ti. (su. ni. 563; ma. ni. 2.399; visuddhi. 1.131);

Apica kusale dhamme anavajjasukhavipākato, akusale dhamme sāvajjadukkhavipākatotiādinā sabbattikadukādivasena ayamattho netabbo. Iti aviparītaṃ sayambhuñāṇena sabbākārato sabbadhammānaṃ abhisambuddhattā sammāsambuddhoti ayamettha saṅkhepo. Vitthāro pana visuddhimagge (visuddhi. 1.129-131) āgatanayeneva veditabbo. Arahattāyāti aggaphalappaṭilābhāya. Dhammaṃ desetīti ādikalyāṇādiguṇavisesayuttaṃ sīlādipaṭipadādhammaṃ samathavipassanādhammameva vā veneyyajjhāsayānurūpaṃ upadisati katheti.

Saṃvejitoti ‘‘dhiratthu vata, bho, puthujjanabhāvassa, yenāhaṃ anarahāva samāno arahāti amaññiṃ, sammāsambuddhañca loke uppajjitvā dhammaṃ desentaṃ na jāniṃ, dujjānaṃ kho panidaṃ jīvitaṃ, dujjānaṃ maraṇa’’nti saṃvegamāpādito, devatāvacanena yathāvuttenākārena saṃviggamānasoti attho. Tāvadevāti tasmiṃyeva khaṇe. Suppārakā pakkāmīti buddhoti nāmamapi savanena uppannāya buddhārammaṇāya pītiyā saṃvegena ca codiyamānahadayo suppārakapaṭṭanato sāvatthiṃ uddissa pakkanto. Sabbattha ekarattiparivāsenāti sabbasmiṃ magge ekarattivāseneva agamāsi. Suppārakapaṭṭanato hi sāvatthi vīsayojanasate hoti, tañcāyaṃ ettakaṃ addhānaṃ ekarattivāsena agamāsi. Yadā suppārakato nikkhanto, tadaheva sāvatthiṃ sampattoti.

Kathaṃ panāyaṃ evaṃ agamāsīti? Devatānubhāvena, ‘‘buddhānubhāvenā’’tipi vadanti. ‘‘Sabbattha ekarattiparivāsenā’’ti pana vuttattā maggassa ca vīsayojanasatikattā antarāmagge gāmanigamarājadhānīsu yattha yattha rattiyaṃ vasati, tattha tattha dutiyaṃ aruṇaṃ anuṭṭhāpetvā sabbattha ekarattivāseneva sāvatthiṃ upasaṅkamīti ayamattho dīpito hotīti. Nayidaṃ evaṃ daṭṭhabbaṃ. Sabbasmiṃ vīsayojanasatike magge ekarattivāsenāti imassa atthassa adhippetattā. Ekarattimattaṃ so sakalasmiṃ tasmiṃ magge vasitvā pacchimadivase pubbaṇhasamaye sāvatthiṃ anuppattoti.

Bhagavāpi bāhiyassa āgamanaṃ ñatvā ‘‘na tāvassa indriyāni paripākaṃ gatāni, khaṇantare pana paripākaṃ gamissantī’’ti tassa indriyānaṃ paripākaṃ āgamayamāno mahābhikkhusaṅghaparivuto tasmiṃ khaṇe sāvatthiṃ piṇḍāya pāvisi. So ca jetavanaṃ pavisitvā bhuttapātarāse kāyālasiyavimocanatthaṃ abbhokāse caṅkamante sambahule bhikkhū passitvā ‘‘kahaṃ nu kho etarahi bhagavā’’ti pucchi. Bhikkhū ‘‘bhagavā sāvatthiṃ piṇḍāya paviṭṭho’’ti vatvā pucchiṃsu ‘‘tvaṃ pana kuto āgato’’ti? ‘‘Suppārakapaṭṭanato āgatomhī’’ti. ‘‘Dūrato āgatosi, nisīda, tāva pāde dhovitvā makkhetvā thokaṃ vissamāhi, āgatakāle satthāraṃ dakkhasī’’ti. ‘‘Ahaṃ, bhante, attano jīvitantarāyaṃ na jānāmi, ekarattenevamhi katthacipi ciraṃ aṭṭhatvā anisīditvā vīsayojanasatikaṃ maggaṃ āgato, satthāraṃ passitvāva vissamissāmī’’ti vatvā taramānarūpo sāvatthiṃ pavisitvā anopamāya buddhasiriyā virocamānaṃ bhagavantaṃ passi. Tena vuttaṃ ‘‘tena kho pana samayena sambahulā bhikkhū abbhokāse caṅkamanti. Atha kho bāhiyo dārucīriyo yena te bhikkhū tenupasaṅkamī’’tiādi.

Tattha kahanti kattha. ti saṃsaye, khoti padapūraṇe, kasmiṃ nu kho padeseti attho. Dassanakāmamhāti daṭṭhukāmā amha. Mayañhi taṃ bhagavantaṃ andho viya cakkhuṃ, badhiro viya sotaṃ, mūgo viya kalyāṇavākkaraṇaṃ, hatthapādavikalo viya hatthapāde, daliddo viya dhanasampadaṃ, kantāraddhānappaṭipanno viya khemantabhūmiṃ, rogābhibhūto viya ārogyaṃ, mahāsamudde bhinnanāvo viya mahākullaṃ passituṃ upasaṅkamituñca icchāmāti dasseti. Taramānarūpoti taramānākāro.

Pāsādikanti bāttiṃsamahāpurisalakkhaṇaasītianubyañjanabyāmappabhāketumālālaṅkatāya samantapāsādikāya attano sarīrasobhāsampattiyā rūpakāyadassanabyāvaṭassa janassa sabbabhāgato pasādāvahaṃ. Pasādanīyanti dasabalacatuvesārajjachaasādhāraṇañāṇaaṭṭhārasāveṇika- buddhadhammappabhutiaparimāṇaguṇagaṇasamannāgatāya dhammakāyasampattiyā sarikkhakajanassa pasādanīyaṃ pasīditabbayuttaṃ pasādārahaṃ vā. Santindriyanti cakkhādipañcindriyalolabhāvāpagamanena vūpasantapañcindriyaṃ. Santamānasanti chaṭṭhassa manindriyassa nibbisevanabhāvūpagamanena vūpasantamānasaṃ. Uttamadamathasamathamanuppattanti lokuttarapaññāvimutticetovimuttisaṅkhātaṃ uttamaṃ damathaṃ samathañca anuppatvā adhigantvā ṭhitaṃ. Dantanti suparisuddhakāyasamācāratāya ceva hatthapādakukkuccābhāvato davādiabhāvato ca kāyena dantaṃ. Guttanti suparisuddhavacīsamācāratāya ceva niratthakavācābhāvato davādiabhāvato ca vācāya guttaṃ. Yatindriyanti suparisuddhamanosamācāratāya ariyiddhiyogena abyāvaṭaappaṭisaṅkhānupekkhābhāvato ca manindriyavasena yatindriyaṃ. Nāganti chandādivasena agamanato, pahīnānaṃ rāgādikilesānaṃ punānāgamanato, kassacipi āgussa sabbathāpi akaraṇato, punabbhavassa ca agamanatoti imehi kāraṇehi nāgaṃ. Ettha ca pāsādikanti iminā rūpakāyena bhagavato pamāṇabhūtataṃ dīpeti, pasādanīyanti iminā dhammakāyena, santindriyantiādinā sesehi pamāṇabhūtataṃ dīpeti. Tena catuppamāṇike lokasannivāse anavasesato sattānaṃ bhagavato pamāṇabhāvo pakāsitoti veditabbo.

Evaṃbhūtañca bhagavantaṃ antaravīthiyaṃ gacchantaṃ disvā ‘‘cirassaṃ vata me sammāsambuddho diṭṭho’’ti haṭṭhatuṭṭho pañcavaṇṇāya pītiyā nirantaraṃ phuṭasarīro pītivipphāritavivaṭaniccalalocano diṭṭhaṭṭhānato paṭṭhāya oṇatasarīro bhagavato sarīrappabhāvemajjhaṃ ajjhogāhetvā tattha nimujjanto bhagavato samīpaṃ upasaṅkamitvā pañcapatiṭṭhitena vanditvā bhagavato pāde sambāhanto paricumbanto ‘‘desetu me, bhante, bhagavā dhamma’’nti āha. Tena vuttaṃ – ‘‘bhagavato pādesirasā nipatitvā bhagavantaṃ etadavoca – ‘desetu me, bhante, bhagavā dhammaṃ, desetu sugato dhammaṃ, yaṃ mamassa dīgharattaṃ hitāya sukhāyā’’’ti.

Tattha sugatoti sobhanagamanattā, sundaraṃ ṭhānaṃ gatattā, sammā gatattā, sammā gadattā sugato. Gamanampi hi gatanti vuccati, tañca bhagavato sobhanaṃ parisuddhaṃ anavajjaṃ. Kiṃ pana tanti? Ariyamaggo. Tena hesa gamanena khemaṃ disaṃ asajjamāno gato, aññepi gametīti sobhanagamanattā sugato. Sundarañcesa ṭhānaṃ amataṃ nibbānaṃ gatoti sundaraṃ ṭhānaṃ gatattā sugato. Sammā ca gatattā sugato tena tena maggena pahīne kilese puna apaccāgamanato. Vuttañhetaṃ –

‘‘Sotāpattimaggena ye kilesā pahīnā, te kilese na puneti na pacceti na paccāgacchatīti sugato. Sakadāgāmi…pe… arahattamaggena…pe… na paccāgacchatīti sugato’’ti (cūḷani. mettagūmāṇavapucchāniddesa 27).

Atha vā sammā gatattāti tīsupi avatthāsu sammāpaṭipattiyā gatattā, suppaṭipannattāti attho. Dīpaṅkarapādamūlato hi paṭṭhāya yāva mahābodhimaṇḍā tāva samatiṃsapāramipūritāya sammāpaṭipattiyā ñātatthacariyāya lokatthacariyāya buddhatthacariyāya koṭiṃ pāpuṇitvā sabbalokassa hitasukhameva paribrūhanto sassataṃ ucchedaṃ kāmasukhaṃ attakilamathanti ime ante anupagacchantiyā anuttarāya bojjhaṅgabhāvanāsaṅkhātāya majjhimāya paṭipadāya ariyasaccesu tato paraṃ samadhigatadhammādhipateyyo sabbasattesu avisayāya sammāpaṭipattiyā ca gato paṭipannoti evampi sammā gatattā sugato. Sammā cesa gadati yuttaṭṭhāne yuttameva vācaṃ bhāsatīti sugato. Vuttampi cetaṃ –

‘‘Kālavādī , bhūtavādī, atthavādī, dhammavādī, vinayavādī, nidhānavatiṃ vācaṃ bhāsitā kālena sāpadesaṃ pariyantavatiṃ atthasaṃhita’’nti (dī. ni. 1.9; ma. ni. 3.14).

Aparampi vuttaṃ –

‘‘Yā sā vācā abhūtā atacchā anatthasaṃhitā, yā ca paresaṃ appiyā amanāpā, na taṃ tathāgato vācaṃ bhāsatī’’tiādi (ma. ni. 2.86).

Evaṃ sammā gadattāpi sugato.

Yaṃ mamassa dīgharattaṃ hitāya sukhāyāti yaṃ dhammassa upadisanaṃ cirakālaṃ mama jhānavimokkhādihitāya tadadhigantabbasukhāya ca siyā. Akālo kho tāva bāhiyāti tava dhammadesanāya na tāva kāloti attho. Kiṃ pana bhagavato sattahitapaṭipattiyā akālopi nāma atthi, yato bhagavā kālavādīti? Vuccate – kāloti cettha veneyyānaṃ indriyaparipākakālo adhippeto. Yasmā pana tadā bāhiyassa attano indriyānaṃ paripakkāparipakkabhāvo dubbiññeyyo, tasmā bhagavā taṃ avatvā attano antaravīthiyaṃ ṭhitabhāvamassa kāraṇaṃ apadisanto āha ‘‘antaragharaṃ paviṭṭhamhā’’ti. Dujjānanti dubbiññeyyaṃ. Jīvitantarāyānanti jīvitassa antarāyakaradhammānaṃ vattanaṃ avattanaṃ vāti vattukāmo sambhamavasena ‘‘jīvitantarāyāna’’nti āha. Tathā hi anekapaccayappaṭibaddhavuttijīvitaṃ anekarūpā ca tadantarāyā. Vuttañhi –

‘‘Ajjeva kiccamātappaṃ, ko jaññā maraṇaṃ suve;

Na hi no saṅgaraṃ tena, mahāsenena maccunā’’ti. (ma. ni. 3.272; netti. 103);

Kasmā panāyaṃ jīvitantarāyameva tāva purakkharoti? ‘‘Nimittaññutāya adiṭṭhakosallena vā’’ti keci. Apare ‘‘devatāya santike jīvitantarāyassa sutattā’’ti vadanti. Antimabhavikattā pana upanissayasampattiyā codiyamāno evamāha. Na hi tesaṃ appattaarahattānaṃ jīvitakkhayo hoti. Kiṃ pana kāraṇā bhagavā tassa dhammaṃ desetukāmova dvikkhattuṃ paṭikkhipi? Evaṃ kirassa ahosi ‘‘imassa maṃ diṭṭhakālato paṭṭhāya sakalasarīraṃ pītiyā nirantaraṃ phuṭaṃ, atibalavā pītivego, dhammaṃ sutvāpi na tāva sakkhissati paṭivijjhituṃ. Yāva pana majjhattupekkhā saṇṭhāti, tāva tiṭṭhatu, vīsayojanasataṃ maggaṃ āgatattā darathopissa kāye balavā, sopi tāva paṭippassambhatū’’ti. Tasmā dvikkhattuṃ paṭikkhipi. Keci pana ‘‘dhammassavane ādarajananatthaṃ bhagavā evamakāsī’’ti vadanti. Tatiyavāraṃ yācito pana majjhattupekkhaṃ darathappaṭipassaddhiṃ paccupaṭṭhitañcassa jīvitantarāyaṃ disvā ‘‘idāni dhammadesanāya kālo’’ti cintetvā ‘‘tasmā tihā’’tiādinā dhammadesanaṃ ārabhi.

Tattha tasmāti yasmā tvaṃ ussukkajāto hutvā ativiya maṃ yācasi, yasmā vā jīvitantarāyānaṃ dujjānataṃ vadasi, indriyāni ca te paripākaṃ gatāni, tasmā. Tihāti nipātamattaṃ. Teti tayā evanti idāni vattabbākāraṃ vadati.

Sikkhitabbanti adhisīlasikkhādīnaṃ tissannampi sikkhānaṃ vasena sikkhanaṃ kātabbaṃ. Yathā pana sikkhitabbaṃ, taṃ dassento ‘‘diṭṭhe diṭṭhamattaṃ bhavissatī’’tiādimāha.

Tattha diṭṭhe diṭṭhamattanti rūpāyatane cakkhuviññāṇena diṭṭhamattaṃ. Yathā hi cakkhuviññāṇaṃ rūpe rūpamattameva passati, na aniccādisabhāvaṃ, evameva sesaṃ. Cakkhudvārikaviññāṇena hi me diṭṭhamattameva bhavissatīti sikkhitabbanti attho. Atha vā diṭṭhe diṭṭhaṃ nāma cakkhuviññāṇena rūpavijānananti attho. Mattanti pamāṇaṃ. Diṭṭhā mattā etassāti diṭṭhamattaṃ, cakkhuviññāṇamattameva cittaṃ bhavissatīti attho. Idaṃ vuttaṃ hoti – yathā āpāthagate rūpe cakkhuviññāṇaṃ na rajjati, na dussati, na muyhati, evaṃ rāgādivirahena cakkhuviññāṇamattameva me javanaṃ bhavissati, cakkhuviññāṇappamāṇeneva javanaṃ ṭhapessāmīti.

Atha vā diṭṭhaṃ nāma cakkhuviññāṇena diṭṭhaṃ rūpaṃ, diṭṭhamattaṃ nāma tattheva uppannaṃ sampaṭicchanasantīraṇavoṭṭhabbanasaṅkhātaṃ cittattayaṃ. Yathā taṃ na rajjati, na dussati, na muyhati, evaṃ āpāthagate rūpe teneva sampaṭicchanādippamāṇena javanaṃ uppādessāmi, nāhaṃ taṃ pamāṇaṃ atikkamitvā rajjanādivasena uppajjituṃ dassāmīti evamettha attho daṭṭhabbo. Eseva nayo sutamute . Mutanti tadārammaṇaviññāṇehi saddhiṃ gandharasaphoṭṭhabbāyatanaṃ veditabbaṃ. Viññāte viññātamattanti ettha pana viññātaṃ nāma manodvārāvajjanena viññātārammaṇaṃ. Tasmiṃ viññāte viññātamattanti āvajjanappamāṇaṃ. Yathā āvajjanaṃ na rajjati, na dussati, na muyhati, evaṃ rajjanādivasena ca uppajjituṃ adatvā āvajjanappamāṇeneva cittaṃ ṭhapessāmīti ayamettha attho. Evañhi te, bāhiya, sikkhitabbanti evaṃ imāya paṭipadāya tayā, bāhiya, tissannaṃ sikkhānaṃ anuvattanavasena sikkhitabbaṃ.

Iti bhagavā bāhiyassa saṃkhittarucitāya chahi viññāṇakāyehi saddhiṃ chaḷārammaṇabhedabhinnaṃ vipassanāya visayaṃ diṭṭhādīhi catūhi koṭṭhāsehi vibhajitvā tatthassa ñātatīraṇapariññaṃ dasseti. Kathaṃ? Ettha hi rūpāyatanaṃ passitabbaṭṭhena diṭṭhaṃ nāma, cakkhuviññāṇaṃ pana saddhiṃ taṃdvārikaviññāṇehi dassanaṭṭhena, tadubhayampi yathāpaccayaṃ pavattamānaṃ dhammamattameva, na ettha koci kattā vā kāretā vā, yato taṃ hutvā abhāvaṭṭhena aniccaṃ, udayabbayappaṭipīḷanaṭṭhena dukkhaṃ, avasavattanaṭṭhena anattāti kuto tattha paṇḍitassa rajjanādīnaṃ okāsoti? Ayamettha adhippāyo sutādīsupi.

Idāni ñātatīraṇapariññāsu patiṭṭhitassa upari saha maggaphalena pahānapariññaṃ dassetuṃ, ‘‘yato kho te, bāhiyā’’tiādi āraddhaṃ. Tattha yatoti yadā, yasmā vā. Teti tava. Tatoti tadā, tasmā vā. Tenāti tena diṭṭhādinā, diṭṭhādipaṭibaddhena rāgādinā vā. Idaṃ vuttaṃ hoti – bāhiya, tava yasmiṃ kāle yena vā kāraṇena diṭṭhādīsu mayā vuttavidhiṃ paṭipajjantassa aviparītasabhāvāvabodhena diṭṭhādimattaṃ bhavissati, tasmiṃ kāle tena vā kāraṇena diṭṭhādipaṭibaddhena rāgādinā saha na bhavissasi, ratto vā duṭṭho vā mūḷho vā na bhavissasi, pahīnarāgādikattā tena vā diṭṭhādinā saha paṭibaddho na bhavissasīti. Tato tvaṃ, bāhiya, na tatthāti yadā yasmā vā tvaṃ tena rāgena vā ratto dosena vā duṭṭho mohena vā mūḷho na bhavissasi, tadā tasmā vā tvaṃ tattha diṭṭhādike na bhavissasi, tasmiṃ diṭṭhe vā sutamutaviññāte vā ‘‘etaṃ mama, esohamasmi, eso me attā’’ti taṇhāmānadiṭṭhīhi allīno patiṭṭhito na bhavissasi. Ettāvatā pahānapariññaṃ matthakaṃ pāpetvā khīṇāsavabhūmi dassitā.

Tatotvaṃ, bāhiya, nevidha na huraṃ na ubhayamantarenāti yadā tvaṃ, bāhiya, tena rāgādinā tattha diṭṭhādīsu paṭibaddho na bhavissasi, tadā tvaṃ neva idhaloke na paraloke na ubhayatthāpi. Esevanto dukkhassāti kilesadukkhassa ca vaṭṭadukkhassa ca ayameva hi anto ayaṃ parivaṭumabhāvoti ayameva hi ettha attho. Ye pana ‘‘ubhayamantarenā’’ti padaṃ gahetvā antarābhavaṃ nāma icchanti, tesaṃ taṃ micchā. Antarābhavassa hi bhāvo abhidhamme paṭikkhittoyeva. Antarenāti vacanaṃ pana vikappantaradīpanaṃ, tasmā ayamettha attho – ‘‘neva idha na huraṃ, aparo vikappo na ubhaya’’nti.

Atha vā antarenāti vacanaṃ pana vikappantarābhāvadīpanaṃ. Tassattho – ‘‘neva idha na huraṃ, ubhayamantare pana na aññaṭṭhānaṃ atthī’’ti. Yepi ca ‘‘antarāparinibbāyī sambhavesī’’ti ca imesaṃ suttapadānaṃ atthaṃ ayoniso gahetvā ‘‘atthiyeva antarābhavo’’ti vadanti, tepi yasmā avihādīsu tattha tattha āyuvemajjhaṃ anatikkamitvā antarā aggamaggādhigamena anavasesakilesaparinibbānena parinibbāyatīti antarāparinibbāyī, na antarābhavabhūtoti purimassa suttapadassa attho. Pacchimassa ca ye bhūtā eva, na bhavissanti, te khīṇāsavā purimapade bhūtāti vuttā. Tabbiruddhatāya sambhavamesantīti sambhavesino, appahīnabhavasaṃyojanattā sekhā puthujjanā ca. Catūsu vā yonīsu aṇḍajajalābujasattā yāva aṇḍakosaṃ vatthikosañca na bhindanti, tāva sambhavesī nāma, aṇḍakosato vatthikosato ca bahi nikkhantā bhūtā nāma. Saṃsedajā opapātikā ca paṭhamacittakkhaṇe sambhavesī nāma, dutiyacittakkhaṇato paṭṭhāya bhūtā nāma. Yena vā iriyāpathena jāyanti, yāva tato aññaṃ na pāpuṇanti, tāva sambhavesino, tato paraṃ bhūtāti attho. Tasmā natthīti paṭikkhipitabbā. Sati hi ujuke pāḷianugate atthe kiṃ aniddhāritasāmatthiyena antarābhavena parikappitena payojananti.

Ye pana ‘‘santānavasena pavattamānānaṃ dhammānaṃ avicchedena desantaresu pātubhāvo diṭṭho, yathā taṃ vīhiādiaviññāṇakasantāne, evaṃ saviññāṇakasantānepi avicchedena desantaresu pātubhāvena bhavitabbaṃ. Ayañca nayo sati antarābhave yujjati, na aññathā’’ti yuttiṃ vadanti. Tena hi iddhimato cetovasippattassa cittānugatikaṃ kāyaṃ adhiṭṭhahantassa khaṇena brahmalokato idhūpasaṅkamane ito vā brahmalokagamane yutti vattabbā. Yadi sabbattheva avicchinnadese dhammānaṃ pavatti icchitā, yadipi siyā iddhimantānaṃ iddhivisayo acinteyyoti. Taṃ idhāpi samānaṃ ‘‘kammavipāko acinteyyo’’ti vacanato. Tasmā taṃ tesaṃ matimattameva. Acinteyyasabhāvā hi sabhāvadhammā, te katthaci paccayavasena vicchinnadese pātubhavanti, katthaci avicchinnadese. Tathā hi mukhaghosādīhi paccayehi aññasmiṃ dese ādāsapabbatappadesādike paṭibimbapaṭighosādikaṃ paccayuppannaṃ nibbattamānaṃ dissati, tasmā na sabbaṃ sabbattha upanetabbanti ayamettha saṅkhepo. Vitthāro pana paṭibimbassa udāharaṇabhāvasādhanādiko antarābhavakathāvicāro kathāvatthupakaraṇassa (kathā. 505; kathā. aṭṭha. 505) ṭīkāyaṃ gahetabbo.

Apare pana ‘‘idhāti kāmabhavo, huranti arūpabhavo, ubhayamantarenāti rūpabhavo vutto’’ti. Aññe ‘‘idhāti ajjhattikāyatanāni, huranti bāhirāyatanāni, ubhayamantarenāti cittacetasikā’’ti. ‘‘Idhāti vā paccayadhammā, huranti paccayuppannadhammā, ubhayamantarenāti paṇṇattidhammā vuttā’’ti vadanti. Taṃ sabbaṃ aṭṭhakathāsu natthi. Evaṃ tāva ‘‘diṭṭhe diṭṭhamattaṃ bhavissatī’’tiādinā diṭṭhādivasena catudhā tebhūmakadhammā saṅgahetabbā. Tattha subhasukhaniccaattaggāhaparivajjanamukhena asubhadukkhāniccānattānupassanā dassitāti heṭṭhimāhi visuddhīhi saddhiṃ saṅkhepeneva vipassanā kathitā. ‘‘Tato tvaṃ, bāhiya, na tenā’’ti iminā rāgādīnaṃ samucchedassa adhippetattā maggo. ‘‘Tato tvaṃ, bāhiya, na tatthā’’ti iminā phalaṃ. ‘‘Nevidhā’’tiādinā anupādisesā parinibbānadhātu kathitāti daṭṭhabbaṃ. Tena vuttaṃ – ‘‘atha kho bāhiyassa…pe… āsavehi cittaṃ vimuccī’’ti.

Imāya saṃkhittapadāya desanāya tāvadevāti tasmiṃyeva khaṇe, na kālantare. Anupādāyāti aggahetvā. Āsavehīti ābhavaggaṃ āgotrabhuṃ savanato pavattanato cirapārivāsiyaṭṭhena madirādiāsavasadisatāya ca ‘‘āsavā’’ti laddhanāmehi kāmarāgādīhi. Vimuccīti samucchedavimuttiyā paṭippassaddhivimuttiyā ca vimucci nissajji. So hi satthu dhammaṃ suṇanto eva sīlāni sodhetvā yathāladdhaṃ cittasamādhiṃ nissāya vipassanaṃ paṭṭhapetvā khippābhiññatāya tāvadeva sabbāsave khepetvā saha paṭisambhidāhi arahattaṃ pāpuṇi. So saṃsārasotaṃ chinditvā katavaṭṭapariyanto antimadehadharo hutvā ekūnavīsatiyā paccavekkhaṇāsu pavattāsu dhammatāya codiyamāno bhagavantaṃ pabbajjaṃ yāci. ‘‘Paripuṇṇaṃ te pattacīvara’’nti puṭṭho ‘‘na paripuṇṇa’’nti āha. Atha naṃ satthā ‘‘tena hi pattacīvaraṃ pariyesā’’ti vatvā pakkāmi. Tena vuttaṃ – ‘‘atha kho bhagavā…pe… pakkāmī’’ti.

So kira kassapadasabalassa sāsane vīsavassasahassāni samaṇadhammaṃ karonto ‘‘bhikkhunā nāma attanā paccaye labhitvā yathādānaṃ karontena attanāva paribhuñjituṃ vaṭṭatī’’ti ekassa bhikkhussapi pattena vā cīvarena vā saṅgahaṃ nākāsi, tenassa ehibhikkhuupasampadāya upanissayo nāhosi. Keci panāhu – ‘‘so kira buddhasuññe loke coro hutvā dhanukalāpaṃ sannayhitvā araññe corikaṃ karonto ekaṃ paccekabuddhaṃ disvā pattacīvaralobhena taṃ usunā vijjhitvā pattacīvaraṃ gaṇhi, tenassa iddhimayapattacīvaraṃ na uppajjissatīti, satthā taṃ ñatvā ehibhikkhubhāvena pabbajjaṃ na adāsī’’ti. Tampi pattacīvarapariyesanaṃ caramānaṃ ekā dhenu vegena āpatantī paharitvā jīvitakkhayaṃ pāpesi. Taṃ sandhāya vuttaṃ ‘‘atha kho acirapakkantassa bhagavato bāhiyaṃ dārucīriyaṃ gāvī taruṇavacchā adhipatitvā jīvitā voropesī’’ti.

Tattha acirapakkantassāti na ciraṃ pakkantassa bhagavato. Gāvī taruṇavacchāti ekā yakkhinī taruṇavacchadhenurūpā. Adhipatitvāti abhibhavitvā madditvā. Jīvitā voropesīti purimasmiṃ attabhāve laddhāghātatāya diṭṭhamatteneva vericittaṃ uppādetvā siṅgena paharitvā jīvitā voropesi.

Satthā piṇḍāya caritvā katabhattakicco sambahulehi bhikkhūhi saddhiṃ nagarato nikkhamanto bāhiyassa sarīraṃ saṅkāraṭṭhāne patitaṃ disvā bhikkhū āṇāpesi – ‘‘bhikkhave, ekasmiṃ gharadvāre ṭhatvā mañcakaṃ āharāpetvā idaṃ sarīraṃ nagarato nīharitvā jhāpetvā thūpaṃ karothā’’ti, bhikkhū tathā akaṃsu. Katvā ca pana vihāraṃ gantvā satthāraṃ upasaṅkamitvā attanā katakiccaṃ ārocetvā tassa abhisamparāyaṃ pucchiṃsu. Atha nesaṃ bhagavā tassa parinibbutabhāvaṃ ācikkhi. Bhikkhū ‘‘tumhe, bhante, ‘bāhiyo dārucīriyo arahattaṃ patto’ti vadatha, kadā so arahattaṃ patto’’ti pucchiṃsu. ‘‘Mama dhammaṃ sutakāle’’ti ca vutte ‘‘kadā panassa tumhehi dhammo kathito’’ti? ‘‘Piṇḍāya carantena ajjeva antaravīthiyaṃ ṭhatvā’’ti. ‘‘Appamattako so, bhante, tumhehi antaravīthiyaṃ ṭhatvā kathitadhammo, kathaṃ so tāvatakena visesaṃ nibbattesī’’ti? ‘‘Kiṃ, bhikkhave, mama dhammaṃ ‘appaṃ vā bahuṃ vā’ti pamiṇatha, anekāni gāthāsahassānipi anatthasaṃhitāni na seyyo, atthanissitaṃ pana ekampi gāthāpadaṃ seyyo’’ti dassento –

‘‘Sahassamapi ce gāthā, anatthapadasañhitā;

Ekaṃ gāthāpadaṃ seyyo, yaṃ sutvā upasammatī’’ti. (dha. pa. 101) –

Dhammapade imaṃ gāthaṃ vatvā ‘‘na kevalaṃ so parinibbānamattena, atha kho mama sāvakānaṃ bhikkhūnaṃ khippābhiññānaṃ aggabhāvenapi pūjāraho’’ti dassento ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ khippābhiññānaṃ, yadidaṃ bāhiyo dārucīriyo’’ti (a. ni. 1.216) taṃ āyasmantaṃ etadagge ṭhapesi. Taṃ sandhāya vuttaṃ – ‘‘atha kho bhagavā sāvatthiyaṃ piṇḍāya caritvā…pe… parinibbuto, bhikkhave, bāhiyo dārucīriyo’’ti.

Tattha pacchābhattanti bhattakiccato pacchā. Piṇḍapātapaṭikkantoti piṇḍapātapariyesanato paṭinivatto. Padadvayenāpi katabhattakiccoti vuttaṃ hoti. Nīharitvāti nagarato bahi netvā. Jhāpethāti dahatha. Thūpañcassa karothāti assa bāhiyassa sarīradhātuyo gahetvā cetiyañca karotha . Tattha kāraṇamāha – ‘‘sabrahmacārī vo, bhikkhave, kālakato’’ti. Tassattho – yaṃ tumhe seṭṭhaṭṭhena brahmaṃ adhisīlādipaṭipattidhammaṃ sandiṭṭhaṃ caratha, taṃ so tumhehi samānaṃ brahmaṃ acarīti sabrahmacārī maraṇakālassa pattiyāva kālakato, tasmā taṃ mañcakena nīharitvā jhāpetha, thūpañcassa karothāti.

Tassa kā gatīti pañcasu gatīsu tassa katamā gati upapatti bhavabhūtā, gatīti nipphatti, ariyo puthujjano vāti kā niṭṭhāti attho. Abhisamparāyoti pecca bhavuppatti bhavanirodho vā. Kiñcāpi tassa thūpakaraṇāṇattiyāva parinibbutabhāvo atthato pakāsito hoti, ye pana bhikkhū tattakena na jāniṃsu, te ‘‘tassa kā gatī’’ti pucchiṃsu. Pākaṭataraṃ vā kārāpetukāmā tathā bhagavantaṃ pucchiṃsu.

Paṇḍitoti aggamaggapaññāya adhigatattā paṇḍena ito gato pavattoti paṇḍito. Paccapādīti paṭipajji. Dhammassāti lokuttaradhammassa. Anudhammanti sīlavisuddhiādipaṭipadādhammaṃ. Atha vā dhammassāti nibbānadhammassa. Anudhammanti ariyamaggaphaladhammaṃ. Na ca maṃ dhammādhikaraṇanti dhammadesanāhetu na ca maṃ vihesesi yathānusiṭṭhaṃ paṭipannattā. Yo hi satthu santike dhammaṃ sutvā kammaṭṭhānaṃ vā gahetvā yathānusiṭṭhaṃ na paṭipajjati, so satthāraṃ viheseti nāma. Yaṃ sandhāya vuttaṃ – ‘‘vihiṃsasaññī paguṇaṃ na bhāsiṃ, dhammaṃ paṇītaṃ manujesu brahme’’ti (mahāva. 9; ma. ni. 1.283; 2.339). Atha vā na ca maṃ dhammādhikaraṇanti na ca imaṃ dhammādhikaraṇaṃ. Idaṃ vuttaṃ hoti – vaṭṭadukkhato niyyānahetubhūtaṃ imaṃ mama sāsanadhammaṃ suppaṭipannattā na viheseti. Duppaṭipanno hi sāsanaṃ bhindanto satthu dhammasarīre pahāraṃ deti nāma. Ayaṃ pana sammāpaṭipattiṃ matthakaṃ pāpetvā anupādisesāya nibbānadhātuyā parinibbāyi. Tena vuttaṃ – ‘‘parinibbuto, bhikkhave, bāhiyo dārucīriyo’’ti.

Etamatthaṃ viditvāti etaṃ therassa bāhiyassa anupādisesāya nibbānadhātuyā parinibbutabhāvaṃ, tathā parinibbutānañca khīṇāsavānaṃ gatiyā pacurajanehi dubbiññeyyabhāvaṃ sabbākārato viditvā. Imaṃ udānanti imaṃ appatiṭṭhitaparinibbānānubhāvadīpakaṃ udānaṃ udānesi.

Tattha yatthāti yasmiṃ nibbāne āpo ca na gādhati, pathavī ca tejo ca vāyo ca na gādhati, na patiṭṭhāti. Kasmā? Nibbānassa asaṅkhatasabhāvattā. Na hi tattha saṅkhatadhammānaṃ lesopi sambhavati. Sukkāti sukkavaṇṇatāya sukkāti laddhanāmā gahanakkhattatārakā. Na jotantīti na bhāsanti. Ādicco nappakāsatīti tīsu dīpesu ekasmiṃ khaṇe ālokapharaṇasamattho ādiccopi ābhāvasena na dibbati. Na tattha candimā bhātīti satipi bhāsurabhāve kantasītalakiraṇo candopi tasmiṃ nibbāne abhāvato eva attano juṇhāvibhāsanena na virocati. Yadi tattha candimasūriyādayo natthi, lokantaro viya niccandhakārameva taṃ bhaveyyāti āsaṅkaṃ sandhāyāha ‘‘tamo tattha na vijjatī’’ti. Sati hi rūpābhāve tamo nāma na siyā.

Yadā ca attanā vedi, muni monena brāhmaṇoti catusaccamunanato monanti laddhanāmena maggañāṇena kāyamoneyyādīhi ca samannāgatattā ‘‘munī’’ti laddhanāmo ariyasāvakabrāhmaṇo teneva monasaṅkhātena paṭivedhañāṇena yadā yasmiṃ kāle aggamaggakkhaṇe attanā sayameva anussavādike pahāya attapaccakkhaṃ katvā nibbānaṃ vedi paṭivijjhi. ‘‘Avedī’’tipi pāṭho, aññāsīti attho. Atha rūpā arūpā ca, sukhadukkhā pamuccatīti athāti tassa nibbānassa jānanato pacchā. Rūpāti rūpadhammā, tena pañcavokārabhavo ekavokārabhavo ca gahito hoti. Arūpāti arūpadhammā, tena rūpenāmissīkato arūpabhavo gahito hoti. So ‘‘catuvokārabhavo’’tipi vuccati. Sukhadukkhāti sabbattha uppajjanakasukhadukkhatopi vaṭṭato. Atha vā rūpāti rūpalokapaṭisandhito. Arūpāti arūpalokapaṭisandhito. Sukhadukkhāti kāmāvacarapaṭisandhito. Kāmabhavo hi byāmissasukhadukkho. Evametasmā sakalatopi vaṭṭato accantameva muccatīti gāthādvayenapi bhagavā ‘‘mayhaṃ puttassa bāhiyassa evarūpā nibbānagatī’’ti dasseti.

Dasamasuttavaṇṇanā niṭṭhitā.

Niṭṭhitā ca bodhivaggavaṇṇanā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app