5. Paṇihitaacchavaggavaṇṇanā

41. Pañcamassa paṭhame seyyathāpīti opammatthe nipāto. Tatra bhagavā katthaci atthena upamaṃ parivāretvā dasseti vatthasutte (ma. ni. 1.70 ādayo) viya, pāricchattakopama- (a. ni. 7.69) aggikkhandhopamādisuttesu (a. ni. 7.72) viya ca, katthaci upamāya atthaṃ parivāretvā dasseti loṇambilasutte (a. ni. 3.101) viya, suvaṇṇakārasuttasūriyopamādisuttesu (a. ni. 7.66) viya ca. Imasmiṃ pana sālisūkopame upamāya atthaṃ parivāretvā dassento seyyathāpi, bhikkhavetiādimāha. Tattha sālisūkanti sāliphalassa sūkaṃ. Yavasūkepi eseva nayo. Vā-saddo vikappattho. Micchāpaṇihitanti micchāṭhapitaṃ. Yathā vijjhituṃ sakkoti, na evaṃ uddhaggaṃ katvā ṭhapitanti attho. Bhecchatīti bhindissati, chaviṃ chindissatīti attho. Micchāpaṇihitena cittenāti micchāṭhapitena cittena. Vaṭṭavasena uppannacittaṃ sandhāyetaṃ vuttaṃ. Avijjanti aṭṭhasu ṭhānesu aññāṇabhūtaṃ ghanabahalaṃ mahāavijjaṃ. Vijjaṃ uppādessatīti ettha vijjanti arahattamaggañāṇaṃ. Nibbānanti taṇhāvānato nikkhantabhāvena evaṃ vuttaṃ amataṃ. Sacchikarissatīti paccakkhaṃ karissati.

42. Dutiye sammāpaṇihitanti yathā bhindituṃ sakkoti, evaṃ uddhaggaṃ katvā suṭṭhu ṭhapitaṃ. Akkantanti ettha pādeneva akkantaṃ nāma hoti, hatthena uppīḷitaṃ. Ruḷhisaddavasena pana akkantanteva vuttaṃ. Ayañhettha ariyavohāro. Kasmā pana aññe sepaṇṇikaṇṭakamadanakaṇṭakādayo mahante aggahetvā sukhumaṃ dubbalaṃ sālisūkayavasūkameva gahitanti? Appamattakassāpi kusalakammassa vivaṭṭāya samatthabhāvadassanatthaṃ. Yathā hi sukhumaṃ dubbalaṃ sālisūkaṃ vā yavasūkaṃ vā hotu, mahantamahantā sepaṇṇikaṇṭakamadanakaṇṭakādayo vā, etesu yaṃkiñci micchā ṭhapitaṃ hatthaṃ vā pādaṃ vā bhindituṃ lohitaṃ vā uppādetuṃ na sakkoti, sammā ṭhapitaṃ pana sakkoti, evameva appamattakaṃ tiṇamuṭṭhi mattadānakusalaṃ vā hotu, mahantaṃ velāmadānādikusalaṃ vā, sace vaṭṭasampattiṃ patthetvā vaṭṭasannissitavasena micchā ṭhapitaṃ hoti, vaṭṭameva āharituṃ sakkoti, no vivaṭṭaṃ. ‘‘Idaṃ me dānaṃ āsavakkhayāvahaṃ hotū’’ti evaṃ pana vivaṭṭaṃ patthentena vivaṭṭavasena sammā ṭhapitaṃ arahattampi paccekabodhiñāṇampi sabbaññutañāṇampi dātuṃ sakkotiyeva. Vuttañhetaṃ –

‘‘Paṭisambhidā vimokkhā ca, yā ca sāvakapāramī;

Paccekabodhi buddhabhūmi, sabbametena labbhatī’’ti. (khu. pā. 8.15);

Imasmiṃ suttadvaye ca vaṭṭavivaṭṭaṃ kathitaṃ.

43. Tatiye paduṭṭhacittanti dosena paduṭṭhacittaṃ. Cetasā cetopariccāti attano cittena tassa cittaṃ paricchinditvā. Yathābhataṃ nikkhittoti yathā āharitvā ṭhapito. Evaṃ nirayeti evaṃ niraye ṭhitoyevāti vattabbo. Apāyantiādi sabbaṃ nirayavevacanameva. Nirayo hi ayasaṅkhātā sukhā apetoti apāyo, dukkhassa gati paṭisaraṇanti duggati, dukkaṭakārino ettha vivasā nipatantīti vinipāto, nirassādatthena nirayo.

44. Catutthe pasannanti saddhāpasādena pasannaṃ. Sugatinti sukhassa gatiṃ. Saggaṃ lokanti rūpādisampattīhi suṭṭhu aggaṃ lokaṃ.

45. Pañcame udakarahadoti udakadaho. Āviloti avippasanno. Luḷitoti aparisaṇṭhito. Kalalībhūtoti kaddamībhūto. Sippisambukantiādīsu sippiyo ca sambukā ca sippisambukaṃ. Sakkharā ca kaṭhalāni ca sakkharakaṭhalaṃ. Macchānaṃ gumbaṃ ghaṭāti macchagumbaṃ. Carantampi tiṭṭhantampīti ettha sakkharakaṭhalaṃ tiṭṭhatiyeva, itarāni carantipi tiṭṭhantipi. Yathā pana antarantarā ṭhitāsupi nisinnāsupi nipajjamānāsupi ‘‘etā gāviyo carantī’’ti carantiyo upādāya itarāpi ‘‘carantī’’ti vuccanti, evaṃ tiṭṭhantameva sakkharakaṭhalaṃ upādāya itarampi dvayaṃ ‘‘tiṭṭhanta’’nti vuttaṃ, itaraṃ dvayaṃ carantaṃ upādāya sakkharakaṭhalampi ‘‘caranta’’nti vuttaṃ.

Āvilenāti pañcahi nīvaraṇehi pariyonaddhena. Attatthaṃ vātiādīsu attano diṭṭhadhammiko lokiyalokuttaramissako attho attattho nāma. Attanova samparāye lokiyalokuttaramissako attho parattho nāma hoti. So hi parattha atthoti parattho. Tadubhayaṃ ubhayattho nāma. Apica attano diṭṭhadhammikasamparāyikopi lokiyalokuttaro attho attattho nāma, parassa tādisova attho parattho nāma, tadubhayampi ubhayattho nāma. Uttariṃ vā manussadhammāti dasakusalakammapathasaṅkhātā manussadhammā uttariṃ. Ayañhi dasavidho dhammo vināpi aññaṃ samādāpakaṃ satthantarakappāvasāne jātasaṃvegehi manussehi sayameva samādinnattā manussadhammoti vuccati, tato uttariṃ pana jhānavipassanāmaggaphalāni veditabbāni. Alamariyañāṇadassanavisesanti ariyānaṃ yuttaṃ, ariyabhāvaṃ vā kātuṃ samatthaṃ ñāṇadassanasaṅkhātaṃ visesaṃ. Ñāṇameva hi jānanaṭṭhena ñāṇaṃ, dassanaṭṭhena dassananti veditabbaṃ, dibbacakkhuñāṇavipassanāñāṇamaggañāṇaphalañāṇapaccavekkhaṇañāṇānametaṃ adhivacanaṃ.

46. Chaṭṭhe acchoti abahalo, pasannotipi vaṭṭati. Vippasannoti suṭṭhu pasanno. Anāviloti na āvilo, parisuddhoti attho, pheṇapubbuḷasaṅkhasevālapaṇakavirahitoti vuttaṃ hoti. Anāvilenāti pañcanīvaraṇavimuttena. Sesaṃ catutthe vuttanayameva. Imasmimpi suttadvaye vaṭṭavivaṭṭameva kathitaṃ.

47. Sattame rukkhajātānanti paccatte sāmivacanaṃ, rukkhajātānīti attho. Rukkhānametaṃ adhivacanaṃ. Yadidanti nipātamattaṃ. Mudutāyāti mudubhāvena. Koci hi rukkho vaṇṇena aggo hoti, koci gandhena, koci rasena, koci thaddhatāya. Phandano pana mudutāya ceva kammaññatāya ca aggo seṭṭhoti dasseti. Cittaṃ, bhikkhave, bhāvitaṃ bahulīkatanti ettha samathavipassanāvasena bhāvitañceva punappunakatañca cittaṃ adhippetaṃ. Kurundakavāsi phussamittatthero panāha – ‘‘ekantaṃ mudu ceva kammaniyañca cittaṃ nāma abhiññāpādakacatutthajjhānacittameva, āvuso’’ti.

48. Aṭṭhame evaṃ lahuparivattanti evaṃ lahuṃ uppajjitvā lahuṃ nirujjhanakaṃ. Yāvañcāti adhimattapamāṇatthe nipāto, ativiya na sukarāti attho. Idanti nipātamattaṃ. Cittanti ekacce tāva ācariyā ‘‘bhavaṅgacitta’’nti vadanti, taṃ pana paṭikkhipitvā ‘‘idha cittanti yaṃkiñci antamaso cakkhuviññāṇampi adhippetamevā’’ti vuttaṃ. Imasmiṃ panatthe milindarājā dhammakathikaṃ nāgasenattheraṃ pucchi, ‘‘bhante nāgasena, ekasmiṃ accharākkhaṇe pavattitacittasaṅkhārā sace rūpino assu, kīva mahārāsi bhaveyyā’’ti? ‘‘Vāhasatānaṃ kho, mahārāja, vīhīnaṃ aḍḍhacūḷañca vāhā vīhisattambaṇāni dve ca tumbā ekaccharākkhaṇe pavattitassa cittassa saṅkhampi na upenti, kalampi na upenti, kalabhāgampi na upentī’’ti (mi. pa. 4.1.2). Atha kasmā sammāsambuddhena ‘‘upamāpi na sukarā’’ti vuttaṃ? Yatheva hi upamaṃ paṭikkhipitvāpi kappadīghabhāvassa yojanikapabbatena yojanikasāsapapuṇṇanagarena, nirayadukkhassa sattisatāhatopamena, saggasukhassa ca cakkavattisampattiyā upamā katā, evamidhāpi kātabbāti? Tattha ‘‘sakkā pana, bhante, upamā kātu’’nti evaṃ pucchāvasena upamā katā, imasmiṃ sutte pucchāya abhāvena na katā. Idañhi suttaṃ dhammadesanāpariyosāne vuttaṃ. Iti imasmiṃ sutte cittarāsi nāma kathitoti.

49. Navame pabhassaranti paṇḍaraṃ parisuddhaṃ. Cittanti bhavaṅgacittaṃ. Kiṃ pana cittassa vaṇṇo nāma atthīti? Natthi. Nīlādīnañhi aññataravaṇṇaṃ vā hotu avaṇṇaṃ vā yaṃkiñci parisuddhatāya ‘‘pabhassara’’nti vuccati. Idampi nirupakkilesatāya parisuddhanti pabhassaraṃ. Tañca khoti taṃ bhavaṅgacittaṃ. Āgantukehīti asahajātehi pacchā javanakkhaṇe uppajjanakehi. Upakkilesehīti rāgādīhi upakkiliṭṭhattā upakkiliṭṭhaṃ nāmāti vuccati. Kathaṃ? Yathā hi sīlavantā ācārasampannā mātāpitaro vā ācariyupajjhāyā vā dussīlānaṃ durācārānaṃ avattasampannānaṃ puttānañceva antevāsikasaddhivihārikānañca vasena ‘‘attano putte vā antevāsikasaddhivihārike vā na tajjenti na sikkhāpenti na ovadanti nānusāsantī’’ti avaṇṇaṃ akittiṃ labhanti, evaṃsampadamidaṃ veditabbaṃ. Ācārasampannā mātāpitaro viya ca ācariyupajjhāyā viya ca bhavaṅgacittaṃ daṭṭhabbaṃ, puttādīnaṃ vasena tesaṃ akittilābho viya javanakkhaṇe rajjanadussanamuyhanasabhāvānaṃ lobhasahagatādīnaṃ cittānaṃ vasena uppannehi āgantukehi upakkilesehi pakatiparisuddhampi bhavaṅgacittaṃ upakkiliṭṭhaṃ nāma hotīti.

50. Dasamepi bhavaṅgacittameva cittaṃ. Vippamuttanti javanakkhaṇe arajjamānaṃ adussamānaṃ amuyhamānaṃ tihetukañāṇasampayuttādikusalavasena uppajjamānaṃ āgantukehi upakkilesehi vippamuttaṃ nāma hoti. Idhāpi yathā sīlavantānaṃ ācārasampannānaṃ puttādīnaṃ vasena mātādayo ‘‘sobhanā eteyeva attano puttakādayo sikkhāpenti ovadanti anusāsantī’’ti vaṇṇakittilābhino honti, evaṃ javanakkhaṇe uppannakusalacittavasena idaṃ bhavaṅgacittaṃ āgantukehi upakkilesehi vippamuttanti vuccatīti.

Paṇihitaacchavaggavaṇṇanā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app