Namo tassa bhagavato arahato sammāsambuddhassa

Khuddakanikāye

Cariyāpiṭakapāḷi

1. Akittivaggo

1. Akitticariyā

1.

‘‘Kappe ca satasahasse, caturo ca asaṅkhiye;

Etthantare yaṃ caritaṃ, sabbaṃ taṃ bodhipācanaṃ.

2.

‘‘Atītakappe caritaṃ, ṭhapayitvā bhavābhave;

Imamhi kappe caritaṃ, pavakkhissaṃ suṇohi me.

3.

‘‘Yadā ahaṃ brahāraññe, suññe vipinakānane;

Ajjhogāhetvā [ajjhogahetvā (sī. syā.)] viharāmi, akitti nāma tāpaso.

4.

‘‘Tadā maṃ tapatejena, santatto tidivābhibhū;

Dhārento brāhmaṇavaṇṇaṃ, bhikkhāya maṃ upāgami.

5.

‘‘Pavanā ābhataṃ paṇṇaṃ, atelañca aloṇikaṃ;

Mama dvāre ṭhitaṃ disvā, sakaṭāhena ākiriṃ.

6.

‘‘Tassa datvānahaṃ paṇṇaṃ, nikkujjitvāna bhājanaṃ;

Punesanaṃ jahitvāna, pāvisiṃ paṇṇasālakaṃ.

7.

‘‘Dutiyampi tatiyampi, upagañchi mamantikaṃ;

Akampito anolaggo, evamevamadāsahaṃ.

8.

‘‘Na me tappaccayā atthi, sarīrasmiṃ vivaṇṇiyaṃ;

Pītisukhena ratiyā, vītināmemi taṃ divaṃ.

9.

‘‘Yadi māsampi dvemāsaṃ, dakkhiṇeyyaṃ varaṃ labhe;

Akampito anolīno, dadeyyaṃ dānamuttamaṃ.

10.

‘‘Na tassa dānaṃ dadamāno, yasaṃ lābhañca patthayiṃ;

Sabbaññutaṃ patthayāno, tāni kammāni ācari’’nti.

Akitticariyaṃ paṭhamaṃ.

2. Saṅkhacariyā

11.

‘‘Punāparaṃ yadā homi, brāhmaṇo saṅkhasavhayo;

Mahāsamuddaṃ taritukāmo, upagacchāmi paṭṭanaṃ.

12.

‘‘Tatthaddasaṃ paṭipathe, sayambhuṃ aparājitaṃ;

Kantāraddhānaṃ paṭipannaṃ [kantāraddhānapaṭipannaṃ (sī. syā.)], tattāya kaṭhinabhūmiyā.

13.

‘‘Tamahaṃ paṭipathe disvā, imamatthaṃ vicintayiṃ;

‘Idaṃ khettaṃ anuppattaṃ, puññakāmassa jantuno.

14.

‘‘‘Yathā kassako puriso, khettaṃ disvā mahāgamaṃ;

Tattha bījaṃ na ropeti, na so dhaññena atthiko.

15.

‘‘‘Evamevāhaṃ puññakāmo, disvā khettavaruttamaṃ;

Yadi tattha kāraṃ na karomi, nāhaṃ puññena atthiko.

16.

‘‘‘Yathā amacco muddikāmo, rañño antepure jane;

Na deti tesaṃ dhanadhaññaṃ, muddito parihāyati.

17.

‘‘‘Evamevāhaṃ puññakāmo, vipulaṃ disvāna dakkhiṇaṃ;

Yadi tassa dānaṃ na dadāmi, parihāyissāmi puññato’.

18.

‘‘Evāhaṃ cintayitvāna, orohitvā upāhanā;

Tassa pādāni vanditvā, adāsiṃ chattupāhanaṃ.

19.

‘‘Tenevāhaṃ sataguṇato, sukhumālo sukhedhito;

Api ca dānaṃ paripūrento, evaṃ tassa adāsaha’’nti.

Saṅkhacariyaṃ dutiyaṃ.

3. Kururājacariyā

20.

‘‘Punāparaṃ yadā homi, indapatthe [indapatte (sī. ka.)] puruttame;

Rājā dhanañcayo nāma, kusale dasahupāgato.

21.

‘‘Kaliṅgaraṭṭhavisayā, brāhmaṇā upagañchu maṃ;

Āyācuṃ maṃ hatthināgaṃ, dhaññaṃ maṅgalasammataṃ.

22.

‘‘‘Avuṭṭhiko janapado, dubbhikkho chātako mahā;

Dadāhi pavaraṃ nāgaṃ, nīlaṃ añjanasavhayaṃ.

23.

‘‘‘Na me yācakamanuppatte, paṭikkhepo anucchavo;

Mā me bhijji samādānaṃ, dassāmi vipulaṃ gajaṃ’.

24.

‘‘Nāgaṃ gahetvā soṇḍāya, bhiṅgāre [bhiṅkāre (sī.)] ratanāmaye;

Jalaṃ hatthe ākiritvā, brāhmaṇānaṃ adaṃ gajaṃ.

25.

‘‘Tassa nāge padinnamhi, amaccā etadabravuṃ;

‘Kiṃ nu tuyhaṃ varaṃ nāgaṃ, yācakānaṃ padassasi.

26.

‘‘‘Dhaññaṃ maṅgalasampannaṃ, saṅgāmavijayuttamaṃ;

Tasmiṃ nāge padinnamhi, kiṃ te rajjaṃ karissati.

27.

‘‘‘Rajjampi me dade sabbaṃ, sarīraṃ dajjamattano;

Sabbaññutaṃ piyaṃ mayhaṃ, tasmā nāgaṃ adāsaha’’’nti.

Kururājacariyaṃ tatiyaṃ.

4. Mahāsudassanacariyā

28.

‘‘Kusāvatimhi nagare, yadā āsiṃ mahīpati;

Mahāsudassano nāma, cakkavattī mahabbalo.

29.

‘‘Tatthāhaṃ divase tikkhattuṃ, ghosāpemi tahiṃ tahiṃ;

‘Ko kiṃ icchati pattheti, kassa kiṃ dīyatū dhanaṃ.

30.

‘‘‘Ko chātako ko tasito, ko mālaṃ ko vilepanaṃ;

Nānārattāni vatthāni, ko naggo paridahissati.

31.

‘‘‘Ko pathe chattamādeti, kopāhanā mudū subhā’;

Iti sāyañca pāto ca, ghosāpemi tahiṃ tahiṃ.

32.

‘‘Na taṃ dasasu ṭhānesu, napi ṭhānasatesu vā;

Anekasataṭhānesu, paṭiyattaṃ yācake dhanaṃ.

33.

‘‘Divā vā yadi vā rattiṃ, yadi eti vanibbako;

Laddhā yadicchakaṃ bhogaṃ, pūrahatthova gacchati.

34.

‘‘Evarūpaṃ mahādānaṃ, adāsiṃ yāvajīvikaṃ;

Napāhaṃ dessaṃ dhanaṃ dammi, napi natthi nicayo mayi.

35.

‘‘Yathāpi āturo nāma, rogato parimuttiyā;

Dhanena vejjaṃ tappetvā, rogato parimuccati.

36.

‘‘Tathevāhaṃ jānamāno, paripūretumasesato;

Ūnamanaṃ pūrayituṃ, demi dānaṃ vanibbake;

Nirālayo apaccāso, sambodhimanupattiyā’’ti.

Mahāsudassanacariyaṃ catutthaṃ.

5. Mahāgovindacariyā

37.

‘‘Punāparaṃ yadā homi, sattarājapurohito;

Pūjito naradevehi, mahāgovindabrāhmaṇo.

38.

‘‘Tadāhaṃ sattarajjesu, yaṃ me āsi upāyanaṃ;

Tena demi mahādānaṃ, akkhobbhaṃ [akkhobhaṃ (syā. kaṃ.)] sāgarūpamaṃ.

39.

‘‘Na me dessaṃ dhanaṃ dhaññaṃ, napi natthi nicayo mayi;

Sabbaññutaṃ piyaṃ mayhaṃ, tasmā demi varaṃ dhana’’nti.

Mahāgovindacariyaṃ pañcamaṃ.

6. Nimirājacariyā

40.

‘‘Punāparaṃ yadā homi, mithilāyaṃ puruttame;

Nimi nāma mahārājā, paṇḍito kusalatthiko.

41.

‘‘Tadāhaṃ māpayitvāna, catussālaṃ catummukhaṃ;

Tattha dānaṃ pavattesiṃ, migapakkhinarādinaṃ.

42.

‘‘Acchādanañca sayanaṃ, annaṃ pānañca bhojanaṃ;

Abbocchinnaṃ karitvāna, mahādānaṃ pavattayiṃ.

43.

‘‘Yathāpi sevako sāmiṃ, dhanahetumupāgato;

Kāyena vācā manasā, ārādhanīyamesati.

44.

‘‘Tathevāhaṃ sabbabhave, pariyesissāmi bodhijaṃ;

Dānena satte tappetvā, icchāmi bodhimuttama’’nti.

Nimirājacariyaṃ chaṭṭhaṃ.

7. Candakumāracariyā

45.

‘‘Punāparaṃ yadā homi, ekarājassa atrajo;

Nagare pupphavatiyā, kumāro candasavhayo.

46.

‘‘Tadāhaṃ yajanā mutto, nikkhanto yaññavāṭato;

Saṃvegaṃ janayitvāna, mahādānaṃ pavattayiṃ.

47.

‘‘Nāhaṃ pivāmi khādāmi, napi bhuñjāmi bhojanaṃ;

Dakkhiṇeyye adatvāna, api chappañcarattiyo.

48.

‘‘Yathāpi vāṇijo nāma, katvāna bhaṇḍasañcayaṃ;

Yattha lābho mahā hoti, tattha taṃ [tattha naṃ (sī.), tattha (ka.)] harati bhaṇḍakaṃ.

49.

‘‘Tatheva sakabhuttāpi, pare dinnaṃ mahapphalaṃ;

Tasmā parassa dātabbaṃ, satabhāgo bhavissati.

50.

‘‘Etamatthavasaṃ ñatvā, demi dānaṃ bhavābhave;

Na paṭikkamāmi dānato, sambodhimanupattiyā’’ti.

Candakumāracariyaṃ sattamaṃ.

8. Sivirājacariyā

51.

‘‘Ariṭṭhasavhaye nagare, sivināmāsi khattiyo;

Nisajja pāsādavare, evaṃ cintesahaṃ tadā.

52.

‘‘‘Yaṃ kiñci mānusaṃ dānaṃ, adinnaṃ me na vijjati;

Yopi yāceyya maṃ cakkhuṃ, dadeyyaṃ avikampito’.

53.

‘‘Mama saṅkappamaññāya, sakko devānamissaro;

Nisinno devaparisāya, idaṃ vacanamabravi.

54.

‘‘‘Nisajja pāsādavare, sivirājā mahiddhiko;

Cintento vividhaṃ dānaṃ, adeyyaṃ so na passati.

55.

‘‘‘Tathaṃ nu vitathaṃ netaṃ, handa vīmaṃsayāmi taṃ;

Muhuttaṃ āgameyyātha, yāva jānāmi taṃ manaṃ’.

56.

‘‘Pavedhamāno palitasiro, valigatto [valitagatto (sī.)] jarāturo;

Andhavaṇṇova hutvāna, rājānaṃ upasaṅkami.

57.

‘‘So tadā paggahetvāna, vāmaṃ dakkhiṇabāhu ca;

Sirasmiṃ añjaliṃ katvā, idaṃ vacanamabravi.

58.

‘‘‘Yācāmi taṃ mahārāja, dhammika raṭṭhavaḍḍhana;

Tava dānaratā kitti, uggatā devamānuse.

59.

‘‘‘Ubhopi nettā nayanā, andhā upahatā mama;

Ekaṃ me nayanaṃ dehi, tvampi ekena yāpaya’.

60.

‘‘Tassāhaṃ vacanaṃ sutvā, haṭṭho saṃviggamānaso;

Katañjalī vedajāto, idaṃ vacanamabraviṃ.

61.

‘‘‘Idānāhaṃ cintayitvāna, pāsādato idhāgato;

Tvaṃ mama cittamaññāya, nettaṃ yācitumāgato.

62.

‘‘‘Aho me mānasaṃ siddhaṃ, saṅkappo paripūrito;

Adinnapubbaṃ dānavaraṃ, ajja dassāmi yācake.

63.

‘‘‘Ehi sivaka uṭṭhehi, mā dandhayi mā pavedhayi;

Ubhopi nayanaṃ dehi, uppāṭetvā vaṇibbake’.

64.

‘‘Tato so codito mayhaṃ, sivako vacanaṃ karo;

Uddharitvāna pādāsi, tālamiñjaṃva yācake.

65.

‘‘Dadamānassa dentassa, dinnadānassa me sato;

Cittassa aññathā natthi, bodhiyāyeva kāraṇā.

66.

‘‘Na me dessā ubho cakkhū, attā na me na dessiyo;

Sabbaññutaṃ piyaṃ mayhaṃ, tasmā cakkhuṃ adāsaha’’nti.

Sivirājacariyaṃ aṭṭhamaṃ.

9. Vessantaracariyā

67.

‘‘Yā me ahosi janikā, phussatī [phusatī (sī.)] nāma khattiyā;

Sā atītāsu jātīsu, sakkassa mahesī piyā.

68.

‘‘Tassā āyukkhayaṃ ñatvā, devindo etadabravi;

‘Dadāmi te dasa vare, varabhadde yadicchasi’.

69.

‘‘Evaṃ vuttā ca sā devī, sakkaṃ punidamabravi;

‘Kiṃ nu me aparādhatthi, kiṃ nu dessā ahaṃ tava;

Rammā cāvesi maṃ ṭhānā, vātova dharaṇīruhaṃ’.

70.

‘‘Evaṃ vutto ca so sakko, puna tassidamabravi;

‘Na ceva te kataṃ pāpaṃ, na ca me tvaṃsi appiyā.

71.

‘‘‘Ettakaṃyeva te āyu, cavanakālo bhavissati;

Paṭiggaṇha mayā dinne, vare dasa varuttame’.

72.

‘‘Sakkena sā dinnavarā, tuṭṭhahaṭṭhā pamoditā;

Mamaṃ abbhantaraṃ katvā, phussatī dasa vare varī.

73.

‘‘Tato cutā sā phussatī, khattiye upapajjatha;

Jetuttaramhi nagare, sañjayena samāgami.

74.

‘‘Yadāhaṃ phussatiyā kucchiṃ, okkanto piyamātuyā;

Mama tejena me mātā, sadā dānaratā ahu.

75.

‘‘Adhane āture jiṇṇe, yācake addhike [pathike (ka.)] jane;

Samaṇe brāhmaṇe khīṇe, deti dānaṃ akiñcane.

76.

‘‘Dasa māse dhārayitvāna, karonte puraṃ padakkhiṇaṃ;

Vessānaṃ vīthiyā majjhe, janesi phussatī mamaṃ.

77.

‘‘Na mayhaṃ mattikaṃ nāmaṃ, napi pettikasambhavaṃ;

Jātettha vessavīthiyā, tasmā vessantaro ahu.

78.

‘‘Yadāhaṃ dārako homi, jātiyā aṭṭhavassiko;

Tadā nisajja pāsāde, dānaṃ dātuṃ vicintayiṃ.

79.

‘‘‘Hadayaṃ dadeyyaṃ cakkhuṃ, maṃsampi rudhirampi ca;

Dadeyyaṃ kāyaṃ sāvetvā, yadi koci yācaye mamaṃ’.

80.

‘‘Sabhāvaṃ cintayantassa, akampitamasaṇṭhitaṃ;

Akampi tattha pathavī, sineruvanavaṭaṃsakā.

81.

‘‘Anvaddhamāse pannarase, puṇṇamāse uposathe;

Paccayaṃ nāgamāruyha, dānaṃ dātuṃ upāgamiṃ.

82.

‘‘Kaliṅgaraṭṭhavisayā , brāhmaṇā upagañchu maṃ;

Ayācuṃ maṃ hatthināgaṃ, dhaññaṃ maṅgalasammataṃ.

83.

‘‘Avuṭṭhiko janapado, dubbhikkho chātako mahā;

Dadāhi pavaraṃ nāgaṃ, sabbasetaṃ gajuttamaṃ.

84.

‘‘Dadāmi na vikampāmi, yaṃ maṃ yācanti brāhmaṇā;

Santaṃ nappatigūhāmi [nappatiguyhāmi (sī. ka.)], dāne me ramate mano.

85.

‘‘Na me yācakamanuppatte, paṭikkhepo anucchavo;

‘Mā me bhijji samādānaṃ, dassāmi vipulaṃ gajaṃ’.

86.

‘‘Nāgaṃ gahetvā soṇḍāya, bhiṅgāre ratanāmaye;

Jalaṃ hatthe ākiritvā, brāhmaṇānaṃ adaṃ gajaṃ.

87.

‘‘Punāparaṃ dadantassa, sabbasetaṃ gajuttamaṃ;

Tadāpi pathavī kampi, sineruvanavaṭaṃsakā.

88.

‘‘Tassa nāgassa dānena, sivayo kuddhā samāgatā;

Pabbājesuṃ sakā raṭṭhā, ‘vaṅkaṃ gacchatu pabbataṃ’.

89.

‘‘Tesaṃ nicchubhamānānaṃ, akampitthamasaṇṭhitaṃ;

Mahādānaṃ pavattetuṃ, ekaṃ varamayācisaṃ.

90.

‘‘Yācitā sivayo sabbe, ekaṃ varamadaṃsu me;

Sāvayitvā kaṇṇabheriṃ, mahādānaṃ dadāmahaṃ.

91.

‘‘Athettha vattatī saddo, tumulo bheravo mahā;

Dānenimaṃ nīharanti, puna dānaṃ dadātayaṃ.

92.

‘‘Hatthiṃ asse rathe datvā, dāsiṃ dāsaṃ gavaṃ dhanaṃ;

Mahādānaṃ daditvāna, nagarā nikkhamiṃ tadā.

93.

‘‘Nikkhamitvāna nagarā, nivattitvā vilokite;

Tadāpi pathavī kampi, sineruvanavaṭaṃsakā.

94.

‘‘Catuvāhiṃ rathaṃ datvā, ṭhatvā cātummahāpathe;

Ekākiyo adutiyo, maddideviṃ idamabraviṃ.

95.

‘‘‘Tvaṃ maddi kaṇhaṃ gaṇhāhi, lahukā esā kaniṭṭhikā;

Ahaṃ jāliṃ gahessāmi, garuko bhātiko hi so’.

96.

‘‘Padumaṃ puṇḍarīkaṃva, maddī kaṇhājinaggahī;

Ahaṃ suvaṇṇabimbaṃva, jāliṃ khattiyamaggahiṃ.

97.

‘‘Abhijātā sukhumālā, khattiyā caturo janā;

Visamaṃ samaṃ akkamantā, vaṅkaṃ gacchāma pabbataṃ.

98.

‘‘Ye keci manujā enti, anumagge paṭippathe;

Maggante paṭipucchāma, ‘kuhiṃ vaṅkanta [vaṅkata (sī.)] pabbato’.

99.

‘‘Te tattha amhe passitvā, karuṇaṃ giramudīrayuṃ;

Dukkhaṃ te paṭivedenti, dūre vaṅkantapabbato.

100.

‘‘Yadi passanti pavane, dārakā phaline dume;

Tesaṃ phalānaṃ hetumhi, uparodanti dārakā.

101.

‘‘Rodante dārake disvā, ubbiddhā [ubbiggā (syā. kaṃ.)] vipulā dumā;

Sayamevoṇamitvāna, upagacchanti dārake.

102.

‘‘Idaṃ acchariyaṃ disvā, abbhutaṃ lomahaṃsanaṃ;

Sāhukāraṃ [sādhukāraṃ (sabbattha)] pavattesi, maddī sabbaṅgasobhanā.

103.

‘‘Accheraṃ vata lokasmiṃ, abbhutaṃ lomahaṃsanaṃ;

Vessantarassa tejena, sayamevoṇatā dumā.

104.

‘‘Saṅkhipiṃsu pathaṃ yakkhā, anukampāya dārake;

Nikkhantadivaseneva [nikkhantadivaseyeva (sī.)], cetaraṭṭhamupāgamuṃ.

105.

‘‘Saṭṭhirājasahassāni, tadā vasanti mātule;

Sabbe pañjalikā hutvā, rodamānā upāgamuṃ.

106.

‘‘Tattha vattetvā sallāpaṃ, cetehi cetaputtehi;

Te tato nikkhamitvāna, vaṅkaṃ agamu pabbataṃ.

107.

‘‘Āmantayitvā devindo, vissakammaṃ [visukammaṃ (ka.)] mahiddhikaṃ;

Assamaṃ sukataṃ rammaṃ, paṇṇasālaṃ sumāpaya.

108.

‘‘Sakkassa vacanaṃ sutvā, vissakammo mahiddhiko;

Assamaṃ sukataṃ rammaṃ, paṇṇasālaṃ sumāpayi.

109.

‘‘Ajjhogāhetvā pavanaṃ, appasaddaṃ nirākulaṃ;

Caturo janā mayaṃ tattha, vasāma pabbatantare.

110.

‘‘Ahañca maddidevī ca, jālī kaṇhājinā cubho;

Aññamaññaṃ sokanudā, vasāma assame tadā.

111.

‘‘Dārake anurakkhanto, asuñño homi assame;

Maddī phalaṃ āharitvā, poseti sā tayo jane.

112.

‘‘Pavane vasamānassa, addhiko maṃ upāgami;

Āyāci puttake mayhaṃ, jāliṃ kaṇhājinaṃ cubho.

113.

‘‘Yācakaṃ upagataṃ disvā, hāso me upapajjatha;

Ubho putte gahetvāna, adāsiṃ brāhmaṇe tadā.

114.

‘‘Sake putte cajantassa, jūjake brāhmaṇe yadā;

Tadāpi pathavī kampi, sineruvanavaṭaṃsakā.

115.

‘‘Punadeva sakko oruyha, hutvā brāhmaṇasannibho;

Āyāci maṃ maddideviṃ, sīlavantiṃ patibbataṃ.

116.

‘‘Maddiṃ hatthe gahetvāna, udakañjali pūriya;

Pasannamanasaṅkappo, tassa maddiṃ adāsahaṃ.

117.

‘‘Maddiyā dīyamānāya, gagane devā pamoditā;

Tadāpi pathavī kampi, sineruvanavaṭaṃsakā.

118.

‘‘Jāliṃ kaṇhājinaṃ dhītaṃ, maddideviṃ patibbataṃ;

Cajamāno na cintesiṃ, bodhiyāyeva kāraṇā.

119.

‘‘Na me dessā ubho puttā, maddidevī na dessiyā;

Sabbaññutaṃ piyaṃ mayhaṃ, tasmā piye adāsahaṃ.

120.

‘‘Punāparaṃ brahāraññe, mātāpitusamāgame;

Karuṇaṃ paridevante, sallapante sukhaṃ dukhaṃ.

121.

‘‘Hirottappena garunā [garunaṃ (syā. ka.)], ubhinnaṃ upasaṅkami;

Tadāpi pathavī kampi, sineruvanavaṭaṃsakā.

122.

‘‘Punāparaṃ brahāraññā, nikkhamitvā sañātibhi;

Pavisāmi puraṃ rammaṃ, jetuttaraṃ puruttamaṃ.

123.

‘‘Ratanāni satta vassiṃsu, mahāmegho pavassatha;

Tadāpi pathavī kampi, sineruvanavaṭaṃsakā.

124.

‘‘Acetanāyaṃ pathavī, aviññāya sukhaṃ dukhaṃ;

Sāpi dānabalā mayhaṃ, sattakkhattuṃ pakampathā’’ti.

Vessantaracariyaṃ navamaṃ.

10. Sasapaṇḍitacariyā

125.

‘‘Punāparaṃ yadā homi, sasako pavanacārako;

Tiṇapaṇṇasākaphalabhakkho, paraheṭhanavivajjito.

126.

‘‘Makkaṭo ca siṅgālo ca, suttapoto cahaṃ tadā;

Vasāma ekasāmantā, sāyaṃ pāto ca dissare [sāyaṃ pāto padissare (ka.)].

127.

‘‘Ahaṃ te anusāsāmi, kiriye kalyāṇapāpake;

‘Pāpāni parivajjetha, kalyāṇe abhinivissatha’.

128.

‘‘Uposathamhi divase, candaṃ disvāna pūritaṃ;

Etesaṃ tattha ācikkhiṃ, divaso ajjuposatho.

129.

‘‘Dānāni paṭiyādetha, dakkhiṇeyyassa dātave;

Datvā dānaṃ dakkhiṇeyye, upavassathuposathaṃ.

130.

‘‘Te me sādhūti vatvāna, yathāsatti yathābalaṃ;

Dānāni paṭiyādetvā, dakkhiṇeyyaṃ gavesisuṃ [gavesayyuṃ (ka.)].

131.

‘‘Ahaṃ nisajja cintesiṃ, dānaṃ dakkhiṇanucchavaṃ;

‘Yadihaṃ labhe dakkhiṇeyyaṃ, kiṃ me dānaṃ bhavissati.

132.

‘‘‘Na me atthi tilā muggā, māsā vā taṇḍulā ghataṃ;

Ahaṃ tiṇena yāpemi, na sakkā tiṇa dātave.

133.

‘‘‘Yadi koci eti dakkhiṇeyyo, bhikkhāya mama santike;

Dajjāhaṃ sakamattānaṃ, na so tuccho gamissati’.

134.

‘‘Mama saṅkappamaññāya, sakko brāhmaṇavaṇṇinā;

Āsayaṃ me upāgacchi, dānavīmaṃsanāya me.

135.

‘‘Tamahaṃ disvāna santuṭṭho, idaṃ vacanamabraviṃ;

‘Sādhu khosi anuppatto, ghāsahetu mamantike.

136.

‘‘‘Adinnapubbaṃ dānavaraṃ, ajja dassāmi te ahaṃ;

Tuvaṃ sīlaguṇūpeto, ayuttaṃ te paraheṭhanaṃ.

137.

‘‘‘Ehi aggiṃ padīpehi, nānākaṭṭhe samānaya;

Ahaṃ pacissamattānaṃ, pakkaṃ tvaṃ bhakkhayissasi’.

138.

‘‘‘Sādhū’ti so haṭṭhamano, nānākaṭṭhe samānayi;

Mahantaṃ akāsi citakaṃ, katvā aṅgāragabbhakaṃ.

139.

‘‘Aggiṃ tattha padīpesi, yathā so khippaṃ mahā bhave;

Phoṭetvā rajagate gatte, ekamantaṃ upāvisiṃ.

140.

‘‘Yadā mahākaṭṭhapuñjo, āditto dhamadhamāyati [dhumadhumāyati (sī.), dhamamāyati (ka.)];

Taduppatitvā papatiṃ, majjhe jālasikhantare.

141.

‘‘Yathā sītodakaṃ nāma, paviṭṭhaṃ yassa kassaci;

Sameti darathapariḷāhaṃ, assādaṃ deti pīti ca.

142.

‘‘Tatheva jalitaṃ aggiṃ, paviṭṭhassa mamaṃ tadā;

Sabbaṃ sameti darathaṃ, yathā sītodakaṃ viya.

143.

‘‘Chaviṃ cammaṃ maṃsaṃ nhāruṃ, aṭṭhiṃ hadayabandhanaṃ;

Kevalaṃ sakalaṃ kāyaṃ, brāhmaṇassa adāsaha’’nti.

Sasapaṇḍitacariyaṃ dasamaṃ.

Akittivaggo paṭhamo.

Tassuddānaṃ –

Akittibrāhmaṇo saṅkho, kururājā dhanañcayo;

Mahāsudassano rājā, mahāgovindabrāhmaṇo.

Nimi candakumāro ca, sivi vessantaro saso;

Ahameva tadā āsiṃ, yo te dānavare adā.

Ete dānaparikkhārā, ete dānassa pāramī;

Jīvitaṃ yācake datvā, imaṃ pārami pūrayiṃ.

Bhikkhāya upagataṃ disvā, sakattānaṃ pariccajiṃ;

Dānena me samo natthi, esā me dānapāramīti.

Dānapāraminiddeso niṭṭhito.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)
Các bài viết trong sách

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app