3. Akammaniyavaggavaṇṇanā

21-22. Tatiyassa paṭhame abhāvitanti avaḍḍhitaṃ bhāvanāvasena appavattitaṃ. Akammaniyaṃ hotīti kammakkhamaṃ kammayoggaṃ na hoti. Dutiye vuttavipariyāyena attho veditabbo. Ettha ca paṭhame cittanti vaṭṭavasena uppannacittaṃ, dutiye vivaṭṭavasena uppannacittaṃ. Tattha ca vaṭṭaṃ vaṭṭapādaṃ, vivaṭṭaṃ vivaṭṭapādanti ayaṃ pabhedo veditabbo. Vaṭṭaṃ nāma tebhūmakavaṭṭaṃ, vaṭṭapādaṃ nāma vaṭṭapaṭilābhāya kammaṃ, vivaṭṭaṃ nāma nava lokuttaradhammā, vivaṭṭapādaṃ nāma vivaṭṭapaṭilābhāya kammaṃ. Iti imesu suttesu vaṭṭavivaṭṭameva kathitanti.

23-24. Tatiye vaṭṭavaseneva uppannacittaṃ veditabbaṃ. Mahato anatthāya saṃvattatīti devamanussasampattiyo mārabrahmaissariyāni ca dadamānampi punappunaṃ jātijarābyādhimaraṇasokaparidevadukkhadomanassupāyāse khandhadhātuāyatanapaṭiccasamuppādavaṭṭāni ca dadamānaṃ kevalaṃ dukkhakkhandhameva detīti mahato anatthāya saṃvattati nāmāti. Catutthe cittanti vivaṭṭavaseneva uppannacittaṃ.

25-26. Pañcamachaṭṭhesu abhāvitaṃ apātubhūtanti ayaṃ viseso. Tatrāmayadhippāyo – vaṭṭavasena uppannacittaṃ nāma uppannampi abhāvitaṃ apātubhūtameva hoti. Kasmā ? Lokuttarapādakajjhānavipassanāmaggaphalanibbānesu pakkhandituṃ asamatthattā. Vivaṭṭavasena uppannaṃ pana bhāvitaṃ pātubhūtaṃ nāma hoti. Kasmā? Tesu dhammesu pakkhandituṃ samatthattā. Kurundakavāsī phussamittatthero panāha – ‘‘maggacittameva, āvuso, bhāvitaṃ pātubhūtaṃ nāma hotī’’ti.

27-28. Sattamaṭṭhamesu abahulīkatanti punappunaṃ akataṃ. Imānipi dve vaṭṭavivaṭṭavasena uppannacittāneva veditabbānīti.

29. Navame ‘‘jātipi dukkhā’’tiādinā nayena vuttaṃ dukkhaṃ adhivahati āharatīti dukkhādhivahaṃ. Dukkhādhivāhantipi pāṭho. Tassattho – lokuttarapādakajjhānādi ariyadhammābhimukhaṃ dukkhena adhivāhīyati pesīyatīti dukkhādhivāhaṃ. Idampi vaṭṭavasena uppannacittameva. Tañhi vuttappakārā devamanussādisampattiyo dadamānampi jātiādīnaṃ adhivahanato dukkhādhivahaṃ, ariyadhammādhigamāya duppesanato dukkhādhivāhañca nāma hotīti.

30. Dasame vivaṭṭavasena uppannacittameva cittaṃ. Tañhi mānusakasukhato dibbasukhaṃ, dibbasukhato jhānasukhaṃ, jhānasukhato vipassanāsukhaṃ, vipassanāsukhato maggasukhaṃ, maggasukhato phalasukhaṃ, phalasukhato nibbānasukhaṃ adhivahati āharatīti sukhādhivahaṃ nāma hoti, sukhādhivāhaṃ vā. Tañhi lokuttarapādakajjhānādiariyadhammābhimukhaṃ supesayaṃ vissaṭṭhaindavajirasadisaṃ hotīti sukhādhivāhantipi vuccati. Imasmimpi vagge vaṭṭavivaṭṭameva kathitanti.

Akammaniyavaggavaṇṇanā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app