6. Aṭṭhakathākaṇḍo

Tikaatthuddhāravaṇṇanā

1384. Idāni nikkhepakaṇḍānantaraṃ ṭhapitassa aṭṭhakathākaṇḍassa vaṇṇanākkamo anuppatto. Kasmā panetaṃ aṭṭhakathākaṇḍaṃ nāma jātanti? Tepiṭakassa buddhavacanassa atthaṃ uddharitvā ṭhapitattā. Tīsupi hi piṭakesu dhammantaraṃ āgataṃ aṭṭhakathākaṇḍeneva paricchinditvā vinicchitaṃ suvinicchitaṃ nāma hoti. Sakale abhidhammapiṭake nayamaggaṃ mahāpakaraṇe pañhuddhāraṃ gaṇanacāraṃ asallakkhentenāpi aṭṭhakathākaṇḍatoyeva samānetuṃ vaṭṭati.

Kuto pabhavaṃ pana etanti? Sāriputtattherappabhavaṃ. Sāriputtatthero hi ekassa attano saddhivihārikassa nikkhepakaṇḍe atthuddhāraṃ sallakkhetuṃ asakkontassa aṭṭhakathākaṇḍaṃ kathetvā adāsi. Idaṃ pana mahāaṭṭhakathāyaṃ paṭikkhipitvā idaṃ vuttaṃ – abhidhammo nāma na sāvakavisayo, na sāvakagocaro; buddhavisayo esa, buddhagocaro. Dhammasenāpati pana saddhivihārikena pucchito taṃ ādāya satthu santikaṃ gantvā sammāsambuddhassa kathesi. Sammāsambuddho tassa bhikkhuno aṭṭhakathākaṇḍaṃ kathetvā adāsi. Kathaṃ? Bhagavā hi ‘katame dhammā kusalā’ti pucchi. ‘Kusalā dhammā nāma katame’ti sallakkhesīti attho. Athassa tuṇhībhūtassa ‘nanu yaṃ mayā katame dhammā kusalā? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hotītiādinā nayena bhūmibhedato kusalaṃ dassitaṃ, sabbampi taṃ catūsu bhūmīsu kusalaṃ, ime dhammā kusalā’ti iminā nayena kaṇṇikaṃ kaṇṇikaṃ ghaṭaṃ ghaṭaṃ gocchakaṃ gocchakaṃ katvā atthuddhāravasena kusalādidhamme dassento kathetvā adāsi.

Tattha catūsūti kāmāvacararūpāvacarārūpāvacaraapariyāpannāsu. Kusalanti phassādibhedaṃ kusalaṃ. Ime dhammā kusalāti ime sabbepi tāsu tāsu bhūmīsu vuttā phassādayo dhammā kusalā nāma.

1385. Akusalānaṃ pana bhūmivasena bhedābhāvato dvādasa akusalacittuppādāti āha. Tattha uppajjatīti uppādo. Cittameva uppādo cittuppādo. Desanāsīsameva cetaṃ. Yathā pana ‘rājā āgato’ti vutte amaccādīnampi āgamanaṃ vuttameva hoti, evaṃ ‘cittuppādā’ti vutte tehi sampayuttadhammāpi vuttāva hontīti. Sabbattha cittuppādaggahaṇena sasampayuttadhammaṃ cittaṃ gahitanti veditabbaṃ. Ito paraṃ catūsu bhūmīsu vipākotiādīnaṃ sabbesampi tikadukabhājanīyapadānaṃ attho, vedanāttikādīsu ca sukhādīnaṃ navattabbatā heṭṭhā vuttanayeneva pāḷiyatthaṃ vīmaṃsitvā veditabbā. Visesamattameva pana vakkhāma.

1420. Tattha parittārammaṇattike tāva sabbo kāmāvacarassa vipākoti ettha dvipañcaviññāṇāni cakkhupasādādayo nissāya niyameneva iṭṭhāniṭṭhādibhede rūpasaddagandharasaphoṭṭhabbadhamme ārabbha pavattantīti parittārammaṇāni. Kusalākusalavipākā pana dve manodhātuyo hadayavatthuṃ nissāya cakkhuviññāṇādīnaṃ anantarā niyamato rūpādīneva ārabbha pavattantīti parittārammaṇā. Kusalavipākāhetukamanoviññāṇadhātu somanassasahagatā pañcadvāre santīraṇavasena chasu dvāresu tadārammaṇavasenāti niyamato rūpādīni cha parittārammaṇāneva ārabbha pavattatīti parittārammaṇā. Kusalākusalavipākāhetukamanoviññāṇadhātudvayaṃ pañcadvāre santīraṇavasena chasu dvāresu tadārammaṇavasena niyamato rūpādīni cha parittārammaṇāneva ārabbha pavattati. Paṭisandhivasena pavattamānampi parittaṃ kammaṃ kammanimittaṃ gatinimittaṃ vā ārammaṇaṃ karoti, pavattiyaṃ bhavaṅgavasena, pariyosāne cutivasena pavattamānampi tadeva ārammaṇaṃ karotīti parittārammaṇaṃ. Aṭṭha pana sahetukavipākacittuppādā ettha vuttanayeneva tadārammaṇavasena paṭisandhibhavaṅgacutivasena ca parittadhammeyeva ārabbha pavattanti. Kiriyamanodhātu pañcadvāre rūpādīni ārabbha pavattati. Somanassasahagatāhetukakiriyamanoviññāṇadhātu chasu dvāresu paccuppanne manodvāre atītānāgatepi paritte rūpādidhammeyeva ārabbha khīṇāsavānaṃ pahaṭṭhākāraṃ kurumānā pavattatīti parittārammaṇā. Evamime pañcavīsati cittuppādā ekanteneva parittārammaṇāti veditabbā.

1421. Viññāṇañcāyatananevasaññānāsaññāyatanadhammā attano attano heṭṭhimaṃ samāpattiṃ ārabbha pavattanato mahaggatārammaṇā. Eva maggaphaladhammā nibbānārammaṇattā appamāṇārammaṇā.

Kusalato cattāro kiriyato cattāroti aṭṭha ñāṇavippayuttacittuppādā sekkhaputhujjanakhīṇāsavānaṃ asakkaccadānapaccavekkhaṇadhammasavanādīsu kāmāvacaradhamme ārabbha pavattikāle parittārammaṇā. Atipaguṇānaṃ paṭhamajjhānādīnaṃ paccavekkhaṇakāle mahaggatārammaṇā. Kasiṇanimittādipaññattipaccavekkhaṇakāle navattabbārammaṇā. Akusalato cattāro diṭṭhigatasampayuttacittuppādā pañcapaṇṇāsāya kāmāvacaradhammānaṃ ‘satto satto’ti parāmasanaassādanābhinandanakāle parittārammaṇā. Tenevākārena sattavīsati mahaggatadhamme ārabbha pavattikāle mahaggatārammaṇā. Paṇṇattidhamme ārabbha pavattanakāle siyā navattabbārammaṇā. Diṭṭhivippayuttānaṃ teyeva dhamme ārabbha kevalaṃ assādanābhinandanavasena, pavattiyaṃ paṭighasampayuttānaṃ domanassavasena, vicikicchāsampayuttacittuppādassa aniṭṭhaṅgatavasena, uddhaccasahagatassa vikkhepavasena avūpasamavasena ca pavattiyaṃ parittamahaggatanavattabbārammaṇatā veditabbā. Etesu pana ekadhammopi appamāṇe ārabbha pavattituṃ na sakkoti, tasmā na appamāṇārammaṇā.

Kusalato cattāro kiriyato cattāroti aṭṭha ñāṇasampayuttacittuppādā sekkhaputhujjanakhīṇāsavānaṃ sakkaccadānapaccavekkhaṇadhammasavanādīsu yathāvuttappakāre dhamme ārabbha pavattikāle parittamahaggatanavattabbārammaṇā honti. Gotrabhukāle lokuttaradhamme paccavekkhaṇakāle ca nesaṃ appamāṇārammaṇatā veditabbā.

Yaṃ panetaṃ rūpāvacaracatutthajjhānaṃ taṃ sabbatthapādakacatutthaṃ ākāsakasiṇacatutthaṃ ālokakasiṇacatutthaṃ brahmavihāracatutthaṃ ānāpānacatutthaṃ iddhividhacatutthaṃ dibbasotacatutthaṃ cetopariyañāṇacatutthaṃ yathākammupagañāṇacatutthaṃ dibbacakkhuñāṇacatutthaṃ pubbenivāsañāṇacatutthaṃ anāgataṃsañāṇacatutthanti kusalatopi kiriyatopi dvādasavidhaṃ hoti.

Tattha ‘sabbatthapādakacatutthaṃ’ nāma aṭṭhasu kasiṇesu catutthajjhānaṃ. Tañhi vipassanāyapi pādakaṃ hoti, abhiññānampi, nirodhassāpi, vaṭṭassāpi pādakaṃ hotiyevāti sabbatthapādakanti vuttaṃ. ‘Ākāsakasiṇaālokakasiṇacatutthāni’ pana vipassanāyapi abhiññānampi vaṭṭassāpi pādakāni honti, nirodhapādakāneva na honti. ‘Brahmavihāraānāpānacatutthāni’ vipassanāya ceva vaṭṭassa ca pādakāni honti, abhiññānaṃ pana nirodhassa ca pādakāni na honti. Tattha dasavidhampi kasiṇajjhānaṃ kasiṇapaṇṇattiṃ ārabbha pavattattā, brahmavihāracatutthaṃ sattapaṇṇattiṃ ārabbha pavattattā, ānāpānacatutthaṃ nimittaṃ ārabbha pavattattā parittādivasena navattabbadhammārammaṇato navattabbārammaṇaṃ nāma hoti.

‘Iddhividhacatutthaṃ’ parittamahaggatārammaṇaṃ hoti. Kathaṃ? Tañhi yadā kāyaṃ cittasannissitaṃ katvā adissamānena kāyena gantukāmo cittavasena kāyaṃ pariṇāmeti, mahaggatacitte samodahati, samāropeti, tadā upayogaladdhaṃ ārammaṇaṃ hotīti katvā rūpakāyārammaṇato parittārammaṇaṃ hoti. Yadā cittaṃ kāyasannissitaṃ katvā dissamānena kāyena gantukāmo kāyavasena cittaṃ pariṇāmeti, pādakajjhānacittaṃ rūpakāye samodahati, samāropeti, tadā upayogaladdhaṃ ārammaṇaṃ hotīti katvā mahaggatacittārammaṇato mahaggatārammaṇaṃ hoti.

‘Dibbasotacatutthaṃ’ saddaṃ ārabbha pavattattā ekantaparittārammaṇameva. ‘Cetopariyañāṇacatutthaṃ’ parittamahaggataappamāṇārammaṇaṃ hoti. Kathaṃ? Tañhi paresaṃ kāmāvacaracittajānanakāle parittārammaṇaṃ hoti, rūpāvacarārūpāvacaracittajānanakāle mahaggatārammaṇaṃ, maggaphalajānanakāle appamāṇārammaṇaṃ hoti. Ettha ca puthujjano sotāpannassa cittaṃ na jānāti, sotāpanno vā sakadāgāmissāti evaṃ yāva arahato netabbaṃ. Arahā pana sabbesaṃ cittaṃ jānāti. Aññopi ca uparimo heṭṭhimassāti ayaṃ viseso veditabbo. ‘Yathākammupagañāṇacatutthaṃ’ kāmāvacarakammajānanakāle parittārammaṇaṃ hoti, rūpāvacarārūpāvacarakammajānanakāle mahaggatārammaṇaṃ.

‘Dibbacakkhuñāṇacatutthaṃ’ rūpārammaṇattā ekantaparittārammaṇameva. ‘Pubbenivāsañāṇacatutthaṃ’ parittamahaggataappamāṇanavattabbārammaṇaṃ hoti. Kathaṃ? Tañhi kāmāvacarakkhandhānussaraṇakāle parittārammaṇaṃ hoti. Rūpāvacarārūpāvacarakkhandhānussaraṇakāle mahaggatārammaṇaṃ. Atīte attanā vā parehi vā bhāvitamaggaṃ sacchikataphalañca anussaraṇakāle appamāṇārammaṇaṃ. Atīte buddhā maggaṃ bhāvayiṃsu, phalaṃ sacchākaṃsu, nibbānadhātuyā parinibbāyiṃsūti chinnavaṭumakānussaraṇavasena maggaphalanibbānapaccavekkhaṇatopi appamāṇārammaṇaṃ. Atīte ‘vipassī nāma bhagavā’ ahosi . Tassa ‘bandhumatī nāma nagaraṃ ahosi, bandhumā nāma rājā pitā, bandhumatī nāma mātā’tiādinā nayena nāmagottapathavīnimittādianussaraṇakāle navattabbārammaṇaṃ hoti.

‘Anāgataṃsañāṇacatutthe’pi eseva nayo. Tampi ayaṃ anāgate ‘kāmāvacare nibbattissatī’ti jānanakāle parittārammaṇaṃ hoti. ‘Rūpāvacare vā arūpāvacare vā nibbattissatī’ti jānanakāle mahaggatārammaṇaṃ. ‘Maggaṃ bhāvessati phalaṃ sacchikarissati’ ‘nibbānadhātuyā parinibbāyissatī’ti jānanakāle appamāṇārammaṇaṃ. Anāgate ‘‘metteyyo nāma bhagavā uppajjissati, subrahmā nāmassa brāhmaṇo pitā bhavissati, brahmavatī nāma brāhmaṇī mātā bhavissatī’’tiādinā nayena nāmagottajānanakāle navattabbārammaṇaṃ hoti.

Arūpāvacaracatutthaṃ pana āsavānaṃ khayacatutthañca pāḷiyaṃ āgataṭṭhāneyeva kathessāmi. Kiriyāhetukamanoviññāṇadhātu upekkhāsahagatā sabbesampi etesaṃ kusalākusalakiriyacittānaṃ purecārikā. Tassā tesu vuttanayeneva ārammaṇabhedo veditabbo. Pañcadvāre pana voṭṭhabbanavasena pavattiyaṃ ekantaparittārammaṇāva hoti. Rūpāvacaratikacatukkajjhānādīni parittādibhāvena navattabbadhammaṃ ārabbha pavattito navattabbārammaṇāni. Ettha hi rūpāvacarāni pathavīkasiṇādīsu pavattanti, ākāsānañcāyatanaṃ ugghāṭimākāse, ākiñcaññāyatanaṃ viññāṇāpagameti.

1429. Maggārammaṇattike ādimhi vuttā aṭṭha ñāṇasampayuttacittuppādā sekkhāsekkhānaṃ attanā paṭividdhamaggānaṃ paccavekkhaṇakāle maggārammaṇā, maggena pana asahajātattā na maggahetukā, attanā paṭividdhamaggaṃ garuṃ katvā paccavekkhaṇakāle ārammaṇādhipativasena maggādhipatino, aññadhammārammaṇakāle na vattabbā maggārammaṇātipi maggādhipatinotipi. Cattāro ariyamaggā maggasaṅkhātassa maggasampayuttassa vā hetuno atthitāya ekantato maggahetukāva. Vīriyaṃ pana vīmaṃsaṃ vā jeṭṭhakaṃ katvā maggabhāvanākāle sahajātādhipatinā siyā maggādhipatino, chandacittānaṃ aññatarajeṭṭhakakāle siyā na vattabbā maggādhipatinoti.

Dvādasavidhe rūpāvacaracatutthajjhāne sabbatthapādakacatutthādīni nava jhānāni neva maggārammaṇāni na maggahetukāni na maggādhipatīni. Cetopariyañāṇapubbenivāsañāṇaanāgataṃsañāṇacatutthāni pana ariyānaṃ maggacittajānanakāle maggārammaṇāni honti, maggena pana asahajātattā na maggahetukāni, maggaṃ garuṃ katvā appavattito na maggādhipatīni. Kasmā panetāni na maggaṃ garuṃ karontīti? Attano mahaggatatāya. Yathā hi rājānaṃ sabbo loko garuṃ karoti, mātāpitaro pana na karonti. Na hi te rājānaṃ disvā āsanā vuṭṭhahanti, na añjalikammādīni karonti, daharakāle voharitanayeneva voharanti. Evametānipi attano mahaggatatāya na maggaṃ garuṃ karonti.

Kiriyāhetukamanoviññāṇadhātupi ariyānaṃ maggapaccavekkhaṇakāle paccavekkhaṇapurecārikattā maggārammaṇā hoti, maggena asahajātattā pana na maggahetukā, maggaṃ garuṃ katvā appavattito na maggādhipati. Kasmā garuṃ na karotīti? Attano ahetukatāya hīnatāya jaḷatāya. Yathā hi rājānaṃ sabbo loko garuṃ karoti, attano parijanā pana khujjavāmanakaceṭakādayo attano aññāṇatāya paṇḍitamanussā viya nātigaruṃ karonti, evameva idampi cittaṃ attano ahetukatāya hīnatāya jaḷatāya maggaṃ garuṃ na karoti.

Ñāṇavippayuttakusalādīni ñāṇābhāvena ceva lokiyadhammārammaṇatāya ca maggārammaṇādibhāvaṃ na labhanti, navattabbārammaṇāneva hontīti veditabbānīti.

1432. Atītārammaṇattike viññāṇañcāyatananevasaññānāsaññāyatanadhammā heṭṭhā atītasamāpattiṃ ārabbha pavattitā ekantena atītārammaṇāva.

1433.Niyogā anāgatārammaṇā natthīti niyamena pāṭiyekkaṃ cittaṃ anāgatārammaṇaṃ nāma natthi. Nanu ca anāgataṃsañāṇaṃ ekantena anāgatārammaṇaṃ, cetopariyañāṇampi anāgataṃ ārabbha pavattatīti? No na pavattati. Pāṭiyekkaṃ pana etaṃ ekaṃ cittaṃ nāma natthi. Rūpāvacaracatutthajjhānena saṅgahitattā aññehi mahaggatacittehi missakaṃ hoti. Tena vuttaṃ ‘niyogā anāgatārammaṇā natthī’ti.

1434. Dvipañcaviññāṇāni , tisso manodhātuyo ca paccuppannesu rūpādīsu pavattito paccuppannārammaṇā nāma. Dasa cittuppādāti ettha aṭṭha tāva sahetukā devamanussānaṃ paṭisandhiggahaṇakāle kammaṃ vā kammanimittaṃ vā ārabbha pavattiyaṃ atītārammaṇā. Bhavaṅgacutikālesupi eseva nayo. Gatinimittaṃ pana ārabbha paṭisandhiggahaṇakāle tato paraṃ bhavaṅgakāle ca paccuppannārammaṇā. Tathā pañcadvāre tadārammaṇavasena pavattiyaṃ. Manodvāre pana atītānāgatapaccuppannārammaṇānaṃ javanānaṃ ārammaṇaṃ gahetvā pavattito atītānāgatapaccuppannārammaṇā. ‘Kusalavipākāhetukaupekkhāsahagatamanoviññāṇadhātuya’mpi eseva nayo. Kevalañhi sā manussesu jaccandhādīnaṃ paṭisandhi hoti. Pañcadvāre ca santīraṇavasenāpi paccuppannārammaṇā hotīti ayamettha viseso. ‘Somanassasahagatā’ pana pañcadvāre santīraṇavasena tadārammaṇavasena ca paccuppannārammaṇā hoti. Manodvāre tadārammaṇavasena sahetukavipākā viya atītānāgatapaccuppannārammaṇāti veditabbā.

‘Akusalavipākāhetukamanoviññāṇadhātu’ pana kusalavipākāya upekkhāsahagatāhetukāya samānagatikā eva. Kevalañhi sā āpāyikānaṃ paṭisandhibhavaṅgacutivasena pavattatīti ayamettha viseso. ‘Kiriyāhetukamanoviññāṇadhātu’ somanassasahagatā khīṇāsavānaṃ pañcadvāre pahaṭṭhākāraṃ kurumānā paccuppannārammaṇā hoti. Manodvāre atītādibhede dhamme ārabbha hasituppādavasena pavattiyaṃ atītānāgatapaccuppannārammaṇā hoti.

Kāmāvacarakusalantiādīsu kusalato tāva cattāro ñāṇasampayuttacittuppādā. Sekkhaputhujjanānaṃ atītādibhedāni khandhadhātuāyatanāni sammasantānaṃ paccavekkhantānaṃ atītānāgatapaccuppannārammaṇā honti. Paṇṇattinibbānapaccavekkhaṇe navattabbārammaṇā. Ñāṇavippayuttesupi eseva nayo . Kevalañhi tehi maggaphalanibbānapaccavekkhaṇā natthi. Ayamevettha viseso.

Akusalato cattāro diṭṭhisampayuttacittuppādā atītādibhedānaṃ khandhadhātuāyatanānaṃ assādanābhinandanaparāmāsakāle atītādiārammaṇā honti. Paṇṇattiṃ ārabbha assādentassa abhinandantassa ‘satto satto’ti parāmasitvā gaṇhantassa navattabbārammaṇā honti. Diṭṭhivippayuttesupi eseva nayo. Kevalañhi tehi parāmāsaggahaṇaṃ natthi. Dve paṭighasampayuttacittuppādā atītādibhede dhamme ārabbha domanassitānaṃ atītādiārammaṇā, paṇṇattiṃ ārabbha domanassitānaṃ navattabbārammaṇā. Vicikicchuddhaccasampayuttā tesu eva dhammesu aniṭṭhaṅgatabhāvena ceva uddhatabhāvena ca pavattiyaṃ atītānāgatapaccuppannanavattabbārammaṇā. Kiriyato aṭṭha sahetukacittuppādā kusalacittuppādagatikā eva. Kiriyāhetukamanoviññāṇadhātu upekkhāsahagatā pañcadvāre voṭṭhabbanavasena pavattiyaṃ paccuppannārammaṇāva . Manodvāre atītānāgatapaccuppannārammaṇānañceva paṇṇattinibbānārammaṇānañca javanānaṃ purecārikakāle atītānāgatapaccuppannanavattabbārammaṇā.

Yathāvuttappabhede rūpāvacarajjhāne sabbatthapādakacatutthaṃ ākāsakasiṇacatutthaṃ ālokakasiṇacatutthaṃ brahmavihāracatutthaṃ ānāpānacatutthanti imāni pañca navattabbārammaṇāneva. ‘Iddhividhacatutthaṃ’ kāyavasena cittaṃ pariṇāmentassa atītapādakajjhānacittaṃ ārabbha pavattanato atītārammaṇaṃ. Mahādhātunidhāne mahākassapattherādīnaṃ viya anāgataṃ adhiṭṭhahantānaṃ anāgatārammaṇaṃ hoti. Mahākassapatthero kira mahādhātunidhānaṃ karonto anāgate aṭṭhārasavassādhikāni dve vassasatāni ime gandhā mā sussiṃsu, pupphāni mā milāyiṃsu, dīpā mā nibbāyiṃsūti adhiṭṭhahi. Sabbaṃ tatheva ahosi. Assaguttatthero vattaniyasenāsane bhikkhusaṅghaṃ sukkhabhattaṃ bhuñjamānaṃ disvā ‘udakasoṇḍi divase divase, purebhattaṃ dadhirasā hotū’ti adhiṭṭhahi. Purebhattaṃ gahitaṃ dadhirasaṃ hoti pacchābhatte pākatikameva. Kāyaṃ pana cittasannissitaṃ katvā adissamānena kāyena gamanakāle, aññassa vā pāṭihāriyassa karaṇakāle, kāyaṃ ārabbha pavattattā paccuppannārammaṇaṃ hoti.

‘Dibbasotacatutthaṃ’ vijjamānasaddameva ārabbha pavattito paccuppannārammaṇaṃ hoti. Cetopariyañāṇacatutthaṃ atīte sattadivasabbhantare anāgate sattadivasabbhantare paresaṃ cittaṃ jānantassa atītārammaṇaṃ anāgatārammaṇañca hoti. Sattadivasātikkame pana taṃ jānituṃ na sakkoti. Atītānāgataṃsañāṇānañhi esa visayo. Na etassa paccuppannajānanakāle pana paccuppannārammaṇaṃ hoti.

Paccuppannañca nāmetaṃ tividhaṃ – khaṇapaccuppannaṃ santatipaccuppannaṃ addhāpaccuppannañca. Tattha uppādaṭṭhitibhaṅgappattaṃ ‘khaṇapaccuppannaṃ’. Ekadvisantativārapariyāpannaṃ ‘santatipaccuppannaṃ’. Tattha andhakāre nisīditvā ālokaṭṭhānaṃ gatassa na tāva ārammaṇaṃ pākaṭaṃ hoti; yāva pana taṃ pākaṭaṃ hoti, etthantare ekadvisantativārā veditabbā. Ālokaṭṭhāne vicaritvā ovarakaṃ paviṭṭhassāpi na tāva sahasā rūpaṃ pākaṭaṃ hoti; yāva taṃ pākaṭaṃ hoti, etthantare ekadvisantativārā veditabbā. Dūre ṭhatvā pana rajakānaṃ hatthavikāraṃ ghaṇḍibherīādiākoṭanavikārañca disvāpi na tāva saddaṃ suṇāti; yāva pana taṃ suṇāti, etasmimpi antare ekadvisantativārā veditabbā. Evaṃ tāva majjhimabhāṇakā. Saṃyuttabhāṇakā pana ‘rūpasantati arūpasantatī’ti dve santatiyo vatvā, ‘udakaṃ akkamitvā gatassa yāva tīre akkantaudakalekhā na vippasīdati, addhānato āgatassa yāva kāye usumabhāvo na vūpasammati, ātapā āgantvā gabbhaṃ paviṭṭhassa yāva andhakārabhāvo na vigacchati, antogabbhe kammaṭṭhānaṃ manasikaritvā divā vātapānaṃ vivaritvā olokentassa yāva akkhīnaṃ phandanabhāvo na vūpasammati, ayaṃ rūpasantati nāma; dve tayo javanavārā arūpasantati nāmā’ti vatvā ‘tadubhayampi santatipaccuppannaṃ nāmā’ti vadanti.

Ekabhavaparicchinnaṃ pana addhāpaccuppannaṃ nāma. Yaṃ sandhāya bhaddekarattasutte ‘‘yo cāvuso, mano ye ca dhammā ubhayametaṃ paccuppannaṃ. Tasmiṃ ce paccuppanne chandarāgapaṭibaddhaṃ hoti viññāṇaṃ, chandarāgapaṭibaddhattā viññāṇassa tadabhinandati, tadabhinandanto paccuppannesu dhammesu saṃhīratī’’ti (ma. ni. 3.284) vuttaṃ. Santatipaccuppannañcettha aṭṭhakathāsu āgataṃ. Addhāpaccuppannaṃ sutte.

Tattha keci ‘khaṇapaccuppannaṃ cittaṃ cetopariyañāṇassa ārammaṇaṃ hotī’ti vadanti. Kiṃkāraṇā? Yasmā iddhimassa ca parassa ca ekakkhaṇe cittaṃ uppajjatīti. Idañca nesaṃ opammaṃ – yathā ākāse khitte pupphamuṭṭhimhi avassaṃ ekaṃ pupphaṃ ekassa vaṇṭaṃ paṭivijjhati vaṇṭena vaṇṭaṃ paṭivijjhati, evaṃ parassa cittaṃ jānissāmīti rāsivasena mahājanassa citte āvajjite avassaṃ ekassa cittaṃ ekena cittena uppādakkhaṇe vā ṭhitikkhaṇe vā bhaṅgakkhaṇe vā paṭivijjhatīti. Taṃ pana vassasatampi vassasahassampi āvajjanto yena cittena āvajjeti, yena ca jānāti tesaṃ dvinnaṃ sahaṭṭhānābhāvato āvajjanajavanānañca aniṭṭhe ṭhāne nānārammaṇabhāvappattidosato ayuttanti aṭṭhakathāsu paṭikkhittaṃ. Santatipaccuppannaṃ pana addhāpaccuppannañca ārammaṇaṃ hotīti veditabbaṃ.

Tattha yaṃ vattamānajavanavīthito atītānāgatavasena dvitijavanavīthiparimāṇakāle parassa cittaṃ, taṃ sabbampi santatipaccuppannaṃ nāma. Addhāpaccuppannaṃ pana javanavārena dīpetabbanti yaṃ aṭṭhakathāyaṃ vuttaṃ taṃ suvuttaṃ. Tatrāyaṃ dīpanā – iddhimā parassa cittaṃ jānitukāmo āvajjeti. Āvajjanaṃ khaṇapaccuppannaṃ ārammaṇaṃ katvā teneva saha nirujjhati. Tato cattāri pañca javanāni yesaṃ pacchimaṃ iddhicittaṃ, sesāni kāmāvacarāni. Tesaṃ sabbesampi tadeva niruddhaṃ cittamārammaṇaṃ hoti. Na ca tāni nānārammaṇāni honti. Addhāpaccuppannavasena paccuppannārammaṇattā ekārammaṇāni. Ekārammaṇattepi ca iddhicittameva parassa cittaṃ pajānāti, na itarāni; yathā cakkhudvāre cakkhuviññāṇameva rūpaṃ passati, na itarānīti. Iti idaṃ santatipaccuppannassa ceva addhāpaccuppannassa ca vasena paccuppannārammaṇaṃ hoti. Yasmā vā santatipaccuppannampi addhāpaccuppanneyeva patati, tasmā addhāpaccuppannavasenetaṃ paccuppannārammaṇanti veditabbaṃ.

‘Pubbenivāsañāṇacatutthaṃ’ nāmagottānussaraṇe nibbānanimittapaccavekkhaṇe ca navattabbārammaṇaṃ, sesakāle atītārammaṇameva. Yathākammupagañāṇacatutthampi atītārammaṇameva. Tattha kiñcāpi pubbenivāsacetopariyañāṇānipi atītārammaṇāni honti, atha kho tesaṃ pubbenivāsañāṇassa atītakkhandhā khandhapaṭibaddhañca kiñci anārammaṇaṃ nāma natthi. Tañhi atītakkhandhakhandhapaṭibaddhesu dhammesu sabbaññutaññāṇasamagatikaṃ hoti. Cetopariyañāṇassa ca sattadivasabbhantarātītaṃ cittameva ārammaṇaṃ. Tañhi aññaṃ khandhaṃ vā khandhapaṭibaddhaṃ vā na jānāti, maggasampayuttacittārammaṇattā pana pariyāyato maggārammaṇanti vuttaṃ. Yathākammupagañāṇassa ca atītacetanāmattamevārammaṇanti. Ayaṃ viseso veditabbo. Ayamettha aṭṭhakathānayo. Yasmā pana ‘‘kusalā khandhā iddhividhañāṇassa cetopariyañāṇassa pubbenivāsānussatiñāṇassa yathākammupagañāṇassa anāgataṃsañāṇassa ārammaṇapaccayena paccayo’’ti (paṭṭhā. 1.1.404) paṭṭhāne vuttaṃ, tasmā cattāropi khandhā cetopariyañāṇayathākammupagañāṇānaṃ ārammaṇaṃ honti. Tatrāpi yathākammupagañāṇassa kusalākusalā evāti.

‘Dibbacakkhuñāṇacatutthaṃ’ vijjamānavaṇṇārammaṇattā paccuppannārammaṇameva. Anāgataṃsañāṇacatutthaṃ anāgatārammaṇameva. Tañhi anāgatakkhandhakhandhapaṭibaddhesu dhammesu pubbenivāsañāṇaṃ viya sabbaññutaññāṇasamagatikaṃ hoti. Tattha kiñcāpi cetopariyañāṇampi anāgatārammaṇaṃ hoti, taṃ pana sattadivasabbhantare uppajjanakacittameva ārammaṇaṃ karoti. Idaṃ anāgate kappasatasahasse uppajjanakacittampi khandhepi khandhapaṭibaddhampi. Rūpāvacaratikacatukkajjhānādīni atītānāgatapaccuppannesu ekadhammampi ārabbha appavattito ekantanavattabbārammaṇānevāti veditabbāni.

1435. Ajjhattattike anindriyabaddharūpañca nibbānañca bahiddhāti idaṃ yathā indriyabaddhaṃ parapuggalasantāne bahiddhāti vuccamānampi tassa attano santānapariyāpannattā niyakajjhattaṃ hoti, evaṃ na kenaci pariyāyena ajjhattaṃ hotīti niyakajjhattapariyāyassa abhāvena bahiddhāti vuttaṃ, na niyakajjhattamattassa asambhavato. Niyakajjhattamattassa pana asambhavamattaṃ sandhāya ajjhattārammaṇattike bahiddhārammaṇatā vuttā. Ajjhattadhammāpagamamattatova ākiñcaññāyatanārammaṇassa ajjhattabhāvampi bahiddhābhāvampi ajjhattabahiddhābhāvampi ananujānitvā ākiñcaññāyatanaṃ na vattabbaṃ ajjhattārammaṇantipītiādi vuttaṃ.

Tattha na kevalaṃ tadeva navattabbārammaṇaṃ, tassa pana āvajjanampi, upacāracittānipi, tassārammaṇassa paccavekkhaṇacittānipi, tasseva assādanādivasena pavattāni akusalacittānipi navattabbārammaṇānevāti. Tāni pana tasmiṃ vutte vuttāneva hontīti visuṃ na vuttāni. Kathaṃ vuttāneva hontīti? Etañhi ākiñcaññāyatanaṃ, yañca tassa purecārikaṃ āvajjanaupacārādivasena pavattaṃ, tena saha ekārammaṇaṃ bhaveyya. Taṃ sabbaṃ atītārammaṇattike ‘kāmāvacarakusalaṃ, akusalaṃ, kiriyato nava cittuppādā, rūpāvacaracatutthajjhāna’nti evaṃ vuttānaṃ etesaṃ cittuppādānaṃ ‘siyā na vattabbā atītārammaṇātipī’tiādinā nayena navattabbārammaṇabhāvassa anuññātattā, ākiñcaññāyatanassa ca ‘ākiñcaññāyatanaṃ, cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni, ime dhammā na vattabbā atītārammaṇātipī’ti evaṃ ekantena navattabbārammaṇattavacanato navattabbārammaṇanti vuttaṃ. Idāni taṃ ajjhattārammaṇattike ekampi vuccamānaṃ yasmā heṭṭhā tena saha ekārammaṇabhāvampi sandhāya kāmāvacarakusalādīnaṃ navattabbārammaṇatā vuttā, tasmā idhāpi tesaṃ navattabbārammaṇabhāvaṃ dīpeti. Ko hi tena saha ekārammaṇānaṃ navattabbārammaṇabhāve antarāyoti ? Evaṃ tasmiṃ vutte ‘vuttāneva hontī’ti veditabbāni. Sesamettha ajjhattārammaṇattike pāḷito uttānameva.

Ārammaṇavibhāge pana viññāṇañcāyatanaṃ nevasaññānāsaññāyatananti imesaṃ tāva kusalavipākakiriyavasena channaṃ cittuppādānaṃ attano santānasambandhaṃ heṭṭhimasamāpattiṃ ārabbha pavattito ajjhattārammaṇatā veditabbā. Ettha ca kiriyaākāsānañcāyatanaṃ kiriyaviññāṇañcāyatanasseva ārammaṇaṃ hoti, na itarassa. Kasmā? Ākāsānañcāyatanakiriyasamaṅgino kusalassa vā vipākassa vā viññāṇañcāyatanassa abhāvato. Kusalaṃ pana kusalavipākakiriyānaṃ tiṇṇampi ārammaṇaṃ hoti. Kasmā? Ākāsānañcāyatanakusalaṃ nibbattetvā ṭhitassa tato uddhaṃ tividhassapi viññāṇañcāyatanassa uppattisambhavato. Vipākaṃ pana na kassaci ārammaṇaṃ hoti. Kasmā? Vipākato vuṭṭhahitvā cittassa abhinīhārāsambhavato. Nevasaññānāsaññāyatanassa ārammaṇakaraṇepi eseva nayo. Rūpāvacarattikacatukkajjhānādīnaṃ sabbesampi niyakajjhattato bahiddhābhāvena bahiddhābhūtāni pathavīkasiṇādīni ārabbha pavattito bahiddhārammaṇatā veditabbā.

Sabbeva kāmāvacarā kusalākusalābyākatā dhammā, rūpāvacaraṃ catutthaṃ jhānanti ettha kusalato tāva cattāro ñāṇasampayuttacittuppādā attano khandhādīni paccavekkhantassa ajjhattārammaṇā. Paresaṃ khandhādipaccavekkhaṇe paṇṇattinibbānapaccavekkhaṇe ca bahiddhārammaṇā. Tadubhayavasena ajjhattabahiddhārammaṇā. Ñāṇavippayuttesupi eseva nayo. Kevalañhi tesaṃ nibbānapaccavekkhaṇaṃ natthi. Akusalato cattāro diṭṭhisampayuttacittuppādā attano khandhādīnaṃ assādanābhinandanaparāmāsagahaṇakāle ajjhattārammaṇā, parassa khandhādīsu ceva anindriyabaddharūpakasiṇādīsu ca tatheva pavattikāle bahiddhārammaṇā, tadubhayavasena ajjhattabahiddhārammaṇā. Diṭṭhivippayuttesupi eseva nayo. Kevalañhi tesaṃ parāmāsagahaṇaṃ natthi. Dvepi paṭighasampayuttā attano khandhādīsu domanassitassa ajjhattārammaṇā, parassa khandhādīsu ceva anindriyabaddharūpapaṇṇattīsu ca bahiddhārammaṇā, tadubhayavasena ajjhattabahiddhārammaṇā. Vicikicchuddhaccasampayuttānampi vuttapakāresu dhammesu vicikicchanaphandanabhāvavasena pavattiyaṃ ajjhattādiārammaṇatā veditabbā.

Dvipañcaviññāṇāni , tisso ca manodhātuyoti, ime terasa cittuppādā attano rūpādīni ārabbha pavattiyaṃ ajjhattārammaṇā, parassa rūpādīsu pavattā bahiddhārammaṇā, tadubhayavasena ajjhattabahiddhārammaṇā. Somanassasahagataahetukavipākamanoviññāṇadhātu pañcadvāre santīraṇatadārammaṇavasena attano pañca rūpādidhamme, manodvāre tadārammaṇavaseneva aññepi ajjhattike kāmāvacaradhamme ārabbha pavattiyaṃ ajjhattārammaṇā, paresaṃ dhammesu pavattamānā bahiddhārammaṇā, ubhayavasena ajjhattabahiddhārammaṇā. Upekkhāsahagatavipākāhetukamanoviññāṇadhātudvayepi eseva nayo. Kevalaṃ panetā sugatiyaṃ duggatiyañca paṭisandhibhavaṅgacutivasenāpi ajjhattādibhedesu kammādīsu pavattanti.

Aṭṭha mahāvipākacittānipi tāsaṃyeva dvinnaṃ samānagatikāni. Kevalaṃ panetāni santīraṇavasena na pavattanti. Paṭisandhibhavaṅgacutivaseneva etāni sugatiyaṃyeva pavattanti. Somanassasahagatāhetukakiriyā pañcadvāre attano rūpādīni ārabbha pahaṭṭhākārakaraṇavasena pavattiyaṃ ajjhattārammaṇā, parassa rūpādīsu pavattā bahiddhārammaṇā. Manodvāre tathāgatassa jotipālamāṇavamaghadevarājakaṇhatāpasādikālesu attanā katakiriyaṃ paccavekkhantassa hasituppādavasena pavattā ajjhattārammaṇā .

Mallikāya deviyā santatimahāmattassa sumanamālākārassāti evamādīnaṃ kiriyākaraṇaṃ ārabbha pavattikāle bahiddhārammaṇā. Ubhayavasena ajjhattabahiddhārammaṇā. Upekkhāsahagatakiriyāhetukamanoviññāṇadhātu pañcadvāre voṭṭhabbanavasena manodvāre ca āvajjanavasena pavattiyaṃ ajjhattādiārammaṇā. Aṭṭha mahākiriyā kusalacittagatikā eva. Kevalañhi tā khīṇāsavānaṃ uppajjanti, kusalāni sekkhaputhujjanānanti ettakamevettha nānākaraṇaṃ.

Vuttappakāre rūpāvacaracatutthajjhāne sabbatthapādakacatutthādīni pañca jhānāni imasmiṃ tike okāsaṃ labhanti. Etāni hi kasiṇapaṇṇattinimittārammaṇattā bahiddhārammaṇāni.

‘Iddhividhacatutthaṃ’ kāyavasena cittaṃ, cittavasena vā kāyaṃ pariṇāmanakāle attano kumārakavaṇṇādinimmānakāle ca sakāyacittānaṃ ārammaṇakaraṇato ajjhattārammaṇaṃ, bahiddhā hatthiassādidassanakāle bahiddhārammaṇaṃ, kālena ajjhattaṃ kālena bahiddhā, pavattiyaṃ ajjhattabahiddhārammaṇaṃ.

‘Dibbasotacatutthaṃ’ attano kucchisaddasavanakāle ajjhattārammaṇaṃ, paresaṃ saddasavanakāle bahiddhārammaṇaṃ, ubhayavasena ajjhattabahiddhārammaṇaṃ. ‘Cetopariyañāṇacatutthaṃ’ paresaṃ cittārammaṇato bahiddhārammaṇameva. Attano cittajānane pana tena payojanaṃ natthi. ‘Pubbenivāsacatutthaṃ’ attano khandhānussaraṇakāle ajjhattārammaṇaṃ, parassa khandhe, anidriyabaddharūpaṃ, tisso ca paṇṇattiyo anussaraṇato bahiddhārammaṇaṃ, ubhayavasena ajjhattabahiddhārammaṇaṃ.

‘Dibbacakkhucatutthaṃ’ attano kucchigatādirūpadassanakāle ajjhattārammaṇaṃ, avasesarūpadassanakāle bahiddhārammaṇaṃ, ubhayavasena ajjhattabahiddhārammaṇaṃ. ‘Anāgataṃsañāṇacatutthaṃ’ attano anāgatakkhandhānussaraṇakāle ajjhattārammaṇaṃ, parassa anāgatakkhandhānaṃ vā anindriyabaddhassa vā rūpassa anussaraṇakāle bahiddhārammaṇaṃ, ubhayavasena ajjhattabahiddhārammaṇaṃ. Ākiñcaññāyatanassa navattabbārammaṇatāya kāraṇaṃ heṭṭhā vuttameva.

Dukaatthuddhāravaṇṇanā

1441. Hetugocchakaniddese tayo kusalahetūtiādinā nayena hetū dassetvā puna teyeva uppattiṭṭhānato dassetuṃ catūsu bhūmīsu kusalesu uppajjantītiādi vuttaṃ. Iminā upāyena sesagocchakesupi desanānayo veditabbo.

1473.Yattha dve tayo āsavā ekato uppajjantīti ettha tividhena āsavānaṃ ekato uppatti veditabbā. Tattha catūsu diṭṭhivippayuttesu avijjāsavena, diṭṭhisampayuttesu diṭṭhāsavaavijjāsavehi saddhinti kāmāsavo duvidhena ekato uppajjati. Bhavāsavo catūsu diṭṭhivippayuttesu avijjāsavena saddhinti ekadhāva ekato uppajjati. Yathā cettha evaṃ yattha dve tīṇi saṃyojanāni ekato uppajjantīti etthāpi saṃyojanānaṃ uppatti ekato dasadhā bhave. Tattha kāmarāgo catudhā ekato uppajjati, paṭigho tidhā, māno ekadhā. Tathā vicikicchā ceva bhavarāgo ca. Kathaṃ? Kāmarāgo tāva mānasaṃyojanaavijjāsaṃyojanehi ceva, diṭṭhisaṃyojanaavijjāsaṃyojanehi ca, sīlabbataparāmāsaavijjāsaṃyojanehi ca, avijjāsaṃyojanamatteneva ca saddhinti evaṃ catudhā ekato uppajjati. Paṭigho pana issāsaṃyojanaavijjāsaṃyojanehi ceva, macchariyasaṃyojanaavijjāsaṃyojanehi ca, avijjāsaṃyojanamatteneva ca saddhinti evaṃ tidhā ekato uppajjati. Māno bhavarāgāvijjāsaṃyojanehi saddhiṃ ekadhāva ekato uppajjati . Tathā vicikicchā. Sā hi avijjāsaṃyojanena saddhiṃ ekadhā uppajjati. Bhavarāgepi eseva nayoti. Evamettha dve tīṇi saṃyojanāni ekato uppajjanti.

1511. Yaṃ panetaṃ nīvaraṇagocchake yattha dve tīṇi nīvaraṇāni ekato uppajjantīti vuttaṃ, tatthāpi aṭṭhadhā nīvaraṇānaṃ ekato uppatti veditabbā. Etesu hi kāmacchando duvidhā ekato uppajjati, byāpādo catudhā, uddhaccaṃ ekadhā. Tathā vicikicchā. Kathaṃ? Kāmacchando tāva asaṅkhārikacittesu uddhaccanīvaraṇaavijjānīvaraṇehi, sasaṅkhārikesu thinamiddhauddhaccaavijjānīvaraṇehi saddhiṃ duvidhā ekato uppajjati. Yaṃ panetaṃ dve tīṇīti vuttaṃ, taṃ heṭṭhimaparicchedavasena vuttaṃ. Tasmā catunnampi ekato uppajjatīti vacanaṃ yujjati eva. Byāpādo pana asaṅkhārikacitte uddhaccaavijjānīvaraṇehi, sasaṅkhārike thinamiddhauddhaccaavijjānīvaraṇehi, asaṅkhārikeyeva uddhaccakukkuccaavijjānīvaraṇehi, sasaṅkhārikeyeva thinamiddhauddhaccakukkuccaavijjānīvaraṇehi saddhinti catudhā ekato uppajjati. Uddhaccaṃ pana avijjānīvaraṇamattena saddhiṃ ekadhāva ekato uppajjati. Vicikicchuddhaccaavijjānīvaraṇehi saddhiṃ ekadhāva ekato uppajjati.

1577. Yampidaṃ kilesagocchake yattha dve tayo kilesā ekato uppajjantīti vuttaṃ, tattha ‘dve kilesā aññehi, tayo vā kilesā aññehi kilesehi saddhiṃ uppajjantī’ti evamattho veditabbo. Kasmā? Dvinnaṃ tiṇṇaṃyeva vā ekato uppattiyā asambhavato.

Tattha dasadhā kilesānaṃ ekato uppatti hoti. Ettha hi lobho chadhā ekato uppajjati. Paṭigho dvidhā. Tathā mohoti veditabbo. Kathaṃ? Lobho tāva asaṅkhārike diṭṭhivippayutte mohauddhaccaahirikānottappehi, sasaṅkhārike mohathinauddhaccaahirikānottappehi, asaṅkhārikeyeva mohamānuddhaccāhirikānottappehi , sasaṅkhārikeyeva mohamānathinauddhaccaahirikānottappehi, diṭṭhisampayutte pana asaṅkhārike mohauddhaccadiṭṭhiahirikānottappehi, sasaṅkhārike mohadiṭṭhithinauddhaccaahirikānottappehi saddhinti chadhā ekato uppajjati.

Paṭigho pana asaṅkhārike mohauddhaccaahirikānottappehi, sasaṅkhārike mohathinauddhaccaahirikānottappehi saddhinti evaṃ dvidhā ekato uppajjati. Moho pana vicikicchāsampayutte vicikicchuddhaccaahirikānottappehi, uddhaccasampayutte uddhaccaahirikānottappehi saddhinti evaṃ dvidhā ekato uppajjati. Sesaṃ sabbattha uttānatthamevāti.

Aṭṭhasāliniyā dhammasaṅgahaaṭṭhakathāya

Aṭṭhakathākaṇḍavaṇṇanā niṭṭhitā.

Nigamanakathā

Ettāvatā ca –

Cittaṃ rūpañca nikkhepaṃ, atthuddhāraṃ manoramaṃ;

Yaṃ lokanātho bhājento, desesi dhammasaṅgaṇiṃ.

Abhidhammassa saṅgayha, dhamme anavasesato;

Ṭhitāya tassā āraddhā, yā mayā atthavaṇṇanā.

Anākulānamatthānaṃ, sambhavā aṭṭhasālinī;

Iti nāmena sā esā, sanniṭṭhānamupāgatā.

Ekūnacattālīsāya, pāḷiyā bhāṇavārato;

Ciraṭṭhitatthaṃ dhammassa, niṭṭhāpentena taṃ mayā.

Yaṃ pattaṃ kusalaṃ tassa, ānubhāvena pāṇino;

Sabbe saddhammarājassa, ñatvā dhammaṃ sukhāvahaṃ.

Pāpuṇantu visuddhāya, sukhāya paṭipattiyā;

Asokamanupāyāsaṃ, nibbānasukhamuttamaṃ.

Ciraṃ tiṭṭhatu saddhammo, dhamme hontu sagāravā;

Sabbepi sattā kālena, sammā devo pavassatu.

Yathā rakkhiṃsu porāṇā, surājāno tathevimaṃ;

Rājā rakkhatu dhammena, attanova pajaṃ pajanti.

Paramavisuddhasaddhābuddhivīriyapaṭimaṇḍitena sīlācārajjavamaddavādiguṇasamudayasamuditena sakasamayasamayantaragahanajjhogāhaṇasamatthena paññāveyyattiyasamannāgatena tipiṭakapariyattippabhede sāṭṭhakathe satthusāsane appaṭihatañāṇappabhāvena mahāveyyākaraṇena karaṇasampattijanitasukhaviniggatamadhurodāravacanalāvaṇṇayuttena yuttamuttavādinā vādīvarena mahākavinā pabhinnapaṭisambhidāparivāre chaḷabhiññādippabhedaguṇapaṭimaṇḍite uttarimanussadhamme suppatiṭṭhitabuddhīnaṃ theravaṃsappadīpānaṃ therānaṃ mahāvihāravāsīnaṃ vaṃsālaṅkārabhūtena vipulavisuddhabuddhinā buddhaghosoti garūhi gahitanāmadheyyena therena katā ayaṃ aṭṭhasālinī nāma dhammasaṅgahaṭṭhakathā.

Tāva tiṭṭhatu lokasmiṃ, lokanittharaṇesinaṃ;

Dassentī kulaputtānaṃ, nayaṃ paññāvisuddhiyā.

Yāva ‘buddho’ti nāmampi, suddhacittassa tādino;

Lokamhi lokajeṭṭhassa, pavattati mahesinoti.

Aṭṭhasālinī nāma

Dhammasaṅgaha-aṭṭhakathā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app