5. Nikkhepakaṇḍo

Tikanikkhepakathā

985. Ettāvatā kusalattiko sabbesaṃ kusalādidhammānaṃ padabhājananayena vitthārito hoti. Yasmā pana yvāyaṃ kusalattikassa vibhajananayo vutto, sesatikadukānampi eseva vibhajananayo hoti – yathā hi ettha, evaṃ ‘katame dhammā sukhāya vedanāya sampayuttā? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ rūpārammaṇaṃ vā…pe… ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākhandhaṃ, ime dhammā sukhāya vedanāya sampayuttā’tiādinā anukkamena sabbatikadukesu sakkā paṇḍitehi vibhājananayaṃ sallakkhetuṃ – tasmā taṃ vitthāradesanaṃ nikkhipitvā, aññena nātisaṅkhepanātivitthāranayena sabbatikadukadhammavibhāgaṃ dassetuṃ katame dhammā kusalāti nikkhepakaṇḍaṃ āraddhaṃ. Cittuppādakaṇḍañhi vitthāradesanā, aṭṭhakathākaṇḍaṃ saṅkhepadesanā. Idaṃ pana nikkhepakaṇḍaṃ cittuppādakaṇḍaṃ upādāya saṅkhepo, aṭṭhakathākaṇḍaṃ upādāya vitthāroti saṅkhittavitthāradhātukaṃ hoti. Tayidaṃ, vitthāradesanaṃ nikkhipitvā desitattāpi, heṭṭhā vuttakāraṇavasenāpi, nikkhepakaṇḍaṃ nāmāti veditabbaṃ. Vuttañhetaṃ –

Mūlato khandhato cāpi, dvārato cāpi bhūmito;

Atthato dhammato cāpi, nāmato cāpi liṅgato;

Nikkhipitvā desitattā, nikkhepoti pavuccatīti.

Idañhi tīṇi kusalamūlānītiādinā nayena mūlato nikkhipitvā desitaṃ. Taṃsampayutto vedanākkhandhoti khandhato. Taṃsamuṭṭhānaṃ kāyakammanti dvārato. Kāyadvārappavattañhi kammaṃ kāyakammanti vuccati. Sukhabhūmiyaṃ, kāmāvacareti bhūmito nikkhipitvā desitaṃ. Tattha tattha atthadhammanāmaliṅgānaṃ vasena desitattā atthādīhi nikkhipitvā desitaṃ nāmāti veditabbaṃ.

Tattha kusalapadaniddese tāva tīṇīti gaṇanaparicchedo. Kusalāni ca tāni mūlāni ca, kusalānaṃ vā dhammānaṃ hetupaccayapabhavajanakasamuṭṭhānanibbattakaṭṭhena mūlānīti kusalamūlāni. Evaṃ atthavasena dassetvā idāni nāmavasena dassetuṃ alobho adoso amohoti āha. Ettāvatā yasmā mūlena muttaṃ kusalaṃ nāma natthi, tasmā catubhūmakakusalaṃ tīhi mūlehi pariyādiyitvā dassesi dhammarājā. Taṃsampayuttoti tehi alobhādīhi sampayutto. Tattha alobhena sampayutte saṅkhārakkhandhe, adosāmohāpi alobhena sampayuttasaṅkhārakkhandhagaṇanaṃyeva gacchanti. Sesadvayavasena sampayogepi eseva nayo. Iti catubhūmakakusalaṃ puna taṃsampayuttakacatukkhandhavasena pariyādiyitvā dassesi dhammarājā. Taṃsamuṭṭhānanti tehi alobhādīhi samuṭṭhitaṃ. Imināpi nayena tadeva catubhūmikakusalaṃ tiṇṇaṃ kammadvārānaṃ vasena pariyādiyitvā dassesi dhammarājā. Evaṃ tāva kusalaṃ tīsu ṭhānesu pariyādiyitvā dassitaṃ.

986. Akusalepi eseva nayo. Dvādasannañhi akusalacittānaṃ ekampi mūlena muttaṃ nāma natthīti mūlena pariyādiyitvā dassesi dhammarājā. Taṃsampayuttacatukkhandhato ca uddhaṃ akusalaṃ nāma natthīti tāneva dvādasa akusalacittāni catukkhandhavasena pariyādiyitvā dassesi. Dhammarājā kāyakammādivasena pana nesaṃ pavattisabbhāvato kammadvāravasena pariyādiyitvā dassesi dhammarājā. Yaṃ panettha tadekaṭṭhā ca kilesātiādi vuttaṃ, tattha ekasmiṃ citte puggale vā ṭhitanti ‘ekaṭṭhaṃ’. Tattha ekasmiṃ citte ṭhitaṃ sahajekaṭṭhaṃ nāma hoti. Ekasmiṃ puggale ṭhitaṃ pahānekaṭṭhaṃ nāma. Tena lobhādinā aññena vā tattha tattha niddiṭṭhena saha ekasmiṃ ṭhitanti tadekaṭṭhaṃ. Tattha ‘katame dhammā saṃkiliṭṭhasaṃkilesikā? Tīṇi akusalamūlāni – lobho doso moho, tadekaṭṭhā ca kilesā’ti saṃkiliṭṭhattike; ‘katame dhammā hīnā? Tīṇi akusalamūlāni – lobho doso moho, tadekaṭṭhā ca kilesā’ti hīnattike ‘katame dhammā akusalā? Tīṇi akusalamūlāni – lobho doso moho, tadekaṭṭhā ca kilesā’ti imasmiṃ kusalattike; ‘katame dhammā saṃkiliṭṭhā? Tīṇi akusalamūlāni – lobho doso moho, tadekaṭṭhā ca kilesā’ti kilesagocchake ‘katame dhammā saraṇā? Tīṇi akusalamūlāni – lobho doso moho, tadekaṭṭhā ca kilesāti saraṇaduke’ti – imesu ettakesu ṭhānesu ‘sahajekaṭṭhaṃ’ āgataṃ.

Dassanenapahātabbattike pana ‘imāni tīṇi saṃyojanāni, tadekaṭṭhā ca kilesā’ti, dassanenapahātabbahetukattikepi ‘imāni tīṇi saṃyojanāni, tadekaṭṭhā ca kilesā’ti, puna tattheva tīṇi saṃyojanāni – sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso, ime dhammā dassanenapahātabbā; tadekaṭṭho lobho doso moho, ime dhammā dassanenapahātabbahetū; tadekaṭṭhā ca kilesā taṃsampayutto vedanākhandho…pe… viññāṇakkhandho, taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ, ime dhammā dassanenapahātabbahetukāti; sammappadhānavibhaṅge ‘‘tattha katame pāpakā akusalā dhammā? Tīṇi akusalamūlāni – lobho doso moho, tadekaṭṭhā ca kilesā’’ti (vibha. 391) – imesu pana ettakesu ṭhānesu ‘pahānekaṭṭhaṃ’ āgatanti veditabbaṃ.

987. Abyākatapadaniddeso uttānatthoyevāti. Imasmiṃ tike tīṇi lakkhaṇāni tisso paññattiyo kasiṇugghāṭimākāsaṃ ajaṭākāsaṃ ākiñcaññāyatanassa ārammaṇaṃ nirodhasamāpatti ca na labbhatīti vuttaṃ.

988.Vedanāttikaniddese sukhabhūmiyanti ettha yathā tambabhūmi kaṇhabhūmīti tambakaṇhabhūmiyova vuccanti, evaṃ sukhampi sukhabhūmi nāma. Yathā ucchubhūmi sālibhūmīti ucchusālīnaṃ uppajjanaṭṭhānāni vuccanti, evaṃ sukhassa uppajjanaṭṭhānaṃ cittampi sukhabhūmi nāma. Taṃ idha adhippetaṃ. Yasmā pana sā kāmāvacare vā hoti, rūpāvacarādīsu vā, tasmāssā taṃ pabhedaṃ dassetuṃ kāmāvacaretiādi vuttaṃ. Sukhavedanaṃ ṭhapetvāti yā sā sukhabhūmiyaṃ sukhavedanā, taṃ ṭhapetvā. Taṃsampayuttoti tāya ṭhapitāya sukhavedanāya sampayutto. Sesapadadvayepi imināva nayena attho veditabboti.

Imasmiṃ tike tisso vedanā, sabbaṃ rūpaṃ, nibbānanti idampi na labbhati. Ayañhi tiko kusalattike ca alabbhamānehi imehi ca tīhi koṭṭhāsehi muttako nāma. Ito paresu pana tikadukesu pāḷito ca atthato ca yaṃ vattabbaṃ siyā taṃ sabbaṃ padānukkamena mātikākathāyañceva kusalādīnaṃ niddese ca vuttameva. Yaṃ pana yattha visesamattaṃ tadeva vakkhāma.

991. Tattha vipākattike tāva kiñcāpi arūpadhammā viya rūpadhammāpi kammasamuṭṭhānā atthi, anārammaṇattā pana te kammasarikkhakā na hontīti sārammaṇā arūpadhammāva kammasarikkhakattā vipākāti vuttā, bījasarikkhakaṃ phalaṃ viya. Sālibījasmiñhi vapite aṅkurapattādīsu nikkhantesupi sāliphalanti na vuccati. Yadā pana sālisīsaṃ pakkaṃ hoti pariṇataṃ, tadā bījasarikkhako sāli eva sāliphalanti vuccati. Aṅkurapattādīni pana bījajātāni bījato nibbattānīti vuccanti, evameva rūpampi kammajanti vā upādiṇṇanti vā vattuṃ vaṭṭati.

994.Upādiṇṇattike kiñcāpi khīṇāsavassa khandhā ‘amhākaṃ mātulatthero amhākaṃ cūḷapitutthero’ti vadantānaṃ paresaṃ upādānassa paccayā honti, maggaphalanibbānāni pana aggahitāni aparāmaṭṭhāni anupādiṇṇāneva. Tāni hi, yathā divasaṃ santatto ayoguḷo makkhikānaṃ abhinisīdanassa paccayo na hoti, evameva tejussadattā taṇhāmānadiṭṭhivasena gahaṇassa paccayā na honti. Tena vuttaṃ – ime dhammā anupādiṇṇaanupādāniyāti.

998. Asaṃkiliṭṭhaasaṃkilesikesupi eseva nayo.

1000.Vitakkattike vitakkasahajātena vicārena saddhiṃ kusalattike alabbhamānāva na labbhanti.

1003.Pītisahagatattike pītiādayo attanā sahajātadhammānaṃ pītisahagatādibhāvaṃ datvā sayaṃ piṭṭhivaṭṭakā jātā. Imasmiñhi tike dve domanassasahagatacittuppādā dukkhasahagataṃ kāyaviññāṇaṃ upekkhāvedanā rūpaṃ nibbānanti – idampi na labbhati. Ayañhi tiko kusalattike ca alabbhamānehi imehi ca pañcahi koṭṭhāsehi muttako nāma.

1006.Dassanenapahātabbattike saññojanānīti bandhanāni. Sakkāyadiṭṭhīti vijjamānaṭṭhena sati khandhapañcakasaṅkhāte kāye; sayaṃ vā satī tasmiṃ kāye diṭṭhīti ‘sakkāyadiṭṭhi’. Sīlena sujjhituṃ sakkā, vatena sujjhituṃ sakkā, sīlavatehi sujjhituṃ sakkāti gahitasamādānaṃ pana sīlabbataparāmāso nāma.

1007.Idhāti desāpadese nipāto. Svāyaṃ katthaci lokaṃ upādāya vuccati. Yathāha – ‘‘idha tathāgato loke uppajjatī’’ti (dī. ni. 1.189). Katthaci sāsanaṃ. Yathāha – ‘‘idheva, bhikkhave, samaṇo idha dutiyo samaṇo’’ti (ma. ni. 1.139; a. ni. 4.241). Katthaci okāsaṃ. Yathāha –

‘‘Idheva tiṭṭhamānassa, devabhūtassa me sato;

Punarāyu ca me laddho, evaṃ jānāhi mārisā’’ti. (dī. ni. 2.369);

Katthaci padapūraṇamattameva. Yathāha – ‘‘idhāhaṃ, bhikkhave, bhuttāvī assaṃ pavārito’’ti (ma. ni. 1.30). Idha pana lokaṃ upādāya vuttoti veditabbo.

Assutavā puthujjanoti ettha pana ‘āgamādhigamābhāvā ñeyyo assutavā iti’. Yassa hi khandhadhātuāyatanapaccayākārasatipaṭṭhānādīsu uggahaparipucchāvinicchayarahitattā diṭṭhipaṭisedhako neva ‘āgamo’, paṭipattiyā adhigantabbassa anadhigatattā neva ‘adhigamo’ atthi, so ‘āgamādhigamābhāvā ñeyyo assutavā iti’. Svāyaṃ –

Puthūnaṃ jananādīhi, kāraṇehi puthujjano;

Puthujjanantogadhattā, puthuvāyaṃ jano iti. (dī. ni. aṭṭha. 1.7; ma. ni. aṭṭha. 1.2; a. ni. aṭṭha. 1.1.51; paṭi. ma. aṭṭha. 2.1.130; cūḷani. aṭṭha. 88; netti. aṭṭha. 56);

So hi puthūnaṃ nānappakārānaṃ kilesādīnaṃ jananādīhi kāraṇehi puthujjano. Yathāha – ‘‘puthu kilese janentīti puthujjanā. Puthu avihatasakkāyadiṭṭhikāti puthujjanā. Puthu satthārānaṃ mukhullokikāti puthujjanā. Puthu sabbagatīhi avuṭṭhitāti puthujjanā. Puthu nānābhisaṅkhāre abhisaṅkharontīti puthujjanā. Puthu nānāoghehi vuyhantīti puthujjanā. Puthu nānāsantāpehi santappantīti puthujjanā. Puthu nānāpariḷāhehi pariḍayhantīti puthujjanā. Puthu pañcasu kāmaguṇesu rattā giddhā gadhitā mucchitā ajjhosannā laggā laggitā palibuddhāti puthujjanā. Puthu pañcahi nīvaraṇehi āvutā nivutā ovutā pihitā paṭicchannā paṭikujjitāti puthujjanā’’ti (mahāni. 94). Puthūnaṃ vā gaṇanapathamatītānaṃ ariyadhammaparammukhānaṃ nīcadhammasamācārānaṃ janānaṃ antogadhattāpi puthujjanā. Puthu vā ayaṃ – visuṃyeva saṅkhyaṃ gato, visaṃsaṭṭho sīlasutādiguṇayuttehi ariyehi – janotipi puthujjano. Evametehi ‘assutavā puthujjano’ti dvīhi padehi ye te –

‘‘Duve puthujjanā vuttā, buddhenādiccabandhunā;

Andho puthujjano eko, kalyāṇeko puthujjano’’ti. (dī. ni. aṭṭha. 1.7; a. ni. aṭṭha. 1.1.51; paṭi. ma. aṭṭha. 2.1.130; cūḷani. aṭṭha. 88);

Dve puthujjanā vuttā, tesu andhaputhujjano vutto hotīti veditabbo.

Ariyānaṃ adassāvītiādīsu ariyāti ārakattā kilesehi, anaye na iriyanato, aye iriyanato, sadevakena lokena ca araṇīyato buddhā ca paccekabuddhā ca buddhasāvakā ca vuccanti. Buddhā eva vā idha ariyā. Yathāha – ‘‘sadevake, bhikkhave, loke…pe… tathāgato ariyoti vuccatī’’ti (saṃ. ni. 5.1098).

Sappurisāti ettha pana paccekabuddhā tathāgatasāvakā ca sappurisāti veditabbā. Te hi lokuttaraguṇayogena sobhanā purisāti sappurisā. Sabbeva vā ete dvedhāpi vuttā. Buddhāpi hi ariyā ca sappurisā ca paccekabuddhā buddhasāvakāpi. Yathāha –

‘‘Yo ve kataññū katavedi dhīro,

Kalyāṇamitto daḷhabhatti ca hoti;

Dukhitassa sakkacca karoti kiccaṃ,

Tathāvidhaṃ sappurisaṃ vadantī’’ti. (jā. 2.17.78);

‘Kalyāṇamitto daḷhabhatti ca hotī’ti ettāvatā hi buddhasāvako vutto. Kataññutādīhi paccekabuddhā buddhāti. Idāni yo tesaṃ ariyānaṃ adassanasīlo, na ca dassane sādhukārī, so ariyānaṃ adassāvīti veditabbo. So cakkhunā adassāvī ñāṇena adassāvīti duvidho. Tesu ñāṇena adassāvī idha adhippeto. Maṃsacakkhunā hi dibbacakkhunā vā ariyā diṭṭhāpi adiṭṭhāva honti, tesaṃ cakkhūnaṃ vaṇṇamattaggahaṇato, na ariyabhāvagocarato. Soṇasiṅgālādayopi cakkhunā ariye passanti, na ca te ariyānaṃ dassāvino.

Tatridaṃ vatthu – cittalapabbatavāsino kira khīṇāsavattherassa upaṭṭhāko vuḍḍhapabbajito ekadivasaṃ therena saddhiṃ piṇḍāya caritvā therassa pattacīvaraṃ gahetvā piṭṭhito āgacchanto theraṃ pucchi – ‘ariyā nāma bhante kīdisā’ti? Thero āha – ‘idhekacco mahallako ariyānaṃ pattacīvaraṃ gahetvā vattapaṭipattiṃ katvā saha carantopi neva ariye jānāti, evaṃdujjānāvuso, ariyā’ti. Evaṃ vuttepi so neva aññāsi. Tasmā na cakkhunā dassanaṃ ‘dassanaṃ’, ñāṇadassanameva ‘dassanaṃ’. Yathāha – ‘‘kiṃ te vakkali iminā pūtikāyena diṭṭhena? Yo kho, vakkali, dhammaṃ passati, so maṃ passatī’’ti (saṃ. ni. 3.87). Tasmā cakkhunā passantopi, ñāṇena ariyehi diṭṭhaṃ aniccādilakkhaṇaṃ apassanto, ariyādhigatañca dhammaṃ anadhigacchanto, ariyakaradhammānaṃ ariyabhāvassa ca adiṭṭhattā, ‘ariyānaṃ adassāvī’ti veditabbo.

Ariyadhammassaakovidoti satipaṭṭhānādibhede ariyadhamme akusalo. Ariyadhamme avinītoti, ettha pana

Duvidho vinayo nāma, ekamekettha pañcadhā;

Abhāvato tassa ayaṃ, avinītoti vuccati.

Ayañhi saṃvaravinayo pahānavinayoti duvidho vinayo. Ettha ca duvidhepi vinaye ekameko vinayo pañcadhā bhijjati. Saṃvaravinayopi hi sīlasaṃvaro satisaṃvaro ñāṇasaṃvaro khantisaṃvaro vīriyasaṃvaroti pañcavidho. Pahānavinayopi tadaṅgapahānaṃ vikkhambhanapahānaṃ samucchedapahānaṃ paṭippassaddhipahānaṃ nissaraṇapahānanti pañcavidho.

Tattha ‘‘iminā pātimokkhasaṃvarena upeto hoti samupeto’’ti (vibha. 511) ayaṃ sīlasaṃvaro. ‘‘Rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjatī’’ti (dī. ni. 1.213; ma. ni. 1.295; saṃ. ni. 4.239; a. ni. 3.16) ayaṃ satisaṃvaro.

‘‘Yāni sotāni lokasmiṃ, (ajitāti bhagavā)

Sati tesaṃ nivāraṇaṃ;

Sotānaṃ saṃvaraṃ brūmi,

Paññāyete pidhīyare’’ti. (su. ni. 1041) –

Ayaṃ ñāṇasaṃvaro nāma. ‘‘Khamo hoti sītassa uṇhassā’’ti (ma. ni. 1.24; a. ni. 4.114; 6.58) ayaṃ khantisaṃvaro. ‘‘Uppannaṃ kāmavitakkaṃ nādhivāsetī’’ti (ma. ni. 1.26; a. ni. 4.114; 6.58) ayaṃ vīriyasaṃvaro. Sabbopi cāyaṃ saṃvaro yathāsakaṃ saṃvaritabbānaṃ vinetabbānañca kāyaduccaritādīnaṃ saṃvaraṇato saṃvaro, vinayanato vinayoti vuccati. Evaṃ tāva ‘saṃvaravinayo’ pañcadhā bhijjatīti veditabbo.

Tathā yaṃ nāmarūpaparicchedādīsu vipassanāñāṇesu paṭipakkhabhāvato, dīpālokeneva tamassa, tena tena vipassanāñāṇena tassa tassa anatthassa pahānaṃ, seyyathidaṃ – nāmarūpavavatthānena sakkāyadiṭṭhiyā, paccayapariggahena ahetuvisamahetudiṭṭhīnaṃ, tasseva aparabhāgena kaṅkhāvitaraṇena kathaṃkathibhāvassa, kalāpasammasanena ‘ahaṃ mamā’ti gāhassa, maggāmaggavavatthānena amagge maggasaññāya, udayadassanena ucchedadiṭṭhiyā, vayadassanena sassatadiṭṭhiyā, bhayadassanena sabhaye abhayasaññāya, ādīnavadassanena assādasaññāya, nibbidānupassanāya abhiratisaññāya, muccitukamyatāñāṇena amuccitukāmatāya, upekkhāñāṇena anupekkhāya, anulomena dhammaṭṭhitiyaṃ nibbāne ca paṭilomabhāvassa, gotrabhunā saṅkhāranimittaggāhassa pahānaṃ, etaṃ ‘tadaṅgapahānaṃ’ nāma.

Yaṃ pana upacārappanābhedena samādhinā pavattibhāvanivāraṇato, ghaṭappahāreneva udakapiṭṭhe sevālassa, tesaṃ tesaṃ nīvaraṇādidhammānaṃ pahānaṃ, etaṃ ‘vikkhambhanapahānaṃ’ nāma. ‘‘Yaṃ catunnaṃ ariyamaggānaṃ bhāvitattā taṃtaṃmaggavato attano attano santāne diṭṭhigatānaṃ pahānāyā’’tiādinā (dha. sa. 277) nayena vuttassa samudayapakkhikassa kilesagaṇassa accantaṃ appavattibhāvena pahānaṃ, idaṃ ‘samucchedapahānaṃ’ nāma. Yaṃ pana phalakkhaṇe paṭippassaddhattaṃ kilesānaṃ, etaṃ ‘paṭippassaddhipahānaṃ’ nāma. Yaṃ sabbasaṅkhatanissaṭattā pahīnasabbasaṅkhataṃ nibbānaṃ, etaṃ ‘nissaraṇapahānaṃ’ nāma. Sabbampi cetaṃ pahānaṃ yasmā cāgaṭṭhena pahānaṃ, vinayanaṭṭhena vinayo, tasmā ‘pahānavinayo’ti vuccati. Taṃtaṃpahānavato vā tassa tassa vinayassa sambhavatopetaṃ pahānavinayoti vuccati. Evaṃ pahānavinayopi pañcadhā bhijjatīti veditabbo.

Evamayaṃ saṅkhepato duvidho, bhedato ca dasavidho vinayo, bhinnasaṃvarattā, pahātabbassa ca appahīnattā, yasmā etassa assutavato puthujjanassa natthi, tasmā abhāvato tassa, ayaṃ ‘avinīto’ti vuccatīti. Esa nayo sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinītoti etthāpi. Ninnānākaraṇañhetaṃ atthato. Yathāha – ‘‘yeva te ariyā teva te sappurisā, yeva te sappurisā teva te ariyā. Yo eva so ariyānaṃ dhammo so eva so sappurisānaṃ dhammo, yo eva so sappurisānaṃ dhammo so eva so ariyānaṃ dhammo. Yeva te ariyavinayā teva te sappurisavinayā, yeva te sappurisavinayā teva te ariyavinayā. Ariyeti vā sappuriseti vā, ariyadhammeti vā sappurisadhammeti vā, ariyavinayeti vā sappurisavinayeti vā, esese eke ekaṭṭhe same samabhāge tajjāte taññevā’’ti.

Rūpaṃ attato samanupassatīti idhekacco rūpaṃ attato samanupassati – ‘yaṃ rūpaṃ so ahaṃ, yo ahaṃ taṃ rūpa’nti rūpañca attānañca advayaṃ samanupassati. ‘‘Seyyathāpi nāma telappadīpassa jhāyato yā acci so vaṇṇo, yo vaṇṇo sā accīti acciñca vaṇṇañca advayaṃ samanupassati,’’ evameva idhekacco rūpaṃ attato samanupassatīti evaṃ rūpaṃ attāti diṭṭhipassanāya passati. Rūpavantaṃ vā attānanti ‘arūpaṃ attā’ti gahetvā, chāyāvantaṃ rukkhaṃ viya, taṃ rūpavantaṃ samanupassati. Attani vā rūpanti ‘arūpameva attā’ti gahetvā, pupphamhi gandhaṃ viya, attani rūpaṃ samanupassati. Rūpasmiṃvā attānanti ‘arūpameva attā’ti gahetvā, karaṇḍake maṇiṃ viya, attānaṃ rūpasmiṃ samanupassati. Vedanādīsupi eseva nayo.

Tattha ‘rūpaṃ attato samanupassatī’ti suddharūpameva attāti kathitaṃ. ‘Rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ; vedanaṃ attato samanupassati… saññaṃ… saṅkhāre… viññāṇaṃ attato samanupassatī’ti imesu sattasu ṭhānesu ‘arūpaṃ attā’ti kathitaṃ. Vedanāvantaṃ vā attānaṃ, attani vā vedanaṃ, vedanāya vā attānanti evaṃ catūsu khandhesu tiṇṇaṃ tiṇṇaṃ vasena dvādasasu ṭhānesu ‘rūpārūpamissako attā’ kathito. Tattha ‘rūpaṃ attato samanupassati vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ attato samanupassatī’ti imesu pañcasu ṭhānesu ucchedadiṭṭhi kathitā. Avasesesu sassatadiṭṭhi. Evamettha pannarasa bhavadiṭṭhiyo pañca vibhavadiṭṭhiyo honti. Tā sabbāpi maggāvaraṇā, na saggāvaraṇā, paṭhamamaggavajjhāti veditabbā.

1008.Satthari kaṅkhatīti satthu sarīre vā guṇe vā ubhayattha vā kaṅkhati. Sarīre kaṅkhamāno ‘dvattiṃsavaralakkhaṇapaṭimaṇḍitaṃ nāma sarīraṃ atthi nu kho natthī’ti kaṅkhati. Guṇe kaṅkhamāno ‘atītānāgatapaccuppannajānanasamatthaṃ sabbaññutañāṇaṃ atthi nu kho natthī’ti kaṅkhati. Ubhayattha kaṅkhamāno ‘asītianubyañjanabyāmappabhānurañjitāya sarīranipphattiyā samannāgato sabbañeyyajānanasamatthaṃ sabbaññutaññāṇaṃ paṭivijjhitvā ṭhito lokatārako buddho nāma atthi nu kho natthī’ti kaṅkhati. Ayañhissa attabhāve guṇe vā kaṅkhanato ubhayattha kaṅkhati nāma. Vicikicchatīti ārammaṇaṃ nicchetuṃ asakkonto kicchati kilamati. Nādhimuccatīti tattheva adhimokkhaṃ na labhati. Na sampasīdatīti cittaṃ anāvilaṃ katvā pasīdituṃ na sakkoti, guṇesu nappasīdati.

Dhamme kaṅkhatītiādīsu pana ‘kilese pajahantā cattāro ariyamaggā, paṭippassaddhakilesāni cattāri sāmaññaphalāni, maggaphalānaṃ ārammaṇapaccayabhūtaṃ amataṃ mahānibbānaṃ nāma atthi nu kho natthī’ti kaṅkhantopi ‘ayaṃ dhammo niyyāniko nu kho aniyyāniko’ti kaṅkhantopi dhamme kaṅkhati nāma. ‘Cattāro maggaṭṭhakā cattāro phalaṭṭhakāti idaṃ saṅgharatanaṃ atthi nu kho natthī’ti kaṅkhantopi, ‘ayaṃ saṅgho suppaṭipanno nu kho duppaṭipanno’ti kaṅkhantopi, ‘etasmiṃ saṅgharatane dinnassa vipākaphalaṃ atthi nu kho natthī’ti kaṅkhantopi saṅghe kaṅkhati nāma. ‘Tisso pana sikkhā atthi nu kho natthī’ti kaṅkhantopi, ‘tisso sikkhā sikkhitapaccayena ānisaṃso atthi nu kho natthī’ti kaṅkhantopi sikkhāya kaṅkhati nāma.

Pubbanto vuccati atītāni khandhadhātāyatanāni. Aparanto anāgatāni. Tattha atītesu khandhādīsu ‘atītāni nu kho, na nu kho’ti kaṅkhanto pubbante kaṅkhati nāma. Anāgatesu ‘anāgatāni nu kho, na nu kho’ti kaṅkhanto aparante kaṅkhati nāma. Ubhayattha kaṅkhanto pubbantāparante kaṅkhati nāma. ‘Dvādasapadikaṃ paccayavaṭṭaṃ atthi nu kho natthī’ti kaṅkhanto idappaccayatāpaṭiccasamuppannesu dhammesu kaṅkhati nāma. Tatrāyaṃ vacanattho – imesaṃ jarāmaraṇādīnaṃ paccayā ‘idappaccayā’. Idappaccayānaṃ bhāvo ‘idappaccayatā’. Idappaccayā eva vā ‘idappaccayatā’; jātiādīnametaṃ adhivacanaṃ. Jātiādīsu taṃ taṃ paṭicca āgamma samuppannāti ‘paṭiccasamuppannā’. Idaṃ vuttaṃ hoti – idappaccayatāya ca paṭiccasamuppannesu ca dhammesu kaṅkhatīti.

1009.Sīlenāti gosīlādinā. Vatenāti govatādināva. Sīlabbatenāti tadubhayena. Suddhīti kilesasuddhi; paramatthasuddhibhūtaṃ vā nibbānameva. Tadekaṭṭhāti idha pahānekaṭṭhaṃ dhuraṃ. Imissā ca pāḷiyā diṭṭhikileso vicikicchākilesoti dveyeva āgatā. Lobho doso moho māno thinaṃ uddhaccaṃ ahirikaṃ anottappanti ime pana aṭṭha anāgatā. Āharitvā pana dīpetabbā. Ettha hi diṭṭhivicikicchāsu pahīyamānāsu apāyagamanīyo lobho doso moho māno thinaṃ uddhaccaṃ ahirikaṃ anottappanti sabbepime pahānekaṭṭhā hutvā pahīyanti. Sahajekaṭṭhaṃ pana āharitvā dīpetabbaṃ. Sotāpattimaggena hi cattāri diṭṭhisahagatāni vicikicchāsahagatañcāti pañca cittāni pahīyanti. Tattha dvīsu asaṅkhārikadiṭṭhicittesu pahīyantesu tehi sahajāto lobho moho uddhaccaṃ ahirikaṃ anottappanti ime kilesā sahajekaṭṭhavasena pahīyanti. Sesadiṭṭhikileso ca vicikicchākileso ca pahānekaṭṭhavasena pahīyanti. Diṭṭhigatasampayuttasasaṅkhārikacittesupi pahīyantesu tehi sahajāto lobho moho thinaṃ uddhaccaṃ ahirikaṃ anottappanti ime kilesā sahajekaṭṭhavasena pahīyanti. Sesadiṭṭhikileso ca vicikicchākileso ca pahānekaṭṭhavasena pahīyanti. Evaṃ pahānekaṭṭhasmiṃyeva sahajekaṭṭhaṃ labbhatīti idaṃ sahajekaṭṭhaṃ āharitvā dīpayiṃsu.

Taṃsampayuttoti tehi tadekaṭṭhehi aṭṭhahi kilesehi sampayutto. Vinibbhogaṃ vā katvā tena lobhena tena dosenāti evaṃ ekekena sampayuttatā dīpetabbā. Tattha lobhe gahite, moho māno thinaṃ uddhaccaṃ ahirikaṃ anottappanti ayaṃ saṅkhārakkhandhe kilesagaṇo lobhasampayutto nāma. Dose gahite, moho thinaṃ uddhaccaṃ ahirikaṃ anottappanti ayaṃ kilesagaṇo dosasampayutto nāma. Mohe gahite, lobho doso māno thinaṃ uddhaccaṃ ahirikaṃ anottappanti ayaṃ kilesagaṇo mohasampayutto nāma. Māne gahite, tena sahuppanno lobho moho thinaṃ uddhaccaṃ ahirikaṃ anottappanti ayaṃ kilesagaṇo mānasampayutto nāma. Iminā upāyena tena thinena tena uddhaccena tena ahirikena tena anottappena sampayutto taṃsampayuttoti yojanā kātabbā. Taṃsamuṭṭhānanti tena lobhena…pe… tena anottappena samuṭṭhitanti attho.

Ime dhammā dassanena pahātabbāti ettha dassanaṃ nāma sotāpattimaggo; tena pahātabbāti attho. ‘Kasmā pana sotāpattimaggo dassanaṃ nāma jāto’ti? ‘Paṭhamaṃ nibbānadassanato’. ‘Nanu gotrabhu paṭhamataraṃ passatī’ti ? ‘No na passati; disvāpi kattabbakiccaṃ pana na karoti, saṃyojanānaṃ appahānato. Tasmā passatī’ti na vattabbo. Yattha katthaci rājānaṃ disvāpi paṇṇākāraṃ datvā kiccanipphattiyā adiṭṭhattā ‘ajjāpi rājānaṃ na passāmī’ti vadanto cettha jānapadapuriso nidassanaṃ.

1011.Avaseso lobhoti dassanena pahīnāvaseso. Lobho dosamohesupi eseva nayo. Dassanena hi apāyagamanīyāva pahīnā. Tehi pana aññe dassetuṃ idaṃ vuttaṃ. ‘Tadekaṭṭhā’ti tehi pāḷiyaṃ āgatehi tīhi kilesehi sampayogatopi pahānatopi ekaṭṭhā pañca kilesā. Neva dassanena na bhāvanāyāti idaṃ saṃyojanādīnaṃ viya tehi maggehi appahātabbataṃ sandhāya vuttaṃ. Yaṃ pana ‘‘sotāpattimaggañāṇena abhisaṅkhāraviññāṇassa nirodhena satta bhave ṭhapetvā anamatagge saṃsāravaṭṭe ye uppajjeyyuṃ, nāmañca rūpañca etthete nirujjhantī’’tiādinā nayena kusalādīnampi pahānaṃ anuññātaṃ, taṃ tesaṃ maggānaṃ abhāvitattā ye uppajjeyyuṃ, te upanissayapaccayānaṃ kilesānaṃ pahīnattā pahīnāti imaṃ pariyāyaṃ sandhāya vuttanti veditabbaṃ.

1013.Dassanenapahātabbahetukattike ime dhammā dassanena pahātabbahetukāti niṭṭhapetvā, puna ‘tīṇi saṃyojanānī’tiādi pahātabbe dassetvā, tadekaṭṭhabhāvena hetū ceva sahetuke ca dassetuṃ vuttaṃ. Tattha ‘kiñcāpi dassanena pahātabbesu hetūsu lobhasahagato moho lobhena sahetuko hoti, dosasahagato moho dosena, lobhadosā ca mohenāti pahātabbahetukapadepete saṅgahaṃ gacchanti, vicikicchāsahagato pana moho aññassa sampayuttahetuno abhāvena hetuyeva, na sahetukoti tassa pahānaṃ dassetuṃ ime dhammā dassanena pahātabbahetū’ti vuttaṃ.

1018. Dutiyapade uddhaccasahagatassa mohassa pahānaṃ dassetuṃ ime dhammā bhāvanāya pahātabbahetūti vuttaṃ. So hi attanā sampayuttadhamme sahetuke katvā piṭṭhivaṭṭako jāto, vicikicchāsahagato viya aññassa sampayuttahetuno abhāvā pahātabbahetukapadaṃ na bhajati. Tatiyapade avasesā akusalāti puna akusalaggahaṇaṃ vicikicchuddhaccasahagatānaṃ mohānaṃ saṅgahatthaṃ kataṃ. Te hi sampayuttahetuno abhāvā pahātabbahetukā nāma na honti.

1029. Parittārammaṇattike ārabbhāti ārammaṇaṃ katvā. Sayañhi parittā vā hontu mahaggatā vā, parittadhamme ārammaṇaṃ katvā uppannā parittārammaṇā, mahaggate ārammaṇaṃ katvā uppannā mahaggatārammaṇā, appamāṇe ārammaṇaṃ katvā uppannā appamāṇārammaṇā. Te pana parittāpi honti mahaggatāpi appamāṇāpi.

1035. Micchattattike ānantarikānīti anantarāyena phaladāyakāni; mātughātakakammādīnametaṃ adhivacanaṃ. Tesu hi ekasmimpi kamme kate taṃ paṭibāhitvā aññaṃ kammaṃ attano vipākassa okāsaṃ kātuṃ na sakkoti. Sineruppamāṇepi hi suvaṇṇathūpe katvā cakkavāḷamattaṃ vā ratanamayapākāraṃ vihāraṃ kāretvā taṃ pūretvā nisinnassa buddhappamukhassa saṅghassa yāvajīvaṃ cattāro paccaye dadatopi taṃ kammaṃ etesaṃ kammānaṃ vipākaṃ paṭibāhetuṃ na sakkoti eva. Yā ca micchādiṭṭhi niyatāti ahetukavādaakiriyavādanatthikavādesu aññatarā. Tañhi gahetvā ṭhitaṃ puggalaṃ buddhasatampi buddhasahassampi bodhetuṃ na sakkoti.

1038. Maggārammaṇattike ariyamaggaṃ ārabbhāti lokuttaramaggaṃ ārammaṇaṃ katvā. Te pana parittāpi honti mahaggatāpi.

1039. Maggahetukaniddese paṭhamanayena paccayaṭṭhena hetunā maggasampayuttānaṃ khandhānaṃ sahetukabhāvo dassito. Dutiyanayena maggabhūtena sammādiṭṭhisaṅkhātena hetunā sesamaggaṅgānaṃ sahetukabhāvo dassito. Tatiyanayena magge uppannahetūhi sammādiṭṭhiyā sahetukabhāvo dassitoti veditabbo.

1040.Adhipatiṃ karitvāti ārammaṇādhipatiṃ katvā. Te ca kho parittadhammāva honti. Ariyasāvakānañhi attano maggaṃ garuṃ katvā paccavekkhaṇakāle ārammaṇādhipati labbhati. Cetopariyañāṇena pana ariyasāvako parassa maggaṃ paccavekkhamāno garuṃ karontopi attanā paṭividdhamaggaṃ viya garuṃ na karoti. ‘Yamakapāṭihāriyaṃ karontaṃ tathāgataṃ disvā tassa maggaṃ garuṃ karoti na karotī’ti? Karoti, na pana attano maggaṃ viya. Arahā na kiñci dhammaṃ garuṃ karoti ṭhapetvā maggaṃ phalaṃ nibbānanti. Etthāpi ayamevattho. Vīmaṃsādhipateyyanti idaṃ sahajātādhipatiṃ dassetuṃ vuttaṃ. Chandañhi jeṭṭhakaṃ katvā maggaṃ bhāventassa chando adhipati nāma hoti, na maggo. Sesadhammāpi chandādhipatino nāma honti, na maggādhipatino. Cittepi eseva nayo. Vīmaṃsaṃ pana jeṭṭhakaṃ katvā maggaṃ bhāventassa vīmaṃsādhipati ceva hoti maggo cāti. Sesadhammā maggādhipatino nāma honti. Vīriyepi eseva nayo.

1041. Uppannattikaniddese jātāti nibbattā, paṭiladdhattabhāvā. Bhūtātiādīni tesaṃyeva vevacanāni. Jātā eva hi bhāvappattiyā bhūtā. Paccayasaṃyoge jātattā sañjātā. Nibbattilakkhaṇappattattā nibbattā. Upasaggena pana padaṃ vaḍḍhetvā abhinibbattāti vuttā. Pākaṭībhūtāti pātubhūtā. Pubbantato uddhaṃ pannāti uppannā. Upasaggena padaṃ vaḍḍhetvā samuppannāti vuttā. Nibbattaṭṭheneva uddhaṃ ṭhitāti uṭṭhitā. Paccayasaṃyoge uṭṭhitāti samuṭṭhitā. Puna uppannātivacane kāraṇaṃ heṭṭhā vuttanayeneva veditabbaṃ. Uppannaṃsena saṅgahitāti uppannakoṭṭhāsena gaṇanaṃ gatā. Rūpaṃ vedanā saññā saṅkhārā viññāṇanti idaṃ nesaṃ sabhāvadassanaṃ. Dutiyapadaniddeso vuttapaṭisedhanayena veditabbo. Tatiyapadaniddeso uttānatthoyeva.

Ayaṃ pana tiko dvinnaṃ addhānaṃ vasena pūretvā dassito. Laddhokāsassa hi kammassa vipāko duvidho – khaṇappatto, ca appatto ca. Tattha ‘khaṇappatto’ uppanno nāma. ‘Appatto’ cittānantare vā uppajjatu, kappasatasahassātikkame vā. Dhuvapaccayaṭṭhena natthi nāma na hoti, uppādino dhammā nāma jāto. Yathā hi – ‘‘tiṭṭhateva sāyaṃ, poṭṭhapāda, arūpī attā saññāmayo . Atha imassa purisassa aññā ca saññā uppajjanti aññā ca saññā nirujjhantī’’ti (dī. ni. 1.419). Ettha āruppe kāmāvacarasaññāpavattikāle kiñcāpi mūlabhavaṅgasaññā niruddhā kāmāvacarasaññāya pana niruddhakāle avassaṃ sā uppajjissatīti arūpasaṅkhāto attā natthīti saṅkhyaṃ agantvā ‘tiṭṭhateva’ nāmāti jāto. Evameva laddhokāsassa kammassa vipāko duvidho…pe… dhuvapaccayaṭṭhena natthi nāma na hoti, uppādino dhammā nāma jāto.

Yadi pana āyūhitaṃ kusalākusalakammaṃ sabbaṃ vipākaṃ dadeyya, aññassa okāso na bhaveyya. Taṃ pana duvidhaṃ hoti – dhuvavipākaṃ, adhuvavipākañca. Tattha pañca ānantariyakammāni, aṭṭha samāpattiyo, cattāro ariyamaggāti etaṃ ‘dhuvavipākaṃ’ nāma. Taṃ pana khaṇappattampi atthi, appattampi. Tattha ‘khaṇappattaṃ’ uppannaṃ nāma. ‘Appattaṃ’ anuppannaṃ nāma. Tassa vipāko cittānantare vā uppajjatu kappasatasahassātikkame vā. Dhuvapaccayaṭṭhena anuppannaṃ nāma na hoti, uppādino dhammā nāma jātaṃ. Metteyyabodhisattassa maggo anuppanno nāma, phalaṃ uppādino dhammāyeva nāma jātaṃ.

1044. Atītattikaniddese atītāti khaṇattayaṃ atikkantā. Niruddhāti nirodhappattā. Vigatāti vibhavaṃ gatā, vigacchitā vā. Vipariṇatāti pakativijahanena vipariṇāmaṃ gatā. Nirodhasaṅkhātaṃ atthaṃ gatāti atthaṅgatā. Abbhatthaṅgatāti upasaggena padaṃ vaḍḍhitaṃ. Uppajjitvā vigatāti nibbattitvā vigacchitā. Puna atītavacane kāraṇaṃ heṭṭhā vuttameva. Parato anāgatādīsupi eseva nayo. Atītaṃsena saṅgahitāti atītakoṭṭhāsena gaṇanaṃ gatā. Katame teti? Rūpaṃ vedanā saññā saṅkhārā viññāṇaṃ. Parato anāgatādīsupi eseva nayo.

1047. Atītārammaṇattikaniddese atīte dhamme ārabbhātiādīsu parittamahaggatāva dhammā veditabbā. Te hi atītādīni ārabbha uppajjanti.

1050. Ajjhattattikaniddese tesaṃ tesanti padadvayena sabbasatte pariyādiyati. Ajjhattaṃ paccattanti ubhayaṃ niyakajjhattādhivacanaṃ. Niyatāti attani jātā. Pāṭipuggalikāti pāṭiyekkassa pāṭiyekkassa puggalassa santakā. Upādiṇṇāti sarīraṭṭhakā. Te hi kammanibbattā vā hontu mā vā, ādinnagahitaparāmaṭṭhavasena pana idha upādiṇṇāti vuttā.

1051.Parasattānanti attānaṃ ṭhapetvā avasesasattānaṃ. Parapuggalānanti tasseva vevacanaṃ. Sesaṃ heṭṭhā vuttasadisameva. Tadubhayanti taṃ ubhayaṃ.

1053. Ajjhattārammaṇattikassa paṭhamapade parittamahaggatā dhammā veditabbā. Dutiye appamāṇāpi. Tatiye parittamahaggatāva. Appamāṇā pana kālena bahiddhā kālena ajjhattaṃ ārammaṇaṃ na karonti. Sanidassanattikaniddeso uttānoyevāti.

Dukanikkhepakathā

1062. Dukesu adosaniddese mettāyanavasena metti. Mettākāro mettāyanā. Mettāya ayitassa mettāsamaṅgino cittassa bhāvo mettāyitattaṃ. Anudayatīti anuddā, rakkhatīti attho. Anuddākāro anuddāyanā. Anuddāyitassa bhāvo anuddāyitattaṃ. Hitassa esanavasena hitesitā. Anukampanavasena anukampā. Sabbehipi imehi padehi upacārappanāppattā mettāva vuttā. Sesapadehi lokiyalokuttaro adoso kathito.

1063. Amohaniddese dukkhe ñāṇanti dukkhasacce paññā. Dukkhasamudayetiādīsupi eseva nayo. Ettha ca dukkhe ñāṇaṃ savanasammasanapaṭivedhapaccavekkhaṇāsu vattati. Tathā dukkhasamudaye. Nirodhe pana savanapaṭivedhapaccavekkhaṇāsu eva. Tathā paṭipadāya. Pubbanteti atītakoṭṭhāse. Aparanteti anāgatakoṭṭhāse. Pubbantāparanteti tadubhaye. Idappaccayatāpaṭiccasamuppannesu dhammesu ñāṇanti ayaṃ paccayo, idaṃ paccayuppannaṃ, idaṃ paṭicca idaṃ nibbattanti, evaṃ paccayesu ca paccayuppannadhammesu ca ñāṇaṃ.

1065. Lobhaniddesepi heṭṭhā anāgatānaṃ padānaṃ ayamattho – rañjanavasena rāgo. Balavarañjanaṭṭhena sārāgo. Visayesu sattānaṃ anunayanato anunayo. Anurujjhatīti anurodho, kāmetīti attho. Yattha katthaci bhave sattā etāya nandanti, sayaṃ vā nandatīti nandī. Nandī ca sā rañjanaṭṭhena rāgo cāti nandīrāgo. Tattha ekasmiṃ ārammaṇe sakiṃ uppannā taṇhā ‘nandī’. Punappunaṃ uppajjamānā ‘nandīrāgo’ti vuccati. Cittassa sārāgoti yo heṭṭhā balavarañjanaṭṭhena sārāgoti vutto, so na sattassa, cittasseva sārāgoti attho.

Icchanti etāya ārammaṇānīti icchā. Bahalakilesabhāvena mucchanti etāya pāṇinoti mucchā. Gilitvā pariniṭṭhapetvā gahaṇavasena ajjhosānaṃ. Iminā sattā gijjhanti, gedhaṃ āpajjantīti gedho; bahalaṭṭhena vā gedho. ‘‘Gedhaṃ vā pavanasaṇḍa’’nti hi bahalaṭṭheneva vuttaṃ. Anantarapadaṃ upasaggavasena vaḍḍhitaṃ. Sabbatobhāgena vā gedhoti paligedho. Sañjanti etenāti saṅgo; lagganaṭṭhena vā saṅgo. Osīdanaṭṭhena paṅko. Ākaḍḍhanavasena ejā. ‘‘Ejā imaṃ purisaṃ parikaḍḍhati tassa tasseva bhavassa abhinibbattiyā’’ti hi vuttaṃ. Vañcanaṭṭhena māyā. Vaṭṭasmiṃ sattānaṃ jananaṭṭhena janikā. ‘‘Taṇhā janeti purisaṃ cittamassa vidhāvatī’’ti (saṃ. ni. 1.55-57) hi vuttaṃ. Vaṭṭasmiṃ satte dukkhena saṃyojayamānā janetīti sañjananī. Ghaṭanaṭṭhena sibbinī. Ayañhi vaṭṭasmiṃ satte cutipaṭisandhivasena sibbati ghaṭeti, tunnakāro viya pilotikāya pilotikaṃ; tasmā ghaṭanaṭṭhena sibbinīti vuttā. Anekappakāraṃ visayajālaṃ taṇhāvipphanditanivesasaṅkhātaṃ vā jālamassā atthīti jālinī.

Ākaḍḍhanaṭṭhena sīghasotā saritā viyāti saritā. Allaṭṭhena vā saritā. Vuttañhetaṃ – ‘‘saritāni sinehitāni ca somanassāni bhavanti jantuno’’ti (dha. pa. 341). Allāni ceva siniddhāni cāti ayañhettha attho. Visatāti visattikā. Visaṭāti visattikā. Visālāti visattikā. Visakkatīti visattikā. Visaṃvādikāti visattikā. Visaṃharatīti visattikā. Visamūlāti visattikā. Visaphalāti visattikā. Visaparibhogāti visattikā. Visatā vā pana sā taṇhā rūpe sadde gandhe rase phoṭṭhabbe dhamme kule gaṇe vitthatāti visattikā (mahāni. 3). Anayabyasanapāpanaṭṭhena kummānubandhasuttakaṃ viyāti suttaṃ. Vuttañhetaṃ – ‘‘suttakanti kho, bhikkhave, nandīrāgassetaṃ adhivacana’’nti (saṃ. ni. 2.159). Rūpādīsu vitthataṭṭhena visaṭā. Tassa tassa paṭilābhatthāya satte āyūhāpetīti āyūhinī. Ukkaṇṭhituṃ appadānato sahāyaṭṭhena dutiyā. Ayañhi sattānaṃ vaṭṭasmiṃ ukkaṇṭhituṃ na deti, gatagataṭṭhāne piyasahāyo viya abhiramāpeti. Tena vuttaṃ –

‘‘Taṇhādutiyo puriso, dīghamaddhāna saṃsaraṃ;

Itthabhāvaññathābhāvaṃ, saṃsāraṃ nātivattatī’’ti. (a. ni. 4.9; itivu. 15; mahāni. 191; cūḷani. pārāyanānugītigāthāniddesa 107);

Paṇidhānakavasena paṇidhi. Bhavanettīti bhavarajju. Etāya hi sattā, rajjuyā gīvāya baddhā goṇā viya, icchiticchitaṭṭhānaṃ niyyanti. Taṃ taṃ ārammaṇaṃ vanati bhajati allīyatīti vanaṃ. Vanati yācatīti vā vanaṃ. Vanathoti byañjanena padaṃ vaḍḍhitaṃ. Anatthadukkhānaṃ vā samuṭṭhāpanaṭṭhena gahanaṭṭhena ca vanaṃ viyāti ‘vanaṃ’; balavataṇhāyetaṃ nāmaṃ. Gahanataraṭṭhena pana tato balavataro ‘vanatho’ nāma. Tena vuttaṃ –

‘‘Vanaṃ chindatha mā rukkhaṃ, vanato jāyate bhayaṃ;

Chetvā vanañca vanathañca, nibbanā hotha bhikkhavo’’ti. (dha. pa. 283);

Santhavanavasena santhavo; saṃsaggoti attho. So duvidho – taṇhāsanthavo mittasanthavo ca. Tesu idha taṇhāsanthavo adhippeto. Sinehavasena sineho. Ālayakaraṇavasena apekkhatīti apekkhā. Vuttampi cetaṃ – ‘‘imāni te deva caturāsītinagarasahassāni kusāvatīrājadhānīpamukhāni. Ettha deva chandaṃ janehi, jīvite apekkhaṃ karohī’’ti (dī. ni. 2.266). Ālayaṃ karohīti ayañhettha attho. Pāṭiyekke pāṭiyekke ārammaṇe bandhatīti paṭibandhu. Ñātakaṭṭhena vā pāṭiyekko bandhūtipi paṭibandhu. Niccasannissitaṭṭhena hi sattānaṃ taṇhāsamo bandhu nāma natthi.

Ārammaṇānaṃ asanato āsā. Ajjhottharaṇato ceva tittiṃ anupagantvāva paribhuñjanato cāti attho. Āsisanavasena āsisanā. Āsisitassa bhāvo āsisitattaṃ. Idāni tassā pavattiṭṭhānaṃ dassetuṃ rūpāsātiādi vuttaṃ. Tattha āsisanavasena āsāti āsāya atthaṃ gahetvā rūpe āsā rūpāsāti evaṃ navapi padāni veditabbāni. Ettha ca purimāni pañca pañcakāmaguṇavasena vuttāni. Parikkhāralobhavasena chaṭṭhaṃ. Taṃ visesato pabbajitānaṃ. Tato parāni tīṇi atittiyavatthuvasena gahaṭṭhānaṃ. Na hi tesaṃ dhanaputtajīvitehi aññaṃ piyataraṃ atthi. ‘Etaṃ mayhaṃ etaṃ mayha’nti vā ‘asukena me idaṃ dinnaṃ idaṃ dinna’nti vā evaṃ satte jappāpetīti jappā. Parato dve padāni upasaggena vaḍḍhitāni. Tato paraṃ aññenākārena vibhajituṃ āraddhattā puna jappāti vuttaṃ. Jappanākāro jappanā. Jappitassa bhāvo jappitattaṃ. Punappunaṃ visaye lumpati ākaḍḍhatīti lolupo. Lolupassa bhāvo loluppaṃ. Loluppākāro loluppāyanā. Loluppasamaṅgino bhāvo loluppāyitattaṃ.

Pucchañjikatāti yāya taṇhāya lābhaṭṭhānesu, pucchaṃ cālayamānā sunakhā viya, kampamānā vicaranti, taṃ tassā kampanataṇhāya nāmaṃ. Sādhu manāpamanāpe visaye kāmetīti sādhukāmo. Tassa bhāvo sādhukamyatā. Mātā mātucchātiādike ayuttaṭṭhāne rāgoti adhammarāgo. Yuttaṭṭhānepi balavā hutvā uppannalobho visamalobho. ‘‘Rāgo visama’’ntiādivacanato (vibha. 924) vā yuttaṭṭhāne vā ayuttaṭṭhāne vā uppanno chandarāgo adhammaṭṭhena ‘adhammarāgo’, visamaṭṭhena ‘visamalobho’ti veditabbo.

Ārammaṇānaṃ nikāmanavasena nikanti. Nikāmanākāro nikāmanā. Patthanāvasena patthanā. Pihāyanavasena pihanā. Suṭṭhu patthanā sampatthanā. Pañcasu kāmaguṇesu taṇhā kāmataṇhā. Rūpārūpabhave taṇhā bhavataṇhā. Ucchedasaṅkhāte vibhave taṇhā vibhavataṇhā. Suddhe rūpabhavasmiṃyeva taṇhā rūpataṇhā. Arūpabhave taṇhā arūpataṇhā. Ucchedadiṭṭhisahagato rāgo diṭṭhirāgo. Nirodhe taṇhā nirodhataṇhā. Rūpe taṇhā rūpataṇhā. Sadde taṇhā saddataṇhā. Gandhataṇhādīsupi eseva nayo. Oghādayo vuttatthāva.

Kusaladhamme āvaratīti āvaraṇaṃ. Chādanavasena chādanaṃ. Satte vaṭṭasmiṃ bandhatīti bandhanaṃ. Cittaṃ upagantvā kilissati saṃkiliṭṭhaṃ karotīti upakkileso. Thāmagataṭṭhena anusetīti anusayo. Uppajjamānā cittaṃ pariyuṭṭhātīti pariyuṭṭhānaṃ; uppajjituṃ appadānena kusalacāraṃ gaṇhātīti attho. ‘‘Corā magge pariyuṭṭhiṃsu dhuttā magge pariyuṭṭhiṃsū’’tiādīsu (cūḷava. 430) hi maggaṃ gaṇhiṃsūti attho. Evamidhāpi gahaṇaṭṭhena pariyuṭṭhānaṃ veditabbaṃ. Paliveṭhanaṭṭhena latā viyāti latā. ‘‘Latā ubbhijja tiṭṭhatī’’ti (dha. pa. 340) āgataṭṭhānepi ayaṃ taṇhā latāti vuttā. Vividhāni vatthūni icchatīti vevicchaṃ. Vaṭṭadukkhassa mūlanti dukkhamūlaṃ. Tasseva dukkhassa nidānanti dukkhanidānaṃ. Taṃ dukkhaṃ ito pabhavatīti dukkhappabhavo. Bandhanaṭṭhena pāso viyāti pāso. Mārassa pāso mārapāso. Duruggilanaṭṭhena baḷisaṃ viyāti baḷisaṃ. Mārassa baḷisaṃ mārabaḷisaṃ. Taṇhābhibhūtā mārassa visayaṃ nātikkamanti, tesaṃ upari māro vasaṃ vattetīti iminā pariyāyena mārassa visayoti māravisayo. Sandanaṭṭhena taṇhāva nadī taṇhānadī. Ajjhottharaṇaṭṭhena taṇhāva jālaṃ taṇhājālaṃ. Yathā sunakhā gaddulabaddhā yadicchakaṃ nīyanti, evaṃ taṇhābaddhā sattāpīti daḷhabandhanaṭṭhena gaddulaṃ viyāti gaddulaṃ. Taṇhāva gaddulaṃ taṇhāgaddulaṃ. Duppūraṇaṭṭhena taṇhāva samuddo taṇhāsamuddo.

1066. Dosaniddese anatthaṃ me acarīti avuḍḍhiṃ me akāsi. Iminā upāyena sabbapadesu attho veditabbo. Aṭṭhāne vā pana āghātoti akāraṇe kopo – ekacco hi ‘devo ativassatī’ti kuppati, ‘na vassatī’ti kuppati, ‘sūriyo tappatī’ti kuppati, ‘na tappatī’ti kuppati, vāte vāyantepi kuppati, avāyantepi kuppati, sammajjituṃ asakkonto bodhipaṇṇānaṃ kuppati, cīvaraṃ pārupituṃ asakkonto vātassa kuppati, upakkhalitvā khāṇukassa kuppati idaṃ sandhāya vuttaṃ – aṭṭhāne vā pana āghāto jāyatīti. Tattha heṭṭhā navasu ṭhānesu satte ārabbha uppannattā kammapathabhedo hoti. Aṭṭhānāghāto pana saṅkhāresu uppanno kammapathabhedaṃ na karoti. Cittaṃ āghātento uppannoti cittassa āghāto. Tato balavataro paṭighāto. Paṭihaññanavasena paṭighaṃ. Paṭivirujjhatīti paṭivirodho. Kuppanavasena kopo. Pakopo sampakopoti upasaggena padaṃ vaḍḍhitaṃ. Dussanavasena doso. Padoso sampadosoti upasaggena padaṃ vaḍḍhitaṃ. Cittassa byāpattīti cittassa vipannatā, viparivattanākāro. Manaṃ padūsayamāno uppajjatīti manopadoso. Kujjhanavasena kodho. Kujjhanākāro kujjhanā. Kujjhitassa bhāvo kujjhitattaṃ.

Idāni akusalaniddese vuttanayaṃ dassetuṃ doso dussanātiādi vuttaṃ. Tasmā ‘‘yo evarūpo cittassa āghāto…pe… kujjhitatta’’nti ca idha vutto, ‘‘doso dussanā’’tiādinā nayena heṭṭhā vutto, ayaṃ vuccati dosoti. Evamettha yojanā kātabbā. Evañhi sati punaruttidoso paṭisedhito hoti. Mohaniddeso amohaniddese vuttapaṭipakkhanayena veditabbo. Sabbākārena panesa vibhaṅgaṭṭhakathāyaṃ āvi bhavissati.

1079.Tehidhammehi ye dhammā sahetukāti tehi hetudhammehi ye aññe hetudhammā vā nahetudhammā vā te sahetukā. Ahetukapadepi eseva nayo. Ettha ca hetu hetuyeva ca hoti, tiṇṇaṃ vā dvinnaṃ vā ekato uppattiyaṃ sahetuko ca. Vicikicchuddhaccasahagato pana moho hetu ahetuko. Hetusampayuttadukaniddesepi eseva nayo.

1091. Saṅkhatadukaniddese purimaduke vuttaṃ asaṅkhatadhātuṃ sandhāya yo eva so dhammoti ekavacananiddeso kato. Purimaduke pana bahuvacanavasena pucchāya uddhaṭattā ime dhammā appaccayāti pucchānusandhinayena bahuvacanaṃ kataṃ. Ime dhammā sanidassanātiādīsupi eseva nayo.

1101. Kenaci viññeyyadukaniddese cakkhuviññeyyāti cakkhuviññāṇena vijānitabbā. Sesapadesupi eseva nayo. Ettha ca kenaci viññeyyāti cakkhuviññāṇādīsu kenaci ekena cakkhuviññāṇena vā sotaviññāṇena vā vijānitabbā. Kenaci na viññeyyāti teneva cakkhuviññāṇena vā sotaviññāṇena vā na vijānitabbā. ‘Evaṃ sante dvinnampi padānaṃ atthanānattato duko hotī’ti heṭṭhā vuttattā ‘ye te dhammā cakkhuviññeyyā na te dhammā sotaviññeyyā’ti ayaṃ duko na hoti. Rūpaṃ pana cakkhuviññeyyaṃ saddo na cakkhuviññeyyoti imamatthaṃ gahetvā ‘ye te dhammā cakkhuviññeyyā na te dhammā sotaviññeyyā, ye vā pana te dhammā sotaviññeyyā na te dhammā cakkhuviññeyyā’ti ayameko dukoti veditabbo. Evaṃ ekekaindriyamūlake cattāro cattāro katvā vīsati dukā vibhattāti veditabbā.

Kiṃ pana ‘manoviññāṇena kenaci viññeyyā kenaci na viññeyyā’ natthi? Tenettha dukā na vuttāti? No natthi, vavatthānābhāvato pana na vuttā. Na hi, yathā cakkhuviññāṇena aviññeyyā evāti vavatthānaṃ atthi, evaṃ manoviññāṇenāpīti vavatthānābhāvato ettha dukā na vuttā. Manoviññāṇena pana kenaci viññeyyā ceva aviññeyyā cāti ayamattho atthi. Tasmā so avuttopi yathālābhavasena veditabbo. Manoviññāṇanti hi saṅkhyaṃ gatehi kāmāvacaradhammehi kāmāvacaradhammā eva tāva kehici viññeyyā kehici aviññeyyā. Tehiyeva rūpāvacarādidhammāpi kehici viññeyyā kehici aviññeyyā. Rūpāvacarehipi kāmāvacarā kehici viññeyyā kehici aviññeyyā. Teheva rūpāvacarādayopi kehici viññeyyā kehici aviññeyyā. Arūpāvacarehi pana kāmāvacarā rūpāvacarā apariyāpannā ca neva viññeyyā. Arūpāvacarā pana kehici viññeyyā kehici aviññeyyā. Tepi ca kecideva viññeyyā keci aviññeyyā. Apariyāpannehi kāmāvacarādayo neva viññeyyā. Apariyāpannā pana nibbānena aviññeyyattā kehici viññeyyā kehici aviññeyyā. Tepi ca maggaphalānaṃ aviññeyyattā kecideva viññeyyā keci aviññeyyāti.

1102. Āsavaniddese pañcakāmaguṇiko rāgo kāmāsavo nāma. Rūpārūpabhavesu chandarāgo jhānanikanti sassatadiṭṭhisahajāto rāgo bhavavasena patthanā bhavāsavo nāma. Dvāsaṭṭhi diṭṭhiyo diṭṭhāsavo nāma. Aṭṭhasu ṭhānesu aññāṇaṃ avijjāsavo nāma. Tattha tattha āgatesu pana āsavesu asammohatthaṃ ekavidhādibhedo veditabbo. Atthato hete cirapārivāsiyaṭṭhena āsavāti evaṃ ekavidhāva honti. Vinaye pana ‘‘diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāyā’’ti (pārā. 39) duvidhena āgatā. Suttante saḷāyatane tāva ‘‘tayome, āvuso, āsavā – kāmāsavo bhavāsavo avijjāsavo’’ti (saṃ. ni. 4.321) tividhena āgatā. Nibbedhikapariyāye ‘‘atthi, bhikkhave, āsavā nirayagamanīyā , atthi āsavā tiracchānayonigamanīyā, atthi āsavā pettivisayagamanīyā, atthi āsavā manussalokagamanīyā, atthi āsavā devalokagamanīyā’’ti (a. ni. 6.63) pañcavidhena āgatā. Chakkanipāte āhuneyyasutte – ‘‘atthi āsavā saṃvarā pahātabbā, atthi āsavā paṭisevanā pahātabbā, atthi āsavā adhivāsanā pahātabbā, atthi āsavā parivajjanā pahātabbā, atthi āsavā vinodanā pahātabbā, atthi āsavā bhāvanā pahātabbā’’ti (a. ni. 6.58) chabbidhena āgatā. Sabbāsavapariyāye (ma. ni. 1.14 ādayo) ‘dassanapahātabbehi’ saddhiṃ sattavidhena āgatā. Idha panete kāmāsavādibhedato catubbidhena āgatā. Tatrāyaṃ vacanattho – pañcakāmaguṇasaṅkhāte kāme āsavo ‘kāmāsavo’. Rūpārūpasaṅkhāte kammato ca upapattito ca duvidhepi bhave āsavo ‘bhavāsavo’. Diṭṭhi eva āsavo ‘diṭṭhāsavo’. Avijjāva āsavo ‘avijjāsavo’.

1103.Kāmesūti pañcasu kāmaguṇesu. Kāmacchandoti kāmasaṅkhāto chando, na kattukamyatāchando, na dhammacchando. Kāmanavasena rajjanavasena ca kāmoyeva rāgo kāmarāgo. Kāmanavasena nandanavasena ca kāmova nandīti kāmanandī. Evaṃ sabbattha kāmatthaṃ viditvā taṇhāyanaṭṭhena kāmataṇhā, sinehanaṭṭhena kāmasineho, pariḍayhanaṭṭhena kāmapariḷāho, mucchanaṭṭhena kāmamucchā, gilitvā pariniṭṭhāpanaṭṭhena kāmajjhosānanti veditabbaṃ. Ayaṃ vuccatīti ayaṃ aṭṭhahi padehi vibhatto kāmāsavo nāma vuccati.

1104.Bhavesu bhavachandoti rūpārūpabhavesu bhavapatthanāvaseneva pavatto chando ‘bhavachando’. Sesapadānipi imināva nayena veditabbāni.

1105.Sassato lokoti vātiādīhi dasahākārehi diṭṭhippabhedova vutto. Tattha sassato lokoti ettha khandhapañcakaṃ lokoti gahetvā ‘ayaṃ loko nicco dhuvo sabbakāliko’ti gaṇhantassa ‘sassata’nti gahaṇākārappavattā diṭṭhi. Asassatoti tameva lokaṃ ‘ucchijjati vinassatī’ti gaṇhantassa ucchedagahaṇākārappavattā diṭṭhi. Antavāti parittakasiṇalābhino ‘suppamatte vā sarāvamatte vā’ kasiṇe samāpannassa antosamāpattiyaṃ pavattitarūpārūpadhamme lokoti ca kasiṇaparicchedantena ca ‘antavā’ti gaṇhantassa ‘antavā loko’ti gahaṇākārappavattā diṭṭhi. Sā sassatadiṭṭhipi hoti ucchedadiṭṭhipi. Vipulakasiṇalābhino pana tasmiṃ kasiṇe samāpannassa antosamāpattiyaṃ pavattitarūpārūpadhamme lokoti ca kasiṇaparicchedantena ca ‘ananto’ti gaṇhantassa ‘anantavā loko’ti gahaṇākārappavattā diṭṭhi. Sā sassatadiṭṭhipi hoti, ucchedadiṭṭhipi.

Taṃ jīvaṃ taṃ sarīranti bhedanadhammassa sarīrasseva ‘jīva’nti gahitattā sarīre ucchijjamāne ‘jīvampi ucchijjatī’ti ucchedagahaṇākārappavattā diṭṭhi. Dutiyapade sarīrato aññassa jīvassa gahitattā sarīre ucchijjamānepi ‘jīvaṃ na ucchijjatī’ti sassatagahaṇākārappavattā diṭṭhi. Hoti tathāgato paraṃ maraṇātiādīsu satto tathāgato nāma. So paraṃ maraṇā hotīti gaṇhato paṭhamā sassatadiṭṭhi. Na hotīti gaṇhato dutiyā ucchedadiṭṭhi. Hoti ca na ca hotīti gaṇhato tatiyā ekaccasassatadiṭṭhi. Neva hoti na nahotīti gaṇhato catutthā amarāvikkhepadiṭṭhi. Ime dhammā āsavāti ime kāmāsavañca bhavāsavañca rāgavasena ekato katvā, saṅkhepato tayo, vitthārato cattāro dhammā āsavā nāma.

Yo pana brahmānaṃ vimānakapparukkhaābharaṇesu chandarāgo uppajjati, so kāmāsavo hoti na hotīti? Na hoti. Kasmā? Pañcakāmaguṇikassa rāgassa idheva pahīnattā. Hetugocchakaṃ pana patvā lobho hetu nāma hoti. Ganthagocchakaṃ patvā abhijjhākāyagantho nāma. Kilesagocchakaṃ patvā lobho kileso nāma hoti. Diṭṭhisahajāto pana rāgo kāmāsavo hoti na hotīti? Na hoti; diṭṭhirāgo nāma hoti. Vuttañhetaṃ ‘‘diṭṭhirāgaratte purisapuggale dinnadānaṃ na mahapphalaṃ hoti, na mahānisaṃsa’’nti (paṭi. ma. 1.129).

Ime pana āsave kilesapaṭipāṭiyāpi āharituṃ vaṭṭati, maggapaṭipāṭiyāpi. Kilesapaṭipāṭiyā kāmāsavo anāgāmimaggena pahīyati, bhavāsavo arahattamaggena, diṭṭhāsavo sotāpattimaggena, avijjāsavo arahattamaggena. Maggapaṭipāṭiyā sotāpattimaggena diṭṭhāsavo pahīyati, anāgāmimaggena kāmāsavo, arahattamaggena bhavāsavo avijjāsavo cāti.

1121. Saṃyojanesu mānaniddese seyyohamasmīti mānoti uttamaṭṭhena ‘ahaṃ seyyo’ti evaṃ uppannamāno. Sadisohamasmīti mānoti samasamaṭṭhena ‘ahaṃ sadiso’ti evaṃ uppannamāno. Hīnohamasmīti mānoti lāmakaṭṭhena ‘ahaṃ hīno’ti evaṃ uppannamāno. Evaṃ seyyamāno sadisamāno hīnamānoti ime tayo mānā tiṇṇaṃ janānaṃ uppajjanti. Seyyassāpi hi ‘ahaṃ seyyo sadiso hīno’ti tayo mānā uppajjanti. Sadisassāpi, hīnassāpi. Tattha seyyassa seyyamānova yāthāvamāno, itare dve ayāthāvamānā. Sadisassa sadisamānova…pe… hīnassa hīnamānova yāthāvamāno, itare dve ayāthāvamānā. Iminā kiṃ kathitaṃ? Ekassa tayo mānā uppajjantīti kathitaṃ. Khuddakavatthuke pana paṭhamakamānabhājanīye eko māno tiṇṇaṃ janānaṃ uppajjatīti kathito.

Mānakaraṇavasena māno. Maññanā maññitattanti ākārabhāvaniddesā. Ussitaṭṭhena unnati. Yassuppajjati taṃ puggalaṃ unnāmeti, ukkhipitvā ṭhapetīti unnamo. Samussitaṭṭhena dhajo. Ukkhipanaṭṭhena cittaṃ sampaggaṇhātīti sampaggāho. Ketu vuccati bahūsu dhajesu accuggatadhajo. Mānopi punappunaṃ uppajjamāno aparāpare upādāya accuggataṭṭhena ketu viyāti ‘ketu’. Ketuṃ icchatīti ketukamyaṃ, tassa bhāvo ketukamyatā. Sā pana cittassa, na attano. Tena vuttaṃ – ‘ketukamyatā cittassā’ti. Mānasampayuttañhi cittaṃ ketuṃ icchati. Tassa ca bhāvo ketukamyatā; ketusaṅkhāto mānoti.

1126. Issāniddese yā paralābhasakkāragarukāramānanavandanapūjanāsu issāti yā etesu paresaṃ lābhādīsu ‘kiṃ iminā imesa’nti parasampattikhiyyanalakkhaṇā issā. Tattha lābhoti cīvarādīnaṃ catunnaṃ paccayānaṃ paṭilābho. Issukī hi puggalo parassa taṃ lābhaṃ khiyyati, ‘kiṃ imassa iminā’ti na icchati. Sakkāroti tesaṃyeva paccayānaṃ sukatānaṃ sundarānaṃ paṭilābho. Garukāroti garukiriyā, bhāriyakaraṇaṃ. Mānananti manena piyakaraṇaṃ. Vandananti pañcapatiṭṭhitena vandanaṃ. Pūjanāti gandhamālādīhi pūjanā. Issāyanavasena issā. Issākāro issāyanā. Issāyitabhāvo issāyitattaṃ. Usūyādīni issādivevacanāni.

Imissā pana issāya khiyyanalakkhaṇaṃ āgārikenāpi anāgārikenāpi dīpetabbaṃ. Āgāriko hi ekacco kasivaṇijjādīsu aññatarena ājīvena attano purisakāraṃ nissāya bhaddakaṃ yānaṃ vā vāhanaṃ vā ratanaṃ vā labhati. Aparo tassa alābhatthiko tena lābhena na tussati. ‘Kadā nu kho esa imāya sampattiyā parihāyitvā kapaṇo hutvā carissatī’ti cintetvā ekena kāraṇena tasmiṃ tāya sampattiyā parihīne attamano hoti. Anāgārikopi eko issāmanako aññaṃ attano sutapariyattiādīni nissāya uppannalābhādisampattiṃ disvā ‘kadā nu kho eso imehi lābhādīhi parihāyissatī’ti cintetvā, yadā taṃ ekena kāraṇena parihīnaṃ passati, tadā attamano hoti. Evaṃ parasampattikhiyyanalakkhaṇā ‘issā’ti veditabbā.

1127. Macchariyaniddese vatthuto macchariyadassanatthaṃ ‘pañca macchariyāni āvāsamacchariya’ntiādi vuttaṃ. Tattha āvāse macchariyaṃ āvāsamacchariyaṃ. Sesapadesupi eseva nayo.

Āvāso nāma sakalārāmopi pariveṇampi ekovarakopi rattiṭṭhānadivāṭṭhānādīnipi. Tesu vasantā sukhaṃ vasanti paccaye labhanti. Eko bhikkhu vattasampannasseva pesalassa bhikkhuno tattha āgamanaṃ na icchati. Āgatopi ‘khippaṃ gacchatū’ti cinteti. Idaṃ ‘āvāsamacchariyaṃ’ nāma. Bhaṇḍanakārakādīnaṃ pana tattha vāsaṃ anicchato āvāsamacchariyaṃ nāma na hoti.

Kulanti upaṭṭhākakulampi ñātikulampi. Tattha aññassa upasaṅkamanaṃ anicchato kulamacchariyaṃ hoti. Pāpapuggalassa pana upasaṅkamanaṃ anicchantopi maccharī nāma na hoti. So hi tesaṃ pasādabhedāya paṭipajjati. Pasādaṃ rakkhituṃ samatthasseva pana bhikkhuno tattha upasaṅkamanaṃ anicchanto maccharī nāma hoti.

Lābhoti catupaccayalābhova. Taṃ aññasmiṃ sīlavanteyeva labhante ‘mā labhatū’ti cintentassa lābhamacchariyaṃ hoti. Yo pana saddhādeyyaṃ vinipāteti, aparibhogadupparibhogādivasena vināseti, pūtibhāvaṃ gacchantampi aññassa na deti, taṃ disvā ‘sace imaṃ esa na labheyya , añño sīlavā labheyya, paribhogaṃ gaccheyyā’ti cintentassa macchariyaṃ nāma natthi.

Vaṇṇo nāma sarīravaṇṇopi guṇavaṇṇopi. Tattha sarīravaṇṇe maccharipuggalo ‘paro pāsādiko rūpavā’ti vutte taṃ na kathetukāmo hoti. Guṇavaṇṇamaccharī sīlena dhutaṅgena paṭipadāya ācārena vaṇṇaṃ na kathetukāmo hoti.

Dhammoti pariyattidhammo ca paṭivedhadhammo ca. Tattha ariyasāvakā paṭivedhadhammaṃ na maccharāyanti, attanā paṭividdhadhamme sadevakassa lokassa paṭivedhaṃ icchanti. Taṃ pana paṭivedhaṃ ‘pare jānantū’ti icchanti. Tantidhammeyeva pana dhammamacchariyaṃ nāma hoti. Tena samannāgato puggalo yaṃ guḷhaṃ ganthaṃ vā kathāmaggaṃ vā jānāti taṃ aññaṃ na jānāpetukāmo hoti. Yo pana puggalaṃ upaparikkhitvā dhammānuggahena, dhammaṃ vā upaparikkhitvā puggalānuggahena na deti, ayaṃ dhammamaccharī nāma na hoti.

Tattha ekacco puggalo lolo hoti, kālena samaṇo hoti, kālena brāhmaṇo, kālena nigaṇṭho. Yo hi bhikkhu ‘ayaṃ puggalo paveṇiāgataṃ tantiṃ saṇhaṃ sukhumaṃ dhammantaraṃ bhinditvā āluḷissatī’ti na deti, ayaṃ puggalaṃ upaparikkhitvā dhammānuggahena na deti nāma . Yo pana ‘ayaṃ dhammo saṇho sukhumo, sacāyaṃ puggalo gaṇhissati aññaṃ byākaritvā attānaṃ āvikatvā nassissatī’ti na deti, ayaṃ dhammaṃ upaparikkhitvā puggalānuggahena na deti nāma. Yo pana ‘sacāyaṃ imaṃ dhammaṃ gaṇhissati, amhākaṃ samayaṃ bhindituṃ samattho bhavissatī’ti na deti, ayaṃ dhammamaccharī nāma hoti.

Imesu pañcasu macchariyesu āvāsamacchariyena tāva yakkho vā peto vā hutvā tasseva āvāsassa saṅkāraṃ sīsena ukkhipitvā vicarati. Kulamacchariyena tasmiṃ kule aññesaṃ dānamānanādīni karonte disvā ‘bhinnaṃ vatidaṃ kulaṃ mamā’ti cintayato lohitampi mukhato uggacchati, kucchivirecanampi hoti, antānipi khaṇḍākhaṇḍāni hutvā nikkhamanti. Lābhamacchariyena saṅghassa vā gaṇassa vā santake lābhe maccharāyitvā puggalikaparibhogaṃ viya paribhuñjitvā yakkho vā peto vā mahāajagaro vā hutvā nibbattati. Sarīravaṇṇaguṇavaṇṇamaccharena pariyattidhammamacchariyena ca attanova vaṇṇaṃ vaṇṇeti, paresaṃ vaṇṇe ‘kiṃ vaṇṇo eso’ti taṃ taṃ dosaṃ vadanto pariyattidhammañca kassaci kiñci adento dubbaṇṇo ceva eḷamūgo ca hoti.

Apica āvāsamacchariyena lohagehe paccati. Kulamacchariyena appalābho hoti. Lābhamacchariyena gūthaniraye nibbattati. Vaṇṇamacchariyena bhave bhave nibbattassa vaṇṇo nāma na hoti. Dhammamacchariyena kukkuḷaniraye nibbattatīti.

Maccharāyanavasena maccheraṃ. Maccharāyanākāro maccharāyanā. Maccharena ayitassa maccherasamaṅgino bhāvo maccharāyitattaṃ. ‘Mayhameva hontu mā aññassā’ti sabbāpi attano sampattiyo byāpetuṃ na icchatīti viviccho. Vivicchassa bhāvo vevicchaṃ, mudumacchariyassetaṃ nāmaṃ. Kadariyo vuccati anādaro. Tassa bhāvo kadariyaṃ. Thaddhamacchariyassetaṃ nāmaṃ. Tena hi samannāgato puggalo parampi paresaṃ dadamānaṃ nivāreti. Vuttampi cetaṃ –

Kadariyo pāpasaṅkappo, micchādiṭṭhi anādaro;

Dadamānaṃ nivāreti, yācamānāna bhojananti. (saṃ. ni. 1.132);

Yācake disvā kaṭukabhāvena cittaṃ añcati saṅkocetīti kaṭukañcuko. Tassa bhāvo kaṭukañcukatā. Aparo nayo – kaṭukañcukatā vuccati kaṭacchuggāho. Samatittikapuṇṇāya hi ukkhaliyā bhattaṃ gaṇhanto sabbatobhāgena saṅkuṭitena aggakaṭacchunā gaṇhāti, pūretvā gahetuṃ na sakkoti; evaṃ maccharipuggalassa cittaṃ saṅkucati. Tasmiṃ saṅkucite kāyopi tatheva saṅkucati, paṭikuṭati, paṭinivattati, na sampasāriyatīti maccheraṃ ‘kaṭukañcukatā’ti vuttaṃ.

Aggahitattaṃ cittassāti paresaṃ upakārakaraṇe dānādinā ākārena yathā na sampasāriyati, evaṃ āvaritvā gahitabhāvo cittassa. Yasmā pana maccharipuggalo attano santakaṃ paresaṃ adātukāmo hoti parasantakaṃ gaṇhitukāmo, tasmā ‘idaṃ acchariyaṃ mayhameva hotu, mā aññassā’ti pavattivasenassa attasampattinigūhanalakkhaṇatā attasampattiggahaṇalakkhaṇatā vā veditabbā. Sesaṃ imasmiṃ gocchake uttānatthameva.

Imāni pana saṃyojanāni kilesapaṭipāṭiyāpi āharituṃ vaṭṭati maggapaṭipāṭiyāpi. Kilesapaṭipāṭiyā kāmarāgapaṭighasaṃyojanāni anāgāmimaggena pahīyanti, mānasaṃyojanaṃ arahattamaggena, diṭṭhivicikicchāsīlabbataparāmāsā sotāpattimaggena, bhavarāgasaṃyojanaṃ arahattamaggena, issāmacchariyāni sotāpattimaggena, avijjā arahattamaggena. Maggapaṭipāṭiyā diṭṭhivicikicchāsīlabbataparāmāsaissāmacchariyāni sotāpattimaggena pahīyanti, kāmarāgapaṭighā anāgāmimaggena, mānabhavarāgaavijjā arahattamaggenāti.

1140. Ganthagocchake nāmakāyaṃ gantheti, cutipaṭisandhivasena vaṭṭasmiṃ ghaṭetīti kāyagantho. Sabbaññubhāsitampi paṭikkhipitvā sassato loko idameva saccaṃ moghamaññanti iminā ākārena abhinivisatīti idaṃsaccābhiniveso. Yasmā pana abhijjhākāmarāgānaṃ viseso atthi, tasmā abhijjhākāyaganthassa padabhājane ‘‘yo kāmesu kāmacchando kāmarāgo’’ti avatvā yo rāgo sārāgotiādi vuttaṃ. Iminā yaṃ heṭṭhā vuttaṃ ‘brahmānaṃ vimānādīsu chandarāgo kāmāsavo na hoti, ganthagocchakaṃ patvā abhijjhākāyagantho hotī’ti taṃ suvuttanti veditabbaṃ. Parato kilesagocchakepi eseva nayo. Ṭhapetvā sīlabbataparāmāsanti idaṃ yasmā sīlabbataparāmāso ‘idameva sacca’ntiādinā ākārena nābhinivisati, ‘sīlena suddhī’tiādinā eva pana abhinivisati, tasmā micchādiṭṭhibhūtampi taṃ paṭikkhipanto ‘ṭhapetvā’ti āha.

1162. Nīvaraṇagocchakassa thinamiddhaniddese cittassa akallatāti cittassa gilānabhāvo. Gilāno hi akallakoti vuccati. Vinayepi vuttaṃ – ‘‘nāhaṃ, bhante, akallako’’ti (pārā. 151). Akammaññatāti cittagelaññasaṅkhātova akammaññatākāro. Olīyanāti olīyanākāro. Iriyāpathikacittañhi iriyāpathaṃ sandhāretuṃ asakkontaṃ, rukkhe vagguli viya, khīle laggitaphāṇitavārako viya ca, olīyati. Tassa taṃ ākāraṃ sandhāya olīyanāti vuttaṃ. Dutiyapadaṃ upasaggavasena vaḍḍhitaṃ. Līnanti avipphārikatāya paṭikuṭitaṃ. Itare dve ākārabhāvaniddesā. Thinanti sappipiṇḍo viya avipphārikatāya ghanabhāvena ṭhitaṃ. Thiyanāti ākāraniddeso. Thiyitabhāvo thiyitattaṃ, avipphāravaseneva thaddhatāti attho.

1163.Kāyassāti khandhattayasaṅkhātassa nāmakāyassa. Akallatā akammaññatāti heṭṭhā vuttanayameva. Megho viya ākāsaṃ kāyaṃ onayhatīti onāho. Sabbatobhāgena onāho pariyonāho. Abbhantare samorundhatīti antosamorodho. Yathā hi nagare rundhitvā gahite manussā bahi nikkhamituṃ na labhanti, evampi middhena samoruddhā dhammā vipphāravasena nikkhamituṃ na labhanti. Tasmā antosamorodhoti vuttaṃ. Medhatīti middhaṃ; akammaññabhāvena vihiṃsatīti attho. Supanti tenāti soppaṃ. Akkhidalādīnaṃ pacalabhāvaṃ karotīti pacalāyikā. Supanā supitattanti ākārabhāvaniddesā. Yaṃ pana tesaṃ purato soppapadaṃ tassa punavacane kāraṇaṃ vuttameva. Idaṃ vuccati thinamiddhanīvaraṇanti idaṃ thinañca middhañca ekato katvā āvaraṇaṭṭhena thinamiddhanīvaraṇanti vuccati. Yaṃ yebhuyyena sekkhaputhujjanānaṃ niddāya pubbabhāgaaparabhāgesu uppajjati taṃ arahattamaggena samucchijjati. Khīṇāsavānaṃ pana karajakāyassa dubbalabhāvena bhavaṅgotaraṇaṃ hoti, tasmiṃ asammisse vattamāne te supanti, sā nesaṃ niddā nāma hoti. Tenāha bhagavā – ‘‘abhijānāmi kho panāhaṃ, aggivessana, gimhānaṃ pacchime māse catugguṇaṃ saṅghāṭiṃ paññapetvā dakkhiṇena passena sato sampajāno niddaṃ okkamitā’’ti (ma. ni. 1.387). Evarūpo panāyaṃ karajakāyassa dubbalabhāvo na maggavajjho, upādinnakepi anupādinnakepi labbhati. Upādinnake labbhamāno yadā khīṇāsavo dīghamaggaṃ gato hoti, aññataraṃ vā pana kammaṃ katvā kilanto, evarūpe kāle labbhati. Anupādinnake labbhamāno paṇṇapupphesu labbhati. Ekaccānañhi rukkhānaṃ paṇṇāni sūriyātapena pasāriyanti rattiṃ paṭikuṭanti, padumapupphādīni sūriyātapena pupphanti, rattiṃ puna paṭikuṭanti . Idaṃ pana middhaṃ akusalattā khīṇāsavānaṃ na hotīti.

Tattha siyā – ‘‘na middhaṃ akusalaṃ. Kasmā? Rūpattā. Rūpañhi abyākataṃ. Idañca rūpaṃ. Tenevettha ‘kāyassa akallatā akammaññatā’ti kāyaggahaṇaṃ kata’’nti. Yadi ‘kāyassā’ti vuttamattenevetaṃ rūpaṃ, kāyapassaddhādayopi dhammā rūpameva bhaveyyuṃ. ‘Sukhañca kāyena paṭisaṃvedeti’ (dha. sa. 163; dī. ni. 1.230) ‘kāyena ceva paramasaccaṃ sacchikarotī’ti (ma. ni. 2.183; a. ni. 4.113) sukhapaṭisaṃvedanaparamatthasaccasacchikaraṇānipi rūpakāyeneva siyuṃ. Tasmā na vattabbametaṃ ‘rūpaṃ middha’nti. Nāmakāyo hettha kāyo nāma. Yadi nāmakāyo, atha kasmā ‘soppaṃ pacalāyikā’ti vuttaṃ? Na hi nāmakāyo supati, na ca pacalāyatīti. ‘Liṅgādīni viya indriyassa, tassa phalattā. Yathā hi ‘itthiliṅgaṃ itthinimittaṃ itthikuttaṃ itthākappo’ti imāni liṅgādīni itthindriyassa phalattā vuttāni, evaṃ imassāpi nāmakāyagelaññasaṅkhātassa middhassa phalattā soppādīni vuttāni. Middhe hi sati tāni hontīti. Phalūpacārena, middhaṃ arūpampi samānaṃ ‘soppaṃ pacalāyikā supanā supitatta’nti vuttaṃ.

‘Akkhidalādīnaṃ pacalabhāvaṃ karotīti pacalāyikā’ti vacanatthenāpi cāyamattho sādhitoyevāti na rūpaṃ middhaṃ. Onāhādīhipi cassa arūpabhāvo dīpitoyeva. Na hi rūpaṃ nāmakāyassa ‘onāho pariyonāho antosamorodho’ hotīti. ‘Nanu ca imināva kāraṇenetaṃ rūpaṃ? Na hi arūpaṃ kassaci onāho, na pariyonāho, na antosamorodho hotī’ti. Yadi evaṃ, āvaraṇampi na bhaveyya. Tasmā. Yathā kāmacchandādayo arūpadhammā āvaraṇaṭṭhena nīvaraṇā, evaṃ imassāpi onāhanādiatthena onāhāditā veditabbā. Apica ‘‘pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe’’ti (dī. ni. 2.146; saṃ. ni. 5.233) vacanatopetaṃ arūpaṃ. Na hi rūpaṃ cittupakkileso, na paññāya dubbalīkaraṇaṃ hotīti.

Kasmā na hoti? Nanu vuttaṃ –

‘‘Santi, bhikkhave, eke samaṇabrāhmaṇā suraṃ pivanti merayaṃ, surāmerayapānā appaṭiviratā, ayaṃ, bhikkhave, paṭhamo samaṇabrāhmaṇānaṃ upakkileso’’ti (a. ni. 4.50).

Aparampi vuttaṃ ‘‘cha khome, gahapatiputta, ādīnavā surāmerayamajjapamādaṭṭhānānuyoge – sandiṭṭhikā dhanajāni, kalahappavaḍḍhanī, rogānaṃ āyatanaṃ, akittisañjananī, kopīnanidaṃsanī, paññāya dubbalīkaraṇītveva chaṭṭhaṃ padaṃ bhavatī’’ti (dī. ni. 3.248). Paccakkhatopi cetaṃ siddhameva. Yathā majje udaragate, cittaṃ saṃkilissati, paññā dubbalā hoti, tasmā majjaṃ viya middhampi cittasaṃkileso ceva paññāya dubbalīkaraṇañca siyāti. Na, paccayaniddesato. Yadi hi majjaṃ saṃkileso bhaveyya, so ‘‘ime pañca nīvaraṇe pahāya cetaso upakkilese’’ti (ma. ni. 1.297) vā, ‘‘evameva kho, bhikkhave, pañcime cittassa upakkilesā, yehi upakkilesehi upakkiliṭṭhaṃ cittaṃ na ceva mudu hoti, na ca kammaniyaṃ, na ca pabhassaraṃ, pabhaṅgu ca, na ca sammā samādhiyati āsavānaṃ khayāya. Katame pañca? Kāmacchando, bhikkhave, cittassa upakkileso’’ti (saṃ. ni. 5.214) vā, ‘‘katame ca, bhikkhave, cittassa upakkilesā? Abhijjhā visamalobho cittassa upakkileso’’ti (ma. ni. 1.71) vā – evamādīsu upakkilesaniddesesu niddesaṃ āgaccheyya. Yasmā pana tasmiṃ pīte upakkilesā uppajjanti ye cittasaṃkilesā ceva paññāya ca dubbalīkaraṇā honti, tasmā taṃ tesaṃ paccayattā paccayaniddesato evaṃ vuttaṃ. Middhaṃ pana sayameva cittassa saṃkileso ceva paññāya dubbalīkaraṇañcāti arūpameva middhaṃ.

Kiñca bhiyyo? Sampayogavacanato. ‘‘Thinamiddhanīvaraṇaṃ avijjānīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañcā’’ti (dha. sa. 1176) hi vuttaṃ. Tasmā sampayogavacanato nayidaṃ rūpaṃ. Na hi rūpaṃ sampayuttasaṅkhyaṃ labhatīti. Athāpi siyā – ‘yathālābhavasenetaṃ vuttaṃ. Yathā hi ‘‘sippisambukampi sakkharakathalampi macchagumbampi carantampi tiṭṭhantampī’’ti (dī. ni. 1.249; ma. ni. 1.433) evaṃ ekato katvā yathālābhavasena vuttaṃ. Sakkharakathalañhi tiṭṭhati yeva na carati, itaradvayaṃ tiṭṭhatipi caratipi. Evamidhāpi middhaṃ nīvaraṇameva, na sampayuttaṃ , thinaṃ nīvaraṇampi sampayuttampīti sabbaṃ ekato katvā yathālābhavasena ‘‘nīvaraṇañceva nīvaraṇasampayuttañcā’’ti vuttaṃ. Middhaṃ pana yathā sakkharakathalaṃ tiṭṭhateva na carati, evaṃ nīvaraṇameva, na sampayuttaṃ. Tasmā rūpameva middhanti. Na, rūpabhāvāsiddhito. Sakkharakathalañhi na caratīti vināpi suttena siddhaṃ. Tasmā tattha yathālābhavasenattho hotu . Middhaṃ pana rūpanti asiddhametaṃ. Na sakkā tassa iminā suttena rūpabhāvo sādhetunti middhassa rūpabhāvāsiddhito na idaṃ yathālābhavasena vuttanti arūpameva middhaṃ.

Kiñca bhiyyo? ‘Cattattā’tiādivacanato. Vibhaṅgasmiñhi ‘‘vigatathinamiddhoti tassa thinamiddhassa cattattā vantattā muttattā pahīnattā paṭinissaṭṭhattā, tena vuccati vigatathinamiddho’’ti (vibha. 547) ca, ‘‘idaṃ cittaṃ imamhā thinamiddhā sodheti visodheti parisodheti moceti vimoceti parimoceti, tena vuccati thinamiddhā cittaṃ parisodheti’’ cāti (vibha. 551) – evaṃ ‘cattattā’tiādi vuttaṃ. Na ca ‘rūpaṃ’ evaṃ vuccati, tasmāpi arūpameva middhanti. Na, cittajassāsambhavavacanato. Tividhañhi middhaṃ – cittajaṃ utujaṃ āhārajañca. Tasmā yaṃ tattha cittajaṃ tassa vibhaṅge jhānacittehi asambhavo vutto, na arūpabhāvo sādhitoti rūpameva middhanti. Na, rūpabhāvāsiddhitova. Middhassa hi rūpabhāve siddhe sakkā etaṃ laddhuṃ. Tattha cittajassāsambhavo vutto. So eva ca na sijjhatīti arūpameva middhaṃ.

Kiñca bhiyyo? Pahānavacanato. Bhagavatā hi ‘‘cha, bhikkhave, dhamme pahāya bhabbo paṭhamajjhānaṃ upasampajja viharituṃ; katame cha? Kāmacchandaṃ, byāpādaṃ, thinamiddhaṃ, uddhaccaṃ, kakkuccaṃ, vicikicchaṃ; kāmesu kho panassa ādīnavo sammapaññāya sudiṭṭho hotī’’ti (a. ni. 6.73) ca, ‘‘ime pañca nīvaraṇe pahāya balavatiyā paññāya attatthaṃ vā paratthaṃ vā ñassatī’’ti (a. ni. 5.51) ca ādīsu middhassāpi pahānaṃ vuttaṃ. Na ca rūpaṃ pahātabbaṃ. Yathāha – ‘‘rūpakkhandho abhiññeyyo, pariññeyyo, na pahātabbo, na bhāvetabbo na sacchikātabbo’’ti (vibha. 1031) imassāpi pahānavacanato arūpameva middhanti. Na, rūpassāpi pahānavacanato. ‘‘Rūpaṃ, bhikkhave, na tumhākaṃ, taṃ pajahathā’’ti (ma. ni. 1.247; saṃ. ni. 3.33). Ettha hi rūpassāpi pahānaṃ vuttameva. Tasmā akāraṇametanti. Na, aññathā vuttattā. Tasmiñhi sutte ‘‘yo, bhikkhave, rūpe chandarāgavinayo taṃ tattha pahāna’’nti (saṃ. ni. 3.25) evaṃ chandarāgappahānavasena rūpassa pahānaṃ vuttaṃ, na yathā ‘‘cha dhamme pahāya pañca nīvaraṇe pahāyā’’ti evaṃ pahātabbameva vuttanti, aññathā vuttattā, na rūpaṃ middhaṃ. Tasmā yānetāni ‘‘so ime pañca nīvaraṇe pahāya cetaso upakkilese’’tiādīni suttāni vuttāni, etehi ceva aññehi ca suttehi arūpameva middhanti veditabbaṃ. Tathā hi –

‘‘Pañcime, bhikkhave, āvaraṇā nīvaraṇā cetaso ajjhāruhā paññāya dubbalīkaraṇā. Katame pañca? Kāmacchando, bhikkhave, āvaraṇo nīvaraṇo…pe… thinamiddhaṃ, bhikkhave, āvaraṇaṃ nīvaraṇaṃ cetaso ajjhāruhaṃ paññāya dubbalīkaraṇa’’nti (saṃ. ni. 5.220) ca, ‘‘thinamiddhanīvaraṇaṃ, bhikkhave, andhakaraṇaṃ acakkhukaraṇaṃ aññāṇakaraṇaṃ paññānirodhikaṃ vighātapakkhikaṃ anibbānasaṃvattanika’’nti (saṃ. ni. 5.221) ca, ‘‘evameva kho, brāhmaṇa, yasmiṃ samaye thinamiddhapariyuṭṭhitena cetasā viharati thinamiddhaparetenā’’ti (saṃ. ni. 5.236) ca, ‘‘ayoniso, bhikkhave, manasikaroto anuppanno ceva kāmacchando uppajjati…pe… anuppannañceva thinamiddhaṃ uppajjatī’’ti (saṃ. ni. 5.216) ca, ‘‘kevalohāyaṃ, bhikkhave, akusalarāsi yadidaṃ pañca nīvaraṇā’’ti (saṃ. ni. 5.371) ca –

Evamādīni ca anekāni etassa arūpabhāvajotakāneva suttāni vuttāni. Yasmā cetaṃ arūpaṃ tasmā āruppepi uppajjati. Vuttañhetaṃ mahāpakaraṇe paṭṭhāne – ‘‘nīvaraṇaṃ dhammaṃ paṭicca nīvaraṇo dhammo uppajjati, na purejātapaccayā’’ti etassa vibhaṅge ‘‘āruppe kāmacchandanīvaraṇaṃ paṭicca thinamiddhaṃ… uddhaccaṃ avijjānīvaraṇa’’nti (paṭṭhā. 3.8.8) sabbaṃ vitthāretabbaṃ. Tasmā sanniṭṭhānamettha gantabbaṃ arūpameva middhanti.

1166. Kukkuccaniddese akappiye kappiyasaññitātiādīni mūlato kukkuccadassanatthaṃ vuttāni. Evaṃsaññitāya hi kate vītikamme, niṭṭhite vatthujjhācāre, puna sañjātasatinopi ‘duṭṭhu mayā kata’nti evaṃ anutappamānassa pacchānutāpavasenetaṃ uppajjati. Tena taṃ mūlato dassetuṃ ‘akappiye kappiyasaññitā’tiādi vuttaṃ. Tattha akappiyabhojanaṃ kappiyasaññī hutvā paribhuñjati, akappiyamaṃsaṃ kappiyamaṃsasaññī hutvā, acchamaṃsaṃ sūkaramaṃsanti, dīpimaṃsaṃ vā migamaṃsanti khādati; kāle vītivatte kālasaññāya, pavāretvā appavāritasaññāya, pattasmiṃ raje patite paṭiggahitasaññāya bhuñjati – evaṃ ‘akappiye kappiyasaññāya’ vītikkamaṃ karoti nāma. Sūkaramaṃsaṃ pana acchamaṃsasaññāya khādamāno, kāle ca vikālasaññāya bhuñjamāno ‘kappiye akappiyasaññitāya’ vītikkamaṃ karoti nāma. Anavajjaṃ pana kiñcideva vajjasaññitāya, vajjañca anavajjasaññitāya karonto ‘anavajje vajjasaññāya vajje ca anavajjasaññāya’ vītikkamaṃ karoti nāma. Yasmā panetaṃ ‘‘akataṃ vata me kalyāṇaṃ, akataṃ kusalaṃ, akataṃ bhīruttāṇaṃ, kataṃ pāpaṃ, kataṃ luddaṃ, kataṃ kibbisa’’nti evaṃ anavajje vajjasaññitāyapi kate vītikkame uppajjati, tasmāssa aññampi vatthuṃ anujānanto yaṃ evarūpantiādimāha.

Tattha kukkuccapadaṃ vuttatthameva. Kukkuccāyanākāro kukkuccāyanā. Kukkuccena ayitassa bhāvo kukkuccāyitattaṃ. Cetaso vippaṭisāroti ettha katākatassa sāvajjānavajjassa vā abhimukhagamanaṃ ‘vippaṭisāro’ nāma. Yasmā pana so kataṃ vā pāpaṃ akataṃ na karoti, akataṃ vā kalyāṇaṃ kataṃ na karoti, tasmā virūpo kucchito vā paṭisāroti ‘vippaṭisāro’. So pana cetaso, na sattassāti ñāpanatthaṃ ‘cetaso’ vippaṭisāroti vuttaṃ. Ayamassa sabhāvaniddeso. Uppajjamānaṃ pana kukkuccaṃ āraggamiva kaṃsapattaṃ manaṃ vilikhamānameva uppajjati, tasmā manovilekhoti vuttaṃ. Ayamassa kiccaniddeso. Yaṃ pana vinaye ‘‘atha kho āyasmā sāriputto bhagavatā paṭikkhittaṃ anuvasitvā anuvasitvā āvasathapiṇḍaṃ paribhuñjitu’’nti kukkuccāyanto na paṭiggahesīti (pāci. 204) kukkuccaṃ āgataṃ, na taṃ nīvaraṇaṃ. Na hi arahato ‘duṭṭhu mayā idaṃ kata’nti evaṃ anutāpo atthi. Nīvaraṇapatirūpakaṃ panetaṃ ‘kappati na kappatī’ti vīmaṃsanasaṅkhātaṃ vinayakukkuccaṃ nāma.

1176.‘‘Katame dhammā nīvaraṇā ceva nīvaraṇasampayuttā cā’’ti padassa niddese yasmā thinamiddhaṃ aññamaññaṃ na vijahati, tasmā thinamiddhanīvaraṇaṃ avijjānīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañcāti abhinditvā vuttaṃ. Yasmā pana uddhacce satipi kukkuccassa abhāvā kukkuccena vināpi uddhaccaṃ uppajjati, tasmā taṃ bhinditvā vuttaṃ. Yañca yena sampayogaṃ na gacchati, taṃ na yojitanti veditabbaṃ.

Ime pana nīvaraṇe kilesapaṭipāṭiyāpi āharituṃ vaṭṭati maggapaṭipāṭiyāpi. Kilesapaṭipāṭiyā kāmacchandabyāpādā anāgāmimaggena pahīyanti, thinamiddhuddhaccāni arahattamaggena, kukkuccavicikicchā sotāpattimaggena, avijjā arahattamaggena. Maggapaṭipāṭiyā sotāpattimaggena kukkuccavicikicchā pahīyanti, anāgāmimaggena kāmacchandabyāpādā, arahattamaggena thinamiddhuddhaccāvijjāti.

1182. Parāmāsagocchake te dhamme ṭhapetvāti pucchāsabhāgena bahuvacanaṃ kataṃ.

1219. Upādānaniddese vatthusaṅkhātaṃ kāmaṃ upādiyatīti kāmupādānaṃ kāmo ca so upādānañcātipi kāmupādānaṃ. Upādānanti daḷhaggahaṇaṃ. Daḷhattho hi ettha upasaddo upāyāsaupakaṭṭhādīsu viya. Tathā diṭṭhi ca sā upādānañcāti diṭṭhupādānaṃ. Diṭṭhiṃ upādiyatīti diṭṭhupādānaṃ. ‘Sassato attā ca loko cā’tiādīsu (dī. ni. 1.31) hi purimadiṭṭhiṃ uttaradiṭṭhi upādiyahi. Tathā sīlabbataṃ upādiyatīti sīlabbatupādānaṃ. Sīlabbatañca taṃ upādānañcātipi sīlabbatupādānaṃ. Gosīlagovatādīni hi ‘evaṃ suddhī’ti abhinivesato sayameva upādānāni. Tathā, vadanti etenāti ‘vādo’; upādiyanti etenāti ‘upādānaṃ’. Kiṃ vadanti, upādiyanti vā? Attānaṃ. Attano vādupādānaṃ attavādupādānaṃ; ‘attavādamattameva vā attā’ti upādiyanti etenāti attavādupādānaṃ.

1220.Yo kāmesu kāmacchandoti etthāpi vatthukāmāva anavasesato kāmāti adhippetā. Tasmā vatthukāmesu kāmacchando idha kāmupādānanti anāgāminopi taṃ siddhaṃ hoti. Pañcakāmaguṇavatthuko panassa kāmarāgova natthīti.

1221. Diṭṭhupādānaniddese natthi dinnanti. Dinnaṃ nāma atthi, sakkā kassaci kiñci dātunti jānāti; dinnassa pana phalaṃ vipāko natthīti gaṇhāti. Natthi yiṭṭhanti. Yiṭṭhaṃ vuccati mahāyāgo. Taṃ yajituṃ sakkāti jānāti; yiṭṭhassa pana phalaṃ vipāko natthīti gaṇhāti. Natthi hutanti āhunapāhunamaṅgalakiriyā. Taṃ kātuṃ sakkāti jānāti; tassa pana phalaṃ vipāko natthīti gaṇhāti. Natthi, sukatadukkaṭānanti ettha dasa kusalakammapathā sukatakammāni nāma. Dasa akusalakammapathā dukkaṭakammāni nāma. Tesaṃ atthibhāvaṃ jānāti phalaṃ vipāko pana natthīti gaṇhāti. Natthi ayaṃ lokoti paraloke ṭhito imaṃ lokaṃ natthīti gaṇhāti. Natthi paralokoti idha loke ṭhito paralokaṃ natthīti gaṇhāti. Natthi mātā natthi pitāti mātāpitūnaṃ atthibhāvaṃ jānāti, tesu katapaccayena koci phalaṃ vipāko natthīti gaṇhāti. Natthi sattā opapātikāti cavanakaupapajjanakā sattā natthīti gaṇhāti. Sammaggatā sammā paṭipannāti anulomapaṭipadaṃ paṭipannā dhammikasamaṇabrāhmaṇā lokasmiṃ natthīti gaṇhāti. Ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti imañca lokaṃ parañca lokaṃ attanāva abhivisiṭṭhena ñāṇena ñatvā pavedanasamattho sabbaññū buddho nāma natthīti gaṇhāti.

Imāni pana upādānāni kilesapaṭipāṭiyāpi āharituṃ vaṭṭati maggapaṭipāṭiyāpi. Kilesapaṭipāṭiyā kāmupādānaṃ catūhi maggehi pahīyati, sesāni tīṇi sotāpattimaggena. Maggapaṭipāṭiyā sotāpattimaggena diṭṭhupādānādīni pahīyanti, catūhi maggehi kāmupādānanti.

1235. Kilesagocchake kilesā eva kilesavatthūni. Vasanti vā ettha akhīṇāsavā sattā lobhādīsu patiṭṭhitattāti ‘vatthūni’. Kilesā ca te tappatiṭṭhānaṃ sattānaṃ vatthūni cāti ‘kilesavatthūni’. Yasmā cettha anantarapaccayādibhāvena uppajjamānā kilesāpi vasanti eva nāma, tasmā kilesānaṃ vatthūnītipi ‘kilesavatthūni’.

1236.Tattha katamo lobho? Yo rāgo sārāgoti ayaṃ pana lobho hetugocchake ganthagocchake imasmiṃ kilesagocchaketi tīsu ṭhānesu atirekapadasatena niddiṭṭho. Āsavasaṃyojanaoghayoganīvaraṇaupādānagocchakesu aṭṭhahi aṭṭhahi padehi niddiṭṭho. Svāyaṃ atirekapadasatena niddiṭṭhaṭṭhānepi aṭṭhahi aṭṭhahi padehi niddiṭṭhaṭṭhānepi nippadesatova gahitoti veditabbo. Tesu hetuganthanīvaraṇaupādānakilesagocchakesu catumaggavajjhā taṇhā ekeneva koṭṭhāsena ṭhitā. Āsavasaṃyojanaoghayogesu catumaggavajjhāpi dve koṭṭhāsā hutvā ṭhitā. Kathaṃ? Āsavesu kāmāsavo bhavāsavoti, saṃyojanesu kāmarāgasaṃyojanaṃ bhavarāgasaṃyojananti, oghesu kāmogho bhavoghoti, yogesu kāmayogo bhavayogoti.

Imāni pana kilesavatthūni kilesapaṭipāṭiyāpi āharituṃ vaṭṭati maggapaṭipāṭiyāpi. Kilesapaṭipāṭiyā lobho catūhi maggehi pahīyati, doso anāgāmimaggena, mohamānā arahattamaggena, diṭṭhivicikicchā sotāpattimaggena, thinādīni arahattamaggena. Maggapaṭipāṭiyā sotāpattimaggena diṭṭhivicikicchā pahīyanti, anāgāmimaggena doso, arahattamaggena sesā sattāti.

1287. Kāmāvacaraniddese heṭṭhatoti heṭṭhābhāgena. Avīcinirayanti vā aggijālānaṃ vā sattānaṃ vā dukkhavedanāya vīci, antaraṃ, chiddaṃ ettha natthīti avīci. Sukhasaṅkhāto ayo ettha natthīti nirayo. Niratiatthenapi nirassādatthenapi nirayo. Pariyantaṃ karitvāti taṃ avīcisaṅkhātaṃ nirayaṃ antaṃ katvā. Uparitoti uparibhāgena. Paranimmitavasavattideveti paranimmitesu kāmesu vasaṃ vattanato evaṃladdhavohāre deve. Anto karitvāti anto pakkhipitvā. Yaṃ etasmiṃ antareti ye etasmiṃ okāse. Etthāvacarāti iminā yasmā etasmiṃ antare aññepi caranti kadāci katthaci sambhavato, tasmā tesaṃ asaṅgaṇhanatthaṃ ‘avacarā’ti vuttaṃ. Tena ye etasmiṃ antare ogāḷhā hutvā caranti sabbattha sadā ca sambhavato, adhobhāge caranti avīcinirayassa heṭṭhā bhūtupādāyapavattibhāvena, tesaṃ saṅgaho kato hoti. Te hi avagāḷhāva caranti, adhobhāgeva carantīti avacarā. Ettha pariyāpannāti iminā pana yasmā ete etthāvacarā aññatthāpi avacaranti, na pana tattha pariyāpannā honti, tasmā tesaṃ aññatthāpi avacarantānaṃ pariggaho kato hoti. Idāni te ettha pariyāpannadhamme rāsisuññatapaccayabhāvato ceva sabhāvato ca dassento khandhātiādimāha.

1289. Rūpāvacaraniddese brahmalokanti paṭhamajjhānabhūmisaṅkhātaṃ brahmaṭṭhānaṃ. Sesamettha kāmāvacaraniddese vuttanayeneva veditabbaṃ. Samāpannassa vātiādīsu paṭhamapadena kusalajjhānaṃ vuttaṃ, dutiyena vipākajjhānaṃ, vuttaṃ tatiyena kiriyajjhānaṃ vuttanti veditabbaṃ.

1291. Arūpāvacaraniddese ākāsānañcāyatanūpageti ākāsānañcāyatanasaṅkhātaṃ bhavaṃ upagate. Dutiyapadepi eseva nayo. Sesaṃ heṭṭhā vuttanayeneva veditabbaṃ.

1301. Saraṇadukaniddese yvāyaṃ tīsu akusalamūlesu moho, so lobhasampayutto ca lobhena saraṇo, dosasampayutto ca dosena saraṇo. Vicikicchuddhaccasampayutto pana moho diṭṭhisampayuttena ceva rūparāgaarūparāgasaṅkhātena ca rāgaraṇena pahānekaṭṭhabhāvato saraṇo sarajoti veditabbo.

Suttantikadukanikkhepakathā

1303. Suttantikadukesu mātikākathāyaṃ atthato vivecitattā yāni ca nesaṃ niddesapadāni tesampi heṭṭhā vuttanayeneva suviññeyyattā yebhuyyena uttānatthāni eva. Idaṃ panettha visesamattaṃ – vijjūpamaduke tāva cakkhumā kira puriso meghandhakāre rattiṃ maggaṃ paṭipajji. Tassa andhakāratāya maggo na paññāyi. Vijju niccharitvā andhakāraṃ viddhaṃsesi. Athassa andhakāravigamā maggo pākaṭo ahosi. So dutiyampi gamanaṃ abhinīhari. Dutiyampi andhakāro otthari. Maggo na paññāyi. Vijju niccharitvā taṃ viddhaṃsesi. Vigate andhakāre maggo pākaṭo ahosi. Tatiyampi gamanaṃ abhinīhari. Andhakāro otthari. Maggo na paññāyi. Vijju niccharitvā andhakāraṃ viddhaṃsesi.

Tattha cakkhumato purisassa andhakāre maggapaṭipajjanaṃ viya ariyasāvakassa sotāpattimaggatthāya vipassanārambho. Andhakāre maggassa apaññāyanakālo viya saccacchādakatamaṃ. Vijjuyā niccharitvā andhakārassa viddhaṃsitakālo viya sotāpattimaggobhāsena uppajjitvā saccacchādakatamassa vinoditakālo. Vigate andhakāre maggassa pākaṭakālo viya sotāpattimaggassa catunnaṃ saccānaṃ pākaṭakālo. Maggassa pākaṭaṃ pana maggasamaṅgipuggalassa pākaṭameva. Dutiyagamanābhinīhāro viya sakadāgāmimaggatthāya vipassanārambho. Andhakāre maggassa apaññāyanakālo viya saccacchādakatamaṃ. Dutiyaṃ vijjuyā niccharitvā andhakārassa viddhaṃsitakālo viya sakadāgāmimaggobhāsena uppajjitvā saccacchādakatamassa vinoditakālo. Vigate andhakāre maggassa pākaṭakālo viya sakadāgāmimaggassa catunnaṃ saccānaṃ pākaṭakālo. Maggassa pākaṭaṃ pana maggasamaṅgipuggalassa pākaṭameva. Tatiyagamanābhinīhāro viya anāgāmimaggatthāya vipassanārambho. Andhakāre maggassa apaññāyanakālo viya saccacchādakatamaṃ. Tatiyaṃ vijjuyā niccharitvā andhakārassa viddhaṃsitakālo viya anāgāmimaggobhāsena uppajjitvā saccacchādakatamassa vinoditakālo. Vigate andhakāre maggassa pākaṭakālo viya anāgāmimaggassa catunnaṃ saccānaṃ pākaṭakālo. Maggassa pākaṭaṃ pana maggasamaṅgipuggalassa pākaṭameva.

Vajirassa pana pāsāṇo vā maṇi vā abhejjo nāma natthi. Yattha patati taṃ vinividdhameva hoti. Vajiraṃ khepentaṃ asesetvā khepeti. Vajirena gatamaggo nāma puna pākatiko na hoti. Evameva arahattamaggassa avajjhakileso nāma natthi. Sabbakilese vinivijjhati vajiraṃ viya. Arahattamaggopi kilese khepento asesetvā khepeti. Vajirena gatamaggassa puna pākatikattābhāvo viya arahattamaggena pahīnakilesānaṃ puna paccudāvattanaṃ nāma natthīti.

1307.Bāladukaniddese bālesu ahirikānottappāni pākaṭāni, mūlāni ca sesānaṃ bāladhammānaṃ. Ahiriko hi anottappī ca na kiñci akusalaṃ na karoti nāmāti. Etāni dve paṭhamaṃyeva visuṃ vuttāni. Sukkapakkhepi ayameva nayo. Tathā kaṇhaduke.

1311.Tapanīyadukaniddese katattā ca akatattā ca tapanaṃ veditabbaṃ. Kāyaduccaritādīni hi katattā tapanti, kāyasucaritādīni akatattā. Tathā hi puggalo ‘kataṃ me kāyaduccarita’nti tappati, ‘akataṃ me kāyasucarita’nti tappati. ‘Kataṃ me vacīduccarita’nti tappati…pe… ‘akataṃ me manosucarita’nti tappati. Atapanīyepi eseva nayo. Kalyāṇakārī hi puggalo ‘kataṃ me kāyasucarita’nti na tappati, ‘akataṃ me kāyaduccarita’nti na tappati…pe… ‘akataṃ me manoduccarita’nti na tappatīti (a. ni. 2.3).

1313.Adhivacanadukaniddese yā tesaṃ tesaṃ dhammānanti sabbadhammaggahaṇaṃ. Saṅkhāyatīti saṅkhā, saṃkathiyatīti attho. Kinti saṃkathiyati? Ahanti mamanti paroti parassāti sattoti bhāvoti posoti puggaloti naroti māṇavoti tissoti dattoti, ‘mañco pīṭhaṃ bhisi bimbohanaṃ’ ‘vihāro pariveṇaṃ dvāraṃ vātapāna’nti evaṃ anekehi ākārehi saṃkathiyatīti ‘saṅkhā’. Samaññāyatīti samaññā. Kinti samaññāyati? ‘Ahanti…pe… vātapāna’nti samaññāyatīti ‘samaññā’. Paññāpiyatīti paññatti. Vohariyatīti vohāro. Kinti vohariyati? ‘Aha’nti…pe… ‘vātapāna’nti vohariyatīti vohāro.

Nāmanti catubbidhaṃ nāmaṃ – sāmaññanāmaṃ guṇanāmaṃ kittimanāmaṃ opapātikanāmanti. Tattha paṭhamakappikesu mahājanena sammannitvā ṭhapitattā mahāsammatoti rañño nāmaṃ ‘sāmaññanāmaṃ’ nāma. Yaṃ sandhāya vuttaṃ – ‘‘mahājanasammatoti kho, vāseṭṭha, mahāsammato tveva paṭhamaṃ akkharaṃ upanibbatta’’nti (dī. ni. 3.131). Dhammakathiko paṃsukūliko vinayadharo tepiṭako saddho pasannoti evarūpaṃ guṇato āgatanāmaṃ ‘guṇanāmaṃ’ nāma. Bhagavā arahaṃ sammāsambuddhotiādīnipi tathāgatassa anekāni nāmasatāni guṇanāmāneva. Tena vuttaṃ –

‘‘Asaṅkhyeyyāni nāmāni, saguṇena mahesino;

Guṇena nāmamuddheyyaṃ, api nāmasahassato’’ti.

Yaṃ pana jātassa kumārakassa nāmaggahaṇadivase dakkhiṇeyyānaṃ sakkāraṃ katvā samīpe ṭhitā ñātakā kappetvā pakappetvā ‘ayaṃ asukonāmā’ti nāmaṃ karonti, idaṃ ‘kittimanāma’ nāma. Yā pana purimapaññatti pacchimapaññattiyaṃ patati, purimavohāro pacchimavohāre patati, seyyathidaṃ – purimakappepi cando candoyeva nāma, etarahipi candova. Atīte sūriyo… samuddo… pathavī… pabbato pabbatoyeva, nāma, etarahipi pabbatoyevāti idaṃ ‘opapātikanāmaṃ’ nāma. Idaṃ catubbidhampi nāmaṃ ettha nāmameva hoti.

Nāmakammanti nāmakaraṇaṃ. Nāmadheyyanti nāmaṭṭhapanaṃ. Niruttīti nāmanirutti. Byañjananti nāmabyañjanaṃ. Yasmā panetaṃ atthaṃ byañjeti tasmā evaṃ vuttaṃ. Abhilāpoti nāmābhilāpova. Sabbeva dhammā adhivacanapathāti adhivacanassa nopathadhammo nāma natthi. Ekadhammo sabbadhammesu nipatati, sabbadhammā ekadhammasmiṃ nipatanti. Kathaṃ? Ayañhi nāmapaññatti ekadhammo, so sabbesu catubhūmakadhammesu nipatati. Sattopi saṅkhāropi nāmato muttako nāma natthi.

Aṭavīpabbatādīsu rukkhopi jānapadānaṃ bhāro. Te hi ‘ayaṃ kiṃ rukkho nāmā’ti puṭṭhā ‘khadiro’ ‘palāso’ti attanā jānanakanāmaṃ kathenti. Yassa nāmaṃ na jānanti tampi ‘anāmako’ nāmāti vadanti. Tampi tassa nāmadheyyameva hutvā tiṭṭhati. Samudde macchakacchapādīsupi eseva nayo. Itare dve dukā iminā samānatthā eva.

1316.Nāmarūpaduke nāmakaraṇaṭṭhena ca namanaṭṭhena ca nāmanaṭṭhena ca nāmaṃ. Tattha cattāro khandhā tāva nāmakaraṇaṭṭhena ‘nāmaṃ’. Yathā hi mahājanasammatattā mahāsammatassa mahāsammatoti nāmaṃ ahosi, yathā vā mātāpitaro ‘ayaṃ tisso nāma hotu, phusso nāma hotū’ti evaṃ puttassa kittimanāmaṃ karonti, yathā vā ‘dhammakathiko’ ‘vinayadharo’ti guṇato nāmaṃ āgacchati, na evaṃ vedanādīnaṃ. Vedanādayo hi mahāpathavīādayo viya attano nāmaṃ karontāva uppajjanti. Tesu uppannesu tesaṃ nāmaṃ uppannameva hoti. Na hi vedanaṃ uppannaṃ ‘tvaṃ vedanā nāma hohī’ti koci bhaṇati. Na ca tassā nāmaggahaṇakiccaṃ atthi. Yathā pathaviyā uppannāya ‘tvaṃ pathavī nāma hohī’ti nāmaggahaṇakiccaṃ natthi, cakkavāḷasinerucandimasūriyanakkhattesu uppannesu ‘tvaṃ cakkavāḷaṃ nāma hohi tvaṃ nakkhattaṃ nāma hohī’ti nāmaggahaṇakiccaṃ natthi, nāmaṃ uppannameva hoti, opapātikapaññattiyaṃ nipatati, evaṃ vedanāya uppannāya ‘tvaṃ vedanā nāma hohī’ti nāmaggahaṇakiccaṃ natthi. Tāya uppannāya vedanāti nāmaṃ uppannameva hoti. Opapātikapaññattiyaṃ nipatati. Saññādīsupi eseva nayo. Atītepi hi vedanā vedanāyeva, saññā… saṅkhārā… viññāṇaṃ viññāṇameva. Anāgatepi, paccuppannepi. Nibbānaṃ pana sadāpi nibbānamevāti. ‘Nāmakaraṇaṭṭhena’ nāmaṃ.

Namanaṭṭhenā’pi cettha cattāro khandhā nāmaṃ. Te hi ārammaṇābhimukhā namanti. ‘Nāmanaṭṭhena’ sabbampi nāmaṃ. Cattāro hi khandhā ārammaṇe aññamaññaṃ nāmenti. Nibbānaṃ ārammaṇādhipatipaccayatāya attani anavajjadhamme nāmeti.

1318. Avijjābhavataṇhā vaṭṭamūlasamudācāradassanatthaṃ gahitā.

1320.Bhavissati attā ca loko cāti khandhapañcakaṃ attā ca loko cāti gahetvā ‘taṃ bhavissatī’ti gahaṇākārena niviṭṭhā sassatadiṭṭhi. Dutiyā ‘na bhavissatī’ti ākārena niviṭṭhā ucchedadiṭṭhi.

1326.Pubbantaṃārabbhāti atītakoṭṭhāsaṃ ārammaṇaṃ karitvā. Iminā brahmajāle āgatā aṭṭhārasa pubbantānudiṭṭhiyo gahitā. Aparantaṃ ārabbhāti anāgatakoṭṭhāsaṃ ārammaṇaṃ karitvā. Iminā tattheva āgatā catucattālīsa aparantānudiṭṭhiyo gahitā.

1332. Dovacassatāniddese sahadhammike vuccamāneti sahadhammikaṃ nāma yaṃ bhagavatā paññattaṃ sikkhāpadaṃ, tasmiṃ vatthuṃ dassetvā āpattiṃ āropetvā ‘idaṃ nāma tvaṃ āpattiṃ āpanno, iṅgha desehi vuṭṭhāhi paṭikarohī’ti vuccamāne. Dovacassāyantiādīsu evaṃ codiyamānassa paṭicodanāya vā appadakkhiṇagāhitāya vā dubbacassa kammaṃ dovacassāyaṃ. Tadeva dovacassantipi vuccati. Tassa bhāvo dovacassiyaṃ. Itaraṃ tasseva vevacanaṃ. Vippaṭikūlagāhitāti vilomagāhitā. Vilomagahaṇasaṅkhātena vipaccanīkena sātaṃ assāti vipaccanīkasāto. ‘Paṭāṇikagahaṇaṃ gahetvā ekapadeneva taṃ nissaddamakāsi’nti sukhaṃ paṭilabhantassetaṃ adhivacanaṃ. Tassa bhāvo vipaccanīkasātatā. Ovādaṃ anādiyanavasena anādarassa bhāvo anādariyaṃ. Itaraṃ tasseva vevacanaṃ. Anādiyanākāro vā anādaratā. Garuvāsaṃ avasanavasena uppanno agāravabhāvo agāravatā. Sajeṭṭhakavāsaṃ avasanavasena uppanno appaṭissavabhāvo appaṭissavatā. Ayaṃ vuccatīti ayaṃ evarūpā dovacassatā nāma vuccati. Atthato panesā tenākārena pavattā cattāro khandhā, saṅkhārakkhandhoyeva vāti. Pāpamittatādīsupi eseva nayo. Dovacassatā pāpamittatādayo hi visuṃ cetasikadhammā nāma natthi.

1333. Natthi etesaṃ saddhāti assaddhā; buddhādīni vatthūni na saddahantīti attho. Dussīlāti sīlassa dunnāmaṃ natthi, nissīlāti attho. Appassutāti sutarahitā. Pañca macchariyāni etesaṃ atthīti maccharino. Duppaññāti nippaññā. Sevanakavasena sevanā. Balavasevanā nisevanā. Sabbatobhāgena sevanā saṃsevanā. Upasaggavasena vā padaṃ vaḍḍhitaṃ. Tīhipi sevanāva kathitā. Bhajanāti upasaṅkamanā. Sambhajanāti sabbatobhāgena bhajanā. Upasaggavasena vā padaṃ vaḍḍhitaṃ. Bhattīti daḷhabhatti. Sambhattīti sabbatobhāgena bhatti. Upasaggavasena vā padaṃ vaḍḍhitaṃ. Dvīhipi daḷhabhatti eva kathitā. Taṃsampavaṅkatāti tesu puggalesu kāyena ceva cittena ca sampavaṅkabhāvo; tanninnatā tappoṇatā tappabbhāratāti attho.

1334. Sovacassatādukaniddesopi vuttapaṭipakkhanayena veditabbo.

1336.Pañcapiāpattikkhandhāti mātikāniddesena ‘pārājikaṃ saṅghādisesaṃ pācittiyaṃ pāṭidesanīyaṃ dukkaṭa’nti imā pañca āpattiyo. Sattapi āpattikkhandhāti vinayaniddesena ‘pārājikaṃ saṅghādisesaṃ thullaccayaṃ pācittiyaṃ pāṭidesanīyaṃ dukkaṭaṃ dubbhāsita’nti imā satta āpattiyo. Tattha saha vatthunā tāsaṃ āpattīnaṃ paricchedajānanakapaññā āpattikusalatā nāma. Saha kammavācāya āpattivuṭṭhānaparicchedajānanakapaññā pana āpattivuṭṭhānakusalatā nāma.

1338. Samāpajjitabbato samāpatti. Saha parikammena appanāparicchedajānanakapaññā pana samāpattikusalatā nāma. ‘Cande vā sūriye vā nakkhatte vā ettakaṃ ṭhānaṃ gate vuṭṭhahissāmī’ti avirajjhitvā tasmiṃyeva samaye vuṭṭhānakapaññāya atthitāya samāpattivuṭṭhānakusalatā nāma.

1340. Aṭṭhārasannaṃ dhātūnaṃ uggahamanasikārasavanadhāraṇaparicchedajānanakapaññā dhātukusalatā nāma. Tāsaṃyeva uggahamanasikārajānanakapaññā manasikārakusalatā nāma.

1342. Dvādasannaṃ āyatanānaṃ uggahamanasikārasavanadhāraṇaparicchedajānanakapaññā latā nāma. Tīsupi vā etāsu kusalatāsu uggaho manasikāro savanaṃ sammasanaṃ paṭivedho paccavekkhaṇāti sabbaṃ vaṭṭati. Tattha savanauggahapaccavekkhaṇā lokiyā, paṭivedho lokuttaro. Sammasanamanasikārā lokiyalokuttaramissakā. ‘Avijjāpaccayā saṅkhārā’tiādīni (vibha. aṭṭha. 225) paṭiccasamuppādavibhaṅge āvibhavissanti. ‘Iminā pana paccayena idaṃ hotī’ti jānanakapaññā paṭiccasamuppādakusalatā nāma.

1344. Ṭhānāṭṭhānakusalatādukaniddese hetū paccayāti ubhayampetaṃ aññamaññavevacanaṃ. Cakkhupasādo hi rūpaṃ ārammaṇaṃ katvā uppajjanakassa cakkhuviññāṇassa hetu ceva paccayo ca. Tathā sotapasādādayo sotaviññāṇādīnaṃ, ambabījādīni ca ambaphalādīnaṃ. Dutiyanaye ye ye dhammāti visabhāgapaccayadhammānaṃ nidassanaṃ. Yesaṃ yesanti visabhāgapaccayasamuppannadhammanidassanaṃ. Na hetū na paccayāti cakkhupasādo saddaṃ ārammaṇaṃ katvā uppajjanakassa sotaviññāṇassa na hetu na paccayo. Tathā sotapasādādayo avasesaviññāṇādīnaṃ. Ambādayo ca tālādīnaṃ uppattiyāti evamattho veditabbo.

1346. Ajjavamaddavaniddese nīcacittatāti padamattameva viseso. Tassattho – mānābhāvena nīcaṃ cittaṃ assāti nīcacitto. Nīcacittassa bhāvo nīcacittatā. Sesaṃ cittujukatācittamudutānaṃ padabhājanīye āgatameva.

1348. Khantiniddese khamanakavasena khanti. Khamanākāro khamanatā. Adhivāsenti etāya, attano upari āropetvā vāsenti, na paṭibāhanti, na paccanīkatāya tiṭṭhantīti adhivāsanatā. Acaṇḍikassa bhāvo acaṇḍikkaṃ. Anasuropoti asuropo vuccati na sammāropitattā duruttavacanaṃ. Tappaṭipakkhato anasuropo suruttavācāti attho. Evamettha phalūpacārena kāraṇaṃ niddiṭṭhaṃ. Attamanatā cittassāti somanassavasena cittassa sakamanatā, attano cittasabhāvoyeva, na byāpannacittatāti attho.

1349. Soraccaniddese kāyiko avītikkamoti tividhaṃ kāyasucaritaṃ. Vācasiko avītikkamoti catubbidhaṃ vacīsucaritaṃ. Kāyikavācasikoti iminā kāyavacīdvārasamuṭṭhitaṃ ājīvaṭṭhamakasīlaṃ pariyādiyati. Idaṃ vuccati soraccanti idaṃ pāpato suṭṭhu oratattā soraccaṃ nāma vuccati. Sabbopi sīlasaṃvaroti idaṃ yasmā na kevalaṃ kāyavācāheva anācāraṃ ācarati manasāpi ācarati eva, tasmā mānasikasīlaṃ pariyādāya dassetuṃ vuttaṃ.

1350. Sākhalyaniddese aṇḍakāti yathā sadose rukkhe aṇḍakāni uṭṭhahanti, evaṃ sadosatāya khuṃsanavambhanādivacanehi aṇḍakā jātā. Kakkasāti pūtikā sā yathā nāma pūtirukkho kakkaso hoti paggharitacuṇṇo evaṃ kakkasā hoti. Sotaṃ ghaṃsayamānā viya pavisati. Tena vuttaṃ ‘kakkasā’ti. Parakaṭukāti paresaṃ kaṭukā amanāpā dosajananī. Parābhisajjanīti kuṭilakaṇṭakasākhā viya cammesu vijjhitvā paresaṃ abhisajjanī, gantukāmānampi gantuṃ adatvā lagganakārī. Kodhasāmantāti kodhassa āsannā. Asamādhisaṃvattanikāti appanāsamādhissa vā upacārasamādhissa vā asaṃvattanikā. Iti sabbānevetāni sadosavācāya vevacanāni. Tathārūpiṃ vācaṃ pahāyāti idaṃ pharusavācaṃ appajahitvā ṭhitassa antarantare pavattāpi saṇhavācā asaṇhavācā eva nāmāti dīpanatthaṃ vuttaṃ.

Neḷāti eḷaṃ vuccati doso. Nāssā eḷanti neḷā; niddosāti attho. ‘‘Neḷaṅgo setapacchādo’’ti (udā. 65; saṃ. ni. 4.347; peṭako. 25) ettha vuttaneḷaṃ viya. Kaṇṇasukhāti byañjanamadhuratāya kaṇṇānaṃ sukhā, sūcivijjhanaṃ viya kaṇṇasūlaṃ na janeti. Atthamadhuratāya sarīre kopaṃ ajanetvā pemaṃ janetīti pemanīyā. Hadayaṃ gacchati, appaṭihaññamānā sukhena cittaṃ pavisatīti hadayaṅgamā. Guṇaparipuṇṇatāya pure bhavāti porī. Pure saṃvaḍḍhanārī viya sukumārātipi porī. Purassa esātipi porī; nagaravāsīnaṃ kathāti attho. Nagaravāsino hi yuttakathā honti. Pitimattaṃ pitāti bhātimattaṃ bhātāti vadanti. Evarūpī kathā bahuno janassa kantā hotīti bahujanakantā. Kantabhāveneva bahuno janassa manāpā cittavuḍḍhikarāti bahujanamanāpā. Yā tatthāti yā tasmiṃ puggale. Saṇhavācatāti maṭṭhavācatā. Sakhilavācatāti muduvācatā. Apharusavācatāti akakkhaḷavācatā.

1351. Paṭisanthāraniddese āmisapaṭisanthāroti āmisaalābhena attanā saha paresaṃ chiddaṃ yathā pihitaṃ hoti paṭicchannaṃ evaṃ āmisena paṭisantharaṇaṃ. Dhammapaṭisanthāroti dhammassa appaṭilābhena attanā saha paresaṃ chiddaṃ yathā pihitaṃ hoti paṭicchannaṃ, evaṃ dhammena paṭisantharaṇaṃ. Paṭisanthārako hotīti dveyeva hi lokasannivāsassa chiddāni, tesaṃ paṭisanthārako hoti. Āmisapaṭisanthārena vā dhammapaṭisanthārena vāti iminā duvidhena paṭisanthārena paṭisanthārako hoti, paṭisantharati, nirantaraṃ karoti.

Tatrāyaṃ ādito paṭṭhāya kathā – paṭisanthārakena hi bhikkhunā āgantukaṃ āgacchantaṃ disvāva paccuggantvā pattacīvaraṃ gahetabbaṃ, āsanaṃ dātabbaṃ, tālavaṇṭena bījitabbaṃ, pādā dhovitvā makkhetabbā, sappiphāṇite sati bhesajjaṃ dātabbaṃ, pānīyena pucchitabbo, āvāso paṭijaggitabbo. Evaṃ ekadesena āmisapaṭisanthāro kato nāma hoti.

Sāyaṃ pana navakatarepi attano upaṭṭhānaṃ anāgateyeva, tassa santikaṃ gantvā nisīditvā avisaye apucchitvā tassa visaye pañho pucchitabbo. ‘Tumhe katarabhāṇakā’ti apucchitvā tumhākaṃ ‘ācariyupajjhāyā kataraṃ ganthaṃ vaḷañjentī’ti pucchitvā pahonakaṭṭhāne pañho pucchitabbo. Sace kathetuṃ sakkoti iccetaṃ kusalaṃ. No ce sakkoti sayaṃ kathetvā dātabbaṃ. Evaṃ ekadesena dhammapaṭisanthāro kato nāma hoti.

Sace attano santike vasati taṃ ādāya nibaddhaṃ piṇḍāya caritabbaṃ. Sace gantukāmo hoti punadivase gamanasabhāgena taṃ ādāya ekasmiṃ gāme piṇḍāya caritvā uyyojetabbo. Sace aññasmiṃ disābhāge bhikkhū nimantitā honti taṃ bhikkhuṃ icchamānaṃ ādāya gantabbaṃ. ‘Na mayhaṃ esā disā sabhāgā’ti gantuṃ anicchante sesabhikkhū pesetvā taṃ ādāya piṇḍāya caritabbaṃ. Attanā laddhāmisaṃ tassa dātabbaṃ. Evaṃ ‘āmisapaṭisanthāro’ kato nāma hoti.

Āmisapaṭisanthārakena pana attanā laddhaṃ kassa dātabbanti? Āgantukassa tāva dātabbaṃ. Sace gilāno vā avassiko vā atthi, tesampi dātabbaṃ. Ācariyupajjhāyānaṃ dātabbaṃ. Bhaṇḍagāhakassa dātabbaṃ. Sārāṇīyadhammapūrakena pana satavārampi sahassavārampi āgatāgatānaṃ therāsanato paṭṭhāya dātabbaṃ. Paṭisanthārakena pana yena yena na laddhaṃ, tassa tassa dātabbaṃ. Bahigāmaṃ nikkhamitvā jiṇṇakaṃ vā anāthaṃ bhikkhuṃ vā bhikkhuniṃ vā disvā tesampi dātabbaṃ.

Tatridaṃ vatthu – corehi kira guttasālagāme pahate taṅkhaṇaññeva ekā nirodhato vuṭṭhitā khīṇāsavattherī daharabhikkhuniyā bhaṇḍakaṃ gāhāpetvā mahājanena saddhiṃ maggaṃ paṭipajjitvā ṭhitamajjhanhike nakulanagaragāmadvāraṃ patvā rukkhamūle nisīdi. Tasmiṃ samaye kāḷavallimaṇḍapavāsī mahānāgatthero nakulanagaragāme piṇḍāya caritvā nikkhanto theriṃ disvā bhattena āpucchi. Sā ‘patto me natthī’ti āha. Thero ‘imināva bhuñjathā’ti saha pattena adāsi. Therī bhattakiccaṃ katvā pattaṃ dhovitvā therassa datvā āha – ‘ajja tāva bhikkhācārena kilamissatha, ito paṭṭhāya pana vo bhikkhācāraparittāso nāma na bhavissati, tātā’ti. Tato paṭṭhāya therassa ūnakahāpaṇagghanako piṇḍapāto nāma na uppannapubbo. Ayaṃ ‘āmisapaṭisanthāro’ nāma.

Imaṃ paṭisanthāraṃ katvā bhikkhunā saṅgahapakkhe ṭhatvā tassa bhikkhuno kammaṭṭhānaṃ kathetabbaṃ, dhammo vācetabbo, kukkuccaṃ vinodetabbaṃ, uppannaṃ kiccaṃ karaṇīyaṃ kātabbaṃ, abbhānavuṭṭhānamānattaparivāsā dātabbā. Pabbajjāraho pabbājetabbo upasampadāraho upasampādetabbo. Bhikkhuniyāpi attano santike upasampadaṃ ākaṅkhamānāya kammavācaṃ kātuṃ vaṭṭati. Ayaṃ ‘dhammapaṭisanthāro’ nāma.

Imehi dvīhi paṭisanthārehi paṭisanthārako bhikkhu anuppannaṃ lābhaṃ uppādeti, uppannaṃ thāvaraṃ karoti, sabhayaṭṭhāne attano jīvitaṃ rakkhati coranāgarañño pattaggahaṇahattheneva aggaṃ gahetvā patteneva bhattaṃ ākiranto thero viya. Aladdhalābhuppādane pana ito palāyitvā paratīraṃ gatena mahānāgaraññā ekassa therassa santike saṅgahaṃ labhitvā puna āgantvā rajje patiṭṭhitena setambaṅgaṇe yāvajīvaṃ pavattitaṃ mahābhesajjadānavatthu kathetabbaṃ. Uppannalābhathāvarakaraṇe dīghabhāṇakaabhayattherassa hatthato paṭisanthāraṃ labhitvā cetiyapabbate corehi bhaṇḍakassa aviluttabhāve vatthu kathetabbaṃ.

1352. Indriyesu aguttadvāratāniddese cakkhunā rūpaṃ disvāti kāraṇavasena cakkhūti laddhavohārena rūpadassanasamatthena cakkhuviññāṇena rūpaṃ disvā. Porāṇā panāhu – ‘‘cakkhu rūpaṃ na passati, acittakattā; cittaṃ na passati, acakkhukattā; dvārārammaṇasaṅghaṭṭanena pana pasādavatthukena cittena passati. Īdisī panesā ‘dhanunā vijjatī’tiādīsu viya sasambhārakathā nāma hoti. Tasmā cakkhuviññāṇena rūpaṃ disvā’’ti ayamevettha atthoti. Nimittaggāhīti itthipurisanimittaṃ vā subhanimittādikaṃ vā kilesavatthubhūtaṃ nimittaṃ chandarāgavasena gaṇhāti, diṭṭhamatteyeva na saṇṭhāti. Anubyañjanaggāhīti kilesānaṃ anubyañjanato pākaṭabhāvakaraṇato anubyañjananti laddhavohāraṃ hatthapādasitahasitakathitaālokitavilokitādibhedaṃ ākāraṃ gaṇhāti. Yatvādhikaraṇamenantiādimhi yaṃkāraṇā yassa cakkhundriyāsaṃvarassa hetu, etaṃ puggalaṃ satikavāṭena cakkhundriyaṃ asaṃvutaṃ apihitacakkhudvāraṃ hutvā viharantaṃ ete abhijjhādayo dhammā anvāssaveyyuṃ anubandheyyuṃ ajjhotthareyyuṃ. Tassa saṃvarāya na paṭipajjatīti tassa cakkhundriyassa satikavāṭena pidahanatthāya na paṭipajjati. Evaṃbhūtoyeva ca na rakkhati cakkhundriyaṃ, na cakkhundriye saṃvaraṃ āpajjatīti vuccati.

Tattha kiñcāpi cakkhundriye saṃvaro vā asaṃvaro vā natthi, na hi cakkhupasādaṃ nissāya sati vā muṭṭhassaccaṃ vā uppajjati. Apica yadā rūpārammaṇaṃ cakkhussa āpāthamāgacchati tadā bhavaṅge dvikkhattuṃ uppajjitvā niruddhe kiriyamanodhātu āvajjanakiccaṃ sādhayamānā uppajjitvā nirujjhati. Tato cakkhuviññāṇaṃ dassanakiccaṃ, tato vipākamanodhātu sampaṭicchanakiccaṃ, tato vipākāhetukamanoviññāṇadhātu santīraṇakiccaṃ, tato kiriyāhetukamanoviññāṇadhātu voṭṭhabbanakiccaṃ sādhayamānā uppajjitvā nirujjhati. Tadanantaraṃ javanaṃ javati. Tatrāpi neva bhavaṅgasamaye na āvajjanādīnaṃ aññatarasamaye saṃvaro vā asaṃvaro vā atthi. Javanakkhaṇe pana dussīlyaṃ vā muṭṭhassaccaṃ vā aññāṇaṃ vā akkhanti vā kosajjaṃ vā uppajjati, asaṃvaro hoti.

Evaṃ honto pana so ‘cakkhundriye asaṃvaro’ti vuccati. Kasmā? Yasmā tasmiṃ asaṃvare sati dvārampi aguttaṃ hoti, bhavaṅgampi, āvajjanādīnipi vīthicittāni. Yathā kiṃ? Yathā nagare catūsu dvāresu asaṃvutesu kiñcāpi antogharadvārakoṭṭhakagabbhādayo susaṃvutā, tathāpi antonagare sabbaṃ bhaṇḍaṃ arakkhitaṃ agopitameva hoti. Nagaradvārena hi pavisitvā corā yadicchakaṃ kareyyuṃ. Evameva javane dussīlyādīsu uppannesu tasmiṃ asaṃvare sati dvārampi aguttaṃ hoti, bhavaṅgampi, āvajjanādīnipi vīthicittānīti.

Sotena saddaṃ sutvātiādīsupi eseva nayo. Yā imesanti evaṃ saṃvaraṃ anāpajjantassa imesaṃ channaṃ indriyānaṃ yā agutti yā agopanā yo anārakkho yo asaṃvaro, athakanaṃ, apidahananti attho.

1353. Bhojane amattaññutāniddese idhekaccoti imasmiṃ sattaloke ekacco. Appaṭisaṅkhāti paṭisaṅkhānapaññāya ajānitvā anupadhāretvā. Ayonisoti anupāyena. Āhāranti asitapītādiajjhoharaṇīyaṃ. Āhāretīti paribhuñjati ajjhoharati. Davāyātiādi anupāyadassanatthaṃ vuttaṃ. Anupāyena hi āhārento davatthāya madatthāya maṇḍanatthāya vibhūsanatthāya vā āhāreti, no idamatthitaṃ paṭicca. Yā tattha asantuṭṭhitāti yā tasmiṃ ayoniso āhāraparibhoge asantussanā asantuṭṭhibhāvo. Amattaññutāti amattaññubhāvo, pamāṇasaṅkhātāya mattāya ajānanaṃ. Ayaṃ vuccatīti ayaṃ apaccavekkhitaparibhogavasena pavattā bhojane amattaññutā nāma vuccati.

1354. Indriyesu guttadvāratāniddese cakkhunātiādi vuttanayeneva veditabbaṃ. Na nimittaggāhī hotīti chandarāgavasena vuttappakāraṃ nimittaṃ na gaṇhāti. Evaṃ sesapadānipi vuttapaṭipakkhanayeneva veditabbāni. Yathā ca heṭṭhā ‘javane dussīlyādīsu uppannesu tasmiṃ asaṃvare sati, dvārampi aguttaṃ hoti, bhavaṅgampi, āvajjanādīnipi vīthicittānī’ti vuttaṃ, evamidha tasmiṃ sīlādīsu uppannesu dvārampi guttaṃ hoti, bhavaṅgampi, āvajjanādīnipi vīthicittāni. Yathā kiṃ? Yathā nagaradvāresu susaṃvutesu, kiñcāpi antogharādayo asaṃvutā honti, tathāpi antonagare sabbaṃ bhaṇḍaṃ surakkhitaṃ sugopitameva hoti – nagaradvāresu pihitesu corānaṃ paveso natthi – evameva javane sīlādīsu uppannesu dvārampi guttaṃ hoti, bhavaṅgampi, āvajjanādīnipi vīthicittāni. Tasmā javanakkhaṇe uppajjamānopi ‘cakkhundriye saṃvaro’ti vutto. Sotena saddaṃ sutvātiādīsupi eseva nayo.

1355. Bhojane mattaññutāniddese paṭisaṅkhā yoniso āhāraṃ āhāretīti paṭisaṅkhānapaññāya jānitvā upāyena āhāraṃ paribhuñjati. Idāni taṃ upāyaṃ dassetuṃ neva davāyātiādi vuttaṃ.

Tattha ‘neva davāyā’ti davatthāya na āhāreti. Tattha naṭalaṅghakādayo davatthāya āhārenti nāma. Yañhi bhojanaṃ bhuttassa naccagītakabyasilokasaṅkhāto davo atirekatarena paṭibhāti, taṃ bhojanaṃ adhammena visamena pariyesitvā te āhārenti. Ayaṃ pana bhikkhu evaṃ na āhāreti.

Namadāyāti mānamadapurisamadānaṃ vaḍḍhanatthāya na āhāreti. Tattha rājarājamahāmattā madatthāya āhārenti nāma. Te hi attano mānamadapurisamadānaṃ vaḍḍhanatthāya piṇḍarasabhojanādīni paṇītabhojanāni bhuñjanti. Ayaṃ pana bhikkhu evaṃ na āhāreti.

Na maṇḍanāyāti sarīramaṇḍanatthāya na āhāreti. Tattha rūpūpajīviniyo mātugāmā antepurikādayo ca sappiphāṇitaṃ nāma pivanti, te hi siniddhaṃ muduṃ mandaṃ bhojanaṃ āhārenti ‘evaṃ no aṅgalaṭṭhi susaṇṭhitā bhavissati, sarīre chavivaṇṇo pasanno bhavissatī’ti. Ayaṃ pana bhikkhu evaṃ na āhāreti.

Na vibhūsanāyāti sarīre maṃsavibhūsanatthāya na āhāreti. Tattha nibbuddhamallamuṭṭhikamallādayo susiniddhehi macchamaṃsādīhi sarīramaṃsaṃ pīṇenti ‘evaṃ no maṃsaṃ ussadaṃ bhavissati pahārasahanatthāyā’ti. Ayaṃ pana bhikkhu evaṃ sarīre maṃsavibhūsanatthāya na āhāreti.

Yāvadevāti āhārāharaṇe payojanassa paricchedaniyamadassanaṃ. Imassa kāyassa ṭhitiyāti imassa catumahābhūtikakarajakāyassa ṭhapanatthāya āhāreti. Idamassa āhārāharaṇe payojananti attho. Yāpanāyāti jīvitindriyayāpanatthāya āhāreti. Vihiṃsūparatiyāti vihiṃsā nāma abhuttapaccayā uppajjanakā khuddā. Tassā uparatiyā vūpasamanatthāya āhāreti. Brahmacariyānuggahāyāti brahmacariyaṃ nāma tisso sikkhā, sakalaṃ sāsanaṃ, tassa anuggaṇhanatthāya āhāreti.

Itīti upāyanidassanaṃ; iminā upāyenāti attho. Purāṇañca vedanaṃ paṭihaṅkhāmīti purāṇavedanā nāma abhuttappaccayā uppajjanakavedanā. Taṃ paṭihanissāmīti āhāreti. Navañca vedanaṃ na uppādessāmīti navavedanā nāma atibhuttappaccayena uppajjanakavedanā. Taṃ na uppādessāmīti āhāreti. Atha vā, ‘navavedanā’ nāma bhuttappaccayā nauppajjanakavedanā. Tassā anuppannāya anuppajjanatthameva āhāreti. Yātrā ca me bhavissatīti yāpanā ca me bhavissati. Anavajjatā cāti ettha atthi sāvajjaṃ atthi anavajjaṃ. Tattha adhammikapariyesanā adhammikapaṭiggahaṇaṃ adhammena paribhogoti idaṃ ‘sāvajjaṃ’ nāma. Dhammena pariyesitvā dhammena paṭiggahetvā paccavekkhitvā paribhuñjanaṃ ‘anavajjaṃ’ nāma. Ekacco anavajjeyeva sāvajjaṃ karoti, ‘laddhaṃ me’ti katvā pamāṇātikkantaṃ bhuñjati. Taṃ jīrāpetuṃ asakkonto uddhaṃvirecanaadhovirecanādīhi kilamati. Sakalavihāre bhikkhū tassa sarīrapaṭijagganabhesajjapariyesanādīsu ussukkaṃ āpajjanti. ‘Kiṃ ida’nti vutte ‘asukassa nāma udaraṃ uddhumāta’ntiādīni vadanti. ‘Esa niccakālampi evaṃpakatikoyeva, attano kucchipamāṇaṃ nāma na jānātī’ti nindanti garahanti. Ayaṃ anavajjeyeva sāvajjaṃ karoti nāma. Evaṃ akatvā ‘anavajjatā ca bhavissatī’ti āhāreti.

Phāsuvihāro cāti etthāpi atthi phāsuvihāro atthi na phāsuvihāro. Tattha ‘āharahatthako alaṃsāṭako tatthavaṭṭako kākamāsako bhuttavamitako’ti imesaṃ pañcannaṃ brāhmaṇānaṃ bhojanaṃ na phāsuvihāro nāma. Etesu hi ‘āharahatthako’ nāma bahuṃ bhuñjitvā attano dhammatāya uṭṭhātuṃ asakkonto ‘āhara hattha’nti vadati. ‘Alaṃsāṭako’ nāma accuddhumātakucchitāya uṭṭhitopi sāṭakaṃ nivāsetuṃ na sakkoti. ‘Tatthavaṭṭako’ nāma uṭṭhātuṃ asakkonto tattheva parivaṭṭati. ‘Kākamāsako’ nāma yathā kākehi āmasituṃ sakkā hoti, evaṃ yāva mukhadvārā āhāreti. ‘Bhuttavamitako’ nāma mukhena sandhāretuṃ asakkonto tattheva vamati. Evaṃ akatvā ‘phāsuvihāro ca me bhavissatī’ti āhāreti. Phāsuvihāro nāma catūhi pañcahi ālopehi ūnūdaratā. Ettakañhi bhuñjitvā pānīyaṃ pivato cattāro iriyāpathā sukhena pavattanti. Tasmā dhammasenāpati evamāha –

‘‘Cattāro pañca ālope, abhutvā udakaṃ pive;

Alaṃ phāsuvihārāya, pahitattassa bhikkhuno’’ti. (theragā. 983);

Imasmiṃ pana ṭhāne aṅgāni samodhānetabbāni. ‘Neva davāyā’tihi ekaṃ aṅgaṃ, ‘na madāyā’ti ekaṃ, ‘na maṇḍanāyā’ti ekaṃ, ‘na vibhūsanāyā’ti ekaṃ, ‘yāvadeva imassa kāyassa ṭhitiyā yāpanāyā’ti ekaṃ, ‘vihiṃsūparatiyā brahmacariyānuggahāyā’ti ekaṃ, ‘iti purāṇañca vedanaṃ paṭihaṅkhāmi navañca vedanaṃ na uppādessāmī’ti ekaṃ, ‘yātrā ca me bhavissatī’ti ekaṃ aṅgaṃ. Anavajjatā ca phāsuvihāro cāti ayamettha bhojanānisaṃso. Mahāsīvatthero panāha – heṭṭhā cattāri aṅgāni paṭikkhepo nāma. Upari pana aṭṭhaṅgāni samodhānetabbānīti – tattha ‘yāvadeva imassa kāyassa ṭhitiyā’ti ekaṃ aṅgaṃ, ‘yāpanāyā’ti ekaṃ, ‘vihiṃsūparatiyāti’ ekaṃ, ‘brahmacariyānuggahāyā’ti ekaṃ, ‘iti purāṇañca vedanaṃ paṭihaṅkhāmī’ti ekaṃ, ‘navañca vedanaṃ na uppādessāmī’ti ekaṃ, ‘yātrā ca me bhavissatī’ti ekaṃ, ‘anavajjatā’ cāti ekaṃ. Phāsuvihāro pana bhojanānisaṃsoti. Evaṃ aṭṭhaṅgasamannāgataṃ āhāraṃ āhārento bhojane mattaññū nāma hoti. Ayaṃ vuccatīti ayaṃ pariyesanapaṭiggahaṇaparibhogesu yuttappamāṇajānanavasena pavatto paccavekkhitaparibhogo bhojane mattaññutā nāma vuccati.

1356. Muṭṭhassaccaniddese asatīti sativirahitā cattāro khandhā. Ananussati appaṭissatīti upasaggavasena padaṃ vaḍḍhitaṃ. Asaraṇatāti asaraṇākāro. Adhāraṇatāti dhāretuṃ asamatthatā. Tāya hi samannāgato puggalo ādhānappatto nidhānakkhamo na hoti. Udake alābukaṭāhaṃ viya ārammaṇe pilavatīti pilāpanatā. Saṃmusanatāti naṭṭhamuṭṭhassatitā. Tāya hi samannāgato puggalo nikkhittabhatto viya kāko, nikkhittamaṃso viya ca siṅgālo hoti.

1361. Bhāvanābalaniddese kusalānaṃ dhammānanti bodhipakkhiyadhammānaṃ āsevanāti ādisevanā. Bhāvanāti vaḍḍhanā. Bahulīkammanti punappunaṃ karaṇaṃ.

1368. Sīlavipattiniddeso sīlasampadāniddesapaṭipakkhato veditabbo. Diṭṭhivipattiniddeso ca diṭṭhisampadāniddesapaṭipakkhato diṭṭhisampadāniddeso ca diṭṭhupādānaniddesapaṭipakkhato. Sīlavisuddhiniddeso kiñcāpi sīlasampadāniddesena samāno, tattha pana visuddhisampāpakaṃ pātimokkhasaṃvarasīlaṃ kathitaṃ, idha visuddhippattaṃ sīlaṃ. Sati ca sampajaññañca, paṭisaṅkhānabalañca bhāvanābalañca, samatho ca vipassanā ca, samathanimittañca paggahanimittañca, paggāho ca avikkhepo ca, sīlasampadā ca diṭṭhisampadā cāti imehi pana chahi dukehi catubhūmakāpi lokiyalokuttaradhammāva kathitā.

1373. Diṭṭhivisuddhiniddese kammassakataññāṇanti ‘idaṃ kammaṃ sakaṃ, idaṃ no saka’nti jānanapaññā. Tattha attanā vā kataṃ hotu parena vā sabbampi akusalakammaṃ no sakaṃ. Kasmā? Atthabhañjanato anatthajananato ca. Kusalakammaṃ pana anatthabhañjanato atthajananato ca ‘sakaṃ’ nāma. Tattha yathā nāma sadhano sabhogo puriso addhānamaggaṃ paṭipajjitvā antarāmagge gāmanigamādīsu nakkhatte saṅghuṭṭhe ‘ahaṃ āgantuko, kaṃ nu kho nissāya nakkhattaṃ kīḷeyya’nti acintetvā yathā yathā icchati tena tena nīhārena nakkhattaṃ kīḷanto sukhena kantāraṃ atikkamati, evameva imasmiṃ kammassakataññāṇe ṭhatvā ime sattā bahuṃ vaṭṭagāmikammaṃ āyūhitvā sukhena sukhaṃ anubhavantā arahattaṃ pattā gaṇanapathaṃ vītivattā. Saccānulomikañāṇanti catunnaṃ saccānaṃ anulomaṃ vipassanāñāṇaṃ. Maggasamaṅgissa ñāṇaṃ phalasamaṅgissa ñāṇanti maggañāṇaphalañāṇāniyeva.

1374. ‘Diṭṭhivisuddhi kho panā’tipadassa niddese yā paññā pajānanātiādīhi padehi heṭṭhā vuttāni kammassakataññāṇādīneva cattāri ñāṇāni vibhattāni.

1375.‘Yathādiṭṭhissaca padhāna’nti padassa niddese yo cetasiko vīriyārambhotiādīhi padehi niddiṭṭhaṃ vīriyaṃ paññāgatikameva; paññāya hi lokiyaṭṭhāne lokiyaṃ lokuttaraṭṭhāne lokuttaranti veditabbaṃ.

1376. Saṃvegadukaniddese jātibhayanti jātiṃ bhayato disvā ṭhitañāṇaṃ. Jarāmaraṇabhayādīsupi eseva nayo.

1377.Anuppannānaṃ pāpakānantiādīhi jātiādīni bhayato disvā jātijarābyādhimaraṇehi muccitukāmassa upāyapadhānaṃ kathitaṃ. Padabhājanīyassa panattho vibhaṅgaṭṭhakathāyaṃ (vibha. aṭṭha. 367 bojjhaṅgapabbavaṇṇanā) āvi bhavissati.

1378.‘Asantuṭṭhitā ca kusalesu dhammesū’ti padaniddese bhiyyokamyatāti visesakāmatā. Idhekacco hi āditova pakkhikabhattaṃ vā salākabhattaṃ vā uposathikaṃ vā pāṭipadikaṃ vā deti, so tena asantuṭṭho hutvā puna dhurabhattaṃ saṅghabhattaṃ vassāvāsikaṃ deti, āvāsaṃ kāreti, cattāropi paccaye deti. Tatrāpi asantuṭṭho hutvā saraṇāni gaṇhāti, pañca sīlāni samādiyati. Tatrāpi asantuṭṭho hutvā pabbajati. Pabbajitvā ekaṃ nikāyaṃ dve nikāyeti tepiṭakaṃ buddhavacanaṃ gaṇhāti, aṭṭha samāpattiyo bhāveti, vipassanaṃ vaḍḍhetvā arahattaṃ gaṇhāti . Arahattappattito paṭṭhāya mahāsantuṭṭho nāma hoti. Evaṃ yāva arahattā visesakāmatā ‘bhiyyokamyatā’ nāma.

1379.‘Appaṭivānitā ca padhānasmi’nti padassa niddese yasmā pantasenāsanesu adhikusalānaṃ dhammānaṃ bhāvanāya ukkaṇṭhamāno padhānaṃ paṭivāseti nāma , anukkaṇṭhamāno no paṭivāseti nāma, tasmā taṃ nayaṃ dassetuṃ yā kusalānaṃ dhammānantiādi vuttaṃ. Tattha sakkaccakiriyatāti kusalānaṃ karaṇe sakkaccakāritā. Sātaccakiriyatāti satatameva karaṇaṃ. Aṭṭhitakiriyatāti khaṇḍaṃ akatvā aṭṭhapetvā karaṇaṃ. Anolīnavuttitāti alīnajīvitā, alīnapavattitā vā. Anikkhittachandatāti kusalacchandassa anikkhipanaṃ. Anikkhittadhuratāti kusalakaraṇe vīriyadhurassa anikkhipanaṃ.

1380.‘Pubbenivāsānussatiñāṇaṃvijjā’ti ettha pubbenivāsoti pubbe nivutthakkhandhā ca khandhapaṭibaddhañca. Pubbenivāsassa anussati pubbenivāsānussati. Tāya sampayuttaṃ ñāṇaṃ pubbenivāsānussatiñāṇaṃ. Tayidaṃ pubbe nivutthakkhandhapaṭicchādakaṃ tamaṃ vijjhatīti vijjā. Taṃ tamaṃ vijjhitvā te khandhe vidite pākaṭe karotīti viditakaraṇaṭṭhenāpi vijjā.

Cutūpapāte ñāṇanti cutiyañca upapāte ca ñāṇaṃ. Idampi sattānaṃ cutipaṭisandhicchādakaṃ tamaṃ vijjhatīti vijjā. Taṃ tamaṃ vijjhitvā sattānaṃ cutipaṭisandhiyo viditā pākaṭā karotīti viditakaraṇaṭṭhenāpi vijjā. Āsavānaṃ khaye ñāṇanti sabbakilesānaṃ khayasamaye ñāṇaṃ. Tayidaṃ catusaccacchādakatamaṃ vijjhatīti vijjā. Taṃ tamaṃ vijjhitvā cattāri saccāni viditāni pākaṭāni karotīti viditakaraṇaṭṭhenāpi vijjā.

1381.‘Cittassaca adhimutti nibbānañcā’ti ettha ārammaṇe adhimuccanaṭṭhena, paccanīkadhammehi ca suṭṭhumuttaṭṭhena aṭṭha samāpattiyo cittassa adhimutti nāma. Itaraṃ pana ‘natthi ettha taṇhāsaṅkhātaṃ vānaṃ’, ‘niggataṃ vā tasmā vānā’ti nibbānaṃ. Tattha aṭṭha samāpattiyo sayaṃ vikkhambhitakilesehi vimuttattā vimuttīti vuttā, nibbānaṃ pana sabbakilesehi accantaṃ vimuttattā vimuttīti.

1382.Maggasamaṅgissañāṇanti cattāri maggañāṇāni. Phalasamaṅgissa ñāṇanti cattāri phalañāṇāni. Tattha paṭhamamaggañāṇaṃ pañca kilese khepentaṃ nirodhentaṃ vūpasamentaṃ paṭippassambhentaṃ uppajjatīti khaye ñāṇaṃ nāma jātaṃ. Dutiyamaggañāṇaṃ cattāro kilese. Tathā tatiyamaggañāṇaṃ. Catutthamaggañāṇaṃ pana aṭṭha kilese khepentaṃ nirodhentaṃ vūpasamentaṃ paṭippassambhentaṃ uppajjatīti ‘khaye ñāṇaṃ’ nāma jātaṃ. Taṃ taṃ maggaphalañāṇaṃ pana tesaṃ tesaṃ kilesānaṃ khīṇante niruddhante vūpasamante paṭippassambhante anuppādante appavattante uppannanti anuppāde ñāṇaṃ nāma jātanti.

Aṭṭhasāliniyā dhammasaṅgahaaṭṭhakathāya

Nikkhepakaṇḍavaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app