2. Anussativaggo

open all | close all

1. Paṭhamamahānāmasuttaṃ

11. Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Tena kho pana samayena sambahulā bhikkhū bhagavato cīvarakammaṃ karonti – ‘‘niṭṭhitacīvaro bhagavā temāsaccayena cārikaṃ pakkamissatī’’ti. Assosi kho mahānāmo sakko – ‘‘sambahulā kira bhikkhū bhagavato cīvarakammaṃ karonti – ‘niṭṭhitacīvaro bhagavā temāsaccayena cārikaṃ pakkamissatī’’’ti.

Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho mahānāmo sakko bhagavantaṃ etadavoca – ‘‘sutaṃ metaṃ, bhante – ‘sambahulā kira bhikkhū bhagavato cīvarakammaṃ karonti – niṭṭhitacīvaro bhagavā temāsaccayena cārikaṃ pakkamissatī’ti. Tesaṃ no, bhante, nānāvihārehi viharataṃ kenassa [kena (syā. kaṃ.)] vihārena vihātabba’’nti?

‘‘Sādhu sādhu, mahānāma! Etaṃ kho, mahānāma, tumhākaṃ patirūpaṃ kulaputtānaṃ, yaṃ tumhe tathāgataṃ upasaṅkamitvā puccheyyātha – ‘tesaṃ no, bhante, nānāvihārehi viharataṃ kenassa vihārena vihātabba’’’nti? Saddho kho, mahānāma, ārādhako hoti, no assaddho; āraddhavīriyo ārādhako hoti, no kusīto; upaṭṭhitassati ārādhako hoti , no muṭṭhassati; samāhito ārādhako hoti, no asamāhito; paññavā ārādhako hoti, no duppañño. Imesu kho tvaṃ, mahānāma, pañcasu dhammesu patiṭṭhāya cha dhamme uttari [uttariṃ (sī. syā. kaṃ. pī.)] bhāveyyāsi. [a. ni. 6.10] ‘‘Idha tvaṃ, mahānāma, tathāgataṃ anussareyyāsi – ‘itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā’ti. Yasmiṃ, mahānāma, samaye ariyasāvako tathāgataṃ anussarati, nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ cittaṃ hoti, na mohapariyuṭṭhitaṃ cittaṃ hoti; ujugatamevassa tasmiṃ samaye cittaṃ hoti tathāgataṃ ārabbha. Ujugatacitto kho pana, mahānāma, ariyasāvako labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmojjaṃ. Pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vediyati, sukhino cittaṃ samādhiyati. Ayaṃ vuccati, mahānāma, ariyasāvako visamagatāya pajāya samappatto viharati, sabyāpajjāya pajāya abyāpajjo viharati, dhammasotasamāpanno buddhānussatiṃ bhāveti.

‘‘Puna caparaṃ tvaṃ, mahānāma, dhammaṃ anussareyyāsi – ‘svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opaneyyiko [opanayiko (sī. syā. kaṃ. pī.)] paccattaṃ veditabbo viññūhī’ti. Yasmiṃ, mahānāma, samaye ariyasāvako dhammaṃ anussarati, nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ cittaṃ hoti, na mohapariyuṭṭhitaṃ cittaṃ hoti; ujugatamevassa tasmiṃ samaye cittaṃ hoti dhammaṃ ārabbha. Ujugatacitto kho pana, mahānāma, ariyasāvako labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmojjaṃ. Pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vediyati, sukhino cittaṃ samādhiyati. Ayaṃ vuccati, mahānāma, ariyasāvako visamagatāya pajāya samappatto viharati, sabyāpajjāya pajāya abyāpajjo viharati, dhammasotasamāpanno dhammānussatiṃ bhāveti.

‘‘Puna caparaṃ tvaṃ, mahānāma, saṅghaṃ anussareyyāsi – ‘suppaṭipanno bhagavato sāvakasaṅgho, ujuppaṭipanno bhagavato sāvakasaṅgho, ñāyappaṭipanno bhagavato sāvakasaṅgho, sāmīcippaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā, esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā’ti. Yasmiṃ, mahānāma, samaye ariyasāvako saṅghaṃ anussarati, nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ cittaṃ hoti, na mohapariyuṭṭhitaṃ cittaṃ hoti; ujugatamevassa tasmiṃ samaye cittaṃ hoti saṅghaṃ ārabbha. Ujugatacitto kho pana, mahānāma, ariyasāvako labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmojjaṃ. Pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vediyati, sukhino cittaṃ samādhiyati. Ayaṃ vuccati, mahānāma, ariyasāvako visamagatāya pajāya samappatto viharati, sabyāpajjāya pajāya abyāpajjo viharati, dhammasotasamāpanno saṅghānussatiṃ bhāveti.

‘‘Puna caparaṃ tvaṃ, mahānāma, attano sīlāni anussareyyāsi akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññuppasatthāni aparāmaṭṭhāni samādhisaṃvattanikāni. Yasmiṃ, mahānāma, samaye ariyasāvako sīlaṃ anussarati, nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ cittaṃ hoti, na mohapariyuṭṭhitaṃ cittaṃ hoti; ujugatamevassa tasmiṃ samaye cittaṃ hoti sīlaṃ ārabbha. Ujugatacitto kho pana, mahānāma, ariyasāvako labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmojjaṃ. Pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vediyati, sukhino cittaṃ samādhiyati. Ayaṃ vuccati, mahānāma, ariyasāvako visamagatāya pajāya samappatto viharati, sabyāpajjāya pajāya abyāpajjo viharati, dhammasotasamāpanno sīlānussatiṃ bhāveti.

‘‘Puna caparaṃ tvaṃ, mahānāma, attano cāgaṃ anussareyyāsi – ‘lābhā vata me, suladdhaṃ vata me, yohaṃ maccheramalapariyuṭṭhitāya pajāya vigatamalamaccherena cetasā agāraṃ ajjhāvasāmi muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato’ti. Yasmiṃ, mahānāma , samaye ariyasāvako cāgaṃ anussarati, nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ cittaṃ hoti, na mohapariyuṭṭhitaṃ cittaṃ hoti; ujugatamevassa tasmiṃ samaye cittaṃ hoti cāgaṃ ārabbha. Ujugatacitto kho pana, mahānāma, ariyasāvako labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmojjaṃ. Pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vediyati, sukhino cittaṃ samādhiyati. Ayaṃ vuccati, mahānāma, ariyasāvako visamagatāya pajāya samappatto viharati, sabyāpajjāya pajāya abyāpajjo viharati, dhammasotasamāpanno cāgānussatiṃ bhāveti.

‘‘Puna caparaṃ tvaṃ, mahānāma, devatā anussareyyāsi – ‘santi devā cātumahārājikā, santi devā tāvatiṃsā, santi devā yāmā, santi devā tusitā, santi devā nimmānaratino, santi devā paranimmitavasavattino, santi devā brahmakāyikā, santi devā tatuttari. Yathārūpāya saddhāya samannāgatā tā devatā ito cutā tatthūpapannā , mayhampi tathārūpā saddhā saṃvijjati. Yathārūpena sīlena samannāgatā tā devatā ito cutā tatthūpapannā, mayhampi tathārūpaṃ sīlaṃ saṃvijjati. Yathārūpena sutena samannāgatā tā devatā ito cutā tatthūpapannā, mayhampi tathārūpaṃ sutaṃ saṃvijjati. Yathārūpena cāgena samannāgatā tā devatā ito cutā tatthūpapannā, mayhampi tathārūpo cāgo saṃvijjati. Yathārūpāya paññāya samannāgatā tā devatā ito cutā tatthūpapannā, mayhampi tathārūpā paññā saṃvijjatī’ti. Yasmiṃ, mahānāma, samaye ariyasāvako attano ca tāsañca devatānaṃ saddhañca sīlañca sutañca cāgañca paññañca anussarati, nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ cittaṃ hoti, na mohapariyuṭṭhitaṃ cittaṃ hoti; ujugatamevassa tasmiṃ samaye cittaṃ hoti devatā ārabbha. Ujugatacitto kho pana, mahānāma, ariyasāvako labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmojjaṃ. Pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vediyati, sukhino cittaṃ samādhiyati. Ayaṃ vuccati, mahānāma, ariyasāvako visamagatāya pajāya samappatto viharati, sabyāpajjāya pajāya abyāpajjo viharati, dhammasotasamāpanno devatānussatiṃ bhāvetī’’ti. Paṭhamaṃ.

2. Dutiyamahānāmasuttaṃ

12. Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Tena kho pana samayena mahānāmo sakko gilānā vuṭṭhito hoti aciravuṭṭhito gelaññā. Tena kho pana samayena sambahulā bhikkhū bhagavato cīvarakammaṃ karonti – ‘‘niṭṭhitacīvaro bhagavā temāsaccayena cārikaṃ pakkamissatī’’ti.

Assosi kho mahānāmo sakko – ‘‘sambahulā kira bhikkhū bhagavato cīvarakammaṃ karonti – ‘niṭṭhitacīvaro bhagavā temāsaccayena cārikaṃ pakkamissatī’’’ti. Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho mahānāmo sakko bhagavantaṃ etadavoca – ‘‘sutaṃ metaṃ, bhante – ‘sambahulā kira bhikkhū bhagavato cīvarakammaṃ karonti – niṭṭhitacīvaro bhagavā temāsaccayena cārikaṃ pakkamissatī’ti. Tesaṃ no, bhante, nānāvihārehi viharataṃ kenassa vihārena vihātabba’’nti?

‘‘Sādhu sādhu, mahānāma! Etaṃ kho, mahānāma, tumhākaṃ patirūpaṃ kulaputtānaṃ yaṃ tumhe tathāgataṃ upasaṅkamitvā puccheyyātha – ‘tesaṃ no, bhante, nānāvihārehi viharataṃ kenassa vihārena vihātabba’nti? Saddho kho, mahānāma, ārādhako hoti, no assaddho; āraddhavīriyo ārādhako hoti, no kusīto; upaṭṭhitassati ārādhako hoti, no muṭṭhassati; samāhito ārādhako hoti , no asamāhito; paññavā ārādhako hoti, no duppañño. Imesu kho tvaṃ, mahānāma, pañcasu dhammesu patiṭṭhāya cha dhamme uttari bhāveyyāsi.

[a. ni. 6.9] ‘‘Idha tvaṃ, mahānāma, tathāgataṃ anussareyyāsi – ‘itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavā’ti. Yasmiṃ, mahānāma, samaye ariyasāvako tathāgataṃ anussarati, nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ cittaṃ hoti, na mohapariyuṭṭhitaṃ cittaṃ hoti; ujugatamevassa tasmiṃ samaye cittaṃ hoti tathāgataṃ ārabbha. Ujugatacitto kho pana, mahānāma, ariyasāvako labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmojjaṃ. Pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vediyati, sukhino cittaṃ samādhiyati. Imaṃ kho tvaṃ, mahānāma, buddhānussatiṃ gacchantopi bhāveyyāsi, ṭhitopi bhāveyyāsi, nisinnopi bhāveyyāsi, sayānopi bhāveyyāsi, kammantaṃ adhiṭṭhahantopi bhāveyyāsi, puttasambādhasayanaṃ ajjhāvasantopi bhāveyyāsi.

‘‘Puna caparaṃ tvaṃ, mahānāma, dhammaṃ anussareyyāsi…pe… saṅghaṃ anussareyyāsi…pe… attano sīlāni anussareyyāsi…pe… attano cāgaṃ anussareyyāsi…pe… devatā anussareyyāsi – ‘santi devā cātumahārājikā…pe… santi devā tatuttari. Yathārūpāya saddhāya samannāgatā tā devatā ito cutā tatthūpapannā, mayhampi tathārūpā saddhā saṃvijjati. Yathārūpena sīlena… sutena… cāgena… paññāya samannāgatā tā devatā ito cutā tatthūpapannā , mayhampi tathārūpā paññā saṃvijjatī’ti. Yasmiṃ, mahānāma, samaye ariyasāvako attano ca tāsañca devatānaṃ saddhañca sīlañca sutañca cāgañca paññañca anussarati, nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ cittaṃ hoti, na mohapariyuṭṭhitaṃ cittaṃ hoti; ujugatamevassa tasmiṃ samaye cittaṃ hoti devatā ārabbha. Ujugatacitto kho pana, mahānāma, ariyasāvako labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmojjaṃ. Pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vediyati, sukhino cittaṃ samādhiyati. Imaṃ kho tvaṃ, mahānāma, devatānussatiṃ gacchantopi bhāveyyāsi, ṭhitopi bhāveyyāsi, nisinnopi bhāveyyāsi, sayānopi bhāveyyāsi, kammantaṃ adhiṭṭhahantopi bhāveyyāsi, puttasambādhasayanaṃ ajjhāvasantopi bhāveyyāsī’’ti. Dutiyaṃ.

3. Nandiyasuttaṃ

13. Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Tena kho pana samayena bhagavā sāvatthiyaṃ vassāvāsaṃ upagantukāmo hoti [ahosi (ka.)].

Assosi kho nandiyo sakko – ‘‘bhagavā kira sāvatthiyaṃ vassāvāsaṃ upagantukāmo’’ti. Atha kho nandiyassa sakkassa etadahosi – ‘‘yaṃnūnāhampi sāvatthiyaṃ vassāvāsaṃ upagaccheyyaṃ. Tattha kammantañceva adhiṭṭhahissāmi, bhagavantañca lacchāmi kālena kālaṃ dassanāyā’’ti.

Atha kho bhagavā sāvatthiyaṃ vassāvāsaṃ upagacchi [upagañchi (sī. pī.)]. Nandiyopi kho sakko sāvatthiyaṃ vassāvāsaṃ upagacchi. Tattha kammantañceva adhiṭṭhāsi [adhiṭṭhāya (syā.), adhiṭṭhāti (ka.)], bhagavantañca labhi [lacchati (syā. ka.)] kālena kālaṃ dassanāya. Tena kho pana samayena sambahulā bhikkhū bhagavato cīvarakammaṃ karonti – ‘‘niṭṭhitacīvaro bhagavā temāsaccayena cārikaṃ pakkamissatī’’ti.

Assosi kho nandiyo sakko – ‘‘sambahulā kira bhikkhū bhagavato cīvarakammaṃ karonti – ‘niṭṭhitacīvaro bhagavā temāsaccayena cārikaṃ pakkamissatī’’’ti. Atha kho nandiyo sakko yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho nandiyo sakko bhagavantaṃ etadavoca – ‘‘sutaṃ metaṃ, bhante – ‘sambahulā kira bhikkhū bhagavato cīvarakammaṃ karonti – niṭṭhitacīvaro bhagavā temāsaccayena cārikaṃ pakkamissatī’ti. Tesaṃ no, bhante, nānāvihārehi viharataṃ kenassa vihārena vihātabba’’nti?

‘‘Sādhu sādhu, nandiya! Etaṃ kho, nandiya, tumhākaṃ patirūpaṃ kulaputtānaṃ, yaṃ tumhe tathāgataṃ upasaṅkamitvā puccheyyātha – ‘tesaṃ no, bhante, nānāvihārehi viharataṃ kenassa vihārena vihātabba’nti? Saddho kho, nandiya, ārādhako hoti, no assaddho; sīlavā ārādhako hoti, no dussīlo; āraddhavīriyo ārādhako hoti, no kusīto; upaṭṭhitassati ārādhako hoti, no muṭṭhassati; samāhito ārādhako hoti, no asamāhito; paññavā ārādhako hoti, no duppañño. Imesu kho te, nandiya, chasu dhammesu patiṭṭhāya pañcasu dhammesu ajjhattaṃ sati upaṭṭhāpetabbā.

‘‘Idha tvaṃ, nandiya, tathāgataṃ anussareyyāsi – ‘itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi , satthā devamanussānaṃ buddho bhagavā’ti. Iti kho te, nandiya, tathāgataṃ ārabbha ajjhattaṃ sati upaṭṭhāpetabbā.

‘‘Puna caparaṃ tvaṃ, nandiya, dhammaṃ anussareyyāsi – ‘svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhī’ti. Iti kho te, nandiya, dhammaṃ ārabbha ajjhattaṃ sati upaṭṭhāpetabbā.

‘‘Puna caparaṃ tvaṃ, nandiya, kalyāṇamitte anussareyyāsi – ‘lābhā vata me, suladdhaṃ vata me, yassa me kalyāṇamittā anukampakā atthakāmā ovādakā anusāsakā’ti. Iti kho te, nandiya, kalyāṇamitte ārabbha ajjhattaṃ sati upaṭṭhāpetabbā.

‘‘Puna caparaṃ tvaṃ, nandiya, attano cāgaṃ anussareyyāsi – ‘lābhā vata me, suladdhaṃ vata me, yohaṃ maccheramalapariyuṭṭhitāya pajāya vigatamalamaccherena cetasā agāraṃ ajjhāvasāmi muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato’ti. Iti kho te, nandiya, cāgaṃ ārabbha ajjhattaṃ sati upaṭṭhāpetabbā.

‘‘Puna caparaṃ tvaṃ, nandiya, devatā anussareyyāsi – ‘yā devatā atikkammeva kabaḷīkārāhārabhakkhānaṃ [kabaḷiṃkārabhakkhānaṃ (sī.), kabaḷīkārabhakkhānaṃ (syā. kaṃ. pī.)] devatānaṃ sahabyataṃ aññataraṃ manomayaṃ kāyaṃ upapannā, tā karaṇīyaṃ attano na samanupassanti katassa vā paticayaṃ. Seyyathāpi, nandiya, bhikkhu asamayavimutto karaṇīyaṃ attano na samanupassati katassa vā paticayaṃ; evamevaṃ kho, nandiya, yā tā devatā atikkammeva kabaḷīkārāhārabhakkhānaṃ devatānaṃ sahabyataṃ aññataraṃ manomayaṃ kāyaṃ upapannā, tā karaṇīyaṃ attano na samanupassanti katassa vā paticayaṃ. Iti kho te, nandiya, devatā ārabbha ajjhattaṃ sati upaṭṭhāpetabbā.

‘‘Imehi kho, nandiya, ekādasahi dhammehi samannāgato ariyasāvako pajahateva pāpake akusale dhamme, na upādiyati. Seyyathāpi, nandiya, kumbho nikkujjo [nikujjo (ka.)] vamateva udakaṃ, no vantaṃ paccāvamati [paccāmasati (syā.)]; seyyathāpi vā pana, nandiya, sukkhe tiṇadāye aggi mutto ḍahaññeva gacchati, no daḍḍhaṃ paccudāvattati ; evamevaṃ kho, nandiya, imehi ekādasahi dhammehi samannāgato ariyasāvako pajahateva pāpake akusale dhamme, na upādiyatī’’ti. Tatiyaṃ.

4. Subhūtisuttaṃ

14. Atha kho āyasmā subhūti saddhena bhikkhunā saddhiṃ yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ subhūtiṃ bhagavā etadavoca – ‘‘ko nāmāyaṃ [ko nāmo ayaṃ (sī. ka.), ko nāma ayaṃ (syā. kaṃ.)], subhūti, bhikkhū’’ti? ‘‘Saddho nāmāyaṃ, bhante, bhikkhu, sudattassa [saddhassa (sī. syā. kaṃ. pī.)] upāsakassa putto, saddhā agārasmā anagāriyaṃ pabbajito’’ti.

‘‘Kacci panāyaṃ, subhūti, saddho bhikkhu sudattassa upāsakassa putto saddhā agārasmā anagāriyaṃ pabbajito sandissati saddhāpadānesū’’ti? ‘‘Etassa, bhagavā, kālo; etassa, sugata, kālo, yaṃ bhagavā saddhassa saddhāpadānāni bhāseyya. Idānāhaṃ jānissāmi yadi vā ayaṃ bhikkhu sandissati saddhāpadānesu yadi vā no’’ti.

‘‘Tena hi, subhūti, suṇāhi, sādhukaṃ manasi karohi; bhāsissāmī’’ti. ‘‘Evaṃ, bhante’’ti kho āyasmā subhūti bhagavato paccassosi . Bhagavā etadavoca –

‘‘Idha , subhūti, bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu. Yampi, subhūti, bhikkhu sīlavā hoti…pe… samādāya sikkhati sikkhāpadesu, idampi, subhūti, saddhassa saddhāpadānaṃ hoti.

‘‘Puna caparaṃ, subhūti, bhikkhu bahussuto hoti sutadharo sutasannicayo; ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhātā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Yampi, subhūti, bhikkhu bahussuto hoti…pe… diṭṭhiyā suppaṭividdhā, idampi, subhūti, saddhassa saddhāpadānaṃ hoti.

‘‘Puna caparaṃ, subhūti, bhikkhu kalyāṇamitto hoti kalyāṇasahāyo kalyāṇasampavaṅko. Yampi, subhūti, bhikkhu kalyāṇamitto hoti kalyāṇasahāyo kalyāṇasampavaṅko, idampi, subhūti, saddhassa saddhāpadānaṃ hoti.

‘‘Puna caparaṃ, subhūti, bhikkhu suvaco hoti sovacassakaraṇehi dhammehi samannāgato khamo padakkhiṇaggāhī anusāsaniṃ. Yampi, subhūti, bhikkhu suvaco hoti sovacassakaraṇehi dhammehi samannāgato khamo padakkhiṇaggāhī anusāsaniṃ, idampi, subhūti, saddhassa saddhāpadānaṃ hoti.

‘‘Puna caparaṃ, subhūti, bhikkhu yāni tāni sabrahmacārīnaṃ uccāvacāni kiṃkaraṇīyāni tatra dakkho hoti analaso tatrupāyāya vīmaṃsāya samannāgato alaṃ kātuṃ alaṃ saṃvidhātuṃ. Yampi, subhūti, bhikkhu yāni tāni sabrahmacārīnaṃ uccāvacāni kiṃkaraṇīyāni tatra dakkho hoti analaso tatrupāyāya vīmaṃsāya samannāgato alaṃ kātuṃ alaṃ saṃvidhātuṃ, idampi, subhūti, saddhassa saddhāpadānaṃ hoti.

‘‘Puna caparaṃ, subhūti, bhikkhu dhammakāmo hoti piyasamudāhāro abhidhamme abhivinaye uḷārapāmojjo. Yampi, subhūti, bhikkhu dhammakāmo hoti piyasamudāhāro abhidhamme abhivinaye uḷārapāmojjo, idampi, subhūti, saddhassa saddhāpadānaṃ hoti.

‘‘Puna caparaṃ, subhūti, bhikkhu āraddhavīriyo viharati akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Yampi, subhūti, bhikkhu āraddhavīriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu, idampi, subhūti, saddhassa saddhāpadānaṃ hoti.

‘‘Puna caparaṃ, subhūti, bhikkhu catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī. Yampi , subhūti, bhikkhu catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī, idampi, subhūti, saddhassa saddhāpadānaṃ hoti.

‘‘Puna caparaṃ, subhūti, bhikkhu anekavihitaṃ pubbenivāsaṃ anussarati, seyyathidaṃ – ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe – ‘amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ; tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno’ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Yampi, subhūti, bhikkhu anekavihitaṃ pubbenivāsaṃ anussarati, seyyathidaṃ, ekampi jātiṃ dvepi jātiyo…pe… iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Idampi, subhūti, saddhassa saddhāpadānaṃ hoti.

‘‘Puna caparaṃ, subhūti, bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe, sugate duggate yathākammūpage satte pajānāti – ‘ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannā’ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe, sugate duggate yathākammūpage satte pajānāti. Yampi, subhūti, bhikkhu dibbena cakkhunā visuddhena…pe… yathākammūpage satte pajānāti, idampi, subhūti, saddhassa saddhāpadānaṃ hoti.

‘‘Puna caparaṃ, subhūti, bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Yampi, subhūti, bhikkhu āsavānaṃ khayā…pe… sacchikatvā upasampajja viharati, idampi, subhūti, saddhassa saddhāpadānaṃ hotī’’ti.

Evaṃ vutte āyasmā subhūti bhagavantaṃ etadavoca – ‘‘yānimāni, bhante, bhagavatā saddhassa saddhāpadānāni bhāsitāni, saṃvijjanti tāni imassa bhikkhuno, ayañca bhikkhu etesu sandissati.

‘‘Ayaṃ, bhante, bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu.

‘‘Ayaṃ, bhante, bhikkhu bahussuto hoti sutadharo sutasannicayo; ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhātā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā.

‘‘Ayaṃ , bhante, bhikkhu kalyāṇamitto hoti kalyāṇasahāyo kalyāṇasampavaṅko.

‘‘Ayaṃ, bhante, bhikkhu suvaco hoti…pe… anusāsaniṃ.

‘‘Ayaṃ, bhante, bhikkhu yāni tāni sabrahmacārīnaṃ uccāvacāni kiṃkaraṇīyāni tattha dakkho hoti analaso tatrupāyāya vīmaṃsāya samannāgato alaṃ kātuṃ alaṃ saṃvidhātuṃ.

‘‘Ayaṃ, bhante, bhikkhu dhammakāmo hoti piyasamudāhāro abhidhamme abhivinaye uḷārapāmojjo.

‘‘Ayaṃ, bhante, bhikkhu āraddhavīriyo viharati…pe… thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu.

‘‘Ayaṃ, bhante, bhikkhu catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī.

‘‘Ayaṃ , bhante, bhikkhu anekavihitaṃ pubbenivāsaṃ anussarati, seyyathidaṃ – ekampi jātiṃ dvepi jātiyo…pe… iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.

‘‘Ayaṃ, bhante, bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena…pe… yathākammūpage satte pajānāti.

‘‘Ayaṃ, bhante, bhikkhu āsavānaṃ khayā…pe… sacchikatvā upasampajja viharati. Yānimāni, bhante, bhagavatā saddhassa saddhāpadānāni bhāsitāni, saṃvijjanti tāni imassa bhikkhuno, ayañca bhikkhu etesu sandissatī’’ti.

‘‘Sādhu sādhu, subhūti! Tena hi tvaṃ, subhūti, iminā ca saddhena bhikkhunā saddhiṃ vihareyyāsi. Yadā ca tvaṃ, subhūti, ākaṅkheyyāsi tathāgataṃ dassanāya, iminā saddhena bhikkhunā saddhiṃ upasaṅkameyyāsi tathāgataṃ dassanāyā’’ti. Catutthaṃ.

5. Mettāsuttaṃ

15.[paṭi. ma. 2.22; mi. pa. 4.4.6] ‘‘Mettāya , bhikkhave, cetovimuttiyā āsevitāya bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya ekādasānisaṃsā pāṭikaṅkhā.

Katame ekādasa? Sukhaṃ supati, sukhaṃ paṭibujjhati , na pāpakaṃ supinaṃ passati, manussānaṃ piyo hoti, amanussānaṃ piyo hoti, devatā rakkhanti, nāssa aggi vā visaṃ vā satthaṃ vā kamati, tuvaṭaṃ cittaṃ samādhiyati, mukhavaṇṇo vippasīdati, asammūḷho kālaṃ karoti, uttari appaṭivijjhanto brahmalokūpago hoti. Mettāya, bhikkhave, cetovimuttiyā āsevitāya bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya ime ekādasānisaṃsā pāṭikaṅkhā’’ti. Pañcamaṃ.

6. Aṭṭhakanāgarasuttaṃ

16. Ekaṃ samayaṃ āyasmā ānando vesāliyaṃ viharati beluvagāmake [veḷuvagāmake (syā. kaṃ. ka.)]. Tena kho pana samayena dasamo gahapati aṭṭhakanāgaro pāṭaliputtaṃ anuppatto hoti kenacideva karaṇīyena.

Atha kho dasamo gahapati aṭṭhakanāgaro yena kukkuṭārāmo yena aññataro bhikkhu tenupasaṅkami; upasaṅkamitvā taṃ bhikkhuṃ etadavoca – ‘‘kahaṃ nu kho, bhante, āyasmā ānando etarahi viharati? Dassanakāmā hi mayaṃ, bhante, āyasmantaṃ ānanda’’nti. ‘‘Eso, gahapati, āyasmā ānando vesāliyaṃ viharati beluvagāmake’’ti.

Atha kho dasamo gahapati aṭṭhakanāgaro pāṭaliputte taṃ karaṇīyaṃ tīretvā yena vesālī beluvagāmako yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho dasamo gahapati aṭṭhakanāgaro āyasmantaṃ ānandaṃ etadavoca – ‘‘atthi nu kho, bhante ānanda, tena bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo sammadakkhāto, yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttaṃ vā cittaṃ vimuccati, aparikkhīṇā vā āsavā parikkhayaṃ gacchanti, ananuppattaṃ vā anuttaraṃ yogakkhemaṃ anupāpuṇātī’’ti? ‘‘Atthi kho, gahapati, tena bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo sammadakkhāto, yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttaṃ vā cittaṃ vimuccati, aparikkhīṇā vā āsavā parikkhayaṃ gacchanti, ananuppattaṃ vā anuttaraṃ yogakkhemaṃ anupāpuṇātī’’ti.

‘‘Katamo pana, bhante ānanda, tena bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo sammadakkhāto, yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttaṃ vā cittaṃ vimuccati, aparikkhīṇā vā āsavā parikkhayaṃ gacchanti, ananuppattaṃ vā anuttaraṃ yogakkhemaṃ anupāpuṇātī’’ti? ‘‘Idha, gahapati, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. So iti paṭisañcikkhati – ‘idampi kho paṭhamaṃ jhānaṃ abhisaṅkhataṃ abhisañcetayitaṃ’. ‘Yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ, tadaniccaṃ nirodhadhamma’nti pajānāti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti; no ce āsavānaṃ khayaṃ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā. Ayampi kho, gahapati, tena bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo sammadakkhāto, yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttaṃ vā cittaṃ vimuccati, aparikkhīṇā vā āsavā parikkhayaṃ gacchanti, ananuppattaṃ vā anuttaraṃ yogakkhemaṃ anupāpuṇāti.

‘‘Puna caparaṃ, gahapati, bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ upasampajja viharati. So iti paṭisañcikkhati – ‘idampi kho catutthaṃ jhānaṃ abhisaṅkhataṃ abhisañcetayitaṃ’. ‘Yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tadaniccaṃ nirodhadhamma’nti pajānāti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti; no ce āsavānaṃ khayaṃ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā. Ayampi kho, gahapati, tena bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo sammadakkhāto, yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttaṃ vā cittaṃ vimuccati aparikkhīṇā vā āsavā parikkhayaṃ gacchanti, ananuppattaṃ vā anuttaraṃ yogakkhemaṃ anupāpuṇāti.

‘‘Puna caparaṃ, gahapati, bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. So iti paṭisañcikkhati – ‘ayampi kho mettā cetovimutti abhisaṅkhatā abhisañcetayitā’. ‘Yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tadaniccaṃ nirodhadhamma’nti pajānāti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti; no ce āsavānaṃ khayaṃ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā. Ayampi kho, gahapati, tena bhagavatā jānatā…pe. … ananuppattaṃ vā anuttaraṃ yogakkhemaṃ anupāpuṇāti.

‘‘Puna caparaṃ, gahapati, bhikkhu karuṇāsahagatena cetasā…pe… muditāsahagatena cetasā…pe… upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. So iti paṭisañcikkhati – ‘ayampi kho upekkhācetovimutti abhisaṅkhatā abhisañcetayitā’. ‘Yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tadaniccaṃ nirodhadhamma’nti pajānāti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti; no ce āsavānaṃ khayaṃ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā. Ayampi kho , gahapati, tena bhagavatā jānatā…pe… ananuppattaṃ vā anuttaraṃ yogakkhemaṃ anupāpuṇāti.

‘‘Puna caparaṃ, gahapati, bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ‘ananto ākāso’ti ākāsānañcāyatanaṃ upasampajja viharati. So iti paṭisañcikkhati – ‘ayampi kho ākāsānañcāyatanasamāpatti abhisaṅkhatā abhisañcetayitā’. ‘Yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tadaniccaṃ nirodhadhamma’nti pajānāti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti; no ce āsavānaṃ khayaṃ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā. Ayampi kho, gahapati, tena bhagavatā jānatā…pe… ananuppattaṃ vā anuttaraṃ yogakkhemaṃ anupāpuṇāti.

‘‘Puna caparaṃ, gahapati, bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma ‘anantaṃ viññāṇa’nti viññāṇañcāyatanaṃ upasampajja viharati…pe… sabbaso viññāṇañcāyatanaṃ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanaṃ upasampajja viharati. So iti paṭisañcikkhati – ‘ayampi kho ākiñcaññāyatanasamāpatti abhisaṅkhatā abhisañcetayitā’. ‘Yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tadaniccaṃ nirodhadhamma’nti pajānāti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti; no ce āsavānaṃ khayaṃ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā. Ayampi kho, gahapati, tena bhagavatā jānatā…pe… ananuppattaṃ vā anuttaraṃ yogakkhemaṃ anupāpuṇātī’’ti.

Evaṃ vutte dasamo gahapati aṭṭhakanāgaro āyasmantaṃ ānandaṃ etadavoca – ‘‘seyyathāpi, bhante ānanda, puriso ekaṃ nidhimukhaṃ gavesanto sakideva [sabbatthapi evameva dissati] ekādasa nidhimukhāni adhigaccheyya; evamevaṃ kho ahaṃ, bhante, ekaṃ amatadvāraṃ gavesanto sakideva ekādasa amatadvārāni [ekādasannaṃ amatadvārānaṃ (sabbattha) ma. ni. 2.21 passitabbaṃ] alatthaṃ sevanāya [savanāya (syā.) sī. pī. majjhimapaṇṇāsakadutiyasuttepi, bhāvanāya (ma. ni. 2.21)]. Seyyathāpi, bhante, purisassa agāraṃ ekādasa dvāraṃ. So tasmiṃ agāre āditte ekamekenapi dvārena sakkuṇeyya attānaṃ sotthiṃ kātuṃ; evamevaṃ kho ahaṃ, bhante, imesaṃ ekādasannaṃ amatadvārānaṃ ekamekenapi amatadvārena sakkuṇissāmi attānaṃ sotthiṃ kātuṃ. Ime hi nāma, bhante, aññatitthiyā ācariyassa ācariyadhanaṃ pariyesissanti. Kiṃ [kimaṅgaṃ (ma. ni. 2.21)] panāhaṃ āyasmato ānandassa pūjaṃ na karissāmī’’ti!

Atha kho dasamo gahapati aṭṭhakanāgaro vesālikañca pāṭaliputtakañca bhikkhusaṅghaṃ sannipātāpetvā paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. Ekamekañca bhikkhuṃ paccekaṃ dussayugena acchādesi, āyasmantañca ānandaṃ ticīvarena. Āyasmato ānandassa pañcasataṃ vihāraṃ kārāpesīti. Chaṭṭhaṃ.

7. Gopālasuttaṃ

17. ‘‘Ekādasahi, bhikkhave, aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātiṃ kātuṃ [phātikattuṃ (sī.), phātikātuṃ (syā. pī.)]. Katamehi ekādasahi? Idha, bhikkhave, gopālako na rūpaññū hoti, na lakkhaṇakusalo hoti, na āsāṭikaṃ hāretā [sāṭetā (sī. syā. pī.)] hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohī ca hoti, ye te usabhā gopitaro gopariṇāyakā te na atirekapūjāya pūjetā hoti . Imehi kho, bhikkhave, ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātiṃ kātuṃ.

‘‘Evamevaṃ kho, bhikkhave, ekādasahi dhammehi samannāgato bhikkhu abhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjituṃ. Katamehi ekādasahi? Idha , bhikkhave, bhikkhu na rūpaññū hoti, na lakkhaṇakusalo hoti, na āsāṭikaṃ hāretā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohī ca hoti, ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā te na atirekapūjāya pūjetā hoti.

‘‘Kathañca, bhikkhave, bhikkhu na rūpaññū hoti? Idha, bhikkhave, bhikkhu yaṃ kiñci rūpaṃ ( ) [(sabbaṃ rūpaṃ) ma. ni. 1.347 ( ) katthaci dissati] ‘cattāri mahābhūtāni, catunnañca mahābhūtānaṃ upādāyarūpa’nti yathābhūtaṃ nappajānāti. Evaṃ kho, bhikkhave, bhikkhu na rūpaññū hoti.

‘‘Kathañca, bhikkhave, bhikkhu na lakkhaṇakusalo hoti? Idha, bhikkhave, bhikkhu ‘kammalakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho, bhikkhave, bhikkhu na lakkhaṇakusalo hoti.

‘‘Kathañca, bhikkhave, bhikkhu na āsāṭikaṃ hāretā hoti? Idha, bhikkhave, bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti, uppannaṃ byāpādavitakkaṃ… uppannaṃ vihiṃsāvitakkaṃ… uppannuppanne pāpake akusale dhamme adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho, bhikkhave, bhikkhu na āsāṭikaṃ hāretā hoti.

‘‘Kathañca, bhikkhave, bhikkhu na vaṇaṃ paṭicchādetā hoti? Idha, bhikkhave, bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī; yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati; na rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ nāpajjati. Sotena saddaṃ sutvā… ghānena gandhaṃ ghāyitvā… jivhāya rasaṃ sāyitvā… kāyena phoṭṭhabbaṃ phusitvā… manasā dhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī; yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati; na rakkhati manindriyaṃ, manindriye saṃvaraṃ nāpajjati. Evaṃ kho, bhikkhave, bhikkhu na vaṇaṃ paṭicchādetā hoti.

‘‘Kathañca, bhikkhave, bhikkhu na dhūmaṃ kattā hoti? Idha, bhikkhave, bhikkhu na [ma. ni. 1.346-347 pana ayaṃ nakāro dhammantipadassa anantaraṃ dissati] yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho, bhikkhave, bhikkhu na dhūmaṃ kattā hoti.

‘‘Kathañca, bhikkhave, bhikkhu na titthaṃ jānāti? Idha, bhikkhave, bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṅkamitvā na paripucchati na paripañhati – ‘idaṃ, bhante, kathaṃ, imassa ko attho’ti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti, anekavihitesu ca kaṅkhāṭhāniyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho, bhikkhave, bhikkhu na titthaṃ jānāti.

‘‘Kathañca, bhikkhave, bhikkhu na pītaṃ jānāti? Idha, bhikkhave, bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ , na labhati dhammūpasaṃhitaṃ pāmojjaṃ. Evaṃ kho, bhikkhave, bhikkhu na pītaṃ jānāti.

‘‘Kathañca, bhikkhave, bhikkhu na vīthiṃ jānāti? Idha, bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho, bhikkhave, bhikkhu na vīthiṃ jānāti.

‘‘Kathañca, bhikkhave, bhikkhu na gocarakusalo hoti? Idha , bhikkhave, bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho, bhikkhave, bhikkhu na gocarakusalo hoti.

‘‘Kathañca, bhikkhave, bhikkhu anavasesadohī hoti? Idha, bhikkhave, bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi. Tatra bhikkhu mattaṃ na jānāti paṭiggahaṇāya. Evaṃ kho, bhikkhave, bhikkhu anavasesadohī hoti.

‘‘Kathañca , bhikkhave, bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā, te na atirekapūjāya pūjetā hoti? Idha, bhikkhave, bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvi ceva raho ca, na mettaṃ vacīkammaṃ… na mettaṃ manokammaṃ paccupaṭṭhāpeti āvi ceva raho ca. Evaṃ kho, bhikkhave, bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā, na te atirekapūjāya pūjetā hoti.

‘‘Imehi kho, bhikkhave, ekādasahi dhammehi samannāgato bhikkhu abhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjituṃ.

‘‘Ekādasahi, bhikkhave, aṅgehi samannāgato gopālako bhabbo gogaṇaṃ pariharituṃ phātiṃ kātuṃ. Katamehi ekādasahi? Idha, bhikkhave, gopālako rūpaññū hoti, lakkhaṇakusalo hoti, āsāṭikaṃ hāretā hoti, vaṇaṃ paṭicchādetā hoti, dhūmaṃ kattā hoti, titthaṃ jānāti, pītaṃ jānāti, vīthiṃ jānāti, gocarakusalo hoti, sāvasesadohī ca hoti, ye te usabhā gopitaro gopariṇāyakā te atirekapūjāya pūjetā hoti – imehi kho, bhikkhave, ekādasahi aṅgehi samannāgato gopālako bhabbo gogaṇaṃ pariharituṃ phātiṃ kātuṃ.

‘‘Evamevaṃ kho, bhikkhave, ekādasahi dhammehi samannāgato bhikkhu bhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjituṃ. Katamehi ekādasahi? Idha , bhikkhave, bhikkhu rūpaññū hoti, lakkhaṇakusalo hoti, āsāṭikaṃ hāretā hoti, vaṇaṃ paṭicchādetā hoti, dhūmaṃ kattā hoti, titthaṃ jānāti, pītaṃ jānāti, vīthiṃ jānāti, gocarakusalo hoti, sāvasesadohī ca hoti, ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā te atirekapūjāya pūjetā hoti.

‘‘Kathañca, bhikkhave, bhikkhu rūpaññū hoti? Idha, bhikkhave, bhikkhu yaṃ kiñci rūpaṃ ‘cattāri mahābhūtāni, catunnañca mahābhūtānaṃ upādāyarūpa’nti yathābhūtaṃ pajānāti. Evaṃ kho, bhikkhave, bhikkhu rūpaññū hoti.

‘‘Kathañca , bhikkhave, bhikkhu lakkhaṇakusalo hoti? Idha, bhikkhave, bhikkhu ‘kammalakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ pajānāti. Evaṃ kho, bhikkhave, bhikkhu lakkhaṇakusalo hoti.

‘‘Kathañca, bhikkhave, bhikkhu āsāṭikaṃ hāretā hoti? Idha, bhikkhave, bhikkhu uppannaṃ kāmavitakkaṃ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti, uppannaṃ byāpādavitakkaṃ… uppannaṃ vihiṃsāvitakkaṃ… uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti. Evaṃ kho, bhikkhave, bhikkhu āsāṭikaṃ hāretā hoti.

‘‘Kathañca, bhikkhave, bhikkhu vaṇaṃ paṭicchādetā hoti? Idha, bhikkhave, bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī; yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati; rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā… ghānena gandhaṃ ghāyitvā… jivhāya rasaṃ sāyitvā… kāyena phoṭṭhabbaṃ phusitvā… manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī; yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati; rakkhati manindriyaṃ, manindriye saṃvaraṃ āpajjati. Evaṃ kho, bhikkhave, bhikkhu vaṇaṃ paṭicchādetā hoti.

‘‘Kathañca, bhikkhave, bhikkhu dhūmaṃ kattā hoti? Idha, bhikkhave, bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho, bhikkhave, bhikkhu dhūmaṃ kattā hoti.

‘‘Kathañca, bhikkhave, bhikkhu titthaṃ jānāti? Idha, bhikkhave, bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṅkamitvā paripucchati paripañhati – ‘idaṃ, bhante, kathaṃ, imassa ko attho’ti? Tassa te āyasmanto avivaṭañceva vivaranti, anuttānīkatañca uttānīkaronti, anekavihitesu ca kaṅkhāṭhāniyesu dhammesu kaṅkhaṃ paṭivinodenti. Evaṃ kho, bhikkhave, bhikkhu titthaṃ jānāti.

‘‘Kathañca, bhikkhave, bhikkhu pītaṃ jānāti? Idha, bhikkhave, bhikkhu tathāgatappavedite dhammavinaye desiyamāne labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmojjaṃ. Evaṃ kho, bhikkhave, bhikkhu pītaṃ jānāti.

‘‘Kathañca , bhikkhave, bhikkhu vīthiṃ jānāti? Idha, bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ pajānāti. Evaṃ kho, bhikkhave, bhikkhu vīthiṃ jānāti.

‘‘Kathañca, bhikkhave, bhikkhu gocarakusalo hoti? Idha, bhikkhave, bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ pajānāti. Evaṃ kho, bhikkhave, bhikkhu gocarakusalo hoti.

‘‘Kathañca, bhikkhave, bhikkhu sāvasesadohī hoti? Idha, bhikkhave, bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi. Tatra bhikkhu mattaṃ jānāti paṭiggahaṇāya. Evaṃ kho, bhikkhave, bhikkhu sāvasesadohī hoti.

‘‘Kathañca, bhikkhave, bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā, te atirekapūjāya pūjetā hoti? Idha, bhikkhave, bhikkhu ye te therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā, tesu mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvi ceva raho ca, mettaṃ vacīkammaṃ… mettaṃ manokammaṃ paccupaṭṭhāpeti āvi ceva raho ca. Evaṃ kho , bhikkhave, bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā, te atirekapūjāya pūjetā hoti.

‘‘Imehi kho, bhikkhave, ekādasahi dhammehi samannāgato bhikkhu bhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjitu’’nti. Sattamaṃ.

8. Paṭhamasamādhisuttaṃ

18.[a. ni. 10.6] Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ –

‘‘Siyā nu kho, bhante, bhikkhuno tathārūpo samādhipaṭilābho yathā neva pathaviyaṃ pathavisaññī assa, na āpasmiṃ āposaññī assa, na tejasmiṃ tejosaññī assa, na vāyasmiṃ vāyosaññī assa, na ākāsānañcāyatane ākāsānañcāyatanasaññī assa, na viññāṇañcāyatane viññāṇañcāyatanasaññī assa, na ākiñcaññāyatane ākiñcaññāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa, na idhaloke idhalokasaññī assa, na paraloke paralokasaññī assa, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tatrāpi na saññī assa; saññī ca pana assā’’ti?

‘‘Siyā, bhikkhave, bhikkhuno tathārūpo samādhipaṭilābho yathā neva pathaviyaṃ pathavisaññī assa…pe. … yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tatrāpi na saññī assa; saññī ca pana assā’’ti.

‘‘Yathā kathaṃ pana, bhante, siyā bhikkhuno tathārūpo samādhipaṭilābho yathā neva pathaviyaṃ pathavisaññī assa…pe… yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tatrāpi na saññī assa; saññī ca pana assā’’ti?

‘‘Idha, bhikkhave, bhikkhu evaṃsaññī hoti – ‘etaṃ santaṃ etaṃ paṇītaṃ, yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbāna’nti. Evaṃ kho, bhikkhave, siyā bhikkhuno tathārūpo samādhipaṭilābho yathā neva pathaviyaṃ pathavisaññī assa, na āpasmiṃ āposaññī assa, na tejasmiṃ tejosaññī assa, na vāyasmiṃ vāyosaññī assa, na ākāsānañcāyatane ākāsānañcāyatanasaññī assa, na viññāṇañcāyatane viññāṇañcāyatanasaññī assa, na ākiñcaññāyatane ākiñcaññāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa, na idhaloke idhalokasaññī assa, na paraloke paralokasaññī assa, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tatrāpi na saññī assa; saññī ca pana assā’’ti. Aṭṭhamaṃ.

9. Dutiyasamādhisuttaṃ

19. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

‘‘Siyā nu kho bhikkhave, bhikkhuno tathārūpo samādhipaṭilābho yathā neva pathaviyaṃ pathavisaññī assa, na āpasmiṃ āposaññī assa…pe… na ākiñcaññāyatane ākiñcaññāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa, na idhaloke idhalokasaññī assa, na paraloke paralokasaññī assa, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tatrāpi na saññī assa; saññī ca pana assā’’ti? ‘‘Bhagavaṃmūlakā no, bhante, dhammā bhagavaṃnettikā bhagavaṃpaṭisaraṇā. Sādhu vata, bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho. Bhagavato sutvā bhikkhū dhāressantī’’ti.

‘‘Tena hi, bhikkhave, suṇātha, sādhukaṃ manasi karotha; bhāsissāmī’’ti. ‘‘Evaṃ, bhante’’ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

‘‘Siyā, bhikkhave, bhikkhuno tathārūpo samādhipaṭilābho yathā neva pathaviyaṃ pathavisaññī assa…pe… yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tatrāpi na saññī assa; saññī ca pana assā’’ti.

‘‘Yathā kathaṃ pana, bhante, siyā bhikkhuno tathārūpo samādhipaṭilābho yathā neva pathaviyaṃ pathavisaññī assa…pe… yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tatrāpi na saññī assa; saññī ca pana assā’’ti?

‘‘Idha, bhikkhave, bhikkhu evaṃsaññī hoti – ‘etaṃ santaṃ etaṃ paṇītaṃ, yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbāna’nti . Evaṃ kho, bhikkhave, siyā bhikkhuno tathārūpo samādhipaṭilābho yathā neva pathaviyaṃ pathavisaññī assa…pe. … yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tatrāpi na saññī assa; saññī ca pana assā’’ti. Navamaṃ.

10. Tatiyasamādhisuttaṃ

20.[a. ni. 10.7] Atha kho sambahulā bhikkhū yenāyasmā sāriputto tenupasaṅkamiṃsu; upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū āyasmantaṃ sāriputtaṃ etadavocuṃ –

‘‘Siyā nu kho, āvuso sāriputta, bhikkhuno tathārūpo samādhipaṭilābho yathā neva pathaviyaṃ pathavisaññī assa…pe… yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tatrāpi na saññī assa; saññī ca pana assā’’ti? ‘‘Siyā, āvuso, bhikkhuno tathārūpo samādhipaṭilābho yathā neva pathaviyaṃ pathavisaññī assa…pe… yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tatrāpi na saññī assa; saññī ca pana assā’’ti.

‘‘Yathā kathaṃ pana, āvuso sāriputta, siyā bhikkhuno tathārūpo samādhipaṭilābho yathā neva pathaviyaṃ pathavisaññī assa…pe… yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tatrāpi na saññī assa; saññī ca pana assā’’ti?

‘‘Idha , āvuso, bhikkhu evaṃsaññī hoti – ‘etaṃ santaṃ etaṃ paṇītaṃ, yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbāna’nti. Evaṃ kho, āvuso, siyā bhikkhuno tathārūpo samādhipaṭilābho yathā neva pathaviyaṃ pathavisaññī assa…pe… yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tatrāpi na saññī assa; saññī ca pana assā’’ti. Dasamaṃ.

11. Catutthasamādhisuttaṃ

21. Tatra kho āyasmā sāriputto bhikkhū āmantesi – ‘‘siyā nu kho, āvuso, bhikkhuno tathārūpo samādhipaṭilābho yathā neva pathaviyaṃ pathavisaññī assa, na āpasmiṃ āposaññī assa, na tejasmiṃ tejosaññī assa, na vāyasmiṃ vāyosaññī assa, na ākāsānañcāyatane ākāsānañcāyatanasaññī assa, na viññāṇañcāyatane viññāṇañcāyatanasaññī assa, na ākiñcaññāyatane ākiñcaññāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa, na idhaloke idhalokasaññī assa, na paraloke paralokasaññī assa, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tatrāpi na saññī assa; saññī ca pana assā’’ti?

‘‘Dūratopi kho mayaṃ, āvuso, āgaccheyyāma āyasmato sāriputtassa santike etassa bhāsitassa atthamaññātuṃ. Sādhu vatāyasmantaṃyeva sāriputtaṃ paṭibhātu etassa bhāsitassa attho. Āyasmato sāriputtassa sutvā bhikkhū dhāressantī’’ti.

‘‘Tenahāvuso, suṇātha, sādhukaṃ manasi karotha ; bhāsissāmī’’ti. ‘‘Evamāvuso’’ti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca –

‘‘Siyā, āvuso bhikkhuno tathārūpo samādhipaṭilābho yathā neva pathaviyaṃ pathavisaññī assa…pe… yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tatrāpi na saññī assa; saññī ca pana assā’’ti.

‘‘Yathā kathaṃ panāvuso, siyā bhikkhuno tathārūpo samādhipaṭilābho yathā neva pathaviyaṃ pathavisaññī assa…pe… yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tatrāpi na saññī assa; saññī ca pana assā’’ti?

‘‘Idha, āvuso, bhikkhu evaṃsaññī hoti – ‘etaṃ santaṃ etaṃ paṇītaṃ, yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbāna’nti. Evaṃ kho, āvuso, siyā bhikkhuno tathārūpo samādhipaṭilābho yathā neva pathaviyaṃ pathavisaññī assa, na āpasmiṃ āposaññī assa, na tejasmiṃ tejosaññī assa, na vāyasmiṃ vāyosaññī assa, na ākāsānañcāyatane ākāsānañcāyatanasaññī assa, na viññāṇañcāyatane viññāṇañcāyatanasaññī assa, na ākiñcaññāyatane ākiñcaññāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa, na idhaloke idhalokasaññī assa , na paraloke paralokasaññī assa, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tatrāpi na saññī assa; saññī ca pana assā’’ti. Ekādasamaṃ.

Anussativaggo dutiyo.

Tassuddānaṃ –

Dve vuttā mahānāmena, nandiyena subhūtinā;

Mettā aṭṭhako gopālo, cattāro ca samādhināti.

 

* Bài viết trích trong Aṅguttaranikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)
Các bài viết trong sách

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app