3. Yudhañjayavaggo

1. Yudhañjayacariyā

1.

‘‘Yadāhaṃ amitayaso, rājaputto yudhañjayo;

Ussāvabinduṃ sūriyātape, patitaṃ disvāna saṃvijiṃ.

2.

‘‘Taññevādhipatiṃ katvā, saṃvegamanubrūhayiṃ;

Mātāpitū ca vanditvā, pabbajjamanuyācahaṃ.

3.

‘‘Yācanti maṃ pañjalikā, sanegamā saraṭṭhakā;

‘Ajjeva putta paṭipajja, iddhaṃ phītaṃ mahāmahiṃ’.

4.

‘‘Sarājake sahorodhe, sanegame saraṭṭhake;

Karuṇaṃ paridevante, anapekkhova pariccajiṃ.

5.

‘‘Kevalaṃ pathaviṃ rajjaṃ, ñātiparijanaṃ yasaṃ;

Cajamāno na cintesiṃ, bodhiyāyeva kāraṇā.

6.

‘‘Mātāpitā na me dessā, napi me dessaṃ mahāyasaṃ;

Sabbaññutaṃ piyaṃ mayhaṃ, tasmā rajjaṃ pariccaji’’nti.

Yudhañjayacariyaṃ paṭhamaṃ.

2. Somanassacariyā

7.

‘‘Punāparaṃ yadā homi, indapatthe puruttame;

Kāmito dayito putto, somanassoti vissuto.

8.

‘‘Sīlavā guṇasampanno, kalyāṇapaṭibhānavā;

Vuḍḍhāpacāyī hirīmā, saṅgahesu ca kovido.

9.

‘‘Tassa rañño patikaro, ahosi kuhakatāpaso;

Ārāmaṃ mālāvacchañca, ropayitvāna jīvati.

10.

‘‘Tamahaṃ disvāna kuhakaṃ, thusarāsiṃva ataṇḍulaṃ;

Dumaṃva anto susiraṃ, kadaliṃva asārakaṃ.

11.

‘‘Natthimassa sataṃ dhammo, sāmaññāpagato ayaṃ;

Hirīsukkadhammajahito, jīvitavuttikāraṇā.

12.

‘‘Kupito ahu [ahosi (sī.), āsi (syā.)] paccanto, aṭavīhi parantihi;

Taṃ nisedhetuṃ gacchanto, anusāsi pitā mamaṃ.

13.

‘‘‘Mā pamajji tuvaṃ tāta, jaṭilaṃ uggatāpanaṃ;

Yadicchakaṃ pavattehi, sabbakāmadado hi so’.

14.

‘‘Tamahaṃ gantvānupaṭṭhānaṃ, idaṃ vacanamabraviṃ;

‘Kacci te gahapati kusalaṃ, kiṃ vā te āharīyatu’.

15.

‘‘Tena so kupito āsi, kuhako mānanissito;

‘Ghātāpemi tuvaṃ ajja, raṭṭhā pabbājayāmi vā’.

16.

‘‘Nisedhayitvā paccantaṃ, rājā kuhakamabravi;

‘Kacci te bhante khamanīyaṃ, sammāno te pavattito’.

17.

‘‘Tassa ācikkhatī pāpo, kumāro yathā nāsiyo;

Tassa taṃ vacanaṃ sutvā, āṇāpesi mahīpati.

18.

‘‘‘Sīsaṃ tattheva chinditvā, katvāna catukhaṇḍikaṃ;

Rathiyā rathiyaṃ dassetha, sā gati jaṭilahīḷitā’.

19.

‘‘Tattha kāraṇikā gantvā, caṇḍā luddā akāruṇā;

Mātuaṅke nisinnassa, ākaḍḍhitvā nayanti maṃ.

20.

‘‘Tesāhaṃ evamavacaṃ, bandhataṃ gāḷhabandhanaṃ;

‘Rañño dassetha maṃ khippaṃ, rājakiriyāni atthi me’.

21.

‘‘Te maṃ rañño dassayiṃsu, pāpassa pāpasevino;

Disvāna taṃ saññāpesiṃ, mamañca vasamānayiṃ.

22.

‘‘So maṃ tattha khamāpesi, mahārajjamadāsi me;

Sohaṃ tamaṃ dālayitvā, pabbajiṃ anagāriyaṃ.

23.

‘‘Na me dessaṃ mahārajjaṃ, kāmabhogo na dessiyo;

Sabbaññutaṃ piyaṃ mayhaṃ, tasmā rajjaṃ pariccaji’’nti.

Somanassacariyaṃ dutiyaṃ.

3. Ayogharacariyā

24.

‘‘Punāparaṃ yadā homi, kāsirājassa atrajo;

Ayogharamhi saṃvaḍḍho, nāmenāsi ayogharo.

25.

‘‘Dukkhena jīvito laddho, saṃpīḷe patiposito;

Ajjeva putta paṭipajja, kevalaṃ vasudhaṃ imaṃ.

26.

‘‘Saraṭṭhakaṃ sanigamaṃ, sajanaṃ vanditva khattiyaṃ;

Añjaliṃ paggahetvāna, idaṃ vacanamabraviṃ.

27.

‘‘‘Ye keci mahiyā sattā, hīnamukkaṭṭhamajjhimā;

Nirārakkhā sake gehe, vaḍḍhanti sakañātibhi.

28.

‘‘‘Idaṃ loke uttariyaṃ, saṃpīḷe mama posanaṃ;

Ayogharamhi saṃvaḍḍho, appabhe candasūriye.

29.

‘‘‘Pūtikuṇapasampuṇṇā, muccitvā mātu kucchito;

Tato ghoratare dukkhe, puna pakkhittayoghare.

30.

‘‘‘Yadihaṃ tādisaṃ patvā, dukkhaṃ paramadāruṇaṃ;

Rajjesu yadi rajjāmi [rañjāmi (sī.)], pāpānaṃ uttamo siyaṃ.

31.

‘‘‘Ukkaṇṭhitomhi kāyena, rajjenamhi anatthiko;

Nibbutiṃ pariyesissaṃ, yattha maṃ maccu na maddiye’.

32.

‘‘Evāhaṃ cintayitvāna, viravante mahājane;

Nāgova bandhanaṃ chetvā, pāvisiṃ kānanaṃ vanaṃ.

33.

‘‘Mātāpitā na me dessā, napi me dessaṃ mahāyasaṃ;

Sabbaññutaṃ piyaṃ mayhaṃ, tasmā rajjaṃ pariccaji’’nti.

Ayogharacariyaṃ tatiyaṃ.

4. Bhisacariyā

34.

‘‘Punāparaṃ yadā homi, kāsīnaṃ puravaruttame;

Bhaginī ca bhātaro satta, nibbattā sotthiye kule.

35.

‘‘Etesaṃ pubbajo āsiṃ, hirīsukkamupāgato;

Bhavaṃ disvāna bhayato, nekkhammābhirato ahaṃ.

36.

‘‘Mātāpitūhi pahitā, sahāyā ekamānasā;

Kāmehi maṃ nimantenti, ‘kulavaṃsaṃ dharehi’ti.

37.

‘‘Yaṃ tesaṃ vacanaṃ vuttaṃ, gihīdhamme sukhāvahaṃ;

Taṃ me ahosi kaṭhinaṃ, tatta [santatta (ka.)] phālasamaṃ viya.

38.

‘‘Te maṃ tadā ukkhipantaṃ, pucchiṃsu patthitaṃ mama;

‘Kiṃ tvaṃ patthayase samma, yadi kāme na bhuñjasi’.

39.

‘‘Tesāhaṃ evamavacaṃ, atthakāmo hitesinaṃ;

‘Nāhaṃ patthemi gihībhāvaṃ, nekkhammābhirato ahaṃ’.

40.

‘‘Te mayhaṃ vacanaṃ sutvā, pitumātu ca sāvayuṃ;

Mātāpitā evamāhu, ‘sabbeva pabbajāma bho’.

41.

‘‘Ubho mātāpitā mayhaṃ, bhaginī ca satta bhātaro;

Amitadhanaṃ chaḍḍayitvā, pāvisimhā mahāvana’’nti.

Bhisacariyaṃ catutthaṃ.

5. Soṇapaṇḍitacariyā

42.

‘‘Punāparaṃ yadā homi, nagare brahmavaḍḍhane;

Tattha kulavare seṭṭhe, mahāsāle ajāyahaṃ.

43.

‘‘Tadāpi lokaṃ disvāna, andhībhūtaṃ tamotthaṭaṃ;

Cittaṃ bhavato patikuṭati, tuttavegahataṃ viya.

44.

‘‘Disvāna vividhaṃ pāpaṃ, evaṃ cintesahaṃ tadā;

‘Kadāhaṃ gehā nikkhamma, pavisissāmi kānanaṃ’.

45.

‘‘Tadāpi maṃ nimantesuṃ, kāmabhogehi ñātayo;

Tesampi chandamācikkhiṃ, ‘mā nimantetha tehi maṃ’.

46.

‘‘Yo me kaniṭṭhako bhātā, nando nāmāsi paṇḍito;

Sopi maṃ anusikkhanto, pabbajjaṃ samarocayi.

47.

‘‘Ahaṃ soṇo ca nando ca, ubho mātāpitā mama;

Tadāpi bhoge chaḍḍetvā, pāvisimhā mahāvana’’nti.

Soṇapaṇḍitacariyaṃ pañcamaṃ.

6. Temiyacariyā

48.

‘‘Punāparaṃ yadā homi, kāsirājassa atrajo;

Mūgapakkhoti nāmena, temiyoti vadanti maṃ.

49.

‘‘Soḷasitthisahassānaṃ, na vijjati pumo tadā [sadā (sī.)];

Ahorattānaṃ accayena, nibbatto ahamekako.

50.

‘‘Kicchā laddhaṃ piyaṃ puttaṃ, abhijātaṃ jutindharaṃ;

Setacchattaṃ dhārayitvāna, sayane poseti maṃ pitā.

51.

‘‘Niddāyamāno sayanavare, pabujjhitvānahaṃ tadā;

Addasaṃ paṇḍaraṃ chattaṃ, yenāhaṃ nirayaṃ gato.

52.

‘‘Saha diṭṭhassa me chattaṃ, tāso uppajji bheravo;

Vinicchayaṃ samāpanno, ‘kathāhaṃ imaṃ muñcissaṃ’.

53.

‘‘Pubbasālohitā mayhaṃ, devatā atthakāminī;

Sā maṃ disvāna dukkhitaṃ, tīsu ṭhānesu yojayi.

54.

‘‘‘Mā paṇḍiccayaṃ vibhāvaya, bālamato bhava sabbapāṇinaṃ;

Sabbo taṃ jano ocināyatu, evaṃ tava attho bhavissati’.

55.

‘‘Evaṃ vuttāyahaṃ tassā, idaṃ vacanamabraviṃ;

‘Karomi te taṃ vacanaṃ, yaṃ tvaṃ bhaṇasi devate;

Atthakāmāsi me amma, hitakāmāsi devate’.

56.

‘‘Tassāhaṃ vacanaṃ sutvā, sāgareva thalaṃ labhiṃ;

Haṭṭho saṃviggamānaso, tayo aṅge adhiṭṭhahiṃ.

57.

‘‘Mūgo ahosiṃ badhiro, pakkho gativivajjito;

Ete aṅge adhiṭṭhāya, vassāni soḷasaṃ vasiṃ.

58.

‘‘Tato me hatthapāde ca, jivhaṃ sotañca maddiya;

Anūnataṃ me passitvā, ‘kāḷakaṇṇī’ti nindisuṃ.

59.

‘‘Tato jānapadā sabbe, senāpatipurohitā;

Sabbe ekamanā hutvā, chaḍḍanaṃ anumodisuṃ.

60.

‘‘Sohaṃ tesaṃ matiṃ sutvā, haṭṭho saṃviggamānaso;

Yassatthāya tapociṇṇo, so me attho samijjhatha.

61.

‘‘Nhāpetvā anulimpitvā, veṭhetvā rājaveṭhanaṃ;

Chattena abhisiñcitvā, kāresuṃ puraṃ padakkhiṇaṃ.

62.

‘‘Sattāhaṃ dhārayitvāna, uggate ravimaṇḍale;

Rathena maṃ nīharitvā, sārathī vanamupāgami.

63.

‘‘Ekokāse rathaṃ katvā, sajjassaṃ hatthamuccito [hatthamuñcito (sī. syā.)];

Sārathī khaṇatī kāsuṃ, nikhātuṃ pathaviyā mamaṃ.

64.

‘‘Adhiṭṭhitamadhiṭṭhānaṃ, tajjento vividhakāraṇā;

Na bhindiṃ tamadhiṭṭhānaṃ, bodhiyāyeva kāraṇā.

65.

‘‘Mātāpitā na me dessā, attā me na ca dessiyo;

Sabbaññutaṃ piyaṃ mayhaṃ, tasmā vatamadhiṭṭhahiṃ.

66.

‘‘Ete aṅge adhiṭṭhāya, vassāni soḷasaṃ vasiṃ;

Adhiṭṭhānena me samo natthi, esā me adhiṭṭhānapāramī’’ti.

Temiyacariyaṃ chaṭṭhaṃ.

7. Kapirājacariyā

67.

‘‘Yadā ahaṃ kapi āsiṃ, nadīkūle darīsaye;

Pīḷito susumārena, gamanaṃ na labhāmahaṃ.

68.

‘‘Yamhokāse ahaṃ ṭhatvā, orā pāraṃ patāmahaṃ;

Tatthacchi sattu vadhako, kumbhīlo luddadassano.

69.

‘‘So maṃ asaṃsi ‘ehī’ti, ‘ahaṃpemī’ti taṃ vatiṃ;

Tassa matthakamakkamma, parakūle patiṭṭhahiṃ.

70.

‘‘Na tassa alikaṃ bhaṇitaṃ, yathā vācaṃ akāsahaṃ;

Saccena me samo natthi, esā me saccapāramī’’ti.

Kapirājacariyaṃ sattamaṃ.

8. Saccatāpasacariyā

71.

‘‘Punāparaṃ yadā homi, tāpaso saccasavhayo;

Saccena lokaṃ pālesiṃ, samaggaṃ janamakāsaha’’nti.

Saccatāpasacariyaṃ aṭṭhamaṃ.

9. Vaṭṭapotakacariyā

72.

‘‘Punāparaṃ yadā homi, magadhe vaṭṭapotako;

Ajātapakkho taruṇo, maṃsapesi kulāvake.

73.

‘‘Mukhatuṇḍakenāharitvā [mukhatuṇḍenāharitvā (sī.)], mātā posayatī mamaṃ;

Tassā phassena jīvāmi, natthi me kāyikaṃ balaṃ.

74.

‘‘Saṃvacchare gimhasamaye, davaḍāho [vanadāho (ka.)] padippati;

Upagacchati amhākaṃ, pāvako kaṇhavattanī.

75.

‘‘Dhamadhamā itievaṃ, saddāyanto mahāsikhī;

Anupubbena jhāpento, aggi mamamupāgami.

76.

‘‘Aggivegabhayātītā, tasitā mātāpitā mama;

Kulāvake maṃ chaḍḍetvā, attānaṃ parimocayuṃ.

77.

‘‘Pāde pakkhe pajahāmi, natthi me kāyikaṃ balaṃ;

Sohaṃ agatiko tattha, evaṃ cintesahaṃ tadā.

78.

‘‘‘Yesāhaṃ upadhāveyyaṃ, bhīto tasitavedhito;

Te maṃ ohāya pakkantā, kathaṃ me ajja kātave.

79.

‘‘‘Atthi loke sīlaguṇo, saccaṃ soceyyanuddayā;

Tena saccena kāhāmi, saccakiriyamuttamaṃ.

80.

‘‘‘Āvejjetvā dhammabalaṃ, saritvā pubbake jine;

Saccabalamavassāya, saccakiriyamakāsahaṃ.

81.

‘‘‘Santi pakkhā apatanā, santi pādā avañcanā;

Mātāpitā ca nikkhantā, jātaveda paṭikkama’.

82.

‘‘Sahasacce kate mayhaṃ, mahāpajjalito sikhī;

Vajjesi soḷasakarīsāni, udakaṃ patvā yathā sikhī;

Saccena me samo natthi, esā me saccapāramī’’ti.

Vaṭṭapotakacariyaṃ navamaṃ.

10. Maccharājacariyā

83.

‘‘Punāparaṃ yadā homi, maccharājā mahāsare;

Uṇhe sūriyasantāpe, sare udaka khīyatha.

84.

‘‘Tato kākā ca gijjhā ca, kaṅkā [bakā (sī.)] kulalasenakā;

Bhakkhayanti divārattiṃ, macche upanisīdiya.

85.

‘‘Evaṃ cintesahaṃ tattha, saha ñātīhi pīḷito;

‘Kena nu kho upāyena, ñātī dukkhā pamocaye’.

86.

‘‘Vicintayitvā dhammatthaṃ, saccaṃ addasa passayaṃ;

Sacce ṭhatvā pamocesiṃ, ñātīnaṃ taṃ atikkhayaṃ.

87.

‘‘Anussaritvā sataṃ dhammaṃ, paramatthaṃ vicintayaṃ;

Akāsi saccakiriyaṃ, yaṃ loke dhuvasassataṃ.

88.

‘‘‘Yato sarāmi attānaṃ, yato pattosmi viññutaṃ;

Nābhijānāmi sañcicca, ekapāṇampi hiṃsitaṃ.

89.

‘‘‘Etena saccavajjena, pajjunno abhivassatu;

Abhitthanaya pajjunna, nidhiṃ kākassa nāsaya;

Kākaṃ sokāya randhehi, macche sokā pamocaya’.

90.

‘‘Sahakate saccavare, pajjunno abhigajjiya;

Thalaṃ ninnañca pūrento, khaṇena abhivassatha.

91.

‘‘Evarūpaṃ saccavaraṃ, katvā vīriyamuttamaṃ;

Vassāpesiṃ mahāmeghaṃ, saccatejabalassito;

Saccena me samo natthi, esā me saccapāramī’’ti.

Maccharājacariyaṃ dasamaṃ.

11. Kaṇhadīpāyanacariyā

92.

‘‘Punāparaṃ yadā homi, kaṇhadīpāyano isi;

Paropaññāsavassāni, anabhiratocariṃ ahaṃ.

93.

‘‘Na koci etaṃ jānāti, anabhiratimanaṃ mama;

Ahañhi kassaci nācikkhiṃ, arati me carati mānase.

94.

‘‘Sabrahmacārī maṇḍabyo, sahāyo me mahāisi;

Pubbakammasamāyutto, sūlamāropanaṃ labhi.

95.

‘‘Tamahaṃ upaṭṭhahitvāna, ārogyamanupāpayiṃ;

Āpucchitvāna āgañchiṃ, yaṃ mayhaṃ sakamassamaṃ.

96.

‘‘Sahāyo brāhmaṇo mayhaṃ, bhariyaṃ ādāya puttakaṃ;

Tayo janā samāgantvā, āgañchuṃ pāhunāgataṃ.

97.

‘‘Sammodamāno tehi saha, nisinno sakamassame;

Dārako vaṭṭamanukkhipaṃ, āsīvisamakopayi.

98.

‘‘Tato so vaṭṭagataṃ maggaṃ, anvesanto kumārako;

Āsīvisassa hatthena, uttamaṅgaṃ parāmasi.

99.

‘‘Tassa āmasane kuddho, sappo visabalassito;

Kupito paramakopena, aḍaṃsi dārakaṃ khaṇe.

100.

‘‘Sahadaṭṭho āsīvisena [ativisena (pī. ka.)], dārako papati [patati (ka.)] bhūmiyaṃ;

Tenāhaṃ dukkhito āsiṃ, mama vāhasi taṃ dukkhaṃ.

101.

‘‘Tyāhaṃ assāsayitvāna, dukkhite sokasallite;

Paṭhamaṃ akāsiṃ kiriyaṃ, aggaṃ saccaṃ varuttamaṃ.

102.

‘‘‘Sattāhamevāhaṃ pasannacitto, puññatthiko acariṃ brahmacariyaṃ;

Athāparaṃ yaṃ caritaṃ mamedaṃ, vassāni paññāsasamādhikāni.

103.

‘‘‘Akāmako vāhi ahaṃ carāmi, etena saccena suvatthi hotu;

Hataṃ visaṃ jīvatu yaññadatto’.

104.

‘‘Saha sacce kate mayhaṃ, visavegena vedhito;

Abujjhitvāna vuṭṭhāsi, arogo cāsi māṇavo;

Saccena me samo natthi, esā me saccapāramī’’ti.

Kaṇhadīpāyanacariyaṃ ekādasamaṃ.

12. Sutasomacariyā

105.

‘‘Punāparaṃ yadā homi, sutasomo mahīpati;

Gahito porisādena, brāhmaṇe saṅgaraṃ sariṃ.

106.

‘‘Khattiyānaṃ ekasataṃ, āvuṇitvā karattale;

Etesaṃ pamilāpetvā, yaññatthe upanayī mamaṃ.

107.

‘‘Apucchi maṃ porisādo, ‘kiṃ tvaṃ icchasi nissajaṃ;

Yathāmati te kāhāmi, yadi me tvaṃ punehisi’.

108.

‘‘Tassa paṭissuṇitvāna, paṇhe āgamanaṃ mama;

Upagantvā puraṃ rammaṃ, rajjaṃ niyyādayiṃ tadā.

109.

‘‘Anussaritvā sataṃ dhammaṃ, pubbakaṃ jinasevitaṃ;

Brāhmaṇassa dhanaṃ datvā, porisādaṃ upāgamiṃ.

110.

‘‘Natthi me saṃsayo tattha, ghātayissati vā na vā;

Saccavācānurakkhanto, jīvitaṃ cajitumupāgamiṃ;

Saccena me samo natthi, esā me saccapāramī’’ti.

Sutasomacariyaṃ dvādasamaṃ.

13. Suvaṇṇasāmacariyā

111.

‘‘Sāmo yadā vane āsiṃ, sakkena abhinimmito;

Pavane sīhabyagghe ca, mettāyamupanāmayiṃ.

112.

‘‘Sīhabyagghehi dīpīhi, acchehi mahisehi ca;

Pasadamigavarāhehi, parivāretvā vane vasiṃ.

113.

‘‘Na maṃ koci uttasati, napi bhāyāmi kassaci;

Mettābalenupatthaddho, ramāmi pavane tadā’’ti.

Suvaṇṇasāmacariyaṃ terasamaṃ.

14. Ekarājacariyā

114.

‘‘Punāparaṃ yadā homi, ekarājāti vissuto;

Paramaṃ sīlaṃ adhiṭṭhāya, pasāsāmi mahāmahiṃ.

115.

‘‘Dasa kusalakammapathe, vattāmi anavasesato;

Catūhi saṅgahavatthūhi, saṅgaṇhāmi [saṅgahāmi (ka.)] mahājanaṃ.

116.

‘‘Evaṃ me appamattassa, idha loke parattha ca;

Dabbaseno upagantvā, acchindanto puraṃ mama.

117.

‘‘Rājūpajīve nigame, sabalaṭṭhe saraṭṭhake;

Sabbaṃ hatthagataṃ katvā, kāsuyā nikhaṇī mamaṃ.

118.

‘‘Amaccamaṇḍalaṃ rajjaṃ, phītaṃ antepuraṃ mama;

Acchinditvāna gahitaṃ, piyaṃ puttaṃva passahaṃ;

Mettāya me samo natthi, esā me mettāpāramī’’ti.

Ekarājacariyaṃ cuddasamaṃ.

15. Mahālomahaṃsacariyā

119.

‘‘Susāne seyyaṃ kappemi, chavaṭṭhikaṃ upanidhāyahaṃ;

Gāmaṇḍalā [gomaṇḍalā (sī.), gāmamaṇḍalā (syā.)] upāgantvā, rūpaṃ dassentinappakaṃ.

120.

‘‘Apare gandhamālañca, bhojanaṃ vividhaṃ bahuṃ;

Upāyanānūpanenti, haṭṭhā saṃviggamānasā.

121.

‘‘Ye me dukkhaṃ upaharanti, ye ca denti sukhaṃ mama;

Sabbesaṃ samako homi, dayā kopo na vijjati.

122.

‘‘Sukhadukkhe tulābhūto, yasesu ayasesu ca;

Sabbattha samako homi, esā me upekkhāpāramī’’ti.

Mahālomahaṃsacariyaṃ pannarasamaṃ.

Yudhañjayavaggo tatiyo.

Tassuddānaṃ –

Yudhañjayo somanasso, ayogharabhisena ca;

Soṇanando mūgapakkho, kapirājā saccasavhayo.

Vaṭṭako maccharājā ca, kaṇhadīpāyano isi;

Sutasomo puna āsiṃ [āsi (syā.)], sāmo ca ekarājahu;

Upekkhāpāramī āsi, iti vutthaṃ [vuttaṃ (sabbattha) aṭṭhakathā oloketabbā] mahesinā.

Evaṃ bahubbidhaṃ dukkhaṃ, sampattī ca bahubbidhā [sampatti ca bahuvidhā (sī.), sampattiṃ ca bahuvidhaṃ (ka.)];

Bhavābhave anubhavitvā, patto sambodhimuttamaṃ.

Datvā dātabbakaṃ dānaṃ, sīlaṃ pūretvā asesato;

Nekkhamme pāramiṃ gantvā, patto sambodhimuttamaṃ.

Paṇḍite paripucchitvā, vīriyaṃ katvāna muttamaṃ;

Khantiyā pāramiṃ gantvā, patto sambodhimuttamaṃ.

Katvā daḷhamadhiṭṭhānaṃ, saccavācānurakkhiya;

Mettāya pāramiṃ gantvā, patto sambodhimuttamaṃ.

Lābhālābhe yasāyase, sammānanāvamānane;

Sabbattha samako hutvā, patto sambodhimuttamaṃ.

Kosajjaṃ bhayato disvā, vīriyārambhañca khemato;

Āraddhavīriyā hotha, esā buddhānusāsanī.

Vivādaṃ bhayato disvā, avivādañca khemato;

Samaggā sakhilā hotha, esā buddhānusāsanī.

Pamādaṃ bhayato disvā, appamādañca khemato;

Bhāvethaṭṭhaṅgikaṃ maggaṃ, esā buddhānusāsanī.

Itthaṃ sudaṃ bhagavā attano pubbacariyaṃ sambhāvayamāno buddhāpadāniyaṃ nāma dhammapariyāyaṃ abhāsitthāti.

Cariyāpiṭakaṃ niṭṭhitaṃ.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)
Các bài viết trong sách

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app