3. Sāmaññavaggo

open all | close all

22-29. ‘‘Ekādasahi , bhikkhave, aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātiṃ kātuṃ. Katamehi ekādasahi? Idha, bhikkhave, gopālako na rūpaññū hoti, na lakkhaṇakusalo hoti, na āsāṭikaṃ hāretā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohī ca hoti, ye te usabhā gopitaro gopariṇāyakā te na atirekapūjāya pūjetā hoti – imehi kho, bhikkhave, ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātiṃ kātuṃ.

‘‘Evamevaṃ kho, bhikkhave, ekādasahi dhammehi samannāgato bhikkhu abhabbo cakkhusmiṃ aniccānupassī viharituṃ…pe… abhabbo cakkhusmiṃ dukkhānupassī viharituṃ… abhabbo cakkhusmiṃ anattānupassī viharituṃ… abhabbo cakkhusmiṃ khayānupassī viharituṃ… abhabbo cakkhusmiṃ vayānupassī viharituṃ… abhabbo cakkhusmiṃ virāgānupassī viharituṃ… abhabbo cakkhusmiṃ nirodhānupassī viharituṃ… abhabbo cakkhusmiṃ paṭinissaggānupassī viharituṃ’’.

30-69. …Sotasmiṃ… ghānasmiṃ… jivhāya… kāyasmiṃ… manasmiṃ….

70-117. …Rūpesu… saddesu… gandhesu… rasesu… phoṭṭhabbesu… dhammesu….

118-165. …Cakkhuviññāṇe… sotaviññāṇe… ghānaviññāṇe… jivhāviññāṇe… kāyaviññāṇe… manoviññāṇe….

166-213. …Cakkhusamphasse… sotasamphasse… ghānasamphasse… jivhāsamphasse … kāyasamphasse… manosamphasse….

214-261. …Cakkhusamphassajāya vedanāya… sotasamphassajāya vedanāya… ghānasamphassajāya vedanāya… jivhāsamphassajāya vedanāya… kāyasamphassajāya vedanāya… manosamphassajāya vedanāya….

262-309. …Rūpasaññāya… saddasaññāya… gandhasaññāya… rasasaññāya… phoṭṭhabbasaññāya … dhammasaññāya….

310-357. …Rūpasañcetanāya… saddasañcetanāya… gandhasañcetanāya… rasasañcetanāya… phoṭṭhabbasañcetanāya… dhammasañcetanāya….

358-405. …Rūpataṇhāya… saddataṇhāya… gandhataṇhāya… rasataṇhāya… phoṭṭhabbataṇhāya… dhammataṇhāya….

406-453. …Rūpavitakke… saddavitakke… gandhavitakke… rasavitakke… phoṭṭhabbavitakke… dhammavitakke….

454-501. …Rūpavicāre… saddavicāre… gandhavicāre… rasavicāre… phoṭṭhabbavicāre… dhammavicāre aniccānupassī viharituṃ… dukkhānupassī viharituṃ… anattānupassī viharituṃ… khayānupassī viharituṃ… vayānupassī viharituṃ… virāgānupassī viharituṃ… nirodhānupassī viharituṃ… paṭinissaggānupassī viharituṃ…pe….

 

* Bài viết trích trong Aṅguttaranikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)
Các bài viết trong sách

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app