2. Hatthināgavaggo

1. Mātuposakacariyā

1.

‘‘Yadā ahosiṃ pavane, kuñjaro mātuposako;

Na tadā atthi mahiyā, guṇena mama sādiso.

2.

‘‘Pavane disvā vanacaro, rañño maṃ paṭivedayi;

‘Tavānucchavo mahārāja, gajo vasati kānane.

3.

‘‘‘Na tassa parikkhāyattho, napi āḷakakāsuyā;

Saha gahite [samaṃ gahite (sī.)] soṇḍāya, sayameva idhehi’ti.

4.

‘‘Tassa taṃ vacanaṃ sutvā, rājāpi tuṭṭhamānaso;

Pesesi hatthidamakaṃ, chekācariyaṃ susikkhitaṃ.

5.

‘‘Gantvā so hatthidamako, addasa padumassare;

Bhisamuḷālaṃ [bhisamūlaṃ (ka.)] uddharantaṃ, yāpanatthāya mātuyā.

6.

‘‘Viññāya me sīlaguṇaṃ, lakkhaṇaṃ upadhārayi;

‘Ehi puttā’ti patvāna, mama soṇḍāya aggahi.

7.

‘‘Yaṃ me tadā pākatikaṃ, sarīrānugataṃ balaṃ;

Ajja nāgasahassānaṃ, balena samasādisaṃ.

8.

‘‘Yadihaṃ tesaṃ pakuppeyyaṃ, upetānaṃ gahaṇāya maṃ;

Paṭibalo bhave tesaṃ, yāva rajjampi mānusaṃ.

9.

‘‘Api cāhaṃ sīlarakkhāya, sīlapāramipūriyā;

Na karomi citte aññathattaṃ, pakkhipantaṃ mamāḷake.

10.

‘‘Yadi te maṃ tattha koṭṭeyyuṃ, pharasūhi tomarehi ca;

Neva tesaṃ pakuppeyyaṃ, sīlakhaṇḍabhayā mamā’’ti.

Mātuposakacariyaṃ paṭhamaṃ.

2. Bhūridattacariyā

11.

‘‘Punāparaṃ yadā homi, bhūridatto mahiddhiko;

Virūpakkhena mahāraññā, devalokamagañchahaṃ.

12.

‘‘Tattha passitvāhaṃ deve, ekantaṃ sukhasamappite;

Taṃ saggagamanatthāya, sīlabbataṃ samādiyiṃ.

13.

‘‘Sarīrakiccaṃ katvāna, bhutvā yāpanamattakaṃ;

Caturo aṅge adhiṭṭhāya, semi vammikamuddhani.

14.

‘‘Chaviyā cammena maṃsena, nahāruaṭṭhikehi vā;

Yassa etena karaṇīyaṃ, dinnaṃyeva harātu so.

15.

‘‘Saṃsito akataññunā, ālampāyano [ālambaṇo (sī.)] mamaggahi;

Peḷāya pakkhipitvāna, kīḷeti maṃ tahiṃ tahiṃ.

16.

‘‘Peḷāya pakkhipantepi, sammaddantepi pāṇinā;

Ālampāyane [ālambaṇe (sī.)] na kuppāmi, sīlakhaṇḍabhayā mama.

17.

‘‘Sakajīvitapariccāgo , tiṇato lahuko mama;

Sīlavītikkamo mayhaṃ, pathavīuppatanaṃ viya.

18.

‘‘Nirantaraṃ jātisataṃ, cajeyyaṃ mama jīvitaṃ;

Neva sīlaṃ pabhindeyyaṃ, catuddīpāna hetupi.

19.

‘‘Api cāhaṃ sīlarakkhāya, sīlapāramipūriyā;

Na karomi citte aññathattaṃ, pakkhipantampi peḷake’’ti.

Bhūridattacariyaṃ dutiyaṃ.

3. Campeyyanāgacariyā

20.

‘‘Punāparaṃ yadā homi, campeyyako mahiddhiko;

Tadāpi dhammiko āsiṃ, sīlabbatasamappito.

21.

‘‘Tadāpi maṃ dhammacāriṃ, upavutthaṃ uposathaṃ;

Ahituṇḍiko gahetvāna, rājadvāramhi kīḷati.

22.

‘‘Yaṃ yaṃ so vaṇṇaṃ cintayi, nīlaṃva pītalohitaṃ;

Tassa cittānuvattanto, homi cintitasannibho.

23.

‘‘Thalaṃ kareyyamudakaṃ, udakampi thalaṃ kare;

Yadihaṃ tassa pakuppeyyaṃ, khaṇena chārikaṃ kare.

24.

‘‘Yadi cittavasī hessaṃ, parihāyissāmi sīlato;

Sīlena parihīnassa, uttamattho na sijjhati.

25.

‘‘Kāmaṃ bhijjatuyaṃ kāyo, idheva vikirīyatu;

Neva sīlaṃ pabhindeyyaṃ, vikirante bhusaṃ viyā’’ti.

Campeyyanāgacariyaṃ tatiyaṃ.

4. Cūḷabodhicariyā

26.

‘‘Punāparaṃ yadā homi, cūḷabodhi susīlavā;

Bhavaṃ disvāna bhayato, nekkhammaṃ abhinikkhamiṃ.

27.

‘‘Yā me dutiyikā āsi, brāhmaṇī kanakasannibhā;

Sāpi vaṭṭe anapekkhā, nekkhammaṃ abhinikkhami.

28.

‘‘Nirālayā chinnabandhū, anapekkhā kule gaṇe;

Carantā gāmanigamaṃ, bārāṇasimupāgamuṃ.

29.

‘‘Tattha vasāma nipakā, asaṃsaṭṭhā kule gaṇe;

Nirākule appasadde, rājuyyāne vasāmubho.

30.

‘‘Uyyānadassanaṃ gantvā, rājā addasa brāhmaṇiṃ;

Upagamma mamaṃ pucchi, ‘tuyhesā kā kassa bhariyā’.

31.

‘‘Evaṃ vutte ahaṃ tassa, idaṃ vacanamabraviṃ;

‘Na mayhaṃ bhariyā esā, sahadhammā ekasāsanī’.

32.

‘‘Tissā [tassā (sī.)] sārattagadhito, gāhāpetvāna ceṭake;

Nippīḷayanto balasā, antepuraṃ pavesayi.

33.

‘‘Odapattakiyā mayhaṃ, sahajā ekasāsanī;

Ākaḍḍhitvā nayantiyā, kopo me upapajjatha.

34.

‘‘Saha kope samuppanne, sīlabbatamanussariṃ;

Tattheva kopaṃ niggaṇhiṃ, nādāsiṃ vaḍḍhitūpari.

35.

‘‘Yadi naṃ brāhmaṇiṃ koci, koṭṭeyya tiṇhasattiyā;

Neva sīlaṃ pabhindeyyaṃ, bodhiyāyeva kāraṇā.

36.

‘‘Na mesā brāhmaṇī dessā, napi me balaṃ na vijjati;

Sabbaññutaṃ piyaṃ mayhaṃ, tasmā sīlānurakkhisa’’nti.

Cūḷabodhicariyaṃ catutthaṃ.

5. Mahiṃsarājacariyā

37.

‘‘Punāparaṃ yadā homi, mahiṃso pavanacārako;

Pavaḍḍhakāyo balavā, mahanto bhīmadassano.

38.

‘‘Pabbhāre giridugge [vanadugge (sī.)] ca, rukkhamūle dakāsaye;

Hotettha ṭhānaṃ mahiṃsānaṃ, koci koci tahiṃ tahiṃ.

39.

‘‘Vicaranto brahāraññe, ṭhānaṃ addasa bhaddakaṃ;

Taṃ ṭhānaṃ upagantvāna, tiṭṭhāmi ca sayāmi ca.

40.

‘‘Athettha kapimāgantvā, pāpo anariyo lahu;

Khandhe nalāṭe bhamuke, mutteti ohanetitaṃ.

41.

‘‘Sakimpi divasaṃ dutiyaṃ, tatiyaṃ catutthampi ca;

Dūseti maṃ sabbakālaṃ, tena homi upadduto.

42.

‘‘Mamaṃ upaddutaṃ disvā, yakkho maṃ idamabravi;

‘Nāsehetaṃ chavaṃ pāpaṃ, siṅgehi ca khurehi ca’.

43.

‘‘Evaṃ vutte tadā yakkhe, ahaṃ taṃ idamabraviṃ;

‘Kiṃ tvaṃ makkhesi kuṇapena, pāpena anariyena maṃ.

44.

‘‘‘Yadihaṃ tassa pakuppeyyaṃ, tato hīnataro bhave;

Sīlañca me pabhijjeyya, viññū ca garaheyyu maṃ.

45.

‘‘‘Hīḷitā jīvitā vāpi, parisuddhena mataṃ varaṃ;

Kyāhaṃ jīvitahetūpi, kāhāmiṃ paraheṭhanaṃ’.

46.

‘‘Mamevāyaṃ maññamāno, aññepevaṃ karissati;

Teva tassa vadhissanti, sā me mutti bhavissati.

47.

‘‘Hīnamajjhimaukkaṭṭhe, sahanto avamānitaṃ;

Evaṃ labhati sappañño, manasā yathā patthita’’nti.

Mahiṃsarājacariyaṃ pañcamaṃ.

6. Rururājacariyā

48.

‘‘Punāparaṃ yadā homi, sutattakanakasannibho;

Migarājā rurunāma, paramasīlasamāhito.

49.

‘‘Ramme padese ramaṇīye, vivitte amanussake;

Tattha vāsaṃ upagañchiṃ, gaṅgākūle manorame.

50.

‘‘Atha upari gaṅgāya, dhanikehi paripīḷito;

Puriso gaṅgāya papati, ‘jīvāmi vā marāmi vā’.

51.

‘‘Rattindivaṃ so gaṅgāya, vuyhamāno mahodake;

Ravanto karuṇaṃ ravaṃ, majjhe gaṅgāya gacchati.

52.

‘‘Tassāhaṃ saddaṃ sutvāna, karuṇaṃ paridevato;

Gaṅgāya tīre ṭhatvāna, apucchiṃ ‘kosi tvaṃ naro’.

53.

‘‘So me puṭṭho ca byākāsi, attano karaṇaṃ tadā;

‘Dhanikehi bhīto tasito, pakkhandohaṃ mahānadiṃ’.

54.

‘‘Tassa katvāna kāruññaṃ, cajitvā mama jīvitaṃ;

Pavisitvā nīhariṃ tassa, andhakāramhi rattiyā.

55.

‘‘Assatthakālamaññāya, tassāhaṃ idamabraviṃ;

‘Ekaṃ taṃ varaṃ yācāmi, mā maṃ kassaci pāvada’.

56.

‘‘Nagaraṃ gantvāna ācikkhi, pucchito dhanahetuko;

Rājānaṃ so gahetvāna, upagañchi mamantikaṃ.

57.

‘‘Yāvatā karaṇaṃ sabbaṃ, rañño ārocitaṃ mayā;

Rājā sutvāna vacanaṃ, usuṃ tassa pakappayi;

‘Idheva ghātayissāmi, mittadubbhiṃ [mittadūbhiṃ (sī.)] anāriyaṃ’.

58.

‘‘Tamahaṃ anurakkhanto, nimminiṃ mama attanā;

‘Tiṭṭhateso mahārāja, kāmakāro bhavāmi te’.

59.

‘‘Anurakkhiṃ mama sīlaṃ, nārakkhiṃ mama jīvitaṃ;

Sīlavā hi tadā āsiṃ, bodhiyāyeva kāraṇā’’ti.

Rururājacariyaṃ chaṭṭhaṃ.

7. Mātaṅgacariyā

60.

‘‘Punāparaṃ yadā homi, jaṭilo uggatāpano;

Mātaṅgo nāma nāmena, sīlavā susamāhito.

61.

‘‘Ahañca brāhmaṇo eko, gaṅgākūle vasāmubho;

Ahaṃ vasāmi upari, heṭṭhā vasati brāhmaṇo.

62.

‘‘Vicaranto anukūlamhi, uddhaṃ me assamaddasa;

Tattha maṃ paribhāsetvā, abhisapi muddhaphālanaṃ.

63.

‘‘Yadihaṃ tassa pakuppeyyaṃ, yadi sīlaṃ na gopaye;

Oloketvānahaṃ tassa, kareyyaṃ chārikaṃ viya.

64.

‘‘Yaṃ so tadā maṃ abhisapi, kupito duṭṭhamānaso;

Tasseva matthake nipati, yogena taṃ pamocayiṃ.

65.

‘‘Anurakkhiṃ mama sīlaṃ, nārakkhiṃ mama jīvitaṃ;

Sīlavā hi tadā āsiṃ, bodhiyāyeva kāraṇā’’ti.

Mātaṅgacariyaṃ sattamaṃ.

8. Dhammadevaputtacariyā

66.

‘‘Punāparaṃ yadā homi, mahāpakkho mahiddhiko;

Dhammo nāma mahāyakkho, sabbalokānukampako.

67.

‘‘Dasakusalakammapathe , samādapento mahājanaṃ;

Carāmi gāmanigamaṃ, samitto saparijjano.

68.

‘‘Pāpo kadariyo yakkho, dīpento dasa pāpake;

Sopettha mahiyā carati, samitto saparijjano.

69.

‘‘Dhammavādī adhammo ca, ubho paccanikā mayaṃ;

Dhure dhuraṃ ghaṭṭayantā, samimhā paṭipathe ubho.

70.

‘‘Kalaho vattatī bhesmā, kalyāṇapāpakassa ca;

Maggā okkamanatthāya, mahāyuddho upaṭṭhito.

71.

‘‘Yadihaṃ tassa kuppeyyaṃ, yadi bhinde tapoguṇaṃ;

Sahaparijanaṃ tassa, rajabhūtaṃ kareyyahaṃ.

72.

‘‘Apicāhaṃ sīlarakkhāya, nibbāpetvāna mānasaṃ;

Saha janenokkamitvā, pathaṃ pāpassa dāsahaṃ.

73.

‘‘Saha pathato okkante, katvā cittassa nibbutiṃ;

Vivaraṃ adāsi pathavī, pāpayakkhassa tāvade’’ti.

Dhammadevaputtacariyaṃ aṭṭhamaṃ.

9. Alīnasattucariyā

74.

‘‘Pañcālaraṭṭhe nagaravare, kapilāyaṃ [kampilāyaṃ (sī.), kappilāyaṃ (syā.)] puruttame;

Rājā jayaddiso nāma, sīlaguṇamupāgato.

75.

‘‘Tassa rañño ahaṃ putto, sutadhammo susīlavā;

Alīnasatto guṇavā, anurakkhaparijano sadā.

76.

‘‘Pitā me migavaṃ gantvā, porisādaṃ upāgami;

So me pitumaggahesi, ‘bhakkhosi mama mā cali’.

77.

‘‘Tassa taṃ vacanaṃ sutvā, bhīto tasitavedhito;

Ūrukkhambho ahu tassa, disvāna porisādakaṃ.

78.

‘‘Migavaṃ gahetvā muñcassu, katvā āgamanaṃ puna;

Brāhmaṇassa dhanaṃ datvā, pitā āmantayī mamaṃ.

79.

‘‘‘Rajjaṃ putta paṭipajja, mā pamajji puraṃ idaṃ;

Kataṃ me porisādena, mama āgamanaṃ puna’.

80.

‘‘Mātāpitū ca vanditvā, nimminitvāna attanā;

Nikkhipitvā dhanuṃ khaggaṃ, porisādaṃ upāgamiṃ.

81.

‘‘Sasatthahatthūpagataṃ, kadāci so tasissati;

Tena bhijjissati sīlaṃ, parittāsaṃ [paritāsaṃ (sī.)] kate mayi.

82.

‘‘Sīlakhaṇḍabhayā mayhaṃ, tassa dessaṃ na byāhariṃ;

Mettacitto hitavādī, idaṃ vacanamabraviṃ.

83.

‘‘‘Ujjālehi mahāaggiṃ, papatissāmi rukkhato;

Tvaṃ pakkakālamaññāya [supakkakālamaññāya (pī.)], bhakkhaya maṃ pitāmaha’.

84.

‘‘Iti sīlavataṃ hetu, nārakkhiṃ mama jīvitaṃ;

Pabbājesiṃ cahaṃ tassa, sadā pāṇātipātika’’nti.

Alīnasattucariyaṃ navamaṃ.

10. Saṅkhapālacariyā

85.

‘‘Punāparaṃ yadā homi, saṅkhapālo mahiddhiko;

Dāṭhāvudho ghoraviso, dvijivho uragādhibhū.

86.

‘‘Catuppathe mahāmagge, nānājanasamākule;

Caturo aṅge adhiṭṭhāya, tattha vāsamakappayiṃ.

87.

‘‘Chaviyā cammena maṃsena, nahāruaṭṭhikehi vā;

Yassa etena karaṇīyaṃ, dinnaṃyeva harātu so.

88.

‘‘Addasaṃsu bhojaputtā, kharā luddā akāruṇā;

Upagañchuṃ mamaṃ tattha, daṇḍamuggarapāṇino.

89.

‘‘Nāsāya vinivijjhitvā, naṅguṭṭhe piṭṭhikaṇṭake;

Kāje āropayitvāna, bhojaputtā hariṃsu maṃ.

90.

‘‘Sasāgarantaṃ pathaviṃ, sakānanaṃ sapabbataṃ;

Icchamāno cahaṃ tattha, nāsāvātena jhāpaye.

91.

‘‘Sūlehi vinivijjhante, koṭṭayantepi sattibhi;

Bhojaputte na kuppāmi, esā me sīlapāramī’’ti.

Saṅkhapālacariyaṃ dasamaṃ.

Hatthināgavaggo dutiyo.

Tassuddānaṃ –

Hatthināgo bhūridatto, campeyyo bodhi mahiṃso;

Ruru mātaṅgo dhammo ca, atrajo ca jayaddiso.

Ete nava sīlabalā, parikkhārā padesikā;

Jīvitaṃ parirakkhitvā, sīlāni anurakkhisaṃ.

Saṅkhapālassa me sato, sabbakālampi jīvitaṃ;

Yassa kassaci niyyattaṃ, tasmā sā sīlapāramīti.

Sīlapāraminiddeso niṭṭhito.

 

 * Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)
Các bài viết trong sách

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app