4. Rūpakaṇḍo

Uddesavaṇṇanā

Idāni rūpakaṇḍaṃ bhājetvā dassetuṃ puna katame dhammā abyākatātiādi āraddhaṃ. Tattha kiñcāpi heṭṭhā cittuppādakaṇḍe vipākābyākatañceva kiriyābyākatañca nissesaṃ katvā bhājitaṃ, rūpābyākatanibbānābyākatāni pana akathitāni, tāni kathetuṃ catubbidhampi abyākataṃ samodhānetvā dassento kusalākusalānaṃ dhammānaṃ vipākātiādimāha. Tattha kusalākusalānanti catubhūmakakusalānañceva akusalānañca. Evaṃ tāva vipākābyākataṃ kusalavipākākusalavipākavasena dvīhi padehi pariyādiyitvā dassitaṃ. Yasmā pana taṃ sabbampi kāmāvacaraṃ vā hoti, rūpāvacarādīsu vā aññataraṃ, tasmā ‘kāmāvacarā’tiādinā nayena tadeva vipākābyākataṃ bhūmantaravasena pariyādiyitvā dassitaṃ. Yasmā pana taṃ vedanākkhandhopi hoti…pe… viññāṇakkhandhopi, tasmā puna sampayuttacatukkhandhavasena pariyādiyitvā dassitaṃ.

Evaṃ vipākābyākataṃ kusalākusalavasena bhūmantaravasena sampayuttakkhandhavasenāti tīhi nayehi pariyādāya dassetvā, puna kiriyābyākataṃ dassento ye ca dhammā kiriyātiādimāha. Tattha ‘kāmāvacarā rūpāvacarā arūpāvacarā vedanākkhandho…pe… viññāṇakkhandho’ti vattabbaṃ bhaveyya. Heṭṭhā pana gahitamevāti nayaṃ dassetvā nissajjitaṃ. Idāni avibhattaṃ dassento sabbañca rūpaṃ asaṅkhatā ca dhātūti āha. Tattha ‘sabbañca rūpa’nti padena pañcavīsati rūpāni channavutirūpakoṭṭhāsā nippadesato gahitāti veditabbā. ‘Asaṅkhatā cadhātū’ti padena nibbānaṃ nippadesato gahitanti. Ettāvatā ‘abyākatā dhammā’ti padaṃ niṭṭhitaṃ hoti.

584.Tattha katamaṃ sabbaṃ rūpanti idaṃ kasmā gahitaṃ? Heṭṭhā rūpābyākataṃ saṅkhepena kathitaṃ. Idāni taṃ ekakadukatikacatukka…pe… ekādasakavasena vitthārato bhājetvā dassetuṃ idaṃ gahitaṃ. Tassattho – yaṃ vuttaṃ ‘sabbañca rūpaṃ, asaṅkhatā ca dhātū’ti, tasmiṃ padadvaye ‘katamaṃ sabbaṃ rūpaṃ nāma’? Idāni taṃ dassento cattāro ca mahābhūtātiādimāha . Tattha cattāroti gaṇanaparicchedo. Tena tesaṃ ūnādhikabhāvaṃ nivāreti. ‘Ca’-saddo sampiṇḍanattho. Tena na kevalaṃ ‘cattāro mahābhūtāva’ rūpaṃ, aññampi atthīti ‘upādārūpaṃ’ sampiṇḍeti.

Mahābhūtāti ettha mahantapātubhāvādīhi kāraṇehi mahābhūtatā veditabbā. Etāni hi mahantapātubhāvato, mahābhūtasāmaññato, mahāparihārato, mahāvikārato, mahantabhūtattā cāti imehi kāraṇehi mahābhūtānīti vuccanti. Tattha ‘mahantapātubhāvato’ti, etāni hi anupādinnakasantānepi upādinnakasantānepi mahantāni pātubhūtāni. Tesaṃ anupādinnakasantāne evaṃ mahantapātubhāvatā veditabbā – ekañhi cakkavāḷaṃ āyāmato ca vitthārato ca yojanānaṃ dvādasa satasahassāni tīṇi sahassāni cattāri satāni paññāsañca yojanāni. Parikkhepato –

Sabbaṃ satasahassāni, chattiṃsa parimaṇḍalaṃ;

Dasa ceva sahassāni, aḍḍhuḍḍhāni satāni ca. (pārā. aṭṭha. 1.1; visuddhi. 1.137);

Tattha –

Duve satasahassāni, cattāri nahutāni ca;

Ettakaṃ bahalattena, saṅkhātāyaṃ vasundharā. (pārā. aṭṭha. 1.1; visuddhi. 1.137);

Tassāyeva sandhārakaṃ –

Cattāri satasahassāni, aṭṭheva nahutāni ca;

Ettakaṃ bahalattena, jalaṃ vāte patiṭṭhitaṃ.

Tassāpi sandhārako –

Navasatasahassāni, māluto nabhamuggato;

Saṭṭhi ceva sahassāni, esā lokassa saṇṭhiti.

Evaṃ saṇṭhite cettha yojanānaṃ –

Caturāsītisahassāni, ajjhogāḷho mahaṇṇave;

Accuggato tāvadeva, sineru pabbatuttamo.

Tato upaḍḍhupaḍḍhena, pamāṇena yathākkamaṃ;

Ajjhogāḷhuggatā dibbā, nānāratanacittitā.

Yugandharo īsadharo, karavīko sudassano;

Nemindharo vinatako, assakaṇṇo giri brahā.

Ete satta mahāselā, sinerussa samantato;

Mahārājānamāvāsā devayakkhanisevitā.

Yojanānaṃ satānucco, himavā pañca pabbato;

Yojanānaṃ sahassāni, tīṇi āyatavitthato;

Caturāsītisahassehi, kūṭehi paṭimaṇḍito.

Tipañcayojanakkhandhaparikkhepā nagavhayā;

Paññāsayojanakkhandhasākhāyāmā samantato.

Satayojanavitthiṇṇā , tāvadeva ca uggatā;

Jambū yassānubhāvena, jambudīpo pakāsito. (pārā. aṭṭha. 1.1; visuddhi. 1.137);

Yañcetaṃ jambuyā pamāṇaṃ tadeva asurānaṃ cittapāṭaliyā, garuḷānaṃ simbalirukkhassa, aparagoyāne kadambarukkhassa, uttarakurumhi kapparukkhassa, pubbavidehe sirīsassa, tāvatiṃsesu pāricchattakassāti. Tenāhu porāṇā –

Pāṭalī simbalī jambū, devānaṃ pāricchattako;

Kadambo kapparukkho ca, sirīsena bhavati sattamanti.

Dveasītisahassāni, ajjhogāḷho mahaṇṇave;

Uaccuggato tāvadeva, cakkavāḷasiluccayo;

Parikkhipitvā taṃ sabbaṃ, lokadhātumayaṃ ṭhitoti.

Upādinnakasantānepi macchakacchapadevadānavādisarīravasena mahantāneva pātubhūtāni. Vuttañhetaṃ bhagavatā – ‘‘santi, bhikkhave, mahāsamudde yojanasatikāpi attabhāvāti’’ādi.

Mahābhūtasāmaññato’ti etāni hi yathā māyākāro amaṇiṃyeva udakaṃ maṇiṃ katvā dasseti, asuvaṇṇaṃyeva leḍḍuṃ suvaṇṇaṃ katvā dasseti, yathā ca sayaṃ neva yakkho na pakkhī samāno yakkhabhāvampi pakkhibhāvampi dasseti, evameva sayaṃ anīlāneva hutvā nīlaṃ upādārūpaṃ dassenti, apītāni… alohitāni… anodātāneva hutvā odātaṃ upādārūpaṃ dassentīti māyākāramahābhūtasāmaññato mahābhūtāni. Yathā ca yakkhādīni mahābhūtāni yaṃ gaṇhanti neva tesaṃ tassa anto na bahiṭhānaṃ upalabbhati, na ca taṃ nissāya na tiṭṭhanti, evameva etānipi neva aññamaññassa anto na bahi ṭhitāni hutvā upalabbhanti, na ca aññamaññaṃ nissāya na tiṭṭhantīti. Acinteyyaṭṭhānatāya yakkhādimahābhūtasāmaññatopi mahābhūtāni.

Yathā ca yakkhinīsaṅkhātāni mahābhūtāni manāpehi vaṇṇasaṇṭhānavikkhepehi attano bhayānakabhāvaṃ paṭicchādetvā satte vañcenti, evameva etānipi itthipurisasarīrādīsu manāpena chavivaṇṇena, manāpena aṅgapaccaṅgasaṇṭhānena, manāpena ca hatthapādaṅgulibhamukavikkhepena attano kakkhaḷatādibhedaṃ sarasalakkhaṇaṃ paṭicchādetvā bālajanaṃ vañcenti, attano sabhāvaṃ daṭṭhuṃ na denti. Iti vañcakaṭṭhena yakkhinīmahābhūtasāmaññatopi mahābhūtāni.

Mahāparihārato’ti mahantehi paccayehi pariharitabbato. Etāni hi divase divase upanetabbattā mahantehi ghāsacchādanādīhi bhūtāni pavattānīti mahābhūtāni. Mahāparihārāni vā bhūtānīti mahābhūtāni.

Mahāvikārato’ti bhūtānaṃ mahāvikārato. Etāni hi upādiṇṇānipi anupādiṇṇānipi mahāvikārāni honti. Tattha anupādiṇṇānaṃ kappavuṭṭhāne vikāramahattaṃ pākaṭaṃ hoti, upādiṇṇānaṃ dhātukkhobhakāle. Tathā hi –

Bhūmito vuṭṭhitā yāva, brahmalokā vidhāvati;

Acci accimato loke, dayhamānamhi tejasā.

Koṭisatasahassekaṃ, cakkavāḷaṃ vilīyati;

Kupitena yadā loko, salilena vinassati.

Koṭisatasahassekaṃ , cakkavāḷaṃ vikīrati;

Vāyodhātuppakopena, yadā loko vinassati.

Patthaddho bhavati kāyo, daṭṭho kaṭṭhamukhena vā;

Pathavīdhātuppakopena, hoti kaṭṭhamukheva so.

Pūtiyo bhavati kāyo, daṭṭho pūtimukhena vā;

Āpodhātuppakopena, hoti pūtimukheva so.

Santatto bhavati kāyo, daṭṭho aggimukhena vā;

Tejodhātuppakopena, hoti aggimukheva so.

Sañchinno bhavati kāyo, daṭṭho satthamukhena vā;

Vāyodhātuppakopena, hoti satthamukheva so. (saṃ. ni. aṭṭha. 3.4.238);

Iti mahāvikārāni bhūtānīti mahābhūtāni.

Mahantabhūtattā cā’ti etāni hi mahantāni mahatā vāyāmena pariggahetabbattā, bhūtāni vijjamānattāti, mahantabhūtattā ca mahābhūtāni. Evaṃ mahantapātubhāvādīhi kāraṇehi mahābhūtāni.

Catunnañca mahābhūtānaṃ upādāya rūpanti upayogatthe sāmivacanaṃ. Cattāri mahābhūtāni upādāya, nissāya, amuñcitvā pavattarūpanti attho. Idaṃ vuccati sabbaṃ rūpanti idaṃ cattāri mahābhūtāni, padapaṭipāṭiyā niddiṭṭhāni tevīsati upādārūpānīti, sattavīsatippabhedaṃ sabbaṃ rūpaṃ nāma.

Ekavidharūpasaṅgaho

Idāni taṃ vitthārato dassetuṃ ekavidhādīhi ekādasahi saṅgahehi mātikaṃ ṭhapento sabbaṃ rūpaṃ na hetūtiādimāha.

Tattha ‘sabbaṃ rūpa’nti idaṃ padaṃ ‘sabbaṃ rūpaṃ na hetu’ ‘sabbaṃ rūpaṃ ahetuka’nti evaṃ sabbapadehi saddhiṃ yojetabbaṃ. Sabbāneva cetāni ‘na hetū’tiādīni tecattālīsapadāni uddiṭṭhāni. Tesu paṭipāṭiyā cattālīsapadāni mātikato gahetvā ṭhapitāni, avasāne tīṇi mātikāmuttakānīti. Evaṃ tāva paṭhame saṅgahe pāḷivavatthānameva veditabbaṃ. Tathā dutiyasaṅgahādīsu.

Duvidharūpasaṅgaho

Tatrāyaṃ nayo – dutiyasaṅgahe tāva sataṃ cattāro ca dukā. Tattha atthi rūpaṃ upādā, atthi rūpaṃ noupādātiādayo ādimhi cuddasa dukā aññamaññasambandhābhāvato pakiṇṇakadukā nāma. Tato atthi rūpaṃ cakkhusamphassassa vatthūtiādayo pañcavīsati dukā vatthuavatthuupaparikkhaṇavasena pavattattā vatthudukā nāma. Tato atthi rūpaṃ cakkhusamphassassa ārammaṇantiādayo pañcavīsati ārammaṇānārammaṇaupaparikkhaṇavasena pavattattā ārammaṇadukā nāma. Tato atthi rūpaṃ cakkhāyatananti ādayo dasa āyatanānāyatanaupaparikkhaṇavasena pavattattā āyatanadukā nāma. Tato atthi rūpaṃ cakkhudhātūtiādayo dasa dhātuadhātuupaparikkhaṇavasena pavattattā dhātudukā nāma. Tato atthi rūpaṃ cakkhundriyantiādayo aṭṭha indriyānindriyaupaparikkhaṇavasena pavattattā indriyadukā nāma. Tato atthi rūpaṃ kāyaviññattītiādayo dvādasa sukhumāsukhumarūpaupaparikkhaṇavasena pavattattā sukhumarūpadukā nāmāti. Idaṃ dutiyasaṅgahe pāḷivavatthānaṃ.

Tividharūpasaṅgaho

585. Tatiyasaṅgahe sataṃ tīṇi ca tikāni. Tattha dutiyasaṅgahe vuttesu cuddasasu pakiṇṇakadukesu ekaṃ ajjhattikadukaṃ sesehi terasahi yojetvā yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ upādā; yaṃ taṃ rūpaṃ bāhiraṃ taṃ atthi upādā , atthi noupādātiādinā nayena ṭhapitā terasa pakiṇṇakatikā nāma. Tato tameva dukaṃ sesadukehi saddhiṃ yojetvā yaṃ taṃ rūpaṃ bāhiraṃ taṃ cakkhusamphassassa na vatthu, yaṃ taṃ rūpaṃ ajjhattikaṃ taṃ atthi cakkhusamphassassa vatthu, atthi cakkhusamphassassa na vatthūtiādinā nayena sesatikā ṭhapitā. Tesaṃ nāmañca gaṇanā ca tesaṃyeva vatthudukādīnaṃ vasena veditabbāti. Idaṃ tatiyasaṅgahe pāḷivavatthānaṃ.

Catubbidhādirūpasaṅgahā

586. Catutthasaṅgahe dvāvīsati catukkā. Tattha sabbapacchimo atthi rūpaṃ upādā atthi rūpaṃ noupādāti evaṃ idha vuttaṃ mātikaṃ anāmasitvā ṭhapito . Itare pana āmasitvā ṭhapitā. Kathaṃ? Ye tāva idha duvidhasaṅgahe pakiṇṇakesu ādito tayo dukā, tesu ekekaṃ gahetvā yaṃ taṃ rūpaṃ upādā taṃ atthi upādiṇṇaṃ, atthi anupādiṇṇantiādinā nayena pañcahi pañcahi dukehi saddhiṃ yojetvā dukattayamūlakā ādimhi pañcadasa catukkā ṭhapitā.

Idāni yo yaṃ catukko sanidassanaduko so yasmā yaṃ taṃ rūpaṃ sanidassanaṃ taṃ atthi sappaṭighaṃ, atthi appaṭighantiādinā nayena parehi vā, atthi upādā atthi noupādātiādinā nayena purimehi vā, dukehi saddhiṃ atthābhāvato kamābhāvato visesābhāvato ca yogaṃ na gacchati. Sanidassanañhi ‘appaṭighaṃ’ nāma, ‘no upādā’ vā natthīti atthābhāvato yogaṃ na gacchati. ‘Upādiṇṇaṃ pana anupādiṇṇañca atthi taṃ kamābhāvā yogaṃ na gacchati. Sabbadukā hi pacchimapacchimeheva saddhiṃ yojitā. Ayamettha kamo. Purimehi pana saddhiṃ kamābhāvoti. ‘Sati atthe kamābhāvo akāraṇaṃ. Tasmā upādiṇṇapadādīhi saddhiṃ yojetabbo’ti ce – na, visesābhāvā; upādiṇṇapadādīni hi iminā saddhiṃ yojitāni. Tattha ‘upādiṇṇaṃ vā sanidassanaṃ, sanidassanaṃ vā upādiṇṇa’nti vutte viseso natthīti visesābhāvāpi yogaṃ na gacchati. Tasmā taṃ catutthadukaṃ anāmasitvā, tato parehi atthi rūpaṃ sappaṭighantiādīhi tīhi dukehi saddhiṃ ‘yaṃ taṃ rūpaṃ sappaṭighaṃ taṃ atthi indriyaṃ, atthi na indriyaṃ, yaṃ taṃ rūpaṃ appaṭighaṃ taṃ atthi indriyaṃ, atthi na indriya’ntiādinā nayena yujjamāne dve dve duke yojetvā cha catukkā ṭhapitā.

Yathā cāyaṃ catutthaduko yogaṃ na gacchati, tathā tena saddhiṃ ādidukopi. Kasmā? Anupādārūpassa ekantena anidassanattā. So hi yaṃ taṃ rūpaṃ noupādā taṃ atthi sanidassanaṃ, atthi anidassananti – evaṃ catutthena dukena saddhiṃ yojiyamāno yogaṃ na gacchati. Tasmā taṃ atikkamitvā pañcamena saha yojito. Evaṃ yo yena saddhiṃ yogaṃ gacchati, yo ca na gacchati so veditabboti. Idaṃ catutthasaṅgahe pāḷivavatthānaṃ. Ito pare pana pañcavidhasaṅgahādayo satta saṅgahā asammissā eva. Evaṃ sakalāyapi mātikāya pāḷivavatthānaṃ veditabbaṃ.

Rūpavibhattiekakaniddesavaṇṇanā

594. Idāni tassā atthaṃ bhājetvā dassetuṃ sabbaṃ rūpaṃ na hetumevātiādi āraddhaṃ. Kasmā panettha ‘katamaṃ taṃ sabbaṃ rūpaṃ na hetū’ti pucchā na katāti? Bhedābhāvato. Yathā hi dukādīsu ‘upādārūpa’mpi atthi ‘noupādārūpa’mpi, evamidha hetu na hetūtipi sahetukamahetukantipi bhedo natthi, tasmā pucchaṃ akatvāva vibhattaṃ. Tattha ‘sabba’nti sakalaṃ, niravasesaṃ. ‘Rūpa’nti ayamassa sītādīhi ruppanabhāvadīpano sāmaññalakkhaṇaniddeso. Na hetumevāti sādhāraṇahetupaṭikkhepaniddeso.

Tattha hetuhetu paccayahetu uttamahetu sādhāraṇahetūti catubbidho hetu. Tesu ‘tayo kusalahetū, tayo akusalahetū, tayo abyākatahetū’ti (dha. sa. 1059) ayaṃ ‘hetuhetu’ nāma. ‘‘Cattāro kho, bhikkhu, mahābhūtā hetu, cattāro mahābhūtā paccayo rūpakkhandhassa paññāpanāyā’’ti (ma. ni. 3.85; saṃ. ni. 3.82) ayaṃ ‘paccayahetu’ nāma. ‘‘Kusalākusalaṃ attano vipākaṭṭhāne, uttamaṃ iṭṭhārammaṇaṃ kusalavipākaṭṭhāne, uttamaṃ aniṭṭhārammaṇaṃ akusalavipākaṭṭhāne’’ti ayaṃ ‘uttamahetu’ nāma. Yathāha – ‘atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ pajānātī’ti (ma. ni. 1.148; vibha. 810; pāṭi. ma. 2.44), ‘‘eseva hetu esa paccayo saṅkhārānaṃ yadidaṃ avijjā’’ti avijjā saṅkhārānaṃ sādhāraṇahetu hutvā paccayaṭṭhaṃ pharatīti ayaṃ ‘sādhāraṇahetu’ nāma. Yathā hi pathavīraso āporaso ca madhurassāpi amadhurassāpi paccayo, evaṃ avijjā kusalasaṅkhārānampi akusalasaṅkhārānampi sādhāraṇapaccayo hoti. Imasmiṃ panatthe ‘hetuhetu’ adhippeto. Iti ‘hetū dhammā na hetū dhammā’ti (dha. sa. dukamātikā 1) mātikāya āgataṃ hetubhāvaṃ rūpassa niyametvā paṭikkhipanto ‘na hetumevā’ti āha. Iminā nayena sabbapadesu paṭikkhepaniddeso ca appaṭikkhepaniddeso ca veditabbo. Vacanattho pana sabbapadānaṃ mātikāvaṇṇanāyaṃ vuttoyeva.

Sappaccayamevāti ettha pana kammasamuṭṭhānaṃ kammapaccayameva hoti, āhārasamuṭṭhānādīni āhārādipaccayānevāti evaṃ rūpasseva vuttacatupaccayavasena attho veditabbo. Rūpamevāti ‘rūpino dhammā arūpino dhammā’ti mātikāya vuttaṃ arūpībhāvaṃ paṭikkhipati. Uppannaṃ chahi viññāṇehīti paccuppannarūpameva cakkhuviññāṇādīhi chahi veditabbaṃ. Niyāmo pana cakkhuviññāṇādīni sandhāya gahito. Na hi tāni atītānāgataṃ vijānanti. Manoviññāṇaṃ pana atītampi anāgatampi vijānāti. Taṃ imasmiṃ pañcaviññāṇasote patitattā sotapatitameva hutvā gataṃ. Hutvā abhāvaṭṭhena pana aniccameva. Jarāya abhibhavitabbadhammakattā jarābhibhūtameva. Yasmā vā rūpakāye jarā pākaṭā hoti, tasmāpi ‘jarābhibhūtamevā’ti vuttaṃ.

Evaṃ ekavidhena rūpasaṅgahoti ettha ‘vidhā’-saddo mānasaṇṭhānakoṭṭhāsesu dissati. ‘‘Seyyohamasmīti vidhā, sadisohamasmīti vidhā’’tiādīsu (vibha. 962) hi māno vidhā nāma. ‘‘Kathaṃvidhaṃ sīlavantaṃ vadanti, kathaṃvidhaṃ paññavantaṃ vadantī’’tiādīsu (saṃ. ni. 1.95) saṇṭhānaṃ. ‘Kathaṃvidha’nti hi padassa kathaṃsaṇṭhānanti attho. ‘‘Ekavidhena ñāṇavatthuṃ duvidhena ñāṇavatthū’’tiādīsu (vibha. 751-752) koṭṭhāso vidhā nāma. Idhāpi koṭṭhāsova adhippeto.

Saṅgahasaddopi sajātisañjātikiriyāgaṇanavasena catubbidho. Tattha ‘‘sabbe khattiyā āgacchantu, sabbe brāhmaṇā sabbe vessā sabbe suddā āgacchantu’’, ‘‘yā cāvuso visākha, sammāvācā, yo ca sammākammanto, yo ca sammāājīvo – ime dhammā sīlakkhandhe saṅgahitā’’ti (ma. ni. 1.462) ayaṃ ‘sajātisaṅgaho’ nāma. ‘Ekajātikā āgacchantū’ti vuttaṭṭhāne viya hi idha sabbe jātiyā ekasaṅgahaṃ gatā. ‘‘Sabbe kosalakā āgacchantu, sabbe māgadhakā, sabbe bhārukacchakā āgacchantu’’, ‘‘yo cāvuso visākha, sammāvāyāmo, yā ca sammāsati, yo ca sammāsamādhi – ime dhammā samādhikkhandhe saṅgahitā’’ti ayaṃ ‘sañjātisaṅgaho’ nāma. Ekaṭṭhāne jātā saṃvuddhā āgacchantūti vuttaṭṭhāne viya hi idha sabbe sañjātiṭṭhānena nivutthokāsena ekasaṅgahaṃ gatā. ‘‘Sabbe hatthārohā āgacchantu, sabbe assārohā, sabbe rathikā āgacchantu’’, ‘‘yā cāvuso visākha, sammādiṭṭhi, yo ca sammāsaṅkappo – ime dhammā paññākkhandhe saṅgahitā’’ti (ma. ni. 1.462) ayaṃ ‘kiriyāsaṅgaho’ nāma. Sabbeva hete attano kiriyākaraṇena ekasaṅgahaṃ gatā. ‘‘Cakkhāyatanaṃ katamakkhandhagaṇanaṃ gacchati? Cakkhāyatanaṃ rūpakkhandhagaṇanaṃ gacchati. Hañci cakkhāyatanaṃ rūpakkhandhagaṇanaṃ gacchati, tena vata re vattabbe – cakkhāyatanaṃ rūpakkhandhena saṅgahita’’nti (kathā. 471), ayaṃ ‘gaṇanasaṅgaho’ nāma. Ayamidha adhippeto. Ekakoṭṭhāsena rūpagaṇanāti ayañhettha attho. Esa nayo sabbattha.

Dukaniddesavaṇṇanā

Upādābhājanīyakathā

595. Idāni duvidhasaṅgahādīsu ‘atthi rūpaṃ upādā, atthi rūpaṃ noupādā’ti evaṃ bhedasabbhāvato pucchāpubbaṅgamaṃ padabhājanaṃ dassento katamaṃ taṃ rūpaṃ upādātiādimāha. Tattha upādiyatīti ‘upādā’; mahābhūtāni gahetvā, amuñcitvā, tāni nissāya pavattatīti attho. Idāni taṃ pabhedato dassento cakkhāyatanantiādimāha.

596. Evaṃ tevīsatividhaṃ upādārūpaṃ saṅkhepato uddisitvā puna tadeva vitthārato niddisanto katamaṃ taṃ rūpaṃ cakkhāyatanantiādimāha. Tattha duvidhaṃ cakkhu – maṃsacakkhu paññācakkhu ca. Etesu ‘buddhacakkhu samantacakkhu ñāṇacakkhu dibbacakkhu dhammacakkhū’ti pañcavidhaṃ paññācakkhu. Tattha ‘‘addasaṃ kho ahaṃ, bhikkhave, buddhacakkhunā lokaṃ volokento satte apparajakkhe…pe… duviññāpaye’’ti (ma. ni. 1.283) idaṃ buddhacakkhu nāma. ‘‘Samantacakkhu vuccati sabbaññutaññāṇa’’nti idaṃ samantacakkhu nāma. ‘‘Cakkhuṃ udapādi ñāṇaṃ udapādī’’ti (saṃ. ni. 5.1081; mahāva. 15) idaṃ ñāṇacakkhu nāma. ‘‘Addasaṃ kho ahaṃ, bhikkhave, dibbena cakkhunā visuddhenā’’ti (ma. ni. 1.284) idaṃ dibbacakkhu nāma. ‘‘Tasmiṃ yevāsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādī’’ti (ma. ni. 2.395) idaṃ heṭṭhimamaggattayasaṅkhātaṃ ñāṇaṃ dhammacakkhu nāma.

Maṃsacakkhupi pasādacakkhu sasambhāracakkhūti duvidhaṃ hoti. Tattha yoyaṃ akkhikūpake patiṭṭhito heṭṭhā akkhikūpakaṭṭhikena, upari bhamukaṭṭhikena, ubhato akkhikūṭehi, anto matthaluṅgena, bahiddhā akkhilomehi paricchinno maṃsapiṇḍo. Saṅkhepato ‘catasso dhātuyo, vaṇṇo gandho raso ojā, sambhavo saṇṭhānaṃ, jīvitaṃ bhāvo kāyapasādo cakkhupasādo’ti cuddasasambhāro. Vitthārato ‘catasso dhātuyo, taṃsannissitavaṇṇagandharasaojāsaṇṭhānasambhavā cā’ti imāni dasa catusamuṭṭhānikattā cattālīsaṃ honti. Jīvitaṃ bhāvo kāyapasādo cakkhupasādoti cattāri ekantakammasamuṭṭhānānevāti imesaṃ catucattālīsāya rūpānaṃ vasena catucattālīsasambhāro. Yaṃ loko setaṃ cakkhuṃ puthulaṃ visaṭaṃ vitthiṇṇaṃ ‘cakkhu’nti sañjānanto na cakkhuṃ sañjānāti, vatthuṃ cakkhuto sañjānāti, so maṃsapiṇḍo akkhikūpe patiṭṭhito, nhārusuttakena matthaluṅge ābaddho, yattha setampi atthi, kaṇhampi lohitakampi, pathavīpi āpopi tejopi vāyopi, yaṃ semhūssadattā setaṃ, pittussadattā kaṇhaṃ, ruhirussadattā lohitakaṃ, pathavussadattā patthiṇṇaṃ hoti, āpussadattā paggharati, tejussadattā paridayhati, vāyussadattā sambhamati, idaṃ sasambhāracakkhu nāma.

Yo panettha sito ettha paṭibaddho catunnaṃ mahābhūtānaṃ upādāya pasādo, idaṃ pasādacakkhu nāma. Tadetaṃ tassa sasambhāracakkhuno setamaṇḍalaparikkhittassa kaṇhamaṇḍalassa majjhe, abhimukhe ṭhitānaṃ sarīrasaṇṭhānuppattidesabhūte diṭṭhimaṇḍale, sattasu picupaṭalesu āsittatelaṃ picupaṭalāni viya, sattakkhipaṭalāni byāpetvā, dhāraṇanhāpanamaṇḍanabījanakiccāhi catūhi dhātīhi khattiyakumāro viya, sandhāraṇaābandhanaparipācanasamudīraṇakiccāhi catūhi dhātūhi katūpakāraṃ, utucittāhārehi upatthambhiyamānaṃ, āyunā anupāliyamānaṃ, vaṇṇagandharasādīhi parivutaṃ, pamāṇato ūkāsiramattaṃ, cakkhuviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvaṃ sādhayamānaṃ tiṭṭhati. Vuttampi cetaṃ dhammasenāpatinā –

‘‘Yena cakkhuppasādena, rūpāni manupassati;

Parittaṃ sukhumaṃ etaṃ, ūkāsirasamūpama’’nti.

Cakkhu ca taṃ āyatanañcāti cakkhāyatanaṃ. Yaṃ cakkhu catunnaṃ mahābhūtānaṃ upādāya pasādoti idhāpi upayogattheyeva sāmivacanaṃ; cattāri mahābhūtāni upādiyitvā pavattappasādoti attho. Iminā pasādacakkhumeva gaṇhāti, sesacakkhuṃ paṭikkhipati. Yaṃ pana indriyagocarasutte ‘‘ekaṃ mahābhūtaṃ upādāya pasādo pathavīdhātuyā tīhi mahābhūtehi saṅgahito āpodhātuyā ca tejodhātuyā ca vāyodhātuyā ca,’’ catuparivattasutte ‘‘dvinnaṃ mahābhūtānaṃ upādāya pasādo pathavīdhātuyā ca āpodhātuyā ca dvīhi mahābhūtehi saṅgahito tejodhātuyā ca vāyodhātuyā cā’’ti vuttaṃ, taṃ pariyāyena vuttaṃ. Ayañhi suttantikakathā nāma pariyāyadesanā . Yo ca catunnaṃ mahābhūtānaṃ upādāya pasādo so tesu ekekassāpi dinnaṃ dvinnampi pasādoyevāti iminā pariyāyena tattha desanā āgatā. Abhidhammo pana nippariyāyadesanā nāma. Tasmā idha ‘catunnaṃ mahābhūtānaṃ upādāya pasādo’ti vuttaṃ.

‘Ayaṃ me attā’ti bālajanena pariggahitattā attabhāvo vuccati sarīrampi khandhapañcakampi. Tasmiṃ pariyāpanno tannissitoti attabhāvapariyāpanno cakkhuviññāṇena passituṃ na sakkāti anidassano. Paṭighaṭṭanānighaṃso ettha jāyatīti sappaṭigho.

Yenātiādīsu ayaṃ saṅkhepattho – yena karaṇabhūtena cakkhunā ayaṃ satto idaṃ vuttappakāraṃ rūpaṃ atīte passi vā, vattamāne passati vā, anāgate passissati vā, sacassa aparibhinnaṃ cakkhu bhaveyya, athānena āpāthagataṃ rūpaṃ passe vā, atītaṃ vā rūpaṃ atītena cakkhunā passi, paccuppannaṃ paccuppannena passati, anāgataṃ anāgatena passissati, sace taṃ rūpaṃ cakkhussa āpāthaṃ āgaccheyya cakkhunā taṃ rūpaṃ passeyyāti idamettha parikappavacanaṃ. Dassanapariṇāyakaṭṭhena cakkhuṃpetaṃ, sañjātisamosaraṇaṭṭhena cakkhāyatanaṃpetaṃ, suññatabhāvanissattaṭṭhena cakkhudhātupesā. Dassanalakkhaṇe indaṭṭhaṃ kāretīti cakkhundriyaṃpetaṃ. Lujjanapalujjanaṭṭhena lokopeso. Vaḷañjanaṭṭhena dvārāpesā. Apūraṇīyaṭṭhena samuddopeso. Parisuddhaṭṭhena paṇḍaraṃpetaṃ. Phassādīnaṃ abhijāyanaṭṭhena khettaṃpetaṃ. Tesaṃyeva patiṭṭhānaṭṭhena vatthuṃpetaṃ. Samavisamaṃ dassentaṃ attabhāvaṃ netīti nettaṃpetaṃ. Tenevaṭṭhena nayanaṃpetaṃ. Sakkāyapariyāpannaṭṭhena orimaṃ tīraṃpetaṃ. Bahusādhāraṇaṭṭhena assāmikaṭṭhena ca suñño gāmopesoti.

Ettāvatā ‘passi vā’tiādīhi catūhi padehi cakkhuṃpetantiādīni cuddasa nāmāni yojetvā cakkhāyatanassa cattāro vavatthāpananayā vuttāti veditabbā. Kathaṃ? Ettha hi yena cakkhunā anidassanena sappaṭighena rūpaṃ sanidassanaṃ sappaṭighaṃ passi vā cakkhuṃpetaṃ…pe… suñño gāmopeso, idaṃ taṃ rūpaṃ cakkhāyatananti ayameko nayo. Evaṃ sesāpi veditabbā.

597. Idāni yasmā vijjuniccharaṇādikālesu anoloketukāmassāpi rūpaṃ cakkhupasādaṃ ghaṭṭeti, tasmā taṃ ākāraṃ dassetuṃ dutiyo niddesavāro āraddho. Tattha yamhi cakkhumhīti yamhi adhikaraṇabhūte cakkhumhi. Rūpanti paccattavacanametaṃ. Tattha paṭihaññi vāti atītattho. Paṭihaññativāti paccuppannattho. Paṭihaññissati vāti anāgatattho. Paṭihaññe vāti vikappanattho. Atītañhi rūpaṃ atīte cakkhusmiṃ paṭihaññi nāma. Paccuppannaṃ paccuppanne paṭihaññati nāma. Anāgataṃ anāgate paṭihaññissati nāma. Sace taṃ rūpaṃ cakkhussa āpāthaṃ āgaccheyya, cakkhumhi paṭihaññeyya taṃ rūpanti ayamettha parikappo. Atthato pana pasādaṃ ghaṭṭayamānameva rūpaṃ paṭihaññati nāma. Idhāpi purimanayeneva cattāro vavatthāpananayā veditabbā.

598. Idāni yasmā attano icchāya oloketukāmassa rūpe cakkhuṃ upasaṃharato cakkhu rūpasmiṃ paṭihaññati, tasmā taṃ ākāraṃ dassetuṃ tatiyo niddesavāro āraddho. So atthato pākaṭoyeva. Ettha pana cakkhu ārammaṇaṃ sampaṭicchamānameva rūpamhi paṭihaññati nāma. Idhāpi purimanayeneva cattāro vavatthāpananayā veditabbā.

599. Ito paraṃ phassapañcamakānaṃ uppattidassanavasena pañca, tesaṃyeva ārammaṇapaṭibaddhauppattidassanavasena pañcāti, dasa vārā dassitā. Tattha cakkhuṃ nissāyāti cakkhuṃ nissāya, paccayaṃ katvā. Rūpaṃ ārabbhāti rūpārammaṇaṃ āgamma, sandhāya, paṭicca. Iminā cakkhupasādavatthukānaṃ phassādīnaṃ purejātapaccayena cakkhudvārajavanavīthipariyāpannānaṃ ārammaṇādhipatiārammaṇūpanissayapaccayehi rūpassa paccayabhāvo dassito. Itaresu pañcasu vāresu rūpaṃ ārammaṇamassāti rūpārammaṇoti evaṃ ārammaṇapaccayamatteneva paccayabhāvo dassito. Yathā pana purimesu tīsu, evaṃ imesupi dasasu vāresu cattāro cattāro vavatthāpananayā veditabbā. Evaṃ katamaṃ taṃ rūpaṃ cakkhāyatananti pucchāya uddhaṭaṃ cakkhuṃ ‘idaṃ ta’nti nānappakārato dassetuṃ, purimā tayo, ime dasāti, terasa niddesavārā dassitā. Ekekasmiñcettha catunnaṃ catunnaṃ vavatthāpananayānaṃ āgatattā dvipaññāsāya nayehi paṭimaṇḍetvāva dassitāti veditabbā.

600. Ito paresu sotāyatanādiniddesesupi eseva nayo. Visesamattaṃ panettha evaṃ veditabbaṃ – suṇātīti sotaṃ. Taṃ sasambhārasotabilassa anto tanutambalomācite aṅgulivedhakasaṇṭhāne padese vuttappakārāhi dhātūhi katūpakāraṃ, utucittāhārehi upatthambhiyamānaṃ, āyunā anupāliyamānaṃ, vaṇṇādīhi parivutaṃ sotaviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvaṃ sādhayamānaṃ tiṭṭhati.

Ghāyatīti ghānaṃ. Taṃ sasambhāraghānabilassa anto ajappadasaṇṭhāne padese yathāvuttappakāraupakārupatthambhanānupālanaparivāraṃ hutvā ghānaviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvaṃ sādhayamānaṃ tiṭṭhati.

Sāyanaṭṭhena jivhā. Sā sasambhārajivhāmajjhassa upari uppaladalaggasaṇṭhāne padese yathāvuttappakāraupakārupatthambhanānupālanaparivārā hutvā jivhāviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvaṃ sādhayamānā tiṭṭhati.

Yāvatā pana imasmiṃ kāye upādiṇṇakarūpaṃ nāma atthi, sabbattha kāyāyatanaṃ, kappāsapaṭale sneho viya, yathāvuttappakāraupakārupatthambhanānupālanaparivārameva hutvā kāyaviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvaṃ sādhayamānaṃ tiṭṭhati. Ayamettha viseso. Seso pāḷippabhedo ca attho ca cakkhuniddese vuttanayeneva veditabbo. Kevalañhi idha cakkhupadassa ṭhāne sotapadādīni, rūpapadassa ṭhāne saddapadādīni, passīti ādīnaṃ ṭhāne suṇītiādipadāni ca āgatāni. ‘Nettaṃpetaṃ , nayanaṃpeta’nti imassa ca padadvayassa abhāvā dvādasa dvādasa nāmāni honti. Sesaṃ sabbattha vuttasadisameva.

Tattha siyā – yadi yāvatā imasmiṃ kāye upādiṇṇakarūpaṃ nāma atthi, sabbattha kāyāyatanaṃ, kappāsapaṭale sneho viya. ‘Evaṃ sante lakkhaṇasammissatā āpajjatī’ti. ‘Nāpajjatī’ti. ‘Kasmā’? ‘Aññassa aññattha abhāvato’. ‘Yadi evaṃ, na sabbattha kāyāyatana’nti? ‘Neva paramatthato sabbattha. Vinibbhujitvā panassa nānākaraṇaṃ paññāpetuṃ na sakkā, tasmā evaṃ vuttaṃ. Yathā hi rūparasādayo, vālikācuṇṇāni viya, vivecetuṃ asakkuṇeyyatāya aññamaññabyāpinoti vuccanti, na ca paramatthato rūpe raso atthi. Yadi siyā rūpaggahaṇeneva rasaggahaṇaṃ gaccheyya. Evaṃ kāyāyatanampi paramatthato neva sabbattha atthi, na ca sabbattha natthi, vivecetuṃ asakkuṇeyyatāyāti. Evamettha na lakkhaṇasammissatā āpajjatīti veditabbā’.

Apica lakkhaṇādivavatthāpanatopetesaṃ asammissatā veditabbā – etesu hi rūpābhighātārahabhūtappasādalakkhaṇaṃ daṭṭhukāmatānidānakammasamuṭṭhānabhūtappasādalakkhaṇaṃ vā cakkhu, rūpesu āviñchanarasaṃ, cakkhuviññāṇassa ādhārabhāvapaccupaṭṭhānaṃ, daṭṭhukāmatānidānakammajabhūtapadaṭṭhānaṃ.

Saddābhighātārahabhūtappasādalakkhaṇaṃ sotukāmatānidānakammasamuṭṭhānabhūtappasādalakkhaṇaṃ vā sotaṃ, saddesu āviñchanarasaṃ, sotaviññāṇassa ādhārabhāvapaccupaṭṭhānaṃ, sotukāmatānidānakammajabhūtapadaṭṭhānaṃ.

Gandhābhighātārahabhūtappasādalakkhaṇaṃ ghāyitukāmatānidānakammasamuṭṭhānabhūtappasādalakkhaṇaṃ vā ghānaṃ, gandhesu āviñchanarasaṃ, ghānaviññāṇassa ādhārabhāvapaccupaṭṭhānaṃ ghāyitukāmatānidānakammajabhūtapadaṭṭhānaṃ.

Rasābhighātārahabhūtappasādalakkhaṇā sāyitukāmatānidānakammasamuṭṭhānabhūtappasādalakkhaṇā vā jivhā, rasesu āviñchanarasā, jivhāviññāṇassa ādhārabhāvapaccupaṭṭhānā, sāyitukāmatānidānakammajabhūtapadaṭṭhānā.

Phoṭṭhabbābhighātārahabhūtappasādalakkhaṇo phusitukāmatānidānakammasamuṭṭhānabhūtappasādalakkhaṇo vā kāyo, phoṭṭhabbesu āviñchanaraso, kāyaviññāṇassa ādhārabhāvapaccupaṭṭhāno, phusitukāmatānidānakammajabhūtapadaṭṭhāno.

Keci pana ‘tejādhikānaṃ bhūtānaṃ pasādo cakkhu, vāyupathavīāpādhikānaṃ bhūtānaṃ pasādā sotaghānajivhā, kāyo sabbesa’nti vadanti. Apare ‘tejādhikānaṃ pasādo cakkhu, vivaravāyuāpapathavādhikānaṃ pasādā sotaghānajivhākāyā’ti vadanti. Te vattabbā – ‘suttaṃ āharathā’ti. Addhā suttameva na dakkhissanti. Keci panettha ‘tejādīnaṃ guṇehi rūpādīhi anuggayhabhāvato’ti kāraṇaṃ vadanti. Te ca vattabbā – ‘ko panevamāha – rūpādayo tejādīnaṃ guṇā’ti? Avinibbhogesu hi rūpesu ‘ayaṃ imassa guṇo, ayaṃ imassa guṇo’ti na labbhā vattuṃ. Athāpi vadeyyuṃ – ‘yathā tesu tesu sambhāresu tassa tassa bhūtassa adhikatāya pathavīādīnaṃ sandhāraṇādīni kiccāni icchatha, evaṃ tejādiadhikesu sambhāresu rūpādīnaṃ adhikabhāvadassanato icchitabbametaṃ rūpādayo tesaṃ guṇā’ti. Te vattabbā – iccheyyāma , yadi āpādhikassa āsavassa gandhato pathavīadhike kappāse gandho adhikataro siyā, tejādhikassa ca uṇhodakassa vaṇṇatopi sītūdakassa vaṇṇo parihāyetha. Yasmā panetaṃ ubhayampi natthi, tasmā pahāyethetaṃ etesaṃ nissayabhūtānaṃ visesakappanaṃ, yathā avisesepi ekakalāpe bhūtānaṃ rūparasādayo aññamaññaṃ visadisā honti, evaṃ cakkhupasādādayo, avijjamānepi aññasmiṃ visesakāraṇeti gahetabbametaṃ.

Kiṃ pana taṃ yaṃ aññamaññassa asādhāraṇaṃ? Kammameva nesaṃ visesakāraṇaṃ. Tasmā kammavisesato etesaṃ viseso, na bhūtavisesato. Bhūtavisese hi sati pasādova nuppajjati. Samānānañhi pasādo, na visamānānanti porāṇā. Evaṃ kammevisasato visesavantesu ca etesu cakkhusotāni asampattavisayaggāhakāni attano nissayaṃ anallīnanissaye eva visaye viññāṇahetuttā. Ghānajivhākāyā sampattavisayaggāhakā, nissayavasena ceva sayañca attano nissayaṃ allīneyeva visaye viññāṇahetuttā.

Aṭṭhakathāyaṃ pana ‘‘āpāthagatattāva ārammaṇaṃ sampattaṃ nāma. Candamaṇḍalasūriyamaṇḍalānañhi dvācattālīsayojanasahassamatthake ṭhitānaṃ vaṇṇo cakkhupasādaṃ ghaṭṭeti. So dūre ṭhatvā paññāyamānopi sampattoyeva nāma. Taṃgocarattā cakkhu sampattagocarameva nāma. Dūre rukkhaṃ chindantānampi, rajakānañca vatthaṃ dhovantānaṃ dūratova kāyavikāro paññāyati. Saddo pana dhātuparamparāya āgantvā sotaṃ ghaṭṭetvā saṇikaṃ vavatthānaṃ gacchatī’’ti vuttaṃ.

Tattha kiñcāpi āpāthagatattā ārammaṇaṃ sampattanti vuttaṃ, candamaṇḍalādivaṇṇo pana cakkhuṃ asampatto dūre ṭhitova paññāyati. Saddopi sace saṇikaṃ āgaccheyya, dūre uppanno cirena suyyeyya, paramparaghaṭṭanāya ca āgantvā sotaṃ ghaṭṭento asukadisāya nāmāti na paññāyeyya. Tasmā asampattagocarāneva tāni.

Ahiādisamānāni cetāni. Yathā hi ahi nāma bahi sittasammaṭṭhaṭṭhāne nābhiramati, saṅkāraṭṭhānatiṇapaṇṇagahanavammikāniyeva pana pavisitvā nipannakāle abhiramati, ekaggataṃ āpajjati, evameva cakkhupetaṃ visamajjhāsayaṃ maṭṭhesu suvaṇṇabhittiādīsu nābhiramati, oloketumpi na icchati, rūpacittapupphalatādicittesuyeva pana abhiramati. Tādisesu hi ṭhānesu cakkhumhi appahonte mukhampi vivaritvā oloketukāmā honti.

Susumāropi bahi nikkhanto gahetabbaṃ na passati, akkhīni nimmīletvāva carati. Yadā pana byāmasatamattaṃ udakaṃ ogāhitvā bilaṃ pavisitvā nipanno hoti, tadā tassa cittaṃ ekaggaṃ hoti sukhaṃ supati, evameva sotaṃ tampe bilajjhāsayaṃ ākāsasannissitaṃ kaṇṇacchiddakūpakeyeva ajjhāsayaṃ karoti. Kaṇṇacchiddākāsoyeva tassa saddasavane paccayo hoti. Ajaṭākāsopi vaṭṭatiyeva. Antoleṇasmiñhi sajjhāye kariyamāne na leṇacchadanaṃ bhinditvā saddo bahi nikkhamati, dvāravātapānacchiddehi pana nikkhamitvā dhātuparamparāyeva ghaṭṭento gantvā sotapasādaṃ ghaṭṭeti. Atha tasmiṃ kāle ‘asuko nāma sajjhāyatī’ti leṇapiṭṭhe nisinnā jānanti.

Evaṃ sante sampattagocaratā hoti. ‘Kiṃ panetaṃ sampattagocara’nti? ‘Āma, sampattagocaraṃ’. ‘Yadi evaṃ, dūre bherīādīsu vajjamānesu dūre saddoti jānanaṃ na bhaveyyā’ti? ‘No na bhavati. Sotapasādasmiñhi ghaṭṭite dūre saddo āsanne saddo, paratīre orimatīreti tathā tathā jānanākāro hoti. Dhammatā esā’ti. ‘Kiṃ etāya dhammatāya? Yato yato chiddaṃ tato tato savanaṃ hoti, candimasūriyādīnaṃ dassanaṃ viyāti asampattagocaramevetaṃ’.

Pakkhīpi rukkhe vā bhūmiyaṃ vā na ramati. Yadā pana ekaṃ vā dve vā leḍḍupāte atikkamma ajaṭākāsaṃ pakkhando hoti, tadā ekaggacittataṃ āpajjati, evameva ghānampi ākāsajjhāsayaṃ vātūpanissayagandhagocaraṃ. Tathā hi gāvo navavuṭṭhe deve bhūmiyaṃ ghāyitvā ghāyitvā ākāsābhimukhā hutvā vātaṃ ākaḍḍhanti. Aṅgulīhi gandhapiṇḍaṃ gahetvāpi ca upasiṅghanakāle vātaṃ anākaḍḍhanto neva tassa gandhaṃ jānāti.

Kukkuropi bahi vicaranto khemaṭṭhānaṃ na passati leḍḍupahārādīhi upadduto hoti. Antogāmaṃ pavisitvā uddhanaṭṭhāne chārikaṃ byūhitvā nipannassa pana phāsukaṃ hoti, evameva jivhāpi gāmajjhāsayā āposannissitarasārammaṇā. Tathā hi tiyāmarattiṃ samaṇadhammaṃ katvāpi pātova pattacīvaramādāya gāmo pavisitabbo hoti. Sukkhakhādanīyassa ca na sakkā kheḷena atemitassa rasaṃ jānituṃ.

Siṅgālopi bahi caranto ratiṃ na vindati, āmakasusāne manussamaṃsaṃ khāditvā nipannasseva panassa phāsukaṃ hoti, evameva kāyopi upādiṇṇakajjhāsayo pathavīnissitaphoṭṭhabbārammaṇo. Tathā hi aññaṃ upādiṇṇakaṃ alabhamānā sattā attanova hatthatale sīsaṃ katvā nipajjanti. Ajjhattikabāhirā cassa pathavī ārammaṇaggahaṇe paccayo hoti. Susanthatassapi hi sayanassa, hatthe ṭhapitānampi vā phalānaṃ, na sakkā anisīdantena vā anippīḷentena vā thaddhamudubhāvo jānitunti. Ajjhattikabāhirāpathavī etassa kāyapasādassa phoṭṭhabbajānane paccayo hoti. Evaṃ lakkhaṇādivavatthānatopetesaṃ asammissatā veditabbā. Aññeyeva hi cakkhupasādassa lakkhaṇarasapaccupaṭṭhānapadaṭṭhānagocarajjhāsayanissayā aññe sotapasādādīnanti asammissāneva cakkhāyatanādīni.

Apica nesaṃ asammissatāya ayaṃ upamāpi veditabbā – yathā hi pañcavaṇṇānaṃ dhajānaṃ ussāpitānaṃ kiñcāpi chāyā ekābaddhā viya hoti, tassa tassa pana aññamaññaṃ asammissāva yathā ca pañcavaṇṇena kappāsena vaṭṭiṃ katvā dīpe jālite kiñcāpi jālā ekābaddhā viya hoti, tassa tassa pana aṃsuno pāṭiyekkā pāṭiyekkā jālā asammissā eva, evameva kiñcāpi imāni pañcāyatanāni ekasmiṃ attabhāve samosaṭāni aññamaññaṃ pana asammissāneva. Na kevalañca imāneva pañca, sesarūpānipi asammissāneva. Imasmiñhi sarīre heṭṭhimakāyo majjhimakāyo uparimakāyoti tayo koṭṭhāsā. Tattha nābhito paṭṭhāya heṭṭhā heṭṭhimakāyo nāma. Tasmiṃ kāyadasakaṃ, bhāvadasakaṃ, āhārasamuṭṭhānāni aṭṭha, utusamuṭṭhānāni aṭṭha, cittasamuṭṭhānāni aṭṭhāti catucattālīsa rūpāni. Nābhito uddhaṃ yāva galavāṭakā majjhimakāyo nāma. Tattha ca kāyadasakaṃ, bhāvadasakaṃ, vatthudasakaṃ, āhārasamuṭṭhānādīni tīṇi aṭṭhakānīti catupaññāsa rūpāni. Galavāṭakato uddhaṃ uparimakāyo nāma. Tattha cakkhudasakaṃ, sotadasakaṃ, ghānadasakaṃ, jivhādasakaṃ, kāyadasakaṃ, bhāvadasakaṃ, āhārasamuṭṭhānādīni tīṇi aṭṭhakānīti caturāsīti rūpāni.

Tattha cakkhupasādassa paccayāni cattāri mahābhūtāni, vaṇṇo gandho raso ojā, jīvitindriyaṃ cakkhupasādoti idaṃ ekantato avinibhuttānaṃ dasannaṃ nipphannarūpānaṃ vasena cakkhudasakaṃ nāma. Iminā nayena sesānipi veditabbāni. Tesu heṭṭhimakāye rūpaṃ majjhimakāyauparimakāyarūpehi saddhiṃ asammissaṃ. Sesakāyadvayepi rūpaṃ itarehi saddhiṃ asammissameva. Yathā hi sāyanhasamaye pabbatacchāyā ca rukkhacchāyā ca kiñcāpi ekābaddhā viya honti aññamaññaṃ pana asammissāva evaṃ imesupi kāyesu catucattālīsa catupaññāsa caturāsīti rūpāni ca kiñcāpi ekābaddhāni viya honti, aññamaññaṃ pana asammissānevāti.

616. Rūpāyatananiddese vaṇṇova vaṇṇanibhā; nibhātīti vā nibhā. Cakkhuviññāṇassa pākaṭā hotīti attho. Vaṇṇova nibhā vaṇṇanibhā. Saddhiṃ nidassanena sanidassanaṃ, cakkhuviññāṇena passitabbanti attho. Saddhiṃ paṭighena sappaṭighaṃ, paṭighaṭṭananighaṃsajanakanti attho. Nīlādīsu umāpupphasamānaṃ nīlaṃ, kaṇikārapupphasamānaṃ pītakaṃ, bandhujīvakapupphasamānaṃ lohitakaṃ, osadhitārakasamānaṃ odātaṃ. Jhāmaṅgārasamānaṃ kāḷakaṃ, mandarattaṃ sinduvārakaravīramakuḷasamānaṃ mañjiṭṭhakaṃ. ‘‘Harittacahemavaṇṇakāmaṃsumukhapakkamā’’ti (jā. 1.15.133) ettha pana kiñcāpi ‘harī’ti suvaṇṇaṃ vuttaṃ, parato panassa jātarūpaggahaṇena gahitattā idha sāmaṃ hari nāma. Imāni satta vatthuṃ anāmasitvā sabhāveneva dassitāni.

Harivaṇṇanti haritasaddalavaṇṇaṃ. Ambaṅkuravaṇṇanti ambaṅkurena samānavaṇṇaṃ. Imāni dve vatthuṃ āmasitvā dassitāni. Dīghādīni dvādasa vohārato dassitāni. So ca nesaṃ vohāro upanidhāyasiddho ceva sannivesasiddho ca. Dīghādīni hi aññamaññaṃ upanidhāyasiddhāni, vaṭṭādīni sannivesavisesena. Tattha rassaṃ upanidhāya tato uccataraṃ dīghaṃ, taṃ upanidhāya tato nīcataraṃ rassaṃ. Thūlaṃ upanidhāya tato khuddakataraṃ aṇuṃ, taṃ upanidhāya tato mahantataraṃ thūlaṃ. Cakkasaṇṭhānaṃ vaṭṭaṃ, kukkuṭaṇḍasaṇṭhānaṃ parimaṇḍalaṃ. Catūhi aṃsehi yuttaṃ caturaṃsaṃ. Chaḷaṃsādīsupi eseva nayo. Ninnanti onataṃ, thalanti unnataṃ.

Tattha yasmā dīghādīni phusitvā sakkā jānituṃ, nīlādīni panevaṃ na sakkā, tasmā na nippariyāyena dīghaṃ rūpāyatanaṃ; tathā rassādīni. Taṃ taṃ nissāya pana tathā tathā ṭhitaṃ dīghaṃ rassanti tena tena vohārena rūpāyatanamevettha bhāsitanti veditabbaṃ. Chāyā ātapoti idaṃ aññamaññaparicchinnaṃ; tathā āloko andhakāro ca. Abbhā mahikātiādīni cattāri vatthunāva dassitāni. Tattha ‘abbhā’ti valāhako. ‘Mahikā’ti himaṃ. Imehi catūhi abbhādīnaṃ vaṇṇā dassitā. Candamaṇḍalassa vaṇṇanibhātiādīhi tesaṃ tesaṃ pabhāvaṇṇā dassitā.

Tattha candamaṇḍalādīnaṃ vatthūnaṃ evaṃ viseso veditabbo – maṇimayaṃ rajatapaṭicchannaṃ ekūnapaññāsayojanāyāmavitthāraṃ candassa devaputtassa vimānaṃ candamaṇḍalaṃ nāma. Sovaṇṇamayaṃ phalikapaṭicchannaṃ samapaṇṇāsayojanāyāmavitthāraṃ sūriyassa devaputtassa vimānaṃ sūriyamaṇḍalaṃ nāma. Sattaratanamayāni sattaṭṭhadasadvādasayojanāyāmavitthārāni tesaṃ tesaṃ devaputtānaṃ vimānāni tārakarūpāni nāma.

Tattha heṭṭhā cando, sūriyo upari, ubhinnamantaraṃ yojanaṃ hoti. Candassa heṭṭhimantato sūriyassa uparimanto yojanasataṃ hoti. Dvīsu passesu nakkhattatārakā gacchanti. Etesu pana tīsu cando dandhagamano, sūriyo sīghagamano, nakkhattatārakā sabbasīghagamanā. Kālena candimasūriyānaṃ purato honti kālena pacchā.

Ādāsamaṇḍalanti kaṃsamayaṃ. Maṇīti ṭhapetvā veḷuriyaṃ seso jotirasādianekappabhedo. Saṅkhoti sāmuddiko; muttā sāmuddikāpi, sesāpi. Veḷuriyoti veḷuvaṇṇamaṇi. Jātarūpaṃ vuccati satthuvaṇṇo. Satthā hi suvaṇṇavaṇṇo, suvaṇṇampi satthuvaṇṇaṃ. Rajataṃ vuccati kahāpaṇo – lohamāsako dārumāsako jatumāsako, ye ‘vohāraṃ gacchantī’ti (pārā. 584) vuttaṃ taṃ sabbampi idha gahitaṃ.

Yaṃ vā panaññampīti iminā pāḷiāgataṃ ṭhapetvā sesaṃ taṭṭikapilotikakaṇṇikavaṇṇādibhedaṃ rūpaṃ gahitaṃ. Tañhi sabbaṃ yevāpanakesu paviṭṭhaṃ.

Evametaṃ nīlādinā bhedena bhinnampi rūpaṃ sabbaṃ lakkhaṇādīhi abhinnameva. Sabbañhetaṃ cakkhupaṭihananalakkhaṇaṃ rūpaṃ, cakkhuviññāṇassa visayabhāvarasaṃ, tasseva gocarapaccupaṭṭhānaṃ, catumahābhūtapadaṭṭhānaṃ. Yathā cetaṃ tathā sabbānipi upādārūpāni. Yattha pana viseso atthi tattha vakkhāma. Sesamettha cakkhāyatananiddese vuttanayeneva veditabbaṃ. Kevalañhi tattha cakkhupubbaṅgamo niddeso idha rūpapubbaṅgamo. Tattha ‘cakkhuṃ peta’ntiādīni cuddasa nāmāni, idha ‘rūpaṃpeta’ntiādīni tīṇi. Sesaṃ tādisameva. Yathā hi catūhi catūhi nayehi paṭimaṇḍetvā cakkhuṃ vavatthāpetuṃ terasa vārā vuttā, idhāpi te tatheva vuttāti.

620. Saddāyatananiddese bherisaddoti mahābherīpahaṭabherīnaṃ saddo. Mudiṅgasaṅkhapaṇavasaddāpi mudiṅgādipaccayā saddā. Gītasaṅkhāto saddo gītasaddo. Vuttāvasesānaṃ vīṇādīnaṃ tantibaddhānaṃ saddo vāditasaddo. Sammasaddoti kaṃsatālakaṭṭhatālasaddo. Pāṇisaddoti pāṇippahārasaddo. Sattānaṃ nigghosasaddoti bahūnaṃ sannipatitānaṃ apaññāyamānapadabyañjananigghosasaddo. Dhātūnaṃ sannighātasaddoti rukkhānaṃ aññamaññanighaṃsanaghaṇṭikākoṭanādisaddo. Vātassa vāyato saddo vātasaddo. Udakassa sandamānassa vā paṭihatassa vā saddo udakasaddo. Manussānaṃ sallāpādisaddo manussasaddo. Taṃ ṭhapetvā seso sabbopi amanussasaddo. Iminā padadvayena sabbopi saddo pariyādinno. Evaṃ santepi vaṃsaphālanapilotikaphālanādīsu pavatto pāḷiyaṃ anāgatasaddo yevāpanakaṭṭhānaṃ paviṭṭhoti veditabbo.

Evamayaṃ bherīsaddādinā bhedena bhinnopi saddo lakkhaṇādīhi abhinnoyeva. Sabbopi hesa sotapaṭihananalakkhaṇo saddo sotaviññāṇassa visayabhāvaraso, tasseva gocarapaccupaṭṭhāno. Sesaṃ cakkhāyatananiddese vuttanayeneva veditabbaṃ. Idhāpi hi catūhi catūhi nayehi paṭimaṇḍitā terasa vārā vuttā. Tesaṃ attho sakkā vuttanayeneva jānitunti na vitthārito.

624. Gandhāyatananiddese mūlagandhoti yaṃ kiñci mūlaṃ paṭicca nibbatto gandho. Sāragandhādīsupi eseva nayo. Asiddhadusiddhānaṃ ḍākādīnaṃ gandho āmakagandho. Macchasakalikāpūtimaṃsasaṃkiliṭṭhasappiādīnaṃ gandho vissagandho. Sugandhoti iṭṭhagandho. Duggandhoti aniṭṭhagandho. Iminā padadvayena sabbopi gandho pariyādinno. Evaṃ santepi kaṇṇakagandhapilotikagandhādayo pāḷiyaṃ anāgatā sabbepi gandhā yevāpanakaṭṭhānaṃ paviṭṭhāti veditabbā.

Evamayaṃ mūlagandhādinā bhedena bhinnopi gandho lakkhaṇādīhi abhinnoyeva. Sabbopi hesa ghānapaṭihananalakkhaṇo gandho, ghānaviññāṇassa visayabhāvaraso, tasseva gocarapaccupaṭṭhāno. Sesaṃ cakkhāyatananiddese vuttanayeneva veditabbaṃ. Idhāpi hi tatheva dvipaññāsanayapaṭimaṇḍitā terasa vārā vuttā. Te atthato pākaṭāyeva.

628. Rasāyatananiddese mūlarasoti yaṃkiñci mūlaṃ paṭicca nibbattaraso. Khandharasādīsupi eseva nayo. Ambilanti takkambilādi. Madhuranti ekantato gosappiādi. Madhu pana kasāvayuttaṃ ciranikkhittaṃ kasāvaṃ hoti. Phāṇitaṃ khāriyuttaṃ ciranikkhittaṃ khāriyaṃ hoti. Sappi pana ciranikkhittaṃ vaṇṇagandhe jahantampi rasaṃ na jahatīti tadeva ekantamadhuraṃ. Tittakanti nimbapaṇṇādi. Kaṭukanti siṅgiveramaricādi. Loṇikanti sāmuddikaloṇādi. Khārikanti vātiṅgaṇakaḷīrādi. Lambilanti badarāmalakakapiṭṭhasālavādi. Kasāvanti haritakādi. Ime sabbepi rasā vatthuvasena vuttā. Taṃtaṃvatthuto panettha rasova ambilādīhi nāmehi vuttoti veditabbo. Sādūti iṭṭharaso, asādūti aniṭṭharaso. Iminā padadvayena sabbopi raso pariyādinno. Evaṃ santepi leḍḍurasabhittirasapilotikarasādayo pāḷiyaṃ anāgatā sabbepi rasā yevāpanakaṭṭhānaṃ paviṭṭhāti veditabbā.

Evamayaṃ mūlarasādinābhedena bhinnopi raso lakkhaṇādīhi abhinnoyeva. Sabbopi hesa jivhāpaṭihananalakkhaṇo raso, jivhāviññāṇassa visayabhāvaraso, tasseva gocarapaccupaṭṭhāno. Sesaṃ cakkhāyatananiddese vuttanayeneva veditabbaṃ. Idhāpi hi tatheva dvipaññāsanayapaṭimaṇḍitā terasa vārā vuttā.

632. Itthindriyaniddese yanti karaṇavacanaṃ. Yena kāraṇena itthiyā itthiliṅgādīni hontīti ayamettha attho. Tattha ‘liṅga’nti saṇṭhānaṃ. Itthiyā hi hatthapādagīvāurādīnaṃ saṇṭhānaṃ na purisassa viya hoti. Itthīnañhi heṭṭhimakāyo visado hoti, uparimakāyo avisado. Hatthapādā khuddakā, mukhaṃ khuddakaṃ. Nimittanti sañjānanaṃ. Itthīnañhi uramaṃsaṃ avisadaṃ hoti, mukhaṃ nimmassudāṭhikaṃ. Kesabandhavatthaggahaṇampi na purisānaṃ viya hoti. Kuttanti kiriyā. Itthiyo hi daharakāle suppakamusalakehi kīḷanti, cittadhītalikāya kīḷanti, mattikavākena suttakaṃ nāma kantanti. Ākappoti gamanādiākāro. Itthiyo hi gacchamānā avisadā gacchanti, tiṭṭhamānā nipajjamānā nisīdamānā khādamānā bhuñjamānā avisadā bhuñjanti. Purisampi hi avisadaṃ disvā mātugāmo viya gacchati tiṭṭhati nipajjati nisīdati khādati bhuñjatīti vadanti.

Itthattaṃ itthibhāvoti ubhayampi ekatthaṃ; itthisabhāvoti attho. Ayaṃ kammajo paṭisandhisamuṭṭhito. Itthiliṅgādīni pana itthindriyaṃ paṭicca pavatte samuṭṭhitāni. Yathā hi bīje sati, bījaṃ paṭicca, bījapaccayā rukkho vaḍḍhitvā sākhāviṭapasampanno hutvā ākāsaṃ pūretvā tiṭṭhati, evameva itthibhāvasaṅkhāte itthindriye sati itthiliṅgādīni honti. Bījaṃ viya hi itthindriyaṃ, bījaṃ paṭicca vaḍḍhitvā ākāsaṃ pūretvā ṭhitarukkho viya itthindriyaṃ paṭicca itthiliṅgādīni pavatte samuṭṭhahanti. Tattha itthindriyaṃ na cakkhuviññeyyaṃ, manoviññeyyameva. Itthiliṅgādīni cakkhuviññeyyānipi manoviññeyyānipi.

Idaṃ taṃ rūpaṃ itthindriyanti idaṃ taṃ rūpaṃ, yathā cakkhundriyādīni purisassāpi honti, na evaṃ; niyamato pana itthiyā eva indriyaṃ ‘itthindriyaṃ’.

633. Purisindriyepi eseva nayo. Purisaliṅgādīni pana itthiliṅgādīnaṃ paṭipakkhato veditabbāni. Purisassa hi hatthapādagīvāurādīnaṃ saṇṭhānaṃ na itthiyā viya hoti. Purisānañhi uparimakāyo visado hoti heṭṭhimakāyo avisado, hatthapādā mahantā, mukhaṃ mahantaṃ, uramaṃsaṃ visadaṃ, massudāṭhikā uppajjanti. Kesabandhanavatthaggahaṇaṃ na itthīnaṃ viya hoti. Daharakāle rathanaṅgalādīhi kīḷanti, vālikapāḷiṃ katvā vāpiṃ nāma khananti, gamanādīni visadāni honti. Itthimpi gamanādīni visadāni kurumānaṃ disvā ‘puriso viya gacchatī’tiādīni vadanti. Sesaṃ itthindriye vuttasadisameva.

Tattha itthibhāvalakkhaṇaṃ itthindriyaṃ, itthīti pakāsanarasaṃ, itthiliṅganimittakuttākappānaṃ kāraṇabhāvapaccupaṭṭhānaṃ. Purisabhāvalakkhaṇaṃ purisindriyaṃ, purisoti pakāsanarasaṃ, purisaliṅganimittakuttākappānaṃ kāraṇabhāvapaccupaṭṭhānaṃ. Ubhayampetaṃ paṭhamakappikānaṃ pavatte samuṭṭhāti. Aparabhāge paṭisandhiyaṃ. Paṭisandhisamuṭṭhitampi pavatte calati parivattati.

Yathāha –

‘‘Tena kho pana samayena aññatarassa bhikkhuno itthiliṅgaṃ pātubhūtaṃ hoti. Tena kho pana samayena aññatarissā bhikkhuniyā purisaliṅgaṃ pātubhūtaṃ hotī’’ti (pārā. 69).

Imesu pana dvīsu purisaliṅgaṃ uttamaṃ, itthiliṅgaṃ hīnaṃ. Tasmā purisaliṅgaṃ balavaakusalena antaradhāyati, itthiliṅgaṃ dubbalakusalena patiṭṭhāti. Itthiliṅgaṃ pana antaradhāyantaṃ dubbalaakusalena antaradhāyati, purisaliṅgaṃ balavakusalena patiṭṭhāti. Evaṃ ubhayampi akusalena antaradhāyati, kusalena patiṭṭhātīti veditabbaṃ.

Ubhatobyañjanakassa pana kiṃ ekaṃ indriyaṃ udāhu dveti? Ekaṃ. Tañca kho itthiubhatobyañjanakassa itthindriyaṃ, purisaubhatobyañjanakassa purisindriyaṃ. ‘Evaṃ sante dutiyabyañjanakassa abhāvo āpajjati. Indriyañhi byañjanakāraṇaṃ vuttaṃ. Tañcassa natthī’ti? ‘Na tassa indriyaṃ byañjanakāraṇaṃ’. ‘Kasmā’? ‘Sadā abhāvato. Itthiubhatobyañjanakassa hi yadā itthiyā rāgacittaṃ uppajjati, tadāva purisabyañjanaṃ pākaṭaṃ hoti, itthibyañjanaṃ paṭicchannaṃ guḷhaṃ hoti. Tathā itarassa itaraṃ.

Yadi ca tesaṃ indriyaṃ dutiyabyañjanakāraṇaṃ bhaveyya, sadāpi byañjanadvayaṃ tiṭṭheyya. Na pana tiṭṭhati. Tasmā veditabbametaṃ na tassa taṃ byañjanakāraṇaṃ. Kammasahāyaṃ pana rāgacittamevettha kāraṇaṃ. Yasmā cassa ekameva indriyaṃ hoti, tasmā itthiubhatobyañjanako sayampi gabbhaṃ gaṇhāti, parampi gaṇhāpeti. Purisaubhatobyañjanako paraṃ gabbhaṃ gaṇhāpeti, sayaṃ pana na gaṇhātīti.

634. Jīvitindriyaniddese yaṃ vattabbaṃ taṃ heṭṭhā arūpajīvitindriye vuttameva. Kevalañhi tattha yo tesaṃ arūpīnaṃ dhammānanti vuttaṃ, idha rūpajīvitindriyattā yo tesaṃ rūpīnaṃ dhammānanti ayameva viseso. Lakkhaṇādīni panassa evaṃ veditabbāni – sahajātarūpānupālanalakkhaṇaṃ jīvitindriyaṃ, tesaṃ pavattanarasaṃ, tesaṃ yeva ṭhapanapaccupaṭṭhānaṃ, yāpayitabbabhūtapadaṭṭhānanti.

635. Kāyaviññattiniddese kāyaviññattīti ettha tāva kāyena attano bhāvaṃ viññāpentānaṃ tiracchānehipi purisānaṃ, purisehi vā tiracchānānampi kāyagahaṇānusārena gahitāya etāya bhāvo viññāyatīti ‘viññatti’. Sayaṃ kāyagahaṇānusārena viññāyatītipi ‘viññatti’. ‘‘Kāyena saṃvaro sādhū’’tiādīsu (dha. pa. 361) āgato copanasaṅkhāto kāyova viññatti ‘kāyaviññatti’. Kāyavipphandanena adhippāyaviññāpanahetuttā, sayañca tathā viññeyyattā kāyena viññattītipi ‘kāyaviññatti’.

Kusalacittassa vātiādīsu aṭṭhahi kāmāvacarehi abhiññācittena cāti navahi kusalacittehi kusalacittassa vā, dvādasahipi akusalacittehi akusalacittassa vā, aṭṭhahi mahākiriyehi dvīhi ahetukakiriyehi abhiññāppattena ekena rūpāvacarakiriyenāti ekādasahi kiriyacittehi abyākatacittassa vā. Ito aññāni hi cittāni viññattiṃ na janenti. Sekkhāsekkhaputhujjanānaṃ pana ettakeheva cittehi viññatti hotīti etesaṃ kusalādīnaṃ vasena tīhi padehi ‘hetuto’ dassitā.

Idāni chahi padehi ‘phalato’ dassetuṃ abhikkamantassa vātiādi vuttaṃ. Abhikkamādayo hi viññattivasena pavattattā viññattiphalaṃ nāma. Tattha ‘abhikkamantassā’ti purato kāyaṃ abhiharantassa. Paṭikkamantassāti pacchato paccāharantassa. Ālokentassāti ujukaṃ pekkhantassa. Vilokentassāti ito cito ca pekkhantassa. Samiñjentassāti sandhayo saṅkocentassa. Pasārentassāti sandhayo paṭipaṇāmentassa.

Idāni chahi padehi ‘sabhāvato’ dassetuṃ kāyassa thambhanāti ādi vuttaṃ. Tattha ‘kāyassā’ti sarīrassa. Kāyaṃ thambhetvā thaddhaṃ karotīti thambhanā. Tameva upasaggena vaḍḍhetvā santhambhanāti āha. Balavatarā vā thambhanā ‘santhambhanā’Santhambhitattanti santhambhitabhāvo. Viññāpanavasena viññatti. Viññāpanāti viññāpanākāro. Viññāpitabhāvo viññāpitattaṃ. Sesamettha yaṃ vattabbaṃ taṃ heṭṭhā dvārakathāyaṃ vuttameva. Tathā vacīviññattiyaṃ.

636. Vacīviññattītipadassa pana niddesapadānañca attho tattha na vutto, so evaṃ veditabbo – vācāya attano bhāvaṃ viññāpentānaṃ tiracchānehipi purisānaṃ, purisehi vā tiracchānānampi , vacīgahaṇānusārena gahitāya etāya bhāvo viññāyatīti viññatti. Sayañca vacīgahaṇānusārena viññāyatītipi viññatti. ‘‘Sādhu vācāya saṃvaro’’tiādīsu (dha. pa. 361) āgatā copanasaṅkhātā vacī eva viññatti ‘vacīviññatti’. Vacīghosena adhippāyaviññāpanahetuttā sayañca tathāviññeyyattā vācāya viññattītipi ‘vacīviññatti’. Vācā girātiādīsu vuccatīti ‘vācā’. Giriyatīti ‘girā’. Byappathoti vākyabhedo. Vākyañca taṃ patho ca atthaṃ ñātukāmānaṃ ñāpetukāmānañcātipi ‘byappatho’. Udīriyatīti udīraṇaṃ. Ghussatīti ghoso. Kariyatīti kammaṃ. Ghosova kammaṃ ghosakammaṃ. Nānappakārehi kato ghosoti attho. Vaciyā bhedo vacībhedo. So pana ‘na bhaṅgo, pabhedagatā vācā evā’ti ñāpanatthaṃ vācā vacībhedoti vuttaṃ. Imehi sabbehipi padehi ‘saddavācāva’ dassitā. Idāni tāya vācāya saddhiṃ yojetvā heṭṭhā vuttatthānaṃ viññattiādīnaṃ padānaṃ vasena tīhākārehi sabhāvato taṃ dassetuṃ yā tāya vācāya viññattītiādi vuttaṃ. Taṃ heṭṭhā vuttanayattā uttānatthameva.

Idāni viññattisamuṭṭhāpakacittesu asammohatthaṃ dvattiṃsa chabbīsa ekūnavīsati soḷasa pacchimānīti idaṃ pakiṇṇakaṃ veditabbaṃ – dvattiṃsa cittāni hi rūpaṃ samuṭṭhāpenti, iriyāpathampi upatthambhenti, duvidhampi viññattiṃ janenti. Chabbīsati viññattimeva na janenti, itaradvayaṃ karonti. Ekūnavīsati rūpameva samuṭṭhāpenti, itaradvayaṃ na karonti. Soḷasa imesu tīsu ekampi na karonti.

Tattha dvattiṃsāti heṭṭhā vuttāneva kāmāvacarato aṭṭha kusalāni, dvādasa akusalāni, kiriyato dasa cittāni, sekkhaputhujjanānaṃ abhiññācittaṃ, khīṇāsavānaṃ abhiññācittanti. Chabbīsāti rūpāvacarato pañca kusalāni, pañca kiriyāni, arūpāvacarato cattāri kusalāni, cattāri kiriyāni, cattāri maggacittāni, cattāri phalacittānīti. Ekūnavīsatīti kāmāvacarakusalavipākato ekādasa, akusalavipākato dve , kiriyato kiriyamanodhātu, rūpāvacarato pañca vipākacittānīti. Soḷasāti dve pañcaviññāṇāni, sabbasattānaṃ paṭisandhicittaṃ, khīṇāsavānaṃ cuticittaṃ, arūpe cattāri vipākacittānīti. Imāni soḷasa rūpiriyāpathaviññattīsu ekampi na karonti. Aññānipi bahūni arūpe uppannāni anokāsagatattā rūpaṃ na samuṭṭhāpenti. Na tāneva, kāyavacīviññattiyopi.

637. Ākāsadhātuniddese na kassati, na nikassati, kasituṃ vā chindituṃ vā bhindituṃ vā na sakkāti ākāso. Ākāsova ākāsagataṃ, kheḷagatādi viya. Ākāsoti vā gatanti ‘ākāsagataṃ’. Na haññatīti aghaṃ, aghaṭṭanīyanti attho. Aghameva aghagataṃ. Chiddaṭṭhena vivaro. Vivarova vivaragataṃ. Asamphuṭṭhaṃ catūhi mahābhūtehīti etehi asamphuṭṭhaṃ nijjaṭākāsaṃva kathitaṃ. Lakkhaṇādito pana rūpaparicchedalakkhaṇā ākāsadhātu, rūpapariyantappakāsanarasā, rūpamariyādapaccupaṭṭhānā asamphuṭṭhabhāvachiddavivarabhāvapaccupaṭṭhānā vā, paricchinnarūpapadaṭṭhānā, yāya paricchinnesu rūpesu ‘idamito uddhaṃ adho tiriya’nti ca hoti.

638. Ito pare rūpassalahutādīnaṃ niddesā cittassalahutādīsu vuttanayeneva veditabbā. Lakkhaṇādito panettha adandhatālakkhaṇā rūpassa lahutā, rūpānaṃ garubhāvavinodanarasā, lahuparivattitāpaccupaṭṭhānā, lahurūpapadaṭṭhānā. Athaddhatālakkhaṇā rūpassa mudutā, rūpānaṃ thaddhabhāvavinodanarasā, sabbakiriyāsu avirodhitāpaccupaṭṭhānā, mudurūpapadaṭṭhānā. Sarīrakiriyānukūlakammaññabhāvalakkhaṇā rūpassa kammaññatā, akammaññatāvinodanarasā, adubbalabhāvapaccupaṭṭhānā, kammaññarūpapadaṭṭhānā.

Etā pana tisso na aññamaññaṃ vijahanti. Evaṃ santepi yo arogino viya rūpānaṃ lahubhāvo, adandhatālahuparivattippakāro, rūpadandhattakaradhātukkhobhapaṭipakkhapaccayasamuṭṭhāno, so rūpavikāro ‘rūpassalahutā’. Yo suparimadditacammasseva rūpānaṃ mudubhāvo sabbakiriyāvisesesu sarasavattanabhāvo vasavattanabhāvamaddavappakāro rūpathaddhattakaradhātukkhobhapaṭipakkhapaccayasamuṭṭhāno , so rūpavikāro ‘rūpassa mudutā’. Yo pana sudhantasuvaṇṇasseva rūpānaṃ kammaññabhāvo sarīrakiriyānukūlabhāvappakāro sarīrakiriyānaṃ ananukūlakaradhātukkhobhapaṭipakkhapaccayasamuṭṭhāno, so rūpavikāro ‘rūpassa kammaññatā’ti. Evametāsaṃ viseso veditabbo.

Etā pana tissopi kammaṃ kātuṃ na sakkoti, āhārādayova karonti. Tathā hi yogino ‘ajja amhehi bhojanasappāyaṃ laddhaṃ, kāyo no lahu mudu kammañño’ti vadanti. ‘Ajja utusappāyaṃ laddhaṃ, ajja amhākaṃ cittaṃ ekaggaṃ, kāyo no lahu mudu kammañño’ti vadantīti.

641. Upacayasantatiniddesesu āyatanānanti aḍḍhekādasannaṃ rūpāyatanānaṃ. Ācayoti nibbatti. So rūpassa upacayoti yo āyatanānaṃ ācayo punappunaṃ nibbattamānānaṃ, sova rūpassa upacayo nāma hoti; vaḍḍhīti attho. Yo rūpassa upacayo sā rūpassa santatīti yā evaṃ upacitānaṃ rūpānaṃ vaḍḍhi, tato uttaritaraṃ pavattikāle sā rūpassa santati nāma hoti; pavattīti attho. Naditīre khatakūpasmiñhi udakuggamanakālo viya ācayo, nibbatti; paripuṇṇakālo viya upacayo, vaḍḍhi; ajjhottharitvā gamanakālo viya santati, pavattīti veditabbā.

Evaṃ kiṃ kathitaṃ hotīti? Āyatanena hi ācayo kathito, ācayena āyatanaṃ kathitaṃ. Ācayova kathito āyatanameva kathitaṃ. Evampi kiṃ kathitaṃ hotīti? Catusantatirūpānaṃ ācayo upacayo nibbatti vaḍḍhi kathitā. Atthato hi ubhayampetaṃ jātirūpasseva adhivacanaṃ. Ākāranānattena pana veneyyavasena ca upacayo santatīti uddesadesanaṃ katvā yasmā ettha atthato nānattaṃ natthi, tasmā niddese ‘‘yo āyatanānaṃ ācayo so rūpassa upacayo, yo rūpassa upacayo sā rūpassa santatī’’ti vuttaṃ.

Yasmā ca ubhayampetaṃ jātirūpasseva adhivacanaṃ tasmā ettha ācayalakkhaṇo rūpassa upacayo, pubbantato rūpānaṃ ummujjāpanaraso, niyyātanapaccupaṭṭhāno paripuṇṇabhāvapaccupaṭṭhāno vā, upacitarūpapadaṭṭhāno. Pavattilakkhaṇā rūpassa santati, anuppabandharasā, anupacchedapaccupaṭṭhānā, anuppabandharūpapadaṭṭhānāti veditabbā.

643. Jaratāniddese jīraṇakavasena jarā; ayamettha sabhāvaniddeso . Jīraṇākāro jīraṇatā. Khaṇḍiccanti ādayo tayo kālātikkame kiccaniddesā. Pacchimā dve pakatiniddesā. Ayañhi ‘jarā’ti iminā padena sabhāvato dīpitā; tenassāyaṃ sabhāvaniddeso. ‘Jīraṇatā’ti iminā ākārato; tenassāyaṃ ākāraniddeso. Khaṇḍiccanti iminā kālātikkame dantanakhānaṃ khaṇḍitabhāvakaraṇakiccato. Pāliccanti iminā kesalomānaṃ palitabhāvakaraṇakiccato. Valittacatāti iminā maṃsaṃ milāpetvā tace valibhāvakaraṇakiccato dīpitā. Tenassā ime ‘khaṇḍicca’ntiādayo tayo kālātikkame kiccaniddesā. Tehi imesaṃ vikārānaṃ dassanavasena pākaṭībhūtā pākaṭajarā dassitā. Yatheva hi udakassa vā aggino vā tiṇarukkhādīnaṃ saṃbhaggapalibhaggatāya vā jhāmatāya vā gatamaggo pākaṭo hoti, na ca so gatamaggo tāneva udakādīni, evameva jarāya dantādīsu khaṇḍiccādivasena gatamaggo pākaṭo, cakkhuṃ ummīletvāpi gayhati, na ca khaṇḍiccādīneva jarā. Na hi jarā cakkhuviññeyyā hoti.

Āyuno saṃhāni indriyānaṃ paripākoti imehi pana padehi kālātikkameyeva abhibyattāya āyukkhayacakkhādiindriyaparipākasaññitāya pakatiyā dīpitā. Tenassime pacchimā dve pakatiniddesāti veditabbā. Tattha yasmā jaraṃ pattassa āyu hāyati, tasmā jarā ‘āyuno saṃhānī’ti phalūpacārena vuttā. Yasmā ca daharakāle suppasannāni, sukhumampi attano visayaṃ sukheneva gaṇhanasamatthāni cakkhādīni indriyāni jaraṃ pattassa paripakkāni āluḷitāni avisadāni, oḷārikampi attano visayaṃ gahetuṃ asamatthāni honti, tasmā ‘indriyānaṃ paripāko’tipi phalūpacāreneva vuttā.

Sā panāyaṃ evaṃ niddiṭṭhā sabbāpi jarā pākaṭā paṭicchannāti duvidhā hoti. Tattha dantādīsu khaṇḍabhāvādidassanato rūpadhammesu jarā pākaṭajarā nāma . Arūpadhammesu pana jarā tādisassa vikārassa adassanato paṭicchannajarā nāma. Puna avīci savīcīti evampi duvidhā hoti. Tattha maṇikanakarajatapavāḷacandimasūriyādīnaṃ viya, mandadasakādīsu pāṇīnaṃ viya ca, pupphaphalapallavādīsu ca apāṇīnaṃ viya, antarantarā vaṇṇavisesādīnaṃ duviññeyyattā jarā avīcijarā nāma; nirantarajarāti attho. Tato aññesu pana yathāvuttesu antarantarā vaṇṇavisesādīnaṃ suviññeyyattā jarā savīcijarā nāmāti veditabbā.

Lakkhaṇāditopi rūpaparipākalakkhaṇā rūpassa jaratā, upanayanarasā, sabhāvānapagamepi navabhāvāpagamapaccupaṭṭhānā, vīhipurāṇabhāvo viya paripaccamānarūpapadaṭṭhānāti veditabbā.

644. Aniccatāniddese khayagamanavasena khayo, vayagamanavasena vayo, bhijjanavasena bhedo. Atha vā, yasmā taṃ patvā rūpaṃ khīyati, veti, bhijjati ca, tasmā khīyati etasminti ‘khayo’, veti etasminti ‘vayo’, bhijjati etasminti ‘bhedo’. Upasaggavasena padaṃ vaḍḍhetvā bhedova paribhedo. Hutvā abhāvaṭṭhena, na niccanti aniccaṃ. Tassa bhāvo aniccatā. Antaradhāyati etthāti antaradhānaṃ. Maraṇañhi patvā rūpaṃ antaradhāyati, adassanaṃ gacchati. Na kevalañca rūpameva, sabbepi pañcakkhandhā. Tasmā pañcannampi khandhānaṃ aniccatāya idameva lakkhaṇanti veditabbaṃ. Lakkhaṇādito pana paribhedalakkhaṇā rūpassa aniccatā, saṃsīdanarasā, khayavayapaccupaṭṭhānā, paribhijjamānarūpapadaṭṭhānāti veditabbā.

Heṭṭhā jāti gahitā jarā gahitā, imasmiṃ ṭhāne maraṇaṃ gahitaṃ. Ime tayo dhammā imesaṃ sattānaṃ ukkhittāsikapaccāmittasadisā. Yathā hi purisassa tayo paccāmittā otāraṃ gavesamānā vicareyyuṃ. Tesu eko evaṃ vadeyya – ‘etaṃ nīharitvā aṭavipavesanaṃ mayhaṃ bhāro hotū’ti. Dutiyo ‘aṭavigatakāle pothetvā pathaviyaṃ pātanaṃ mayhaṃ bhāro’ti. Tatiyo ‘pathavigatakālato paṭṭhāya asinā sīsacchedanaṃ mayhaṃ bhāro’ti. Evarūpā ime jāti ādayo. Nīharitvā aṭavipavesanapaccāmittasadisā hettha jāti, tasmiṃ tasmiṃ ṭhāne nibbattāpanato. Aṭavigataṃ pothetvā pathaviyaṃ pātanapaccāmittasadisā jarā , nibbattakkhandhānaṃ dubbalaparādhīnamañcaparāyaṇabhāvakaraṇato. Pathavigatassa asinā sīsacchedakapaccāmittasadisaṃ maraṇaṃ, jarāppattānaṃ khandhānaṃ jīvitakkhayapāpanatoti.

645. Kabaḷīkārāhāraniddese kabaḷaṃ karīyatīti kabaḷīkāro. Āharīyatīti āhāro. Kabaḷaṃ katvā ajjhoharīyatīti attho. Rūpaṃ vā āharatītipi ‘āhāro’. Evaṃ vatthuvasena nāmaṃ uddharitvā puna vatthuvasenevetaṃ pabhedato dassetuṃ odano kummāsotiādi vuttaṃ. Odanādīni hi phāṇitapariyantāni dvādasa idhādhippetassa āhārassa vatthūni. Pāḷiyaṃ anāgatāni mūlaphalādīni yevāpanakaṃ paviṭṭhāni.

Idāni tāni mūlaphalādīni kattabbato dassetuṃ yamhi yamhi janapadetiādimāha. Tattha mukhena asitabbaṃ bhuñjitabbanti mukhāsiyaṃ. Dantehi vikhāditabbanti dantavikhādanaṃ. Galena ajjhoharitabbanti galajjhoharaṇīyaṃ. Idāni taṃ kiccavasena dassetuṃ kucchivitthambhananti āha. Tañhi mūlaphalādi odanakummāsādi vā ajjhohaṭaṃ kucchiṃ vitthambheti. Idamassa kiccaṃ. Yāya ojāya sattā yāpentīti heṭṭhā sabbapadehi savatthukaṃ āhāraṃ dassetvā idāni nibbaṭṭitaojameva dassetuṃ idaṃ vuttaṃ.

Kiṃ panettha vatthussa kiccaṃ? Kiṃ ojāya? Parissayaharaṇapālanāni. Vatthuhi parissayaṃ harati pāletuṃ na sakkoti, ojā pāleti parissayaṃ harituṃ na sakkoti. Dvepi ekato hutvā pāletumpi sakkonti parissayampi harituṃ. Ko panesa parissayo nāma? Kammajatejo. Antokucchiyañhi odanādivatthusmiṃ asati, kammajatejo uṭṭhahitvā udarapaṭalaṃ gaṇhāti, ‘chātomhi, āhāraṃ me dethā’ti vadāpeti. Bhuttakāle udarapaṭalaṃ muñcitvā vatthuṃ gaṇhāti. Atha satto ekaggo hoti.

Yathā hi chāyārakkhaso chāyaṃ paviṭṭhaṃ gahetvā devasaṅkhalikāya bandhitvā attano bhavane modanto chātakāle āgantvā sīse ḍaṃsati. So ḍaṭṭhattā viravati. Taṃ viravaṃ sutvā ‘dukkhappatto ettha atthī’ti tato tato manussā āgacchanti. So āgatāgate gahetvā khāditvā bhavane modati. Evaṃsampadamidaṃ veditabbaṃ. Chāyārakkhaso viya hi kammajatejo, devasaṅkhalikāya bandhitvā ṭhapitasatto viya udarapaṭalaṃ, puna āgatamanussā viya odanādivatthu, otaritvā sīse ḍaṃsanaṃ viya kammajatejassa vatthuto muttassa udarapaṭalaggahaṇaṃ, ḍaṭṭhassa viravanakālo viya ‘āhāraṃ dethā’ti vacanakālo, tāya saññāya āgatāgate gahetvā khāditvā bhavane modanakālo viya kammajatejena udarapaṭalaṃ muñcitvā vatthusmiṃ gahite ekaggacittatā.

Tattha oḷārike vatthusmiṃ ojā mandā hoti. Sukhume balavatī. Kudrūsakabhattādīni hi bhuñjitvā muhutteneva chāto hoti. Sappiādīni pivitvā ṭhitassa divasampi bhattaṃ na ruccati. Ettha ca upādāyupādāya oḷārikasukhumatā veditabbā. Kumbhīlānañhi āhāraṃ upādāya morānaṃ āhāro sukhumo. Kumbhīlā kira pāsāṇe gilanti. Te ca nesaṃ kucchippattā vilīyanti. Morā sappavicchikādipāṇe khādanti. Morānaṃ pana āhāraṃ upādāya taracchānaṃ āhāro sukhumo. Te kira tivassachaḍḍitāni visāṇāni ceva aṭṭhīni ca khādanti. Tāni ca nesaṃ kheḷena temitamattāneva kandamūlaṃ viya mudukāni honti. Taracchānampi āhāramupādāya hatthīnaṃ āhāro sukhumo. Te hi nānārukkhasākhādayo khādanti. Hatthīnaṃ āhārato gavayagokaṇṇamigādīnaṃ āhāro sukhumo. Te kira nissārāni nānārukkhapaṇṇādīni khādanti. Tesampi āhārato gunnaṃ āhāro sukhumo. Te allasukkhatiṇāni khādanti. Tesampi āhārato sasānaṃ āhāro sukhumo. Sasānaṃ āhārato sakuṇānaṃ āhāro sukhumo. Sakuṇānaṃ āhārato paccantavāsīnaṃ āhāro sukhumo. Paccantavāsīnaṃ āhārato gāmabhojakānaṃ āhāro sukhumo. Gāmabhojakānaṃ āhārato rājarājamahāmattānaṃ āhāro sukhumo. Tesampi āhārato cakkavattino āhāro sukhumo. Cakkavattino āhārato bhummadevānaṃ āhāro sukhumo. Bhummadevānaṃ āhārato cātumahārājikānaṃ āhāro sukhumo. Evaṃ yāva paranimmitavasavattīnaṃ āhāro vitthāretabbo. Tesaṃ panāhāro sukhumotveva niṭṭhaṃ patto.

Lakkhaṇāditopi ojālakkhaṇo kabaḷīkāro āhāro, rūpāharaṇaraso, upatthambhanapaccupaṭṭhāno, kabaḷaṃ katvā āharitabbavatthupadaṭṭhānoti veditabbo.

646. Noupādāniddese yathā upādārūpaṃ upādiyateva, na aññena upādiyati, evametaṃ na upādiyatevāti noupādā.

647. Phusitabbanti phoṭṭhabbaṃ. Phusitvā jānitabbanti attho. Phoṭṭhabbañca taṃ āyatanañcāti phoṭṭhabbāyatanaṃ. Āpo ca taṃ nissattasuññatasabhāvaṭṭhena dhātu cāti āpodhātu. Idāni yasmā tīṇi rūpāni phusitvā jānitabbāni tasmā tāni bhājetvā dassetuṃ katamaṃ taṃ rūpaṃ phoṭṭhabbāyatanaṃ? Pathavīdhātūtiādimāha. Tattha kakkhaḷattalakkhaṇā pathavīdhātu, patiṭṭhānarasā, sampaṭicchanapaccupaṭṭhānā. Tejodhātu uṇhattalakkhaṇā, paripācanarasā, maddavānuppadānapaccupaṭṭhānā. Vāyodhātu vitthambhanalakkhaṇā, samudīraṇarasā, abhinīhārapaccupaṭṭhānā. Purimā pana ‘āpodhātu’ paggharaṇalakkhaṇā, brūhanarasā, saṅgahapaccupaṭṭhānā. Ekekā cettha sesattayapadaṭṭhānāti veditabbā.

Kakkhaḷanti thaddhaṃ. Mudukanti athaddhaṃ. Saṇhanti maṭṭhaṃ. Pharusanti kharaṃ. Sukhasamphassanti sukhavedanāpaccayaṃ iṭṭhaphoṭṭhabbaṃ. Dukkhasamphassanti dukkhavedanāpaccayaṃ aniṭṭhaphoṭṭhabbaṃ. Garukanti bhāriyaṃ. Lahukanti abhāriyaṃ, sallahukanti attho. Ettha ca ‘kakkhaḷaṃ mudukaṃ saṇhaṃ pharusaṃ garukaṃ lahuka’nti padehi pathavīdhātu eva bhājitā. ‘‘Yadāyaṃ kāyo āyusahagato ca hoti usmāsahagato ca viññāṇasahagato ca tadā lahutaro ca hoti mudutaro ca kammaññataro cā’’ti (dī. ni. 2.424) suttepi lahumudubhūtaṃ pathavīdhātumeva sandhāya vuttaṃ.

‘Sukhasamphassaṃ dukkhasamphassa’nti padadvayena pana tīṇipi mahābhūtāni bhājitāni. Pathavīdhātu hi sukhasamphassāpi atthi dukkhasamphassāpi. Tathā tejodhātuvāyodhātuyo. Tattha sukhasamphassā pathavīdhātu mudutaluṇahatthe dahare pāde sambāhante assādetvā assādetvā ‘sambāha tāta, sambāha tātā’ti vadāpanākāraṃ karoti. Sukhasamphassā tejodhātu sītasamaye aṅgārakapallaṃ āharitvā gattaṃ sedente assādetvā assādetvā ‘sedehi tāta, sedehi tātā’ti vadāpanākāraṃ karoti. Sukhasamphassā vāyodhātu uṇhasamaye vattasampanne dahare bījanena bījante assādetvā assādetvā ‘bīja tāta, bīja tātā’ti vadāpanākāraṃ karoti. Thaddhahatthe pana dahare pāde sambāhante aṭṭhīnaṃ bhijjanakālo viya hoti. Sopi ‘apehī’ti vattabbataṃ āpajjati. Uṇhasamaye aṅgārakapalle ābhate ‘apanehi na’nti vattabbaṃ hoti. Sītasamaye bījanena bījante ‘apehi, mā bījā’ti vattabbaṃ hoti. Evametāsaṃ sukhasamphassatā dukkhasamphassatā ca veditabbā.

Yaṃ phoṭṭhabbaṃ anidassanaṃ sappaṭighantiādinā nayena vuttā pana catūhi catūhi nayehi paṭimaṇḍitā terasa vārā heṭṭhā rūpāyatanādīsu vuttanayeneva veditabbā.

Kiṃ panetāni tīṇi mahābhūtāni ekappahāreneva āpāthaṃ āgacchanti udāhu noti? Āgacchanti. Evaṃ āgatāni kāyapasādaṃ ghaṭṭenti na ghaṭṭentīti? Ghaṭṭenti. Ekappahāreneva tāni ārammaṇaṃ katvā kāyaviññāṇaṃ uppajjati nuppajjatīti? Nuppajjati. Ābhujitavasena vā hi ussadavasena vā ārammaṇakaraṇaṃ hoti.

Tattha ābhujitavasena tāva, pattasmiñhi odanena pūretvā ābhate ekaṃ sitthaṃ gahetvā thaddhaṃ vā mudukaṃ vāti vīmaṃsanto kiñcāpi tattha tejopi atthi vāyopi atthi, pathavīdhātumeva pana ābhujati. Uṇhodake hatthaṃ otāretvā vīmaṃsanto kiñcāpi tattha pathavīpi atthi vāyopi atthi, tejodhātumeva pana ābhujati. Uṇhasamaye vātapānaṃ vivaritvā vātena sarīraṃ paharāpento ṭhito mandamande vāte paharante kiñcāpi tattha pathavīpi atthi tejopi atthi, vāyodhātumeva pana ābhujati. Evaṃ ābhujitavasena ārammaṇaṃ karoti nāma.

Yo pana upakkhalati vā sīsena vā rukkhaṃ paharati bhuñjanto vā sakkharaṃ ḍaṃsati, so kiñcāpi tattha tejopi atthi vāyopi atthi, ussadavasena pana pathavīdhātumeva ārammaṇaṃ karoti. Aggiṃ akkamantopi kiñcāpi tattha pathavīpi atthi vāyopi atthi, ussadavasena pana tejodhātumeva ārammaṇaṃ karoti. Balavavāte kaṇṇasakkhaliṃ paharitvā badhirabhāvaṃ karonte. Kiñcāpi tattha pathavīpi atthi tejopi atthi, ussadavasena pana vāyodhātumeva ārammaṇaṃ karoti.

Yaṃkiñci dhātuṃ ārammaṇaṃ karontassa kāyaviññāṇampi ekappahārena nuppajjati. Sūcikalāpena viddhassa ekappahārena kāyo ghaṭṭiyati. Yasmiṃ yasmiṃ pana ṭhāne kāyapasādo ussanno hoti, tattha tattha kāyaviññāṇaṃ uppajjati. Yattha yatthāpi paṭighaṭṭananighaṃso balavā hoti tattha tattha paṭhamaṃ uppajjati. Kukkuṭapattena vaṇe dhoviyamāne aṃsuaṃsu kāyapasādaṃ ghaṭṭeti. Yattha yattha pana pasādo ussanno hoti, tattha tattheva kāyaviññāṇaṃ uppajjati. Evaṃ ussadavasena ārammaṇaṃ karoti. Ussadavaseneva ca kāyaviññāṇaṃ uppajjati nāma.

Kathaṃ pana cittassa ārammaṇato saṅkanti hotīti? Dvīhākārehi hoti – ajjhāsayato vā visayādhimattato vā. Vihārapūjādīsu hi ‘tāni tāni cetiyāni ceva paṭimāyo ca vandissāmi, potthakammacittakammāni ca olokessāmī’ti ajjhāsayena gato ekaṃ vanditvā vā passitvā vā itarassa vandanatthāya vā dassanatthāya vā manaṃ katvā vanditumpi passitumpi gacchatiyeva, evaṃ ajjhāsayato saṅkamati nāma.

Kelāsakūṭapaṭibhāgaṃ pana mahācetiyaṃ olokento ṭhitopi aparabhāge sabbatūriyesu paggahitesu rūpārammaṇaṃ vissajjetvā saddārammaṇaṃ saṅkamati. Manuññagandhesu pupphesu vā gandhesu vā ābhatesu saddārammaṇaṃ vissajjetvā gandhārammaṇaṃ saṅkamati. Evaṃ visayādhimattato saṅkamati nāma.

651. Āpodhātuniddese āpoti sabhāvaniddeso. Āpova āpogataṃ. Sinehavasena sineho, sinehova sinehagataṃ. Bandhanattaṃrūpassāti pathavīdhātuādikassa bhūtarūpassa bandhanabhāvo. Ayopiṇḍiādīni hi āpodhātu ābandhitvā baddhāni karoti. Tāya ābaddhattā tāni baddhāni nāma honti. Pāsāṇapabbatatālaṭṭhihatthidantagosiṅgādīsupi eseva nayo . Sabbāni hetāni āpodhātu eva ābandhitvā baddhāni karoti. Āpodhātuyā ābaddhattāva baddhāni honti.

Kiṃ pana pathavīdhātu sesadhātūnaṃ patiṭṭhā hoti na hotīti hoti phusitvā hoti udāhu aphusitvā? Āpodhātu vā sesā ābandhamānā phusitvā ābandhati udāhu aphusitvāti? Pathavīdhātu tāva āpodhātuyā aphusitvāva patiṭṭhā hoti, tejodhātuyā ca vāyodhātuyā ca phusitvā. Āpodhātu pana pathavīdhātumpi tejovāyodhātuyopi aphusitvāva ābandhati. Yadi phusitvā ābandheyya phoṭṭhabbāyatanaṃ nāma bhaveyya.

Tejodhātuvāyodhātūnampi sesadhātūsu sakasakakiccakaraṇe eseva nayo. Tejodhātu hi pathavīdhātuṃ phusitvā jhāpeti. Sā pana na uṇhā hutvā jhāyati. Yadi uṇhā hutvā jhāyeyya uṇhattalakkhaṇā nāma bhaveyya. Āpodhātuṃ pana aphusitvāva tāpeti. Sāpi tapamānā na uṇhā hutvā tapati. Yadi uṇhā hutvā tapeyya uṇhattalakkhaṇā nāma bhaveyya. Vāyodhātuṃ pana phusitvāva tāpeti. Sāpi tapamānā na uṇhā hutvā tapati. Yadi uṇhā hutvā tapeyya uṇhattalakkhaṇā nāma bhaveyya. Vāyodhātu pathavīdhātuṃ phusitvā vitthambheti, tathā tejodhātuṃ āpodhātuṃ pana aphusitvāva vitthambheti.

Ucchurasaṃ pacitvā phāṇitapiṇḍe kariyamāne āpodhātu thaddhā hoti na hotīti? Na hoti. Sā hi paggharaṇalakkhaṇā. Pathavīdhātu kakkhaḷalakkhaṇā. Omattaṃ pana āpo adhimattapathavīgatikaṃ jātaṃ. Sā hi rasākārena ṭhitabhāvaṃ vijahati, lakkhaṇaṃ na vijahati. Phāṇitapiṇḍe vilīyamānepi pathavīdhātu na vilīyati. Kakkhaḷalakkhaṇā hi pathavīdhātu paggharaṇalakkhaṇā āpodhātu. Omattā pana pathavī adhimattaāpagatikā hoti. Sā piṇḍākārena ṭhitabhāvaṃ vijahati, lakkhaṇaṃ na vijahati. Catunnañhi mahābhūtānaṃ bhāvaññathattameva hoti, lakkhaṇaññathattaṃ nāma natthi. Tassa abhāvo aṭṭhānaparikappasuttena dīpito. Vuttañhetaṃ –

‘‘Siyā, ānanda, catunnaṃ mahābhūtānaṃ aññathattaṃ, pathavīdhātuyā…pe… vāyodhātuyā ; na tveva buddhe aveccappasādena samannāgatassa ariyasāvakassa siyā aññathatta’’nti (a. ni. 3.76).

Ayañhettha attho – ānanda, kakkhaḷattalakkhaṇā pathavīdhātu parivattitvā paggharaṇalakkhaṇā āpodhātu nāma bhaveyya, ariyasāvakassa pana aññathattaṃ nāma natthīti. Evamettha aṭṭhānaparikappo āgato.

652. Ito paresu upādiṇṇarūpādiniddesesu upādiṇṇapadādīnaṃ attho mātikākathāyaṃ vuttanayeneva veditabbo. Cakkhāyatanādīni heṭṭhā vitthāritāneva. Tattha tattha pana visesamattameva vakkhāma.

Upādiṇṇaniddese tāva cakkhāyatanādīni ekantaupādiṇṇattā vuttāni. Yasmā pana rūpāyatanādīni upādiṇṇānipi atthi anupādiṇṇānipi, tasmā tāni yaṃ vā panāti saṅkhepato dassetvā puna kammassa katattā rūpāyatanantiādinā nayena vitthāritāni. Iminā upāyena sabbayevāpanakesu attho veditabbo.

Kasmā pana ‘kammassa katattā’ti ca ‘na kammassa katattā’ti ca ubhinnampi niddese ‘jaratā ca aniccatā ca’ na gahitā, anupādiṇṇādīnaṃyeva niddesesu gahitāti? Na kammassa katattāti ettha tāva kammato aññapaccayasamuṭṭhānaṃ saṅgahitaṃ. ‘Kammassa katattā’ti ettha kammasamuṭṭhānameva. Imāni ca dve rūpāni neva kammato na aññasmā rūpajanakapaccayā uppajjanti, tasmā na gahitāni. Sā ca nesaṃ anuppatti parato āvi bhavissati. Anupādiṇṇantiādīsu pana kevalaṃ anupādiṇṇādiggahaṇena kammādisamuṭṭhānatā paṭikkhittā, naaññapaccayasamuṭṭhānatā anuññātā. Tasmā tattha gahitānīti veditabbāni.

666. Cittasamuṭṭhānaniddese kāyaviññatti vacīviññattīti idaṃ dvayaṃ yasmā ekantacittasamuṭṭhānāni bhūtāni upādāya paññāyati, tasmā vuttaṃ. Paramatthato pana tassa nissayabhūtāni bhūtāneva cittasamuṭṭhānāni, taṃnissitattā. Yathā aniccassa rūpassa jarāmaraṇaṃ aniccaṃ nāma hoti, evamidampi cittasamuṭṭhānaṃ nāma jātaṃ.

668. Cittasahabhuniddesepi eseva nayo. Yāva cittaṃ tāva paññāyanato idameva dvayaṃ vuttaṃ. Na panetaṃ cittena saha bhūtāni viya, cetanādayo viya ca uppajjati.

670. Cittānuparivattitāyapi eseva nayo. Yāva cittaṃ tāva paññāyanato eva hetaṃ dvayaṃ cittānuparivattīti vuttaṃ.

674.Oḷārikanti vatthārammaṇabhūtattā saṃṅghaṭṭanavasena gahetabbato thūlaṃ. Vuttavipallāsato sukhumaṃ veditabbaṃ.

676.Dūreti ghaṭṭanavasena aggahetabbattā dubbiññeyyabhāvena samīpe ṭhitampi dūre. Itaraṃ pana ghaṭṭanavasena gahetabbattā suviññeyyabhāvena dūre ṭhitampi santike. Cakkhāyatanādiniddesā heṭṭhā vuttanayeneva vitthārato veditabbā. Idaṃ tāva duvidhena rūpasaṅgahe visesamattaṃ. Tividhasaṅgaho uttānatthova.

Catukkaniddesavaṇṇanā

966. Catubbidhasaṅgahāvasāne diṭṭhādīnaṃ pacchimapadassa bhedābhāvena ādito paṭṭhāya pucchaṃ akatvāva rūpāyatanaṃ diṭṭhaṃ saddāyatanaṃ sutantiādi vuttaṃ. Tattha rūpāyatanaṃ cakkhunā oloketvā dakkhituṃ sakkāti ‘diṭṭhaṃ’ nāma jātaṃ. Saddāyatanaṃ sotena sutvā jānituṃ sakkāti ‘sutaṃ’ nāma jātaṃ. Gandhāyatanādittayaṃ ghānajivhākāyehi patvā gahetabbato munitvā jānitabbaṭṭhena mutaṃ nāma jātaṃ. Phusitvā viññāṇuppattikāraṇato ‘mutaṃ’ nāmātipi vuttaṃ. Sabbameva pana rūpaṃ manoviññāṇena jānitabbanti manasā viññātaṃ nāma jātaṃ.

Pañcakaniddesavaṇṇanā

967. Pañcavidhasaṅgahaniddese kakkhaḷanti thaddhaṃ. Kharameva kharagataṃ, pharusanti attho. Itare dvepi sabhāvaniddesā eva. Ajjhattanti niyakajjhattaṃ. Bahiddhāti bāhiraṃ. Upādiṇṇanti na kammasamuṭṭhānameva. Avisesena pana sarīraṭṭhakassetaṃ gahaṇaṃ. Sarīraṭṭhakañhi upādiṇṇaṃ vā hotu anupādiṇṇaṃ vā, ādinnagahitaparāmaṭṭhavasena sabbaṃ upādiṇṇameva nāma.

969.Tejogatanti sabbatejesu gataṃ uṇhattalakkhaṇaṃ, tejo eva vā tejobhāvaṃ gatanti ‘tejogataṃ’. Usmāti usmākāro. Usmāgatanti usmābhāvaṃ gataṃ. Usmākārassevetaṃ nāmaṃ. Usumanti balavausmā. Usumameva usumabhāvaṃ gatanti usumagataṃ.

970. Vāyanakavasena vāyo. Vāyova vāyobhāvaṃ gatattā vāyogataṃ. Thambhitattanti uppalanāḷatacādīnaṃ viya vātapuṇṇānaṃ thambhitabhāvo rūpassa.

Chakkādiniddesavaṇṇanā

972-4. Chabbidhādisaṅgahānaṃ tiṇṇaṃ osānapadassa bhedābhāvato ādito paṭṭhāya apucchitvāva niddeso kato. Tattha cakkhuviññāṇena jānituṃ sakkāti cakkhuviññeyyaṃ…pe… manoviññāṇena jānituṃ sakkāti manoviññeyyaṃ. Tividhāya manodhātuyā jānituṃ sakkāti manodhātuviññeyyaṃ sabbaṃ rūpanti ettha yasmā ekaṃ rūpampi manoviññāṇadhātuyā ajānitabbaṃ nāma natthi, tasmā ‘sabbaṃ rūpa’nti vuttaṃ. Sammāsambuddhena hi abhidhammaṃ patvā nayaṃ kātuṃ yuttaṭṭhāne nayo akato nāma natthi. Idañca ekarūpassāpi manoviññāṇadhātuyā ajānitabbassa abhāvena nayaṃ kātuṃ yuttaṭṭhānaṃ nāma, tasmā nayaṃ karonto ‘sabbaṃ rūpa’nti āha.

974.Sukhasamphassoti sukhavedanāpaṭilābhapaccayo. Dukkhasamphassoti dukkhavedanāpaṭilābhapaccayo. Idhāpi phoṭṭhabbārammaṇassa sukhadukkhassa sabbhāvato ayaṃ nayo dinno.

Navakādiniddesavaṇṇanā

975. Navake pana indriyarūpassa nāma atthitāya nayo dinno. Tasseva sappaṭighaappaṭighatāya dasake nayo dinno. Ekādasake aḍḍhekādasa āyatanāni vibhattāni. Tesaṃ niddesavārā heṭṭhā vuttanayena vitthārato veditabbā. Sesaṃ sabbattha uttānatthameva.

Pakiṇṇakakathā

Imesu pana rūpesu asammohatthaṃ samodhānaṃ samuṭṭhānaṃ parinipphannañca saṅkhatanti idaṃ ‘pakiṇṇakaṃ’ veditabbaṃ.

Tattha ‘samodhāna’nti sabbameva hidaṃ rūpaṃ samodhānato cakkhāyatanaṃ…pe… kabaḷīkāro āhāro, phoṭṭhabbāyatanaṃ āpodhātūti pañcavīsatisaṅkhyaṃ hoti. Taṃ vatthurūpena saddhiṃ chabbīsatisaṅkhyaṃ veditabbaṃ. Ito aññaṃ rūpaṃ nāma natthi. Keci pana ‘middharūpaṃ nāma atthī’ti vadanti. Te ‘‘addhā munīsi sambuddho, natthi nīvaraṇā tavā’’tiādīni (su. ni. 546) vatvā middharūpaṃ nāma natthīti paṭisedhetabbā. Apare balarūpena saddhiṃ sattavīsati, sambhavarūpena saddhiṃ aṭṭhavīsati, jātirūpena saddhiṃ ekūnatiṃsati, rogarūpena saddhiṃ samatiṃsati rūpānīti vadanti. Tepi tesaṃ visuṃ abhāvaṃ dassetvā paṭikkhipitabbā. Vāyodhātuyā hi gahitāya balarūpaṃ gahitameva, aññaṃ balarūpaṃ nāma natthi. Āpodhātuyā sambhavarūpaṃ, upacayasantatīhi jātirūpaṃ, jaratāaniccatāhi gahitāhi rogarūpaṃ gahitameva. Aññaṃ rogarūpaṃ nāma natthi. Yopi kaṇṇarogādi ābādho so visamapaccayasamuṭṭhitadhātumattameva. Na añño tattha rogo nāma atthīti samodhānato chabbīsatimeva rūpāni.

‘Samuṭṭhāna’nti kati rūpāni katisamuṭṭhānāni? Dasa ekasamuṭṭhānāni, ekaṃ dvisamuṭṭhānaṃ, tīṇi tisamuṭṭhānāni, nava catusamuṭṭhānāni, dve na kenaci samuṭṭhahanti.

Tattha cakkhupasādo…pe… jīvitindriyanti imāni aṭṭha ekantaṃ kammatova samuṭṭhahanti. Kāyaviññattivacīviññattidvayaṃ ekantena cittato samuṭṭhātīti dasaekasamuṭṭhānāni’ nāma. Saddo ututo ca cittato ca samuṭṭhātīti eko ‘dvisamuṭṭhāno’ nāma. Tattha aviññāṇakasaddo ututo samuṭṭhāti, saviññāṇakasaddo cittato. Lahutādittayaṃ pana utucittāhārehi samuṭṭhātīti tīṇi ‘tisamuṭṭhānāni’ nāma. Avasesāni nava rūpāni tehi kammena cāti catūhi samuṭṭhahantīti nava ‘catusamuṭṭhānāni’ nāma. Jaratā aniccatā pana etesu ekatopi na samuṭṭhahantīti dve ‘na kenaci samuṭṭhahanti’ nāma. Kasmā? Ajāyanato. Na hi etāni jāyanti. Kasmā? Jātassa pākabhedattā. Uppannañhi rūpaṃ jīrati bhijjatīti avassaṃ panetaṃ sampaṭicchitabbaṃ. Na hi uppannaṃ rūpaṃ arūpaṃ vā akkhayaṃ nāma dissati. Yāva pana na bhijjati tāvassa paripākoti siddhametaṃ. ‘Jātassa pākabhedattā’ti yadi ca tāni jāyeyyuṃ tesampi pākabhedā bhaveyyuṃ. Na ca pāko paccati, bhedo vā bhijjatīti jātassa pākabhedattā netaṃ dvayaṃ jāyati.

Tattha siyā – yathā ‘kammassa katattā’ti ādiniddesesu ‘rūpassa upacayo rūpassa santatī’ti vacanena ‘jāti’ jāyatīti sampaṭicchitaṃ hoti, evaṃ ‘pāko’pi paccatu ‘bhedo’pi bhijjatūti. ‘‘Na tattha ‘jāti jāyatī’ti sampaṭicchitaṃ. Ye pana dhammā kammādīhi nibbattanti tesaṃ abhinibbattibhāvato jātiyā tappaccayabhāvavohāro anumato. Na pana paramatthato jāti jāyati. Jāyamānassa hi abhinibbattimattaṃ jātī’’ti.

Tattha siyā – ‘yatheva jāti yesaṃ dhammānaṃ abhinibbatti tappaccayabhāvavohāraṃ abhinibbattivohārañca labhati, tathā pākabhedāpi yesaṃ dhammānaṃ pākabhedā tappaccayabhāvavohāraṃ abhinibbattivohārañca labhantu. Evaṃ idampi dvayaṃ kammādisamuṭṭhānamevāti vattabbaṃ bhavissatī’ti. ‘Na pākabhedā taṃ vohāraṃ labhanti. Kasmā? Janakapaccayānubhāvakkhaṇe abhāvato. Janakapaccayānañhi uppādetabbadhammassa uppādakkhaṇeyeva ānubhāvo, na tato uttari. Tehi abhinibbattitadhammakkhaṇasmiñca jāti paññāyamānā tappaccayabhāvavohāraṃ abhinibbattivohārañca labhati, tasmiṃ khaṇe sabbhāvato; na itaradvayaṃ, tasmiṃ khaṇe abhāvatoti nevetaṃ jāyatī’ti vattabbaṃ. ‘‘Jarāmaraṇaṃ, bhikkhave, aniccaṃ saṅkhataṃ paṭiccasamuppanna’’nti (saṃ. ni. 2.20) āgatattā idampi dvayaṃ jāyatīti ce – ‘na, pariyāyadesitattā. Tattha hi paṭiccasamuppannānaṃ dhammānaṃ jarāmaraṇattā pariyāyena taṃ paṭiccasamuppanna’nti vuttaṃ.

‘Yadi evaṃ, tayampetaṃ ajātattā sasavisāṇaṃ viya natthi; nibbānaṃ viya vā nicca’nti ce – na, nissayapaṭibaddhavuttito; pathavīādīnañhi nissayānaṃ bhāve jātiādittayaṃ paññāyati, tasmā na natthi. Tesañca abhāve na paññāyati, tasmā na niccaṃ. Etampi ca abhinivesaṃ paṭisedhetuṃ eva idaṃ vuttaṃ – ‘‘jarāmaraṇaṃ, bhikkhave, aniccaṃ saṅkhataṃ paṭiccasamuppanna’’nti (saṃ. ni. 2.20). Evamādīhi nayehi tāni dve rūpāni na kehici samuṭṭhahantīti veditabbaṃ.

Apica ‘samuṭṭhāna’nti ettha ayamaññopi attho. Tassāyaṃ mātikā – ‘kammajaṃ kammapaccayaṃ kammapaccayautusamuṭṭhānaṃ, āhārasamuṭṭhānaṃ āhārapaccayaṃ āhārapaccayautusamuṭṭhānaṃ, utusamuṭṭhānaṃ utupaccayaṃ utupaccayautusamuṭṭhānaṃ, cittasamuṭṭhānaṃ cittapaccayaṃ cittapaccayautusamuṭṭhāna’nti.

Tattha cakkhupasādādi aṭṭhavidhaṃ rūpaṃ saddhiṃ hadayavatthunā ‘kammajaṃ’ nāma. Kesamassu hatthidantā assavālā camaravālāti evamādi ‘kammapaccayaṃ’ nāma. Cakkaratanaṃ devatānaṃ uyyānavimānādīnīti evamādi ‘kammapaccayautusamuṭṭhānaṃ’ nāma.

Āhārato samuṭṭhitaṃ suddhaṭṭhakaṃ ‘āhārasamuṭṭhānaṃ’ nāma. Kabaḷīkāro āhāro dvinnampi rūpasantatīnaṃ paccayo hoti āhārasamuṭṭhānassa ca upādinnassa ca. Āhārasamuṭṭhānassa janako hutvā paccayo hoti, kammajassa anupālako hutvāti idaṃ āhārānupālitaṃ kammajarūpaṃ ‘āhārapaccayaṃ’ nāma. Visabhāgāhāraṃ sevitvā ātape gacchantassa tilakakāḷakuṭṭhādīni uppajjanti, idaṃ ‘āhārapaccayautusamuṭṭhānaṃ’ nāma.

Ututo samuṭṭhitaṃ suddhaṭṭhakaṃ ‘utusamuṭṭhānaṃ’ nāma. Tasmiṃ utu aññaṃ aṭṭhakaṃ samuṭṭhāpeti, idaṃ ‘utupaccayaṃ’ nāma. Tasmimpi utu aññaṃ aṭṭhakaṃ samuṭṭhāpeti, idaṃ ‘utupaccayautusamuṭṭhānaṃ’ nāma. Evaṃ tissoyeva santatiyo ghaṭṭetuṃ sakkoti. Na tato paraṃ. Imamatthaṃ anupādinnakenāpi dīpetuṃ vaṭṭati. Utusamuṭṭhāno nāma valāhako. Utupaccayā nāma vuṭṭhidhārā. Deve pana vuṭṭhe bījāni virūhanti, pathavī gandhaṃ muñcati, pabbatā nīlā khāyanti, samuddo vaḍḍhati, etaṃ utupaccayautusamuṭṭhānaṃ nāma.

Cittato samuṭṭhitaṃ suddhaṭṭhakaṃ ‘cittasamuṭṭhānaṃ’ nāma. ‘‘Pacchājātā cittacetasikā dhammā purejātassa imassa kāyassa pacchājātapaccayena paccayo’’ti (paṭṭhā. 1.1.11) idaṃ ‘cittapaccayaṃ’ nāma. Ākāse antalikkhe hatthimpi dasseti, assampi dasseti, rathampi dasseti , vividhampi senābyūhaṃ dassetitī (paṭi. ma. 3.18) idaṃ ‘cittapaccayautusamuṭṭhānaṃ’ nāma.

Parinipphanna’nti pannarasa rūpāni parinipphannāni nāma, dasa aparinipphannāni nāma. ‘Yadi aparinipphannā, asaṅkhatā nāma bhaveyyuṃ’. ‘‘Tesaṃyeva pana rūpānaṃ kāyavikāro ‘kāyaviññatti’ nāma, vacīvikāro ‘vacīviññatti’ nāma, chiddaṃ vivaraṃ ‘ākāsadhātu’ nāma, lahubhāvo ‘lahutā’ nāma, mudubhāvo ‘mudutā’ nāma, kammaññabhāvo ‘kammaññatā’ nāma, nibbatti ‘upacayo’ nāma, pavatti ‘santati’ nāma, jīraṇākāro ‘jaratā’ nāma, hutvā abhāvākāro ‘aniccatā’ nāmāti. Sabbaṃ parinipphannaṃ saṅkhatameva hotī’’ti.

Aṭṭhasāliniyā dhammasaṅgahaaṭṭhakathāya

Rūpakaṇḍavaṇṇanā niṭṭhitā.

 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app