Namo tassa bhagavato arahato sammāsambuddhassa

Aṅguttaranikāyo

Ekādasakanipātapāḷi

1. Nissayavaggo

open all | close all

1. Kimatthiyasuttaṃ

1.[a. ni. 10.1] Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca – ‘‘kimatthiyāni, bhante, kusalāni sīlāni kimānisaṃsānī’’ti? ‘‘Avippaṭisāratthāni kho, ānanda, kusalāni sīlāni avippaṭisārānisaṃsānī’’ti.

‘‘Avippaṭisāro pana, bhante, kimatthiyo kimānisaṃso’’? ‘‘Avippaṭisāro kho, ānanda, pāmojjattho pāmojjānisaṃso’’.

‘‘Pāmojjaṃ pana, bhante, kimatthiyaṃ kimānisaṃsaṃ’’? ‘‘Pāmojjaṃ kho, ānanda, pītatthaṃ pītānisaṃsaṃ’’.

‘‘Pīti pana, bhante, kimatthiyā kimānisaṃsā’’? ‘‘Pīti kho, ānanda, passaddhatthā passaddhānisaṃsā’’.

‘‘Passaddhi pana, bhante, kimatthiyā kimānisaṃsā’’? ‘‘Passaddhi kho, ānanda, sukhatthā sukhānisaṃsā’’.

‘‘Sukhaṃ pana, bhante, kimatthiyaṃ kimānisaṃsaṃ’’? ‘‘Sukhaṃ kho, ānanda, samādhatthaṃ samādhānisaṃsaṃ’’.

‘‘Samādhi pana, bhante, kimatthiyo kimānisaṃso’’? ‘‘Samādhi kho, ānanda, yathābhūtañāṇadassanattho yathābhūtañāṇadassanānisaṃso’’ .

‘‘Yathābhūtañāṇadassanaṃ pana, bhante, kimatthiyaṃ kimānisaṃsaṃ’’? ‘‘Yathābhūtañāṇadassanaṃ kho, ānanda, nibbidatthaṃ nibbidānisaṃsaṃ’’.

‘‘Nibbidā, pana, bhante, kimatthiyā kimānisaṃsā’’? ‘‘Nibbidā kho, ānanda, virāgatthā virāgānisaṃsā ’’.

‘‘Virāgo pana, bhante, kimatthiyo kimānisaṃso’’? ‘‘Virāgo kho, ānanda, vimuttiñāṇadassanattho vimuttiñāṇadassanānisaṃso.

‘‘Iti kho, ānanda, kusalāni sīlāni avippaṭisāratthāni avippaṭisārānisaṃsāni, avippaṭisāro pāmojjattho pāmojjānisaṃso, pāmojjaṃ pītatthaṃ pītānisaṃsaṃ, pīti passaddhatthā passaddhānisaṃsā, passaddhi sukhatthā sukhānisaṃsā, sukhaṃ samādhatthaṃ samādhānisaṃsaṃ, samādhi yathābhūtañāṇadassanattho yathābhūtañāṇadassanānisaṃso, yathābhūtañāṇadassanaṃ nibbidatthaṃ nibbidānisaṃsaṃ, nibbidā virāgatthā virāgānisaṃsā, virāgo vimuttiñāṇadassanattho vimuttiñāṇadassanānisaṃso. Iti kho, ānanda, kusalāni sīlāni anupubbena aggāya parentī’’ti. Paṭhamaṃ.

2. Cetanākaraṇīyasuttaṃ

2.[a. ni. 10.2] ‘‘Sīlavato, bhikkhave, sīlasampannassa na cetanāya karaṇīyaṃ – ‘avippaṭisāro me uppajjatū’ti. Dhammatā esā, bhikkhave, yaṃ sīlavato sīlasampannassa avippaṭisāro uppajjati.

‘‘Avippaṭisārissa, bhikkhave, na cetanāya karaṇīyaṃ – ‘pāmojjaṃ me uppajjatū’ti. Dhammatā esā, bhikkhave, yaṃ avippaṭisārissa pāmojjaṃ uppajjati.

‘‘Pamuditassa, bhikkhave, na cetanāya karaṇīyaṃ – ‘pīti me uppajjatū’ti. Dhammatā esā, bhikkhave, yaṃ pamuditassa pīti uppajjati.

‘‘Pītimanassa, bhikkhave, na cetanāya karaṇīyaṃ – ‘kāyo me passambhatū’ti. Dhammatā esā, bhikkhave, yaṃ pītimanassa kāyo passambhati.

‘‘Passaddhakāyassa , bhikkhave, na cetanāya karaṇīyaṃ – ‘sukhaṃ vediyāmī’ti. Dhammatā esā, bhikkhave, yaṃ passaddhakāyo sukhaṃ vediyati.

‘‘Sukhino, bhikkhave, na cetanāya karaṇīyaṃ – ‘cittaṃ me samādhiyatū’ti. Dhammatā esā, bhikkhave, yaṃ sukhino cittaṃ samādhiyati.

‘‘Samāhitassa , bhikkhave, na cetanāya karaṇīyaṃ – ‘yathābhūtaṃ jānāmi passāmī’ti. Dhammatā esā , bhikkhave, yaṃ samāhito yathābhūtaṃ jānāti passati.

‘‘Yathābhūtaṃ, bhikkhave, jānato passato na cetanāya karaṇīyaṃ – ‘nibbindāmī’ti. Dhammatā esā, bhikkhave, yaṃ yathābhūtaṃ jānaṃ passaṃ nibbindati.

‘‘Nibbinnassa, bhikkhave, na cetanāya karaṇīyaṃ – ‘virajjāmī’ti. Dhammatā esā, bhikkhave, yaṃ nibbinno virajjati.

‘‘Virattassa, bhikkhave, na cetanāya karaṇīyaṃ – ‘vimuttiñāṇadassanaṃ sacchikaromī’ti. Dhammatā esā, bhikkhave, yaṃ viratto vimuttiñāṇadassanaṃ sacchikaroti.

‘‘Iti kho, bhikkhave, virāgo vimuttiñāṇadassanattho vimuttiñāṇadassanānisaṃso, nibbidā virāgatthā virāgānisaṃsā, yathābhūtañāṇadassanaṃ nibbidatthaṃ nibbidānisaṃsaṃ, samādhi yathābhūtañāṇadassanattho yathābhūtañāṇadassanānisaṃso, sukhaṃ samādhatthaṃ samādhānisaṃsaṃ, passaddhi sukhatthā sukhānisaṃsā, pīti passaddhatthā passaddhānisaṃsā, pāmojjaṃ pītatthaṃ pītānisaṃsaṃ, avippaṭisāro pāmojjattho pāmojjānisaṃso, kusalāni sīlāni avippaṭisāratthāni avippaṭisārānisaṃsāni. Iti kho, bhikkhave, dhammā dhamme abhisandenti, dhammā dhamme paripūrenti apārā pāraṃ gamanāyā’’ti. Dutiyaṃ.

3. Paṭhamaupanisāsuttaṃ

3.[a. ni. 5.24; 10.3] ‘‘Dussīlassa, bhikkhave, sīlavipannassa hatūpaniso hoti avippaṭisāro. Avippaṭisāre asati avippaṭisāravipannassa hatūpanisaṃ hoti pāmojjaṃ. Pāmojje asati pāmojjavipannassa hatūpanisā hoti pīti. Pītiyā asati pītivipannassa hatūpanisā hoti passaddhi. Passaddhiyā asati passaddhivipannassa hatūpanisaṃ hoti sukhaṃ. Sukhe asati sukhavipannassa hatūpaniso hoti sammāsamādhi. Sammāsamādhimhi asati sammāsamādhivipannassa hatūpanisaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane asati yathābhūtañāṇadassanavipannassa hatūpanisā hoti nibbidā. Nibbidāya asati nibbidāvipannassa hatūpaniso hoti virāgo. Virāge asati virāgavipannassa hatūpanisaṃ hoti vimuttiñāṇadassanaṃ.

‘‘Seyyathāpi, bhikkhave, rukkho sākhāpalāsavipanno. Tassa papaṭikāpi na pāripūriṃ gacchati, tacopi… pheggupi… sāropi na pāripūriṃ gacchati. Evamevaṃ kho, bhikkhave, dussīlassa sīlavipannassa hatūpaniso hoti avippaṭisāro, avippaṭisāre asati avippaṭisāravipannassa hatūpanisaṃ hoti pāmojjaṃ…pe… vimuttiñāṇadassanaṃ.

‘‘Sīlavato, bhikkhave, sīlasampannassa upanisasampanno hoti avippaṭisāro, avippaṭisāre sati avippaṭisārasampannassa upanisasampannaṃ hoti pāmojjaṃ, pāmojje sati pāmojjasampannassa upanisasampannā hoti pīti, pītiyā sati pītisampannassa upanisasampannā hoti passaddhi, passaddhiyā sati passaddhisampannassa upanisasampannaṃ hoti sukhaṃ, sukhe sati sukhasampannassa upanisasampanno hoti sammāsamādhi, sammāsamādhimhi sati sammāsamādhisampannassa upanisasampannaṃ hoti yathābhūtañāṇadassanaṃ, yathābhūtañāṇadassane sati yathābhūtañāṇadassanasampannassa upanisasampannā hoti nibbidā, nibbidāya sati nibbidāsampannassa upanisasampanno hoti virāgo, virāge sati virāgasampannassa upanisasampannaṃ hoti vimuttiñāṇadassanaṃ.

‘‘Seyyathāpi, bhikkhave, rukkho sākhāpalāsasampanno. Tassa papaṭikāpi pāripūriṃ gacchati, tacopi… pheggupi… sāropi pāripūriṃ gacchati. Evamevaṃ kho, bhikkhave, sīlavato sīlasampannassa upanisasampanno hoti avippaṭisāro, avippaṭisāre sati avippaṭisārasampannassa upanisasampannaṃ hoti…pe… vimuttiñāṇadassana’’nti. Tatiyaṃ.

4. Dutiyaupanisāsuttaṃ

4. Tatra kho āyasmā sāriputto bhikkhū āmantesi – ‘‘āvuso bhikkhave’’ti [bhikkhavoti (sī. syā. pī.) evaṃ sabbattha a. ni. 10.4]. ‘‘Āvuso’’ti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca –

‘‘Dussīlassa , āvuso, sīlavipannassa hatūpaniso hoti avippaṭisāro, avippaṭisāre asati avippaṭisāravipannassa hatūpanisaṃ hoti pāmojjaṃ, pāmojje asati pāmojjavipannassa hatūpanisā hoti pīti, pītiyā asati pītivipannassa hatūpanisā hoti passaddhi, passaddhiyā asati passaddhivipannassa hatūpanisaṃ hoti sukhaṃ, sukhe asati sukhavipannassa hatūpaniso hoti sammāsamādhi, sammāsamādhimhi asati sammāsamādhivipannassa hatūpanisaṃ hoti yathābhūtañāṇadassanaṃ, yathābhūtañāṇadassane asati yathābhūtañāṇadassanavipannassa hatūpanisā hoti nibbidā , nibbidāya asati nibbidāvipannassa hatūpaniso hoti virāgo, virāge asati virāgavipannassa hatūpanisaṃ hoti vimuttiñāṇadassanaṃ.

‘‘Seyyathāpi, āvuso, rukkho sākhāpalāsavipanno. Tassa papaṭikāpi na pāripūriṃ gacchati, tacopi… pheggupi… sāropi na pāripūriṃ gacchati. Evamevaṃ kho, āvuso, dussīlassa sīlavipannassa hatūpaniso hoti avippaṭisāro, avippaṭisāre asati avippaṭisāravipannassa hatūpanisaṃ hoti pāmojjaṃ…pe… vimuttiñāṇadassanaṃ.

‘‘Sīlavato, āvuso, sīlasampannassa upanisasampanno hoti avippaṭisāro, avippaṭisāre sati avippaṭisārasampannassa upanisasampannaṃ hoti pāmojjaṃ, pāmojje sati pāmojjasampannassa upanisasampannā hoti pīti, pītiyā sati pītisampannassa upanisasampannā hoti passaddhi, passaddhiyā sati passaddhisampannassa upanisasampannaṃ hoti sukhaṃ, sukhe sati sukhasampannassa upanisasampanno hoti sammāsamādhi, sammāsamādhimhi sati sammāsamādhisampannassa upanisasampannaṃ hoti yathābhūtañāṇadassanaṃ, yathābhūtañāṇadassane sati yathābhūtañāṇadassanasampannassa upanisasampannā hoti nibbidā, nibbidāya sati nibbidāsampannassa upanisasampanno hoti virāgo, virāge sati virāgasampannassa upanisasampannaṃ hoti vimuttiñāṇadassanaṃ.

‘‘Seyyathāpi, āvuso, rukkho sākhāpalāsasampanno. Tassa papaṭikāpi pāripūriṃ gacchati, tacopi… pheggupi… sāropi pāripūriṃ gacchati. Evamevaṃ kho, āvuso, sīlavato sīlasampannassa upanisasampanno hoti avippaṭisāro, avippaṭisāre sati avippaṭisārasampannassa upanisasampannaṃ hoti pāmojjaṃ…pe… vimuttiñāṇadassana’’nti. Catutthaṃ.

5. Tatiyaupanisāsuttaṃ

5.[a. ni. 10.5] Tatra kho āyasmā ānando bhikkhū āmantesi…pe… ‘‘dussīlassa, āvuso, sīlavipannassa hatūpaniso hoti avippaṭisāro, avippaṭisāre asati avippaṭisāravipannassa hatūpanisaṃ hoti pāmojjaṃ, pāmojje asati pāmojjavipannassa hatūpanisā hoti pīti, pītiyā asati pītivipannassa hatūpanisā hoti passaddhi, passaddhiyā asati passaddhivipannassa hatūpanisaṃ hoti sukhaṃ, sukhe asati sukhavipannassa hatūpaniso hoti sammāsamādhi, sammāsamādhimhi asati sammāsamādhivipannassa hatūpanisaṃ hoti yathābhūtañāṇadassanaṃ, yathābhūtañāṇadassane asati yathābhūtañāṇadassanavipannassa hatūpanisā hoti nibbidā, nibbidāya asati nibbidāvipannassa hatūpaniso hoti virāgo, virāge asati virāgavipannassa hatūpanisaṃ hoti vimuttiñāṇadassanaṃ.

‘‘Seyyathāpi, āvuso, rukkho sākhāpalāsavipanno. Tassa papaṭikāpi na pāripūriṃ gacchati, tacopi… pheggupi… sāropi na pāripūriṃ gacchati. Evamevaṃ kho, āvuso, dussīlassa sīlavipannassa hatūpaniso hoti avippaṭisāro, avippaṭisāre asati avippaṭisāravipannassa hatūpanisaṃ hoti pāmojjaṃ…pe… vimuttiñāṇadassanaṃ.

‘‘Sīlavato, āvuso, sīlasampannassa upanisasampanno hoti avippaṭisāro, avippaṭisāre sati avippaṭisārasampannassa upanisasampannaṃ hoti pāmojjaṃ, pāmojje sati pāmojjasampannassa upanisasampannā hoti pīti, pītiyā sati pītisampannassa upanisasampannā hoti passaddhi, passaddhiyā sati passaddhisampannassa upanisasampannaṃ hoti sukhaṃ, sukhe sati sukhasampannassa upanisasampanno hoti sammāsamādhi, sammāsamādhimhi sati sammāsamādhisampannassa upanisasampannaṃ hoti yathābhūtañāṇadassanaṃ, yathābhūtañāṇadassane sati yathābhūtañāṇadassanasampannassa upanisasampannā hoti nibbidā, nibbidāya sati nibbidāsampannassa upanisasampanno hoti virāgo, virāge sati virāgasampannassa upanisasampannaṃ hoti vimuttiñāṇadassanaṃ.

‘‘Seyyathāpi, āvuso, rukkho sākhāpalāsasampanno. Tassa papaṭikāpi pāripūriṃ gacchati , tacopi… pheggupi… sāropi pāripūriṃ gacchati. Evamevaṃ kho, āvuso, sīlavato sīlasampannassa upanisasampanno hoti avippaṭisāro, avippaṭisāre sati avippaṭisārasampannassa upanisasampannaṃ hoti pāmojjaṃ…pe… vimuttiñāṇadassana’’nti. Pañcamaṃ.

6. Byasanasuttaṃ

6. ‘‘Yo so, bhikkhave, bhikkhu akkosako paribhāsako ariyūpavādo sabrahmacārīnaṃ, ṭhānametaṃ avakāso yaṃ so ekādasannaṃ byasanānaṃ aññataraṃ byasanaṃ nigaccheyya.

Katamesaṃ ekādasannaṃ? Anadhigataṃ nādhigacchati, adhigatā parihāyati, saddhammassa na vodāyanti, saddhammesu vā adhimāniko hoti, anabhirato vā brahmacariyaṃ carati, aññataraṃ vā saṃkiliṭṭhaṃ āpattiṃ āpajjati, sikkhaṃ vā paccakkhāya hīnāyāvattati, gāḷhaṃ vā rogātaṅkaṃ phusati, ummādaṃ vā pāpuṇāti cittakkhepaṃ vā, sammūḷho kālaṃ karoti, kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati – yo so, bhikkhave, bhikkhu akkosako paribhāsako ariyūpavādo sabrahmacārīnaṃ, ṭhānametaṃ avakāso yaṃ so imesaṃ ekādasannaṃ byasanānaṃ aññataraṃ byasanaṃ nigaccheyya. [( ) etthantare pāṭho sī. syā. kaṃ. pī. potthakesu na dissati]

‘‘Yo so, bhikkhave, bhikkhu akkosako paribhāsako ariyūpavādo sabrahmacārīnaṃ, aṭṭhānametaṃ anavakāso yaṃ so ekādasannaṃ byasanānaṃ aññataraṃ byasanaṃ na nigaccheyya.

Katamesaṃ ekādasannaṃ? Anadhigataṃ nādhigacchati, adhigatā parihāyati, saddhammassa na vodāyanti, saddhammesu vā adhimāniko hoti, anabhirato vā brahmacariyaṃ carati, aññataraṃ vā saṃkiliṭṭhaṃ āpattiṃ āpajjati, sikkhaṃ vā paccakkhāya hīnāyāvattati, gāḷhaṃ vā rogātaṅkaṃ phusati, ummādaṃ vā pāpuṇāti cittakkhepaṃ vā, sammūḷho kālaṃ karoti, kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati – yo so, bhikkhave, bhikkhu akkosako paribhāsako ariyūpavādo sabrahmacārīnaṃ, aṭṭhānametaṃ anavakāso yaṃ so imesaṃ ekādasannaṃ byasanānaṃ aññataraṃ byasanaṃ na nigaccheyyā’’ti. Chaṭṭhaṃ.

7. Saññāsuttaṃ

7. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca –

‘‘Siyā nu kho, bhante, bhikkhuno tathārūpo samādhipaṭilābho yathā neva pathaviyaṃ pathavisaññī assa, na āpasmiṃ āposaññī assa, na tejasmiṃ tejosaññī assa, na vāyasmiṃ vāyosaññī assa, na ākāsānañcāyatane ākāsānañcāyatanasaññī assa, na viññāṇañcāyatane viññāṇañcāyatanasaññī assa, na ākiñcaññāyatane ākiñcaññāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa, na idhaloke idhalokasaññī assa, na paraloke paralokasaññī assa, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tatrāpi na saññī assa; saññī ca pana assāti?

‘‘Siyā, ānanda, bhikkhuno tathārūpo samādhipaṭilābho yathā neva pathaviyaṃ pathavisaññī assa, na āpasmiṃ āposaññī assa, na tejasmiṃ tejosaññī assa, na vāyasmiṃ vāyosaññī assa, na ākāsānañcāyatane ākāsānañcāyatanasaññī assa, na viññāṇañcāyatane viññāṇañcāyatanasaññī assa, na ākiñcaññāyatane ākiñcaññāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa, na idhaloke idhalokasaññī assa , na paraloke paralokasaññī assa, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tatrāpi na saññī assa; saññī ca pana assā’’ti.

‘‘Yathā kathaṃ pana, bhante, siyā bhikkhuno tathārūpo samādhipaṭilābho yathā neva pathaviyaṃ pathavisaññī assa, na āpasmiṃ āposaññī assa, na tejasmiṃ tejosaññī assa, na vāyasmiṃ vāyosaññī assa, na ākāsānañcāyatane ākāsānañcāyatanasaññī assa, na viññāṇañcāyatane viññāṇañcāyatanasaññī assa, na ākiñcaññāyatane ākiñcaññāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa, na idhaloke idhalokasaññī assa, na paraloke paralokasaññī assa, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tatrāpi na saññī assa, saññī ca pana assāti.

‘‘Idhānanda, bhikkhu evaṃsaññī hoti – ‘etaṃ santaṃ etaṃ paṇītaṃ, yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbāna’nti. Evaṃ kho, ānanda, siyā bhikkhuno tathārūpo samādhipaṭilābho yathā neva pathaviyaṃ pathavisaññī assa, na āpasmiṃ āposaññī assa, na tejasmiṃ tejosaññī assa, na vāyasmiṃ vāyosaññī assa, na ākāsānañcāyatane ākāsānañcāyatanasaññī assa, na viññāṇañcāyatane viññāṇañcāyatanasaññī assa, na ākiñcaññāyatane ākiñcaññāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa, na idhaloke idhalokasaññī assa, na paraloke paralokasaññī assa, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tatrāpi na saññī assa, saññī ca pana assā’’ti.

Atha kho āyasmā ānando bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yenāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando āyasmantaṃ sāriputtaṃ etadavoca –

‘‘Siyā nu kho, āvuso sāriputta, bhikkhuno tathārūpo samādhipaṭilābho yathā neva pathaviyaṃ pathavisaññī assa…pe… yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tatrāpi na saññī assa, saññī pana assāti. ‘‘Siyā, āvuso ānanda, bhikkhuno tathārūpo samādhipaṭilābho yathā neva pathaviyaṃ pathavisaññī assa…pe… yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tatrāpi na saññī assa, saññī ca pana assā’’ti.

‘‘Yathā kathaṃ panāvuso sāriputta, siyā bhikkhuno tathārūpo samādhipaṭilābho yathā neva pathaviyaṃ pathavisaññī assa…pe… yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tatrāpi na saññī assa , saññī ca pana assā’’ti?

‘‘Idha, āvuso ānanda, bhikkhu evaṃsaññī hoti – ‘etaṃ santaṃ etaṃ paṇītaṃ, yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbāna’nti. Evaṃ kho, āvuso ānanda, siyā bhikkhuno tathārūpo samādhipaṭilābho yathā neva pathaviyaṃ pathavisaññī assa…pe… yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tatrāpi na saññī assa, saññī ca pana assā’’ti.

‘‘Acchariyaṃ, āvuso, abbhutaṃ, āvuso! Yatra hi nāma satthu ceva sāvakassa ca atthena attho byañjanena byañjanaṃ saṃsandissati samessati na viggayhissati, yadidaṃ aggapadasmiṃ! Idānāhaṃ, āvuso, bhagavantaṃ upasaṅkamitvā etamatthaṃ apucchiṃ. Bhagavāpi me etehi akkharehi etehi padehi etehi byañjanehi etamatthaṃ byākāsi, seyyathāpi āyasmā sāriputto. Acchariyaṃ, āvuso, abbhutaṃ, āvuso, yatra hi nāma satthu ceva sāvakassa ca atthena attho byañjanena byañjanaṃ saṃsandissati samessati na viggayhissati, yadidaṃ aggapadasmi’’nti! Sattamaṃ.

8. Manasikārasuttaṃ

8. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca –

‘‘Siyā nu kho, bhante, bhikkhuno tathārūpo samādhipaṭilābho yathā na cakkhuṃ manasi kareyya, na rūpaṃ manasi kareyya, na sotaṃ manasi kareyya, na saddaṃ manasi kareyya, na ghānaṃ manasi kareyya, na gandhaṃ manasi kareyya, na jivhaṃ manasi kareyya, na rasaṃ manasi kareyya, na kāyaṃ manasi kareyya, na phoṭṭhabbaṃ manasi kareyya, na pathaviṃ manasi kareyya, na āpaṃ manasi kareyya, na tejaṃ manasi kareyya, na vāyaṃ manasi kareyya, na ākāsānañcāyatanaṃ manasi kareyya, na viññāṇañcāyatanaṃ manasi kareyya, na ākiñcaññāyatanaṃ manasi kareyya, na nevasaññānāsaññāyatanaṃ manasi kareyya, na idhalokaṃ manasi kareyya, na paralokaṃ manasi kareyya, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi na manasi kareyya; manasi ca pana kareyyā’’ti?

‘‘Siyā, ānanda, bhikkhuno tathārūpo samādhipaṭilābho yathā na cakkhuṃ manasi kareyya, na rūpaṃ manasi kareyya, na sotaṃ manasi kareyya, na saddaṃ manasi kareyya, na ghānaṃ manasi kareyya, na gandhaṃ manasi kareyya, na jivhaṃ manasi kareyya, na rasaṃ manasi kareyya, na kāyaṃ manasi kareyya, na phoṭṭhabbaṃ manasi kareyya, na pathaviṃ manasi kareyya, na āpaṃ manasi kareyya, na tejaṃ manasi kareyya, na vāyaṃ manasi kareyya, na ākāsānañcāyatanaṃ manasi kareyya, na viññāṇañcāyatanaṃ manasi kareyya, na ākiñcaññāyatanaṃ manasi kareyya, na nevasaññānāsaññāyatanaṃ manasi kareyya, na idhalokaṃ manasi kareyya, na paralokaṃ manasi kareyya, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi na manasi kareyya; manasi ca pana kareyyā’’ti.

‘‘Yathā kathaṃ pana, bhante, siyā bhikkhuno tathārūpo samādhipaṭilābho yathā na cakkhuṃ manasi kareyya, na rūpaṃ manasi kareyya… yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi na manasi kareyya; manasi ca pana kareyyā’’ti?

‘‘Idhānanda, bhikkhu evaṃ manasi karoti – ‘etaṃ santaṃ etaṃ paṇītaṃ, yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbāna’nti. Evaṃ kho, ānanda, siyā bhikkhuno tathārūpo samādhipaṭilābho yathā na cakkhuṃ manasi kareyya, na rūpaṃ manasi kareyya…pe… yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi na manasi kareyya; manasi ca pana kareyyā’’ti. Aṭṭhamaṃ.

9. Saddhasuttaṃ

9. Ekaṃ samayaṃ bhagavā nātike viharati giñjakāvasathe . Atha kho āyasmā saddho yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ saddhaṃ bhagavā etadavoca –

‘‘Ājānīyajhāyitaṃ kho, saddha, jhāya; mā khaḷuṅkajhāyitaṃ [ājānīyajjhāyitaṃ kho saddha jhāyatha, mā khaḷuṅkajjhāyitaṃ (sī. pī.)]. Kathañca, khaḷuṅkajhāyitaṃ hoti? Assakhaḷuṅko hi , saddha, doṇiyā baddho [bandho (syā. ka.)] ‘yavasaṃ yavasa’nti jhāyati. Taṃ kissa hetu? Na hi, saddha, assakhaḷuṅkassa doṇiyā baddhassa evaṃ hoti – ‘kiṃ nu kho maṃ ajja assadammasārathi kāraṇaṃ kāressati, kimassāhaṃ [kammassāhaṃ (ka.)] paṭikaromī’ti. So doṇiyā baddho ‘yavasaṃ yavasa’nti jhāyati. Evamevaṃ kho, saddha, idhekacco purisakhaḷuṅko araññagatopi rukkhamūlagatopi suññāgāragatopi kāmarāgapariyuṭṭhitena cetasā viharati kāmarāgaparetena uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ nappajānāti. So kāmarāgaṃyeva antaraṃ katvā jhāyati pajjhāyati nijjhāyati avajjhāyati, byāpādapariyuṭṭhitena cetasā viharati… thinamiddhapariyuṭṭhitena cetasā viharati… uddhaccakukkuccapariyuṭṭhitena cetasā viharati… vicikicchāpariyuṭṭhitena cetasā viharati vicikicchāparetena, uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ nappajānāti. So vicikicchaṃyeva antaraṃ katvā jhāyati pajjhāyati nijjhāyati avajjhāyati. So pathavimpi nissāya jhāyati, āpampi nissāya jhāyati, tejampi nissāya jhāyati, vāyampi nissāya jhāyati, ākāsānañcāyatanampi nissāya jhāyati, viññāṇañcāyatanampi nissāya jhāyati, ākiñcaññāyatanampi nissāya jhāyati, nevasaññānāsaññāyatanampi nissāya jhāyati, idhalokampi nissāya jhāyati, paralokampi nissāya jhāyati, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi nissāya jhāyati. Evaṃ kho, saddha, purisakhaḷuṅkajhāyitaṃ hoti.

‘‘Kathañca , saddha , ājānīyajhāyitaṃ hoti? Bhadro hi, saddha, assājānīyo doṇiyā baddho na ‘yavasaṃ yavasa’nti jhāyati. Taṃ kissa hetu? Bhadrassa hi, saddha, assājānīyassa doṇiyā baddhassa evaṃ hoti – ‘kiṃ nu kho maṃ ajja assadammasārathi kāraṇaṃ kāressati, kimassāhaṃ paṭikaromī’ti. So doṇiyā baddho na ‘yavasaṃ yavasa’nti jhāyati. Bhadro hi, saddha, assājānīyo yathā iṇaṃ yathā bandhaṃ yathā jāniṃ yathā kaliṃ evaṃ patodassa ajjhoharaṇaṃ samanupassati. Evamevaṃ kho, saddha, bhadro purisājānīyo araññagatopi rukkhamūlagatopi suññāgāragatopi na kāmarāgapariyuṭṭhitena cetasā viharati na kāmarāgaparetena, uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ pajānāti, na byāpādapariyuṭṭhitena cetasā viharati… na thinamiddhapariyuṭṭhitena cetasā viharati… na uddhaccakukkuccapariyuṭṭhitena cetasā viharati… na vicikicchāpariyuṭṭhitena cetasā viharati na vicikicchāparetena, uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ pajānāti. So neva pathaviṃ nissāya jhāyati, na āpaṃ nissāya jhāyati, na tejaṃ nissāya jhāyati, na vāyaṃ nissāya jhāyati, na ākāsānañcāyatanaṃ nissāya jhāyati, na viññāṇañcāyatanaṃ nissāya jhāyati, na ākiñcaññāyatanaṃ nissāya jhāyati, na nevasaññānāsaññāyatanaṃ nissāya jhāyati, na idhalokaṃ nissāya jhāyati, na paralokaṃ nissāya jhāyati, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi nissāya na jhāyati; jhāyati ca pana. Evaṃ jhāyiñca pana, saddha, bhadraṃ purisājānīyaṃ saindā devā sabrahmakā sapajāpatikā ārakāva namassanti –

‘‘Namo te purisājañña, namo te purisuttama;

Yassa te nābhijānāma, yampi nissāya jhāyasī’’ti.

Evaṃ vutte āyasmā saddho bhagavantaṃ etadavoca – ‘‘kathaṃ jhāyī pana, bhante, bhadro purisājānīyo [purisājānīyo jhāyati, so (sī. syā. pī.), purisājānīyo, so (ka.)] neva pathaviṃ nissāya jhāyati, na āpaṃ nissāya jhāyati, na tejaṃ nissāya jhāyati, na vāyaṃ nissāya jhāyati, na ākāsānañcāyatanaṃ nissāya jhāyati, na viññāṇañcāyatanaṃ nissāya jhāyati, na ākiñcaññāyatanaṃ nissāya jhāyati, na nevasaññānāsaññāyatanaṃ nissāya jhāyati, na idhalokaṃ nissāya jhāyati , na paralokaṃ nissāya jhāyati, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi nissāya na jhāyati; jhāyati ca pana? Kathaṃ jhāyiñca pana, bhante, bhadraṃ purisājānīyaṃ saindā devā sabrahmakā sapajāpatikā ārakāva namassanti –

‘‘Namo te purisājañña, namo te purisuttama;

Yassa te nābhijānāma, yampi nissāya jhāyasī’’ti.

‘‘Idha, saddha, bhadrassa purisājānīyassa pathaviyaṃ pathavisaññā vibhūtā hoti, āpasmiṃ āposaññā vibhūtā hoti, tejasmiṃ tejosaññā vibhūtā hoti, vāyasmiṃ vāyosaññā vibhūtā hoti, ākāsānañcāyatane ākāsānañcāyatanasaññā vibhūtā hoti, viññāṇañcāyatane viññāṇañcāyatanasaññā vibhūtā hoti, ākiñcaññāyatane ākiñcaññāyatanasaññā vibhūtā hoti, nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññā vibhūtā hoti, idhaloke idhalokasaññā vibhūtā hoti, paraloke paralokasaññā vibhūtā hoti, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tatrāpi saññā vibhūtā hoti. Evaṃ jhāyī kho, saddha, bhadro purisājānīyo neva pathaviṃ nissāya jhāyati…pe… yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi nissāya na jhāyati; jhāyati ca pana. Evaṃ jhāyiñca pana, saddha, bhadraṃ purisājānīyaṃ saindā devā sabrahmakā sapajāpatikā ārakāva namassanti –

‘‘Namo te purisājañña, namo te purisuttama;

Yassa te nābhijānāma, yampi nissāya jhāyasī’’ti. navamaṃ;

10. Moranivāpasuttaṃ

10. Ekaṃ samayaṃ bhagavā rājagahe viharati moranivāpe paribbājakārāme. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

‘‘Tīhi, bhikkhave, dhammehi samannāgato bhikkhu accantaniṭṭho hoti accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānaṃ. Katamehi tīhi? Asekhena sīlakkhandhena, asekhena samādhikkhandhena , asekhena paññākkhandhena – imehi, kho, bhikkhave, tīhi dhammehi samannāgato bhikkhu accantaniṭṭho hoti accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānaṃ.

‘‘Aparehipi, bhikkhave, tīhi dhammehi samannāgato bhikkhu accantaniṭṭho hoti accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānaṃ. Katamehi tīhi ? Iddhipāṭihāriyena, ādesanāpāṭihāriyena, anusāsanīpāṭihāriyena – imehi kho, bhikkhave, tīhi dhammehi samannāgato bhikkhu accantaniṭṭho hoti, accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānaṃ.

‘‘Aparehipi, bhikkhave, tīhi dhammehi samannāgato bhikkhu accantaniṭṭho hoti accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānaṃ. Katamehi tīhi? Sammādiṭṭhiyā, sammāñāṇena, sammāvimuttiyā – imehi kho, bhikkhave, tīhi dhammehi samannāgato bhikkhu accantaniṭṭho hoti accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānaṃ.

‘‘Dvīhi , bhikkhave, dhammehi samannāgato bhikkhu accantaniṭṭho hoti accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānaṃ. Katamehi dvīhi? Vijjāya, caraṇena – imehi kho, bhikkhave, dvīhi dhammehi samannāgato bhikkhu accantaniṭṭho hoti accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānaṃ. Brahmunā pesā, bhikkhave, sanaṅkumārena gāthā bhāsitā –

‘‘Khattiyo seṭṭho janetasmiṃ, ye gottapaṭisārino;

Vijjācaraṇasampanno, so seṭṭho devamānuse’’ti [dī. ni. 1.277; saṃ. ni. 1.182; 2.245].

‘‘Sā kho panesā, bhikkhave, sanaṅkumārena gāthā bhāsitā subhāsitā, no dubbhāsitā; atthasaṃhitā , no anatthasaṃhitā; anumatā mayā. Ahampi, bhikkhave, evaṃ vadāmi –

‘‘Khattiyo seṭṭho janetasmiṃ, ye gottapaṭisārino;

Vijjācaraṇasampanno, so seṭṭho devamānuse’’ti. dasamaṃ;

Nissayavaggo [nissāyavaggo (syā. kaṃ.)] paṭhamo.

Tassuddānaṃ –

Kimatthiyā cetanā tayo, upanisā byasanena ca;

Dve saññā manasikāro, saddho moranivāpakanti.

 

* Bài viết trích trong Aṅguttaranikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)
Các bài viết trong sách

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app