Tikamātikāpadavaṇṇanā

Idāni

Iti me bhāsamānassa, abhidhammakathaṃ imaṃ;

Avikkhittā nisāmetha, dullabhā hi ayaṃ kathāti.

Evaṃ paṭiññātāya abhidhammakathāya kathanokāso sampatto. Tattha yasmā abhidhammo nāma dhammasaṅgaṇīādīni sattappakaraṇāni; dhammasaṅgaṇīpi cittuppādakaṇḍādīnaṃ vasena cattāri kaṇḍāni; cittuppādakaṇḍampi mātikāpadabhājanīyavasena duvidhaṃ; tattha mātikā ādi; sāpi tikamātikā dukamātikāti duvidhā; tattha tikamātikā ādi; tikamātikāyapi kusalattikaṃ kusalattikepi kusalā dhammāti idaṃ padaṃ; tasmā –

Ito paṭṭhāya gambhīraṃ, abhidhammakathaṃ imaṃ;

Vuccamānaṃ nisāmetha, ekaggā sādhu sādhavoti.

1. ‘‘Kusalā dhammā, akusalā dhammā, abyākatā dhammā’’ti ayaṃ tāva ādipadena laddhanāmo kusalattiko nāma. ‘‘Sukhāya vedanāya sampayuttā dhammā, dukkhāya vedanāya sampayuttā dhammā, adukkhamasukhāya vedanāya sampayuttā dhammā’’ti ayaṃ sabbapadehi laddhanāmo vedanāttiko nāma. Evaṃ ādipadavasena vā sabbapadavasena vā sabbesampi tikadukānaṃ nāmaṃ veditabbaṃ . Sabbeva cete pañcadasahi paricchedehi vavatthitā. Tikānañhi eko paricchedo, dukānaṃ catuddasa. ‘‘Hetū dhammā, nahetū dhammā’’tiādayo hi cha dukā ganthato ca atthato ca aññamaññasambandhena kaṇṇikā viya ghaṭā viya hutvā ṭhitattā ‘hetugocchako’ti vuccati. Tato apare ‘‘sappaccayā dhammā appaccayā dhammā’’tiādayo satta dukā, aññamaññaṃ asambandhā, kevalaṃ dukasāmaññato uccinitvā uccinitvā visuṃ visuṃ gocchakantare ṭhapitattā aññehi ca mahantaradukehi cūḷakattā ‘cūḷantaradukā’ti veditabbā. Tato paraṃ āsavadukādīnaṃ channaṃ vasena ‘āsavagocchako’ ; tathā saṃyojanadukādīnaṃ vasena ‘saṃyojanagocchako’; tathā ganthaoghayoganīvaraṇadukādīnaṃ vasena ‘ganthaoghayoganīvaraṇagocchakā’; parāmāsadukādīnaṃ pañcannaṃ vasena ‘parāmāsagocchako’ti. Sabbepi satta gocchakā veditabbā. Tato paraṃ ‘‘sārammaṇā dhammā’’tiādayo catuddasa dukā ‘mahantaradukā’ nāma. Tato upādānadukādayo cha dukā ‘upādānagocchako’ nāma. Tato kilesadukādayo aṭṭha dukā ‘kilesagocchako’ nāma. Tato paraṃ dassanenapahātabbadukādayo aṭṭhārasa dukā abhidhammamātikāya pariyosāne ṭhapitattā ‘piṭṭhidukā’ nāma. ‘‘Vijjābhāgino dhammā avijjābhāgino dhammā’’tiādayo pana dvācattālīsa dukā ‘suttantikadukā’ nāma. Evaṃ sabbepete pañcadasahi paricchedehi vavatthitāti veditabbā.

Evaṃ vavatthitā panete sappadesanippadesavasena dve koṭṭhāsā honti. Tesu hi nava tikā ekasattati ca dukā sappadesānaṃ rūpārūpadhammānaṃ pariggahitattā sappadesā nāma. Avasesā terasa tikā ekasattati ca dukā nippadesā nāma. Tattha tikesu tāva vedanāttiko vitakkattiko pītittiko uppannattiko atītattiko cattāro ārammaṇattikāti ime nava tikā sappadesā nāma. Dukesu hetugocchakādīnaṃ upādānagocchakapariyosānānaṃ navannaṃ gocchakānaṃ pariyosāne tayo tayo dukā, kilesagocchakapariyosāne cattāro dukā, ‘‘cittasampayuttā dhammā, cittavippayuttā dhammā’’‘‘cittasaṃsaṭṭhā dhammā, cittavisaṃsaṭṭhā dhammā’’ti dve mahantaradukā, suttantikadukesu adhivacanadukaṃ niruttidukaṃ paññattidukaṃ nāmarūpadukanti ime cattāro duke ṭhapetvā avasesā aṭṭhatiṃsa dukā cāti ete sappadesā nāma. Vuttāvasesā tikadukā sabbepi nippadesāti veditabbā.

Idāni kusalā dhammātiādīnaṃ mātikāpadānaṃ ayamanupubbapadavaṇṇanā – ‘kusala’-saddo tāva ārogyaanavajjachekasukhavipākesu dissati. Ayañhi ‘‘kacci nu bhoto kusalaṃ, kacci bhoto anāmaya’’ntiādīsu (jā. 1.15.146; 2.20.129) ārogye dissati. ‘‘Katamo pana, bhante, kāyasamācāro kusalo? Yo kho, mahārāja, kāyasamācāro anavajjo’’ti (ma. ni. 2.361) ca, ‘‘aparaṃ pana, bhante, etadānuttariyaṃ yathā bhagavā dhammaṃ deseti kusalesu dhammesū’’ti (dī. ni. 3.145) ca evamādīsu anavajje. ‘‘Kusalo tvaṃ rathassa aṅgapaccaṅgānaṃ’’ (ma. ni. 2.87), ‘‘kusalā naccagītassa sikkhitā cāturitthiyo’’tiādīsu (jā. 2.22.94) cheke. ‘‘Kusalānaṃ, bhikkhave, dhammānaṃ samādānahetu’’ (dī. ni. 3.80), ‘‘kusalassa kammassa katattā upacitattā’’tiādīsu (dha. sa. 431) sukhavipāke. Svāyamidha ārogyepi anavajjepi sukhavipākepi vattati.

Dhammasaddo panāyaṃ pariyattihetuguṇanissattanijjīvatādīsu dissati. Ayañhi ‘‘dhammaṃ pariyāpuṇāti suttaṃ geyya’’ntiādīsu (a. ni. 4.102) pariyattiyaṃ dissati. ‘‘Hetumhi ñāṇaṃ dhammapaṭisambhidā’’tiādīsu (vibha. 720) hetumhi.

‘‘Na hi dhammo adhammo ca, ubho samavipākino;

Adhammo nirayaṃ neti, dhammo pāpeti suggati’’nti. (theragā. 304; jā. 1.15.386) –

Ādīsu guṇe. ‘‘Tasmiṃ kho pana samaye dhammā honti’’ (dha. sa. 121), ‘‘dhammesu dhammānupassī viharatī’’tiādīsu (dī. ni. 2.373) nissattanijjīvatāyaṃ. Svāyamidhāpi nissattanijjīvatāyameva vaṭṭati.

Vacanattho panettha – kucchite pāpake dhamme salayanti calayanti kampenti viddhaṃsentīti kusalā. Kucchitena vā ākārena sayantīti kusā. Te akusalasaṅkhāte kuse lunanti chindantīti kusalā. Kucchitānaṃ vā sānato tanukaraṇato osānakaraṇato ñāṇaṃ kusaṃ nāma. Tena kusena lātabbāti kusalā; gahetabbā pavattetabbāti attho. Yathā vā kusā ubhayabhāgagataṃ hatthappadesaṃ lunanti, evamimepi uppannānuppannabhāvena ubhayabhāgagataṃ kilesapakkhaṃ lunanti. Tasmā kusā viya lunantītipi kusalā. Attano pana sabhāvaṃ dhārentīti dhammā. Dhāriyanti vā paccayehi, dhārīyanti vā yathāsabhāvatoti dhammā. Na kusalā akusalā. Mittapaṭipakkhā amittā viya, lobhādipaṭipakkhā alobhādayo viya ca, kusalapaṭipakkhāti attho. Na byākatāti abyākatā, kusalākusalabhāvena akathitāti attho. Tesu pana anavajjasukhavipākalakkhaṇā kusalā, sāvajjadukkhavipākalakkhaṇā akusalā, avipākalakkhaṇā abyākatā.

Kiṃ panetāni ‘kusalā’ti vā ‘dhammā’ti vātiādīni ekatthāni udāhu nānatthānīti? Kiñcettha? Yadi tāva ekatthāni ‘kusalā dhammā’ti idaṃ ‘kusalākusalā’tivuttasadisaṃ hoti. Atha nānatthāni tikadukānaṃ chakkacatukkabhāvo āpajjati padānañca asambandho.

Yathā hi ‘kusalā’ ‘rūpaṃ’‘cakkhumā’ti vutte atthavasena aññamaññaṃ anolokentānaṃ padānaṃ na koci sambandho, evamidhāpi padānaṃ asambandho āpajjati. Pubbāparasambandharahitāni ca padāni nippayojanāni nāma honti. Yāpi cesā parato ‘katame dhammā kusalā’ti pucchā, tāyapi saddhiṃ virodho āpajjati. Neva hi dhammā kusalā; atha ca panidaṃ vuccati – katame dhammā ‘kusalā’ti. Aparo nayo – yadi etāni ekatthāni, tiṇṇaṃ ‘dhammānaṃ’ ekattā kusalādīnampi ekattaṃ āpajjati. Kusalādiparānañhi tiṇṇampi ‘dhammānaṃ’ dhammabhāvena ekattaṃ. Tasmā dhammattayena saddhiṃ atthato ninnānatthānaṃ kusalādīnampi ekattaṃ āpajjati. ‘Yadeva kusalaṃ, taṃ akusalaṃ, taṃ abyākata’nti. ‘Athāpi tiṇṇaṃ dhammānaṃ ekattaṃ na sampaṭicchatha, aññova kusalaparo dhammo, añño akusalaparo dhammo, añño abyākataparo dhammoti vadatha, evaṃ sante dhammo nāma bhāvo, bhāvato ca añño abhāvoti kusalaparā bhāvasaṅkhātā dhammā añño akusalaparo dhammo abhāvo siyā, tathā abyākataparo. Tehi ca añño kusalaparopi. Evaṃ abhāvattaṃ āpannehi dhammehi anaññe kusalādayopi abhāvāyeva siyu’nti.

Sabbametaṃ akāraṇaṃ. Kasmā? Yathānumativohārasiddhitoti. Vohāro hi yathā yathā atthesu anumato sampaṭicchito tathā tatheva siddho. Na cāyaṃ ‘‘kusalā dhammā’’tiādīsu kusalapubbo dhammābhilāpo dhammaparo ca kusalābhilāpo, yathā ‘kusalā kusalā’ti evaṃ, attano atthavisesābhāvena paṇḍitehi sampaṭicchito; na ca ‘kusalā’ ‘rūpaṃ’cakkhumāsaddā viya aññamaññaṃ anolokitatthabhāvena. ‘Kusala’-saddo panettha anavajjasukhavipākasaṅkhātassa atthassa jotakabhāvena sampaṭicchito, ‘akusala’-saddo sāvajjadukkhavipākatthajotakattena, ‘abyākata’-saddo avipākatthajotakattena, ‘dhamma’-saddo sabhāvadhāraṇādiatthajotakattena. So etesaṃ aññatarānantare vuccamāno attano atthasāmaññaṃ dīpeti. Sabbeva hi ete sabhāvadhāraṇādinā lakkhaṇena dhammā. Kusalādisaddā cāpi dhammasaddassa purato vuccamānā attano attano atthavisesaṃ tassa dīpenti. Dhammo hi kusalo vā hoti akusalo vā abyākato vā. Evamete visuṃ visuṃ vuccamānā attano attano atthamattadīpakattena sampaṭicchitā. Dhammasaddena saha vuccamānā attano attano atthasāmaññaṃ atthavisesaṃ vā dīpakattena loke paṇḍitehi sampaṭicchitā. Tasmā yadetamettha ekatthanānātthataṃ vikappetvā dosāropanakāraṇaṃ vuttaṃ sabbametaṃ akāraṇaṃ. Ayaṃ tāva kusalattikassa anupubbapadavaṇṇanā. Imināva nayena sesatikadukānampi nayo veditabbo. Ito paraṃ pana visesamattameva vakkhāma.

2.Sukhāya vedanāyātiādīsu ‘sukha’-saddo tāva sukhavedanāsukhamūlasukhārammaṇasukhahetusukhapaccayaṭṭhānaabyābajjhanibbānādīsu dissati. Ayañhi ‘‘sukhassa ca pahānā’’tiādīsu (dī. ni. 1.232) sukhavedanāyaṃ dissati. ‘‘Sukho buddhānaṃ uppādo’’ (dha. pa. 194), ‘‘sukhā virāgatā loke’’tiādīsu (udā. 11; mahāva. 5) sukhamūle ‘‘yasmā ca kho, mahāli, rūpaṃ sukhaṃ sukhānupatitaṃ sukhāvakkanta’’ntiādīsu (saṃ. ni. 3.60) sukhārammaṇe. ‘‘Sukhassetaṃ, bhikkhave, adhivacanaṃ yadidaṃ puññānī’’tiādīsu (a. ni. 7.62) sukhahetumhi. ‘‘Yāvañcidaṃ, bhikkhave, na sukaraṃ akkhānena pāpuṇituṃ yāva sukhā saggā’’ (ma. ni. 3.255), ‘‘na te sukhaṃ pajānanti ye na passanti nandana’’ntiādīsu (saṃ. ni. 1.11) sukhapaccayaṭṭhāne. ‘‘Diṭṭhadhammasukhavihārā ete dhammā’’tiādīsu (ma. ni. 1.82) abyābajjhe. ‘‘Nibbānaṃ paramaṃ sukha’’ntiādisu (dha. pa. 203-204) nibbāne. Idha panāyaṃ sukhavedanāyameva daṭṭhabbo. ‘Vedanā’-saddo ‘‘viditā vedanā uppajjantī’’tiādīsu (ma. ni. 3.208) vedayitasmiṃyeva vattati.

Dukkha’-saddo dukkhavedanādukkhavatthudukkhārammaṇadukkhapaccayadukkhapaccayaṭṭhānādīsu dissati. Ayañhi ‘‘dukkhassa ca pahānā’’tiādīsu dukkhavedanāyaṃ dissati. ‘‘Jātipi dukkhā’’tiādīsu (dī. ni. 2.387; vibha. 190) dukkhavatthusmiṃ. ‘‘Yasmā ca kho, mahāli, rūpaṃ dukkhaṃ dukkhānupatitaṃ dukkhāvakkanta’’ntiādīsu dukkhārammaṇe. ‘‘Dukkho pāpassa uccayo’’tiādīsu (dha. pa. 117) dukkhapaccaye. ‘‘Yāvañcidaṃ, bhikkhave, na sukaraṃ akkhānena pāpuṇituṃ yāva dukkhā nirayā’’tiādīsu (ma. ni. 3.250) dukkhapaccayaṭṭhāne. Idha panāyaṃ dukkhavedanāyameva daṭṭhabbo.

Vacanattho panettha – sukhayatīti sukhā. Dukkhayatīti dukkhā. Na dukkhā na sukhāti adukkhamasukhā. ‘Ma-kāro padasandhivasena vutto. Sabbāpi ārammaṇarasaṃ vedayanti anubhavantīti vedanā. Tāsu iṭṭhānubhavanalakkhaṇā sukhā, aniṭṭhānubhavanalakkhaṇā dukkhā, ubhayaviparītānubhavanalakkhaṇā adukkhamasukhā. Yopanāyaṃ tīsupi padesu ‘sampayutta’-saddo, tassattho – samaṃ pakārehi yuttāti sampayuttā. Katarehi pakārehīti? Ekuppādatādīhi. ‘‘Natthi keci dhammā kehici dhammehi sampayuttāti? Āmantā’’ti hi imassa pañhassa paṭikkhepe ‘‘nanu atthi keci dhammā kehici dhammehi sahagatā sahajātā saṃsaṭṭhā ekuppādā ekanirodhā ekavatthukā ekārammaṇā’’ti (kathā. 473) evaṃ ekuppādatādīnaṃ vasena sampayogattho vutto. Iti imehi ekuppādatādīhi samaṃ pakārehi yuttāti sampayuttā.

3.Vipākattike aññamaññavisiṭṭhānaṃ kusalākusalānaṃ pākāti vipākā. Vipakkabhāvamāpannānaṃ arūpadhammānametaṃ adhivacanaṃ. Vipākadhammadhammāti vipākasabhāvadhammā. Yathā jātijarāsabhāvā jātijarāpakatikā sattā jātidhammā jarādhammāti vuccanti evaṃ vipākajanakaṭṭhena vipākasabhāvā vipākapakatikā dhammāti attho. Tatiyapadaṃ ubhayasabhāvapaṭikkhepavasena vuttaṃ.

4.Upādinnupādāniyattike ārammaṇakaraṇavasena taṇhādiṭṭhīhi upetena kammunā ādinnā, phalabhāvena gahitāti upādinnā. Ārammaṇabhāvaṃ upagantvā upādānasambandhena upādānānaṃ hitāti upādāniyā. Upādānassa ārammaṇapaccayabhūtānametaṃ adhivacanaṃ. Upādiṇṇā ca te upādāniyā cāti upādiṇṇupādāniyā; sāsavakammanibbattānaṃ rūpārūpadhammānametaṃ adhivacanaṃ. Iti iminā nayena sesapadadvayepi paṭisedhasahito attho veditabbo.

5. Saṃkiliṭṭhasaṃkilesikattike saṃkilesetīti saṃkileso, vibādhati, upatāpeti cāti attho. Saṃkilesena samannāgatāti saṃkiliṭṭhā. Attānaṃ ārammaṇaṃ katvā pavattanena saṃkilesaṃ arahanti , saṃkilese vā niyuttā, tassa ārammaṇabhāvānatikkamanatoti saṃkilesikā. Saṃkilesassa ārammaṇapaccayabhūtānametaṃ adhivacanaṃ. Saṃkiliṭṭhā ca te saṃkilesikā cāti saṃkiliṭṭhasaṃkilesikā. Sesapadadvayampi purimattike vuttanayeneva veditabbaṃ.

6.Vitakkattike sampayogavasena vattamānena saha vitakkena savitakkā. Saha vicārena savicārā. Savitakkā ca te savicārā cāti savitakkasavicārā. Ubhayarahitā avitakkaavicārā. Vitakkavicāresu vicārova mattā, pamāṇaṃ, etesanti vicāramattā. Vicārato uttari vitakkena saddhiṃ sampayogaṃ na gacchantīti attho. Avitakkā ca te vicāramattā cāti avitakkavicāramattā.

7.Pītittike pītiyā saha ekuppādādibhāvaṃ gatāti pītisahagatā, pītisampayuttāti attho. Sesapadadvayepi eseva nayo. Upekkhāti cettha adukkhamasukhā vedanā vuttā. Sā hi sukhadukkhākārappavattiṃ upekkhati, majjhattākārasaṇṭhitattā tenākārena pavattatīti upekkhā. Iti vedanāttikato padadvayameva gahetvā nippītikassa sukhassa sappītikasukhato visesadassanavasena ayaṃ tiko vutto.

8.Dassanattike dassanenāti sotāpattimaggena. So hi paṭhamaṃ nibbānaṃ dassanato dassananti vutto. Gotrabhu pana kiñcāpi paṭhamataraṃ passati, yathā pana rañño santikaṃ kenacideva karaṇīyena āgato puriso dūratova rathikāya carantaṃ hatthikkhandhagataṃ rājānaṃ disvāpi ‘diṭṭho te rājā’ti puṭṭho disvāpi kattabbakiccassa akatattā ‘na passāmī’ti āha. Evameva nibbānaṃ disvāpi kattabbassa kilesappahānassābhāvā na dassananti vuccati. Tañhi ñāṇaṃ maggassa āvajjanaṭṭhāne tiṭṭhati. Bhāvanāyāti sesamaggattayena. Sesamaggattayañhi paṭhamamaggena diṭṭhasmiṃyeva dhamme bhāvanāvasena uppajjati, adiṭṭhapubbaṃ kiñci na passati, tasmā bhāvanāti vuccati. Tatiyapadaṃ ubhayapaṭikkhepavasena vuttaṃ.

9.Tadanantarattike dassanena pahātabbo hetu etesanti dassanena pahātabbahetukā. Dutiyapadepi eseva nayo. Tatiyapade neva dassanena na bhāvanāya pahātabbo hetu etesanti evamatthaṃ aggahetvā neva dassanena na bhāvanāya pahātabbo hetu etesaṃ atthīti evamattho gahetabbo . Itarathā hi ahetukānaṃ aggahaṇaṃ bhaveyya; hetuyeva hi tesaṃ natthi yo dassanabhāvanāhi pahātabbo siyā. Sahetukesupi hetuvajjānaṃ pahānaṃ āpajjati, na hetūnaṃ; hetuyeva hi etesaṃ ‘neva dassanena na bhāvanāya pahātabbo’ti vutto, na te dhammā. Ubhayampi cetaṃ anadhippetaṃ. Tasmā neva dassanena na bhāvanāya pahātabbo hetu etesaṃ atthīti nevadassanena nabhāvanāya pahātabbahetukāti ayamattho gahetabbo.

10.Ācayagāmittike kammakilesehi āciyatīti ācayo. Paṭisandhicutigatippavattānaṃ etaṃ nāmaṃ. Tassa kāraṇaṃ hutvā nipphādanakabhāvena taṃ ācayaṃ gacchanti, yassa vā pavattanti taṃ puggalaṃ yathāvuttameva ācayaṃ gamentītipi ācayagāmino; sāsavakusalākusalānaṃ etaṃ adhivacanaṃ. Tato eva ācayasaṅkhātā cayā apetattā, nibbānaṃ apetaṃ cayāti apacayo. Taṃ ārammaṇaṃ katvā pavattanato apacayaṃ gacchantīti apacayagāmino; ariyamaggānametaṃ adhivacanaṃ. Apica pākāraṃ iṭṭhakavaḍḍhakī viya pavattaṃ ācinantā gacchantīti ācayagāmino. Tena citaṃ citaṃ iṭṭhakaṃ viddhaṃsayamāno puriso viya tadeva pavattaṃ apacinantā gacchantīti apacayagāmino. Tatiyapadaṃ ubhayapaṭikkhepena vuttaṃ.

11.Sekkhattike tīsu sikkhāsu jātāti sekkhā. Sattannaṃ sekkhānaṃ etetipi sekkhā. Apariyositasikkhattā sayameva sikkhantītipi sekkhā. Upari sikkhitabbābhāvato na sekkhāti asekkhā. Vuḍḍhippattā vā sekkhātipi asekkhā. Arahattaphaladhammānaṃ etaṃ adhivacanaṃ. Tatiyapadaṃ ubhayapaṭikkhepena vuttaṃ.

12.Parittattike samantato khaṇḍitattā appamattakaṃ parittanti vuccati; ‘parittaṃ gomayapiṇḍa’ntiādīsu (saṃ. ni. 3.96) viya. Imepi appānubhāvatāya parittā viyāti parittā; kāmāvacaradhammānametaṃ adhivacanaṃ. Kilesavikkhambhanasamatthatāya vipulaphalatāya dīghasantānatāya ca mahantabhāvaṃ gatā, mahantehi vā uḷāracchandavīriyacittapaññehi gatā paṭipannātipi mahaggatā. Pamāṇakarā dhammā rāgādayo pamāṇaṃ nāma. Ārammaṇato vā sampayogato vā natthi etesaṃ pamāṇaṃ, pamāṇassa ca paṭipakkhāti appamāṇā.

13.Parittārammaṇattike parittaṃ ārammaṇaṃ etesanti parittārammaṇā. Sesapadadvayepi eseva nayo.

14.Hīnattike hīnāti lāmakā akusalā dhammā. Hīnappaṇītānaṃ majjhe bhavāti majjhimā. Avasesā tebhūmakā dhammā uttamaṭṭhena atappakaṭṭhena ca paṇītā; lokuttarā dhammā.

15.Micchattattike ‘hitasukhāvahā me bhavissantī’ti evaṃ āsīsitāpi tathā abhāvato, ‘asubhādīsuyeva subha’ntiādi viparītappavattito ca micchāsabhāvāti micchattā; vipākadāne sati khandhabhedānantarameva vipākadānato niyatā; micchattā ca te niyatā cāti micchattaniyatā. Vuttaviparītena atthena sammāsabhāvāti sammattā; sammattā ca te niyatā ca anantarameva phaladānenāti sammattaniyatā. Ubhayathāpi na niyatāti aniyatā.

16.Maggārammaṇattike nibbānaṃ maggati, gavesati, kilese vā mārento gacchatīti maggo. Maggo ārammaṇaṃ etesanti maggārammaṇā. Aṭṭhaṅgikopi maggo paccayaṭṭhena etesaṃ hetūti maggahetukā. Maggasampayuttā vā hetū magge vā hetūti maggahetū. Te etesaṃ hetūtipi maggahetukā. Sammādiṭṭhi sayaṃ maggo ceva hetu ca. Iti maggo hetu etesantipi maggahetukā. Abhibhavitvā pavattanaṭṭhena maggo adhipati etesanti maggādhipatino.

17.Uppannattike uppādato paṭṭhāya yāva bhaṅgā uddhaṃ pannā gatā pavattāti uppannā. Na uppannāti anuppannā. Pariniṭṭhitakāraṇekadesattā avassaṃ uppajjissantīti uppādino.

18.Atītattike attano sabhāvaṃ uppādādikkhaṇaṃ vā patvā atikkantāti atītā. Tadubhayampi na āgatāti anāgatā. Taṃ taṃ kāraṇaṃ paṭicca uppannāti paccuppannā.

19.Anantarattike atītaṃ ārammaṇaṃ etesanti atītārammaṇā. Sesapadadvayepi eseva nayo.

20.Ajjhattattike ‘evaṃ pavattamānā mayaṃ attā’ti gahaṇaṃ, ‘gamissāmā’ti iminā viya adhippāyena attānaṃ adhikāraṃ katvā pavattāti ajjhattā. ‘Ajjhatta’-saddo panāyaṃ gocarajjhatte niyakajjhatte ajjhattajjhatte visayajjhatteti catūsu atthesu dissati. ‘‘Tenānanda, bhikkhunā tasmiṃyeva purimasmiṃ samādhinimitte ajjhattameva cittaṃ saṇṭhapetabbaṃ’’ (ma. ni. 3.188), ‘‘ajjhattarato samāhito’’tiādīsu (dha. pa. 362) hi ayaṃ gocarajjhatte dissati. ‘‘Ajjhattaṃ sampasādanaṃ’’ (dī. ni. 1.228; dha. sa. 161), ‘‘ajjhattaṃ vā dhammesu dhammānupassī viharatī’’tiādīsu (dī. ni. 2.373) niyakajjhatte. ‘‘Cha ajjhattikāni āyatanānī’’tiādīsu (ma. ni. 3.304) ajjhattajjhatte. ‘‘Ayaṃ kho panānanda, vihāro tathāgatena abhisambuddho yadidaṃ sabbanimittānaṃ amanasikārā ajjhattaṃ suññataṃ upasampajja viharatī’’tiādīsu (ma. ni. 3.187) visayajjhatte; issariyaṭṭhāneti attho. Phalasamāpatti hi buddhānaṃ issariyaṭṭhānaṃ nāma. Idha pana niyakajjhatte adhippeto. Tasmā attano santāne pavattā pāṭipuggalikā dhammā ajjhattāti veditabbā. Tato bāhirabhūtā pana indriyabaddhā vā anindriyabaddhā vā bahiddhā nāma. Tatiyapadaṃ tadubhayavasena vuttaṃ.

21. Anantarattiko teyeva tippakārepi dhamme ārammaṇaṃ katvā pavattanavasena vutto.

22.Sanidassanattike daṭṭhabbabhāvasaṅkhātena saha nidassanenāti sanidassanā. Paṭihananabhāvasaṅkhātena saha paṭighenāti sappaṭighā. Sanidassanā ca te sappaṭighā cāti sanidassanasappaṭighā. Natthi etesaṃ daṭṭhabbabhāvasaṅkhātaṃ nidassananti anidassanā. Anidassanā ca te vuttanayeneva sappaṭighā cāti anidassanasappaṭighā. Tatiyapadaṃ ubhayapaṭikkhepena vuttaṃ. Ayaṃ tāva tikamātikāya anupubbapadavaṇṇanā.

Tikamātikāpadavaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app