1. Mūlapariyāyavaggo

1. Mūlapariyāyasuttavaṇṇanā

Liên kết: Pāḷi | Việt | Anh | Video t.Việt | Video t.Anh | Audio | PDF | Chú Giải Pāḷi | Phụ Chú Giải Pāḷi | Tìm hiểu thêm | Bài giảng khác

1. Yaṃ panetaṃ ‘‘evaṃ me suta’’ntiādikaṃ nidānaṃ. Tattha evanti nipātapadaṃ. Metiādīni nāmapadāni. Ukkaṭṭhāyaṃ viharatīti ettha ti upasaggapadaṃ, haratīti ākhyātapadanti iminā tāva nayena padavibhāgo veditabbo.

Atthato pana evaṃ-saddo tāva upamūpadesasampahaṃsanagarahaṇavacanasampaṭiggahākāranidassanāvadhāraṇādianekatthappabhedo. Tathāhesa – ‘‘evaṃ jātena maccena kattabbaṃ kusalaṃ bahu’’nti evamādīsu (dha. pa. 53) upamāyaṃ āgato. ‘‘Evaṃ te abhikkamitabbaṃ, evaṃ te paṭikkamitabba’’ntiādīsu (a. ni. 4.122) upadese. ‘‘Evametaṃ bhagavā, evametaṃ sugatā’’tiādīsu (a. ni. 3.66) sampahaṃsane. ‘‘Evamevaṃ panāyaṃ vasalī yasmiṃ vā tasmiṃ vā tassa muṇḍakassa samaṇakassa vaṇṇaṃ bhāsatī’’tiādīsu (saṃ. ni. 1.187) garahaṇe. ‘‘Evaṃ bhanteti kho te bhikkhū bhagavato paccassosu’’ntiādīsu (ma. ni. 1.1) vacanasampaṭiggahe. ‘‘Evaṃ byākho ahaṃ, bhante, bhagavatā dhammaṃ desitaṃ ājānāmī’’tiādīsu (ma. ni. 1.398) ākāre. ‘‘Ehi tvaṃ, māṇavaka, yena samaṇo ānando tenupasaṅkama, upasaṅkamitvā mama vacanena samaṇaṃ, ānandaṃ, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha – ‘subho māṇavo todeyyaputto, bhavantaṃ ānandaṃ, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatī’ti, evañca vadehi sādhu kira bhavaṃ ānando yena subhassa māṇavassa todeyyaputtassa nivesanaṃ, tenupasaṅkamatu anukampaṃ upādāyā’’tiādīsu (dī. ni. 1.445) nidassane. ‘‘Taṃ kiṃ maññatha, kālāmā, ime dhammā kusalā vā akusalā vāti? Akusalā, bhante. Sāvajjā vā anavajjā vāti? Sāvajjā, bhante. Viññugarahitā vā viññuppasatthā vāti? Viññugarahitā, bhante. Samattā samādinnā ahitāya dukkhāya saṃvattanti no vā, kathaṃ vo ettha hotīti? Samattā, bhante, samādinnā ahitāya dukkhāya saṃvattanti, evaṃ no ettha hotī’’tiādīsu (a. ni. 3.66) avadhāraṇe. Svāyamidha ākāranidassanāvadhāraṇesu daṭṭhabbo.

Tattha ākāraṭṭhena evaṃsaddena etamatthaṃ dīpeti – nānānayanipuṇaṃ anekajjhāsayasamuṭṭhānaṃ atthabyañjanasampannaṃ vividhapāṭihāriyaṃ dhammatthadesanāpaṭivedhagambhīraṃ sabbasattānaṃ sakasakabhāsānurūpato sotapathamāgacchantaṃ tassa bhagavato vacanaṃ sabbappakārena ko samattho viññātuṃ, sabbathāmena pana sotukāmataṃ janetvāpi evaṃ me sutaṃ, mayāpi ekenākārena sutanti.

Nidassanaṭṭhena ‘‘nāhaṃ sayambhū, na mayā idaṃ sacchikata’’nti attānaṃ parimocento evaṃ me sutaṃ, mayāpi evaṃ sutanti idāni vattabbaṃ sakalaṃ suttaṃ nidasseti.

Avadhāraṇaṭṭhena ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ bahussutānaṃ yadidaṃ ānando, gatimantānaṃ, satimantānaṃ, dhitimantānaṃ, upaṭṭhākānaṃ yadidaṃ ānando’’ti (a. ni. 1.219-223) evaṃ bhagavatā, ‘‘āyasmā ānando atthakusalo dhammakusalo byañjanakusalo niruttikusalo pubbāparakusalo’’ti (a. ni. 5.169) evaṃ dhammasenāpatinā ca pasatthabhāvānurūpaṃ attano dhāraṇabalaṃ dassento sattānaṃ sotukamyataṃ janeti ‘‘evaṃ me sutaṃ, tañca kho atthato vā byañjanato vā anūnamanadhikaṃ, evameva na aññathā daṭṭhabba’’nti.

Me-saddo tīsu atthesu dissati. Tathā hissa ‘‘gāthābhigītaṃ me abhojaneyya’’ntiādīsu (su. ni. 81) mayāti attho. ‘‘Sādhu me, bhante bhagavā, saṃkhittena dhammaṃ desetū’’tiādīsu (saṃ. ni. 4.88) mayhanti attho. ‘‘Dhammadāyādā me, bhikkhave, bhavathā’’tiādīsu (ma. ni. 1.29) mamāti attho. Idha pana ‘‘mayā suta’’nti ca ‘‘mama suta’’nti ca atthadvaye yujjati.

Sutanti ayaṃ suta-saddo saupasaggo ca anupasaggo ca gamana-vissuta-kilinna-upacitānuyoga-sotaviññeyya-sotadvārānusāraviññātādianekatthappabhedo. Tathā hissa ‘‘senāya pasuto’’tiādīsu gacchantoti attho. ‘‘Sutadhammassa passato’’tiādīsu (udā. 11) vissutadhammassāti attho, ‘‘avassutā avassutassāti’’ādīsu (pāci. 657) kilinnā kilinnassāti attho. ‘‘Tumhehi puññaṃ pasutaṃ anappaka’’ntiādīsu (khu. pā. 7.12) upacitanti attho. ‘‘Ye jhānapasutā dhīrā’’tiādīsu (dha. pa. 181) jhānānuyuttāti attho. ‘‘Diṭṭhaṃ sutaṃ muta’’ntiādīsu (ma. ni. 1.241) sotaviññeyyanti attho. ‘‘Sutadharo sutasannicayo’’tiādīsu (ma. ni. 1.339) sotadvārānusāraviññātadharoti attho. Idha panassa sotadvārānusārena ‘‘upadhārita’’nti vā ‘‘upadhāraṇa’’nti vāti attho. Me-saddassa hi mayāti atthe sati ‘‘evaṃ mayā sutaṃ sotadvārānusārena upadhārita’’nti yujjati. Mamāti atthe sati ‘‘evaṃ mama sutaṃ sotadvārānusārena upadhāraṇa’’nti yujjati.

Evametesu tīsu padesu evanti sotaviññāṇādiviññāṇakiccanidassanaṃ. Meti vuttaviññāṇasamaṅgipuggalanidassanaṃ. Sutanti assavanabhāvappaṭikkhepato anūnānadhikāviparītaggahaṇanidassanaṃ. Tathā evanti tassā sotadvārānusārena pavattāya viññāṇavīthiyā nānappakārena ārammaṇe pavattibhāvappakāsanaṃ. Meti attappakāsanaṃ. Sutanti dhammappakāsanaṃ. Ayañhettha saṅkhepo ‘‘nānappakārena ārammaṇe pavattāya viññāṇavīthiyā mayā na aññaṃ kataṃ, idaṃ pana kataṃ, ayaṃ dhammo suto’’ti.

Tathā evanti niddisitabbappakāsanaṃ. Meti puggalappakāsanaṃ. Sutanti puggalakiccappakāsanaṃ. Idaṃ vuttaṃ hoti – yaṃ suttaṃ niddisissāmi, taṃ mayā evaṃ sutanti.

Tathā evanti yassa cittasantānassa nānākārappavattiyā nānatthabyañjanaggahaṇaṃ hoti, tassa nānākāraniddeso. Evanti hi ayaṃ ākārapaññatti, meti kattuniddeso, sutanti visayaniddeso. Ettāvatā nānākārappavattena cittasantānena taṃsamaṅgino kattuvisaye gahaṇasanniṭṭhānaṃ kataṃ hoti.

Atha vā evanti puggalakiccaniddeso. Sutanti viññāṇakiccaniddeso. Meti ubhayakiccayuttapuggalaniddeso. Ayaṃ panettha saṅkhepo – mayā savanakiccaviññāṇasamaṅginā puggalena viññāṇavasena laddhasavanakiccavohārena sutanti.

Tattha evanti ca meti ca saccikaṭṭhaparamatthavasena avijjamānapaññatti. Kiñhettha taṃ paramatthato atthi, yaṃ evanti vā meti vā niddesaṃ labhetha? Sutanti vijjamānapaññatti. Yañhi tamettha sotena upaladdhaṃ, taṃ paramatthato vijjamānanti.

Tathā evanti ca meti ca taṃ taṃ upādāya vattabbato upādāpaññatti. Sutanti diṭṭhādīni upanidhāya vattabbato upanidhāpaññatti. Ettha ca evanti vacanena asammohaṃ dīpeti. Na hi sammūḷho nānappakārapaṭivedhasamattho hoti. Sutanti vacanena sutassa asammosaṃ dīpeti. Yassa hi sutaṃ sammuṭṭhaṃ hoti , na so kālantarena mayā sutanti paṭijānāti. Iccassa asammohena paññāsiddhi, asammosena pana satisiddhi. Tattha paññā pubbaṅgamāya satiyā byañjanāvadhāraṇasamatthatā, satipubbaṅgamāya paññāya atthapaṭivedhasamatthatā, tadubhayasamatthatāyogena atthabyañjanasampannassa dhammakosassa anupālanasamatthato dhammabhaṇḍāgārikattasiddhi.

Aparo nayo – evanti vacanena yoniso manasikāraṃ dīpeti, ayoniso manasikaroto hi nānappakārapaṭivedhābhāvato. Sutanti vacanena avikkhepaṃ dīpeti, vikkhittacittassa savanābhāvato. Tathā hi vikkhittacitto puggalo sabbasampattiyā vuccamānopi ‘‘na mayā sutaṃ, puna bhaṇathā’’ti bhaṇati. Yoniso manasikārena cettha attasammāpaṇidhiṃ pubbe ca katapuññataṃ sādheti, sammā apaṇihitattassa pubbe akatapuññassa vā tadabhāvato. Avikkhepena pana saddhammassavanaṃ sappurisūpanissayañca sādheti. Na hi vikkhittacitto sotuṃ sakkoti, na ca sappurise anupassayamānassa savanaṃ atthīti.

Aparo nayo – yasmā evanti yassa cittasantānassa nānākārappavattiyā nānatthabyañjanaggahaṇaṃ hoti, tassa nānākāraniddesoti vuttaṃ. So ca evaṃ bhaddako ākāro na sammā appaṇihitattano pubbe akatapuññassa vā hoti, tasmā evanti iminā bhaddakena ākārena pacchimacakkadvayasampattiṃ attano dīpeti, sutanti savanayogena purimacakkadvayasampattiṃ. Na hi appatirūpadese vasato sappurisūpanissayavirahitassa vā savanaṃ atthi. Iccassa pacchimacakkadvayasiddhiyā āsayasuddhi siddhā hoti. Purimacakkadvayasiddhiyā payogasuddhi. Tāya ca āsayasuddhiyā adhigamabyattisiddhi, payogasuddhiyā āgamabyattisiddhi. Iti payogāsayasuddhassa āgamādhigamasampannassa vacanaṃ aruṇuggaṃ viya sūriyassa udayato yonisomanasikāro viya ca kusalakammassa arahati bhagavato vacanassa pubbaṅgamaṃ bhavitunti ṭhāne nidānaṃ ṭhapento evaṃ me sutantiādimāha.

Aparo nayo – evanti iminā nānappakārapaṭivedhadīpakena vacanena attano atthapaṭibhānapaṭisambhidāsampattisabbhāvaṃ dīpeti. Sutanti iminā sotabbabhedapaṭivedhadīpakena dhammaniruttipaṭisambhidāsampattisabbhāvaṃ . Evanti ca idaṃ yonisomanasikāradīpakaṃ vacanaṃ bhāsamāno – ‘‘ete mayā dhammā manasānupekkhitā diṭṭhiyā suppaṭividdhā’’ti dīpeti. Sutanti idaṃ savanayogadīpakaṃ vacanaṃ bhāsamāno – ‘‘bahū mayā dhammā sutā dhātā vacasā paricitā’’ti dīpeti. Tadubhayenapi atthabyañjanapāripūriṃ dīpento savane ādaraṃ janeti. Atthabyañjanaparipuṇṇañhi dhammaṃ ādarena assuṇanto mahatā hitā paribāhiro hotīti ādaraṃ janetvā sakkaccaṃ dhammo sotabboti.

‘‘Evaṃ me suta’’nti iminā pana sakalena vacanena āyasmā ānando tathāgatappaveditaṃ dhammaṃ attano adahanto asappurisabhūmiṃ atikkamati, sāvakattaṃ paṭijānanto sappurisabhūmiṃ okkamati. Tathā asaddhammā cittaṃ vuṭṭhāpeti, saddhamme cittaṃ patiṭṭhāpeti. ‘‘Kevalaṃ sutamevetaṃ mayā tasseva pana bhagavato vacana’’nti dīpento attānaṃ parimoceti, satthāraṃ apadisati, jinavacanaṃ appeti, dhammanettiṃ patiṭṭhāpeti.

Apica ‘‘evaṃ me suta’’nti attanā uppāditabhāvaṃ appaṭijānanto purimavacanaṃ vivaranto ‘‘sammukhā paṭiggahitamidaṃ mayā tassa bhagavato catuvesārajjavisāradassa dasabaladharassa āsabhaṭṭhānaṭṭhāyino sīhanādanādino sabbasattuttamassa dhammissarassa dhammarājassa dhammādhipatino dhammadīpassa dhammasaraṇassa saddhammavaracakkavattino sammāsambuddhassa vacanaṃ, na ettha atthe vā dhamme vā pade vā byañjane vā kaṅkhā vā vimati vā kattabbā’’ti sabbadevamanussānaṃ imasmiṃ dhamme assaddhiyaṃ vināseti, saddhāsampadaṃ uppādetīti. Tenetaṃ vuccati –

‘‘Vināsayati assaddhaṃ, saddhaṃ vaḍḍheti sāsane;

Evaṃ me sutamiccevaṃ, vadaṃ gotamasāvako’’ti.

Ekanti gaṇanaparicchedaniddeso. Samayanti paricchinnaniddeso. Ekaṃ samayanti aniyamitaparidīpanaṃ. Tattha samayasaddo –

Samavāye khaṇe kāle, samūhe hetudiṭṭhisu;

Paṭilābhe pahāne ca, paṭivedhe ca dissati.

Tathā hissa ‘‘appeva nāma svepi upasaṅkameyyāma kālañca samayañca upādāyā’’ti evamādīsu (dī. ni. 1.447) samavāyo attho. ‘‘Ekova kho, bhikkhave, khaṇo ca samayo ca brahmacariyavāsāyā’’tiādīsu (a. ni. 8.29) khaṇo. ‘‘Uṇhasamayo pariḷāhasamayo’’tiādīsu (pāci. 358) kālo. ‘‘Mahāsamayo pavanasmi’’ntiādīsu samūho. ‘‘Samayopi kho te, bhaddāli, appaṭividdho ahosi, bhagavā kho sāvatthiyaṃ viharati, bhagavāpi maṃ jānissati, ‘bhaddāli, nāma bhikkhu satthusāsane sikkhāya na paripūrakārī’ti, ayampi kho te, bhaddāli, samayo appaṭividdho ahosī’’tiādīsu (ma. ni. 2.135) hetu . ‘‘Tena kho pana samayena uggāhamāno paribbājako samaṇamuṇḍikāputto samayappavādake tindukācīre ekasālake mallikāya ārāme paṭivasatī’’tiādīsu (ma. ni. 2.260) diṭṭhi.

‘‘Diṭṭhe dhamme ca yo attho, yo cattho samparāyiko;

Atthābhisamayā dhīro, paṇḍitoti pavuccatī’’ti. –

Ādīsu (saṃ. ni. 1.129) paṭilābho. ‘‘Sammā mānābhisamayā antamakāsi dukkhassā’’tiādīsu (ma. ni. 1.24) pahānaṃ. ‘‘Dukkhassa pīḷanaṭṭho saṅkhataṭṭho santāpaṭṭho vipariṇāmaṭṭho abhisamayaṭṭho’’tiādīsu (paṭi. ma. 3.1) paṭivedho. Idha panassa kālo attho. Tena saṃvacchara-utu-māsaḍḍhamāsa-ratti-diva-pubbaṇha-majjhanhika-sāyanha- paṭhamamajjhimapacchimayāma-muhuttādīsu kālappabhedabhūtesu samayesu ekaṃ samayanti dīpeti.

Tattha kiñcāpi etesu saṃvaccharādīsu samayesu yaṃ yaṃ suttaṃ yamhi yamhi saṃvacchare utumhi māse pakkhe rattibhāge divasabhāge vā vuttaṃ, sabbaṃ taṃ therassa suviditaṃ suvavatthāpitaṃ paññāya. Yasmā pana ‘‘evaṃ me sutaṃ asukasaṃvacchare asukautumhi asukamāse asukapakkhe asukarattibhāge asukadivasabhāge vā’’ti evaṃ vutte na sakkā sukhena dhāretuṃ vā uddisituṃ vā uddisāpetuṃ vā, bahu ca vattabbaṃ hoti, tasmā ekeneva padena tamatthaṃ samodhānetvā ‘‘ekaṃ samaya’’nti āha.

Ye vā ime gabbhokkantisamayo jātisamayo saṃvegasamayo abhinikkhamanasamayo dukkarakārikasamayo māravijayasamayo abhisambodhisamayo diṭṭhadhammasukhavihārasamayo desanāsamayo parinibbānasamayoti evamādayo bhagavato devamanussesu ativiya suppakāsā anekakālappabhedā eva samayā, tesu samayesu desanāsamayasaṅkhātaṃ ekaṃ samayanti dīpeti. Yo cāyaṃ ñāṇakaruṇākiccasamayesu aruṇākiccasamayo, attahitaparahitapaṭipattisamayesu parahitapaṭipattisamayo, sannipatitānaṃ karaṇīyadvayasamayesu dhammikathāsamayo, desanāpaṭipattisamayesu desanāsamayo, tesupi samayesu aññataraṃ sandhāya ‘‘ekaṃ samaya’’nti āha.

Kasmā panettha yathā abhidhamme ‘‘yasmiṃ samaye kāmāvacara’’nti ca ito aññesu suttapadesu ‘‘yasmiṃ samaye, bhikkhave, bhikkhu vivicceva kāmehī’’ti ca bhummavacanena niddeso kato, vinaye ca ‘‘tena samayena buddho bhagavā’’ti karaṇavacanena, tathā akatvā ‘‘ekaṃ samaya’’nti upayogavacananiddeso katoti. Tattha tathā idha ca aññathā atthasambhavato. Tattha hi abhidhamme ito aññesu suttapadesu ca adhikaraṇattho bhāvenabhāvalakkhaṇattho ca sambhavati. Adhikaraṇañhi kālattho ca samūhattho ca samayo, tattha vuttānaṃ phassādidhammānaṃ khaṇasamavāyahetusaṅkhātassa ca samayassa bhāvena tesaṃ bhāvo lakkhīyati, tasmā tadatthajotanatthaṃ tattha bhummavacananiddeso kato.

Vinaye ca hetuattho karaṇattho ca sambhavati. Yo hi so sikkhāpadapaññattisamayo sāriputtādīhipi dubbiññeyyo, tena samayena hetubhūtena karaṇabhūtena ca sikkhāpadāni paññāpayanto sikkhāpadapaññattihetuñca apekkhamāno bhagavā tattha tattha vihāsi, tasmā tadatthajotanatthaṃ tattha karaṇavacanena niddeso kato.

Idha pana aññasmiñca evaṃjātike accantasaṃyogattho sambhavati. Yañhi samayaṃ bhagavā imaṃ aññaṃ vā suttantaṃ desesi, accantameva taṃ samayaṃ karuṇāvihārena vihāsi, tasmā tadatthajotanatthaṃ idha upayogavacananiddeso katoti.

Tenetaṃ vuccati –

‘‘Taṃ taṃ atthamapekkhitvā, bhummena karaṇena ca;

Aññatra samayo vutto, upayogena so idhā’’ti.

Porāṇā pana vaṇṇayanti – ‘‘tasmiṃ samaye’’ti vā – ‘‘tena samayenā’’ti vā – ‘‘ekaṃ samaya’’nti vā abhilāpamattabhedo esa, sabbattha bhummameva atthoti. Tasmā ‘‘ekaṃ samaya’’nti vuttepi ‘‘ekasmiṃ samaye’’ti attho veditabbo.

Bhagavāti garu. Garuñhi loke ‘‘bhagavā’’ti vadanti. Ayañca sabbaguṇavisiṭṭhatāya sabbasattānaṃ garu, tasmā ‘‘bhagavā’’ti veditabbo. Porāṇehipi vuttaṃ –

‘‘Bhagavāti vacanaṃ seṭṭhaṃ, bhagavāti vacanamuttamaṃ;

Garugāravayutto so, bhagavā tena vuccatī’’ti.

Apica –

‘‘Bhāgyavā bhaggavā yutto, bhagehi ca vibhattavā;

Bhattavā vantagamano, bhavesu bhagavā tato’’ti. –

Imissā gāthāya vasenassa padassa vitthārato attho veditabbo. So ca visuddhimagge buddhānussatiniddese vuttoyeva.

Ettāvatā cettha evaṃ me sutanti vacanena yathāsutaṃ dhammaṃ dassento bhagavato dhammasarīraṃ paccakkhaṃ karoti. Tena – ‘‘nayidaṃ atikkantasatthukaṃ pāvacanaṃ, ayaṃ vo satthā’’ti satthu adassanena ukkaṇṭhitaṃ janaṃ samassāseti.

Ekaṃ samayaṃ bhagavāti vacanena tasmiṃ samaye bhagavato avijjamānabhāvaṃ dassento rūpakāyaparinibbānaṃ sādheti. Tena ‘‘evaṃvidhassa nāma ariyadhammassa desako dasabaladharo vajirasaṅghātasamānakāyo, sopi bhagavā parinibbuto, kena aññena jīvite āsā janetabbā’’ti jīvitamadamattaṃ janaṃ saṃvejeti, saddhamme cassa ussāhaṃ janeti.

Evanti ca bhaṇanto desanāsampattiṃ niddisati. Me sutanti sāvakasampattiṃ. Ekaṃ samayanti kālasampattiṃ. Bhagavāti desakasampattiṃ.

Ukkaṭṭhāyaṃ viharatīti ettha ukkāti dīpikā, tañca nagaraṃ ‘‘maṅgaladivaso sukhaṇo sunakkhattaṃ mā atikkamī’’ti rattimpi ukkāsu ṭhitāsu māpitattā ukkaṭṭhāti vuccati. Daṇḍadīpikāsu jāletvā dhārīyamānāsu māpitattāti vuttaṃ hoti, tassaṃ ukkaṭṭhāyaṃ. Samīpatthe cetaṃ bhummavacanaṃ. Viharatīti avisesena iriyāpathadibbabrahmaariyavihāresu aññataravihārasamaṅgiparidīpanametaṃ. Idha pana ṭhānagamananisinnasayanappabhedesu riyāpathesu aññatarairiyāpathasamāyogaparidīpanaṃ. Tena ṭhitopi gacchantopi nisinnopi sayānopi bhagavā viharaticceva veditabbo. So hi bhagavā ekaṃ iriyāpathabādhanaṃ aññena iriyāpathena vicchinditvā aparipatantaṃ attabhāvaṃ harati pavatteti, tasmā viharatīti vuccati.

Subhagavaneti ettha subhagattā subhagaṃ, sundarasirikattā sundarakāmattā cāti vuttaṃ hoti. Tassa hi vanassa sirisampattiyā manussā annapānādīni ādāya divasaṃ tattheva chaṇasamajjaussave karontā bhogasukhaṃ anubhonti, sundarasundare cettha kāme patthenti ‘‘puttaṃ labhāma, dhītaraṃ labhāmā’’ti, tesaṃ taṃ tatheva hoti, evaṃ taṃ sundarasirikattā sundarakāmattā ca subhagaṃ. Apica bahujanakantatāyapi subhagaṃ. Vanayatīti vanaṃ, attasampadāya sattānaṃ bhattiṃ kāreti, attani sinehaṃ uppādetīti attho. Vanute iti vā vanaṃ, nānāvidhakusuma-gandhasammodamattakokilādivihaṅgamābhirutehi mandamālutacalitarukkhasākhāviṭapapallavapalāsehi ca ‘‘etha maṃ paribhuñjathā’’ti sabbapāṇino yācati viyāti attho. Subhagañca taṃ vanañcāti subhagavanaṃ. Tasmiṃ subhagavane. Vanañca nāma ropimaṃ, sayaṃjātanti duvidhaṃ. Tattha veḷuvanajetavanādīni ropimāni. Andhavanamahāvanaañjanavanādīni sayaṃ jātāni. Idampi sayaṃjātanti veditabbaṃ.

Sālarājamūleti ettha sālarukkhopi sāloti vuccati. Yathāha ‘‘seyyathāpi, bhikkhave, gāmassa vā nigamassa vā avidūre mahantaṃ sālavanaṃ, tañcassa eḷaṇḍehi sañchanna’’nti (ma. ni. 1.225) ‘‘antarena yamakasālāna’’nti ca (dī. ni. 2.195) vanappatijeṭṭhakarukkhopi. Yathāha –

‘‘Taveva deva vijite, tavevuyyānabhūmiyā;

Ujuvaṃsā mahāsālā, nīlobhāsā manoramā’’ti. (jā. 2.19.4);

Yo koci rukkhopi. Yathāha ‘‘atha kho taṃ, bhikkhave, māluvabījaṃ aññatarasmiṃ sālamūle nipateyyā’’ti (ma. ni. 1.469). Idha pana vanappatijeṭṭhakarukkho adhippeto. Rājasaddo panassa tameva jeṭṭhakabhāvaṃ sādheti. Yathāha ‘‘suppatiṭṭhitassa kho brāhmaṇa dhammika nigrodharājassā’’ti (a. ni. 6.54). Tattha dvedhā samāso, sālānaṃ rājātipi sālarājā, sālo ca so jeṭṭhakaṭṭhena rājā ca itipi sālarājā. Mūlanti samīpaṃ. Ayañhi mūlasaddo, ‘‘mūlāni uddhareyya, antamaso usiranāḷimattānipī’’tiādīsu (a. ni. 4.195) mūlamūle dissati. ‘‘Lobho akusalamūla’’ntiādīsu (dī. ni. 3.305) asādhāraṇahetumhi. ‘‘Yāva majjhanhike kāle chāyā pharati, nivāte paṇṇāni patanti, ettāvatā rukkhamūla’’ntiādīsu samīpe. Idha pana samīpe adhippeto, tasmā sālarājassa samīpeti evamettha attho daṭṭhabbo.

Tattha siyā – yadi tāva bhagavā ukkaṭṭhāyaṃ viharati, ‘‘subhagavane sālarājamūle’’ti na vattabbaṃ, atha tattha viharati, ‘‘ukkaṭṭhāya’’nti na vattabbaṃ, na hi sakkā ubhayattha ekaṃ samayaṃ viharitunti. Na kho panetaṃ evaṃ daṭṭhabbaṃ.

Nanu avocumha ‘‘samīpatthe cetaṃ bhummavacana’’nti. Tasmā yathā gaṅgāyamunādīnaṃ samīpe goyūthāni carantāni ‘‘gaṅgāya caranti, yamunāya carantī’’ti vuccanti, evamidhāpi yadidaṃ ukkaṭṭhāya samīpe subhagavanaṃ sālarājamūlaṃ, tattha viharanto vuccati ‘‘ukkaṭṭhāyaṃ viharati subhagavane sālarājamūle’’ti. Gocaragāmanidassanatthañhissa ukkaṭṭhāvacanaṃ, pabbajitānurūpanivāsaṭṭhānanidassanatthaṃ sesavacanaṃ.

Tattha ukkaṭṭhākittanena āyasmā ānando bhagavato gahaṭṭhānuggahakaraṇaṃ dasseti, subhagavanādikittanena pabbajitānuggahakaraṇaṃ. Tathā purimena paccayaggahaṇato attakilamathānuyogavivajjanaṃ, pacchimena vatthukāmappahānato kāmasukhallikānuyogavivajjanupāyadassanaṃ. Purimena ca dhammadesanābhiyogaṃ, pacchimena vivekādhimuttiṃ. Purimena karuṇāya upagamanaṃ, pacchimena paññāya apagamanaṃ. Purimena sattānaṃ hitasukhanipphādanādhimuttataṃ, pacchimena parahitasukhakaraṇe nirupalepanaṃ. Purimena dhammikasukhāpariccāganimittaṃ phāsuvihāraṃ, pacchimena uttarimanussadhammānuyoganimittaṃ . Purimena manussānaṃ upakārabahulataṃ, pacchimena devānaṃ. Purimena loke jātassa loke saṃvaḍḍhabhāvaṃ, pacchimena lokena anupalittataṃ. Purimena ‘‘ekapuggalo, bhikkhave, loke uppajjamāno uppajjati bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ. Katamo ekapuggalo, tathāgato arahaṃ sammāsambuddho’’ti (a. ni. 1.170) vacanato yadatthaṃ bhagavā uppanno, tadatthaparinipphādanaṃ, pacchimena yattha uppanno, tadanurūpavihāraṃ. Bhagavā hi paṭhamaṃ lumbinivane, dutiyaṃ bodhimaṇḍeti lokiyalokuttarāya uppattiyā vaneyeva uppanno, tenassa vaneyeva vihāraṃ dassetīti evamādinā nayenettha atthayojanā veditabbā.

Tatrāti desakālaparidīpanaṃ. Tañhi yaṃ samayaṃ viharati, tatra samaye. Yasmiñca sālarājamūle viharati, tatra sālarājamūleti dīpeti. Bhāsitabbayutte vā desakāle dīpeti. Na hi bhagavā ayutte dese kāle vā dhammaṃ bhāsati. ‘‘Akālo kho tāva bāhiyā’’ti (udā. 10) ādicettha sādhakaṃ. Khoti padapūraṇamatte avadhāraṇe ādikālatthe vā nipāto. Bhagavāti lokagarudīpanaṃ. Bhikkhūti kathāsavanayuttapuggalavacanaṃ. Apicettha, ‘‘bhikkhakoti bhikkhu, bhikkhācariyaṃ ajjhupagatoti bhikkhū’’tiādinā (pārā. 45) nayena vacanattho veditabbo. Āmantesīti ālapi abhāsi sambodhesīti ayamettha attho. Aññatra pana ñāpanepi hoti. Yathāha ‘‘āmantayāmi vo, bhikkhave, paṭivedayāmi vo, bhikkhave’’ti. Pakkosanepi. Yathāha ‘‘ehi tvaṃ bhikkhu mama vacanena sāriputtaṃ āmantehī’’ti (a. ni. 9.11).

Bhikkhavoti āmantanākāradīpanaṃ. Tañca bhikkhanasīlatādiguṇayogasiddhattā vuttaṃ. Bhikkhanasīlatāguṇayuttopi hi bhikkhu bhikkhanadhammatāguṇayuttopi. Bhikkhane sādhukāritāguṇayuttopīti saddavidū maññanti. Tena ca nesaṃ bhikkhanasīlatādiguṇayogasiddhena vacanena hīnādhikajanasevitaṃ vuttiṃ pakāsento uddhatadīnabhāvaniggahaṃ karoti. Bhikkhavoti iminā ca karuṇāvipphārasommahadayanayananipātapubbaṅgamena vacanena te attano mukhābhimukhe karoti. Teneva ca kathetukamyatādīpakena vacanena nesaṃ sotukamyataṃ janeti. Teneva ca sambodhanaṭṭhena sādhukaṃ savanamanasikārepi ne niyojeti. Sādhukasavanamanasikārāyattā hi sāsanasampatti.

Aparesupi devamanussesu vijjamānesu kasmā bhikkhūyeva āmantesīti ce. Jeṭṭhaseṭṭhāsannasadāsannihitabhāvato. Sabbaparisasādhāraṇā hi bhagavato dhammadesanā. Parisāya ca jeṭṭhā bhikkhū, paṭhamuppannattā. Seṭṭhā, anagāriyabhāvaṃ ādiṃ katvā satthucariyānuvidhāyakattā sakalasāsanapaṭiggāhakattā ca. Āsannā, tattha nisinnesu satthusantikattā. Sadāsannihitā, satthusantikāvacarattāti. Apica te dhammadesanāya bhājanaṃ, yathānusiṭṭhaṃ paṭipattisabbhāvato. Visesato ca ekacce bhikkhūyeva sandhāya ayaṃ desanātipi te eva āmantesi.

Tattha siyā – kimatthaṃ pana bhagavā dhammaṃ desento paṭhamaṃ bhikkhū āmantesi, na dhammameva desetīti. Satijananatthaṃ. Bhikkhū hi aññaṃ cintentāpi vikkhittacittāpi dhammaṃ paccavekkhantāpi kammaṭṭhānaṃ manasikarontāpi nisinnā honti, te anāmantetvā dhamme desiyamāne – ‘‘ayaṃ desanā kinnidānā kiṃpaccayā katamāya aṭṭhuppattiyā desitā’’ti sallakkhetuṃ asakkontā duggahitaṃ vā gaṇheyyuṃ, na vā gaṇheyyuṃ. Tena nesaṃ satijananatthaṃ bhagavā paṭhamaṃ āmantetvā pacchā dhammaṃ deseti.

Bhadanteti gāravavacanametaṃ, satthuno paṭivacanadānaṃ vā, apicettha bhikkhavoti vadamāno bhagavā te bhikkhū ālapati. Bhadanteti vadamānā te bhagavantaṃ paccālapanti. Tathā bhikkhavoti bhagavā ābhāsati. Bhadanteti te paccābhāsanti. Bhikkhavoti paṭivacanaṃ dāpeti, bhadanteti paṭivacanaṃ denti. Te bhikkhūti ye bhagavā āmantesi. Bhagavato paccassosunti bhagavato āmantanaṃ paṭiassosuṃ, abhimukhā hutvā suṇiṃsu sampaṭicchiṃsu paṭiggahesunti attho. Bhagavā etadavocāti bhagavā etaṃ idāni vattabbaṃ sakalaṃ suttaṃ avoca.

Ettāvatā ca yaṃ āyasmatā ānandena kamalakuvalayujjalavimalasādurasasalilāya pokkharaṇiyā sukhāvataraṇatthaṃ nimmalasilātalaracanavilāsasobhitaratanasopānaṃ vippakiṇṇamuttātalasadisavālikākiṇṇapaṇḍarabhūmibhāgaṃ titthaṃ viya suvibhattabhittivicitravedikāparikkhittassa nakkhattapathaṃ phusitukāmatāya viya, vijambhitasamussayassa pāsādavarassa sukhārohaṇatthaṃ dantamaya-saṇhamuduphalaka-kañcanalatāvinaddha- maṇigaṇappabhāsamudayujjalasobhaṃ sopānaṃ viya, suvaṇṇavalayānūpurādisaṅghaṭṭanasaddasammissitakathitahasitamadhurassaragehajanavicaritassa uḷāraissariyavibhavasobhitassa mahāgharassa sukhappavesanatthaṃ suvaṇṇarajatamaṇimuttāpavāḷādijutivissaravijjotita-suppatiṭṭhitavisāladvārabāhaṃ mahādvāraṃ viya ca atthabyañjanasampannassa buddhānaṃ desanāñāṇagambhīrabhāvasaṃsūcakassa imassa suttassa sukhāvagāhaṇatthaṃ kāladesadesakavatthuparisāpadesapaṭimaṇḍitaṃ nidānaṃ bhāsitaṃ, tassa atthavaṇṇanā samattā.

Suttanikkhepavaṇṇanā

Idāni ‘‘sabbadhammamūlapariyāyaṃ vo’’tiādinā nayena bhagavatā nikkhittassa suttassa vaṇṇanāya okāso anuppatto. Sā panesā suttavaṇṇanā yasmā suttanikkhepaṃ vicāretvā vuccamānā pākaṭā hoti, tasmā suttanikkhepaṃ tāva vicārayissāma. Cattāro hi suttanikkhepā attajjhāsayo parajjhāsayo pucchāvasiko aṭṭhuppattikoti.

Tattha yāni suttāni bhagavā parehi anajjhiṭṭho kevalaṃ attano ajjhāsayeneva kathesi. Seyyathidaṃ, ākaṅkheyyasuttaṃ, vatthasuttaṃ, mahāsatipaṭṭhānasuttaṃ, mahāsaḷāyatanavibhaṅgasuttaṃ, ariyavaṃsasuttaṃ, sammappadhānasuttantahārako, iddhipādaindriyabalabojjhaṅgamaggaṅgasuttantahārakoti evamādīni. Tesaṃ attajjhāsayo nikkhepo.

Yāni pana ‘‘paripakkā kho rāhulassa vimuttiparipācanīyā dhammā, yaṃnūnāhaṃ rāhulaṃ uttari āsavānaṃ khaye vineyya’’nti (saṃ. ni. 4.121) evaṃ paresaṃ ajjhāsayaṃ khantiṃ manaṃ abhinīhāraṃ bujjhanabhāvañca avekkhitvā parajjhāsayavasena kathitāni. Seyyathidaṃ, cūḷarāhulovādasuttaṃ, mahārāhulovādasuttaṃ, dhammacakkappavattanaṃ, dhātuvibhaṅgasuttanti evamādīni. Tesaṃ parajjhāsayo nikkhepo.

Bhagavantaṃ pana upasaṅkamitvā catasso parisā cattāro vaṇṇā nāgā supaṇṇā gandhabbā asurā yakkhā mahārājāno tāvatiṃsādayo devā mahābrahmāti evamādayo ‘‘bojjhaṅgā bojjhaṅgā’’ti, bhante, vuccanti. ‘‘Nīvaraṇā nīvaraṇā’’ti, bhante, vuccanti. Ime nu kho, bhante, pañcupādānakkhandhā. ‘‘Kiṃ sūdha vittaṃ purisassa seṭṭha’’ntiādinā (su. ni. 183) nayena pañhaṃ pucchanti. Evaṃ puṭṭhena bhagavatā yāni kathitāni bojjhaṅgasaṃyuttādīni. Yāni vā panaññānipi devatāsaṃyutta-mārasaṃyutta-brahmasaṃyutta-sakkapañha-cūḷavedalla-mahāvedalla-sāmaññaphala- āḷavaka-sūciloma-kharalomasuttādīni, tesaṃ pucchāvasiko nikkhepo.

Yāni panetāni uppannaṃ kāraṇaṃ paṭicca kathitāni. Seyyathidaṃ, dhammadāyādaṃ cūḷasīhanādaṃ candūpamaṃ puttamaṃsūpamaṃ dārukkhandhūpamaṃ aggikkhandhūpamaṃ pheṇapiṇḍūpamaṃ pāricchattakūpamanti evamādīni. Tesaṃ aṭṭhuppattiko nikkhepo.

Evamimesu catūsu nikkhepesu imassa suttassa aṭṭhuppattiko nikkhepo. Aṭṭhuppattiyañhi idaṃ bhagavatā nikkhittaṃ. Katarāya aṭṭhuppattiyā? Pariyattiṃ nissāya uppanne māne. Pañcasatā kira brāhmaṇā tiṇṇaṃ vedānaṃ pāragū aparabhāge bhagavato dhammadesanaṃ sutvā kāmesu ādīnavaṃ nekkhamme ca ānisaṃsaṃ sampassamānā bhagavato santike pabbajitvā nacirasseva sabbaṃ buddhavacanaṃ uggaṇhitvā pariyattiṃ nissāya mānaṃ uppādesuṃ ‘‘yaṃ yaṃ bhagavā katheti, taṃ taṃ mayaṃ khippameva jānāma, bhagavā hi tīṇi liṅgāni cattāri padāni satta vibhattiyo muñcitvā na kiñci katheti, evaṃ kathite ca amhākaṃ gaṇṭhipadaṃ nāma natthī’’ti. Te bhagavati agāravā hutvā tato paṭṭhāya bhagavato upaṭṭhānampi dhammassavanampi abhiṇhaṃ na gacchanti. Bhagavā tesaṃ taṃ cittacāraṃ ñatvā ‘‘abhabbā ime imaṃ mānakhilaṃ anupahacca maggaṃ vā phalaṃ vā sacchikātu’’nti tesaṃ sutapariyattiṃ nissāya uppannaṃ mānaṃ aṭṭhuppattiṃ katvā desanākusalo bhagavā mānabhañjanatthaṃ sabbadhammamūlapariyāyanti desanaṃ ārabhi.

Tattha sabbadhammamūlapariyāyanti sabbesaṃ dhammānaṃ mūlapariyāyaṃ. Sabbesanti anavasesānaṃ. Anavasesavācako hi ayaṃ sabba-saddo. So yena yena sambandhaṃ gacchati, tassa tassa anavasesataṃ dīpeti. Yathā, ‘‘sabbaṃ rūpaṃ aniccaṃ sabbā vedanā aniccā sabbasakkāyapariyāpannesu dhammesū’’ti. Dhamma-saddo panāyaṃ pariyatti-sacca-samādhi-paññā-pakati-sabhāvasuññatā-puññāpatti-ñeyyādīsu dissati. ‘‘Idha bhikkhu dhammaṃ pariyāpuṇāti suttaṃ geyya’’ntiādīsu (a. ni. 5.73) hi dhammasaddo pariyattiyaṃ vattati. ‘‘Diṭṭhadhammo viditadhammo’’tiādīsu (dī. ni. 1.299) saccesu. ‘‘Evaṃ dhammā te bhagavanto’’tiādīsu samādhimhi.

‘‘Yassete caturo dhammā, vānarinda yathā tava;

Saccaṃ dhammo dhiti cāgo, diṭṭhaṃ so ativattatī’’ti. –

Ādīsu (jā. 1.1.57) paññāya.

‘‘Jātidhammā jarādhammā, atho maraṇadhammino’’tiādīsu pakatiyaṃ. ‘‘Kusalā dhammā’’tiādīsu (dha. sa. 1.tikamātikā) sabhāve. ‘‘Tasmiṃ kho pana samaye dhammā hontī’’tiādīsu (dha. sa. 121) suññatāyaṃ. ‘‘Dhammo suciṇṇo sukhamāvahātī’’tiādīsu (jā. 1.10.102) puññe. ‘‘Dve aniyatā dhammā’’tiādīsu (pārā. 443) āpattiyaṃ. ‘‘Sabbe dhammā sabbākārena buddhassa bhagavato ñāṇamukhe āpāthaṃ āgacchantī’’tiādīsu ñeyye. Idha panāyaṃ sabhāve vattati. Tatrāyaṃ vacanattho – attano lakkhaṇaṃ dhārentīti dhammā. Mūla-saddo vitthārito eva. Idha panāyaṃ asādhāraṇahetumhi daṭṭhabbo.

Pariyāyasaddo ‘‘madhupiṇḍikapariyāyoti naṃ dhārehī’’tiādīsu (ma. ni. 1.205) desanāyaṃ vattati. ‘‘Atthi khvesa brāhmaṇa, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya akiriyavādo samaṇo gotamo’’tiādīsu (pārā. 3) kāraṇe. ‘‘Kassa nu kho, ānanda, ajja pariyāyo bhikkhuniyo ovaditu’’ntiādīsu (ma. ni. 3.398) vāre. Idha pana kāraṇepi desanāyampi vattati. Tasmā ‘‘sabbadhammamūlapariyāya’’nti ettha sabbesaṃ dhammānaṃ asādhāraṇahetusaññitaṃ kāraṇanti vā sabbesaṃ dhammānaṃ kāraṇadesananti vā evaṃ attho daṭṭhabbo. Neyyatthattā cassa suttassa, na catubhūmakāpi sabhāvadhammā sabbadhammāti veditabbā. Sakkāyapariyāpannā pana tebhūmakā dhammāva anavasesato veditabbā, ayamettha adhippāyoti.

Voti ayaṃ vo-saddo paccattaupayogakaraṇasampadānasāmivacanapadapūraṇesu dissati. ‘‘Kacci pana vo, anuruddhā, samaggā sammodamānā’’tiādīsu (ma. ni. 1.326) hi paccatte dissati. ‘‘Gacchatha, bhikkhave, paṇāmemi vo’’tiādīsu (ma. ni. 2.157) upayoge. ‘‘Na vo mama santike vatthabba’’ntiādīsu (ma. ni. 2.157) karaṇe. ‘‘Vanapatthapariyāyaṃ vo, bhikkhave, desessāmī’’tiādīsu (ma. ni. 1.190) sampadāne. ‘‘Sabbesaṃ vo, sāriputta, subhāsita’’ntiādīsu (ma. ni. 1.345) sāmivacane. ‘‘Ye hi vo ariyā parisuddhakāyakammantā’’tiādīsu (ma. ni. 1.35) padapūraṇamatte. Idha panāyaṃ sampadāne daṭṭhabbo.

Bhikkhaveti patissavena abhimukhībhūtānaṃ punālapanaṃ. Desessāmīti desanāpaṭijānanaṃ. Idaṃ vuttaṃ hoti, bhikkhave, sabbadhammānaṃ mūlakāraṇaṃ tumhākaṃ desessāmi, dutiyena nayena kāraṇadesanaṃ tumhākaṃ desessāmīti. Taṃ suṇāthāti tamatthaṃ taṃ kāraṇaṃ taṃ desanaṃ mayā vuccamānaṃ suṇātha. Sādhukaṃ manasi karothāti ettha pana sādhukaṃ sādhūti ekatthametaṃ. Ayañca sādhu saddo āyācanasampaṭicchanasampahaṃsanasundaradaḷhīkammādīsu dissati. ‘‘Sādhu me bhante bhagavā, saṃkhittena dhammaṃ desetū’’tiādīsu (saṃ. ni. 4.95) hi āyācane dissati. ‘‘Sādhu, bhanteti kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā’’tiādīsu (ma. ni. 3.86) sampaṭicchane. ‘‘Sādhu, sādhu sāriputtā’’tiādīsu (dī. ni. 3.349) sampahaṃsane.

‘‘Sādhu dhammarucī rājā, sādhu paññāṇavā naro;

Sādhu mittānamaddubbho, pāpassākaraṇaṃ sukha’’nti.

Ādīsu (jā. 2.18.101) sundare. ‘‘Tena hi, brāhmaṇa, sādhukaṃ suṇāhī’’tiādīsu (a. ni. 5.192) sādhukasaddoyeva daḷhīkamme, āṇattiyantipi vuccati. Idhāpi ayaṃ ettheva daḷhīkamme ca āṇattiyañca attho veditabbo. Sundaratthepi vattati. Daḷhīkaraṇatthena hi daḷhamimaṃ dhammaṃ suṇātha suggahitaṃ gaṇhantā. Āṇattiatthena mama āṇattiyā suṇātha. Sundaratthena sundaramimaṃ bhaddakaṃ dhammaṃ suṇāthāti evaṃ dīpitaṃ hoti.

Manasikarothāti āvajjetha, samannāharathāti attho, avikkhittacittā hutvā nisāmetha citte karothāti adhippāyo. Idānettha taṃ suṇāthāti sotindriyavikkhepavāraṇametaṃ. Sādhukaṃ manasi karothāti manasikāre daḷhīkammaniyojanena manindriyavikkhepavāraṇaṃ. Purimañcettha byañjanavipallāsaggāhavāraṇaṃ, pacchimaṃ atthavipallāsaggāhavāraṇaṃ. Purimena ca dhammassavane niyojeti, pacchimena sutānaṃ dhammānaṃ dhāraṇūpaparikkhādīsu. Purimena ca sabyañjano ayaṃ dhammo, tasmā savanīyoti dīpeti. Pacchimena sāttho, tasmā manasi kātabboti. Sādhukapadaṃ vā ubhayapadehi yojetvā yasmā ayaṃ dhammo dhammagambhīro desanāgambhīro ca, tasmā suṇātha sādhukaṃ, yasmā atthagambhīro paṭivedhagambhīro ca, tasmā sādhukaṃ manasi karothāti evaṃ yojanā veditabbā.

Bhāsissāmīti desessāmi. ‘‘Taṃ suṇāthā’’ti ettha paṭiññātaṃ desanaṃ na saṃkhittatova desessāmi, apica kho vitthāratopi naṃ bhāsissāmīti vuttaṃ hoti, saṅkhepavitthāravācakāni hi etāni padāni. Yathāha vaṅgīsatthero –

‘‘Saṃkhittenapi deseti, vitthārenapi bhāsati;

Sāḷikāyiva nigghoso, paṭibhānaṃ udīrayī’’ti. (saṃ. ni. 1.214);

Evaṃ vutte ussāhajātā hutvā evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ satthu vacanaṃ sampaṭicchiṃsu, paṭiggahesunti vuttaṃ hoti. Atha nesaṃ bhagavā etadavoca etaṃ idāni vattabbaṃ idha bhikkhavotiādikaṃ sakalaṃ suttaṃ avoca. Tattha idhāti desāpadese nipāto. Svāyaṃ katthaci lokaṃ upādāya vuccati. Yathāha – ‘‘idha tathāgato loke uppajjatī’’ti (dī. ni. 1.190). Katthaci sāsanaṃ. Yathāha – ‘‘idheva, bhikkhave, samaṇo, idha dutiyo samaṇo’’ti (a. ni. 4.241). Katthaci okāsaṃ. Yathāha –

‘‘Idheva tiṭṭhamānassa, devabhūtassa me sato;

Punarāyu ca me laddho, evaṃ jānāhi mārisā’’ti. (dī. ni. 2.369);

Katthaci padapūraṇamattameva. Yathāha ‘‘idhāhaṃ – bhikkhave, bhuttāvī assaṃ pavārito’’ti (ma. ni. 1.30). Idha pana lokaṃ upādāya vuttoti veditabbo.

2.Bhikkhaveti yathāpaṭiññātaṃ desanaṃ desetuṃ puna bhikkhū ālapati. Ubhayenāpi, bhikkhave, imasmiṃ loketi vuttaṃ hoti. Assutavā puthujjanoti ettha pana āgamādhigamābhāvā ñeyyo assutavā iti. Yassa hi khandhadhātuāyatanasaccapaccayākārasatipaṭṭhānādīsu uggahaparipucchāvinicchayarahitattā maññanāpaṭisedhako neva āgamo, paṭipattiyā adhigantabbassa anadhigatattā neva adhigamo atthi. So āgamādhigamābhāvā ñeyyo assutavā iti. Svāyaṃ –

Puthūnaṃ jananādīhi, kāraṇehi puthujjano;

Puthujjanantogadhattā, puthuvāyaṃ jano iti.

So hi puthūnaṃ nānappakārānaṃ kilesādīnaṃ jananādīhi kāraṇehi puthujjano. Yathāha – puthu kilese janentīti puthujjanā, puthu avihatasakkāyadiṭṭhikāti puthujjanā, puthu satthārānaṃ mukhamullokikāti puthujjanā, puthu sabbagatīhi avuṭṭhitāti puthujjanā, puthu nānābhisaṅkhāre abhisaṅkharontīti puthujjanā, puthu nānāoghehi vuyhantīti puthujjanā, puthu nānāsantāpehi santappantīti puthujjanā, puthu nānāpariḷāhehi paridayhantīti puthujjanā, puthu pañcasu kāmaguṇesu rattā giddhā gadhitā mucchitā ajjhosannā laggā lagitā palibuddhāti puthujjanā, puthu pañcahi nīvaraṇehi āvuṭā nivutā ovutā pihitā paṭicchannā paṭikujjitāti puthujjanāti (mahāni. 51). Puthūnaṃ vā gaṇanapathamatītānaṃ ariyadhammaparammukhānaṃ nīcadhammasamācārānaṃ janānaṃ antogadhattāpi puthujjanā. Puthu vā ayaṃ, visuṃyeva saṅkhaṃ gato, visaṃsaṭṭho sīlasutādiguṇayuttehi ariyehi janotipi puthujjano. Evametehi ‘‘assutavā puthujjano’’ti dvīhipi padehi yete –

Duve puthujjanā vuttā, buddhenādiccabandhunā;

Andho puthujjano eko, kalyāṇeko puthujjanoti. –

Dve puthujjanā vuttā. Tesu andhaputhujjano vutto hotīti veditabbo. Ariyānaṃ adassāvītiādīsu ariyāti ārakattā kilesehi, anaye nairiyanato, aye iriyanato, sadevakena ca lokena araṇīyato buddhā ca paccekabuddhā ca buddhasāvakā ca vuccanti, buddhā eva vā idha ariyā. Yathāha ‘‘sadevake, bhikkhave, loke…pe… tathāgato ariyoti vuccatī’’ti (saṃ. ni. 5.1098). Sappurisāti ettha pana paccekabuddhā tathāgatasāvakā ca ‘‘sappurisā’’ti veditabbā. Te hi lokuttaraguṇayogena sobhanā purisāti sappurisā. Sabbeva vā ete dvedhāpi vuttā. Buddhāpi hi ariyā ca sappurisā ca, paccekabuddhā buddhasāvakāpi. Yathāha –

‘‘Yo ve kataññū katavedi dhīro,

Kalyāṇamitto daḷhabhatti ca hoti;

Dukhitassa sakkacca karoti kiccaṃ,

Tathāvidhaṃ sappurisaṃ vadantī’’ti. (jā. 2.17.78);

Kalyāṇamitto daḷhabhatti ca hotīti ettāvatā hi buddhasāvako vutto, kataññutādīhi paccekabuddhā buddhāti. Idāni yo tesaṃ ariyānaṃ adassanasīlo, na ca dassane sādhukārī, so ariyānaṃ adassāvīti veditabbo. So ca cakkhunā adassāvī ñāṇena adassāvīti duvidho, tesu ñāṇena adassāvī idha adhippeto. Maṃsacakkhunā hi dibbacakkhunā vā ariyā diṭṭhāpi adiṭṭhāva honti. Tesaṃ cakkhūnaṃ vaṇṇamattaggahaṇato, na ariyabhāvagocarato. Soṇasiṅgālādayopi ca cakkhunā ariye passanti. Na ca te ariyānaṃ dassāvino.

Tatridaṃ vatthu – cittalapabbatavāsino kira khīṇāsavattherassa upaṭṭhāko vuḍḍhapabbajito ekadivasaṃ therena saddhiṃ piṇḍāya caritvā therassa pattacīvaraṃ gahetvā piṭṭhito āgacchanto theraṃ pucchi ‘‘ariyā nāma, bhante, kīdisā’’ti. Thero āha ‘‘idhekacco mahallako ariyānaṃ pattacīvaraṃ gahetvā vattapaṭipattiṃ katvā sahacarantopi neva ariye jānāti, evaṃ dujjānā, āvuso, ariyā’’ti. Evaṃ vuttepi so neva aññāsi. Tasmā na cakkhunā dassanaṃ dassanaṃ, ñāṇena dassanameva dassanaṃ. Yathāha ‘‘kiṃ te, vakkali, iminā pūtikāyena diṭṭhena, yo kho, vakkali , dhammaṃ passati, so maṃ passatī’’ti (saṃ. ni. 3.87). Tasmā cakkhunā passantopi ñāṇena ariyehi diṭṭhaṃ aniccādilakkhaṇaṃ apassanto ariyādhigatañca dhammaṃ anadhigacchanto ariyakaradhammānaṃ ariyabhāvassa ca adiṭṭhattā ‘‘ariyānaṃ adassāvī’’ti veditabbo.

Ariyadhammassa akovidoti satipaṭṭhānādibhede ariyadhamme akusalo. Ariyadhamme avinītoti ettha pana –

Duvidho vinayo nāma, ekamekettha pañcadhā;

Abhāvato tassa ayaṃ, ‘‘avinīto’’ti vuccati.

Ayañhi saṃvaravinayo pahānavinayoti duvidho vinayo. Ettha ca duvidhepi vinaye ekameko vinayo pañcadhā bhijjati. Saṃvaravinayopi hi sīlasaṃvaro satisaṃvaro ñāṇasaṃvaro khantisaṃvaro vīriyasaṃvaroti pañcavidho. Pahānavinayopi tadaṅgapahānaṃ vikkhambhanapahānaṃ samucchedapahānaṃ paṭippassaddhipahānaṃ nissaraṇapahānanti pañcavidho.

Tattha ‘‘iminā pātimokkhasaṃvarena upeto hoti samupeto’’ti (vibha. 511) ayaṃ sīlasaṃvaro. ‘‘Rakkhati cakkhundriyaṃ cakkhundriye saṃvaraṃ āpajjatī’’ti (dī. ni. 1.213; ma. ni. 1.295; saṃ. ni. 4.239; a. ni. 3.16) ayaṃ satisaṃvaro.

‘‘Yāni sotāni lokasmiṃ, (ajitāti bhagavā)

Sati tesaṃ nivāraṇaṃ;

Sotānaṃ saṃvaraṃ brūmi,

Paññāyete pidhīyare’’ti. (su. ni. 1041);

Ayaṃ ñāṇasaṃvaro. ‘‘Khamo hoti sītassa uṇhassā’’ti (ma. ni. 1.23; a. ni. 4.114; 6.58) ayaṃ khantisaṃvaro. ‘‘Uppannaṃ kāmavitakkaṃ nādhivāsetī’’ti (ma. ni. 1.26; a. ni. 4.114; 6.58) ayaṃ vīriyasaṃvaro. Sabbopi cāyaṃ saṃvaro yathāsakaṃ saṃvaritabbānaṃ vinetabbānañca kāyaduccaritādīnaṃ saṃvaraṇato ‘‘saṃvaro’’, vinayanato ‘‘vinayo’’ti vuccati. Evaṃ tāva saṃvaravinayo pañcadhā bhijjatīti veditabbo.

Tathā yaṃ nāmarūpaparicchedādīsu vipassanāñāṇesu paṭipakkhabhāvato dīpālokeneva tamassa, tena tena vipassanāñāṇena tassa tassa anatthassa pahānaṃ. Seyyathidaṃ, nāmarūpavavatthānena sakkāyadiṭṭhiyā, paccayapariggahena ahetuvisamahetudiṭṭhīnaṃ, tasseva aparabhāgena kaṅkhāvitaraṇena kathaṃkathībhāvassa, kalāpasammasanena ‘‘ahaṃ mamā’’ti gāhassa, maggāmaggavavatthānena amagge maggasaññāya, udayadassanena ucchedadiṭṭhiyā, vayadassanena sassatadiṭṭhiyā, bhayadassanena sabhaye abhayasaññāya, ādīnavadassanena assādasaññāya, nibbidānupassanāya abhiratisaññāya, muccitukamyatāñāṇena amuccitukamyatāya, upekkhāñāṇena anupekkhāya, anulomena dhammaṭṭhitiyaṃ nibbāne ca paṭilomabhāvassa, gotrabhunā saṅkhāranimittaggāhassa pahānaṃ, etaṃ tadaṅgapahānaṃnāma.

Yaṃ pana upacārappanābhedena samādhinā pavattibhāvanivāraṇato ghaṭappahāreneva udakapiṭṭhe sevālassa tesaṃ tesaṃ nīvaraṇādidhammānaṃ pahānaṃ, etaṃ vikkhambhanapahānaṃ nāma.

Yaṃ catunnaṃ ariyamaggānaṃ bhāvitattā taṃtaṃmaggavato attano attano santāne ‘‘diṭṭhigatānaṃ pahānāyā’’tiādinā (dha. sa. 277) nayena vuttassa samudayapakkhikassa kilesagaṇassa accantaṃ appavattibhāvena pahānaṃ, idaṃ samucchedapahānaṃ nāma. Yaṃ pana phalakkhaṇe paṭippassaddhattaṃ kilesānaṃ, etaṃ paṭippassaddhipahānaṃ nāma. Yaṃ sabbasaṅkhatanissaṭattā pahīnasabbasaṅkhataṃ nibbānaṃ etaṃ nissaraṇapahānaṃ nāma. Sabbampi cetaṃ pahānaṃ yasmā cāgaṭṭhena pahānaṃ, vinayanaṭṭhena vinayo, tasmā ‘‘pahānavinayo’’ti vuccati. Taṃtaṃpahānavato vā tassa tassa vinayassa sambhavatopetaṃ ‘‘pahānavinayo’’ti vuccati. Evaṃ pahānavinayopi pañcadhā bhijjatīti veditabbo.

Evamayaṃ saṅkhepato duvidho, bhedato ca dasavidho vinayo bhinnasaṃvarattā pahātabbassa ca appahīnattā yasmā etassa assutavato puthujjanassa natthi, tasmā abhāvato tassa ayaṃ avinītoti vuccatīti. Esa nayo sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinītoti etthapi. Ninnānākaraṇañhi etaṃ atthato. Yathāha ‘‘yeva te ariyā, teva te sappurisā. Yeva te sappurisā, teva te ariyā. Yo eva so ariyānaṃ dhammo, so eva so sappurisānaṃ dhammo. Yo eva so sappurisānaṃ dhammo, so eva so ariyānaṃ dhammo. Yeva te ariyavinayā, teva te sappurisavinayā. Yeva te sappurisavinayā, teva te ariyavinayā. Ariyeti vā sappuriseti vā, ariyadhammeti vā sappurisadhammeti vā, ariyavinayeti vā sappurisavinayeti vā esese eke ekatthe same samabhāge tajjāte taññevā’’ti.

‘‘Kasmā pana bhagavā sabbadhammamūlapariyāyaṃ vo, bhikkhave, desessāmī’’ti vatvā taṃ adesetvāva ‘‘idha, bhikkhave, assutavā puthujjano ariyānaṃ adassāvī’’ti evaṃ puthujjanaṃ niddisīti? Puggalādhiṭṭhānāya dhammadesanāya tamatthaṃ āvikātuṃ. Bhagavato hi dhammādhiṭṭhānā dhammadesanā, dhammādhiṭṭhānā puggaladesanā, puggalādhiṭṭhānā puggaladesanā, puggalādhiṭṭhānā dhammadesanāti dhammapuggalavaseneva tāva catubbidhā desanā.

Tattha, ‘‘tisso imā, bhikkhave, vedanā. Katamā tisso? Sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā. Imā kho, bhikkhave, tisso vedanā’’ti (saṃ. ni. 4.250) evarūpī dhammādhiṭṭhānā dhammadesanā veditabbā. ‘‘Cha dhātuyo ayaṃ putiso cha phassāyatano aṭṭhārasa manopavicāro caturādhiṭṭhāno’’ti (ma. ni. 3.343) evarūpī dhammādhiṭṭhānā puggaladesanā. ‘‘Tayome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame tayo? Andho ekacakkhu dvicakkhu. Katamo ca, bhikkhave, puggalo andho’’ti? (A. ni. 3.29) evarūpī puggalādhiṭṭhānā puggaladesanā. ‘‘Katamañca, bhikkhave, duggatibhayaṃ? Idha, bhikkhave, ekacco iti paṭisañcikkhati, kāyaduccaritassa kho pāpako vipāko abhisamparāyaṃ…pe… suddhamattānaṃ pariharati. Idaṃ vuccati, bhikkhave, duggatibhaya’’nti (a. ni. 4.121) evarūpī puggalādhiṭṭhānā dhammadesanā.

Svāyaṃ idha yasmā puthujjano apariññātavatthuko, apariññāmūlikā ca idhādhippetānaṃ sabbadhammānaṃ mūlabhūtā maññanā hoti, tasmā puthujjanaṃ dassetvā puggalādhiṭṭhānāya desanāya tamatthaṃ āvikātuṃ, ‘‘idha, bhikkhave, assutavā puthujjano ariyānaṃ adassāvī’’ti evaṃ puthujjanaṃ niddisīti veditabbo.

Suttanikkhepavaṇṇanā niṭṭhitā.

Pathavīvāravaṇṇanā

Evaṃ puthujjanaṃ niddisitvā idāni tassa pathavīādīsu vatthūsu sabbasakkāyadhammajanitaṃ maññanaṃ dassento, pathaviṃ pathavitotiādimāha. Tattha lakkhaṇapathavī sasambhārapathavī ārammaṇapathavī sammutipathavīti catubbidhā pathavī. Tāsu ‘‘katamā ca, āvuso, ajjhattikā pathavīdhātu? Yaṃ ajjhattaṃ paccattaṃ kakkhaḷaṃ kharigata’’ntiādīsu (vibha. 173) vuttā lakkhaṇapathavī. ‘‘Pathaviṃ khaṇeyya vā khaṇāpeyya vā’’tiādīsu (pāci. 85) vuttā sasambhārapathavī. Ye ca kesādayo vīsati koṭṭhāsā, ayolohādayo ca bāhirā. Sā hi vaṇṇādīhi sambhārehi saddhiṃ pathavīti sasambhārapathavī. ‘‘Pathavīkasiṇameko sañjānātī’’tiādīsu (dī. ni. 3.360) āgatā pana ārammaṇapathavī, nimittapathavītipi vuccati. Pathavīkasiṇajjhānalābhī devaloke nibbatto āgamanavasena pathavīdevatāti nāmaṃ labhati. Ayaṃ sammutipathavīti veditabbā. Sā sabbāpi idha labbhati. Tāsu yaṃkañci pathaviṃ ayaṃ puthujjano pathavito sañjānāti, pathavīti sañjānāti, pathavībhāgena sañjānāti, lokavohāraṃ gahetvā saññāvipallāsena sañjānāti pathavīti. Evaṃ pathavībhāgaṃ amuñcantoyeva vā etaṃ ‘‘sattoti vā sattassā’’ti vā ādinā nayena sañjānāti. Kasmā evaṃ sañjānātīti na vattabbaṃ. Ummattako viya hi puthujjano. So yaṃkiñci yena kenaci ākārena gaṇhāti. Ariyānaṃ adassāvitādibhedameva vā ettha kāraṇaṃ. Yaṃ vā parato ‘‘apariññātaṃ tassā’’ti vadantena bhagavatāva vuttaṃ.

Pathaviṃ pathavito saññatvāti so taṃ pathaviṃ evaṃ viparītasaññāya sañjānitvā, ‘‘saññānidānā hi papañcasaṅkhā’’ti (su. ni. 880) vacanato aparabhāge thāmapattehi taṇhāmānadiṭṭhipapañcehi idha maññanānāmena vuttehi maññati kappeti vikappeti, nānappakārato aññathā gaṇhāti. Tena vuttaṃ ‘‘pathaviṃ maññatī’’ti. Evaṃ maññato cassa tā maññanā oḷārikanayena dassetuṃ ‘‘yā ayaṃ kesā lomā’’tiādinā nayena vīsatibhedā ajjhattikā pathavī vuttā. Yā cāyaṃ vibhaṅge ‘‘tattha katamā bāhirā pathavīdhātu? Yaṃ bāhiraṃ kakkhaḷaṃ kharigataṃ kakkhaḷattaṃ kakkhaḷabhāvo bahiddhā anupādinnaṃ. Seyyathidaṃ, ayo lohaṃ tipu sīsaṃ sajjhaṃ muttā maṇi veḷuriyaṃ saṅkho silā pavāḷaṃ rajataṃ jātarūpaṃ lohitaṅko masāragallaṃ tiṇaṃ kaṭṭhaṃ sakkharā kaṭhalaṃ bhūmi pāsāṇo pabbato’’ti (vibha. 173) evaṃ bāhirā pathavī vuttā. Yā ca ajjhattārammaṇattike nimittapathavī, taṃ gahetvā ayamatthayojanā vuccati.

Pathaviṃ maññatīti tīhi maññanāhi ahaṃ pathavīti maññati, mama pathavīti maññati, paro pathavīti maññati, parassa pathavīti maññati, atha vā ajjhattikaṃ pathaviṃ taṇhāmaññanāya maññati, mānamaññanāya maññati, diṭṭhimaññanāya maññati. Kathaṃ? Ayañhi kesādīsu chandarāgaṃ janeti kese assādeti abhinandati abhivadati ajjhosāya tiṭṭhati. Lome, nakhe, dante, tacaṃ, aññataraṃ vā pana rajjanīyavatthuṃ. Evaṃ ajjhattikaṃ pathaviṃ taṇhāmaññanāya maññati. Iti me kesā siyuṃ anāgatamaddhānaṃ. Iti lomātiādinā vā pana nayena tattha nandiṃ samannāneti. ‘‘Imināhaṃ sīlena vā…pe… brahmacariyena vā evaṃ siniddhamudusukhumanīlakeso bhavissāmī’’tiādinā vā pana nayena appaṭiladdhānaṃ paṭilābhāya cittaṃ paṇidahati. Evampi ajjhattikaṃ pathaviṃ taṇhāmaññanāya maññati.

Tathā attano kesādīnaṃ sampattiṃ vā vipattiṃ vā nissāya mānaṃ janeti, ‘‘seyyohamasmīti vā sadisohamasmīti vā hīnohamasmīti vā’’ti. Evaṃ ajjhattikaṃ pathaviṃ mānamaññanāya maññati. ‘‘Taṃ jīvaṃ taṃ sarīra’’nti (ma. ni. 2.187) āgatanayena pana kesaṃ ‘‘jīvo’’ti abhinivisati. Esa nayo lomādīsu. Evaṃ ajjhattikaṃ pathaviṃ diṭṭhimaññanāya maññati.

Atha vā ‘‘yā ceva kho panāvuso, ajjhattikā pathavīdhātu, yā ca bāhirā pathavīdhātu, pathavīdhāturevesā , taṃ netaṃ mamā’’ti (ma. ni. 1.302) imissā pavattiyā paccanīkanayena kesādibhedaṃ pathaviṃ etaṃ mama esohamasmi eso me attāti abhinivisati. Evampi ajjhattikaṃ pathaviṃ diṭṭhimaññanāya maññati. Evaṃ tāva ajjhattikaṃ pathaviṃ tīhi maññanāhi maññati.

Yathā ca ajjhattikaṃ evaṃ bāhirampi. Kathaṃ? ‘‘Ayañhi ayalohādīsu chandarāgaṃ janeti. Ayalohādīni assādeti abhinandati abhivadati ajjhosāya tiṭṭhati. Mama ayo mama lohantiādinā nayena ayādīni mamāyati rakkhati gopayati, evaṃ bāhiraṃ pathaviṃ taṇhāmaññanāya maññati. Iti me ayalohādayo siyuṃ anāgatamaddhānanti vā panettha nandiṃ samannāneti, imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā evaṃ sampannaayalohādiupakaraṇo bhavissāmī’’ti appaṭiladdhassa paṭilābhāya cittaṃ paṇidahati. Evampi bāhiraṃ pathaviṃ taṇhāmaññanāya maññati.

Tathā attano ayalohādīnaṃ sampattiṃ vā vipattiṃ vā nissāya mānaṃ janeti ‘‘imināhaṃ seyyosmīti vā, sadisosmīti vā hīnosmīti vā’’ti (vibha. 832) evaṃ bāhiraṃ pathaviṃ mānamaññanāya maññati. Aye jīvasaññī hutvā pana ayaṃ ‘‘jīvo’’ti abhinivisati. Esa nayo lohādīsu. Evaṃ bāhiraṃ pathaviṃ diṭṭhimaññanāya maññati.

Atha vā ‘‘idhekacco pathavīkasiṇaṃ attato samanupassati. Yaṃ pathavīkasiṇaṃ, so ahaṃ. Yo ahaṃ, taṃ pathavīkasiṇanti pathavīkasiṇañca attañca advayaṃ samanupassatī’’ti (paṭi. ma. 1.131) paṭisambhidāyaṃ vuttanayeneva nimittapathaviṃ ‘‘attā’’ti abhinivisati. Evaṃ bāhiraṃ pathaviṃ diṭṭhimaññanāya maññati. Evampi bāhiraṃ pathaviṃ tīhi maññanāhi maññati. Evaṃ tāva ‘‘pathaviṃ maññatī’’ti ettha tissopi maññanā veditabbā. Ito paraṃ saṅkhepeneva kathayissāma.

Pathaviyāmaññatīti ettha pathaviyāti bhummavacanametaṃ. Tasmā ahaṃ pathaviyāti maññati, mayhaṃ kiñcanaṃ palibodho pathaviyāti maññati, paro pathaviyāti maññati, parassa kiñcanaṃ palibodho pathaviyāti maññatīti ayamettha attho.

Atha vā yvāyaṃ ‘‘kathaṃ rūpasmiṃ attānaṃ samanupassati? Idhekacco vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ attato samanupassati, tassa evaṃ hoti, ayaṃ kho me attā, so kho pana me attā imasmiṃ rūpeti evaṃ rūpasmiṃ vā attānaṃ samanupassatī’’ti (paṭi. ma. 1.131) etassa atthanayo vutto, eteneva nayena vedanādidhamme attato gahetvā tato ajjhattikabāhirāsu pathavīsu yaṃkiñci pathaviṃ tassokāsabhāvena parikappetvā so kho pana me ayaṃ attā imissā pathaviyāti maññanto pathaviyā maññati, ayamassa diṭṭhimaññanā. Tasmiṃyeva panassa attani sinehaṃ tabbatthukañca mānaṃ uppādayato taṇhāmānamaññanāpi veditabbā. Yadā pana teneva nayena so kho panassa attā pathaviyāti maññati, tadā diṭṭhimaññanā eva yujjati. Itarāyopi pana icchanti.

Pathavito maññatīti ettha pana pathavitoti nissakkavacanaṃ. Tasmā saupakaraṇassa attano vā parassa vā yathāvuttappabhedato pathavito uppattiṃ vā niggamanaṃ vā pathavito vā añño attāti maññamāno pathavito maññatīti veditabbo, ayamassa diṭṭhimaññanā. Tasmiṃyeva panassa diṭṭhimaññanāya maññite vatthusmiṃ sinehaṃ mānañca uppādayato taṇhāmānamaññanāpi veditabbā. Apare āhu pathavīkasiṇaṃ parittaṃ bhāvetvā tato aññaṃ appamāṇaṃ attānaṃ gahetvā pathavito bahiddhāpi me attāti maññamāno pathavito maññatīti.

Pathaviṃ meti maññatīti ettha pana kevalañhi mahāpathaviṃ taṇhāvasena mamāyatīti iminā nayena pavattā ekā taṇhāmaññanā eva labbhatīti veditabbā. Sā cāyaṃ mama kesā, mama lomā, mama ayo, mama lohanti evaṃ yathāvuttappabhedāya sabbāyapi ajjhattikabāhirāya pathaviyā yojetabbāti.

Pathaviṃabhinandatīti vuttappakārameva pathaviṃ taṇhādīhi abhinandati, assādeti, parāmasati cāti vuttaṃ hoti. ‘‘Pathaviṃ maññatī’’ti eteneva etasmiṃ atthe siddhe kasmā etaṃ vuttanti ce. Avicāritametaṃ porāṇehi. Ayaṃ pana attano mati, desanāvilāsato vā ādīnavadassanato vā. Yassā hi dhammadhātuyā suppaṭividdhattā nānānayavicitradesanāvilāsasampanno, ayaṃ sā bhagavatā suppaṭividdhā. Tasmā pubbe maññanāvasena kilesuppattiṃ dassetvā idāni abhinandanāvasena dassento desanāvilāsato vā idamāha . Yo vā pathaviṃ maññati, pathaviyā maññati, pathavito maññati, pathaviṃ meti maññati, so yasmā na sakkoti pathavīnissitaṃ taṇhaṃ vā diṭṭhiṃ vā pahātuṃ, tasmā pathaviṃ abhinandatiyeva. Yo ca pathaviṃ abhinandati, dukkhaṃ so abhinandati, dukkhañca ādīnavoti ādīnavadassanatopi idamāha. Vuttañcetaṃ bhagavatā ‘‘yo, bhikkhave, pathavīdhātuṃ abhinandati, dukkhaṃ so abhinandati, yo dukkhaṃ abhinandati, aparimutto so dukkhasmāti vadāmī’’ti.

Evaṃ pathavīvatthukaṃ maññanaṃ abhinandanañca vatvā idāni yena kāraṇena so maññati, abhinandati ca, taṃ kāraṇaṃ āvikaronto āha taṃ kissa hetu, apariññātaṃ tassāti vadāmīti. Tassattho, so puthujjano taṃ pathaviṃ kissa hetu maññati, kena kāraṇena maññati, abhinandatīti ce. Apariññātaṃ tassāti vadāmīti, yasmā taṃ vatthu tassa apariññātaṃ, tasmāti vuttaṃ hoti. Yo hi pathaviṃ parijānāti, so tīhi pariññāhi parijānāti ñātapariññāya tīraṇapariññāya pahānapariññāyāti.

Tattha katamā ñātapariññā. Pathavīdhātuṃ parijānāti, ayaṃ pathavīdhātu ajjhattikā, ayaṃ bāhirā, idamassā lakkhaṇaṃ, imāni rasapaccupaṭṭhānapadaṭṭhānānīti, ayaṃ ñātapariññā. Katamā tīraṇapariññā? Evaṃ ñātaṃ katvā pathavīdhātuṃ tīreti aniccato dukkhato rogatoti dvācattālīsāya ākārehi, ayaṃ tīraṇapariññā. Katamā pahānapariññā? Evaṃ tīrayitvā aggamaggena pathavīdhātuyā chandarāgaṃ pajahati, ayaṃ pahānapariññā.

Nāmarūpavavatthānaṃ vā ñātapariññā. Kalāpasammasanādianulomapariyosānā tīraṇapariññā. Ariyamagge ñāṇaṃ pahānapariññāti. Yo pathaviṃ parijānāti, so imāhi tīhi pariññāhi parijānāti, assa ca puthujjanassa tā pariññāyo natthi, tasmā apariññātattā pathaviṃ maññati ca abhinandati cāti. Tenāha bhagavā – idha, bhikkhave, assutavā puthujjano…pe… pathaviṃ maññati, pathaviyā maññati, pathavito maññati, pathaviṃ meti maññati, pathaviṃ abhinandati. Taṃ kissa hetu? Apariññātaṃ tassāti vadāmī’’ti.

Pathavīvāravaṇṇanā niṭṭhitā.

Āpovārādivaṇṇanā

Āpaṃāpatoti etthāpi lakkhaṇasasambhārārammaṇasammutivasena catubbidho āpo. Tesu ‘‘tattha, katamā ajjhattikā āpodhātu. Yaṃ ajjhattaṃ paccattaṃ āpo āpogataṃ, sineho sinehagataṃ bandhanattaṃ rūpassa ajjhattaṃ upādinna’’ntiādīsu (vibha. 174) vutto lakkhaṇaāpo. ‘‘Āpokasiṇaṃ uggaṇhanto āpasmiṃ nimittaṃ gaṇhātī’’tiādīsu vutto sasambhārāpo. Sesaṃ sabbaṃ pathaviyaṃ vuttasadisameva. Kevalaṃ yojanānaye pana ‘‘pittaṃ semha’’ntiādinā nayena vuttā dvādasabhedā ajjhattikā āpodhātu, ‘‘tattha, katamā bāhirā āpodhātu? Yaṃ bāhiraṃ āpo āpogataṃ, sineho sinehagataṃ bandhanattaṃ rūpassa bahiddhā anupādinnaṃ. Seyyathidaṃ, mūlaraso khandharaso tacaraso pattaraso puppharaso phalaraso khīraṃ dadhi sappi navanītaṃ telaṃ madhu phāṇitaṃ bhummāni vā udakāni antalikkhāni vā’’ti (vibha. 174) evaṃ vuttā ca bāhirā āpodhātu veditabbā, yo ca ajjhattārammaṇattike nimittaāpo.

Tejaṃ tejatoti imasmiṃ tejovārepi vuttanayeneva vitthāro veditabbo. Yojanānaye panettha ‘‘yena ca santappati, yena ca jīrīyati, yena ca pariḍayhati, yena ca asitapītakhāyitasāyitaṃ sammā pariṇāmaṃ gacchatī’’ti (vibha. 175) evaṃ vuttā catuppabhedā ajjhattikā tejodhātu. ‘‘Tattha katamā bāhirā tejodhātu? Yaṃ bāhiraṃ tejo tejogataṃ usmā usmāgataṃ usumaṃ usumagataṃ bahiddhā anupādinnaṃ. Seyyathidaṃ, kaṭṭhaggi palālaggi tiṇaggi gomayaggi thusaggi saṅkāraggi indaggi aggisantāpo sūriyasantāpo kaṭṭhasannicayasantāpo tiṇasannicayasantāpo dhaññasannicayasantāpo bhaṇḍasannicayasantāpo’’ti (vibha. 175) evaṃ vuttā ca bāhirā tejodhātu veditabbā.

Vāyaṃ vāyatoti imassa vāyavārassāpi yojanānaye pana ‘‘uddhaṅgamā vātā adhogamā vātā kucchisayā vātā koṭṭhāsayā vātā aṅgamaṅgānusārino vātā satthakavātā khurakavātā uppalakavātā assāso passāso’’ti evaṃ vuttā ajjhattikā vāyodhātu. ‘‘Tattha katamā bāhirā vāyodhātu? Yaṃ bāhiraṃ vāyo vāyogataṃ thambhitattaṃ rūpassa bahiddhā anupādinnaṃ. Seyyathidaṃ, puratthimā vātā pacchimā vātā uttarā vātā dakkhiṇā vātā sarajā vātā arajā vātā sītā vātā uṇhā vātā parittā vātā adhimattā vātā kāḷavātā verambhavātā pakkhavātā supaṇṇavātā tālavaṇṭavātā vidhūpanavātā’’ti (vibha. 176) evaṃ vuttā ca bāhirā vāyodhātu veditabbā. Sesaṃ vuttanayamevāti. Ettāvatā ca yvāyaṃ –

‘‘Vuttamhi ekadhamme, ye dhammā ekalakkhaṇā tena;

Vuttā bhavanti sabbe, iti vutto lakkhaṇo hāro’’ti. –

Evaṃ nettiyaṃ lakkhaṇo nāma hāro vutto, tassa vasena yasmā catūsu bhūtesu gahitesu upādārūpampi gahitameva bhavati, rūpalakkhaṇaṃ anatītattā. Yañca bhūtopādārūpaṃ so rūpakkhandho. Tasmā ‘‘assutavā puthujjano pathaviṃ āpaṃ tejaṃ vāyaṃ maññatī’’ti vadantena atthato rūpaṃ attato samanupassatītipi vuttaṃ hoti. ‘‘Pathaviyā āpasmiṃ tejasmiṃ vāyasmiṃ maññatī’’ti vadantena rūpasmiṃ vā attānaṃ samanupassatīti vuttampi hoti. ‘‘Pathavito āpato tejato vāyato maññatī’’ti vadantena rūpato añño attāti siddhattā rūpavantaṃ vā attānaṃ attani vā rūpaṃ samanupassatītipi vuttaṃ hoti. Evametā catasso rūpavatthukā sakkāyadiṭṭhimaññanā veditabbā. Tattha ekā ucchedadiṭṭhi, tisso sassatadiṭṭhiyoti dveva diṭṭhiyo hontīti ayampi atthaviseso veditabbo.

Āpovārādivaṇṇanā niṭṭhitā.

Bhūtavārādivaṇṇanā

3. Evaṃ rūpamukhena saṅkhāravatthukaṃ maññanaṃ vatvā idāni ye saṅkhāre upādāya sattā paññapīyanti, tesu saṅkhāresu sattesupi yasmā puthujjano maññanaṃ karoti, tasmā te satte niddisanto bhūte bhūtato sañjānātītiādimāha. Tatthāyaṃ bhūtasaddo pañcakkhandhaamanussadhātuvijjamānakhīṇāsavasattarukkhādīsu dissati. ‘‘Bhūtamidanti, bhikkhave, samanupassathā’’tiādīsu (ma. ni. 1.401) hi ayaṃ pañcakkhandhesu dissati. ‘‘Yānīdha bhūtāni samāgatānī’’ti (su. ni. 224) ettha amanussesu. ‘‘Cattāro kho, bhikkhu, mahābhūtā hetū’’ti (ma. ni. 3.86) ettha dhātūsu. ‘‘Bhūtasmiṃ pācittiya’’ntiādīsu (pāci. 69) vijjamāne. ‘‘Yo ca kālaghaso bhūto’’ti (jā. 1.10.190) ettha khīṇāsave. ‘‘Sabbeva nikkhipissanti bhūtā loke samussaya’’nti (dī. ni. 2.220) ettha sattesu. ‘‘Bhūtagāmapātabyatāyā’’ti (pāci. 90) ettha rukkhādīsu. Idha panāyaṃ sattesu vattati, no ca kho avisesena. Cātumahārājikānaṃ hi heṭṭhā sattā idha bhūtāti adhippetā.

Tattha bhūte bhūtato sañjānātītiādi vuttanayameva. Bhūte maññatītiādīsu pana tissopi maññanā yojetabbā. Kathaṃ? Ayañhi ‘‘so passati gahapatiṃ vā gahapatiputtaṃ vā pañcahi kāmaguṇehi samappitaṃ samaṅgibhūta’’nti (a. ni. 7.50) vuttanayena bhūte subhā sukhitāti gahetvā rajjati, disvāpi ne rajjati, sutvāpi, ghāyitvāpi, sāyitvāpi, phusitvāpi, ñatvāpi. Evaṃ bhūte taṇhāmaññanāya maññati. ‘‘Aho vatāhaṃ khattiyamahāsālānaṃ vā sahabyataṃ upapajjeyya’’ntiādinā (dī. ni. 3.337) vā pana nayena appaṭiladdhassa paṭilābhāya cittaṃ paṇidahati, evampi bhūte taṇhāmaññanāya maññati. Attano pana bhūtānañca sampattivipattiṃ nissāya attānaṃ vā seyyaṃ dahati. Bhūtesu ca yaṃkiñci bhūtaṃ hīnaṃ attānaṃ vā hīnaṃ, yaṃkiñci bhūtaṃ seyyaṃ . Attānaṃ vā bhūtena, bhūtaṃ vā attanā sadisaṃ dahati. Yathāha ‘‘idhekacco jātiyā vā…pe… aññataraññatarena vatthunā pubbakālaṃ parehi sadisaṃ attānaṃ dahati. Aparakālaṃ attānaṃ seyyaṃ dahati. Pare hīne dahati, yo evarūpo māno …pe… ayaṃ vuccati mānātimāno’’ti (vibha. 876-880). Evaṃ bhūte mānamaññanāya maññati.

Bhūte pana ‘‘niccā dhuvā sassatā avipariṇāmadhammā’’ti vā ‘‘sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā avīriyā niyatisaṅgatibhāvapariṇatā chasvevābhijātīsu sukhadukkhaṃ paṭisaṃvedentī’’ti (dī. ni. 1.168) vā maññamāno diṭṭhimaññanāya maññati. Evaṃ bhūte tīhi maññanāhi maññati.

Kathaṃ bhūtesu maññati? Tesu tesu bhūtesu attano upapattiṃ vā sukhuppattiṃ vā ākaṅkhati. Evaṃ tāva taṇhāmaññanāya bhūtesu maññati. Bhūtesu vā upapattiṃ ākaṅkhamāno dānaṃ deti, sīlaṃ samādiyati, uposathakammaṃ karoti. Evampi bhūtesu taṇhāmaññanāya maññati. Bhūte pana samūhaggāhena gahetvā tattha ekacce bhūte seyyato dahati, ekacce sadisato vā hīnato vāti. Evaṃ bhūtesu mānamaññanāya maññati. Tathā ekacce bhūte niccā dhuvāti maññati. Ekacce aniccā adhuvāti, ahampi bhūtesu aññatarosmīti vā maññati. Evaṃ bhūtesu diṭṭhimaññanāya maññati.

Bhūtato maññatīti ettha pana saupakaraṇassa attano vā parassa vā yato kutoci bhūtato uppattiṃ maññamāno bhūtato maññatīti veditabbo, ayamassa diṭṭhimaññanā. Tasmiṃyeva panassa diṭṭhimaññanāya maññite vatthusmiṃ sinehaṃ mānañca uppādayato taṇhāmānamaññanāpi veditabbā. Bhūte meti maññatīti ettha pana ekā taṇhāmaññanāva labbhati. Sā cāyaṃ ‘‘mama puttā, mama dhītā, mama ajeḷakā, kukkuṭasūkarā, hatthigavassavaḷavā’’ti evamādinā nayena mamāyato pavattatīti veditabbā. Bhūte abhinandatīti etaṃ vuttanayameva. Apariññātaṃ tassāti ettha pana ye saṅkhāre upādāya bhūtānaṃ paññatti, tesaṃ apariññātattā bhūtā apariññātā hontīti veditabbā. Yojanā pana vuttanayeneva kātabbā.

Evaṃ saṅkhepato saṅkhāravasena ca sattavasena ca maññanāvatthuṃ dassetvā idāni bhūmivisesādinā bhedena vitthāratopi taṃ dassento deve devatotiādimāha. Tattha dibbanti pañcahi kāmaguṇehi attano vā iddhiyāti devā, kīḷanti jotenti cāti attho. Te tividhā sammutidevā upapattidevā visuddhidevāti. Sammutidevā nāma rājāno deviyo rājakumārā. Upapattidevā nāma cātumahārājike deve upādāya tatuttaridevā. Visuddhidevā nāma arahanto khīṇāsavā. Idha pana upapattidevā daṭṭhabbā, no ca kho avisesena. Paranimmitavasavattidevaloke māraṃ saparisaṃ ṭhapetvā sesā cha kāmāvacarā idha devāti adhippetā. Tattha sabbā atthavaṇṇanā bhūtavāre vuttanayeneva veditabbā.

Pajāpatinti ettha pana māro pajāpatīti veditabbo. Keci pana ‘‘tesaṃ tesaṃ devānaṃ adhipatīnaṃ mahārājādīnametaṃ adhivacana’’nti vadanti. Taṃ devaggahaṇeneva tesaṃ gahitattā ayuttanti mahāaṭṭhakathāyaṃ paṭikkhittaṃ, māroyeva pana sattasaṅkhātāya pajāya adhipatibhāvena idha pajāpatīti adhippeto. So kuhiṃ vasati? Paranimmitavasavattidevaloke . Tatra hi vasavattirājā rajjaṃ kāreti. Māro ekasmiṃ padese attano parisāya issariyaṃ pavattento rajjapaccante dāmarikarājaputto viya vasatīti vadanti. Māraggahaṇeneva cettha māraparisāyapi gahaṇaṃ veditabbaṃ. Yojanānayo cettha pajāpatiṃ vaṇṇavantaṃ dīghāyukaṃ sukhabahulaṃ disvā vā sutvā vā rajjanto taṇhāmaññanāya maññati. ‘‘Aho vatāhaṃ pajāpatino sahabyataṃ upapajjeyya’’ntiādinā vā pana nayena appaṭiladdhassa paṭilābhāya cittaṃ paṇidahantopi pajāpatiṃ taṇhāmaññanāya maññati. Pajāpatibhāvaṃ pana patto samāno ahamasmi pajānamissaro adhipatīti mānaṃ janento pajāpatiṃ mānamaññanāya maññati. ‘‘Pajāpati nicco dhuvo’’ti vā ‘‘ucchijjissati vinassissatī’’ti vā ‘‘avaso abalo avīriyo niyatisaṅgatibhāvapariṇato chasvevābhijātīsu sukhadukkhaṃ paṭisaṃvedetī’’ti vā maññamāno pana pajāpatiṃ diṭṭhimaññanāya maññatīti veditabbo.

Pajāpatisminti ettha pana ekā diṭṭhimaññanāva yujjati. Tassā evaṃ pavatti veditabbā. Idhekacco ‘‘pajāpatismiṃ ye ca dhammā saṃvijjanti, sabbe te niccā dhuvā sassatā avipariṇāmadhammā’’ti maññati. Atha vā ‘‘pajāpatismiṃ natthi pāpaṃ, na tasmiṃ pāpakāni kammāni upalabbhantī’’ti maññati.

Pajāpatitoti ettha tissopi maññanā labbhanti. Kathaṃ? Idhekacco saupakaraṇassa attano vā parassa vā pajāpatito uppattiṃ vā niggamanaṃ vā maññati, ayamassa diṭṭhimaññanā. Tasmiṃyeva panassa diṭṭhimaññanāya maññite vatthusmiṃ sinehaṃ mānañca uppādayato taṇhāmānamaññanāpi veditabbā. Pajāpatiṃ meti ettha pana ekā taṇhāmaññanāva labbhati. Sā cāyaṃ ‘‘pajāpati mama satthā mama sāmī’’tiādinā nayena mamāyato pavattatīti veditabbā. Sesaṃ vuttanayameva.

Brahmaṃ brahmatoti ettha brūhito tehi tehi guṇavisesehīti brahmā. Apica brahmāti mahābrahmāpi vuccati, tathāgatopi brāhmaṇopi mātāpitaropi seṭṭhampi. ‘‘Sahasso brahmā dvisahasso brahmā’’tiādīsu (ma. ni. 3.165-166) hi mahābrahmā brahmāti vuccati. ‘‘Brahmāti kho, bhikkhave , tathāgatassetaṃ adhivacana’’nti ettha tathāgato.

‘‘Tamonudo buddho samantacakkhu,

Lokantagū sabbabhavātivatto;

Anāsavo sabbadukkhappahīno,

Saccavhayo brahme upāsito me’’ti. (cūḷani. 104) –

Ettha brāhmaṇo.

‘‘Brahmāti mātāpitaro, pubbācariyāti vuccare’’ti. (itivu. 106; jā. 2.20.181) –

Ettha mātāpitaro. ‘‘Brahmacakkaṃ pavattetī’’ti (ma. ni. 1.148; a. ni. 5.11) ettha seṭṭhaṃ. Idha pana paṭhamābhinibbatto kappāyuko brahmā adhippeto. Taggahaṇeneva ca brahmapurohitabrahmapārisajjāpi gahitāti veditabbā. Atthavaṇṇanā panettha pajāpativāre vuttanayeneva veditabbā.

Ābhassaravāre daṇḍadīpikāya acci viya etesaṃ sarīrato ābhā chijjitvā chijjitvā patantī viya sarati visaratīti ābhassarā. Tesaṃ gahaṇena sabbāpi dutiyajjhānabhūmi gahitā, ekatalavāsino eva cete sabbepi parittābhā appamāṇābhā ābhassarāti veditabbā.

Subhakiṇhavāre subhena okiṇṇā vikiṇṇā subhena sarīrappabhāvaṇṇena ekagghanā suvaṇṇamañjūsāya ṭhapitasampajjalitakañcanapiṇḍasassirikāti subhakiṇhā. Tesaṃ gahaṇena sabbāpi tatiyajjhānabhūmi gahitā. Ekatalavāsino eva cete sabbepi parittasubhā appamāṇasubhā subhakiṇhāti veditabbā.

Vehapphalavāre, vipulā phalāti vehapphalā. Catutthajjhānabhūmi brahmāno vuccanti. Atthanayayojanā pana imesu tīsupi vāresu bhūtavāre vuttanayeneva veditabbā.

Abhibhūvāre abhibhavīti abhibhū. Kiṃ abhibhavi? Cattāro khandhe arūpino. Asaññabhavassetaṃ adhivacanaṃ. Asaññasattā devā vehapphalehi saddhiṃ ekatalāyeva ekasmiṃ okāse yena iriyāpathena nibbattā, teneva yāvatāyukaṃ tiṭṭhanti cittakammarūpasadisā hutvā. Te idha sabbepi abhibhūvacanena gahitā. Keci abhibhū nāma sahasso brahmāti evamādinā nayena tattha tattha adhipatibrahmānaṃ vaṇṇayanti. Brahmaggahaṇeneva pana tassa gahitattā ayuttametanti veditabbaṃ. Yojanānayo cettha abhibhū vaṇṇavā dīghāyukoti sutvā tattha chandarāgaṃ uppādento abhibhuṃ taṇhāmaññanāya maññati. ‘‘Aho vatāhaṃ abhibhuno sahabyataṃ upapajjeyya’’ntiādinā pana nayena appaṭiladdhassa paṭilābhāya cittaṃ paṇidahantopi abhibhuṃ taṇhāmaññanāya maññati. Attānaṃ hīnato abhibhuṃ seyyato dahanto pana abhibhuṃ mānamaññanāya maññati. ‘‘Abhibhū nicco dhuvo’’tiādinā nayena parāmasanto abhibhuṃ diṭṭhimaññanāya maññatīti veditabbo. Sesaṃ pajāpativāre vuttanayameva.

Bhūtavārādivaṇṇanā niṭṭhitā.

Ākāsānañcāyatanavārādivaṇṇanā

4. Evaṃ bhagavā paṭipāṭiyā devaloke dassentopi abhibhūvacanena asaññabhavaṃ dassetvā idāni yasmā ayaṃ vaṭṭakathā, suddhāvāsā ca vivaṭṭapakkhe ṭhitā, anāgāmikhīṇāsavā eva hi te devā. Yasmā vā katipayakappasahassāyukā te devā, buddhuppādakāleyeva honti. Buddhā pana asaṅkheyepi kappe na uppajjanti, tadā suññāpi sā bhūmi hoti. Rañño khandhāvāraṭṭhānaṃ viya hi buddhānaṃ suddhāvāsabhavo. Te teneva ca kāraṇena viññāṇaṭṭhitisattāvāsavasenapi na gahitā, sabbakālikā pana imā maññanā. Tasmā tāsaṃ sadāvijjamānabhūmiṃ dassento suddhāvāse atikkamitvā, ākāsānañcāyatanantiādimāha. Tattha ākāsānañcāyatananti tabbhūmikā cattāro kusalavipākakiriyā khandhā. Te ca tatrūpapannāyeva daṭṭhabbā bhavaparicchedakathā ayanti katvā. Esa nayo viññāṇañcāyatanādīsu. Atthayojanā pana catūsupi etesu vāresu abhibhūvāre vuttanayeneva veditabbā. Mānamaññanā cettha pajāpativāre vuttanayenāpi yujjati.

Ākāsānañcāyatanavārādivaṇṇanā niṭṭhitā.

Diṭṭhasutavārādivaṇṇanā

5. Evaṃ bhūmivisesādinā bhedena vitthāratopi maññanāvatthuṃ dassetvā idāni sabbamaññanāvatthubhūtaṃ sakkāyapariyāpannaṃ tebhūmakadhammabhedaṃ diṭṭhādīhi catūhi saṅgaṇhitvā dassento, diṭṭhaṃ diṭṭhatotiādimāha.

Tattha diṭṭhanti maṃsacakkhunāpi diṭṭhaṃ, dibbacakkhunāpi diṭṭhaṃ. Rūpāyatanassetaṃ adhivacanaṃ. Tattha diṭṭhaṃ maññatīti diṭṭhaṃ tīhi maññanāhi maññati. Kathaṃ? Rūpāyatanaṃ subhasaññāya sukhasaññāya ca passanto tattha chandarāgaṃ janeti, taṃ assādeti abhinandati. Vuttampi hetaṃ bhagavatā ‘‘itthirūpe, bhikkhave, sattā rattā giddhā gadhitā mucchitā ajjhosannā, te dīgharattaṃ socanti itthirūpavasānugā’’ti (a. ni. 5.55). Evaṃ diṭṭhaṃ taṇhāmaññanāya maññati. ‘‘Iti me rūpaṃ siyā anāgatamaddhānanti vā panettha nandiṃ samannāneti, rūpasampadaṃ vā pana ākaṅkhamāno dānaṃ detī’’ti vitthāro. Evampi diṭṭhaṃ taṇhāmaññanāya maññati. Attano pana parassa ca rūpasampattiṃ vipattiṃ nissāya mānaṃ janeti. ‘‘Imināhaṃ seyyosmī’’ti vā ‘‘sadisosmī’’ti vā ‘‘hīnosmī’’ti vāti evaṃ diṭṭhaṃ mānamaññanāya maññati. Rūpāyatanaṃ pana niccaṃ dhuvaṃ sassatanti maññati, attānaṃ attaniyanti maññati, maṅgalaṃ amaṅgalanti maññati, evaṃ diṭṭhaṃ diṭṭhimaññanāya maññati. Evaṃ diṭṭhaṃ tīhi maññanāhi maññati. Kathaṃ diṭṭhasmiṃ maññati? Rūpasmiṃ attānaṃ samanupassananayena maññanto diṭṭhasmiṃ maññati. Yathā vā dhane dhaññe. Evaṃ rūpasmiṃ rāgādayoti maññantopi diṭṭhasmiṃ maññati. Ayamassa diṭṭhimaññanā. Tasmiññeva panassa diṭṭhimaññanāya maññite vatthusmiṃ sinehaṃ mānañca uppādayato taṇhāmānamaññanāpi veditabbā. Evaṃ diṭṭhasmiṃ maññati. Sesaṃ pathavīvāre vuttanayeneva veditabbaṃ.

Sutanti maṃsasotenapi sutaṃ, dibbasotenapi sutaṃ, saddāyatanassetaṃ adhivacanaṃ.

Mutanti mutvā munitvā ca gahitaṃ, āhacca upagantvāti attho, indriyānaṃ ārammaṇānañca aññamaññasaṃsilese viññātanti vuttaṃ hoti, gandharasaphoṭṭhabbāyatanānametaṃ adhivacanaṃ.

Viññātanti manasā viññātaṃ, sesānaṃ sattannaṃ āyatanānametaṃ adhivacanaṃ dhammārammaṇassa vā. Idha pana sakkāyapariyāpannameva labbhati. Vitthāro panettha diṭṭhavāre vuttanayeneva veditabbo.

Diṭṭhasuttavārādivaṇṇanā niṭṭhitā.

Ekattavārādivaṇṇanā

6. Evaṃ sabbaṃ sakkāyabhedaṃ diṭṭhādīhi catūhi dassetvā idāni tameva samāpannakavārena ca asamāpannakavārena ca dvidhā dassento ekattaṃ nānattantiādimāha.

Ekattanti iminā hi samāpannakavāraṃ dasseti. Nānattanti iminā asamāpannakavāraṃ. Tesaṃ ayaṃ vacanattho ekabhāvo ekattaṃ. Nānābhāvo nānattanti. Yojanā panettha samāpannakavāraṃ catūhi khandhehi, asamāpannakavārañca pañcahi khandhehi bhinditvā ‘‘rūpaṃ attato samanupassatī’’tiādinā sāsananayena pathavīvārādīsu vuttena ca aṭṭhakathānayena yathānurūpaṃ vīmaṃsitvā veditabbā. Keci pana ekattanti ekattanayaṃ vadanti nānattanti nānattanayaṃ. Apare ‘‘ekattasaññī attā hoti arogo paraṃ maraṇā, nānattasaññī attā hotī’’ti evaṃ diṭṭhābhinivesaṃ. Taṃ sabbaṃ idha nādhippetattā ayuttameva hoti.

Evaṃ sabbaṃ sakkāyaṃ dvidhā dassetvā idāni tameva ekadhā sampiṇḍetvā dassento sabbaṃ sabbatotiādimāha. Yojanānayo panettha sabbaṃ assādento sabbaṃ taṇhāmaññanāya maññati. ‘‘Mayā ete sattā nimmitā’’tiādinā nayena attanā nimmitaṃ maññanto sabbaṃ mānamaññanāya maññati. ‘‘Sabbaṃ pubbekatakammahetu, sabbaṃ issaranimmānahetu, sabbaṃ ahetuapaccayā, sabbaṃ atthi, sabbaṃ natthī’’tiādinā nayena maññanto sabbaṃ diṭṭhimaññanāya maññatīti veditabbo. Kathaṃ sabbasmiṃ maññati? Idhekacco evaṃdiṭṭhiko hoti ‘‘mahā me attā’’ti. So sabbalokasannivāsaṃ tassokāsabhāvena parikappetvā so kho pana me ayaṃ attā sabbasminti maññati, ayamassa diṭṭhimaññanā. Tasmiṃyeva panassa attani sinehaṃ tabbatthukañca mānaṃ uppādayato taṇhāmānamaññanāpi veditabbā. Sesaṃ pathavīvāre vuttanayeneva veditabbaṃ.

Evaṃ sabbaṃ sakkāyaṃ ekadhā dassetvā idāni aparenapi nayena taṃ ekadhā dassento nibbānaṃ nibbānatoti āha. Tattha nibbānanti ‘‘yato kho, bho, ayaṃ attā pañcahi kāmaguṇehi samappito samaṅgibhūto paricāreti. Ettāvatā kho, bho, ayaṃ attā paramadiṭṭhadhammanibbānaṃ patto hotī’’tiādinā nayena pañcadhā āgataṃ paramadiṭṭhadhammanibbānaṃ veditabbaṃ. Tattha nibbānaṃ assādento taṇhāmaññanāya maññati. Tena nibbānena ‘‘ahamasmi nibbānaṃ patto’’ti mānaṃ janento mānamaññanāya maññati. Anibbānaṃyeva samānaṃ taṃ nibbānato niccādito ca gaṇhanto diṭṭhimaññanāya maññatīti veditabbo.

Nibbānato pana aññaṃ attānaṃ gahetvā so kho pana me ayaṃ attā imasmiṃ nibbāneti maññanto nibbānasmiṃ maññati, ayamassa diṭṭhimaññanā. Tasmiṃyeva panassa attani sinehaṃ tabbatthukañca mānaṃ uppādayato taṇhāmānamaññanāpi veditabbā. Esa nayo nibbānato maññanāyapi. Tatrapi hi nibbānato aññaṃ attānaṃ gahetvā ‘‘idaṃ nibbānaṃ, ayaṃ attā, so kho pana me ayaṃ attā ito nibbānato añño’’ti maññanto nibbānato maññati, ayamassa diṭṭhimaññanā. Tasmiṃyeva panassa attani sinehaṃ tabbatthukañca mānaṃ uppādayato taṇhāmānamaññanāpi veditabbā. ‘‘Aho sukhaṃ mama nibbāna’’nti maññanto pana nibbānaṃ meti maññatīti veditabbo. Sesaṃ vuttanayameva. Ayaṃ panettha anugīti –

Yādiso esa sakkāyo, tathā naṃ avijānato;

Puthujjanassa sakkāye, jāyanti sabbamaññanā.

Jeguccho bhiduro cāyaṃ, dukkho apariṇāyako;

Taṃ paccanīkato bālo, gaṇhaṃ gaṇhāti maññanaṃ.

Subhato sukhato ceva, sakkāyaṃ anupassato;

Salabhasseva aggimhi, hoti taṇhāya maññanā.

Niccasaññaṃ adhiṭṭhāya, sampattiṃ tassa passato;

Gūthādī viya gūthasmiṃ, hoti mānena maññanā.

Attā attaniyo meti, passato naṃ abuddhino;

Ādāse viya bondhissa, diṭṭhiyā hoti maññanā.

Maññanāti ca nāmetaṃ, sukhumaṃ mārabandhanaṃ;

Sithilaṃ duppamuñcañca, yena baddho puthujjano.

Bahuṃ vipphandamānopi, sakkāyaṃ nātivattati;

Samussitaṃ daḷhatthambhaṃ, sāva gaddulabandhano.

Sa’so sakkāyamalīno, jātiyā ca jarāya ca;

Rogādīhi ca dukkhehi, niccaṃ haññati bāḷhaso.

Taṃ vo vadāmi bhaddante, sakkāyaṃ anupassatha;

Asātato asubhato, bhedato ca anattato.

Eso sabhāvo hetassa, passaṃ evamimaṃ budho;

Pahāya maññanā sabbā, sabbadukkhā pamuccatīti.

Ekattavārādivaṇṇanā niṭṭhitā.

Puthujjanavasena catuvīsatipabbā paṭhamanayakathā niṭṭhitā.

Sekkhavāradutiyanayavaṇṇanā

7. Evaṃ bhagavā pathavīādīsu vatthūsu sabbasakkāyadhammamūlabhūtaṃ puthujjanassa pavattiṃ dassetvā idāni tesveva vatthūsu sekkhassa pavattiṃ dassento yopi so, bhikkhave, bhikkhu sekkhotiādimāha. Tattha yoti uddesavacanaṃ. Soti niddesavacanaṃ. Pikāro sampiṇḍanattho ayampi dhammo aniyatotiādīsu viya. Tena ca ārammaṇasabhāgena puggalaṃ sampiṇḍeti, no puggalasabhāgena, heṭṭhato hi puggalā diṭṭhivipannā, idha diṭṭhisampannā, na tesaṃ sabhāgatā atthi. Ārammaṇaṃ pana heṭṭhā puggalānampi tadeva, imesampi tadevāti. Tena vuttaṃ ‘‘ārammaṇasabhāgena puggalaṃ sampiṇḍeti no puggalasabhāgenā’’ti. Yopi soti iminā pana sakalena vacanena idāni vattabbaṃ sekkhaṃ dassetīti veditabbo. Bhikkhave, bhikkhūti idaṃ vuttanayameva.

Sekkhoti kenaṭṭhena sekkho? Sekkhadhammappaṭilābhato sekkho. Vuttañhetaṃ ‘‘kittāvatā nu kho, bhante, sekkho hotīti? Idha, bhikkhave, bhikkhu sekkhāya sammādiṭṭhiyā samannāgato hoti…pe… sekkhena sammāsamādhinā samannāgato hoti. Ettāvatā kho bhikkhu, sekkho hotī’’ti (saṃ. ni. 5.13). Apica sikkhatītipi sekkho. Vuttañhetaṃ ‘‘sikkhatīti kho bhikkhu tasmā sekkhoti vuccati. Kiñca sikkhati? Adhisīlampi sikkhati, adhicittampi sikkhati, adhipaññampi sikkhati, sikkhatīti kho bhikkhu tasmā sekkhoti vuccatī’’ti (a. ni. 3.86).

Yopi kalyāṇaputhujjano anulomapaṭipadāya paripūrakārī sīlasampanno indriyesu guttadvāro bhojane mattaññū jāgariyānuyogamanuyutto pubbarattāpararattaṃ bodhipakkhiyānaṃ dhammānaṃ bhāvanānuyogamanuyutto viharati – ‘‘ajja vā sve vā aññataraṃ sāmaññaphalaṃ adhigamissāmī’’ti, sopi vuccati sikkhatīti sekkhoti. Imasmiṃ panatthe paṭivedhappattova sekkho adhippeto, no puthujjano.

Appattaṃ mānasaṃ etenāti appattamānaso. Mānasanti rāgopi cittampi arahattampi. ‘‘Antalikkhacaro pāso, yvāyaṃ carati mānaso’’ti (mahāva. 33; saṃ. ni. 1.151) ettha hi rāgo mānasaṃ. ‘‘Cittaṃ mano mānasa’’nti (dha. sa. 65) ettha cittaṃ. ‘‘Appattamānaso sekkho, kālaṃ kayirā janesutā’’ti (saṃ. ni. 1.159) ettha arahattaṃ. Idhāpi arahattameva adhippetaṃ. Tena appattārahattoti vuttaṃ hoti.

Anuttaranti seṭṭhaṃ, asadisanti attho. Catūhi yogehi khemaṃ ananuyuttanti yogakkhemaṃ, arahattameva adhippetaṃ. Patthayamānoti dve patthanā taṇhāpatthanā ca, chandapatthanā ca. ‘‘Patthayamānassa hi pajappitāni, pavedhitaṃ vāpi pakappitesū’’ti (su. ni. 908) ettha taṇhāpatthanā.

‘‘Chinnaṃ pāpimato sotaṃ, viddhastaṃ vinaḷīkataṃ;

Pāmojjabahulā hotha, khemaṃ pattattha bhikkhavo’’ti. (ma. ni. 1.352) –

Ettha kattukamyatā kusalacchandapatthanā. Ayameva idhādhippetā. Tena patthayamānoti taṃ yogakkhemaṃ pattukāmo adhigantukāmo tanninno tappoṇo tappabbhāroti veditabbo. Viharatīti aññaṃ iriyāpathadukkhaṃ aññena iriyāpathena vicchinditvā aparipatantaṃ kāyaṃ harati. Atha vā ‘‘sabbe saṅkhārā aniccāti adhimuccanto saddhāya viharatī’’tiādināpi niddesanayenettha attho daṭṭhabbo. Pathaviṃ pathavito abhijānātīti pathaviṃ pathavībhāvena abhijānāti, na puthujjano viya sabbākāraviparītāya saññāya sañjānāti. Apica kho abhivisiṭṭhena ñāṇena jānāti, evaṃ pathavīti etaṃ pathavībhāvaṃ adhimuccanto eva naṃ aniccātipi dukkhātipi anattātipi evaṃ abhijānātīti vuttaṃ hoti. Evañca naṃ abhiññatvā pathaviṃ mā maññīti vuttaṃ hoti. Maññatīti maññi. Ayaṃ pana maññī ca na maññī ca na vattabboti. Etasmiñhi atthe idaṃ padaṃ nipātetvā vuttanti veditabbaṃ. Ko panettha adhippāyoti. Vuccate, puthujjano tāva sabbamaññanānaṃ appahīnattā maññatīti vutto. Khīṇāsavo pahīnattā na maññatīti. Sekkhassa pana diṭṭhimaññanā pahīnā, itarā pana tanubhāvaṃ gatā, tena so maññatītipi na vattabbo puthujjano viya, na maññatītipi na vattabbo khīṇāsavo viyāti.

Pariññeyyaṃ tassāti tassa sekkhassa taṃ maññanāvatthu okkantaniyāmattā sambodhiparāyaṇattā ca tīhi pariññāhi pariññeyyaṃ, apariññeyyañca apariññātañca na hoti puthujjanassa viya, nopi pariññātaṃ khīṇāsavassa viya. Sesaṃ sabbattha vuttanayameva.

Sekkhavasena dutiyanayakathā niṭṭhitā.

Khīṇāsavavāratatiyādinayavaṇṇanā

8. Evaṃ pathavīādīsu vatthūsu sekkhassa pavattiṃ dassetvā idāni khīṇāsavassa pavattiṃ dassento yopi so, bhikkhave, bhikkhu arahantiādimāha. Tattha yopīti pi-saddo sampiṇḍanattho. Tena idha ubhayasabhāgatāpi labbhatīti dasseti. Sekkho hi khīṇāsavena ariyapuggalattā sabhāgo, tena puggalasabhāgatā labbhati, ārammaṇasabhāgatā pana vuttanayā eva. Arahanti ārakakileso, dūrakileso pahīnakilesoti attho. Vuttañcetaṃ bhagavatā ‘‘kathañca , bhikkhave, bhikkhu arahaṃ hoti? Ārakāssa honti pāpakā akusalā dhammā saṃkilesikā ponobbhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā. Evaṃ kho, bhikkhave, bhikkhu arahaṃ hotī’’ti. (Ma. ni. 1.434) khīṇāsavoti cattāro āsavā kāmāsavo…pe… avijjāsavo, ime cattāro āsavā arahato khīṇā pahīnā samucchinnā paṭippassaddhā, abhabbuppattikā ñāṇagginā daḍḍhā, tena vuccati khīṇāsavoti.

Vusitavāti garusaṃvāsepi ariyamaggasaṃvāsepi dasasu ariyavāsesupi vasi parivasi vuttho parivuttho, so vutthavāso ciṇṇacaraṇoti vusitavā katakaraṇīyoti puthujjanakalyāṇakaṃ upādāya satta sekkhā catūhi maggehi karaṇīyaṃ karonti nāma, khīṇāsavassa sabbakaraṇīyāni katāni pariyositāni, natthi tassa uttari karaṇīyaṃ dukkhakkhayādhigamāyāti katakaraṇīyo. Vuttampi hetaṃ –

‘‘Tassa sammā vimuttassa, santacittassa bhikkhuno;

Katassa paṭicayo natthi, karaṇīyaṃ na vijjatī’’ti. (theragā. 642);

Ohitabhāroti tayo bhārā khandhabhāro kilesabhāro abhisaṅkhārabhāroti, tassime tayo bhārā ohitā oropitā nikkhittā pātitā, tena vuccati ohitabhāroti. Anuppattasadatthoti anuppatto sadatthaṃ, sakatthanti vuttaṃ hoti. Kakārassāyaṃ dakāro kato, sadatthoti ca arahattaṃ veditabbaṃ. Tañhi attupanibandhanaṭṭhena attānaṃ avijahanaṭṭhena attano paramatthaṭṭhena ca attano attho sakatthoti vuccati.

Parikkhīṇabhavasaṃyojanoti bhavasaṃyojanānīti dasa saṃyojanāni kāmarāgasaṃyojanaṃ paṭighamānadiṭṭhivicikicchāsīlabbataparāmāsabhavarāgaissāmacchariyasaṃyojanaṃ avijjāsaṃyojanaṃ. Imāni hi satte bhavesu saṃyojenti upanibandhanti, bhavaṃ vā bhavena saṃyojenti, tasmā ‘‘bhavasaṃyojanānī’’ti vuccanti. Imāni bhavasaṃyojanāni arahato parikkhīṇāni pahīnāni ñāṇagginā daḍḍhāni, tena vuccati ‘‘parikkhīṇabhavasaṃyojano’’ti. Sammadaññā vimuttoti ettha sammadaññāti sammā aññāya. Kiṃ vuttaṃ hoti – khandhānaṃ khandhaṭṭhaṃ, āyatanānaṃ āyatanaṭṭhaṃ, dhātūnaṃ dhātuṭṭhaṃ, dukkhassa pīḷanaṭṭhaṃ, samudayassa pabhavaṭṭhaṃ, nirodhassa santaṭṭhaṃ, maggassa dassanaṭṭhaṃ, sabbe saṅkhārā aniccāti evamādiṃ vā bhedaṃ sammā yathābhūtaṃ aññāya jānitvā tīrayitvā tulayitvā vibhāvetvā vibhūtaṃ katvāti.

Vimuttoti dve vimuttiyo cittassa ca vimutti nibbānañca. Arahā sabbakilesehi vimuttacittattā cittavimuttiyāpi vimutto. Nibbānaṃ adhimuttattā nibbānepi vimutto. Tena vuccati ‘‘sammadaññā vimutto’’ti. Pariññātaṃ tassāti tassa arahato taṃ maññanāvatthu tīhi pariññāhi pariññātaṃ. Tasmā so taṃ vatthuṃ na maññati, taṃ vā maññanaṃ na maññatīti vuttaṃ hoti, sesaṃ vuttanayameva.

Nibbānavāre pana khayā rāgassātiādayo tayo vārā vuttā. Te pathavīvārādīsupi vitthāretabbā. Ayañca pariññātavāro nibbānavārepi vitthāretabbo. Vitthārentena ca pariññātaṃ tassāti sabbapadehi yojetvā puna khayā rāgassa vītarāgattāti yojetabbaṃ. Esa nayo itaresu. Desanā pana ekattha vuttaṃ sabbattha vuttameva hotīti saṃkhittā.

Khayā rāgassa vītarāgattāti ettha ca yasmā bāhirako kāmesu vītarāgo, na khayā rāgassa vītarāgo. Arahā pana khayā yeva, tasmā vuttaṃ ‘‘khayā rāgassa vītarāgattā’’ti. Esa nayo dosamohesupi. Yathā ca ‘‘pariññātaṃ tassāti vadāmī’’ti vuttepi pariññātattā so taṃ vatthuṃ taṃ vā maññanaṃ na maññatīti attho hoti, evamidhāpi vītarāgattā so taṃ vatthuṃ taṃ vā maññanaṃ na maññatīti daṭṭhabbo.

Ettha ca pariññātaṃ tassāti ayaṃ vāro maggabhāvanāpāripūridassanatthaṃ vutto. Itare pana phalasacchikiriyāpāripūridassanatthanti veditabbā. Dvīhi vā kāraṇehi arahā na maññati vatthussa ca pariññātattā akusalamūlānañca samucchinnattā. Tenassa pariññātavārena vatthuno vatthupariññaṃ dīpeti, itarehi akusalamūlasamucchedanti. Tattha pacchimesu tīsu vāresu ayaṃ viseso veditabbo, tīsu hi vāresu rāge ādīnavaṃ disvā dukkhānupassī viharanto appaṇihitavimokkhena vimutto khayā rāgassa vītarāgo hoti. Dose ādīnavaṃ disvā aniccānupassī viharanto animittavimokkhena vimutto khayā dosassa vītadoso hoti. Mohe ādīnavaṃ disvā anattānupassī viharanto suññatavimokkhena vimutto khayā mohassa vītamoho hotīti.

Evaṃ sante na eko tīhi vimokkhehi vimuccatīti dve vārā na vattabbā siyunti ce, taṃ na. Kasmā? Aniyamitattā. Aniyamena hi vuttaṃ ‘‘yopi so, bhikkhave, bhikkhu araha’’nti. Na pana vuttaṃ appaṇihitavimokkhena vā vimutto, itarena vāti, tasmā yaṃ arahato yujjati, taṃ sabbaṃ vattabbamevāti.

Avisesena vā yo koci arahā samānepi rāgādikkhaye vipariṇāmadukkhassa pariññātattā khayā rāgassa vītarāgoti vuccati, dukkhadukkhassa pariññātattā khayā dosassa vītadosoti. Saṅkhāradukkhassa pariññātattā khayā mohassa vītamohoti. Iṭṭhārammaṇassa vā pariññātattā khayā rāgassa vītarāgo. Aniṭṭhārammaṇassa pariññātattā khayā dosassa vītadoso. Majjhattārammaṇassa pariññātattā khayā mohassa vītamoho. Sukhāya vā vedanāya rāgānusayassa samucchinnattā khayā rāgassa vītarāgo, itarāsu paṭighamohānusayānaṃ samucchinnattā vītadoso vītamoho cāti. Tasmā taṃ visesaṃ dassento āha ‘‘khayā rāgassa vītarāgattā…pe… vītamohattā’’ti.

Khīṇāsavavasena tatiyacatutthapañcamachaṭṭhanayakathā niṭṭhitā.

Tathāgatavārasattamanayavaṇṇanā

12. Evaṃ pathavīādīsu vatthūsu khīṇāsavassa pavattiṃ dassetvā idāni attano pavattiṃ dassento tathāgatopi, bhikkhavetiādimāha. Tattha tathāgatoti aṭṭhahi kāraṇehi bhagavā tathāgatoti vuccati – tathā āgatoti tathāgato, tathā gatoti tathāgato, tathalakkhaṇaṃ āgatoti tathāgato, tathadhamme yāthāvato abhisambuddhoti tathāgato, tathadassitāya tathāgato, tathāvāditāya tathāgato, tathākāritāya tathāgato, abhibhavanaṭṭhena tathāgatoti.

Kathaṃ bhagavā tathā āgatoti tathāgato? Yathā sabbalokahitāya ussukkamāpannā purimakā sammāsambuddhā āgatā, yathā vipassī bhagavā āgato, yathā sikhī bhagavā, yathā vessabhū bhagavā, yathā kakusandho bhagavā, yathā koṇāgamano bhagavā, yathā kassapo bhagavā āgatoti. Kiṃ vuttaṃ hoti? Yena abhinīhārena ete bhagavanto āgatā, teneva amhākampi bhagavā āgato.

Atha vā yathā vipassī bhagavā…pe… yathā kassapo bhagavā dānapāramiṃ pūretvā, sīlanekkhammapaññāvīriyakhantisaccaadhiṭṭhānamettāupekkhāpāramiṃ pūretvā, imā dasa pāramiyo, dasa upapāramiyo, dasa paramatthapāramiyoti, samatiṃsa pāramiyo pūretvā, aṅgapariccāgaṃ nayanadhanarajjaputtadārapariccāganti ime pañca mahāpariccāge pariccajitvā pubbayogapubbacariyadhammakkhānañātatthacariyādayo pūretvā, buddhicariyāya koṭiṃ patvā āgato, tathā amhākampi bhagavā āgato.

Yathā ca vipassī bhagavā…pe… yathā kassapo bhagavā cattāro satipaṭṭhāne sammappadhāne iddhipāde pañcindriyāni pañca balāni satta bojjhaṅge ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvetvā brūhetvā āgato, tathā amhākaṃ bhagavāpi āgatoti tathāgato.

Yatheva lokamhi vipassiādayo,

Sabbaññubhāvaṃ munayo idhāgatā;

Tathā ayaṃ sakyamunīpi āgato,

Tathāgato vuccati tena cakkhumāti.

Evaṃ tathā āgatoti tathāgato.

Kathaṃ tathā gatoti tathāgato. Yathā sampatijāto vipassī bhagavā gato…pe… kassapo bhagavā gato. Kathañca so gatoti, so hi sampatijātova samehi pādehi pathaviyaṃ patiṭṭhāya uttarābhimukho sattapadavītihārena gato. Yathāha – sampatijāto, ānanda, bodhisatto samehi pādehi pathaviyaṃ patiṭṭhahitvā uttarābhimukho sattapadavītihārena gacchati setamhi chatte anudhārīyamāne, sabbā ca disā anuviloketi, āsabhiñca vācaṃ bhāsati ‘‘aggohamasmi lokassa, jeṭṭhohamasmi lokassa, seṭṭhohamasmi lokassa, ayamantimā jāti, natthi dāni punabbhavo’’ti (ma. ni. 3.207).

Tañcassa gamanaṃ tathaṃ ahosi avitathaṃ anekesaṃ visesādhigamānaṃ pubbanimittabhāvena. Yañhi so sampatijātova samehi pādehi patiṭṭhahi, idamassa caturiddhipādapaṭilābhassa pubbanimittaṃ. Uttarābhimukhabhāvo pana sabbalokuttarabhāvassa pubbanimittaṃ. Sattapadavītihāro sattabojjhaṅgaratanapaṭilābhassa. ‘‘Suvaṇṇadaṇḍā vītipatanti cāmarā’’ti (su. ni. 693) ettha vutto cāmarukkhepo sabbatitthiyanimmathanassa. Setacchattadhāraṇaṃ arahattavimuttivaravimalasetacchattapaṭilābhassa. Sabbadisānuvilokanaṃ sabbaññutānāvaraṇañāṇapaṭilābhassa. Āsabhīvācābhāsanaṃ appaṭivattiyavaradhammacakkappavattanassa pubbanimittaṃ. Tathā ayaṃ bhagavāpi gato. Tañcassa gamanaṃ tathaṃ ahosi avitathaṃ tesaññeva visesādhigamānaṃ pubbanimittabhāvena. Tenāhu porāṇā –

‘‘Muhuttajātova gavampatī yathā,

Samehi pādehi phusī vasundharaṃ;

So vikkamī satta padāni gotamo,

Setañca chattaṃ anudhārayuṃ marū.

Gantvāna so satta padāni gotamo,

Disā vilokesi samā samantato;

Aṭṭhaṅgupetaṃ giramabbhudīrayī,

Sīho yathā pabbatamuddhaniṭṭhito’’ti. –

Evaṃ tathā gatoti tathāgato.

Atha vā yathā vipassī bhagavā…pe… yathā kassapo bhagavā, ayampi bhagavā tatheva nekkhammena kāmacchandaṃ pahāya gato. Abyāpādena byāpādaṃ, ālokasaññāya thinamiddhaṃ, avikkhepena uddhaccakukkuccaṃ, dhammavavatthānena vicikicchaṃ pahāya, ñāṇena avijjaṃ padāletvā, pāmojjena aratiṃ vinodetvā, paṭhamajjhānena nīvaraṇakavāṭaṃ ugghāṭetvā, dutiyajjhānena vitakkavicāradhūmaṃ vūpasametvā, tatiyajjhānena pītiṃ virājetvā, catutthajjhānena sukhadukkhaṃ pahāya, ākāsānañcāyatanasamāpattiyā rūpasaññāpaṭighasaññānānattasaññāyo samatikkamitvā, viññāṇañcāyatanasamāpattiyā ākāsānañcāyatanasaññaṃ, ākiñcaññāyatanasamāpattiyā viññāṇañcāyatanasaññaṃ, nevasaññānāsaññāyatanasamāpattiyā ākiñcaññāyatanasaññaṃ samatikkamitvā gato.

Aniccānupassanāya niccasaññaṃ pahāya, dukkhānupassanāya sukhasaññaṃ, anattānupassanāya attasaññaṃ, nibbidānupassanāya nandiṃ, virāgānupassanāya rāgaṃ, nirodhānupassanāya samudayaṃ, paṭinissaggānupassanāya ādānaṃ, khayānupassanāya ghanasaññaṃ, vayānupassanāya āyūhanaṃ, vipariṇāmānupassanāya dhuvasaññaṃ, animittānupassanāya nimittaṃ, appaṇihitānupassanāya paṇidhiṃ, suññatānupassanāya abhinivesaṃ, adhipaññādhammavipassanāya sārādānābhinivesaṃ, yathābhūtañāṇadassanena sammohābhinivesaṃ, ādīnavānupassanāya ālayābhinivesaṃ, paṭisaṅkhānupassanāya appaṭisaṅkhaṃ, vivaṭṭānupassanāya saṃyogābhinivesaṃ, sotāpattimaggena diṭṭhekaṭṭhe kilese bhañjitvā, sakadāgāmimaggena oḷārike kilese pahāya, anāgāmimaggena aṇusahagate kilese samugghāṭetvā, arahattamaggena sabbakilese samucchinditvā gato. Evampi tathā gatoti tathāgato.

Kathaṃ tathalakkhaṇaṃ āgatoti tathāgato. Pathavīdhātuyā kakkhaḷattalakkhaṇaṃ tathaṃ avitathaṃ. Āpodhātuyā paggharaṇalakkhaṇaṃ. Tejodhātuyā uṇhattalakkhaṇaṃ. Vāyodhātuyā vitthambhanalakkhaṇaṃ. Ākāsadhātuyā asamphuṭṭhalakkhaṇaṃ . Viññāṇadhātuyā vijānanalakkhaṇaṃ.

Rūpassa ruppanalakkhaṇaṃ. Vedanāya vedayitalakkhaṇaṃ. Saññāya sañjānanalakkhaṇaṃ. Saṅkhārānaṃ abhisaṅkharaṇalakkhaṇaṃ. Viññāṇassa vijānanalakkhaṇaṃ.

Vitakkassa abhiniropanalakkhaṇaṃ. Vicārassa anumajjanalakkhaṇaṃ. Pītiyā pharaṇalakkhaṇaṃ. Sukhassa sātalakkhaṇaṃ. Cittekaggatāya avikkhepalakkhaṇaṃ. Phassassa phusanalakkhaṇaṃ.

Saddhindriyassa adhimokkhalakkhaṇaṃ. Vīriyindriyassa paggahaṇalakkhaṇaṃ. Satindriyassa upaṭṭhānalakkhaṇaṃ. Samādhindriyassa avikkhepalakkhaṇaṃ. Paññindriyassa pajānanalakkhaṇaṃ.

Saddhābalassa assaddhiye akampiyalakkhaṇaṃ. Vīriyabalassa kosajje. Satibalassa muṭṭhasacce. Samādhibalassa uddhacce. Paññābalassa avijjāya akampiyalakkhaṇaṃ.

Satisambojjhaṅgassa upaṭṭhānalakkhaṇaṃ. Dhammavicayasambojjhaṅgassa pavicayalakkhaṇaṃ. Vīriyasambojjhaṅgassa paggahaṇalakkhaṇaṃ. Pītisambojjhaṅgassa pharaṇalakkhaṇaṃ. Passaddhisambojjhaṅgassa upasamalakkhaṇaṃ. Samādhisambojjhaṅgassa avikkhepalakkhaṇaṃ. Upekkhāsambojjhaṅgassa paṭisaṅkhānalakkhaṇaṃ.

Sammādiṭṭhiyā dassanalakkhaṇaṃ. Sammāsaṅkappassa abhiniropanalakkhaṇaṃ. Sammāvācāya pariggāhalakkhaṇaṃ. Sammākammantassa samuṭṭhānalakkhaṇaṃ. Sammāājīvassa vodānalakkhaṇaṃ. Sammāvāyāmassa paggahaṇalakkhaṇaṃ. Sammāsatiyā upaṭṭhānalakkhaṇaṃ. Sammāsamādhissa avikkhepalakkhaṇaṃ.

Avijjāya aññāṇalakkhaṇaṃ. Saṅkhārānaṃ cetanālakkhaṇaṃ. Viññāṇassa vijānanalakkhaṇaṃ. Nāmassa namanalakkhaṇaṃ. Rūpassa ruppanalakkhaṇaṃ. Saḷāyatanassa āyatanalakkhaṇaṃ. Phassassa phusanalakkhaṇaṃ. Vedanāya vedayitalakkhaṇaṃ. Taṇhāya hetulakkhaṇaṃ. Upādānassa gahaṇalakkhaṇaṃ. Bhavassa āyūhanalakkhaṇaṃ. Jātiyā nibbattilakkhaṇaṃ. Jarāya jīraṇalakkhaṇaṃ. Maraṇassa cutilakkhaṇaṃ.

Dhātūnaṃ suññatālakkhaṇaṃ. Āyatanānaṃ āyatanalakkhaṇaṃ. Satipaṭṭhānānaṃ upaṭṭhānalakkhaṇaṃ. Sammappadhānānaṃ padahanalakkhaṇaṃ. Iddhipādānaṃ ijjhanalakkhaṇaṃ. Indriyānaṃ adhipatilakkhaṇaṃ. Balānaṃ akampiyalakkhaṇaṃ. Bojjhaṅgānaṃ niyyānalakkhaṇaṃ. Maggassa hetulakkhaṇaṃ.

Saccānaṃ tathalakkhaṇaṃ. Samathassa avikkhepalakkhaṇaṃ. Vipassanāya anupassanālakkhaṇaṃ. Samathavipassanānaṃ ekarasalakkhaṇaṃ. Yuganandhānaṃ anativattanalakkhaṇaṃ.

Sīlavisuddhiyā saṃvaralakkhaṇaṃ. Cittavisuddhiyā avikkhepalakkhaṇaṃ. Diṭṭhivisuddhiyā dassanalakkhaṇaṃ.

Khayeñāṇassa samucchedalakkhaṇaṃ. Anuppāde ñāṇassa passaddhilakkhaṇaṃ. Chandassa mūlalakkhaṇaṃ. Manasikārassa samuṭṭhānalakkhaṇaṃ. Phassassa samodhānalakkhaṇaṃ. Vedanāya samosaraṇalakkhaṇaṃ. Samādhissa pamukhalakkhaṇaṃ. Satiyā ādhipateyyalakkhaṇaṃ. Paññāya tatuttarilakkhaṇaṃ. Vimuttiyā sāralakkhaṇaṃ. Amatogadhassa nibbānassa pariyosānalakkhaṇaṃ tathaṃ avitathaṃ. Evaṃ tathalakkhaṇaṃ ñāṇagatiyā āgato avirajjhitvā patto anuppattoti tathāgato, evaṃ tathalakkhaṇaṃ āgatoti tathāgato.

Kathaṃ tathadhamme yāthāvato abhisambuddhoti tathāgato? Tathadhammā nāma cattāri ariyasaccāni. Yathāha ‘‘cattārimāni, bhikkhave, tathāni avitathāni anaññathāni. Katamāni cattāri, idaṃ dukkhanti, bhikkhave, tathametaṃ avitathametaṃ anaññathameta’’nti (saṃ. ni. 5.1050) vitthāro. Tāni ca bhagavā abhisambuddho, tasmā tathānaṃ abhisambuddhattā tathāgatoti vuccati. Abhisambuddhattho hi ettha gatasaddo. Apica jarāmaraṇassa jātipaccayasambhūtasamudāgataṭṭho tatho avitatho anaññatho…pe… saṅkhārānaṃ avijjāpaccayasambhūtasamudāgataṭṭho tatho avitatho anaññatho. Tathā avijjāya saṅkhārānaṃ paccayaṭṭho. Saṅkhārānaṃ viññāṇassa paccayaṭṭho…pe… jātiyā jarāmaraṇassa paccayaṭṭho tatho avitatho anaññatho. Taṃ sabbaṃ bhagavā abhisambuddho, tasmāpi tathānaṃ dhammānaṃ abhisambuddhattā tathāgatoti vuccati. Evaṃ tathadhamme yāthāvato abhisambuddhoti tathāgato.

Kathaṃ tathadassitāya tathāgato? Bhagavā yaṃ sadevake loke…pe… sadevamanussāya aparimāṇāsu lokadhātūsu aparimāṇānaṃ sattānaṃ cakkhudvāre āpāthaṃ āgacchantaṃ rūpārammaṇaṃ nāma atthi. Taṃ sabbākārato jānāti, passati. Evaṃ jānatā passatā ca tena taṃ iṭṭhāniṭṭhādivasena vā diṭṭhasutamutaviññātesu labbhamānakapadavasena vā ‘‘katamaṃ taṃ rūpaṃ rūpāyatanaṃ, yaṃ rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇanibhā sanidassanaṃ sappaṭighaṃ nīlaṃ pītaka’’nti (dha. sa. 616) ādinā nayena anekehi nāmehi terasahi vārehi dvepaññāsāya nayehi vibhajjamānaṃ tathameva hoti, vitathaṃ natthi. Esa nayo sotadvārādīsupi āpāthamāgacchantesu saddādīsu. Vuttañcetaṃ bhagavatā ‘‘yaṃ, bhikkhave, sadevakassa lokassa…pe… sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tamahaṃ jānāmi, …tamahaṃ abhiññāsiṃ, taṃ tathāgatassa viditaṃ, taṃ tathāgato na upaṭṭhāsī’’ti (a. ni. 4.24). Evaṃ tathadassitāya tathāgato. Tattha tathadassīatthe tathāgatoti padasambhavo veditabbo.

Kathaṃ tathāvāditāya tathāgato? Yaṃ rattiṃ bhagavā bodhimaṇḍe aparājitapallaṅke nisinno tiṇṇaṃ mārānaṃ matthakaṃ madditvā anuttaraṃ sammāsambodhiṃ abhisambuddho, yañca rattiṃ yamakasālānamantare anupādisesāya nibbānadhātuyā parinibbāyi, etthantare pañcacattālīsavassaparimāṇe kāle paṭhamabodhiyāpi majjhimabodhiyāpi pacchimabodhiyāpi yaṃ bhagavatā bhāsitaṃ suttaṃ geyyaṃ…pe… vedallaṃ, taṃ sabbaṃ atthato ca byañjanato ca anupavajjaṃ anūnamanadhikaṃ sabbākāraparipuṇṇaṃ rāgamadanimmadanaṃ dosamohamadanimmadanaṃ, natthi tattha vālaggamattampi pakkhalitaṃ, sabbaṃ taṃ ekamuddikāya lañchitaṃ viya, ekanāḷiyā mitaṃ viya, ekatulāya tulitaṃ viya ca tathameva hoti avitathaṃ. Tenāha – ‘‘yañca, cunda, rattiṃ tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati, yañca rattiṃ anupādisesāya nibbānadhātuyā parinibbāyati, yaṃ etasmiṃ antare bhāsati lapati niddisati, sabbaṃ taṃ tatheva hoti no aññathā. Tasmā tathāgatoti vuccatī’’ti (a. ni. 4.23). Gadaattho hi ettha gatasaddo. Evaṃ tathāvāditāya tathāgato. Apica āgadanaṃ āgado, vacananti attho. Tatho aviparīto āgado assāti dakārassa takāraṃ katvā tathāgatoti evametasmiṃ atthe padasiddhi veditabbā.

Kathaṃ tathākāritāya tathāgato? Bhagavato hi vācāya kāyo anulometi, kāyassapi vācā. Tasmā yathāvādī tathākārī, yathākārī tathāvādī ca hoti. Evaṃbhūtassa cassa yathā vācā , kāyopi tathāgato pavattoti attho. Yathā ca kāyo, vācāpi tathā gatā pavattāti tathāgato. Tenāha ‘‘yathāvādī, bhikkhave, tathāgato tathākārī, yathākārī tathāvādī. Iti yathāvādī tathākārī, yathākārī tathāvādī, tasmā tathāgatoti vuccatī’’ti (a. ni. 4.23). Evaṃ tathākāritāya tathāgato.

Kathaṃ abhibhavanaṭṭhena tathāgato? Upari bhavaggaṃ heṭṭhā aviciṃ pariyantaṃ katvā tiriyaṃ aparimāṇāsu lokadhātūsu sabbasatte abhibhavati, sīlenapi samādhināpi paññāyapi vimuttiyāpi vimuttiñāṇadassanenapi, na tassa tulā vā pamāṇaṃ vā atthi, atulo appameyyo anuttaro rājarājo devadevo sakkānaṃ atisakko brahmānaṃ atibrahmā. Tenāha ‘‘sadevake, bhikkhave, loke…pe… sadevamanussāya tathāgato abhibhū anabhibhūto aññadatthu daso vasavattī. Tasmā tathāgatoti vuccatī’’ti.

Tatrevaṃ padasiddhi veditabbā, agado viya agado. Ko panesa? Desanāvilāsamayo ceva puññussayo ca. Tena hesa mahānubhāvo bhisakko dibbāgadena sappe viya sabbaparappavādino sadevakañca lokaṃ abhibhavati, iti sabbalokābhibhavane tatho aviparīto desanāvilāsamayo ceva puññassayo ca agado assāti dakārassa takāraṃ katvā tathāgatoti veditabbo. Evaṃ abhibhavanaṭṭhena tathāgato.

Apica tathāya gatotipi tathāgato, tathaṃ gatotipi tathāgato. Gatoti avagato, atīto, patto, paṭipannoti attho. Tattha sakalaṃ lokaṃ tīraṇapariññāya tathāya gato avagatoti tathāgato. Lokasamudayaṃ pahānapariññāya tathāya gato atītoti tathāgato. Lokanirodhaṃ sacchikiriyāya tathāya gato pattoti tathāgato. Lokanirodhagāminiṃ paṭipadaṃ tathaṃ gato paṭipannoti tathāgato. Tena yaṃ vuttaṃ bhagavatā ‘‘loko, bhikkhave, tathāgatena abhisambuddho, lokasmā tathāgato visaṃyutto. Lokasamudayo, bhikkhave, tathāgatena abhisambuddho, lokasamudayo tathāgatassa pahīno. Lokanirodho, bhikkhave, tathāgatena abhisambuddho, lokanirodho tathāgatassa sacchikato. Lokanirodhagāminī paṭipadā, bhikkhave, tathāgatena abhisambuddhā, lokanirodhagāminī paṭipadā tathāgatassa bhāvitā. Yaṃ, bhikkhave, sadevakassa lokassa…pe… sabbaṃ taṃ tathāgatena abhisambuddhaṃ, tasmā tathāgatoti vuccatī’’ti (a. ni. 4.23). Tassa evampi attho veditabbo. Idampi ca tathāgatassa tathāgatabhāvadīpane mukhamattameva. Sabbākārena pana tathāgatova tathāgatassa tathāgatabhāvaṃ vaṇṇeyya.

Arahaṃ sammāsambuddhoti padadvaye pana ārakattā arīnaṃ, arānañca hatattā, paccayādīnaṃ arahattā, pāpakaraṇe rahābhāvāti imehi tāva kāraṇehi arahanti veditabbo.

Sammā sāmañca sabbadhammānaṃ buddhattā pana sammāsambuddhoti. Ayamettha saṅkhepo. Vitthārato panetaṃ padadvayaṃ visuddhimagge buddhānussativaṇṇanāyaṃ pakāsitaṃ.

Pariññātantaṃ tathāgatassāti ettha pana taṃ maññanāvatthu pariññātaṃ tathāgatassātipi attho veditabbo. Pariññātantaṃ nāma pariññātapāraṃ pariññātāvasānaṃ anavasesato pariññātanti vuttaṃ hoti. Buddhānañhi sāvakehi saddhiṃ kiñcāpi tena tena maggena kilesappahāne viseso natthi, pariññāya pana atthi. Sāvakā hi catunnaṃ dhātūnaṃ ekadesameva sammasitvā nibbānaṃ pāpuṇanti. Buddhānaṃ pana aṇuppamāṇampi saṅkhāragataṃ ñāṇena adiṭṭhamatulitamatīritamasacchikataṃ natthi.

Tathāgatavārasattamanayavaṇṇanā niṭṭhitā.

Tathāgatavāraaṭṭhamanayavaṇṇanā

13.Nandīdukkhassa mūlantiādīsu ca nandīti purimataṇhā. Dukkhanti pañcakkhandhā. Mūlantiādi. Itividitvāti taṃ purimabhavanandiṃ ‘‘imassa dukkhassa mūla’’nti evaṃ jānitvā. Bhavāti kammabhavato. Jātīti vipākakkhandhā. Te hi yasmā jāyanti, tasmā ‘‘jātī’’ti vuttā. Jātisīsena vā ayaṃ desanā. Etampi ‘‘iti viditvā’’ti iminā yojetabbaṃ. Ayañhi ettha attho ‘‘kammabhavato upapattibhavo hotīti evañca jānitvā’’ti. Bhūtassāti sattassa. Jarāmaraṇanti jarā ca maraṇañca. Idaṃ vuttaṃ hoti – tena upapattibhavena bhūtassa sattassa khandhānaṃ jarāmaraṇaṃ hotīti evañca jānitvāti.

Ettāvatā yaṃ bodhirukkhamūle aparājitapallaṅke nisinno sammasitvā sabbaññutaṃ patto, tassa paṭiccasamuppādassa paṭivedhā maññanānaṃ abhāvakāraṇaṃ dassento catusaṅkhepaṃ tisandhiṃ tiyaddhaṃ vīsatākāraṃ tameva paṭiccasamuppādaṃ dasseti.

Kathaṃ pana ettāvatā esa sabbo dassito hotīti. Ettha hi nandīti ayaṃ eko saṅkhepo. Dukkhassāti vacanato dukkhaṃ dutiyo, bhavā jātīti vacanato bhavo tatiyo, jātijarāmaraṇaṃ catuttho. Evaṃ tāva cattāro saṅkhepā veditabbā, koṭṭhāsāti attho. Taṇhādukkhānaṃ pana antaraṃ eko sandhi, dukkhassa ca bhavassa ca antaraṃ dutiyo, bhavassa ca jātiyā ca antaraṃ tatiyo. Evaṃ catunnaṃ aṅgulīnaṃ antarasadisā catusaṅkhepantarā tayo sandhī veditabbā.

Tattha nandīti atīto addhā, jātijarāmaraṇaṃ anāgato, dukkhañca bhavo ca paccuppannoti evaṃ tayo addhā veditabbā. Atīte pana pañcasu ākāresu nandīvacanena taṇhā ekā āgatā, tāya anāgatāpi avijjāsaṅkhāraupādānabhavā paccayalakkhaṇena gahitāva honti. Jātijarāmaraṇavacanena pana yesaṃ khandhānaṃ tajjātijarāmaraṇaṃ, te vuttā yevāti katvā āyatiṃ viññāṇanāmarūpasaḷāyatanaphassavedanā gahitāva honti.

Evamete ‘‘purimakammabhavasmiṃ moho avijjā, āyūhanā saṅkhārā, nikanti taṇhā, upagamanaṃ upādānaṃ, cetanā bhavo iti ime pañca dhammā purimakammabhavasmiṃ idha paṭisandhiyā paccayā. Idha paṭisandhi viññāṇaṃ, okkanti nāmarūpaṃ, pasādo āyatanaṃ, phuṭṭho phasso, vedayitaṃ vedanā iti ime pañca dhammā idhūpapattibhavasmiṃ purekatassa kammassa paccayā. Idha paripakkattā āyatanānaṃ moho avijjā, āyūhanā saṅkhārā, nikanti taṇhā, upagamanamupādānaṃ, cetanā bhavo iti ime pañca dhammā idha kammabhavasmiṃ āyatiṃ paṭisandhiyā paccayā. Āyatiṃ paṭisandhi viññāṇaṃ, okkanti nāmarūpaṃ, pasādo āyatanaṃ, phuṭṭho phasso , vedayitaṃ vedanā iti ime pañca dhammā āyatiṃ upapattibhavasmiṃ idha katassa kammassa paccayā’’ti evaṃ niddiṭṭhalakkhaṇā vīsati ākārā idha veditabbā. Evaṃ ‘‘nandī dukkhassa mūlanti iti viditvā bhavā jāti, bhūtassa jarāmaraṇa’’nti ettāvatā esa sabbopi catusaṅkhepo tisandhi tiyaddho vīsatākāro paṭiccasamuppādo dassito hotīti veditabbo.

Idāni tasmā tiha, bhikkhave…pe… abhisambuddhoti vadāmīti ettha apubbapadavaṇṇanaṃ katvā padayojanāya atthanigamanaṃ karissāma. Tasmā tihāti tasmā icceva vuttaṃ hoti. Tikārahakārā hi nipātā. Sabbasoti anavasesavacanametaṃ. Taṇhānanti nandīti evaṃ vuttānaṃ sabbataṇhānaṃ. Khayāti lokuttaramaggena accantakkhayā. Virāgādīni khayavevacanāneva. Yā hi taṇhā khīṇā, virattāpi tā bhavanti niruddhāpi cattāpi paṭinissaṭṭhāpi. Khayāti vā catumaggakiccasādhāraṇametaṃ. Tato paṭhamamaggena virāgā, dutiyena nirodhā, tatiyena cāgā, catutthena paṭinissaggāti yojetabbaṃ. Yāhi vā taṇhāhi pathaviṃ pathavito sañjāneyya, tāsaṃ khayā. Yāhi pathaviṃ maññeyya, tāsaṃ virāgā. Yāhi pathaviyā maññeyya, tāsaṃ nirodhā. Yāhi pathavito maññeyya, tāsaṃ cāgā. Yāhi pathaviṃ meti maññeyya, tāsaṃ paṭinissaggā. Yāhi vā pathaviṃ maññeyya, tāsaṃ khayā…pe… yāhi pathaviṃ abhinandeyya, tāsaṃ paṭinissaggāti evamettha yojanā kātabbā, na kiñci virujjhati.

Anuttaranti uttaravirahitaṃ sabbaseṭṭhaṃ. Sammāsambodhinti sammā sāmañca bodhiṃ. Atha vā pasatthaṃ sundarañca bodhiṃ. Bodhīti rukkhopi maggopi sabbaññutañāṇampi nibbānampi. ‘‘Bodhirukkhamūle paṭhamābhisambuddho’’ti (mahāva. 1; udā. 1) ca ‘‘antarā ca bodhiṃ antarā ca gaya’’nti (mahāva. 11; ma. ni. 1.285) ca āgataṭṭhānehi rukkho bodhīti vuccati. ‘‘Catūsu maggesu ñāṇa’’nti (cūḷani. 121) āgataṭṭhāne maggo. ‘‘Pappoti bodhiṃ varabhūrimedhaso’’ti (dī. ni. 3.217) āgataṭṭhāne sabbaññutañāṇaṃ. ‘‘Patvāna bodhiṃ amataṃ asaṅkhata’’nti āgataṭṭhāne nibbānaṃ. Idha pana bhagavato arahattamaggañāṇaṃ adhippetaṃ. Apare sabbaññutañāṇantipi vadanti.

Sāvakānaṃ arahattamaggo anuttarā bodhi hoti na hotīti. Na hoti. Kasmā? Asabbaguṇadāyakattā. Tesañhi kassaci arahattamaggo arahattaphalameva deti, kassaci tisso vijjā, kassaci cha abhiññā, kassaci catasso paṭisambhidā, kassaci sāvakapāramīñāṇaṃ. Paccekabuddhānampi paccekabodhiñāṇameva deti. Buddhānaṃ pana sabbaguṇasampattiṃ deti abhiseko viya rañño sabbalokissariyabhāvaṃ. Tasmā aññassa kassacipi anuttarā bodhi na hotīti.

Abhisambuddhoti abhiññāsi paṭivijjhi, patto adhigatoti vuttaṃ hoti. Iti vadāmīti iti vadāmi ācikkhāmi desemi paññapemi, paṭṭhapemi vivarāmi vibhajāmi uttānīkaromīti. Tatrāyaṃ yojanā – tathāgatopi, bhikkhave…pe… pathaviṃ na maññati…pe… pathaviṃ nābhinandati. Taṃ kissa hetu, nandī dukkhassa mūlaṃ, bhavā jāti, bhūtassa jarāmaraṇanti iti viditvāti. Tattha iti viditvāti itikāro kāraṇattho. Tena imassa paṭiccasamuppādassa viditattā paṭividdhattāti vuttaṃ hoti. Kiñca bhiyyo – yasmā ca evamimaṃ paṭiccasamuppādaṃ viditvā tathāgatassa yā nandīti vuttataṇhā sabbappakārā, sā pahīnā, tāsañca tathāgato sabbaso taṇhānaṃ khayā…pe… anuttaraṃ sammāsambodhiṃ abhisambuddho. Tasmā pathaviṃ na maññati…pe… pathaviṃ nābhinandatīti vadāmīti evaṃ abhisambuddhattā na maññati nābhinandatīti vadāmīti vuttaṃ hoti.

Atha vā yasmā ‘‘nandī dukkhassa mūla’’ntiādinā nayena paṭiccasamuppādaṃ viditvā sabbaso taṇhā khayaṃ gatā, tasmā tiha, bhikkhave, tathāgato sabbaso taṇhānaṃ khayā…pe… abhisambuddhoti vadāmi. So evaṃ abhisambuddhattā pathaviṃ na maññati…pe… nābhinandatīti. Yattha yattha hi yasmāti avatvā tasmāti vuccati, tattha tattha yasmāti ānetvā yojetabbaṃ, ayaṃ sāsanayutti. Esa nayo sabbattha.

Idamavoca bhagavāti idaṃ nidānāvasānato pabhuti yāva abhisambuddhoti vadāmīti sakalasuttantaṃ bhagavā paresaṃ paññāya alabbhaṇeyyapatiṭṭhaṃ paramagambhīraṃ sabbaññutañāṇaṃ dassento ekena puthujjanavārena ekena sekkhavārena catūhi khīṇāsavavārehi dvīhi tathāgatavārehīti aṭṭhahi mahāvārehi ekamekasmiñca vāre pathavīādīhi catuvīsatiyā antaravārehi paṭimaṇḍetvā dvebhāṇavāraparimāṇāya tantiyā avoca.

Evaṃ vicitranayadesanāvilāsayuttaṃ panetaṃ suttaṃ karavikarudamañjunā kaṇṇasukhena paṇḍitajanahadayānaṃ amatābhisekasadisena brahmassarena bhāsamānassāpi. Na te bhikkhū bhagavato bhāsitaṃ abhinandunti te pañcasatā bhikkhū idaṃ bhagavato vacanaṃ nānumodiṃsu. Kasmā? Aññāṇakena. Te kira imassa suttassa atthaṃ na jāniṃsu, tasmā nābhinandiṃsu. Tesañhi tasmiṃ samaye evaṃ vicitranayadesanāvilāsayuttampi etaṃ suttaṃ ghanaputhulena dussapaṭṭena mukhe bandhaṃ katvā purato ṭhapitamanuññabhojanaṃ viya ahosi. Nanu ca bhagavā attanā desitaṃ dhammaṃ pare ñāpetuṃ kappasatasahassādhikāni cattāri asaṅkhyeyyāni pāramiyo pūretvā sabbaññutaṃ patto. So kasmā yathā te na jānanti, tathā desesīti. Vuttamidaṃ imassa suttassa nikkhepavicāraṇāyaṃ eva ‘‘mānabhañjanatthaṃ sabbadhammamūlapariyāyanti desanaṃ ārabhī’’ti, tasmā na yidha puna vattabbamatthi, evaṃ mānabhañjanatthaṃ desitañca panetaṃ suttaṃ sutvā te bhikkhū taṃyeva kira pathaviṃ diṭṭhigatikopi sañjānāti, sekkhopi arahāpi tathāgatopi sañjānāti. Kinnāmidaṃ kathaṃ nāmidanti cintentā pubbe mayaṃ bhagavatā kathitaṃ yaṃkiñci khippameva jānāma, idāni panimassa mūlapariyāyassa antaṃ vā koṭiṃ vā na jānāma na passāma, aho buddhā nāma appameyyā atulāti uddhaṭadāṭhā viya sappā nimmadā hutvā buddhupaṭṭhānañca dhammassavanañca sakkaccaṃ āgamaṃsu.

Tena kho pana samayena bhikkhū dhammasabhāyaṃ sannisinnā imaṃ kathaṃ samuṭṭhāpesuṃ ‘‘aho buddhānaṃ ānubhāvo, te nāma brāhmaṇapabbajitā tathā mānamadamattā bhagavatā mūlapariyāyadesanāya nihatamānā katā’’ti, ayañcarahi tesaṃ bhikkhūnaṃ antarākathā vippakatā. Atha bhagavā gandhakuṭiyā nikkhamitvā taṅkhaṇānurūpena pāṭihāriyena dhammasabhāyaṃ paññattavarabuddhāsane nisīditvā te bhikkhū āha – ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti. Te tamatthaṃ bhagavato ārocesuṃ. Bhagavā etadavoca – ‘‘na, bhikkhave, idāneva, pubbepi ahaṃ ime evaṃ mānapaggahitasire vicarante nihatamāne akāsi’’nti. Tato imissā aṭṭhuppattiyā idaṃ atītaṃ ānesi –

Bhūtapubbaṃ , bhikkhave, aññataro disāpāmokkho brāhmaṇo bārāṇasiyaṃ paṭivasati tiṇṇaṃ vedānaṃ pāragū sanighaṇṭukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo, so pañcamattāni māṇavakasatāni mante vāceti. Paṇḍitā māṇavakā bahuñca gaṇhanti lahuñca, suṭṭhu ca upadhārenti, gahitañca tesaṃ na vinassati. Sopi brāhmaṇo ācariyamuṭṭhiṃ akatvā ghaṭe udakaṃ āsiñcanto viya sabbampi sippaṃ uggaṇhāpetvā te māṇavake etadavoca ‘‘ettakamidaṃ sippaṃ diṭṭhadhammasamparāyahita’’nti. Te māṇavakā – ‘‘yaṃ amhākaṃ ācariyo jānāti, mayampi taṃ jānāma, mayampi dāni ācariyā evā’’ti mānaṃ uppādetvā tato pabhuti ācariye agāravā nikkhittavattā vihariṃsu. Ācariyo ñatvā ‘‘karissāmi nesaṃ mānaniggaha’’nti cintesi. So ekadivasaṃ upaṭṭhānaṃ āgantvā vanditvā nisinne te māṇavake āha ‘‘tātā pañhaṃ pucchissāmi, kaccittha samatthā kathetu’’nti. Te ‘‘pucchatha ācariya, pucchatha ācariyā’’ti sahasāva āhaṃsu, yathā taṃ sutamadamattā. Ācariyo āha –

‘‘Kālo ghasati bhūtāni, sabbāneva sahattanā;

Yo ca kālaghaso bhūto, sa bhūtapacaniṃ pacī’’ti. (jā. 1.10.190) –

Vissajjetha tātā imaṃ pañhanti.

Te cintetvā ajānamānā tuṇhī ahesuṃ. Ācariyo āha ‘‘alaṃ tātā gacchathajja, sve katheyyāthā’’ti uyyojesi. Te dasapi vīsatipi sampiṇḍitā hutvā na tassa pañhassa ādiṃ, na antamaddasaṃsu. Āgantvā ācariyassa ārocesuṃ ‘‘na imassa pañhassa atthaṃ ājānāmā’’ti. Ācariyo tesaṃ niggahatthāya imaṃ gāthamabhāsi –

‘‘Bahūni narasīsāni, lomasāni brahāni ca;

Gīvāsu paṭimukkāni, kocidevettha kaṇṇavā’’ti. (jā. 1.10.191) –

Gāthāyattho – bahūni narānaṃ sīsāni dissanti, sabbāni ca tāni lomasāni sabbāni ca mahantāni gīvāyameva ca ṭhapitāni, na tālaphalaṃ viya hatthena gahitāni, natthi tesaṃ imehi dhammehi nānākaraṇaṃ. Ettha pana kocideva kaṇṇavāti attānaṃ sandhāyāha. Kaṇṇavāti paññavā. Kaṇṇacchiddaṃ pana na kassaci natthi, taṃ sutvā te māṇavakā maṅkubhūtā pattakkhandhā adhomukhā aṅguliyā bhūmiṃ vilikhantā tuṇhī ahesuṃ.

Atha nesaṃ ahirikabhāvaṃ passitvā ācariyo ‘‘uggaṇhatha tātā pañha’’nti pañhaṃ vissajjesi. Kāloti purebhattakālopi pacchābhattakālopīti evamādi. Bhūtānīti sattādhivacanametaṃ. Kālo hi bhūtānaṃ na cammamaṃsādīni khādati, apica kho nesaṃ āyuvaṇṇabalāni khepento yobbaññaṃ maddanto ārogyaṃ vināsento ghasati khādatīti vuccati. Sabbāneva sahattanāti evaṃ ghasanto ca na kiñci vajjeti, sabbāneva ghasati. Na kevalañca bhūtāniyeva, apica kho sahattanā attānampi ghasati. Purebhattakālo hi pacchābhattakālaṃ na pāpuṇāti. Esa nayo pacchābhattakālādīsu. Yo ca kālaghaso bhūtoti khīṇāsavassetaṃ adhivacanaṃ. So hi āyatiṃ paṭisandhikālaṃ khepetvā khāditvā ṭhitattā ‘‘kālaghaso’’ti vuccati. Sa bhūtapacaniṃ pacīti so yāyaṃ taṇhā apāyesu bhūte pacati, taṃ ñāṇagginā paci dayhi bhasmamakāsi, tena ‘‘bhūtapacaniṃ pacī’’ti vuccati. ‘‘Pajani’’ntipi pāṭho. Janikaṃ nibbattikanti attho.

Atha te māṇavakā dīpasahassālokena viya rattiṃ samavisamaṃ ācariyassa vissajjanena pañhassa atthaṃ pākaṭaṃ disvā ‘‘idāni mayaṃ yāvajīvaṃ guruvāsaṃ vasissāma, mahantā ete ācariyā nāma, mayañhi bahussutamānaṃ uppādetvā catuppadikagāthāyapi atthaṃ na jānāmā’’ti nihatamānā pubbasadisameva ācariyassa vattappaṭipattiṃ katvā saggaparāyaṇā ahesuṃ.

Ahaṃ kho, bhikkhave, tena samayena tesaṃ ācariyo ahosiṃ, ime bhikkhū māṇavakā. Evaṃ pubbepāhaṃ ime evaṃ mānapaggahitasire vicarante nihatamāne akāsinti.

Imañca jātakaṃ sutvā te bhikkhū pubbepi mayaṃ māneneva upahatāti bhiyyosomattāya nihatamānā hutvā attano upakārakakammaṭṭhānaparāyaṇā ahesuṃ.

Tato bhagavā ekaṃ samayaṃ janapadacārikaṃ caranto vesāliṃ patvā gotamake cetiye viharanto imesaṃ pañcasatānaṃ bhikkhūnaṃ ñāṇaparipākaṃ viditvā imaṃ gotamakasuttaṃ kathesi –

‘‘Abhiññāyāhaṃ, bhikkhave, dhammaṃ desemi no anabhiññāya, sanidānāhaṃ…pe… sappāṭihāriyāhaṃ, bhikkhave, dhammaṃ desemi no appāṭihāriyaṃ. Tassa mayhaṃ, bhikkhave, abhiññāya dhammaṃ desayato…pe… no appāṭihāriyaṃ. Karaṇīyo ovādo, karaṇīyā anusāsanī. Alañca pana vo, bhikkhave, tuṭṭhiyā alaṃ attamanatāya alaṃ somanassāya. Sammāsambuddho bhagavā, svākkhāto dhammo, suppaṭipanno saṅghoti. Idamavoca bhagavā, imasmiñca pana veyyākaraṇasmiṃ bhaññamāne dasasahassilokadhātu akampitthā’’ti (a. ni. 3.126).

Idañca suttaṃ sutvā te pañcasatā bhikkhū tasmiṃyevāsane saha paṭisambhidāhi arahattaṃ pāpuṇiṃsu, evāyaṃ desanā etasmiṃ ṭhāne niṭṭhamagamāsīti.

Tathāgatavāraaṭṭhamanayavaṇṇanā niṭṭhitā.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Mūlapariyāyasuttavaṇṇanā niṭṭhitā.

2. Sabbāsavasuttavaṇṇanā

14.Evaṃme sutaṃ…pe… sāvatthiyanti sabbāsavasuttaṃ. Tatrāyaṃ apubbapadavaṇṇanā – sāvatthīti savatthassa isino nivāsaṭṭhānabhūtā nagarī, yathā kākandī mākandī kosambīti evaṃ tāva akkharacintakā. Aṭṭhakathācariyā pana bhaṇanti ‘‘yaṃkiñci manussānaṃ upabhogaparibhogaṃ sabbamettha atthīti sāvatthī. Satthasamāyoge ca kiṃ bhaṇḍamatthīti pucchite sabbamatthī’’ti vacanamupādāya sāvatthī.

‘‘Sabbadā sabbūpakaraṇaṃ, sāvatthiyaṃ samohitaṃ;

Tasmā sabbamupādāya, sāvatthīti pavuccati.

Kosalānaṃ puraṃ rammaṃ, dassaneyyaṃ manoramaṃ;

Dasahi saddehi avivittaṃ, annapānasamāyutaṃ.

Vuddhiṃ vepullataṃ pattaṃ, iddhaṃ phītaṃ manoramaṃ;

Aḷakamandāva devānaṃ, sāvatthipuramuttama’’nti.

Tassaṃ sāvatthiyaṃ. Jetavaneti ettha attano paccatthikajanaṃ jinātīti jeto, raññā vā attano paccatthikajane jite jātoti jeto, maṅgalakamyatāya vā tassa evaṃnāmameva katanti jeto, jetassa vanaṃ jetavanaṃ. Tañhi jetena rājakumārena ropitaṃ saṃvaddhitaṃ paripālitaṃ, so ca tassa sāmī ahosi. Tasmā jetavananti vuccati, tasmiṃ jetavane. Anāthapiṇḍikassa ārāmeti ettha sudatto nāma so gahapati mātāpitūhi katanāmavasena. Sabbakāmasamiddhitāya pana vigatamalamaccheratāya karuṇādiguṇasamaṅgitāya ca niccakālaṃ anāthānaṃ piṇḍamadāsi, tena anāthapiṇḍikoti saṅkhaṃ gato. Āramanti ettha pāṇino visesena vā pabbajitāti ārāmo, tassa pupphaphalādisobhāya nātidūranaccāsannatādipañcavidhasenāsanaṅgasampattiyā ca tato tato āgamma ramanti abhiramanti anukkaṇṭhitā hutvā nivasantīti attho. Vuttappakārāya vā sampattiyā tattha tattha gatepi attano abbhantaraṃyeva ānetvā rametīti ārāmo. So hi anāthapiṇḍikena gahapatinā jetassa rājakumārassa hatthato aṭṭhārasahi hiraññakoṭīhi koṭisantharena kīṇitvā aṭṭhārasahi hiraññakoṭīhi senāsanāni kārāpetvā aṭṭhārasahi hiraññakoṭīhi vihāramahaṃ niṭṭhāpetvā evaṃ catupaññāsahiraññakoṭipariccāgena buddhappamukhassa saṅghassa niyyādito. Tasmā ‘‘anāthapiṇḍikassa ārāmo’’ti vuccati. Tasmiṃ anāthapiṇḍikassa ārāme.

Ettha ca ‘‘jetavane’’ti vacanaṃ purimasāmiparikittanaṃ. ‘‘Anāthapiṇḍikassa ārāme’’ti pacchimasāmiparikittanaṃ. Kimetesaṃ parikittane payojananti. Puññakāmānaṃ diṭṭhānugatiāpajjanaṃ. Tatra hi dvārakoṭṭhakapāsādamāpane bhūmivikkayaladdhā aṭṭhārasa hiraññakoṭiyo anekakoṭiagghanakā rukkhā ca jetassa pariccāgo, catupaññāsa koṭiyo anāthapiṇḍikassa. Iti tesaṃ parikittanena evaṃ puññakāmā puññāni karontīti dassento āyasmā ānando aññepi puññakāme tesaṃ diṭṭhānugatiāpajjane niyojeti.

Sabbāsavasaṃvarapariyāyaṃ vo, bhikkhaveti kasmā idaṃ suttamabhāsi? Tesaṃ bhikkhūnaṃ upakkilesavisodhanaṃ ādiṃ katvā āsavakkhayāya paṭipattidassanatthaṃ. Tattha sabbāsavasaṃvarapariyāyanti sabbesaṃ āsavānaṃ saṃvarakāraṇaṃ saṃvarabhūtaṃ kāraṇaṃ, yena kāraṇena te saṃvaritā pidahitā hutvā anuppādanirodhasaṅkhātaṃ khayaṃ gacchanti pahīyanti nappavattanti, taṃ kāraṇanti attho. Tattha āsavantīti āsavā, cakkhutopi…pe… manatopi sandanti pavattantīti vuttaṃ hoti. Dhammato yāva gotrabhuṃ okāsato yāva bhavaggaṃ savantīti vā āsavā, ete dhamme etañca okāsaṃ anto karitvā pavattantīti attho. Antokaraṇattho hi ayaṃ ākāro. Cirapārivāsiyaṭṭhena madirādayo āsavā, āsavā viyātipi āsavā. Lokasmiñhi cirapārivāsikā madirādayo āsavāti vuccanti. Yadi ca cirapārivāsiyaṭṭhena āsavā, eteyeva bhavitumarahanti. Vuttañhetaṃ ‘‘purimā, bhikkhave, koṭi na paññāyati avijjāya, ito pubbe avijjā nāhosī’’tiādi (a. ni. 10.61). Āyataṃ vā saṃsāradukkhaṃ savanti pasavantītipi āsavā. Purimāni cettha nibbacanāni yattha kilesā āsavāti āgacchanti, tattha yujjanti, pacchimaṃ kammepi. Na kevalañca kammakilesāyeva āsavā, apica kho nānappakārakā uppaddavāpi. Suttesu hi ‘‘nāhaṃ, cunda, diṭṭhadhammikānaṃyeva āsavānaṃ saṃvarāya dhammaṃ desemī’’ti (dī. ni. 3.182) ettha vivādamūlabhūtā kilesā āsavāti āgatā.

‘‘Yena devūpapatyassa, gandhabbo vā vihaṅgamo;

Yakkhattaṃ yena gaccheyyaṃ, manussattañca abbaje;

Te mayhaṃ āsavā khīṇā, viddhastā vinaḷīkatā’’ti. (a. ni. 4.36); –

Ettha tebhūmakañca kammaṃ avasesā ca akusalā dhammā. ‘‘Diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāyā’’ti (pārā. 39) ettha parūpavādavippaṭisāravadhabandhādayo ceva apāyadukkhabhūtā ca nānappakārā upaddavā. Te panete āsavā yattha yathā āgatā, tattha tathā veditabbā.

Ete hi vinaye tāva ‘‘diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāyā’’ti dvedhā āgatā. Saḷāyatane ‘‘tayome āvuso āsavā, kāmāsavo bhavāsavo avijjāsavo’’ti (a. ni. 6.63) tidhā āgatā. Aññesu ca suttantesu abhidhamme ca teyeva diṭṭhāsavena saha catudhā āgatā. Nibbedhikapariyāye – ‘‘atthi, bhikkhave, āsavā nirayagāminiyā, atthi āsavā tiracchānayonigāminiyā, atthi āsavā pettivisayagāminiyā, atthi āsavā manussalokagāminiyā, atthi āsavā devalokagāminiyā’’ti (a. ni. 6.63) pañcadhā āgatā. Chakkanipāte – ‘‘atthi, bhikkhave, āsavā saṃvarā pahātabbā’’tiādinā nayena chadhā āgatā. Imasmiṃ pana sutte teyeva dassanāpahātabbehi saddhiṃ sattadhā āgatāti. Ayaṃ tāva āsavapade vacanattho ceva pabhedo ca.

Saṃvarapade pana saṃvarayatīti saṃvaro, pidahati nivāreti pavattituṃ na detīti attho. Tathā hi ‘‘anujānāmi, bhikkhave, divā paṭisallīyantena dvāraṃ saṃvaritvā paṭisallīyitu’’nti (pārā. 77), ‘‘sotānaṃ saṃvaraṃbraūmi, paññāyete pidhīyare’’ti (su. ni. 1041) ca ādīsu pidhānaṭṭhena saṃvaramāha. Svāyaṃ saṃvaro pañcavidho hoti sīlasaṃvaro satiñāṇa khanti vīriyasaṃvaroti. Tattha ‘‘iminā pātimokkhasaṃvarena upeto’’ti (vibha. 511) ayaṃ sīlasaṃvaro. Pātimokkhasīlañhi ettha saṃvaroti vuttaṃ. ‘‘Cakkhundriye saṃvaramāpajjatī’’tiādīsu (dī. ni. 1.213) satisaṃvaro. Sati hettha saṃvaroti vuttā. ‘‘Sotānaṃ saṃvaraṃ brūmi, paññāyete pidhīyare’’ti ayaṃ ñāṇasaṃvaro. Ñāṇañhettha pidhīyareti iminā pidhānaṭṭhena saṃvaroti vuttaṃ. ‘‘Khamo hoti sītassa…pe…, uppannaṃ kāmavitakkaṃ nādhivāsetī’’tiādinā (ma. ni. 1.24-26) pana nayena idheva khantivīriyasaṃvarā āgatā. Tesañca ‘‘sabbāsavasaṃvarapariyāya’’nti iminā uddesena saṅgahitattā saṃvarabhāvo veditabbo.

Apica pañcavidhopi ayaṃ saṃvaro idha āgatoyeva, tattha khantivīriyasaṃvarā tāva vuttāyeva. ‘‘So tañca anāsanaṃ tañca agocara’’nti (ma. ni. 1.25) ayaṃ panettha sīlasaṃvaro. ‘‘Paṭisaṅkhā yoniso cakkhundriyasaṃvarasaṃvuto’’ti (ma. ni. 1.22) ayaṃ satisaṃvaro. Sabbattha paṭisaṅkhā ñāṇasaṃvaro. Aggahitaggahaṇena pana dassanaṃ paṭisevanā bhāvanā ca ñāṇasaṃvaro. Pariyāyanti etena dhammāti pariyāyo, uppattiṃ nirodhaṃ vā gacchantīti vuttaṃ hoti. Ettāvatā ‘‘sabbāsavasaṃvarapariyāya’’nti ettha yaṃ vattabbaṃ, taṃ vuttaṃ hoti.

15. Idāni jānato ahantiādīsu jānatoti jānantassa. Passatoti passantassa. Dvepi padāni ekatthāni, byañjanameva nānaṃ. Evaṃ santepi jānatoti ñāṇalakkhaṇaṃ upādāya puggalaṃ niddisati, jānanalakkhaṇañhi ñāṇaṃ. Passatoti ñāṇappabhāvaṃ upādāya, passanappabhāvañhi ñāṇaṃ. Ñāṇasamaṅgī puggalo cakkhumā viya cakkhunā rūpāni ñāṇena vivaṭe dhamme passati. Apica yonisomanasikāraṃ uppādetuṃ jānato, ayonisomanasikāro yathā na uppajjati, evaṃ passatoti ayamettha sāro. Keci panācariyā bahū papañce bhaṇanti, te imasmiṃ atthe na yujjanti.

Āsavānaṃkhayanti āsavappahānaṃ āsavānaṃ accantakkhayasamuppādaṃ khīṇākāraṃ natthibhāvanti ayameva hi imasmiñca sutte, ‘‘āsavānaṃ khayā anāsavaṃ cetovimutti’’ntiādīsu (ma. ni. 1.438) ca āsavakkhayattho. Aññattha pana maggaphalanibbānānipi āsavakkhayoti vuccanti. Tathā hi –

‘‘Sekhassa sikkhamānassa, ujumaggānusārino;

Khayasmiṃ paṭhamaṃ ñāṇaṃ, tato aññā anantarā’’ti. (itivu. 62) –

Ādīsu maggo āsavakkhayoti vutto,

‘‘Āsavānaṃ khayā samaṇo hotī’’tiādīsu (ma. ni. 1.438) phalaṃ.

‘‘Paravajjānupassissa, niccaṃ ujjhānasaññino;

Āsavā tassa vaḍḍhanti, ārā so āsavakkhayā’’ti. (dha. pa. 253) –

Ādīsu nibbānaṃ ‘‘āsavakkhayo’’ti vuttaṃ.

No ajānato no apassatoti yo pana na jānāti na passati, tassa no vadāmīti attho. Etena ye ajānato apassatopi saṃvarādīhiyeva suddhiṃ vadanti, te paṭikkhittā honti. Purimena vā padadvayena upāyo vutto, iminā anupāyapaṭisedho. Saṅkhepena cettha ñāṇaṃ āsavasaṃvarapariyāyoti dassitaṃ hoti.

Idāni yaṃ jānato āsavānaṃ khayo hoti, taṃ dassetukāmo kiñca, bhikkhave, jānatoti pucchaṃ ārabhi, tattha jānanā bahuvidhā. Dabbajātiko eva hi koci bhikkhu chattaṃ kātuṃ jānāti, koci cīvarādīnaṃ aññataraṃ, tassa īdisāni kammāni vattasīse ṭhatvā karontassa sā jānanā maggaphalānaṃ padaṭṭhānaṃ na hotīti na vattabbā. Yo pana sāsane pabbajitvā vejjakammādīni kātuṃ jānāti, tassevaṃ jānato āsavā vaḍḍhantiyeva, tasmā yaṃ jānato passato ca āsavānaṃ khayo hoti, tadeva dassento āha yoniso ca manasikāraṃ ayoniso ca manasikāranti.

Tattha yoniso manasikāro nāma upāyamanasikāro pathamanasikāro, aniccādīsu aniccanti ādinā eva nayena saccānulomikena vā cittassa āvaṭṭanā anvāvaṭṭanā ābhogo samannāhāro manasikāro, ayaṃ vuccati yoniso manasikāroti.

Ayoniso manasikāroti anupāyamanasikāro uppathamanasikāro. Anicce niccanti dukkhe sukhanti anattani attāti asubhe subhanti ayoniso manasikāro uppathamanasikāro. Saccappaṭikulena vā cittassa āvaṭṭanā anvāvaṭṭanā ābhogo samannāhāro manasikāro, ayaṃ vuccati ayoniso manasikāroti. Evaṃ yoniso manasikāraṃ uppādetuṃ jānato, ayoniso manasikāro ca yathā na uppajjati, evaṃ passato āsavānaṃ khayo hoti.

Idāni imassevatthassa yuttiṃ dassento āha ayoniso, bhikkhave…pe… pahīyantīti. Tena kiṃ vuttaṃ hoti, yasmā ayoniso manasikaroto āsavā uppajjanti, yoniso manasikaroto pahīyanti, tasmā jānitabbaṃ yoniso manasikāraṃ uppādetuṃ jānato, ayoniso manasikāro ca yathā na uppajjati, evaṃ passato āsavānaṃ khayo hotīti, ayaṃ tāvettha saṅkhepavaṇṇanā.

Ayaṃ pana vitthāro – tattha ‘‘yoniso ayoniso’’ti imehi tāva dvīhi padehi ābaddhaṃ hoti upari sakalasuttaṃ. Vaṭṭavivaṭṭavasena hi upari sakalasuttaṃ vuttaṃ. Ayoniso manasikāramūlakañca vaṭṭaṃ, yoniso manasikāramūlakañca vivaṭṭaṃ. Kathaṃ? Ayoniso manasikāro hi vaḍḍhamāno dve dhamme paripūreti avijjañca bhavataṇhañca. Avijjāya ca sati ‘‘avijjāpaccayā saṅkhārā…pe… dukkhakkhandhassa samudayo hoti. Taṇhāya sati taṇhāpaccayā upādānaṃ…pe… samudayo hotī’’ti. Evaṃ ayaṃ ayoniso manasikārabahulo puggalo vātavegābhighātena vippanaṭṭhanāvā viya gaṅgāvaṭṭe patitagokulaṃ viya cakkayante yuttabalibaddo viya ca punappunaṃ bhavayonigativiññāṇaṭṭhitisattāvāsesu āvaṭṭaparivaṭṭaṃ karoti, evaṃ tāva ayoniso manasikāramūlakaṃ vaṭṭaṃ.

Yoniso manasikāro pana vaḍḍhamāno – ‘‘yoniso manasikārasampannassetaṃ, bhikkhave, bhikkhuno pāṭikaṅkhaṃ, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatī’’ti (saṃ. ni. 5.55) vacanato sammādiṭṭhipamukhaṃ aṭṭhaṅgikaṃ maggaṃ paripūreti. Yā ca sammādiṭṭhi, sā vijjāti tassa vijjuppādā avijjānirodho, ‘‘avijjānirodhā saṅkhāranirodho…pe… evaṃ etassa kevalassa dukkhakkhandhassa nirodho hotī’’ti (mahāva. 1) evaṃ yoniso manasikāramūlakaṃ vivaṭṭaṃ veditabbaṃ. Evaṃ imehi dvīhi padehi ābaddhaṃ hoti upari sakalasuttaṃ.

Evaṃ ābaddhe cettha yasmā pubbe āsavappahānaṃ dassetvā pacchā uppatti vuccamānā na yujjati. Na hi pahīnā puna uppajjanti. Uppannānaṃ pana pahānaṃ yujjati, tasmā uddesapaṭilomatopi ‘‘ayoniso, bhikkhave, manasikaroto’’tiādimāha.

Tattha ayoniso manasikarototi vuttappakāraṃ ayoniso manasikāraṃ uppādayato. Anuppannā ceva āsavā uppajjantīti ettha ye pubbe appaṭiladdhapubbaṃ cīvarādiṃ vā paccayaṃ upaṭṭhākasaddhivihārikaantevāsikānaṃ vā aññataraṃ manuññaṃ vatthuṃ paṭilabhitvā, taṃ subhaṃ sukhanti ayoniso manasikaroto, aññataraññataraṃ vā pana ananubhūtapubbaṃ ārammaṇaṃ yathā vā tathā vā ayoniso manasikaroto āsavā uppajjanti, te anuppannā uppajjantīti veditabbā, aññathā hi anamatagge saṃsāre anuppannā nāma āsavā na santi. Anubhūtapubbepi ca vatthumhi ārammaṇe vā yassa pakatisuddhiyā vā uddesaparipucchāpariyattinavakammayonisomanasikārānaṃ vā aññataravasena pubbe anuppajjitvā pacchā tādisena paccayena sahasā uppajjanti, imepi anuppannā uppajjantīti veditabbā. Tesuyeva pana vatthārammaṇesu punappunaṃ uppajjamānā uppannā pavaḍḍhantīti vuccanti. Ito aññathā hi paṭhamuppannānaṃ vaḍḍhi nāma natthi.

Yonisoca kho, bhikkhaveti ettha pana yassa pakatisuddhiyā vā seyyathāpi āyasmato mahākassapassa bhaddāya ca kāpilāniyā, uddesaparipucchādīhi vā kāraṇehi āsavā nuppajjanti, so ca jānāti ‘‘na kho me āsavā maggena samugghātaṃ gatā, handa nesaṃ samugghātāya paṭipajjāmī’’ti. Tato maggabhāvanāya sabbe samugghāteti. Tassa te āsavā anuppannā na uppajjantīti vuccanti. Yassa pana kārakasseva sato satisammosena sahasā āsavā uppajjanti, tato saṃvegamāpajjitvā yoniso padahanto te āsave samucchindati, tassa uppannā pahīyantīti vuccanti maṇḍalārāmavāsīmahātissabhūtattherassa viya. So kira tasmiṃyeva vihāre uddesaṃ gaṇhāti, athassa gāme piṇḍāya carato visabhāgārammaṇe kileso uppajji, so taṃ vipassanāya vikkhambhetvā vihāraṃ agamāsi. Tassa supinantepi taṃ ārammaṇaṃ na upaṭṭhāsi. So ‘‘ayaṃ kileso vaḍḍhitvā apāyasaṃvattaniko hotī’’ti saṃvegaṃ janetvā ācariyaṃ āpucchitvā vihārā nikkhamma mahāsaṅgharakkhitattherassa santike rāgapaṭipakkhaṃ asubhakammaṭṭhānaṃ gahetvā gumbantaraṃ pavisitvā paṃsukūlacīvaraṃ santharitvā nisajja anāgāmimaggena pañcakāmaguṇikarāgaṃ chinditvā uṭṭhāya ācariyaṃ vanditvā punadivase uddesamaggaṃ pāpuṇi. Ye pana vattamānuppannā, tesaṃ paṭipattiyā pahānaṃ nāma natthi.

16. Idāni ‘‘uppannā ca āsavā pahīyantī’’ti idameva padaṃ gahetvā ye te āsavā pahīyanti, tesaṃ nānappakārato aññampi pahānakāraṇaṃ āvikātuṃ desanaṃ vitthārento atthi, bhikkhave, āsavā dassanā pahātabbātiādimāha yathā taṃ desanāpabhedakusalo dhammarājā. Tattha dassanā pahātabbāti dassanena pahātabbā. Esa nayo sabbattha.

Dassanāpahātabbaāsavavaṇṇanā

17. Idāni tāni padāni anupubbato byākātukāmo ‘‘katame ca, bhikkhave, āsavā dassanā pahātabbā’’ti pucchaṃ katvā mūlapariyāyavaṇṇanāyaṃ vuttanayeneva ‘‘idha, bhikkhave, assutavā puthujjano’’ti puggalādhiṭṭhānaṃ desanaṃ ārabhi. Tattha manasikaraṇīye dhamme nappajānātīti āvajjitabbe samannāharitabbe dhamme na pajānāti. Amanasikaraṇīyeti tabbiparīte. Esa nayo sesapadesupi. Yasmā pana ime dhammā manasikaraṇīyā, ime amanasikaraṇīyāti dhammato niyamo natthi, ākārato pana atthi. Yenā ākārena manasikariyamānā akusaluppattipadaṭṭhānā honti, tenākārena na manasikātabbā. Yena kusaluppattipadaṭṭhānā honti, tenākārena manasikātabbā. Tasmā ‘‘ya’ssa, bhikkhave, dhamme manasikaroto anuppanno vā kāmāsavo’’tiādimāha.

Tattha ya’ssāti ye assa assutavato puthujjanassa. Manasikarototi āvajjayato samannāharantassa. Anuppanno vā kāmāsavoti ettha samuccayattho vāsaddo, na vikappattho. Tasmā yathā ‘‘yāvatā, bhikkhave, sattā apadā vā dvipadā vā…pe… tathāgato tesaṃ aggamakkhāyatī’’ti (itivu. 90) vutte apadā ca dvipadā cāti attho, yathā ca ‘‘bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāyā’’ti (ma. ni. 1.402) vutte bhūtānañca sambhavesīnañcāti attho, yathā ca ‘‘aggito vā udakato vā mithubhedato vā’’ti (udā. 76) vutte aggito ca udakato ca mithubhedato cāti attho, evamidhāpi anuppanno ca kāmāsavo uppajjati, uppanno ca kāmāsavo pavaḍḍhatīti attho daṭṭhabbo. Evaṃ sesesu.

Ettha ca kāmāsavoti pañcakāmaguṇiko rāgo. Bhavāsavoti rupārūpabhave chandarāgo, jhānanikanti ca sassatucchedadiṭṭhisahagatā. Evaṃ diṭṭhāsavopi bhavāsave eva samodhānaṃ gacchati. Avijjāsavoti catūsu saccesu aññāṇaṃ. Tattha kāmaguṇe assādato manasikaroto anuppanno ca kāmāsavo uppajjati, uppanno ca pavaḍḍhati. Mahaggatadhamme assādato manasikaroto anuppanno ca bhavāsavo uppajjati, uppanno ca pavaḍḍhati. Tīsu bhūmīsu dhamme catuvipallāsapadaṭṭhānabhāvena manasikaroto anuppanno ca avijjāsavo uppajjati, uppanno ca pavaḍḍhatīti veditabbo. Vuttanayapaccanīkato sukkapakkho vitthāretabbo.

Kasmā pana tayo eva āsavā idha vuttāti. Vimokkhapaṭipakkhato. Appaṇihitavimokkhapaṭipakkho hi kāmāsavo,. Animittasuññatavimokkhapaṭipakkhā itare. Tasmā ime tayo āsave uppādentā tiṇṇaṃ vimokkhānaṃ abhāgino honti, anuppādentā bhāginoti etamatthaṃ dassentena tayo eva vuttāti veditabbā. Diṭṭhāsavopi vā ettha vutto yevāti vaṇṇitametaṃ.

Tassaamanasikaraṇīyānaṃ dhammānaṃ manasikārāti manasikārahetu, yasmā te dhamme manasi karoti, tasmāti vuttaṃ hoti. Esa nayo dutiyapadepi. ‘‘Anuppannā ceva āsavā uppajjanti, uppannā ca āsavā pavaḍḍhantī’’ti heṭṭhā vuttaāsavānaṃyeva abhedato nigamanametaṃ.

18. Ettāvatā yo ayaṃ puggalādhiṭṭhānāya desanāya dassanā pahātabbe āsave niddisituṃ assutavā puthujjano vutto, so yasmā ‘‘ayoniso, bhikkhave, manasikaroto anuppannā ceva āsavā uppajjantī’’ti evaṃ sāmaññato vuttānaṃ ayoniso manasikārapaccayānaṃ kāmāsavādīnampi adhiṭṭhānaṃ, tasmā tepi āsave teneva puggalena dassetvā idāni dassanā pahātabbe āsave dassento so evaṃ ayoniso manasi karoti, ahosiṃ nu kho ahantiādimāha. Vicikicchāsīsena cettha diṭṭhāsavampi dassetuṃ imaṃ desanaṃ ārabhi.

Tassattho, yassa te iminā vuttanayena āsavā uppajjanti, so puthujjano, yo cāyaṃ ‘‘assutavā’’tiādinā nayena vutto, so puthujjano evaṃ ayoniso anupāyena uppathena manasi karoti. Kathaṃ? Ahosiṃ nu kho…pe…so kuhiṃ gāmī bhavissatīti. Kiṃ vuttaṃ hoti, so evaṃ ayoniso manasi karoti, yathāssa ‘‘ahaṃ ahosiṃ nu kho’’tiādinā nayena vuttā soḷasavidhāpi vicikicchā uppajjatīti.

Tattha ahosiṃ nu kho nanu khoti sassatākārañca adhiccasamuppattiākārañca nissāya atīte attano vijjamānataṃ avijjamānatañca kaṅkhati. Kiṃ kāraṇanti na vattabbaṃ. Ummattako viya hi bālaputhujjano yathā vā tathā vā pavattati. Apica ayoniso manasikāroyevettha kāraṇaṃ. Evaṃ ayoniso manasikārassa pana kiṃ kāraṇanti. Sveva puthujjanabhāvo ariyānaṃ adassanādīni vā. Nanu ca puthujjanopi yoniso manasi karotīti. Ko vā evamāha na manasi karotīti. Na pana tattha puthujjanabhāvo kāraṇaṃ , saddhammassavanakalyāṇamittādīni tattha kāraṇāni. Na hi macchamaṃsādīni attano attano pakatiyā sugandhāni, abhisaṅkhārapaccayā pana sugandhānipi honti.

Kiṃnu kho ahosinti jātiliṅgūpapattiyo nissāya khattiyo nu kho ahosiṃ, brāhmaṇavessasuddagahaṭṭhapabbajitadevamanussānaṃ aññataroti kaṅkhati.

Kathaṃ nu khoti saṇṭhānākāraṃ nissāya dīgho nu kho ahosiṃ, rassaodātakaṇhappamāṇikaappamāṇikādīnaṃ aññataroti kaṅkhati. Keci pana issaranimmānādiṃ nissāya kena nu kho kāraṇena ahosinti hetuto kaṅkhatīti vadanti.

Kiṃ hutvā kiṃ ahosinti jātiādīni nissāya khattiyo hutvā nu kho brāhmaṇo ahosiṃ…pe… devo hutvā manussoti attano paramparaṃ kaṅkhati. Sabbattheva pana addhānanti kālādhivacanametaṃ.

Bhavissāminu kho nanu khoti sassatākārañca ucchedākārañca nissāya anāgate attano vijjamānataṃ avijjamānatañca kaṅkhati. Sesamettha vuttanayameva.

Etarahi vā paccuppannamaddhānanti idāni vā paṭisandhiṃ ādiṃ katvā cutipariyantaṃ sabbampi vattamānakālaṃ gahetvā. Ajjhattaṃ kathaṃkathī hotīti attano khandhesu vicikiccho hoti. Ahaṃ nu khosmīti attano atthibhāvaṃ kaṅkhati. Yuttaṃ panetanti? Yuttaṃ ayuttanti kā ettha cintā. Apicettha idaṃ vatthumpi udāharanti. Cūḷamātāya kira putto muṇḍo, mahāmātāya putto amuṇḍo, taṃ puttaṃ muṇḍesuṃ. So uṭṭhāya ahaṃ nu kho cūḷamātāya puttoti cintesi. Evaṃ ahaṃ nu khosmīti kaṅkhā hoti.

No nu khosmīti attano natthibhāvaṃ kaṅkhati. Tatrāpi idaṃ vatthu – eko kira macche gaṇhanto udake ciraṭṭhānena sītibhūtaṃ attano ūruṃ macchoti cintetvā pahari. Aparo susānapasse khettaṃ rakkhanto bhīto saṅkuṭito sayi. So paṭibujjhitvā attano jaṇṇukāni dve yakkhāti cintetvā pahari. Evaṃ no nu khosmīti kaṅkhati.

Kiṃ nu khosmīti khattiyova samāno attano khattiyabhāvaṃ kaṅkhati. Esa nayo sesesu. Devo pana samāno devabhāvaṃ ajānanto nāma natthi. Sopi pana ‘‘ahaṃ rūpī nu kho arūpī nu kho’’tiādinā nayena kaṅkhati. Khattiyādayo kasmā na jānantīti ce. Apaccakkhā tesaṃ tattha tattha kule uppatti. Gahaṭṭhāpi ca potthalikādayo pabbajitasaññino. Pabbajitāpi ‘‘kuppaṃ nu kho me kamma’’ntiādinā nayena gahaṭṭhasaññino. Manussāpi ca rājāno viya attani devasaññino honti.

Kathaṃ nu khosmīti vuttanayameva. Kevalañcettha abbhantare jīvo nāma atthīti gahetvā tassa saṇṭhānākāraṃ nissāya dīgho nu khosmi, rassacaturaṃsachaḷaṃsaaṭṭhaṃsasoḷasaṃsādīnaṃ aññatarappakāroti kaṅkhanto kathaṃ nu khosmīti kaṅkhatīti veditabbo. Sarīrasaṇṭhānaṃ pana paccuppannaṃ ajānanto nāma natthi.

Kutoāgato, so kuhiṃ gāmī bhavissatīti attabhāvassa āgatigatiṭṭhānaṃ kaṅkhati.

19. Evaṃ soḷasappabhedaṃ vicikicchaṃ dassetvā idāni yaṃ iminā vicikicchāsīsena diṭṭhāsavaṃ dassetuṃ ayaṃ desanā āraddhā. Taṃ dassento tassa evaṃ ayoniso manasikaroto channaṃ diṭṭhīnantiādimāha. Tattha tassa puggalassa yathā ayaṃ vicikicchā uppajjati, evaṃ ayoniso manasikaroto tasseva savicikicchassa ayoniso manasikārassa thāmagatattā channaṃ diṭṭhīnaṃ aññatarā diṭṭhi uppajjatīti vuttaṃ hoti. Tattha sabbapadesu vāsaddo vikappattho, evaṃ vā evaṃ vā diṭṭhi uppajjatīti vuttaṃ hoti. Atthi me attāti cettha sassatadiṭṭhi sabbakālesu attano atthitaṃ gaṇhāti. Saccato thetatoti bhūtato ca thirato ca, ‘‘idaṃ sacca’’nti bhūtato suṭṭhu daḷhabhāvenāti vuttaṃ hoti. Natthi me attāti ayaṃ pana ucchedadiṭṭhi, sato sattassa tattha tattha vibhavaggahaṇato. Atha vā purimāpi tīsu kālesu atthīti gahaṇato sassatadiṭṭhi, paccuppannameva atthīti gaṇhanto ucchedadiṭṭhi. Pacchimāpi atītānāgatesu natthīti gahaṇato bhasmantāhutiyoti gahitadiṭṭhikānaṃ viya, ucchedadiṭṭhi. Atīte eva natthīti gaṇhanto adhiccasamuppattikasseva sassatadiṭṭhi.

Attanāva attānaṃ sañjānāmīti saññākkhandhasīsena khandhe attāti gahetvā saññāya avasesakkhandhe sañjānato iminā attanā imaṃ attānaṃ sañjānāmīti hoti. Attanāva anattānanti saññākkhandhaṃyeva attāti gahetvā, itare cattāropi anattāti gahetvā saññāya tesaṃ jānato evaṃ hoti . Anattanāva attānanti saññākkhandhaṃ anattāti. Itare cattāro attāti gahetvā saññāya tesaṃ jānato evaṃ hoti, sabbāpi sassatucchedadiṭṭhiyova.

Vado vedeyyotiādayo pana sassatadiṭṭhiyā eva abhinivesākārā. Tattha vadatīti vado, vacīkammassa kārakoti vuttaṃ hoti. Vedayatīti vedeyyo, jānāti anubhavati cāti vuttaṃ hoti. Kiṃ vedetīti, tatra tatra kalyāṇapāpakānaṃ kammānaṃ vipākaṃ paṭisaṃvedeti. Tatra tatrāti tesu tesu yonigatiṭṭhitinivāsanikāyesu ārammaṇesu vā. Niccoti uppādavayarahito. Dhuvoti thiro sārabhūto. Sassatoti sabbakāliko. Avipariṇāmadhammoti attano pakatibhāvaṃ avijahanadhammo, kakaṇṭako viya nānappakārataṃ nāpajjati. Sassatisamanti candasūriyasamuddamahāpathavīpabbatā lokavohārena sassatiyoti vuccanti. Sassatīhi samaṃ sassatisamaṃ. Yāva sassatiyo tiṭṭhanti, tāva tatheva ṭhassatīti gaṇhato evaṃdiṭṭhi hoti.

Idaṃ vuccati, bhikkhave, diṭṭhigatantiādīsu. Idanti idāni vattabbassa paccakkhanidassanaṃ. Diṭṭhigatasambandhena ca idanti vuttaṃ, na diṭṭhisambandhena. Ettha ca diṭṭhiyeva diṭṭhigataṃ, gūthagataṃ viya. Diṭṭhīsu vā gatamidaṃ dassanaṃ dvāsaṭṭhidiṭṭhiantogadhattātipi diṭṭhigataṃ. Diṭṭhiyā vā gataṃ diṭṭhigataṃ. Idañhi atthi me attātiādi diṭṭhiyā gamanamattameva, natthettha attā vā nicco vā kocīti vuttaṃ hoti. Sā cāyaṃ diṭṭhi dunniggamanaṭṭhena gahanaṃ. Duratikkamaṭṭhena sappaṭibhayaṭṭhena ca kantāro, dubbhikkhakantāravāḷakantārādayo viya. Sammādiṭṭhiyā vinivijjhanaṭṭhena vilomanaṭṭhena vā visūkaṃ. Kadāci sassatassa, kadāci ucchedassa gahaṇato virūpaṃ phanditanti vipphanditaṃ. Bandhanaṭṭhena saṃyojanaṃ. Tenāha ‘‘diṭṭhigahanaṃ…pe… diṭṭhisaṃyojana’’nti. Idānissa tameva bandhanatthaṃ dassento diṭṭhisaṃyojanasaṃyuttotiādimāha. Tassāyaṃ saṅkhepattho. Iminā diṭṭhisaṃyojanena saṃyutto puthujjano etehi jātiādīhi na parimuccatīti. Kiṃ vā bahunā, sakalavaṭṭadukkhatopi na muccatīti.

20. Evaṃ chappabhedaṃ diṭṭhāsavaṃ dassetvā yasmā sīlabbataparāmāso kāmāsavādivacaneneva dassito hoti. Kāmasukhatthañhi bhavasukhabhavavisuddhiatthañca avijjāya abhibhūtā ito bahiddhā samaṇabrāhmaṇā sīlabbatāni parāmasanti, tasmā taṃ adassetvā diṭṭhiggahaṇena vā tassa gahitattāpi taṃ adassetvāva idāni yo puggalo dassanā pahātabbe āsave pajahati, taṃ dassetvā tesaṃ āsavānaṃ pahānaṃ dassetuṃ pubbe vā ayoniso manasikaroto puthujjanassa tesaṃ uppattiṃ dassetvā idāni tabbiparītassa pahānaṃ dassetuṃ sutavā ca kho, bhikkhavetiādimāha.

Tassattho, yāva ‘‘so idaṃ dukkha’’nti āgacchati, tāva heṭṭhā vuttanayena ca vuttapaccanīkato ca veditabbo. Paccanīkato ca sabbākārena ariyadhammassa akovidāvinītapaccanīkato ayaṃ ‘‘sutavā ariyasāvako ariyadhammassa kovido ariyadhamme suvinīto’’ti veditabbo. Apica kho sikhāpattavipassanato pabhuti yāva gotrabhu, tāva tadanurūpena atthena ayaṃ ariyasāvakoti veditabbo.

21. ‘‘So idaṃ dukkhanti yoniso manasi karotī’’tiādīsu pana ayaṃ atthavibhāvanā, so catusaccakammaṭṭhāniko ariyasāvako taṇhāvajjā tebhūmakā khandhā dukkhaṃ, taṇhā dukkhasamudayo, ubhinnaṃ appavatti nirodho, nirodhasampāpako maggoti evaṃ pubbeva ācariyasantike uggahitacatusaccakammaṭṭhāno aparena samayena vipassanāmaggaṃ samāruḷho samāno te tebhūmake khandhe idaṃ dukkhanti yoniso manasi karoti, upāyena pathena samannāharati ceva vipassati ca. Ettha hi yāva sotāpattimaggo, tāva manasikārasīseneva vipassanā vuttā. Yā panāyaṃ tasseva dukkhassa samuṭṭhāpikā pabhāvikā taṇhā, ayaṃ samudayoti yoniso manasi karoti. Yasmā pana dukkhañca samudayo ca idaṃ ṭhānaṃ patvā nirujjhanti nappavattanti, tasmā yadidaṃ nibbānaṃ nāma, ayaṃ dukkhanirodhoti yoniso manasi karoti. Nirodhasampāpakaṃ aṭṭhaṅgikaṃ maggaṃ ayaṃ dukkhanirodhagāminī paṭipadāti yoniso manasi karoti, upāyena pathena samannāharati ceva vipassati ca.

Tatrāyaṃ upāyo, abhiniveso nāma vaṭṭe hoti, vivaṭṭe natthi. Tasmā ‘‘ayaṃ atthi imasmiṃ kāye pathavīdhātu, āpodhātū’’tiādinā nayena sakasantatiyaṃ cattāri bhūtāni tadanusārena upādārūpāni ca pariggahetvā ayaṃ rūpakkhandhoti vavatthapeti. Taṃ vavatthāpayato uppanne tadārammaṇe cittacetasike dhamme ime cattāro arūpakkhandhāti vavatthapeti. Tato ime pañcakkhandhā dukkhanti vavatthapeti. Te pana saṅkhepato nāmañca rūpañcāti dve bhāgāyeva honti. Idañca nāmarūpaṃ sahetu sappaccayaṃ uppajjati. Tassa ayaṃ hetu ayaṃ paccayoti avijjābhavataṇhākammāhārādike hetupaccaye vavatthapeti. Tato tesaṃ paccayānañca paccayuppannadhammānañca yāthāvasarasalakkhaṇaṃ vavatthapetvā ime dhammā ahutvā hontīti aniccalakkhaṇaṃ āropeti, udayabbayapīḷitattā dukkhāti dukkhalakkhaṇaṃ āropeti. Avasavattanato anattāti anattalakkhaṇaṃ āropeti. Evaṃ tīṇi lakkhaṇāni āropetvā paṭipāṭiyā vipassanaṃ pavattento sotāpattimaggaṃ pāpuṇāti.

Tasmiṃ khaṇe cattāri saccāni ekapaṭivedheneva paṭivijjhati, ekābhisamayena abhisameti. Dukkhaṃ pariññāpaṭivedhena paṭivijjhati, samudayaṃ pahānapaṭivedhena, nirodhaṃ sacchikiriyāpaṭivedhena, maggaṃ bhāvanāpaṭivedhena. Dukkhañca pariññābhisamayena abhisameti…pe… maggaṃ bhāvanābhisamayena abhisameti, no ca kho aññamaññena ñāṇena. Ekañāṇeneva hi esa nirodhaṃ ārammaṇato, sesāni kiccato paṭivijjhati ceva abhisameti ca. Na hissa tasmiṃ samaye evaṃ hoti – ‘‘ahaṃ dukkhaṃ parijānāmī’’ti vā…pe… ‘‘maggaṃ bhāvemī’’ti vā. Apica khvassa ārammaṇaṃ katvā paṭivedhavasena nirodhaṃ sacchikaroto evaṃ taṃ ñāṇaṃ dukkhapariññākiccampi samudayapahānakiccampi maggabhāvanākiccampi karotiyeva. Tassevaṃ upāyena yoniso manasikaroto tīṇi saṃyojanāni pahīyanti, vīsativatthukā sakkāyadiṭṭhi, aṭṭhavatthukā vicikicchā, ‘‘sīlena suddhi vatena suddhī’’ti sīlabbatānaṃ parāmasanato sīlabbataparāmāsoti. Tattha catūsu āsavesu sakkāyadiṭṭhisīlabbataparāmāsā diṭṭhāsavena saṅgahitattā āsavā ceva saṃyojanā ca. Vicikicchā saṃyojanameva, na āsavo . ‘‘Dassanā pahātabbā āsavā’’ti ettha pariyāpannattā pana āsavāti.

‘‘Ime vuccanti…pe… pahātabbā’’ti ime sakkāyadiṭṭhiādayo dassanā pahātabbā nāma āsavāti dassento āha. Atha vā yā ayaṃ channaṃ diṭṭhīnaṃ aññatarā diṭṭhi uppajjatīti evaṃ sarūpeneva sakkāyadiṭṭhi vibhattā. Taṃ sandhāyāha ‘‘ime vuccanti, bhikkhave’’ti. Sā ca yasmā sahajātapahānekaṭṭhehi saddhiṃ pahīyati. Diṭṭhāsave hi pahīyamāne taṃsahajāto catūsu diṭṭhisampayuttacittesu kāmāsavopi avijjāsavopi pahīyati . Pahānekaṭṭho pana catūsu diṭṭhivippayuttesu nāgasupaṇṇādisamiddhipatthanāvasena uppajjamāno bhavāsavo. Teneva sampayutto avijjāsavopi, dvīsu domanassacittesu pāṇātipātādinibbattako avijjāsavopi, tathā vicikicchācittasampayutto avijjāsavopīti evaṃ sabbathāpi avasesā tayopi āsavā pahīyanti. Tasmā bahuvacananiddeso katoti evamettha attho veditabbo. Esa porāṇānaṃ adhippāyo.

Dassanā pahātabbāti dassanaṃ nāma sotāpattimaggo, tena pahātabbāti attho. Kasmā sotāpattimaggo dassanaṃ? Paṭhamaṃ nibbānadassanato. Nanu gotrabhu paṭhamataraṃ passatīti? No na passati. Disvā kattabbakiccaṃ pana na karoti saṃyojanānaṃ appahānato. Tasmā passatīti na vattabbo. Yattha katthaci rājānaṃ disvāpi paṇṇākāraṃ datvā kiccanipphattiyā adiṭṭhattā ‘‘ajjāpi rājānaṃ na passāmī’’ti vadanto gāmavāsī puriso cettha nidassanaṃ.

Dassanāpahātabbaāsavavaṇṇanā niṭṭhitā.

Saṃvarāpahātabbaāsavavaṇṇanā

22. Evaṃ dassanena pahātabbe āsave dassetvā idāni tadanantaruddiṭṭhe saṃvarā pahātabbe dassetuṃ, katame ca, bhikkhave, āsavā saṃvarā pahātabbāti āha. Evaṃ sabbattha sambandho veditabbo. Ito parañhi atthamattameva vaṇṇayissāma.

Nanu ca dassanena bhāvanāyāti imehi dvīhi appahātabbo āsavo nāma natthi, atha kasmā visuṃ saṃvarādīhi pahātabbe dassetīti. Saṃvarādīhi pubbabhāge vikkhambhitā āsavā catūhi maggehi samugghātaṃ gacchanti, tasmā tesaṃ maggānaṃ pubbabhāge imehi pañcahākārehi vikkhambhanappahānaṃ dassento evamāha. Tasmā yo cāyaṃ vutto paṭhamo dassanamaggoyeva, idāni bhāvanānāmena vuccissanti tayo maggā, tesaṃ sabbesampi ayaṃ pubbabhāgapaṭipadāti veditabbā.

Tattha idhāti imasmiṃ sāsane. Paṭisaṅkhāti paṭisaṅkhāya. Tatthāyaṃ saṅkhāsaddo ñāṇakoṭṭhāsapaññattigaṇanāsu dissati. ‘‘Saṅkhāyekaṃ paṭisevatī’’tiādīsu (ma. ni. 2.168) hi ñāṇe dissati. ‘‘Papañcasaññāsaṅkhā samudācarantī’’tiādīsu (ma. ni. 1.201) koṭṭhāse. ‘‘Tesaṃ tesaṃ dhammānaṃ saṅkhā samaññā’’tiādīsu (dha. sa. 1313) paññattiyaṃ. ‘‘Na sukaraṃ saṅkhātu’’ntiādīsu (saṃ. ni. 2.128) gaṇanāyaṃ. Idha pana ñāṇe daṭṭhabbo.

Paṭisaṅkhā yonisoti hi upāyena pathena paṭisaṅkhāya ñatvā paccavekkhitvāti attho. Ettha ca asaṃvare ādīnavapaṭisaṅkhā yoniso paṭisaṅkhāti veditabbā. Sā cāyaṃ ‘‘varaṃ, bhikkhave, tattāya ayosalākāya ādittāya sampajjalitāya sajotibhūtāya cakkhundriyaṃ sampalimaṭṭhaṃ, na tveva cakkhuviññeyyesu rūpesu anubyañjanaso nimittaggāho’’tiādinā (saṃ. ni. 4.235) ādittapariyāyanayena veditabbā. Cakkhundriyasaṃvarasaṃvuto viharatīti ettha cakkhumeva indriyaṃ cakkhundriyaṃ, saṃvaraṇato saṃvaro, pidahanato thakanatoti vuttaṃ hoti. Satiyā etaṃ adhivacanaṃ. Cakkhundriye saṃvaro cakkhundriyasaṃvaro. Titthakāko āvāṭakacchapo vanamahiṃsotiādayo viya.

Tattha kiñcāpi cakkhundriye saṃvaro vā asaṃvaro vā natthi. Na hi cakkhupasādaṃ nissāya sati vā muṭṭhasaccaṃ vā uppajjati. Apica yadā rūpārammaṇaṃ cakkhussa āpāthaṃ āgacchati, tadā bhavaṅge dvikkhattuṃ uppajjitvā niruddhe kiriyamanodhātu āvajjanakiccaṃ sādhayamānā uppajjitvā nirujjhati, tato cakkhuviññāṇaṃ dassanakiccaṃ, tato vipākamanodhātu sampaṭicchanakiccaṃ, tato vipākāhetukamanoviññāṇadhātu santīraṇakiccaṃ, tato kiriyāhetukamanoviññāṇadhātu voṭṭhabbanakiccaṃ sādhayamānā uppajjitvā nirujjhati. Tadanantaraṃ javanaṃ javati.

Tatthapi neva bhavaṅgasamaye, na āvajjanādīnaṃ aññatarasamaye saṃvaro vā asaṃvaro vā atthi. Javanakkhaṇe pana sace dussīlyaṃ vā muṭṭhasaccaṃ vā aññāṇaṃ vā akkhanti vā kosajjaṃ vā uppajjati, ayaṃ asaṃvaro hoti. Evaṃ hontopi so cakkhundriye asaṃvaroti vuccati. Kasmā? Tasmiñhi sati dvārampi aguttaṃ hoti, bhavaṅgampi āvajjanādīni vīthicittānipi. Yathā kiṃ , yathā nagare catūsu dvāresu asaṃvutesu kiñcāpi anto gharakoṭṭhakagabbhādayo susaṃvutā, tathāpi antonagare sabbaṃ bhaṇḍaṃ arakkhitaṃ agopitameva hoti. Nagaradvārena hi pavisitvā corā yadicchanti, taṃ kareyyuṃ, evameva javane dussīlyādīsu uppannesu, tasmiṃ asaṃvare sati dvārampi aguttaṃ hoti, bhavaṅgampi āvajjanādīni vīthicittānipīti.

Tasmiṃ pana sīlādīsu uppannesu dvārampi guttaṃ hoti, bhavaṅgampi āvajjanādīni vīthicittānipi. Yathā kiṃ? Yathā nagaradvāresu susaṃvutesu kiñcāpi anto gharādayo asaṃvutā, tathāpi antonagare sabbaṃ bhaṇḍaṃ surakkhitaṃ sugopitameva hoti. Nagaradvāresu hi pihitesu corānaṃ paveso natthi, evameva javane sīlādīsu uppannesu dvārampi suguttaṃ hoti, bhavaṅgampi āvajjanādīni vīthicittānipi. Tasmā javanakkhaṇe uppajjamānopi cakkhundriye saṃvaroti vutto. Idha cāyaṃ satisaṃvaro adhippetoti veditabbo. Cakkhundriyasaṃvarena saṃvuto cakkhundriyasaṃvarasaṃvuto, upetoti vuttaṃ hoti. Tathā hi, pātimokkhasaṃvarasaṃvutoti imassa vibhaṅge ‘‘iminā pātimokkhasaṃvarena upeto hoti…pe… samannāgato’’ti (vibha. 511) vuttaṃ. Taṃ ekajjhaṃ katvā cakkhundriyasaṃvarena saṃvutoti evamattho veditabbo.

Atha vā saṃvarīti saṃvuto, thakesi pidahīti vuttaṃ hoti. Cakkhundriye saṃvarasaṃvuto cakkhundriyasaṃvarasaṃvuto, cakkhundriyasaṃvarasaññitaṃ satikavāṭaṃ cakkhudvāre, gharadvāre kavāṭaṃ viya saṃvari thakesi pidahīti vuttaṃ hoti. Ayameva cettha attho sundarataro. Tathā hi ‘‘cakkhundriyasaṃvaraṃ asaṃvutassa viharato saṃvutassa viharato’’ti etesu padesu ayameva attho dissati.

Viharatīti evaṃ cakkhundriyasaṃvarasaṃvuto yena kenaci iriyāpathavihārena viharati. Yañhissātiādimhi yaṃ cakkhundriyasaṃvaraṃ assa bhikkhuno asaṃvutassa athaketvā apidahitvā viharantassāti evamattho veditabbo. Atha vā, ye-kārassa yanti ādeso. Hikāro ca padapūraṇo, ye assāti attho.

Uppajjeyyunti nibbatteyyuṃ. Āsavā vighātapariḷāhāti cattāro āsavā ca aññe ca vighātakarā kilesapariḷāhā vipākapariḷāhā ca. Cakkhudvāre hi iṭṭhārammaṇaṃ āpāthagataṃ kāmassādavasena assādayato abhinandato kāmāsavo uppajjati, īdisaṃ aññasmimpi sugatibhave labhissāmīti bhavapatthanāya assādayato bhavāsavo uppajjati, sattoti vā sattassāti vā gaṇhantassa diṭṭhāsavo uppajjati, sabbeheva sahajātaṃ aññāṇaṃ avijjāsavoti cattāro āsavā uppajjanti. Tehi sampayuttā apare kilesā vighātapariḷāhā, āyatiṃ vā tesaṃ vipākā. Tepi hi asaṃvutasseva viharato uppajjeyyunti vuccanti.

Evaṃsa teti evaṃ assa te. Evaṃ etena upāyena na honti, no aññathāti vuttaṃ hoti. Esa nayo paṭisaṅkhā yoniso sotindriyasaṃvarasaṃvutotiādīsu.

Ime vuccanti, bhikkhave, āsavā saṃvarā pahātabbāti ime chasu dvāresu cattāro cattāro katvā catuvīsati āsavā saṃvarena pahātabbāti vuccanti. Sabbattheva cettha satisaṃvaro eva saṃvaroti veditabbo.

Saṃvarāpahātabbaāsavavaṇṇanā niṭṭhitā.

Paṭisevanāpahātabbaāsavavaṇṇanā

23.Paṭisaṅkhā yoniso cīvarantiādīsu yaṃ vattabbaṃ, taṃ sabbaṃ visuddhimagge sīlakathāyaṃ vuttameva. Yañhissāti yaṃ cīvarapiṇḍapātādīsu vā aññataraṃ assa. Appaṭisevatoti evaṃ yoniso appaṭisevantassa. Sesaṃ vuttanayameva. Kevalaṃ panidha aladdhaṃ cīvarādiṃ patthayato laddhaṃ vā assādayato kāmāsavassa uppatti veditabbā. Īdisaṃ aññasmimpi sampattibhave sugatibhave labhissāmīti bhavapatthanāya assādayato bhavāsavassa, ahaṃ labhāmi na labhāmīti vā mayhaṃ vā idanti attasaññaṃ adhiṭṭhahato diṭṭhāsavassa uppatti veditabbā. Sabbeheva pana sahajāto avijjāsavoti evaṃ catunnaṃ āsavānaṃ uppatti vipākapariḷāhā ca navavedanuppādanatopi veditabbā.

Imevuccanti, bhikkhave, āsavā paṭisevanā pahātabbāti ime ekamekasmiṃ paccaye cattāro cattāro katvā soḷasa āsavā iminā ñāṇasaṃvarasaṅkhātena paccavekkhaṇapaṭisevanena pahātabbāti vuccanti.

Paṭisevanāpahātabbaāsavavaṇṇanā niṭṭhitā.

Adhivāsanāpahātabbaāsavavaṇṇanā

24.Paṭisaṅkhā yoniso khamo hoti sītassāti upāyena pathena paccavekkhitvā khamo hoti sītassa sītaṃ khamati sahati, na avīrapuriso viya appamattakenapi sītena calati kampati kammaṭṭhānaṃ vijahati. Apica kho lomasanāgatthero viya anappakenāpi sītena phuṭṭho na calati na kampati, kammaṭṭhānameva manasi karoti. Thero kira cetiyapabbate piyaṅguguhāyaṃ padhānaghare viharanto antaraṭṭhake himapātasamaye lokantarikaniraye paccavekkhitvā kammaṭṭhānaṃ avijahantova abbhokāse vītināmesi. Evaṃ uṇhādīsupi atthayojanā veditabbā.

Kevalañhi yo bhikkhu adhimattampi uṇhaṃ sahati sveva thero viya, ayaṃ ‘‘khamo uṇhassā’’ti veditabbo. Thero kira gimhasamaye pacchābhattaṃ bahicaṅkame nisīdi. Kammaṭṭhānaṃ manasikaronto sedāpissa kacchehi muccanti. Atha naṃ antevāsiko āha ‘‘idha, bhante, nisīdatha, sītalo okāso’’ti. Thero ‘‘uṇhabhayenevamhi āvuso idha nisinno’’ti avīcimahānirayaṃ paccavekkhitvā nisīdiyeva. Uṇhanti cettha aggisantāpova veditabbo. Sūriyasantāpavasena panetaṃ vatthu vuttaṃ.

Yo ca dve tayo vāre bhattaṃ vā pānīyaṃ vā alabhamānopi anamatagge saṃsāre attano pettivisayūpapattiṃ paccavekkhitvā avedhento kammaṭṭhānaṃ na vijahatiyeva. Adhimattehi ḍaṃsamakasavātātapasamphassehi phuṭṭho cāpi tiracchānūpapattiṃ paccavekkhitvā avedhento kammaṭṭhānaṃ na vijahatiyeva. Sarīsapasamphassena phuṭṭho cāpi anamatagge saṃsāre sīhabyagghādimukhesu anekavāraṃ parivattitapubbabhāvaṃ paccavekkhitvā avedhento kammaṭṭhānaṃ na vijahatiyeva padhāniyatthero viya. Ayaṃ ‘‘khamo jighacchāya…pe… sarīsapasamphassāna’’nti veditabbo.

Theraṃ kira khaṇḍacelavihāre kaṇikārapadhāniyaghare ariyavaṃsaṃ suṇantaṃ ghoraviso sappo ḍaṃsi. Thero jānitvāpi pasannacitto nisinno dhammaṃyeva suṇāti. Visavego thaddho ahosi. Thero upasampadamaṇḍalaṃ ādiṃ katvā sīlaṃ paccavekkhitvā parisuddhasīlohamasmīti pītiṃ uppādesi. Saha pītuppādā visaṃ nivattitvā pathaviṃ pāvisi. Thero tattheva cittekaggataṃ labhitvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi.

Yo pana akkosavasena durutte duruttattāyeva ca durāgate api antimavatthusaññite vacanapathe sutvā khantiguṇaṃyeva paccavekkhitvā na vedhati dīghabhāṇakaabhayatthero viya. Ayaṃ ‘‘khamo duruttānaṃ durāgatānaṃ vacanapathāna’’nti veditabbo.

Thero kira paccayasantosabhāvanārāmatāya mahāariyavaṃsappaṭipadaṃ kathesi, sabbo mahāgāmo āgacchati. Therassa mahāsakkāro uppajjati. Taṃ aññataro mahāthero adhivāsetuṃ asakkonto dīghabhāṇako ariyavaṃsaṃ kathemīti sabbarattiṃ kolāhalaṃ karosītiādīhi akkosi. Ubhopi ca attano attano vihāraṃ gacchantā gāvutamattaṃ ekapathena agamaṃsu. Sakalagāvutampi so taṃ akkosiyeva. Tato yattha dvinnaṃ vihārānaṃ maggo bhijjati, tattha ṭhatvā dīghabhāṇakatthero taṃ vanditvā ‘‘esa, bhante, tumhākaṃ maggo’’ti āha. So asuṇanto viya agamāsi. Theropi vihāraṃ gantvā pāde pakkhāletvā nisīdi. Tamenaṃ antevāsiko ‘‘kiṃ, bhante, sakalagāvutaṃ paribhāsantaṃ na kiñci avocutthā’’ti āha. Thero ‘‘khantiyeva, āvuso, mayhaṃ bhāro, na akkhanti. Ekapaduddhārepi kammaṭṭhānaviyogaṃ na passāmī’’ti āha. Ettha ca vacanameva vacanapathoti veditabbo.

Yo pana uppannā sārīrikā vedanā dukkhamanaṭṭhena dukkhā, bahalaṭṭhena tibbā, pharusaṭṭhena kharā, tikhiṇaṭṭhena kaṭukā, assādavirahato asātā, manaṃ avaḍḍhanato amanāpā, pāṇaharaṇasamatthatāya pāṇaharā adhivāsetiyeva, na vedhati. Evaṃ sabhāvo hoti cittalapabbate padhāniyatthero viya. Ayaṃ ‘‘uppannānaṃ…pe… adhivāsanajātiko’’ti veditabbo.

Therassa kira rattiṃ padhānena vītināmetvā ṭhitassa udaravāto uppajji. So taṃ adhivāsetuṃ asakkonto āvattati parivattati. Tamenaṃ caṅkamapasse ṭhito piṇḍapātiyatthero āha ‘‘āvuso, pabbajito nāma adhivāsanasīlo hotī’’ti. So ‘‘sādhu, bhante’’ti adhivāsetvā niccalo sayi. Vāto nābhito yāva hadayaṃ phāleti. Thero vedanaṃ vikkhambhetvā vipassanto muhuttena anāgāmī hutvā parinibbāyīti.

Yañhissāti sītādīsu yaṃkiñci ekadhammampi assa. Anadhivāsayatoti anadhivāsentassa akkhamantassa. Sesaṃ vuttanayameva. Āsavuppatti panettha evaṃ veditabbā. Sītena phuṭṭhassa uṇhaṃ patthayantassa kāmāsavo uppajjati, evaṃ sabbattha. Natthi no sampattibhave sugatibhave sītaṃ vā uṇhaṃ vāti bhavaṃ patthayantassa bhavāsavo. Mayhaṃ sītaṃ uṇhanti gāho diṭṭhāsavo. Sabbeheva sampayutto avijjāsavoti.

‘‘Ime vuccanti…pe… adhivāsanā pahātabbā’’ti ime sītādīsu ekamekassa vasena cattāro cattāro katvā aneke āsavā imāya khantisaṃvarasaṅkhātāya adhivāsanāya pahātabbāti vuccantīti attho. Ettha ca yasmā ayaṃ khanti sītādidhamme adhivāseti, attano upari āropetvā vāsetiyeva. Na asahamānā hutvā nirassati, tasmā ‘‘adhivāsanā’’ti vuccatīti veditabbā.

Adhivāsanāpahātabbaāsavavaṇṇanā niṭṭhitā.

Parivajjanāpahātabbaāsavavaṇṇanā

25.Paṭisaṅkhāyoniso caṇḍaṃ hatthiṃ parivajjetīti ahaṃ samaṇoti caṇḍassa hatthissa āsanne na ṭhātabbaṃ. Tatonidānañhi maraṇampi siyā maraṇamattampi dukkhanti evaṃ upāyena pathena paccayena paccavekkhitvā caṇḍaṃ hatthiṃ parivajjeti paṭikkamati. Esa nayo sabbattha. Caṇḍanti ca duṭṭhaṃ, vāḷanti vuttaṃ hoti. Khāṇunti khadirakhāṇuādiṃ. Kaṇṭakaṭṭhānanti kaṇṭakānaṃ ṭhānaṃ, yattha kaṇṭakā vijjanti, taṃ okāsanti vuttaṃ hoti. Sobbhanti sabbato paricchinnataṭaṃ. Papātanti ekato chinnataṭaṃ. Candanikanti ucchiṭṭhodakagabbhamalādīnaṃ chaḍḍanaṭṭhānaṃ. Oḷigallanti tesaṃyeva sakaddamādīnaṃ sandanokāsaṃ. Taṃ jaṇṇumattampi asucibharitaṃ hoti, dvepi cetāni ṭhānāni amanussaduṭṭhāni honti. Tasmā tāni vajjetabbāni. Anāsaneti ettha pana ayuttaṃ āsanaṃ anāsanaṃ, taṃ atthato aniyatavatthukaṃ rahopaṭicchannāsananti veditabbaṃ. Agocareti etthapi ca ayutto gocaro agocaro, so vesiyādibhedato pañcavidho. Pāpake mitteti lāmake dussīle mittapatirūpake, amitte vā. Bhajantanti sevamānaṃ. Viññū sabrahmacārīti paṇḍitā buddhisampannā sabrahmacārayo, bhikkhūnametaṃ adhivacanaṃ. Te hi ekakammaṃ ekuddeso samasikkhatāti imaṃ brahmaṃ samānaṃ caranti, tasmā sabrahmacārīti vuccanti. Pāpakesu ṭhānesūti lāmakesu ṭhānesu. Okappeyyunti saddaheyyuṃ, adhimucceyyuṃ ‘‘addhā ayamāyasmā akāsi vā karissati vā’’ti.

Yañhissāti hatthiādīsu yaṃkiñci ekampi assa. Sesaṃ vuttanayameva. Āsavuppatti panettha evaṃ veditabbā. Hatthiādinidānena dukkhena phuṭṭhassa sukhaṃ patthayato kāmāsavo uppajjati. Natthi no sampattibhave sugatibhave īdisaṃ dukkhanti bhavaṃ patthentassa bhavāsavo. Maṃ hatthī maddati, maṃ assoti gāho diṭṭhāsavo. Sabbeheva sampayutto avijjāsavoti.

Ime vuccanti…pe… parivajjanā pahātabbāti ime hatthiādīsu ekekassa vasena cattāro cattāro katvā aneke āsavā iminā sīlasaṃvarasaṅkhātena parivajjanena pahātabbāti vuccantīti veditabbā.

Parivajjanāpahātabbaāsavavaṇṇanā niṭṭhitā.

Vinodanāpahātabbaāsavavaṇṇanā

26.Paṭisaṅkhāyoniso uppannaṃ kāmavitakkaṃ nādhivāsetīti ‘‘iti pāyaṃ vitakko akusalo, itipi sāvajjo, itipi dukkhavipāko, so ca kho attabyābādhāya saṃvattatī’’tiādinā nayena yoniso kāmavitakke ādīnavaṃ paccavekkhitvā tasmiṃ tasmiṃ ārammaṇe uppannaṃ jātamabhinibbattaṃ kāmavitakkaṃ nādhivāseti, cittaṃ āropetvā na vāseti, abbhantare vā na vāsetītipi attho.

Anadhivāsento kiṃ karotīti? Pajahati chaḍḍeti.

Kiṃ kacavaraṃ viya piṭakenāti? Na hi, apica kho naṃ vinodeti tudati vijjhati nīharati.

Kiṃ balibaddaṃ viya patodenāti? Na hi, atha kho naṃ byantīkaroti vigatantaṃ karoti. Yathāssa antopi nāvasissati antamaso bhaṅgamattampi, tathā naṃ karoti.

Kathaṃ pana naṃ tathā karotīti? Anabhāvaṃ gametīti anu anu abhāvaṃ gameti, vikkhambhanappahānena yathā suvikkhambhito hoti, tathā karotīti vuttaṃ hoti. Esa nayo byāpādavihiṃsāvitakkesu.

Ettha ca kāmavitakkoti ‘‘yo kāmapaṭisaṃyutto takko vitakko micchāsaṅkappo’’ti vibhaṅge (vibha. 910) vutto. Esa nayo itaresu. Uppannuppanneti uppanne uppanne, uppannamatteyevāti vuttaṃ hoti. Sakiṃ vā uppanne vinodetvā dutiyavāre ajjhupekkhitā na hoti, satakkhattumpi uppanne uppanne vinodetiyeva. Pāpake akusaleti lāmakaṭṭhena pāpake, akosallatāya akusale. Dhammeti teyeva kāmavitakkādayo sabbepi vā nava mahāvitakke. Tattha tayo vuttā eva. Avasesā ‘‘ñātivitakko janapadavitakko amaravitakko parānuddayatāpaṭisaṃyutto vitakko lābhasakkārasilokapaṭisaṃyutto vitakko anavaññattipaṭisaṃyutto vitakko’’ti (mahāni. 207) ime cha.

Yañhissāti etesu vitakkesu yaṃkiñci assa, sesaṃ vuttanayameva. Kāmavitakko panettha kāmāsavo eva. Tabbiseso bhavāsavo. Taṃsampayutto diṭṭhāsavo. Sabbavitakkesu avijjāsavoti evaṃ āsavuppattipi veditabbā.

Ime vuccanti…pe… vinodanā pahātabbāti ime kāmavitakkādivasena vuttappakārā āsavā iminā tasmiṃ tasmiṃ vitakke ādīnavapaccavekkhaṇasahitena vīriyasaṃvarasaṅkhātena vinodanena pahātabbāti vuccantīti veditabbā.

Vinodanāpahātabbaāsavavaṇṇanā niṭṭhitā.

Bhāvanāpahātabbaāsavavaṇṇanā

27.Paṭisaṅkhā yoniso satisambojjhaṅgaṃ bhāvetīti abhāvanāya ādīnavaṃ, bhāvanāya ca ānisaṃsaṃ upāyena pathena paccavekkhitvā satisambojjhaṅgaṃ bhāveti, esa nayo sabbattha. Ettha ca kiñcāpi ime uparimaggattayasamayasambhūtā lokuttarabojjhaṅgā eva adhippetā, tathāpi ādikammikānaṃ bojjhaṅgesu asammohatthaṃ lokiyalokuttaramissakena nesaṃ nayena atthavaṇṇanaṃ karissāmi. Idha pana lokiyanayaṃ pahāya lokuttaranayo eva gahetabbo. Tattha satisambojjhaṅgantiādinā nayena vuttānaṃ sattannaṃ ādipadānaṃyeva tāva –

Atthato lakkhaṇādīhi, kamato ca vinicchayo;

Anūnādhikato ceva, viññātabbo vibhāvinā.

Tattha satisambojjhaṅge tāva saraṇaṭṭhena sati. Sā panesā upaṭṭhānalakkhaṇā, apilāpanalakkhaṇā vā. Vuttampi hetaṃ ‘‘yathā, mahārāja, rañño bhaṇḍāgāriko rañño sāpateyyaṃ apilāpeti, ettakaṃ, mahārāja, hiraññaṃ, ettakaṃ suvaṇṇaṃ, ettakaṃ sāpateyyanti, evameva kho, mahārāja , sati uppajjamānā kusalākusalasāvajjānavajjahīnapaṇītakaṇhasukkasappaṭibhāge dhamme apilāpeti. Ime cattāro satipaṭṭhānā’’ti (mi. pa. 2.1.13) vitthāro. Apilāpanarasā. Kiccavaseneva hissa etaṃ lakkhaṇaṃ therena vuttaṃ. Asammosarasā vā. Gocarābhimukhabhāvapaccupaṭṭhānā. Sati eva sambojjhaṅgo satisambojjhaṅgo. Tattha bodhiyā bodhissa vā aṅgoti bojjhaṅgo.

Kiṃ vuttaṃ hoti? Yā hi ayaṃ dhammasāmaggī, yāya lokiyalokuttaramaggakkhaṇe uppajjamānāya līnuddhaccapatiṭṭhānāyūhana-kāmasukhattakilamathānuyoga-ucchedasassatābhinivesādīnaṃ anekesaṃ upaddavānaṃ paṭipakkhabhūtāya satidhammavicayavīriyapītipassaddhisamādhiupekkhāsaṅkhātāya dhammasāmaggiyā ariyasāvako bujjhatīti katvā ‘‘bodhī’’ti vuccati. Bujjhatīti kilesasantānaniddāya uṭṭhahati, cattāri vā ariyasaccāni paṭivijjhati, nibbānameva vā sacchikarotīti vuttaṃ hoti. Yathāha ‘‘satta bojjhaṅge bhāvetvā anuttaraṃ sammāsambodhiṃ abhisambuddho’’ti. Tassā dhammasāmaggisaṅkhātāya bodhiyā aṅgotipi bojjhaṅgo, jhānaṅgamaggaṅgādayo viya.

Yopesa yathāvuttappakārāya etāya dhammasāmaggiyā bujjhatīti katvā ariyasāvako ‘‘bodhī’’ti vuccati, tassa bodhissa aṅgotipi bojjhaṅgo, senaṅgarathaṅgādayo viya. Tenāhu aṭṭhakathācariyā ‘‘bujjhanakassa puggalassa aṅgāti vā bojjhaṅgā’’ti. Apica ‘‘bojjhaṅgāti kenaṭṭhena bojjhaṅgā? Bodhāya saṃvattantīti bojjhaṅgā, bujjhantīti bojjhaṅgā, anubujjhantīti bojjhaṅgā, paṭibujjhantīti bojjhaṅgā, sambujjhantīti bojjhaṅgā’’tiādinā (paṭi. ma. 3.17) paṭisambhidānayenāpi attho veditabbo. Pasattho sundaro vā bojjhaṅgoti sambojjhaṅgo. Evaṃ sati eva sambojjhaṅgo satisambojjhaṅgo. Taṃ satisambojjhaṅgaṃ. Evaṃ tāva ekassa ādipadassa atthato lakkhaṇādīhi ca vinicchayo viññātabbo.

Dutiyādīsu pana catusaccadhamme vicinātīti dhammavicayo. So pana vicayalakkhaṇo, obhāsanaraso, asammohapaccupaṭṭhāno. Vīrabhāvato vidhinā īrayitabbato ca vīriyaṃ. Taṃ paggahalakkhaṇaṃ , upatthambhanarasaṃ, anosīdanapaccupaṭṭhānaṃ . Pīṇayatīti pīti. Sā pharaṇalakkhaṇā, tuṭṭhilakkhaṇā vā, kāyacittānaṃ pīṇanarasā, tesaṃyeva odagyapaccupaṭṭhānā. Kāyacittadarathapassambhanato passaddhi. Sā upasamalakkhaṇā, kāyacittadarathanimmaddanarasā, āyacittānaṃ aparipphandanabhūtasītibhāvapaccupaṭṭhānā. Samādhānato samādhi. So avikkhepalakkhaṇo, avisāralakkhaṇo vā, cittacetasikānaṃ sampiṇḍanaraso, cittaṭṭhitipaccupaṭṭhāno. Ajjhupekkhanato upekkhā. Sā paṭisaṅkhānalakkhaṇā, samavāhitalakkhaṇā vā, ūnādhikatānivāraṇarasā, pakkhapātupacchedarasā vā, majjhattabhāvapaccupaṭṭhānā. Sesaṃ vuttanayameva. Evaṃ sesapadānampi atthato lakkhaṇādīhi ca vinicchayo viññātabbo.

Kamatoti ettha ca ‘‘satiñca khvāhaṃ, bhikkhave, sabbatthikaṃ vadāmī’’ti (saṃ. ni. 5.234) vacanato sabbesaṃ sesabojjhaṅgānaṃ upakārakattā satisambojjhaṅgova paṭhamaṃ vutto. Tato paraṃ ‘‘so tathā sato viharanto taṃ dhammaṃ paññāya pavicinatī’’tiādinā (vibha. 469) nayena sesabojjhaṅgānaṃ pubbāpariyavacane payojanaṃ sutteyeva vuttaṃ. Evamettha kamatopi vinicchayo viññātabbo.

Anūnādhikatoti kasmā pana bhagavatā satteva bojjhaṅgā vuttā anūnā anadhikāti. Līnuddhaccapaṭipakkhato sabbatthikato ca. Ettha hi tayo bojjhaṅgā līnassa paṭipakkhā. Yathāha – ‘‘yasmiñca kho, bhikkhave, samaye līnaṃ cittaṃ hoti, kālo tasmiṃ samaye dhammavicayasambojjhaṅgassa bhāvanāya, kālo vīriyasambojjhaṅgassa bhāvanāya, kālo pītisambojjhaṅgassa bhāvanāyā’’ti (saṃ. ni. 5.234). Tayo uddhaccassa paṭipakkhā. Yathāha – ‘‘yasmiñca kho, bhikkhave, samaye uddhataṃ cittaṃ hoti, kālo tasmiṃ samaye passaddhisambojjhaṅgassa bhāvanāya, kālo samādhisambojjhaṅgassa bhāvanāya, kālo upekkhāsambojjhaṅgassa bhāvanāyā’’ti (saṃ. ni. 5.234). Eko panettha sabbatthiko. Yathāha – ‘‘satiñca khvāhaṃ, bhikkhave, sabbatthikaṃ vadāmī’’ti. ‘‘Sabbatthaka’’ntipi pāṭho, dvinnampi sabbattha icchitabbanti attho. Evaṃ līnuddhaccapaṭipakkhato sabbatthikato ca satteva bojjhaṅgā vuttā anūnā anadhikāti, evamettha anūnādhikatopi vinicchayo viññātabbo.

Evaṃ tāva ‘‘satisambojjhaṅga’’ntiādinā nayena vuttānaṃ sattannaṃ ādipadānaṃyeva atthavaṇṇanaṃ ñatvā idāni bhāveti vivekanissitantiādīsu evaṃ ñātabbā. Bhāvetīti vaḍḍheti, attano cittasantāne punappunaṃ janeti abhinibbattetīti attho. Vivekanissitanti viveke nissitaṃ. Vivekoti vivittatā. Svāyaṃ tadaṅgaviveko vikkhambhanasamucchedapaṭippassaddhi nissaraṇavivekoti pañcavidho. Tassa nānattaṃ ‘‘ariyadhamme avinīto’’ti ettha vuttanayeneva veditabbaṃ. Ayameva hi tattha vinayoti vutto. Evaṃ etasmiṃ pañcavidhe viveke.

Vivekanissitanti tadaṅgavivekanissitaṃ samucchedavivekanissitaṃ nissaraṇavivekanissitañca satisambojjhaṅgaṃ bhāvetīti ayamattho veditabbo. Tathā hi ayaṃ bojjhaṅgabhāvanānuyutto yogī vipassanākkhaṇe kiccato tadaṅgavivekanissitaṃ, ajjhāsayato nissaraṇavivekanissitaṃ, maggakāle pana kiccato samucchedavivekanissitaṃ, ārammaṇato nissaraṇavivekanissitaṃ satisambojjhaṅgaṃ bhāveti. Pañcavidhavivekanissitantipi eke, te hi na kevalaṃ balavavipassanāmaggaphalakkhaṇesu eva bojjhaṅge uddharanti, vipassanāpādakakasiṇajjhānaānāpānāsubhabrahmavihārajjhānesupi uddharanti. Na ca paṭisiddhā aṭṭhakathācariyehi. Tasmā tesaṃ matena etesaṃ jhānānaṃ pavattikkhaṇe kiccato eva vikkhambhanavivekanissitaṃ. Yathā ca ‘‘vipassanākkhaṇe ajjhāsayato nissaraṇavivekanissita’’nti vuttaṃ, evaṃ paṭippassaddhivivekanissitampi bhāvetīti vattuṃ vaṭṭati. Esa nayo virāganissitādīsu. Vivekaṭṭhā eva hi virāgādayo.

Kevalañhettha vossaggo duvidho pariccāgavossaggo ca pakkhandanavossaggo cāti. Tattha pariccāgavossaggoti vipassanākkhaṇe ca tadaṅgavasena, maggakkhaṇe ca samucchedavasena kilesappahānaṃ. Pakkhandanavossaggoti vipassanākkhaṇe tanninnabhāvena, maggakkhaṇe pana ārammaṇakaraṇena nibbānapakkhandanaṃ. Tadubhayampi imasmiṃ lokiyalokuttaramissake atthavaṇṇanānaye vaṭṭati. Tathā hi ayaṃ satisambojjhaṅgo yathāvuttena pakārena kilese pariccajati, nibbānañca pakkhandati. Vossaggapariṇāminti iminā pana sakalena vacanena vossaggattaṃ pariṇamantaṃ pariṇatañca paripaccantaṃ paripakkañcāti. Idaṃ vuttaṃ hoti ‘‘ayañhi bojjhaṅgabhāvanānuyutto bhikkhu yathā satisambojjhaṅgo kilesapariccāgavossaggattaṃ nibbānapakkhandanavossaggattañca paripaccati, yathā ca paripakko hoti, tathā naṃ bhāvetī’’ti. Esa nayo sesabojjhaṅgesu.

Idha pana nibbānaṃyeva sabbasaṅkhatehi vivittattā viveko, sabbesaṃ virāgabhāvato virāgo, nirodhabhāvato nirodhoti vuttaṃ. Maggo eva ca vossaggapariṇāmī, tasmā satisambojjhaṅgaṃ bhāveti vivekaṃ ārammaṇaṃ katvā pavattiyā vivekanissitaṃ. Tathā virāganissitaṃ nirodhanissitaṃ. Tañca kho ariyamaggakkhaṇuppattiyā kilesānaṃ samucchedato pariccāgabhāvena ca nibbānapakkhandanabhāvena ca pariṇataṃ paripakkanti ayameva attho daṭṭhabbo. Esa nayo sesabojjhaṅgesu.

Yañhissāti etesu bojjhaṅgesu yaṃkiñci assa. Sesaṃ vuttanayameva. Āsavuppattiyaṃ panettha imesaṃ uparimaggattayasampayuttānaṃ bojjhaṅgānaṃ abhāvitattā ye uppajjeyyuṃ kāmāsavo bhavāsavo avijjāsavoti tayo āsavā, bhāvayato evaṃsa te āsavā na hontīti ayaṃ nayo veditabbo.

Ime vuccanti…pe… bhāvanā pahātabbāti ime tayo āsavā imāya maggattayasampayuttāya bojjhaṅgabhāvanāya pahātabbāti vuccantīti veditabbā.

28. Idāni imehi sattahākārehi pahīnāsavaṃ bhikkhuṃ thomento āsavappahāne cassa ānisaṃsaṃ dassento eteheva ca kāraṇehi āsavappahāne sattānaṃ ussukkaṃ janento yato kho, bhikkhave…pe… antamakāsi dukkhassāti āha. Tattha yato khoti sāmivacane tokāro, yassa khoti vuttaṃ hoti. Porāṇā pana yasmiṃ kāleti vaṇṇayanti. Ye āsavā dassanā pahātabbāti ye āsavā dassanena pahātabbā, te dassaneneva pahīnā honti, na appahīnesuyeva pahīnasaññī hoti. Evaṃ sabbattha vitthāro.

Sabbāsavasaṃvarasaṃvutoti sabbehi āsavapidhānehi pihito, sabbesaṃ vā āsavānaṃ pidhānehi pihito. Acchecchitaṇhanti sabbampi taṇhaṃ chindi, saṃchindi samucchindi. Vivattayi saṃyojananti dasavidhampi saṃyojanaṃ parivattayi nimmalamakāsi. Sammāti hetunā kāraṇena. Mānābhisamayāti mānassa dassanābhisamayā pahānābhisamayā ca. Arahattamaggo hi kiccavasena mānaṃ passati, ayamassa dassanābhisamayo. Tena diṭṭho pana so tāvadeva pahīyati diṭṭhavisena diṭṭhasattānaṃ jīvitaṃ viya. Ayamassa pahānābhisamayo.

Antamakāsi dukkhassāti evaṃ arahattamaggena sammā mānassa diṭṭhattā pahīnattā ca ye ime ‘‘kāyabandhanassa anto jīrati (cūḷava. 278). Haritantaṃ vā’’ti (ma. ni. 1.304) evaṃ vuttaantimamariyādanto ca, ‘‘antamidaṃ, bhikkhave, jīvikāna’’nti (itivu. 91; saṃ. ni. 3.80) evaṃ vuttalāmakanto ca, ‘‘sakkāyo eko anto’’ti (a. ni. 6.61) evaṃ vuttakoṭṭhāsanto ca, ‘‘esevanto dukkhassa sabbapaccayasaṅkhayā’’ti (saṃ. ni. 2.51) evaṃ vuttakoṭanto cāti evaṃ cattāro antā, tesu sabbasseva vaṭṭadukkhassa antaṃ catutthakoṭisaṅkhātaṃ antimakoṭisaṅkhātaṃ antamakāsi paricchedaṃ parivaṭumaṃ akāsi. Antimasamussayamattāvasesaṃ dukkhaṃ akāsīti vuttaṃ hoti.

Attamanā te bhikkhūti sakamanā tuṭṭhamanā, pītisomanassehi vā sampayuttamanā hutvā. Bhagavato bhāsitaṃ abhinandunti idaṃ dukkhassa antakiriyāpariyosānaṃ bhagavato bhāsitaṃ sukathitaṃ sulapitaṃ, evametaṃ bhagavā evametaṃ sugatāti matthakena sampaṭicchantā abbhanumodiṃsūti.

Sesamettha yaṃ na vuttaṃ, taṃ pubbe vuttattā ca suviññeyyattā ca na vuttaṃ. Tasmā sabbaṃ vuttānusārena anupadaso paccavekkhitabbaṃ.

Bhāvanāpahātabbaāsavavaṇṇanā niṭṭhitā.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Sabbāsavasuttavaṇṇanā niṭṭhitā.

3. Dhammadāyādasuttavaṇṇanā

29.Evaṃme sutanti dhammadāyādasuttaṃ. Yasmā panassa aṭṭhuppattiko nikkhepo, tasmā taṃ dassetvā vassa apubbapadavaṇṇanaṃ karissāma. Katarāya ca panidaṃ aṭṭhuppattiyā nikkhittanti. Lābhasakkāre. Bhagavato kira mahālābhasakkāro uppajji. Yathā taṃ cattāro asaṅkhyeyye pūritadānapāramīsañcayassa. Sabbadisāsu yamakamahāmegho vuṭṭhahitvā mahoghaṃ viya sabbapāramiyo ekasmiṃ attabhāve vipākaṃ dassāmāti sampiṇḍitā viya lābhasakkāramahoghaṃ nibbattayiṃsu. Tato tato annapānayānavatthamālāgandhavilepanādihatthā khattiyabrāhmaṇādayo āgantvā – ‘‘kahaṃ buddho, kahaṃ bhagavā, kahaṃ devadevo, narāsabho, purisasīho’’ti bhagavantaṃ pariyesanti. Sakaṭasatehipi paccaye āharitvā okāsaṃ alabhamānā samantā gāvutappamāṇampi sakaṭadhurena sakaṭadhuramāhaccatiṭṭhanti ceva anubandhanti ca. Andhakavindabrāhmaṇādayo viya. Sabbaṃ khandhake tesu tesu suttesu ca āgatanayeneva veditabbaṃ. Yathā ca bhagavato, evaṃ bhikkhusaṅghassāpi.

Vuttampi cetaṃ – ‘‘tena kho pana samayena bhagavā sakkato hoti garukato mānito pūjito apacito lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ, bhikkhusaṅghopi kho sakkato hoti…pe… parikkhārāna’’nti (udā. 14). Tathā – ‘‘yāvatā kho, cunda, etarahi saṅgho vā gaṇo vā loke uppanno, nāhaṃ, cunda, aññaṃ ekasaṅghampi samanupassāmi, evaṃ lābhaggayasaggapattaṃ, yathariva, cunda, bhikkhusaṅgho’’ti (dī. ni. 3.176).

Svāyaṃ bhagavato ca bhikkhusaṅghassa ca uppanno lābhasakkāro ekato hutvā dvinnaṃ mahānadīnaṃ udakamiva appameyyo ahosi. Kamena bhikkhū paccayagarukā paccayabāhulikā ahesuṃ. Pacchābhattampi telamadhuphāṇitādīsu āhaṭesu gaṇḍiṃyeva paharitvā ‘‘amhākaṃ ācariyassa detha, upajjhāyassa dethā’’ti uccāsaddamahāsaddaṃ karonti. Sā ca nesaṃ pavatti bhagavatopi pākaṭā ahosi. Tato bhagavā ananucchavikanti dhammasaṃvegaṃ uppādetvā cintesi –

‘‘Paccayā akappiyāti na sakkā sikkhāpadaṃ paññapetuṃ. Paccayapaṭibaddhā hi kulaputtānaṃ samaṇadhammavutti. Handāhaṃ dhammadāyādapaṭipadaṃ desemi. Sā sikkhākāmānaṃ kulaputtānaṃ sikkhāpadapaññatti viya bhavissati nagaradvāre ṭhapitasabbakāyikaādāso viya ca, yathā hi nagaradvāre ṭhapite sabbakāyike ādāse cattāro vaṇṇā attano chāyaṃ disvā vajjaṃ pahāya niddosā honti, evameva sikkhākāmā kulaputtā payogamaṇḍanena attānaṃ maṇḍetukāmā imaṃ sabbakāyikādāsūpamaṃ desanaṃ āvajjitvā āmisadāyādapaṭipadaṃ vajjetvā dhammadāyādapaṭipadaṃ pūrentā khippameva jātijarāmaraṇassa antaṃ karissantī’’ti. Imissā aṭṭhuppattiyā idaṃ suttaṃ abhāsi.

Tattha dhammadāyādā me, bhikkhave, bhavatha, mā āmisadāyādāti dhammassa me dāyādā, bhikkhave, bhavatha, mā āmisassa. Yo mayhaṃ dhammo, tassa paṭiggāhakā bhavatha, yañca kho mayhaṃ āmisaṃ, tassa mā paṭiggāhakā bhavathāti vuttaṃ hoti. Tattha dhammopi duvidho – nippariyāyadhammo, pariyāyadhammoti. Āmisampi duvidhaṃ – nippariyāyāmisaṃ, pariyāyāmisanti. Kathaṃ? Maggaphalanibbānabhedo hi navavidhopi lokuttaradhammo nippariyāyadhammo nibbattitadhammo, na yena kenaci pariyāyena kāraṇena vā lesena vā dhammo. Yaṃ panidaṃ vivaṭṭūpanissitaṃ kusalaṃ, seyyathidaṃ, idhekacco vivaṭṭaṃ patthento dānaṃ deti, sīlaṃ samādiyati, uposathakammaṃ karoti, gandhamālādīhi vatthupūjaṃ karoti, dhammaṃ suṇāti deseti jhānasamāpattiyo nibbatteti, evaṃ karonto anupubbena nippariyāyadhammaṃ amataṃ nibbānaṃ paṭilabhati, ayaṃ pariyāyadhammo. Tathā cīvarādayo cattāro paccayā nippariyāyāmisameva, na aññena pariyāyena kāraṇena vā lesena vā āmisaṃ. Yaṃ panidaṃ vaṭṭagāmikusalaṃ, seyyathidaṃ, idhekacco vaṭṭaṃ patthento sampattibhavaṃ icchamāno dānaṃ deti…pe… samāpattiyo nibbatteti, evaṃ karonto anupubbena devamanussasampattiṃ paṭilabhati, idaṃ pariyāyāmisaṃ nāma.

Tattha nippariyāyadhammopi bhagavatoyeva santako. Bhagavatā hi kathitattā bhikkhū maggaphalanibbānāni adhigacchanti. Vuttampi cetaṃ ‘‘so hi brāhmaṇa bhagavā anuppannassa maggassa uppādetā, asañjātassa maggassa sañjanetā, anakkhātassa maggassa akkhātā, maggaññū maggavidū maggakovido. Maggānugā ca pana etarahi sāvakā viharanti pacchā samannāgatā’’ti (ma. ni. 3.79) ca – ‘‘so hāvuso, bhagavā jānaṃ jānāti, passaṃ passati cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto vattā pavattā atthassa ninnetā amatassa dātā dhammassāmī tathāgato’’ti (ma. ni. 1.203) ca. Pariyāyadhammopi bhagavatoyeva santako. Bhagavatā hi kathitattā evaṃ jānanti ‘‘vivaṭṭaṃ patthetvā dānaṃ dento…pe… samāpattiyo nibbattento anukkamena amataṃ nibbānaṃ paṭilabhatī’’ti. Nippariyāyāmisampi ca bhagavatoyeva santakaṃ. Bhagavatā hi anuññātattāyeva bhikkhūhi jīvakavatthuṃ ādiṃ katvā paṇītacīvaraṃ laddhaṃ. Yathāha ‘‘anujānāmi, bhikkhave, gahapaticīvaraṃ. Yo icchati, paṃsukūliko hotu, yo icchati, gahapaticīvaraṃ sādiyatu. Itarītarenapāhaṃ, bhikkhave, santuṭṭhiṃyeva vaṇṇemī’’ti (mahāva. 337).

Pubbe ca bhikkhū paṇītapiṇḍapātaṃ nālatthuṃ. Sapadānapiṇḍiyālopabhojanā evāhesuṃ. Tehi rājagahe viharantena bhagavatā – ‘‘anujānāmi, bhikkhave, saṅghabhattaṃ uddesabhattaṃ nimantanaṃ salākabhattaṃ pakkhikaṃ uposathikaṃ pāṭipadika’’nti (cūḷava. 325) evaṃ anuññātattāyeva paṇītabhojanaṃ laddhaṃ. Tathā senāsanaṃ. Pubbe hi akatapabbhārarukkhamūlādisenāsanāyeva bhikkhū ahesuṃ. Te ‘‘anujānāmi, bhikkhave, pañca leṇānī’’ti (cūḷava. 294) evaṃ bhagavatā anuññātattāyeva vihāro aḍḍhayogo pāsādo hammiyaṃ guhāti imāni senāsanāni labhiṃsu. Pubbe ca muttaharītakeneva bhesajjaṃ akaṃsu. Te bhagavatāyeva – ‘‘anujānāmi, bhikkhave, pañca bhesajjāni, seyyathidaṃ, sappi, navanītaṃ, telaṃ, madhu, phāṇita’’nti (mahāva. 260) evamādinā nayena anuññātattā nānābhesajjāni labhiṃsu.

Pariyāyāmisampi bhagavatoyeva santakaṃ. Bhagavatā hi kathitattā yeva jānanti – ‘‘sampattibhavaṃ patthento dānaṃ datvā sīlaṃ…pe… samāpattiyo nibbattetvā anukkamena pariyāyāmisaṃ dibbasampattiṃ manussasampattiṃ paṭilabhatī’’ti. Tadeva, yasmā nippariyāyadhammopi pariyāyadhammopi nippariyāyāmisampi pariyāyāmisampi bhagavatoyeva santakaṃ, tasmā tattha attano sāmibhāvaṃ dassento āha – ‘‘dhammadāyādā me, bhikkhave, bhavatha mā āmisadāyādā’’ti.

Yo mayhaṃ santako duvidhopi dhammo, tassa dāyādā bhavatha. Yañca kho etaṃ mayhameva santakaṃ āmisaṃ, tassa dāyādā mā bhavatha. Dhammakoṭṭhāsasseva sāmino bhavatha, mā āmisakoṭṭhāsassa. Yo hi jinasāsane pabbajitvā paccayaparamo viharati catūsu taṇhuppādesu sandissamāno nikkhittadhuro dhammānudhammappaṭipattiyaṃ, ayaṃ āmisadāyādo nāma. Tādisā mā bhavatha. Yo pana anuññātapaccayesu appicchatādīni nissāya paṭisaṅkhā sevamāno paṭipattiparamo viharati catūsu ariyavaṃsesu sandissamāno, ayaṃ dhammadāyādo nāma. Tādisā bhavathāti vuttaṃ hoti.

Idāni yesaṃ tattha etadahosi, bhavissati vā anāgatamaddhānaṃ ‘‘kiṃ nu kho bhagavā sāvakānaṃ alābhatthiko evamāhā’’ti, tesaṃ atipaṇītalābhatthiko ahaṃ evaṃ vadāmīti dassetumāha atthi me tumhesu…pe… no āmisadāyādāti.

Tassāyamattho – atthi me tumhesu anukampā anuddayā hitesitā, kena nu kho kāraṇena kena upāyena sāvakā dhammadāyādā assu dhammakoṭṭhāsasāmino, no āmisadāyādāti. Ayaṃ pana adhippāyo, passati kira bhagavā āmisagarukānaṃ āmise upakkhalitānaṃ atītakāle tāva kapilassa bhikkhuno, ‘‘saṅghāṭipi ādittā hotī’’tiādinā (pārā. 230; saṃ. ni. 2.218) nayena āgatapāpabhikkhubhikkhunīsikkhamānādīnañca anekasatānaṃ apāyaparipūraṇattaṃ attano sāsane pabbajitānañca devadattādīnaṃ. Dhammagarukānaṃ pana sāriputtamoggallānamahākassapādīnaṃ abhiññāpaṭisambhidādiguṇappaṭilābhaṃ. Tasmā tesaṃ apāyā parimuttiṃ sabbaguṇasampattiñca icchanto āha – ‘‘atthi me tumhesu anukampā kinti me sāvakā dhammadāyādā bhaveyyuṃ, no āmisadāyādā’’ti. Paccayagaruko ca catuparisantare kūṭakahāpaṇo viya nibbutaṅgāro viya ca nittejo nippabho hoti. Tato vivattitacitto dhammagaruko tejavā sīhova abhibhuyyacārī, tasmāpi evamāha – ‘‘atthi me…pe… no āmisadāyādā’’ti.

Evaṃ ‘‘dhammadāyādā me, bhikkhave, bhavatha, mā āmisadāyādā’’ti idaṃ anukampāya paṇītataraṃ lābhaṃ icchantena vuttaṃ, no alābhatthikenāti sāvetvā idāni imassa ovādassa akaraṇe ādīnavaṃ dassento āha ‘‘tumhe ca me, bhikkhave…pe… no dhammadāyādā’’ti. Tattha tumhepi tena ādiyā bhaveyyāthāti tumhepi tena āmisadāyādabhāvena no dhammadāyādabhāvena ādiyā bhaveyyātha. Apadisitabbā visuṃ kātabbā vavatthapetabbā, viññūhi gārayhā bhaveyyāthāti vuttaṃ hoti. Kinti? Āmisadāyādā satthusāvakā viharanti, no dhammadāyādāti.

Ahampi tena ādiyo bhaveyyanti ahampi tena tumhākaṃ āmisadāyādabhāvena no dhammadāyādabhāvena gārayho bhaveyyaṃ. Kinti? Āmisa…pe… dāyādāti. Idaṃ bhagavā tesaṃ atīva mudukaraṇatthamāha. Ayañhi ettha adhippāyo – sace, bhikkhave, tumhe āmisalolā carissatha, tattha viññū maṃ garahissanti ‘‘kathañhi nāma sabbaññū samāno attano sāvake dhammadāyāde no āmisadāyāde kātuṃ na sakkotī’’ti. Seyyathāpi nāma anākappasampanne bhikkhū disvā ācariyupajjhāye garahanti ‘‘kassime saddhivihārikā, kassantevāsikā’’ti; seyyathā vā pana kulakumārake vā kulakumārikāyo vā dussīle pāpadhamme disvā mātāpitaro garahanti ‘‘kassime puttā, kassa dhītaro’’ti; evameva maṃ viññū garahissanti ‘‘kathañhi nāma sabbaññū samāno attano sāvake dhammadāyāde no āmisadāyāde kātuṃ na sakkotī’’ti.

Evaṃ imassa ovādassa akaraṇe ādīnavaṃ dassetvā karaṇe ānisaṃsaṃ dassento tumhe ca metiādimāha. Tattha ahampi tena na ādiyo bhaveyyanti seyyathāpi nāma vattaparipūrake daharabhikkhū uddesaparipucchāsampanne vassasatikatthere viya ākappasampanne disvā, kassa saddhivihārikā, kassantevāsikāti, asukassāti, ‘‘patirūpaṃ therassa, paṭibalo vata ovadituṃ anusāsitu’’nti ācariyupajjhāyā na ādiyā na gārayhā bhavanti, evameva ahampi tena tumhākaṃ dhammadāyādabhāvena no āmisadāyādabhāvena kassa sāvakā nālakapaṭipadaṃ tuvaṭṭakapaṭipadaṃ candūpamapaṭipadaṃ rathavinītapaṭipadaṃ mahāgosiṅgasālapaṭipadaṃ mahāsuññatapaṭipadaṃ paṭipannā catupaccayasantosabhāvanārāmaariyavaṃsesu sakkhibhūtā paccayagedhato vivattamānasā abbhā muttacandasamā viharantīti; ‘‘samaṇassa gotamassā’’ti vutte ‘‘sabbaññū vata bhagavā, asakkhi vata sāvake āmisadāyādapaṭipadaṃ chaḍḍāpetvā dhammadāyādapaṭipattipūrake kātu’’nti viññūnaṃ na ādiyo na gārayho bhaveyyanti. Evamimasmiṃ pade adhippāyaṃ ñatvā sesaṃ kaṇhapakkhe vuttanayapaccanīkena veditabbaṃ. Evaṃ imassa ovādassa karaṇe ānisaṃsaṃ dassetvā idāni taṃ ovādaṃ niyyātento āha – ‘‘tasmā tiha me, bhikkhave…pe… no āmisadāyādā’’ti.

30. Evamimaṃ ovādaṃ niyyātetvā idāni tassā dhammadāyādapaṭipattiyā paripūrakāriṃ thometuṃ idhāhaṃ, bhikkhavetiādimāha. Bhagavato hi thomanaṃ sutvāpi hontiyeva tadatthāya paṭipajjitāro.

Tattha idhāti nipātapadametaṃ. Bhuttāvīti bhuttavā, katabhattakiccoti vuttaṃ hoti. Pavāritoti yāvadatthapavāraṇāya pavārito, yāvadatthaṃ bhuñjitvā paṭikkhittabhojano tittovāti vuttaṃ hoti. Catubbidhā hi pavāraṇā vassaṃvuṭṭhapavāraṇā paccayapavāraṇā anatirittapavāraṇā yāvadatthapavāraṇāti. Tattha, ‘‘anujānāmi bhikkhave, vassaṃvuṭṭhānaṃ bhikkhūnaṃ tīhi ṭhānehi pavāretu’’nti (mahāva. 209) ayaṃ vassaṃvuṭṭhapavāraṇā. ‘‘Icchāmahaṃ, bhante, saṅghaṃ catumāsaṃ bhesajjena pavāretu’’nti (pāci. 303) ca ‘‘aññatra punapavāraṇāya aññatra niccapavāraṇāyā’’ti (pāci. 307) ca ayaṃ paccayapavāraṇā. ‘‘Pavārito nāma asanaṃ paññāyati, bhojanaṃ paññāyati, hatthapāse ṭhito abhiharati, paṭikkhepo paññāyati, eso pavārito nāmā’’ti (pāci. 239) ayaṃ anatirittapavāraṇā. ‘‘Paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresī’’ti (dī. ni. 1.297, 358) ayaṃ yāvadatthapavāraṇā. Ayamidha adhippetā. Tena vuttaṃ ‘‘pavāritoti yāvadatthapavāraṇāya pavārito’’ti.

Paripuṇṇoti bhojanena paripuṇṇo. Pariyositoti pariyositabhojano, uttarapadalopo daṭṭhabbo . Yāvatakaṃ bhuñjitabbaṃ, tāvatakaṃ bhuttaṃ hoti, avasitā me bhojanakiriyāti attho. Suhitoti dhāto, jighacchādukkhābhāvena vā sukhitoti vuttaṃ hoti. Yāvadatthoti yāvatako me bhojanena attho, so sabbo pattoti. Ettha ca purimānaṃ tiṇṇaṃ pacchimāni sādhakāni. Yo hi pariyosito, so bhuttāvī hoti. Yo ca suhito, so yāvadatthapavāraṇāya pavārito. Yo yāvadattho, so paripuṇṇoti. Purimāni vā pacchimānaṃ. Yasmā hi bhuttāvī, tasmā pariyosito. Yasmā pavārito, tasmā suhito. Yasmā paripuṇṇo, tasmā yāvadatthoti. Sabbañcetaṃ parikappetvā vuttanti veditabbaṃ.

Siyāti ekaṃse ca vikappane ca. ‘‘Pathavīdhātu siyā ajjhattikā, siyā bāhirā’’ti (ma. ni. 3.349) ekaṃse. ‘‘Siyā aññatarassa bhikkhuno āpatti vītikkamo’’ti (ma. ni. 3.39) vikappane. Idha ubhayampi vaṭṭati. Atirekova atirekadhammo. Tathā chaḍḍanīya dhammo. Adhiko ca chaḍḍetabbo ca, na aññaṃ kiñci kātabboti attho. Athāti tamhi kāle. Jighacchādubbalyaparetāti jighacchāya ca dubbalyena ca paretā phuṭṭhā anugatā ca aṭṭhapi dasapi divasāni. Tattha keci jighacchitāpi na dubbalā honti, sakkonti jighacchaṃ sahituṃ. Ime pana na tādisāti dassetuṃ ubhayamāha. Tyāhanti te ahaṃ. Sace ākaṅkhathāti yadi icchatha.

Appahariteti apparuḷhaharite, yasmiṃ ṭhāne piṇḍapātajjhottharaṇena vinassanadhammāni tiṇāni natthi, tasminti attho. Tena nittiṇañca mahātiṇagahanaṃ ca, yattha sakaṭenapi chaḍḍite piṇḍapāte tiṇāni na vinassanti, tañca ṭhānaṃ pariggahitaṃ hoti. Bhūtagāmasikkhāpadassa hi avikopanatthametaṃ vuttaṃ.

Appāṇaketi nippāṇake piṇḍapātajjhottharaṇena maritabbapāṇakarahite vā mahāudakakkhandhe. Parittodake eva hi bhattapakkhepena āḷulite sukhumapāṇakā maranti, na mahātaḷākādīsūti. Pāṇakānurakkhaṇatthañhi etaṃ vuttaṃ. Opilāpessāmīti nimujjāpessāmi.

Tatrekassāti tesu dvīsu ekassa. Yo imaṃ dhammadesanaṃ suṭṭhu sutavā punappunaṃ āvajjeti ca , taṃ sandhāyāha vuttaṃ kho panetanti. Ayaṃ vutta-saddo kesohāraṇepi dissati ‘‘kāpaṭiko māṇavo daharo vuttasiro’’tiādīsu (ma. ni. 2.426). Ropitepi ‘‘yathā sāradikaṃ bījaṃ, khette vuttaṃ virūhatī’’tiādīsu (jā. 1.3.31). Kathitepi ‘‘vuttamidaṃ bhagavatā, vuttamidaṃ arahatā’’tiādīsu. Idha pana kathite daṭṭhabbo. Kathitaṃ kho panetanti ayañhissa attho. Āmisaññataranti catunnaṃ paccayāmisānaṃ aññataraṃ, ekanti attho. Yadidanti nipāto, sabbaliṅgavibhattivacanesu tādisova tattha tattha atthato pariṇāmetabbo. Idha panāssa yo esoti attho. Yo eso piṇḍapāto nāma. Idaṃ āmisaññataranti vuttaṃ hoti. Yaṃnūnāhanti sādhu vatāhaṃ. Evanti yathā idāni imaṃ khaṇaṃ vītināmemi, evameva rattindivaṃ. Vītināmeyyanti khepeyyaṃ ativattāpeyyaṃ.

So taṃ piṇḍapātanti so taṃ sadevakena lokena sirasā sampaṭicchitabbarūpaṃ sugatātirittampi piṇḍapātaṃ abhuñjitvā dhammadāyādabhāvaṃ ākaṅkhamāno ādittasīsūpamaṃ paccavekkhitvā teneva jighacchādubbalyena evaṃ taṃ rattindivaṃ vītināmeyya.

Atha dutiyassāti imasmiṃ pana vāre esa saṅkhepo, sace so bhikkhu, yaṃnūnāhaṃ…pe… vītināmeyyanti cintento evampi cinteyya, pabbajitena kho vāḷamigākule araññe bhesajjaṃ viya pañcakāmaguṇavāḷākule gāme piṇḍapātopi dukkhaṃ pariyesituṃ. Ayaṃ pana piṇḍapāto iti pariyesanādīnavavimutto ca sugatātiritto cāti ubhato sujātakhattiyakumāro viya hoti, yehi ca pañcahi kāraṇehi piṇḍapāto na paribhuñjitabbo hoti. Seyyathidaṃ, puggalaṃ garahitvā na paribhuñjitabbo hoti ‘‘alajjipuggalassa santako’’ti. Aparisuddhauppattitāya na paribhuñjitabbo hoti ‘‘bhikkhuniparipācanaasantasambhāvanuppanno’’ti. Sāmikānukampāya na paribhuñjitabbo hoti ‘‘piṇḍapātasāmiko bhikkhu jighacchito’’ti. So dhāto tasseva antevāsikādīsu anukampāya na paribhuñjitabbo hoti ‘‘antevāsikā aññe vā tappaṭibaddhā jighacchitā’’ti, tepi dhātā suhitā, apica kho assaddhatāya na paribhuñjitabbo hoti ‘‘piṇḍapātasāmiko bhikkhu assaddho’’ti. Tehi ca kāraṇehi ayaṃ vimutto. Bhagavā hi lajjīnaṃ aggo, parisuddhuppattiko piṇḍapāto, bhagavā ca dhāto suhito, paccāsīsakopi añño puggalo natthi, ye loke saddhā, bhagavā tesaṃ aggoti evaṃ cintetvā ca so taṃ piṇḍapātaṃ bhuñjitvā…pe… vītināmeyya. Ettāvatā yopi abhuñjitvā samaṇadhammaṃ karoti, sopi bhuñjitabbakameva piṇḍapātaṃ na bhutto hoti. Yopi bhuñjitvā samaṇadhammaṃ karoti, sopi bhuñjitabbakameva bhutto hoti. Natthi piṇḍapāte viseso. Puggale pana atthi viseso. Tasmā taṃ dassento kiñcāpi sotiādimāha.

Tattha kiñcāpīti anujānanappasaṃsanatthe nipāto. Kiṃ anujānāti? Tassa bhikkhuno taṃ anavajjaparibhogaṃ. Kiṃ pasaṃsati? Bhutvā samaṇadhammakaraṇaṃ. Idaṃ vuttaṃ hoti yadipi so bhikkhu evaṃ bhuñjitabbameva bhuñjitvā kātabbameva kareyya. Atha kho asuyeva me purimo bhikkhūti yo purimo bhikkhu tampi piṇḍapātaṃ paṭikkhipitvā samaṇadhammaṃ karoti, soyeva mama dvīsu sūresu sūrataro viya dvīsu paṇḍitesu paṇḍitataro viya ca pujjataro ca pāsaṃsataro ca, dutiyabhikkhuto atirekena pūjanīyo ca pasaṃsanīyo cāti vuttaṃ hoti.

Idāni tamatthaṃ kāraṇena sādhento taṃ kissa hetūtiādimāha. Tassattho, tattha siyā tumhākaṃ, kasmā so bhikkhu bhagavato pujjataro ca pāsaṃsataro cāti? Tañhi tassāti yasmā taṃ piṇḍapātapaṭikkhipanaṃ tassa bhikkhuno dīgharattaṃ appicchatāya…pe… vīriyārambhāya saṃvattissati. Kathaṃ? Tassa hi sace aparena samayena paccayesu atricchatā vā pāpicchatā vā mahicchatā vā uppajjissati. Tato naṃ iminā piṇḍapātapaṭikkhepaṅkusena nivāressati ‘‘are tvaṃ sugatātirittampi piṇḍapātaṃ paṭikkhipitvā īdisaṃ icchaṃ uppādesī’’ti evaṃ paccavekkhamāno. Esa nayo asantuṭṭhiyā asaṃlekhassa cuppannassa nivāraṇe. Evaṃ tāvassa appicchatāya santuṭṭhiyā saṃlekhāya saṃvattissati.

Subharatāyāti ettha ayaṃ saṃvaṇṇanā – idhekacco attanopi upaṭṭhākānampi dubbharo hoti dupposo. Ekacco attanopi upaṭṭhākānampi subharo hoti suposo. Kathaṃ? Yo hi ambilādīni laddhā anambilādīni pariyesati, aññassa ghare laddhaṃ aññassa ghare chaḍḍento sabbaṃ gāmaṃ vicaritvā rittapattova vihāraṃ pavisitvā nipajjati, ayaṃ attano dubbharo. Yo pana sālimaṃsodanādīnaṃ patte pūretvā dinnepi dummukhabhāvaṃ anattamanabhāvameva ca dasseti, tesaṃ vā sammukhāva taṃ piṇḍapātaṃ ‘‘kiṃ tumhehi dinna’’nti apasādento sāmaṇeragahaṭṭhādīnampi deti , ayaṃ upaṭṭhākānaṃ dubbharo. Etaṃ disvā manussā dūrato parivajjanti dubbharo bhikkhu na sakkā positunti. Yo pana yaṃkiñci lūkhaṃ vā paṇītaṃ vā laddhā tuṭṭhacittova bhuñjitvā vihāraṃ gantvā attano kammaṃ karoti, ayaṃ attano subharo. Yo ca paresampi appaṃ vā bahuṃ vā lūkhaṃ vā paṇītaṃ vā dānaṃ ahīḷetvā attamano vippasannamukho hutvā tesaṃ sammukhāva paribhuñjitvā yāti, ayaṃ upaṭṭhākānaṃ subharo. Etaṃ disvā manussā ativiya vissatthā honti – ‘‘amhākaṃ bhadanto subharo thokenapi tussati, mayameva naṃ posissāmā’’ti paṭiññaṃ katvā posenti.

Tattha sace aparena samayena assa attano vā upaṭṭhākānaṃ vā dubbharatānayena cittaṃ uppajjissati. Tato naṃ iminā piṇḍapātapaṭikkhepaṅkusena nivāressati – ‘‘are tvaṃ sugatātirittampi piṇḍapātaṃ paṭikkhipitvā īdisaṃ cittaṃ uppādesī’’ti evaṃ paccavekkhamāno, evamassa subharatāya saṃvattissati. Sace panassa kosajjaṃ uppajjissati, tampi etenevaṅkusena nivāressati – ‘‘are tvaṃ nāma tadā sugatātirittampi piṇḍapātaṃ paṭikkhipitvā tathā jighacchādubbalyaparetopi samaṇadhammaṃ katvā ajja kosajjamanuyuñjasī’’ti evaṃ paccavekkhamāno, evamassa vīriyārambhāya saṃvattissati. Evamassa idaṃ piṇḍapātapaṭikkhipanaṃ dīgharattaṃ appicchatāya…pe… vīriyārambhāya saṃvattissati. Evamassime pañca guṇā paripūrā dasa kathāvatthūni paripūressanti.

Kathaṃ? Atra hi pāḷiyaṃyeva appicchatāsantuṭṭhitāvīriyārambhavasena tīṇi āgatāni, sesāni sallekhena saṅgahitāni. Idañhi sabbakathāvatthūnaṃ nāmameva, yadidaṃ sallekho. Yathāha – ‘‘yā ca kho ayaṃ, ānanda, kathā abhisallekhikā cetovinīvaraṇasappāyā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Seyyathidaṃ, appicchakathā’’ti (ma. ni. 3.189, 192) vitthāro. Evaṃ ime pañca guṇā paripūrā dasa kathāvatthūni paripūressanti. Dasa kathāvatthūni paripūrāni tisso sikkhā paripūressanti.

Kathaṃ? Etesu hi appicchakathā santosakathā asaṃsaggakathā sīlakathāti imā catasso kathā adhisīlasikkhāsaṅgahitāyeva . Pavivekakathā vīriyārambhakathā samādhikathāti imā tisso adhicittasikkhasaṅgahitā . Paññākathā vimuttikathā vimuttiñāṇadassanakathāti imā tisso adhipaññāsikkhāsaṅgahitāti. Evaṃ dasa kathāvatthūni paripūrāni tisso sikkhā paripūressanti. Tisso sikkhā paripūrā pañca asekkhadhammakkhandhe paripūressanti.

Kathaṃ? Paripūrā hi adhisīlasikkhā asekkho sīlakkhandhoyeva hoti, adhicittasikkhā asekkho samādhikkhandho, adhipaññāsikkhā asekkhā paññā-vimutti-vimuttiñāṇadassanakkhandhā evāti evaṃ tisso sikkhā paripūrā pañca asekkhadhammakkhandhe paripūressanti. Pañca dhammakkhandhā paripūrā amataṃ nibbānaṃ paripūressanti. Seyyathāpi uparipabbate pāvussako mahāmegho abhivuṭṭho pabbatakandarasarasākhā paripūreti. Tā paripūrā kusobbhe, kusobbhā mahāsobbhe, mahāsobbhā kunnadiyo, kunnadiyo mahānadiyo, mahānadiyo mahāsamuddasāgaraṃ paripūrenti; evameva tassa bhikkhuno ime pañca guṇā paripūrā dasa kathāvatthuni ādiṃ katvā yāva amataṃ nibbānaṃ paripūressanti. Evamayaṃ bhikkhu dhammadāyādapaṭipadaṃ paṭipanno paramadhammadāyādaṃ labhatīti etamatthaṃ sampassamāno bhagavā ‘‘taṃ kissa hetu tañhi tassa, bhikkhave, bhikkhuno’’tiādimāha.

Evaṃ tassa bhikkhuno pujjatarapāsaṃsatarabhāvaṃ kāraṇena sādhetvā idāni te bhikkhū tathattāya sanniyojento tasmā tiha me bhikkhavetiādimāha. Kiṃ vuttaṃ hoti, yasmā yo taṃ piṇḍapātaṃ bhuñjitvā samaṇadhammaṃ kareyya, so imehi pañcahi mūlaguṇehi paribāhiro. Yo pana abhuñjitvā kareyya, so imesaṃ bhāgī hoti – ‘‘tasmā tiha me, bhikkhave…pe… no āmisadāyādā’’ti.

Idamavoca bhagavāti idaṃ nidānapariyosānato pabhuti yāva no āmisadāyādāti suttappadesaṃ bhagavā avoca. Idaṃ vatvāna sugatoti idañca suttappadesaṃ vatvāva sobhanāya paṭipadāya gatattā sugatoti saṅkhaṃ pattoyeva bhagavā. Uṭṭhāyāsanā vihāraṃ pāvisī paññattavarabuddhāsanato uṭṭhahitvā vihāraṃ attano mahāgandhakuṭiṃ pāvisi asambhinnāya eva parisāya. Kasmā dhammathomanatthaṃ.

Buddhā kira apariniṭṭhitāya desanāya vihāraṃ pavisantā dvīhi kāraṇehi pavisanti puggalathomanatthaṃ vā dhammathomanatthaṃ vā. Puggalathomanatthaṃ pavisanto evaṃ cintesi – ‘‘imaṃ mayā saṃkhittena uddesaṃ uddiṭṭhaṃ, vitthārena avibhattaṃ, dhammapaṭiggāhakā bhikkhū uggahetvā ānandaṃ vā kaccānaṃ vā upasaṅkamitvā pucchissanti, te mayhaṃ ñāṇena saṃsandetvā kathessanti, tato dhammapaṭiggāhakā puna maṃ pucchissanti, tesaṃ ahaṃ sukathitaṃ, bhikkhave, ānandena sukathitaṃ kaccānena, maṃ cepi tumhe etamatthaṃ puccheyyātha, ahampi naṃ evameva byākareyyanti evaṃ te puggale thomessāmi, tato tesu gāravaṃ janetvā bhikkhū upasaṅkamissanti, tepi bhikkhū atthe ca dhamme ca niyojessanti, te tehi niyojitā tisso sikkhā paripūrentā dukkhassantaṃ karissantī’’ti.

Dhammathomanatthaṃ pavisanto evaṃ cintesi, yathā idheva cintesi – ‘‘mayi vihāraṃ paviṭṭhe tameva āmisadāyādaṃ garahanto dhammadāyādañca thomento imissaṃyeva parisati nisinno sāriputto dhammaṃ desessati, evaṃ dvinnampi amhākaṃ ekajjhāsayāya matiyā desitā ayaṃ desanā aggā ca garukā ca bhavissati pāsāṇacchattasadisā. Caturoghanittharaṇaṭṭhena titthe ṭhapitā nāvā viya maggagamanaṭṭhena catuyuttaājaññaratho viya ca bhavissati. Yathā ca ‘evaṃ karontassa ayaṃ daṇḍo’ti parisati āṇaṃ ṭhapetvā uṭṭhāyāsanā pāsādaṃ āruḷhe rājini tattheva nisinno senāpati taṃ raññā ṭhapitaṃ āṇaṃ pavatteti; evampi mayā ṭhapitaṃ desanaṃ imissaṃyeva parisati nisinno sāriputto thometvā desessati, evaṃ dvinnampi amhākaṃ matiyā desitā ayaṃ desanā balavatarā majjhanhikasūriyo viya pajjalissatī’’ti. Evamidha dhammathomanatthaṃ uṭṭhāyāsanā vihāraṃ pāvisi.

Īdisesu ca ṭhānesu bhagavā nisinnāsaneyeva antarahito cittagatiyā vihāraṃ pavisatīti veditabbo. Yadi hi kāyagatiyā gaccheyya, sabbā parisā bhagavantaṃ parivāretvā gaccheyya, sā ekavāraṃ bhinnā puna dussannipātā bhaveyyāti bhagavā cittagatiyā eva pāvisi.

31. Evaṃ paviṭṭhe pana bhagavati bhagavato adhippāyānurūpaṃ taṃ dhammaṃ thometukāmo tatra khoāyasmā sāriputto…pe…etadavoca. Tattha āyasmāti piyavacanametaṃ. Sāriputtoti tassa therassa nāmaṃ, tañca kho mātito, na pitito. Rūpasāriyā hi brāhmaṇiyā so putto, tasmā sāriputtoti vuccati. Acirapakkantassāti pakkantassa sato nacirena. Āvuso, bhikkhaveti ettha pana buddhā bhagavanto sāvake ālapantā bhikkhaveti ālapanti. Sāvakā pana buddhehi sadisā mā homāti āvusoti paṭhamaṃ vatvā pacchā bhikkhaveti bhaṇanti. Buddhehi ca ālapito bhikkhusaṅgho bhadanteti paṭivacanaṃ deti, sāvakehi āvusoti.

Kittāvatānu kho, āvusoti ettha kittāvatāti paricchedavacanaṃ, kittakenāti vuttaṃ hoti. Nukāro pucchāyaṃ. Khokāro nipātamattaṃ. Satthu pavivittassa viharatoti, tīhi vivekehi kāyacittaupadhivivekehi satthuno viharantassa. Vivekaṃ nānusikkhantīti tiṇṇaṃ vivekānaṃ aññatarampi nānusikkhanti, āmisadāyādāva hontīti imamatthaṃ āyasmā sāriputto bhikkhū pucchi. Esa nayo sukkapakkhepi.

Evaṃ vutte tamatthaṃ sotukāmā bhikkhū dūratopi khotiādimāhaṃsu. Tattha dūratopīti tiroraṭṭhatopi tirojanapadatopi anekayojanagaṇanatopīti vuttaṃ hoti. Santiketi samīpe. Aññātunti jānituṃ bujjhituṃ. Āyasmantaṃyeva sāriputtaṃ paṭibhātūti āyasmatoyeva sāriputtassa bhāgo hotu, āyasmā pana sāriputto attano bhāgaṃ katvā vibhajatūti vuttaṃ hoti. Āyasmato hi bhāgo yadidaṃ atthakkhānaṃ, amhākaṃ pana savanaṃ bhāgoti ayamettha adhippāyo, evaṃ saddalakkhaṇena sameti. Keci pana bhaṇanti ‘‘paṭibhātūti dissatū’’ti. Apare ‘‘upaṭṭhātū’’ti. Dhāressantīti uggahessanti pariyāpuṇissanti. Tato nesaṃ kathetukāmo thero tena hītiādimāha. Tattha tenāti kāraṇavacanaṃ. Hikāro nipāto. Yasmā sotukāmāttha, yasmā ca mayhaṃ bhāraṃ āropayittha, tasmā suṇāthāti vuttaṃ hoti. Tepi bhikkhū therassa vacanaṃ sampaṭicchiṃsu, tenāha ‘‘evamāvusoti…pe…paccassosu’’nti.

Atha nesaṃ, āmisadāyādaṃ garahantena bhagavatā ‘‘tumhepi tena ādiyā bhaveyyāthā’’ti ekenevākārena vuttamatthaṃ tīhi ākārehi dassento āyasmā sāriputto etadavoca – ‘‘idhāvuso , satthu pavivittassa viharato…pe… ettāvatā kho, āvuso, satthu pavivittassa viharato sāvakā vivekaṃ nānusikkhantī’’ti.

Ettāvatā yañca bhagavā āmisadāyādapaṭipadaṃ garahanto ‘‘tumhepi tena ādiyā bhaveyyāthā’’ti āha, yañca attanā pucchaṃ pucchi ‘‘kittāvatā nu kho…pe… nānusikkhantī’’ti, tassa vitthārato attho suvibhatto hoti. So ca kho bhagavato ādiyabhāvaṃ anāmasitvāva. Bhagavatoyeva hi yuttaṃ sāvake anuggaṇhantassa ‘‘ahampi tena ādiyo bhavissāmī’’ti vattuṃ, na sāvakānaṃ. Esa nayo sukkapakkhepi, ayaṃ tāvettha anusandhikkamayojanā.

Ayaṃ panatthavaṇṇanā idhāti imasmiṃ sāsane, satthu pavivittassāti satthuno tīhi vivekehi accantapavivittassa. Vivekaṃ nānusikkhantīti kāyavivekaṃ nānusikkhanti, na paripūrentīti vuttaṃ hoti. Yadi pana tividhaṃ vivekaṃ sandhāya vadeyya, pucchāya aviseso siyā. Byākaraṇapakkho hi ayaṃ. Tasmā iminā padena kāyavivekaṃ, ‘‘yesañca dhammāna’’ntiādinā cittavivekaṃ, ‘‘bāhulikā’’tiādinā upadhivivekañca dassetīti evamettha saṅkhepato attho veditabbo.

Yesañca dhammānanti lobhādayo sandhāyāha, ye parato ‘‘tatrāvuso lobho ca pāpako’’tiādinā nayena vakkhati. Nappajahantīti na pariccajanti, cittavivekaṃ na paripūrentīti vuttaṃ hoti. Bāhulikāti cīvarādibāhullāya paṭipannā. Sāsanaṃ sithilaṃ gaṇhantīti sāthalikā. Okkamane pubbaṅgamāti ettha okkamanaṃ vuccanti avagamanaṭṭhena pañca nīvaraṇāni, tena pañcanīvaraṇapubbaṅgamāti vuttaṃ hoti. Paviveketi upadhiviveke nibbāne. Nikkhittadhurāti oropitadhurā, tadadhigamāya ārambhampi akurumānāti, ettāvatā upadhivivekaṃ na paripūrentīti vuttaṃ hoti.

Ettāvatā aniyameneva vatvā idāni desanaṃ niyamento ‘‘tatrāvuso’’tiādimāha. Kasmā? Sāvakā ‘‘tīhi ṭhānehī’’ti evañhi aniyametvāva vuccamāne ‘‘kampi maññe bhaṇati , na amhe’’ti udāsināpi honti. ‘‘Therā navā majjhimā’’ti evaṃ pana niyametvā vuccamāne amhe bhaṇatīti ādaraṃ karonti . Yathā raññā ‘‘amaccehi nagaravīthiyo sodhetabbā’’ti vuttepi ‘‘kena nu kho sodhetabbā’’ti maññamānā na sodhenti, attano attano gharadvāraṃ sodhetabbanti pana bheriyā nikkhantāya sabbe muhuttena sodhenti ca alaṅkaronti ca, evaṃsampadamidaṃ veditabbaṃ.

Tattha tatrāti tesu sāvakesu. Therāti dasavasse upādāya vuccanti. Tīhi ṭhānehīti tīhi kāraṇehi. Ayañhi ṭhānasaddo issariyaṭṭhitikhaṇakāraṇesu dissati. ‘‘Kiṃ panāyasmā devānamindo kammaṃ katvā imaṃ ṭhānaṃ patto’’tiādīsu hi issariye dissati. ‘‘Ṭhānakusalo hoti akkhaṇavedhī’’tiādīsu ṭhitiyaṃ. ‘‘Ṭhānasovetaṃ tathāgataṃ paṭibhātī’’tiādīsu (ma. ni. 2.87) khaṇe. ‘‘Ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato’’tiādīsu (vibha. 809; ma. ni. 1.148) kāraṇe. Idha pana kāraṇeyeva. Kāraṇañhi yasmā tattha phalaṃ tiṭṭhati tadāyattavuttibhāvena, tasmā ṭhānanti vuccati.

Iminā paṭhamena ṭhānena therā bhikkhū gārayhāti ettha gārayhāti garahitabbā. Therā nāma samānā araññavanapatthāni pantāni senāsanāni na upenti, gāmantasenāsanaṃ na muñcanti, saṅgaṇikārāmataṃ vaḍḍhentā viharanti, kāyavivekampi na paripūrenti, navamajjhimakāle kīdisā ahesunti evaṃ ninditabbā honti, imaṃ nindaṃ āvuso labhantīti dasseti. Dutiyena ṭhānenāti etthāpi ime nāma āvuso therāpi samānā yesaṃ dhammānaṃ satthā pahānamāha, te lobhādidhamme na jahanti, accharāsaṅghātamattampi ekamantaṃ nisīditvā cittekaggataṃ na labhanti, navamajjhimakāle kīdisā ahesunti evaṃ ninditabbā honti, imaṃ nindaṃ āvuso labhantīti dassetīti evaṃ yojanā kātabbā. Tatiyena ṭhānenāti etthāpi ime nāmāvuso, therāpi samānā itarītarena na yāpenti, cīvarapattasenāsanapūtikāyamaṇḍanānuyogamanuyuttā viharanti upadhivivekaṃ apūrayamānā, navamajjhimakāle kīdisā ahesunti evaṃ ninditabbā honti, imaṃ nindaṃ, āvuso, labhantīti dassetīti evaṃ yojanā veditabbā. Esa nayo majjhimanavavāresu.

Ayaṃ pana viseso. Majjhimāti pañcavasse upādāya yāva nava vassā vuccanti. Navāti ūnapañcavassā vuccanti. Yathā ca tattha navamajjhimakāle kīdisā ahesunti vuttaṃ, evamidha navakāle kīdisā ahesuṃ, therakāle kīdisā bhavissanti, majjhimatherakāle kīdisā bhavissantīti vatvā yojetabbaṃ.

32. Imasmiñca kaṇhapakkhe vuttapaccanīkanayena sukkapakkhe attho veditabbo. Ayaṃ panettha saṅkhepo. Ime vata therāpi samānā yojanaparamparāya araññavanapatthāni pantāni senāsanāni sevanti, gāmantasenāsanaṃ upagantuṃ yuttakālepi na upagacchanti, evaṃ jiṇṇasarīrāpi āraddhavīriyā paccayadāyakānaṃ pasādaṃ janenti, navamajjhimakāle kīdisā ahesunti iminā paṭhamena ṭhānena therā pāsaṃsā bhavanti, pasaṃsaṃ labhanti. Lobhādayo pahāya cittavivekaṃ pūrenti, ayampi mahāthero saddhivihārikaantevāsikaparivārito hutvā nisīdituṃ yuttakālepi īdisepi vaye vattamāne bhattakiccaṃ katvā paviṭṭho sāyaṃ nikkhamati, sāyaṃ paviṭṭho pāto nikkhamati, kasiṇaparikammaṃ karoti, samāpattiyo nibbatteti, maggaphalāni adhigacchati, sabbathāpi cittavivekaṃ pūretīti iminā dutiyena ṭhānena therā bhikkhū pāsaṃsā bhavanti, pasaṃsaṃ labhanti. Yasmiṃ kāle therassa paṭṭadukūlakoseyyādīni sukhasamphassāni lahucīvarādīni yuttāni, tasmimpi nāma kāle ayaṃ mahāthero paṃsukūlāni dhāreti, asithilaṃ sāsanaṃ gahetvā vigatanīvaraṇo phalasamāpattiṃ appetvā upadhivivekaṃ paripūrayamāno viharati, navamajjhimakāle kīdiso ahosīti iminā tatiyena ṭhānena therā pāsaṃsā bhavanti, pasaṃsaṃ labhantīti. Esa nayo majjhimanavavāresu.

33.Tatrāvusoti ko anusandhi, evaṃ navahākārehi āmisadāyādapaṭipadaṃ garahanto, navahi dhammadāyādapaṭipadaṃ thomento, aṭṭhārasahākārehi desanaṃ niṭṭhāpetvā, ye te ‘‘yesañca dhammānaṃ satthā pahānamāha, te ca dhamme na pajahantī’’ti evaṃ pahātabbadhammā vuttā. Te sarūpato ‘‘ime te’’ti dassetumidaṃ ‘‘tatrāvuso, lobho cā’’tiādimāha, ayaṃ anusandhi.

Apica heṭṭhā pariyāyeneva dhammo kathito. Āmisaṃ pana pariyāyenapi nippariyāyenapi kathitaṃ. Idāni nippariyāyadhammaṃ lokuttaramaggaṃ kathetumidamāha. Ayaṃ pettha anusandhi.

Tattha tatrāti atītadesanānidassanaṃ, ‘‘satthu pavivittassa viharato sāvakā vivekaṃ nānusikkhantī’’tiādinā nayena vuttadesanāyanti vuttaṃ hoti. Lobho ca pāpako, doso ca pāpakoti ime dve dhammā pāpakā lāmakā, ime pahātabbāti dasseti. Tattha lubbhanalakkhaṇo lobho. Dussanalakkhaṇo doso. Tesu lobho āmisadāyādassa paccayānaṃ lābhe hoti, doso alābhe. Lobhena aladdhaṃ pattheti, dosena alabhanto vighātavā hoti. Lobho ca deyyadhamme hoti, doso adāyake vā amanuññadāyake vā. Lobhena navataṇhāmūlake dhamme paripūreti, dosena pañca macchariyāni.

Idāni tesaṃ pahānūpāyaṃ dassento lobhassa ca pahānāyātiādimāha. Tassattho, tassa pana pāpakassa lobhassa ca dosassa ca pahānāya. Atthi majjhimā paṭipadāti maggaṃ sandhāya idaṃ vuttaṃ. Maggo hi lobho eko anto, doso eko antoti ete dve ante na upeti, na upagacchati, vimutto etehi antehi, tasmā ‘‘majjhimā paṭipadā’’ti vuccati. Etesaṃ majjhe bhavattā ‘‘majjhimā, paṭipajjitabbato ca paṭipadāti. Tathā kāmasukhallikānuyogo eko anto, attakilamathānuyogo eko anto, sassataṃ eko anto, ucchedo eko antoti purimanayeneva vitthāretabbaṃ.

Cakkhukaraṇītiādīhi pana tameva paṭipadaṃ thometi. Sā hi saccānaṃ dassanāya saṃvattati dassanapariṇāyakaṭṭhenāti cakkhukaraṇī. Saccānaṃ ñāṇāya saṃvattati viditakaraṇaṭṭhenāti ñāṇakaraṇī. Rāgādīnañca vūpasamanato upasamāya saṃvattati. Catunnampi saccānaṃ abhiññeyyabhāvadassanato abhiññāya saṃvattati. Sambodhoti maggo, tassatthāya saṃvattanato sambodhāya saṃvattati. Maggoyeva hi maggatthāya saṃvattati maggena kātabbakiccakaraṇato. Nibbānaṃ nāma appaccayaṃ tassa pana sacchikiriyāya paccakkhakammāya saṃvattanato nibbānāya saṃvattatīti vuccati. Ayamettha sāro. Ito aññathā vaṇṇanā papañcā.

Idāni taṃ majjhimaṃ paṭipadaṃ sarūpato dassetukāmo ‘‘katamā ca sā’’ti pucchitvā ‘‘ayamevā’’tiādinā nayena vissajjeti.

Tattha ayamevāti avadhāraṇavacanaṃ, aññamaggappaṭisedhanatthaṃ, buddhapaccekabuddhabuddhasāvakānaṃ sādhāraṇabhāvadassanatthañca. Vuttañcetaṃ ‘‘eseva maggo natthañño dassanassa visuddhiyā’’ti (dha. pa. 274). Svāyaṃ kilesānaṃ ārakattāpi ariyo. Aripahānāya saṃvattatītipi ariyena desitotipi ariyabhāvappaṭilābhāya saṃvattatītipi ariyo. Aṭṭhahi aṅgehi upetattā aṭṭhaṅgiko, na ca aṅgavinimutto pañcaṅgikatūriyādīni viya. Kilese mārento gacchati, maggati vā nibbānaṃ, maggīyati vā nibbānatthikehi, gammati vā tehi paṭipajjīyatīti maggo. Seyyathidanti nipāto, tassa katamo so iti ceti attho, katamāni vā tāni aṭṭhaṅgānīti. Ekamekañhi aṅgaṃ maggoyeva. Yathāha ‘‘sammādiṭṭhi maggo ceva hetu cā’’ti (dha. sa. 1039). Porāṇāpi bhaṇanti – ‘‘dassanamaggo sammādiṭṭhi, abhiniropanamaggo sammāsaṅkappo…pe… avikkhepamaggo sammāsamādhī’’ti.

Sammādiṭṭhādīsu cetesu sammā dassanalakkhaṇā sammādiṭṭhi. Sammā abhiniropanalakkhaṇo sammāsaṅkappo. Sammā pariggahalakkhaṇā sammāvācā. Sammā samuṭṭhānalakkhaṇo sammākammanto. Sammā vodānalakkhaṇo sammāājīvo. Sammā paggahalakkhaṇo sammāvāyāmo. Sammā upaṭṭhānalakkhaṇā sammāsati. Sammā samādhānalakkhaṇo sammāsamādhi. Nibbacanampi nesaṃ sammā passatīti sammādiṭṭhīti eteneva nayena veditabbaṃ.

Tattha sammādiṭṭhi uppajjamānā micchādiṭṭhiṃ tappaccanīyakilese ca avijjañca pajahati, nibbānañca ārammaṇaṃ karoti, sampayuttadhamme ca passati, te ca kho asammohato, no ārammaṇato, tasmā ‘‘sammādiṭṭhī’’ti vuccati.

Sammāsaṅkappo micchāsaṅkappaṃ tappaccanīyakilese ca pajahati, nibbānañca ārammaṇaṃ karoti, sampayuttadhamme ca sammā abhiniropeti, tasmā ‘‘sammāsaṅkappo’’ti vuccati.

Sammāvācā micchāvācaṃ tappaccanīyakilese ca pajahati, nibbānañca ārammaṇaṃ karoti, sampayuttadhamme ca sammā pariggaṇhāti, tasmā ‘‘sammāvācā’’ti vuccati.

Sammākammanto micchākammantaṃ tappaccanīyakilese ca pajahati, nibbānañca ārammaṇaṃ karoti, sampayuttadhamme ca sammā samuṭṭhāpeti, tasmā ‘‘sammākammanto’’ti vuccati.

Sammāājīvo micchāājīvaṃ tappaccanīyakilese ca pajahati, nibbānañca ārammaṇaṃ karoti, sampayuttadhamme ca sammā vodāpeti, tasmā ‘‘sammāājīvo’’ti vuccati.

Sammāvāyāmo micchāvāyāmaṃ tappaccanīyakilese ca kosajjañca pajahati, nibbānañca ārammaṇaṃ karoti, sampayuttadhamme ca sammā paggaṇhāti, tasmā ‘‘sammāvāyāmo’’ti vuccati.

Sammāsati micchāsatiṃ tappaccanīyakilese ca pajahati, nibbānañca ārammaṇaṃ karoti, sampayuttadhamme ca sammā upaṭṭhāpeti, tasmā ‘‘sammāsatī’’ti vuccati.

Sammāsamādhi micchāsamādhiṃ tappaccanīyakilese ca uddhaccañca pajahati, nibbānañca ārammaṇaṃ karoti, sampayuttadhamme ca sammā samādhiyati, tasmā ‘‘sammāsamādhī’’ti vuccati.

Idāni ayaṃ kho sā, āvusoti tameva paṭipadaṃ nigamento āha. Tassattho, yvāyaṃ cattāropi lokuttaramagge ekato katvā kathito ‘‘aṭṭhaṅgiko maggo’’, ayaṃ kho sā, āvuso…pe… nibbānāya saṃvattatīti.

Evaṃ pahātabbadhammesu lobhadose tappahānupāyañca dassetvā idāni aññepi pahātabbadhamme tesaṃ pahānupāyañca dassento tatrāvuso, kodho cātiādimāha. Tattha kujjhanalakkhaṇo kodho, caṇḍikkalakkhaṇo vā, āghātakaraṇaraso, dussanapaccupaṭṭhāno. Upanandhanalakkhaṇo upanāho, vera appaṭinissajjanaraso, kodhānupabandhabhāvapaccupaṭṭhāno. Vuttañcetaṃ – ‘‘pubbakāle kodho, aparakāle upanāho’’tiādi (vibha. 891).

Paraguṇamakkhanalakkhaṇo makkho, tesaṃ vināsanaraso, tadavacchādanapaccupaṭṭhāno. Yugaggāhalakkhaṇo paḷāso, paraguṇehi attano guṇānaṃ samīkaraṇaraso, paresaṃ guṇappamāṇena upaṭṭhānapaccupaṭṭhāno.

Parasampattikhīyanalakkhaṇā issā, tassā akkhamanalakkhaṇā vā, tattha anabhiratirasā, tato vimukhabhāvapaccupaṭṭhānā. Attano sampattinigūhanalakkhaṇaṃ maccheraṃ, attano sampattiyā parehi sādhāraṇabhāvaasukhāyanarasaṃ, saṅkocanapaccupaṭṭhānaṃ.

Katapāpapaṭicchādanalakkhaṇā māyā, tassa nigūhanarasā, tadāvaraṇapaccupaṭṭhānā. Attano avijjamānaguṇapakāsanalakkhaṇaṃ sāṭheyyaṃ, tesaṃ samudāharaṇarasaṃ, sarīrākārehipi tesaṃ vibhūtakaraṇapaccupaṭṭhānaṃ.

Cittassa uddhumātabhāvalakkhaṇo thambho, appatissayavuttiraso, amaddavatāpaccupaṭṭhāno. Karaṇuttariyalakkhaṇo sārambho, vipaccanīkatāraso, agāravapaccupaṭṭhāno.

Uṇṇatilakkhaṇo māno, ahaṃkāraraso, uddhumātabhāvapaccupaṭṭhāno. Abbhuṇṇatilakkhaṇo atimāno, ativiya ahaṅkāraraso. Accuddhumātabhāvapaccupaṭṭhāno.

Mattabhāvalakkhaṇo mado, madaggāhaṇaraso, ummādapaccupaṭṭhāno. Pañcasu kāmaguṇesu cittavossaggalakkhaṇo pamādo, vossaggānuppadānaraso, sativippavāsapaccupaṭṭhānoti evaṃ imesaṃ dhammānaṃ lakkhaṇādīni veditabbāni. Ayamettha saṅkhepo, vitthāro pana ‘‘tattha katamo kodho’’tiādinā vibhaṅge (vibha. 891) vuttanayeneva veditabbo.

Visesato cettha āmisadāyādo attanā alabhanto aññassa lābhino kujjhati, tassa sakiṃ uppanno kodho kodhoyeva, tatuttari upanāho. So evaṃ kuddho upanayhanto ca santepi aññassa lābhino guṇe makkheti, ahampi tādisoti ca yugaggāhaṃ gaṇhāti, ayamassa makkho ca paḷāso ca, evaṃ makkhī paḷāsī tassa lābhasakkārādīsu kiṃ imassa imināti issati padussati, ayamassa issā. Sace panassa kāci sampatti hoti, tassā tena sādhāraṇabhāvaṃ na sahati, idamassa maccheraṃ. Lābhahetu kho pana attano santepi dose paṭicchādeti, ayamassa māyā. Asantepi guṇe pakāseti. Idamassa sāṭheyyaṃ. So evaṃ paṭipanno sace yathādhippāyaṃ lābhaṃ labhati, tena thaddho hoti amuducitto, nayidaṃ evaṃ kātabbanti ovadituṃ asakkuṇeyyo, ayamassa thambho. Sace pana naṃ koci kiñci vadati ‘‘nayidaṃ evaṃ kātabba’’nti, tena sāraddhacitto hoti bhākuṭikamukho ‘‘ko me tva’’nti pasayha bhāṇī, ayamassa sārambho. Tato thambhena ‘‘ahameva seyyo’’ti attānaṃ maññanto mānī hoti. Sārambhena ‘‘ke ime’’ti pare atimaññanto atimānī, ayamassa māno ca atimāno ca. So tehi mānātimānehi jātimadādianekarūpaṃ madaṃ janeti. Matto samāno kāmaguṇādibhedesu vatthūsu pamajjati, ayamassa mado ca pamādo cāti.

Evaṃ āmisadāyādo aparimutto hoti imehi pāpakehi dhammehi aññehi ca evarūpehi. Evaṃ tāvettha pahātabbadhammā veditabbā. Pahānupāyo pāṭhato ca atthato ca sabbattha nibbisesoyeva.

Ñāṇaparicayapāṭavatthaṃ panettha ayaṃ bhedo ca kamo ca bhāvanānayo ca veditabbo. Tattha bhedo tāva, ayañhi majjhimā paṭipadā kadāci ariyo aṭṭhaṅgiko maggo hoti, kadāci sattaṅgiko. Ayañhi lokuttarapaṭhamajjhānavasena uppajjamāno aṭṭhaṅgiko maggo hoti, avasesajjhānavasena sattaṅgiko. Ukkaṭṭhaniddesato panidha aṭṭhaṅgikoti vutto. Ito parañhi maggaṅgaṃ natthi. Evaṃ tāvettha bhedo veditabbo.

Yasmā pana sabbakusalānaṃ sammādiṭṭhi seṭṭhā, yathāha ‘‘paññā hi seṭṭhā kusalā vadantī’’ti (jā. 2.17.81). Kusalavāre ca pubbaṅgamā, yathāha ‘‘kathañca, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti, sammādiṭṭhiṃ sammādiṭṭhīti pajānāti, micchādiṭṭhiṃ micchādiṭṭhīti pajānātī’’ti (ma. ni. 3.136) vitthāro. Yathā cāha ‘‘vijjā ca kho, bhikkhave, pubbaṅgamā kusalānaṃ dhammānaṃ samāpattiyā’’ti. Tappabhavābhinibbattāni sesaṅgāni, yathāha ‘‘sammādiṭṭhissa sammāsaṅkappo pahoti…pe… sammāsatissa sammāsamādhi pahotī’’ti (ma. ni. 3.141). Tasmā iminā kamena etāni aṅgāni vuttānīti evamettha kamo veditabbo.

Bhāvanānayoti koci samathapubbaṅgamaṃ vipassanaṃ bhāveti, koci vipassanāpubbaṅgamaṃ samathaṃ. Kathaṃ? Idhekacco paṭhamaṃ upacārasamādhiṃ vā appanāsamādhiṃ vā uppādeti, ayaṃ samatho; so tañca taṃsampayutte ca dhamme aniccādīhi vipassati, ayaṃ vipassanā. Iti paṭhamaṃ samatho, pacchā vipassanā. Tena vuccati ‘‘samathapubbaṅgamaṃ vipassanaṃ bhāvetī’’ti. Tassa samathapubbaṅgamaṃ vipassanaṃ bhāvayato maggo sañjāyati, so taṃ maggaṃ āsevati bhāveti bahulīkaroti, tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saṃyojanāni pahīyanti, anusayā byantīhonti, evaṃ samathapubbaṅgamaṃ vipassanaṃ bhāveti.

Idha panekacco vuttappakāraṃ samathaṃ anuppādetvāva pañcupādānakkhandhe aniccādīhi vipassati, ayaṃ vipassanā. Tassa vipassanāpāripūriyā tattha jātānaṃ dhammānaṃ vossaggārammaṇato uppajjati cittassa ekaggatā, ayaṃ samatho. Iti paṭhamaṃ vipassanā pacchā samatho. Tena vuccati ‘‘vipassanāpubbaṅgamaṃ samathaṃ bhāvetī’’ti. Tassa vipassanāpubbaṅgamaṃ samathaṃ bhāvayato maggo sañjāyati, so taṃ maggaṃ āsevati…pe… bahulīkaroti, tassa taṃ maggaṃ āsevato…pe… anusayā byantīhonti (a. ni. 4.170; paṭi. ma. 2.1), evaṃ vipassanāpubbaṅgamaṃ samathaṃ bhāveti.

Samathapubbaṅgamaṃ pana vipassanaṃ bhāvayatopi vipassanāpubbaṅgamaṃ samathaṃ bhāvayatopi lokuttaramaggakkhaṇe samathavipassanā yuganaddhāva honti. Evamettha bhāvanānayo veditabboti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Dhammadāyādasuttavaṇṇanā niṭṭhitā.

4. Bhayabheravasuttavaṇṇanā

34.Evaṃme sutanti bhayabheravasuttaṃ. Tatrāyaṃ apubbapadavaṇṇanā – athāti avicchedanatthe nipāto. Khoti avadhāraṇatthe, bhagavato sāvatthiyaṃ vihāre avicchinneyevāti vuttaṃ hoti. Jāṇussoṇīti netaṃ tassa mātāpitūhi katanāmaṃ, apica kho ṭhānantarapaṭilābhaladdhaṃ. Jāṇussoṇiṭṭhānaṃ kira nāmetaṃ purohitaṭṭhānaṃ, taṃ tassa raññā dinnaṃ, tasmā ‘‘jānussoṇī’’ti vuccati. Brahmaṃ aṇatīti brāhmaṇo, mante sajjhāyatīti attho. Idameva hi jātibrāhmaṇānaṃ niruttivacanaṃ. Ariyā pana bāhitapāpattā brāhmaṇāti vuccanti.

Yenabhagavā tenupasaṅkamīti yenāti bhummatthe karaṇavacanaṃ, tasmā yattha bhagavā, tattha upasaṅkamīti evamettha attho daṭṭhabbo. Yena vā kāraṇena bhagavā devamanussehi upasaṅkamitabbo, tena kāraṇena upasaṅkamīti evamettha attho daṭṭhabbo. Kena ca kāraṇena bhagavā upasaṅkamitabbo? Nānappakāraguṇavisesādhigamādhippāyena, sāduphalūpabhogādhippāyena dijagaṇehi niccaphalitamahārukkho viya.

Upasaṅkamīti ca gatoti vuttaṃ hoti. Upasaṅkamitvāti upasaṅkamanapariyosānadīpanaṃ. Atha vā evaṃ gato tato āsannataraṃ ṭhānaṃ bhagavato samīpasaṅkhātaṃ gantvātipi vuttaṃ hoti. Bhagavatā saddhiṃ sammodīti yathā khamanīyādīni pucchanto bhagavā tena, evaṃ sopi bhagavatā saddhiṃ samappavattamodo ahosi, sītodakaṃ viya uṇhodakena sammoditaṃ ekībhāvaṃ agamāsi. Yāya ca ‘‘kacci te, bho gotama, khamanīyaṃ, kacci yāpanīyaṃ, kacci bhoto gotamassa gotamasāvakānañca appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāro’’tiādikāya kathāya sammodi, taṃ pītipāmojjasaṅkhātasammodajananato sammodituṃ yuttabhāvato ca sammodanīyaṃ, atthabyañjanamadhuratāya sucirampi kālaṃ sāretuṃ nirantaraṃ pavattetuṃ araharūpato saritabbabhāvato ca sārāṇīyaṃ. Suyyamānasukhato ca sammodanīyaṃ, anussariyamānasukhato ca sāraṇīyaṃ. Tathā byañjanaparisuddhatāya sammodanīyaṃ, atthaparisuddhatāya sāraṇīyanti evaṃ anekehi pariyāyehi sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā pariyosāpetvā niṭṭhāpetvā yenatthena āgato, taṃ pucchitukāmo ekamantaṃ nisīdi.

Ekamantanti bhāvanapuṃsakaniddeso, ‘‘visamaṃ candimasūriyā parivattantī’’tiādīsu (a. ni. 4.70) viya. Tasmā yathā nisinno ekamantaṃ nisinno hoti, tathā nisīdīti evamettha attho daṭṭhabbo. Bhummatthe vā etaṃ upayogavacanaṃ. Nisīdīti upāvisi. Paṇḍitā hi purisā garuṭṭhāniyaṃ upasaṅkamitvā āsanakusalatāya ekamantaṃ nisīdanti, ayañca nesaṃ aññataro, tasmā ekamantaṃ nisīdi.

Kathaṃ nisinno pana ekamantaṃ nisinno hotīti. Cha nisajjadose vajjetvā. Seyyathidaṃ, atidūraṃ accāsannaṃ uparivātaṃ unnatapadesaṃ atisammukhaṃ atipacchāti. Atidūre nisinno hi sace kathetukāmo hoti, uccāsaddena kathetabbaṃ hoti. Accāsanne nisinno saṅghaṭṭanaṃ karoti. Uparivāte nisinno sarīragandhena bādhati. Unnatappadese nisinno agāravaṃ pakāseti. Atisammukhā nisinno sace daṭṭhukāmo hoti, cakkhunā cakkhuṃ āhacca daṭṭhabbaṃ hoti. Atipacchā nisinno sace daṭṭhukāmo hoti, gīvaṃ pasāretvā daṭṭhabbaṃ hoti. Tasmā ayampi ete cha nisajjadose vajjetvā nisīdi, tena vuttaṃ ‘‘ekamantaṃ nisīdī’’ti.

Yemeti ye ime. Kulaputtāti duvidhā kulaputtā jātikulaputtā ācārakulaputtā. Tattha ‘‘tena kho pana samayena raṭṭhapālo nāma kulaputto tasmiṃyeva thullakoṭṭhike aggakulassa putto’’ti (ma. ni. 2.294) evaṃ āgatā uccākulappasutā jātikulaputtā nāma. ‘‘Ye te kulaputtā saddhā agārasmā anagāriyaṃ pabbajitā’’ti (ma. ni. 3.78) evaṃ āgatā pana yattha katthaci kule pasutāpi ācārasampannā ācārakulaputtā nāma. Idha pana dvīhipi kāraṇehi kulaputtāyeva.

Saddhāti saddhāya. Agārasmāti agārato. Anagāriyanti pabbajjaṃ bhikkhubhāvañca. Pabbajjāpi hi natthettha agāriyanti anagāriyā, agārassa hitaṃ kasigorakkhādikammamettha natthīti attho. Bhikkhupi natthetassa agāranti anagāro, anagārassa bhāvo anagāriyaṃ. Pabbajitāti upagatā, evaṃ sabbathāpi anagāriyasaṅkhātaṃ pabbajjaṃ bhikkhubhāvaṃ vā upagatāti vuttaṃ hoti. Pubbaṅgamoti purato gāmī nāyako. Bahukāroti hitakiriyāya bahūpakāro. Bhavaṃ tesaṃ gotamo samādapetāti te kulaputte bhavaṃ gotamo adhisīlādīni gāhetā sikkhāpetā. Sā janatāti so janasamūho. Diṭṭhānugatiṃ āpajjatīti dassanānugatiṃ paṭipajjati, yandiṭṭhiko bhavaṃ gotamo yaṃkhantiko yaṃruciko, tepi tandiṭṭhikā honti taṃkhantikā taṃrucikāti attho.

Kasmā panāyaṃ evamāhāti? Esa kira pubbe aneke kulaputte agāramajjhe vasante devaputte viya pañcahi kāmaguṇehi paricāriyamāne anto ca bahi ca susaṃvihitārakkhe disvā, te aparena samayena bhagavato madhurarasaṃ dhammadesanaṃ sutvā saddhāya gharā nikkhamma pabbajitvā ghāsacchādanaparamatāya santuṭṭhe āraññakesu senāsanesu kenaci arakkhiyamānepi anussaṅkitāparisaṅkite haṭṭhapahaṭṭhe udaggudagge addasa, disvā ca imesaṃ kulaputtānaṃ ‘‘ayaṃ phāsuvihāro kaṃ nissāya uppanno’’ti cintento ‘‘samaṇaṃ gotama’’nti bhagavati pasādaṃ alattha. So taṃ pasādaṃ nivedetuṃ bhagavato santikaṃ āgato, tasmā evamāha.

Athassa bhagavā taṃ vacanaṃ sampaṭicchanto abbhanumodanto ca evametaṃ brāhmaṇātiādimāha. Vacanasampaṭicchanānumodanatthoyeva hi ettha ayaṃ evanti nipāto. Mamaṃ uddissāti maṃ uddissa. Saddhāti saddhāyeva. Na iṇaṭṭhā na bhayaṭṭātiādīni sandhāyāha. Īdisānaṃyeva hi bhagavā pubbaṅgamo, na itaresaṃ. Durabhisambhavāni hīti sambhavituṃ dukkhāni dussahāni, na sakkā appesakkhehi ajjhogāhitunti vuttaṃ hoti. Araññavanapatthānīti araññāni ca vanapatthāni ca. Tattha kiñcāpi abhidhamme nippariyāyena, ‘‘nikkhamitvā bahi indakhilā sabbametaṃ arañña’’nti vuttaṃ, tathāpi yantaṃ ‘‘pañcadhanusatikaṃ pacchima’’nti āraññikaṅganipphādakaṃ senāsanaṃ vuttaṃ, tadeva adhippetanti veditabbaṃ.

Vanapatthanti gāmantaṃ atikkamitvā manussānaṃ anupacāraṭṭhānaṃ, yattha na kasīyati na vapīyati. Vuttampi cetaṃ ‘‘vanapatthanti dūrānametaṃ senāsanānaṃ adhivacanaṃ, vanapatthanti vanasaṇḍānametaṃ senāsanānaṃ, vanapatthanti bhiṃsanakānametaṃ, vanapatthanti salomahaṃsānametaṃ, vanapatthanti pariyantānametaṃ, vanapatthanti na manussūpacārānametaṃ senāsanānaṃ adhivacana’’nti. Ettha ca pariyantānanti imamekaṃ pariyāyaṃ ṭhapetvā sesapariyāyehi vanapatthāni veditabbānī. Pantānīti pariyantāni atidūrāni. Dukkaraṃ pavivekanti kāyavivekaṃ dukkaraṃ. Durabhiramanti abhiramituṃ na sukhaṃ. Ekatteti ekībhāve. Kiṃ dasseti? Kāyaviveke katepi tattha cittaṃ abhiramāpetuṃ dukkaraṃ. Dvayaṃdvayārāmo hi ayaṃ lokoti. Haranti maññeti haranti viya ghasanti viya. Manoti manaṃ. Samādhiṃ alabhamānassāti upacārasamādhiṃ vā appanāsamādhiṃ vā alabhantassa. Kiṃ dasseti? Īdisassa bhikkhuno tiṇapaṇṇamigādisaddehi vividhehi ca bhiṃsanakehi vanāni cittaṃ vikkhipanti maññeti, sabbaṃ brāhmaṇo saddhāpabbajitānaṃ kulaputtānaṃ araññavāse (vibha. 529) vimhito āha.

Kāyakammantavārakathā

35. Athassa bhagavā purimanayeneva ‘‘evametaṃ brāhmaṇā’’tiādīhi taṃ taṃ vacanaṃ sampaṭicchitvā abbhanumoditvā ca yasmā soḷasasu ṭhānesu ārammaṇapariggaharahitānaṃyeva tādisāni senāsanāni durabhisambhavāni, na tesu ārammaṇapariggāhayuttānaṃ, attanā ca bodhisatto samāno tādiso ahosi, tasmā attano tādisānaṃ senāsanānaṃ durabhisambhavataṃ dassetuṃ, mayhampi khotiādimāha.

Tattha pubbeva sambodhāti sambodhato pubbeva, ariyamaggappattito aparabhāgeyevāti vuttaṃ hoti. Anabhisambuddhassāti appaṭividdhacatusaccassa. Bodhisattasseva satoti bujjhanakasattasseva sammāsambodhiṃ adhigantuṃ arahasattasseva sato, bodhiyā vā sattasseva laggasseva sato. Dīpaṅkarassa hi bhagavato pādamūle aṭṭhadhammasamodhānena abhinīhārasamiddhito pabhuti tathāgato bodhiyā satto laggo ‘‘pattabbā mayā esā’’ti tadadhigamāya parakkamaṃ amuñcantoyeva āgato, tasmā bodhisattoti vuccati. Tassa mayhanti tassa evaṃ bodhisattasseva sato mayhaṃ. Ye kho keci samaṇā vā brāhmaṇā vāti ye keci pabbajjūpagatā vā bhovādino vā.

Aparisuddhakāyakammantāti aparisuddhena pāṇātipātādinā kāyakammantena samannāgatā. Aparisuddhakāyakammantasandosahetūti aparisuddhassa kāyakammantasaṅkhātassa attano dosassa hetu, aparisuddhakāyakammantakāraṇāti vuttaṃ hoti. Haveti ekaṃsavacane nipāto. Akusalanti sāvajjaṃ akkhemañca. Bhayabheravanti bhayañca bheravañca. Cittutrāsassa ca bhayānakārammaṇassa cetaṃ adhivacanaṃ. Tatra bhayaṃ sāvajjaṭṭhena akusalaṃ, bheravaṃ akkhemaṭṭhenāti veditabbaṃ. Avhāyantīti pakkosanti. Kathaṃ? Te hi pāṇātipātādīni katvā ‘‘mayaṃ ayuttamakamhā, sace no te jāneyyuṃ, yesaṃ aparajjhimhā, idāni anubandhitvā anayabyasanaṃ āpādeyyu’’nti araññaṃ pavisitvā gacchantare vā gumbantare vā nisīdanti. Te ‘‘appamattakampi tiṇasaddaṃ vā paṇṇasaddaṃ vā sutvā, idānimhā naṭṭhā’’ti tasanti vittasanti, āgantvā parehi parivāritā viya baddhā vadhitā viya ca honti. Evaṃ taṃ bhayabheravaṃ attani samāropanaṭṭhena avhāyanti pakkosanti.

Nakho panāhaṃ…pe… paṭisevāmīti ahaṃ kho pana aparisuddhakāyakammanto hutvā araññavanapatthāni pantāni senāsanāni na paṭisevāmi. Ye hi voti ettha voti nipātamattaṃ. Ariyā vuccanti buddhā ca buddhasāvakā ca. Parisuddhakāyakammantāti īdisā hutvā. Tesamahaṃ aññataroti tesaṃ ahampi eko aññataro. Bodhisatto hi gahaṭṭhopi pabbajitopi parisuddhakāyakammantova hoti. Bhiyyoti atirekatthe nipāto. Pallomanti pannalomataṃ, khemaṃ sotthibhāvanti attho. Āpādinti āpajjiṃ, atirekaṃ sotthibhāvaṃ atirekena vā sotthibhāvamāpajjinti vuttaṃ hoti. Araññe vihārāyāti araññe vihāratthāya.

Kāyakammantavārakathā niṭṭhitā.

Vacīkammantavārādivaṇṇanā

36. Esa nayo sabbattha. Ayaṃ pana viseso, vacīkammantavāre tāva aparisuddhavacīkammantāti aparisuddhena musāvādādinā vacīkammantena samannāgatā. Te kathaṃ bhayabheravaṃ avhāyanti? Te musāvādena parassa atthaṃ bhañjitvā, pisuṇavācāya mittabhedaṃ katvā pharusavācāya paresaṃ parisamajjhe mammāni tuditvā niratthakavācāya parasattānaṃ kammante nāsetvā ‘‘mayaṃ ayuttamakamhā, sace no te jāneyyuṃ, yesaṃ aparajjhimhā, idāni anubandhitvā anayabyasanaṃ pāpeyyu’’nti araññaṃ pavisitvā gacchantare vā gumbantare vā nisīdanti. Te ‘‘appamattakampi tiṇasaddaṃ vā paṇṇasaddaṃ vā sutvā idānimhā naṭṭhā’’ti tasanti vittasanti āgantvā parehi parivāritā viya baddhā vadhitā viya ca honti. Evaṃ taṃ bhayabheravaṃ attani samāropanaṭṭhena avhāyanti, pakkosanti.

Manokammantavāre aparisuddhamanokammantāti aparisuddhena abhijjhādinā manokammantena samannāgatā. Te kathaṃ bhayabheravaṃ avhāyanti? Te paresaṃ rakkhitagopitesu bhaṇḍesu abhijjhāvisamalobhaṃ uppādetvā parassa kujjhitvā parasatte micchādassanaṃ gāhāpetvā mayaṃ ayuttamakamhā…pe… attani samāropanaṭṭhena avhāyanti pakkosanti.

Ājīvavāre aparisuddhājīvāti aparisuddhena vejjakammadūtakammavaḍḍhipayogādinā ekavīsatianesanabhedena ājīvena samannāgatā. Te kathaṃ bhayabheravaṃ avhāyanti? Te evaṃ jīvikaṃ kappetvā suṇanti – ‘‘sāsanasodhakā kira tepiṭakā bhikkhū sāsanaṃ sodhetuṃ nikkhantā, ajja vā sve vā idhāgamissantī’’ti araññaṃ pavisitvā gacchantare vā…pe… tasanti vittasanti. Te hi āgantvā parivāretvā gahitā viya odātavatthanivāsitā viya ca hontīti. Sesaṃ tādisameva.

37. Ito paraṃ abhijjhālūtiādīsu kiñcāpi abhijjhābyāpādā manokammantena saṅgahitā tathāpi nīvaraṇavasena puna vuttāti veditabbā. Tattha abhijjhālūti parabhaṇḍādiabhijjhāyanasīlā. Kāmesu tibbasārāgāti vatthukāmesu bahalakilesarāgā, te kathaṃ bhayabheravaṃ avhāyanti? Te avavatthitārammaṇā honti, tesaṃ avavatthitārammaṇānaṃ araññe viharantānaṃ divā diṭṭhaṃ rattiṃ bhayabheravaṃ hutvā upaṭṭhāti – ‘‘te ākulacittā appamattakenapi tasanti vittasanti, rajjuṃ vā lataṃ vā disvā sappasaññino honti, khāṇuṃ disvā yakkhasaññino, thalaṃ vā pabbataṃ vā disvā hatthisaññino sappādīhi anayabyasanaṃ āpāditā viya hontī’’ti. Sesaṃ tādisameva.

38.Byāpannacittāti pakatibhāvavijahanena vipannacittā. Kilesānugatañhi cittaṃ pakatibhāvaṃ vijahati, purāṇabhattabyañjanaṃ viya pūtikaṃ hoti. Paduṭṭhamanasaṅkappāti paduṭṭhacittasaṅkappā, abhadrakena paresaṃ anatthajanakena cittasaṅkappena samannāgatāti vuttaṃ hoti. Te kathaṃ bhayabheravaṃ avhāyanti? Bhayabheravāvhāyanaṃ ito pabhuti abhijjhāluvāre vuttanayeneva veditabbaṃ. Yattha pana viseso bhavissati, tattha vakkhāma. Na kho panāhaṃ byāpannacittoti ettha pana mettacitto ahaṃ hitacittoti dasseti, īdisā hi bodhisattā honti. Evaṃ sabbattha vuttadosapaṭipakkhavasena bodhisattassa guṇā vaṇṇetabbā.

39.Thinamiddhapariyuṭṭhitāti cittagelaññabhūtena thinena sesanāmakāyagelaññabhūtena middhena ca pariyuṭṭhitā, abhibhūtā gahitāti vuttaṃ hoti. Te niddābahulā honti.

40.Uddhatāti uddhaccapakatikā vipphandamānacittā, uddhaccena hi ekārammaṇe cittaṃ vipphandati dhajayaṭṭhiyaṃ vātena paṭākā viya. Avūpasantacittāti anibbutacittā, idha kukkuccaṃ gahetuṃ vaṭṭati.

41.Kaṅkhī vicikicchīti ettha ekamevidaṃ pañcamaṃ nīvaraṇaṃ. Kiṃ nu kho idanti ārammaṇaṃ kaṅkhanato kaṅkhā, idamevidanti nicchetuṃ asamatthabhāvato vicikicchāti vuccati, tena samannāgatā samaṇabrāhmaṇā ‘‘kaṅkhī vicikicchī’’ti vuttā.

42.Attukkaṃsanakā paravambhīti ye attānaṃ ukkaṃsenti ukkhipanti, ucce ṭhāne ṭhapenti, parañca vambhenti garahanti nindanti, nīce ṭhāne ṭhapenti, tesametaṃ adhivacanaṃ. Te kathaṃ bhayabheravaṃ avhāyanti? Te parehi ‘‘asuko ca kira asuko ca attānaṃ ukkaṃsenti, amhe garahanti, dāse viya karonti, gaṇhatha ne’’ti anubaddhā palāyitvā araññaṃ pavisitvā gacchantare vā gumbantare vāti kāyakammantasadisaṃ vitthāretabbaṃ.

43.Chambhīti kāyathambhanalomahaṃsanakarena thambhena samannāgatā. Bhīrukajātikāti bhīrukapakatikā, gāmadārakā viya bhayabahulā asūrā kātarāti vuttaṃ hoti.

44.Lābhasakkārasilokanti ettha labbhatīti lābho, catunnaṃ paccayānametaṃ adhivacanaṃ. Sakkāroti sundarakāro, paccayā eva hi paṇītapaṇītā sundarasundarā ca abhisaṅkharitvā katā sakkārāti vuccanti. Yā ca parehi attano gāravakiriyā pupphādīhi vā pūjā. Silokoti vaṇṇabhaṇanaṃ etaṃ , lābhañca sakkārañca silokañca lābhasakkārasilokaṃ. Nikāmayamānāti patthayamānā. Bhayabheravāvhāyanaṃ abhijjhāluvārasadisameva. Tadatthadīpakaṃ panettha piyagāmikavatthuṃ kathenti –

Eko kira piyagāmiko nāma bhikkhu samādinnadhutaṅgānaṃ bhikkhūnaṃ lābhaṃ disvā ‘‘ahampi dhutaṅgaṃ samādiyitvā lābhaṃ uppādemī’’ti cintetvā sosānikaṅgaṃ samādāya susāne vasati. Athekadivasaṃ eko kammamutto jaraggavo divā gocare caritvā rattiṃ tasmiṃ susāne pupphagumbe sīsaṃ katvā romanthayamāno aṭṭhāsi. Piyagāmiko rattiṃ caṅkamanā nikkhanto tassa hanusaddaṃ sutvā cintesi ‘‘addhā maṃ lābhagiddho esa susāne vasatīti ñatvā devarājā viheṭhetuṃ āgato’’ti, so jaraggavassa purato añjaliṃ paggahetvā ‘‘sappurisa devarāja ajja me ekarattiṃ khama, sve paṭṭhāya na evaṃ karissāmī’’ti namassamāno sabbarattiṃ yācanto aṭṭhāsi. Tato sūriye uṭṭhite taṃ disvā kattarayaṭṭhiyā paharitvā palāpesi ‘‘sabbarattiṃ maṃ bhiṃsāpesī’’ti.

45.Kusītāti kosajjānugatā. Hīnavīriyāti hīnā vīriyena virahitā viyuttā, nibbīriyāti vuttaṃ hoti. Tattha kusītā kāyikavīriyārambhavirahitā honti, hīnavīriyā cetasikavīriyārambhavirahitā. Te ārammaṇavavatthānamattampi kātuṃ na sakkonti. Tesaṃ avavatthitārammaṇānanti sabbaṃ pubbasadisameva.

46.Muṭṭhassatīti naṭṭhassatī. Asampajānāti paññārahitā, imassa ca paṭipakkhe ‘‘upaṭṭhitassatīhamasmī’’ti vacanato satibhājaniyamevetaṃ. Paññā panettha satidubbalyadīpanatthaṃ vuttā. Duvidhā hi sati paññāsampayuttā paññāvippayuttā ca. Tattha paññāsampayuttā balavatī, vippayuttā dubbalā, tasmā yadāpi tesaṃ sati hoti, tadāpi asampajānantā muṭṭhassatīyeva te, dubbalāya satiyā satikiccābhāvatoti etamatthaṃ dīpetuṃ ‘‘asampajānā’’ti vuttaṃ. Te evaṃ muṭṭhassatī asampajānā ārammaṇavavatthānamattampi kātuṃ na sakkontīti sabbaṃ pubbasadisameva.

47.Asamāhitāti upacārappanāsamādhivirahitā. Vibbhantacittāti ubbhantacittā. Samādhivirahena laddhokāsena uddhaccena tesaṃ samādhivirahānaṃ cittaṃ nānārammaṇesu paribbhamati, vanamakkaṭo viya vanasākhāsu uddhaccena ekārammaṇe vipphandati. Pubbe vuttanayenena te evaṃ asamāhitā vibbhantacittā ārammaṇavavatthānamattampi kātuṃ na sakkontīti sabbaṃ pubbasadisameva.

48.Duppaññāti nippaññānametaṃ adhivacanaṃ. Paññā pana duṭṭhā nāma natthi. Eḷamūgāti elamukhā, kha-kārassa ga-kāro kato. Lālamukhāti vuttaṃ hoti. Duppaññānañhi kathentānaṃ lālā mukhato galati, lālā ca elāti vuccati. Yathāha ‘‘passelamūgaṃ uragaṃ dujjivha’’nti. Tasmā te ‘‘eḷamūgā’’ti vuccanti. ‘‘Elamukhā’’tipi pāṭho. ‘‘Elamugā’’ti keci paṭhanti, apare ‘‘elamukā’’tipi, sabbattha ‘‘elamukhā’’ti attho. Te kathaṃ bhayabheravaṃ avhāyanti? Te duppaññā eḷamūgā ārammaṇavavatthānamattampi kātuṃ na sakkonti. Tesaṃ avavatthitārammaṇānaṃ araññe viharantānaṃ divā diṭṭhaṃ rattiṃ bhayabheravaṃ hutvā upaṭṭhāti ‘‘te ākulacittā appamattakenapi tasanti vittasanti, rajjuṃ vā lataṃ vā disvā sappasaññino honti, khāṇuṃ disvā yakkhasaññino, thalaṃ vā pabbataṃ vā disvā hatthisaññino sappādīhi anayavyasanaṃ āpāditā viya hontī’’ti. Evaṃ taṃ bhayabheravaṃ attani samāropanaṭṭhena avhāyanti pakkosanti. Paññāsampannohamasmīti ettha paññāsampannoti paññāya sampanno samannāgato, no ca kho vipassanāpaññāya, na maggapaññāya, apica kho pana imesu soḷasasu ṭhānesu ārammaṇavavatthānapaññāyāti attho. Sesaṃ sabbattha vuttanayamevāti.

Vacīkammantavārādivaṇṇanā niṭṭhitā.

Soḷasaṭṭhānārammaṇapariggaho niṭṭhito.

Bhayabheravasenāsanādivaṇṇanā

49.Tassamayhanti ko anusandhi? Bodhisatto kira imāni soḷasārammaṇāni pariggaṇhanto ca bhayabheravaṃ adisvā bhayabheravaṃ nāma evarūpāsu rattīsu evarūpe senāsane ca paññāyati, handa naṃ tatthāpi gavesissāmīti bhayabheravagavesanamakāsi, etamatthaṃ bhagavā idāni brāhmaṇassa dassento tassa mayhantiādimāha.

Tattha yā tāti ubhayametaṃ rattīnaṃyeva uddesaniddesavacanaṃ. Abhiññātāti ettha abhīti lakkhaṇatthe upasaggo. Tasmā abhiññātāti candapāripūriyā candaparikkhayenāti evamādīhi lakkhaṇehi ñātāti veditabbā. Abhilakkhitāti ettha upasaggamattameva, tasmā abhilakkhitāti lakkhaṇīyā icceva attho, uposathasamādānadhammassavanapūjāsakkārādikaraṇatthaṃ lakkhetabbā sallakkhetabbā upalakkhetabbāti vuttaṃ hoti.

Cātuddasīti pakkhassa paṭhamadivasato pabhuti catuddasannaṃ pūraṇī ekā ratti. Evaṃ pañcadasī aṭṭhamī ca. Pakkhassāti sukkapakkhassa kaṇhapakkhassa ca. Etā tisso tisso katvā cha rattiyo, tasmā sabbattha pakkhavacanaṃ yojetabbaṃ ‘‘pakkhassa cātuddasī pakkhassa pañcadasī pakkhassa aṭṭhamī’’ti. Atha pañcamī kasmā na gahitāti? Asabbakālikattā. Buddhe kira bhagavati anuppannepi uppajjitvā aparinibbutepi pañcamī anabhilakkhitāyeva, parinibbute pana dhammasaṅgāhakattherā cintesuṃ ‘‘dhammassavanaṃ cirena hotī’’ti. Tato sammannitvā pañcamīti dhammassavanadivasaṃ ṭhapesuṃ, tato pabhuti sā abhilakkhitā jātā, evaṃ asabbakālikattā ettha na gahitāti.

Tathārūpāsūti tathāvidhāsu. Ārāmacetiyānīti pupphārāmaphalārāmādayo ārāmā eva ārāmacetiyāni. Cittīkataṭṭhena hi cetiyānīti vuccanti, pūjanīyaṭṭhenāti vuttaṃ hoti. Vanacetiyānīti baliharaṇavanasaṇḍasubhagavanadevasālavanādīni vanāniyeva vanacetiyāni. Rukkhacetiyānīti gāmanigamādidvāresu pūjanīyarukkhāyeva rukkhacetiyāni. Lokiyā hi dibbādhivatthāti vā maññamānā tesuyeva vā dibbasaññino hutvā ārāmavanarukkhe cittīkaronti , pūjenti, tena te sabbepi cetiyānīti vuccanti. Bhiṃsanakānīti bhayajanakāni, passatopi suṇatopi bhayaṃ janenti. Salomahaṃsānīti saheva lomahaṃsena vattanti, pavisamānasseva lomahaṃsajananato. Appeva nāma passeyyanti api nāma taṃ bhayabheravaṃ passeyyameva. Aparena samayenāti, ‘‘etadahosi yaṃnūnāha’’nti evaṃ cintitakālato paṭṭhāya aññena kālena.

Tattha ca me brāhmaṇa viharatoti tathārūpesu senāsanesu yaṃ yaṃ manussānaṃ āyācanaupahārakaraṇārahaṃ yakkhaṭṭhānaṃ pupphadhūpamaṃsaruhiravasāmedapihakapapphāsasurāmerayādīhi okiṇṇakilinnadharaṇitalaṃ ekanipātaṃ viya yakkharakkhasapisācānaṃ, yaṃ divāpi passantānaṃ hadayaṃ maññe phalati, taṃ ṭhānaṃ sandhāyāha ‘‘tattha ca me, brāhmaṇa, viharato’’ti. Mago vā āgacchatīti siṅgāni vā khurāni vā koṭṭento gokaṇṇakhaggadīpivarāhādibhedo mago vā āgacchati, sabbacatuppadānañhi idha magoti nāmaṃ. Katthaci pana kāḷasiṅgālopi vuccati. Yathāha –

‘‘Usabhasseva te khandho, sīhasseva vijambhitaṃ;

Magarāja namo tyatthu, api kiñci labhāmase’’ti. (jā. 1.3.133);

Moro vā kaṭṭhaṃ pātetīti moro vā sukkhakaṭṭhaṃ rukkhato cāletvā pāteti. Moraggahaṇena ca idha sabbapakkhiggahaṇaṃ adhippetaṃ, tena yo koci pakkhīti vuttaṃ hoti. Atha vā moro vāti vā saddena añño vā koci pakkhīti. Esa nayo purime magaggahaṇepi. Vāto vā paṇṇakasaṭaṃ eretīti vāto vā paṇṇakacavaraṃ ghaṭṭeti. Etaṃ nūna taṃ bhayabheravaṃ āgacchatīti yametaṃ āgacchati, taṃ bhayabheravaṃ nūnāti. Ito pabhuti ca ārammaṇameva bhayabheravanti veditabbaṃ. Parittassa ca adhimattassa ca bhayassa ārammaṇattā sukhārammaṇaṃ rūpaṃ sukhamiva. Kiṃ nu kho ahaṃ aññadatthu bhayapaṭikaṅkhī viharāmīti ahaṃ kho kiṃ kāraṇaṃ ekaṃseneva bhayaṃ ākaṅkhamāno icchamāno hutvā viharāmi.

Yathābhūtaṃ yathābhūtassāti yena yena iriyāpathena bhūtassa bhavitassa sato vattamānassa samaṅgībhūtassa vā. Meti mama santike. Tathābhūtaṃ tathābhūto vāti tena teneva iriyāpathena bhūto bhavito santo vattamāno samaṅgībhūto vāti attho. So kho ahaṃ…pe… paṭivinemīti bodhisattassa kira caṅkamantassa tasmiṃ magasiṅgakhurasaddādibhede bhayabheravārammaṇe āgate neva mahāsatto tiṭṭhati, na nisīdati na sayati, atha kho caṅkamantova parivīmaṃsanto parivicinanto bhayabheravaṃ na passati, magasiṅgakhurasaddādimattameva cetaṃ hoti, so taṃ ñatvā idaṃ nāmetaṃ, na bhayabheravanti tato tiṭṭhati vā nisīdati vā sayati vā. Etamatthaṃ dassento ‘‘so kho aha’’ntiādimāha. Esa nayo sabbapeyyālesu. Ito parañca iriyāpathapaṭipāṭiyā avatvā āsannapaṭipāṭiyā iriyāpathā vuttāti veditabbā, caṅkamantassa hi bhayabherave āgate na ṭhito na nisinno na nipanno ṭhitassāpi āgate na caṅkamīti evaṃ tassa āsannapaṭipāṭiyā vuttāti.

Bhayabheravasenāsanādivaṇṇanā niṭṭhitā.

Asammohavihāravaṇṇanā

50. Evaṃ bhiṃsanakesupi ṭhānesu attano bhayabheravābhāvaṃ dassetvā idāni jhāyīnaṃ sammohaṭṭhānesu attano asammohavihāraṃ dassetuṃ santi kho pana, brāhmaṇātiādimāha.

Tattha santīti atthi saṃvijjanti upalabbhanti. Rattiṃyeva samānanti rattiṃyeva santaṃ, divāti sañjānantīti ‘‘divaso aya’’nti sañjānanti. Divāyeva samānanti divasaṃyeva santaṃ. Rattīti sañjānantīti ‘‘ratti aya’’nti sañjānanti. Kasmā panete evaṃsaññino hontīti. Vuṭṭhānakosallābhāvato vā sakuṇarutato vā. Kathaṃ? Idhekacco odātakasiṇalābhī divā parikammaṃ katvā divā samāpanno divāyeva vuṭṭhahāmīti manasikāraṃ uppādeti, no ca kho addhānaparicchede kusalo hoti. So divasaṃ atikkamitvā rattibhāge vuṭṭhāti. Odātakasiṇapharaṇavasena cassa visadaṃ hoti vibhūtaṃ suvibhūtaṃ. So, divā vuṭṭhahāmīti uppāditamanasikāratāya odātakasiṇapharaṇavisadavibhūtatāya ca rattiṃyeva samānaṃ divāti sañjānāti. Idha panekacco nīlakasiṇalābhī rattiṃ parikammaṃ katvā rattiṃ samāpanno rattiṃyeva vuṭṭhahāmīti manasikāraṃ uppādeti, no ca kho addhānaparicchede kusalo hoti. So rattiṃ atikkamitvā divasabhāge vuṭṭhāti. Nīlakasiṇapharaṇavasena cassa avisadaṃ hoti avibhūtaṃ. So rattiṃ vuṭṭhahāmīti uppāditamanasikāratāya nīlakasiṇapharaṇāvisadāvibhūtatāya ca divāyeva samānaṃ rattīti sañjānāti. Evaṃ tāva vuṭṭhānakosallābhāvato evaṃsaññino honti.

Sakuṇarutato pana idhekacco antosenāsane nisinno hoti. Atha divā ravanakasakuṇā kākādayo candālokena divāti maññamānā rattiṃ ravanti, aññehi vā kāraṇehi. So tesaṃ saddaṃ sutvā rattiṃyeva samānaṃ divāti sañjānāti. Idha panekacco pabbatantare gambhīrāya ghanavanappaṭicchannāya giriguhāya sattāhavaddalikāya vattamānāya antarahitasūriyāloke kāle nisinno hoti. Atha rattiṃ ravanakasakuṇā ulūkādayo majjhanhikasamayepi tattha tattha samandhakāre nilīnā rattisaññāya vā aññehi vā kāraṇehi ravanti. So tesaṃ saddaṃ sutvā divāyeva samānaṃ rattīti sañjānāti. Evaṃ sakuṇarutato evaṃsaññino hontīti. Idamahanti idaṃ ahaṃ evaṃ sañjānanaṃ . Sammohavihārasmiṃ vadāmīti sammohavihārapariyāpannaṃ antogadhaṃ, sammohavihārānaṃ aññataraṃ vadāmīti vuttaṃ hoti.

Ahaṃ kho pana brāhmaṇa…pe… sañjānāmīti pākaṭo bodhisattassa rattindivaparicchedo sattāhavaddalepi candimasūriyesu adissamānesupi jānātiyeva ‘‘ettakaṃ purebhattakālo gato, ettakaṃ pacchābhattakālo, ettakaṃ paṭhamayāmo, ettakaṃ majjhimayāmo, ettakaṃ pacchimayāmo’’ti, tasmā evamāha. Anacchariyañcetaṃ yaṃ pūritapāramī bodhisatto evaṃ jānāti. Padesañāṇe ṭhitānaṃ sāvakānampi hi rattindivaparicchedo pākaṭo hoti.

Kalyāṇiyamahāvihāre kira godattatthero dvaṅgulakāle bhattaṃ gahetvā aṅgulakāle bhuñjati. Sūriye adissamānepi pātoyeva senāsanaṃ pavisitvā tāya velāya nikkhamati. Ekadivasaṃ ārāmikā ‘‘sve therassa nikkhamanakāle passāmā’’ti bhattaṃ sampādetvā kālatthambhamūle nisīdiṃsu. Thero dvaṅgulakāleyeva nikkhamati. Tato pabhuti kira sūriye adissamānepi therassa nikkhamanasaññāya eva bheriṃ ākoṭenti.

Ajagaravihārepi kāḷadevatthero antovasse yāmagaṇḍikaṃ paharati, āciṇṇametaṃ therassa. Na ca yāmayantanāḷikaṃ payojeti, aññe bhikkhū payojenti. Atha nikkhante paṭhame yāme there muggaraṃ gahetvā ṭhitamatteyeva ekaṃ dve vāre paharanteyeva vā yāmayantaṃ patati, evaṃ tīsu yāmesu samaṇadhammaṃ katvā thero pātoyeva gāmaṃ pavisitvā piṇḍapātaṃ ādāya vihāraṃ āgantvā bhojanavelāya pattaṃ gahetvā divā vihāraṭṭhānaṃ gantvā samaṇadhammaṃ karoti. Bhikkhū kālatthambhaṃ disvā therassa adisvā āgamanatthāya pesenti. So bhikkhu theraṃ divā vihāraṭṭhānā nikkhamantameva vā antarāmagge vā passati. Evaṃ padesañāṇe ṭhitānaṃ sāvakānampi rattindivaparicchedo pākaṭo hoti, kimaṅgaṃ pana bodhisattānanti.

Yaṃ kho taṃ brāhmaṇa…pe… vadeyyāti ettha pana ‘‘yaṃ kho taṃ, brāhmaṇa, asammohadhammo satto loke uppanno…pe… sukhāya devamanussāna’’nti vacanaṃ vadamāno koci sammā vadeyya, sammā vadamāno siyā, na vitathavādī assa. Mameva taṃ vacanaṃ vadamāno sammā vadeyya, sammā vadamāno siyā, na vitathavādī assāti evaṃ padasambandho veditabbo.

Tattha asammohadhammoti asammohasabhāvo. Loketi manussaloke. Bahujanahitāyāti bahujanassa hitatthāya, paññāsampattiyā diṭṭhadhammikasamparāyikahitūpadesakoti. Bahujanasukhāyāti bahujanassa sukhatthāya, cāgasampattiyā upakaraṇasukhassa dāyakoti. Lokānukampāyāti lokassa anukampatthāya, mettākaruṇāsampattiyā mātāpitaro viya lokassa rakkhitā gopayitāti. Atthāya hitāya sukhāya devamanussānanti idha devamanussaggahaṇena ca bhabbapuggalaveneyyasatteyeva gahetvā tesaṃ nibbānamaggaphalādhigamāya attano uppattiṃ dassetīti veditabbo. Atthāyāti hi vutte paramatthatthāya nibbānāyāti vuttaṃ hoti. Hitāyāti vutte taṃ sampāpakamaggatthāyāti vuttaṃ hoti, nibbānasampāpakamaggato hi uttari hitaṃ nāma natthi. Sukhāyāti vutte phalasamāpattisukhatthāyāti vuttaṃ hoti, tato uttari sukhābhāvato. Vuttañcetaṃ ‘‘ayaṃ samādhi paccuppannasukho ceva āyatiñca sukhavipāko’’ti (dī. ni. 3.355; a. ni. 5.27; vibha. 804).

Asammohavihāravaṇṇanā niṭṭhitā.

Pubbabhāgapaṭipadādivaṇṇanā

51. Evaṃ bhagavā buddhaguṇapaṭilābhāvasānaṃ attano asammohavihāraṃ brāhmaṇassa dassetvā idāni yāya paṭipadāya taṃ koṭippattaṃ asammohavihāraṃ adhigato, taṃ pubbabhāgato pabhuti dassetuṃ āraddhaṃ kho pana me brāhmaṇātiādimāha.

Keci panāhu ‘‘imaṃ asammohavihāraṃ sutvā brāhmaṇassa cittamevaṃ uppannaṃ ‘kāya nu kho paṭipadāya imaṃ patto’ti, tassa cittamaññāya imāyāhaṃ paṭipadāya imaṃ uttamaṃ asammohavihāraṃ pattoti dassento evamāhā’’ti.

Tattha āraddhaṃ kho pana me, brāhmaṇa, vīriyaṃ ahosīti, brāhmaṇa, na mayā ayaṃ uttamo asammohavihāro kusītena muṭṭhassatinā sāraddhakāyena vikkhittacittena vā adhigato, apica kho tadadhigamāya āraddhaṃ kho pana me vīriyaṃ ahosi, bodhimaṇḍe nisinnena mayā caturaṅgavīriyaṃ āraddhaṃ ahosi, paggahitaṃ asithilappavattitanti vuttaṃ hoti. Āraddhattāyeva ca metaṃ asallīnaṃ ahosi.

Upaṭṭhitā sati asammuṭṭhāti na kevalañca vīriyameva, satipi me ārammaṇābhimukhībhāvena upaṭṭhitā ahosi. Upaṭṭhitattāyeva ca asammuṭṭhā. Passaddho kāyoti kāyacittappassaddhisambhavena kāyopi me passaddho ahosi. Tattha yasmā nāmakāye passaddhe rūpakāyopi passaddhoyeva hoti, tasmā nāmakāyo rūpakāyoti avisesetvāva passaddho kāyoti vuttaṃ. Asāraddhoti so ca kho passaddhattāyeva asāraddho, vigatadarathoti vuttaṃ hoti. Samāhitaṃ cittaṃ ekagganti cittampi me sammā āhitaṃ suṭṭhu ṭhapitaṃ appitaṃ viya ahosi. Samāhitattā eva ca ekaggaṃ acalaṃ nipphandananti, ettāvatā jhānassa pubbabhāgapaṭipadā kathitā hoti.

Idāni imāya paṭipadāya adhigataṃ paṭhamajjhānaṃ ādiṃ katvā vijjāttayapariyosānaṃ visesaṃ dassento so kho ahantiādimāha. Tattha vivicceva kāmehi…pe… catutthajjhānaṃ upasampajjavihāsinti ettha tāva yaṃ vattabbaṃ siyā, taṃ sabbaṃ visuddhimagge pathavīkasiṇakathāyaṃ vuttaṃ. Kevalañhi tattha ‘‘upasampajja viharatī’’ti āgataṃ, idha ‘‘vihāsi’’nti, ayameva viseso. Kiṃ katvā pana bhagavā imāni jhānāni upasampajja vihāsīti, kammaṭṭhānaṃ bhāvetvā. Kataraṃ? Ānāpānassatikammaṭṭhānaṃ.

Imāni ca pana cattāri jhānāni kesañci cittekaggatatthāni honti, kesañci vipassanāpādakāni, kesañci abhiññāpādakāni, kesañci nirodhapādakāni, kesañci bhavokkamanatthāni. Tattha khīṇāsavānaṃ cittekaggatatthāni honti. Te hi samāpajjitvā ekaggacittā sukhaṃ divasaṃ viharissāmāti iccevaṃ kasiṇaparikammaṃ katvā aṭṭha samāpattiyo nibbattenti. Sekkhaputhujjanānaṃ samāpattito vuṭṭhāya samāhitena cittena vipassissāmāti nibbattentānaṃ vipassanāpādakāni honti. Ye pana aṭṭha samāpattiyo nibbattetvā abhiññāpādakajjhānaṃ samāpajjitvā samāpattito vuṭṭhāya ‘‘ekopi hutvā bahudhā hotī’’ti (dī. ni. 1.238; paṭi. ma. 1.102) vuttanayā abhiññāyo patthentā nibbattenti, tesaṃ abhiññāpādakāni honti. Ye pana aṭṭha samāpattiyo nibbattetvā nirodhasamāpattiṃ samāpajjitvā sattāhaṃ acittā hutvā diṭṭheva dhamme nirodhaṃ nibbānaṃ patvā sukhaṃ viharissāmāti nibbattenti, tesaṃ nirodhapādakāni honti. Ye pana aṭṭha samāpattiyo nibbattetvā aparihīnajjhānā brahmaloke uppajjissāmāti nibbattenti, tesaṃ bhavokkamanatthāni honti.

Bhagavatā panidaṃ catutthajjhānaṃ bodhirukkhamūle nibbattitaṃ, taṃ tassa vipassanāpādakañceva ahosi abhiññāpādakañca sabbakiccasādhakañca, sabbalokiyalokuttaraguṇadāyakanti veditabbaṃ.

Pubbabhāgapaṭipadādivaṇṇanā niṭṭhitā.

Pubbenivāsakathāvaṇṇanā

52. Yesañca guṇānaṃ dāyakaṃ ahosi, tesaṃ ekadesaṃ dassento so evaṃ samāhite cittetiādimāha. Tattha dvinnaṃ vijjānaṃ anupadavaṇṇanā ceva bhāvanānayo ca visuddhimagge vitthārito. Kevalañhi tattha ‘‘so evaṃ samāhite citte…pe… abhininnāmetī’’ti vuttaṃ, idha ‘‘abhininnāmesi’’nti. Ayaṃ kho me brāhmaṇāti ayañca appanāvāro tattha anāgatoti ayameva viseso. Tattha soti so ahaṃ. Abhininnāmesinti abhinīhariṃ. Abhininnāmesinti ca vacanato soti ettha so ahanti evamattho veditabbo.

Yasmā cidaṃ bhagavato vasena pubbenivāsānussatiñāṇaṃ āgataṃ, tasmā ‘‘so tato cuto idhūpapanno’’ti ettha evaṃ yojanā veditabbā. Ettha hi so tato cutoti paṭinivattantassa paccavekkhaṇaṃ. Tasmā idhūpapannoti imissā idhūpapattiyā anantaraṃ. Amutra udapādinti tusitabhavanaṃ sandhāyāhāti veditabbo. Tatrāpāsiṃ evaṃnāmoti tatrāpi tusitabhavane setaketu nāma devaputto ahosiṃ. Evaṃgottoti tāhi devatāhi saddhiṃ ekagotto. Evaṃvaṇṇoti suvaṇṇavaṇṇo. Evamāhāroti dibbasudhāhāro. Evaṃsukhadukkhappaṭisaṃvedīti evaṃ dibbasukhapaṭisaṃvedī. Dukkhaṃ pana saṅkhāradukkhamattameva . Evamāyupariyantoti evaṃ sattapaññāsavassakoṭisaṭṭhivassasatasahassāyupariyanto. Sotato cutoti so ahaṃ tato tusitabhavanato cuto. Idhūpapannoti idha mahāmāyāya deviyā kucchimhi nibbatto.

Ayaṃ kho me brāhmaṇātiādīsu meti mayā. Vijjāti viditakaraṇaṭṭhena vijjā. Kiṃ viditaṃ karoti? Pubbenivāsaṃ. Avijjāti tasseva pubbenivāsassa aviditakaraṇaṭṭhena tappaṭicchādako moho vuccati. Tamoti sveva moho paṭicchādakaṭṭhena ‘‘tamo’’ti vuccati. Ālokoti sāyeva vijjā obhāsakaraṇaṭṭhena ‘‘āloko’’ti vuccati. Ettha ca vijjā adhigatāti ayaṃ attho, sesaṃ pasaṃsāvacanaṃ. Yojanā panettha ayaṃ kho me vijjā adhigatā, tassa me adhigatavijjassa avijjā vihatā, vinaṭṭhāti attho. Kasmā? Yasmā vijjā uppannā. Esa nayo itarasmimpi padadvaye.

Yathātanti ettha yathāti opamme. Tanti nipāto. Satiyā avippavāsena appamattassa. Vīriyātāpena ātāpino. Kāye ca jīvite ca anapekkhatāya pahitattassa, pesitattassāti attho. Idaṃ vuttaṃ hoti ‘‘yathā appamattassa ātāpino pahitattassa viharato avijjā vihaññeyya, vijjā uppajjeyya. Tamo vihaññeyya, āloko uppajjeyya. Evameva mama avijjā vihatā, vijjā uppannā. Tamo vihato, āloko uppanno. Etassa me padhānānuyogassa anurūpameva phalaṃ laddha’’nti.

Pubbenivāsakathāvaṇṇanā niṭṭhitā.

Dibbacakkhuñāṇakathāvaṇṇanā

53. Cutūpapātakathāyaṃ yasmā idha bhagavato vasena pāḷi āgatā, tasmā ‘‘passāmi pajānāmī’’ti vuttaṃ, ayaṃ viseso. Sesaṃ visuddhimagge vuttasadisameva.

Ettha pana vijjāti dibbacakkhuñāṇavijjā. Avijjāti sattānaṃ cutipaṭisandhipaṭicchādikā avijjā. Sesaṃ vuttanayamevāti. Yasmā ca pūritapāramīnaṃ mahāsattānaṃ parikammakiccaṃ nāma natthi. Te hi citte abhininnāmitamatteyeva anekavihitaṃ pubbenivāsaṃ anussaranti, dibbena cakkhunā satte passanti. Tasmā yo tattha parikammaṃ ādiṃ katvā bhāvanānayo vutto, na tena idha atthoti.

Dibbacakkhuñāṇakathāvaṇṇanā niṭṭhitā.

Āsavakkhayañāṇakathāvaṇṇanā

54. Tatiyavijjāya so evaṃ samāhite citteti vipassanāpādakaṃ catutthajjhānacittaṃ veditabbaṃ. Āsavānaṃ khayañāṇāyāti arahattamaggañāṇatthāya. Arahattamaggo hi āsavavināsanato āsavānaṃ khayoti vuccati, tatra cetaṃ ñāṇaṃ, tappariyāpannattāti. Cittaṃ abhininnāmesinti vipassanācittaṃ abhinīhariṃ. So idaṃ dukkhanti evamādīsu ‘‘ettakaṃ dukkhaṃ, na ito bhiyyo’’ti sabbampi dukkhasaccaṃ sarasalakkhaṇapaṭivedhena yathābhūtaṃ abbhaññāsiṃ jāniṃ paṭivijjhiṃ. Tassa ca dukkhassa nibbattikaṃ taṇhaṃ ayaṃ dukkhasamudayoti. Tadubhayampi yaṃ ṭhānaṃ patvā nirujjhati, taṃ tesaṃ appavattiṃ nibbānaṃ ayaṃ dukkhanirodhoti. Tassa sampāpakaṃ ariyamaggaṃ ayaṃ dukkhanirodhagāminī paṭipadāti sarasalakkhaṇapaṭivedhena yathābhūtaṃ abbhaññāsiṃ jāniṃ paṭivijjhinti evamattho veditabbo.

Evaṃ sarūpato saccāni dassetvā idāni kilesavasena pariyāyato dassento ime āsavātiādimāha. Tassa me evaṃ jānato evaṃ passatoti tassa mayhaṃ evaṃ jānantassa evaṃ passantassa. Saha vipassanāya koṭippattaṃ maggaṃ katheti. Kāmāsavāti kāmāsavato. Vimuccitthāti iminā phalakkhaṇaṃ dasseti, maggakkhaṇe hi cittaṃ vimuccati, phalakkhaṇe vimuttaṃ hoti. Vimuttasmiṃ vimuttamiti ñāṇanti iminā paccavekkhaṇañāṇaṃ dasseti. Khīṇā jātītiādīhi tassa bhūmiṃ, tena hi ñāṇena bhagavā paccavekkhanto ‘‘khīṇā jātī’’tiādīni abbhaññāsi. Katamā pana bhagavato jāti khīṇā, kathañca naṃ abbhaññāsīti? Na tāvassa atītā jāti khīṇā, pubbeva khīṇattā, na anāgatā, anāgate vāyāmābhāvato, na paccuppannā, vijjamānattā. Yā pana maggassa abhāvitattā uppajjeyya ekacatupañcavokārabhavesu ekacatupañcakkhandhabhedā jāti, sā maggassa bhāvitattā anuppādadhammataṃ āpajjanena khīṇā, taṃ so maggabhāvanāya pahīnakilese paccavekkhitvā ‘‘kilesābhāve vijjamānampi kammaṃ āyatiṃ appaṭisandhikaṃ hotī’’ti jānanto abbhaññāsi.

Vusitanti vutthaṃ parivutthaṃ, kataṃ caritaṃ niṭṭhitanti attho. Brahmacariyanti maggabrahmacariyaṃ, puthujjanakalyāṇakena hi saddhiṃ sattasekkhā brahmacariyavāsaṃ vasanti nāma, khīṇāsavo vutthavāso. Tasmā bhagavā attano brahmacariyavāsaṃ paccavekkhanto ‘‘vusitaṃ brahmacariya’’nti abbhaññāsi. Kataṃ karaṇīyanti catūsu saccesu catūhi maggehi pariññāpahānasacchikiriyābhāvanāvasena soḷasavidhampi kiccaṃ niṭṭhāpitanti attho. Puthujjanakalyāṇakādayo hi taṃ kiccaṃ karonti, khīṇāsavo katakaraṇīyo. Tasmā bhagavā attano karaṇīyaṃ paccavekkhanto ‘‘kataṃ karaṇīya’’nti abbhaññāsi.

Nāparaṃitthattāyāti idāni puna itthabhāvāya evaṃsoḷasakiccabhāvāya, kilesakkhayāya vā maggabhāvanākiccaṃ me natthīti abbhaññāsi. Atha vā itthattāyāti itthabhāvato imasmā evaṃpakārā idāni vattamānakkhandhasantānā aparaṃ khandhasantānaṃ mayhaṃ natthi. Ime pana pañcakkhandhā pariññātā tiṭṭhanti chinnamūlakā rukkhā viya. Te carimakaviññāṇanirodhena anupādāno viya jātavedo nibbāyissantīti abbhaññāsi.

Idāni evaṃ paccavekkhaṇañāṇapariggahitaṃ āsavānaṃ khayañāṇādhigamaṃ brāhmaṇassa dassento, ayaṃ kho me brāhmaṇātiādimāha. Tattha vijjāti arahattamaggañāṇavijjā. Avijjāti catusaccapaṭicchādikā avijjā. Sesaṃ vuttanayameva. Ettāvatā ca pubbenivāsañāṇena atītaṃsañāṇaṃ, dibbacakkhunā paccuppannānāgataṃsañāṇaṃ, āsavakkhayena sakalalokiyalokuttaraguṇanti evaṃ tīhi vijjāhi sabbepi sabbaññuguṇe saṅgahetvā pakāsento attano asammohavihāraṃ brāhmaṇassa dassesi.

Āsavakkhayañāṇakathāvaṇṇanā niṭṭhitā.

Araññavāsakāraṇavaṇṇanā

55. Evaṃ vutte kira brāhmaṇo cintesi – ‘‘samaṇo gotamo sabbaññutaṃ paṭijānāti, ajjāpi ca araññavāsaṃ na vijahati, atthi nu khvassa aññampi kiñci karaṇīya’’nti. Athassa bhagavā ajjhāsayaṃ viditvā iminā ajjhāsayānusandhinā, siyā kho pana tetiādimāha. Tattha siyā kho pana te, brāhmaṇa, evamassāti, brāhmaṇa, kadāci tuyhaṃ evaṃ bhaveyya. Na kho panetaṃ brāhmaṇa evaṃ daṭṭhabbanti etaṃ kho pana, brāhmaṇa, tayā mayhaṃ pantasenāsanapaṭisevanaṃ avītarāgāditāyāti evaṃ na daṭṭhabbaṃ. Evaṃ pantasenāsanapaṭisevane akāraṇaṃ paṭikkhipitvā kāraṇaṃ dassento dve kho ahantiādimāha. Tattha atthoyeva atthavaso. Tasmā dve kho ahaṃ, brāhmaṇa, atthavaseti ahaṃ kho, brāhmaṇa, dve atthe dve kāraṇāni sampassamānoti vuttaṃ hoti. Attano ca diṭṭhadhammasukhavihāranti ettha diṭṭhadhammo nāma ayaṃ paccakkho attabhāvo. Sukhavihāro nāma catunnampi iriyāpathavihārānaṃ phāsutā, ekakassa hi araññe antamaso uccārapassāvakiccaṃ upādāya sabbeva iriyāpathā phāsukā honti, tasmā diṭṭhadhammassa sukhavihāranti ayamattho veditabbo. Pacchimañca janataṃ anukampamānoti kathaṃ araññavāsena pacchimā janatā anukampitā hoti? Saddhāpabbajitā hi kulaputtā bhagavato araññavāsaṃ disvā bhagavāpi nāma araññasenāsanāni na muñcati, yassa nevatthi pariññātabbaṃ na pahātabbaṃ na bhāvetabbaṃ na sacchikātabbaṃ, kimaṅgaṃ pana mayanti cintetvā tattha vasitabbameva maññissanti. Evaṃ khippameva dukkhassantakarā bhavissanti. Evaṃ pacchimā janatā anukampitā hoti. Etamatthaṃ dassento āha ‘‘pacchimañca janataṃ anukampamāno’’ti.

Araññavāsakāraṇavaṇṇanā niṭṭhitā.

Desanānumodanāvaṇṇanā

56. Taṃ sutvā attamano brāhmaṇo anukampitarūpātiādimāha. Tattha anukampitarūpāti anukampitajātikā anukampitasabhāvā. Janatāti janasamūho. Yathā taṃ arahatā sammāsambuddhenāti yathā arahaṃ sammāsambuddho anukampeyya, tatheva anukampitarūpāti.

Evañca pana vatvā puna taṃ bhagavato dhammadesanaṃ abbhanumodamāno bhagavantaṃ etadavoca abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotamāti. Tatthāyaṃ abhikkantasaddo khayasundarābhirūpaabbhanumodanesu dissati. ‘‘Abhikkantā, bhante, ratti, nikkhanto paṭhamo yāmo, ciranisinno bhikkhusaṅgho’’tiādīsu (cūḷava. 383; a. ni. 8.20) hi khaye dissati. ‘‘Ayaṃ imesaṃ catunnaṃ puggalānaṃ abhikkantataro ca paṇītataro cā’’tiādīsu (a. ni. 4.100) sundare.

‘‘Ko me vandati pādāni, iddhiyā yasasā jalaṃ;

Abhikkantena vaṇṇena, sabbā obhāsayaṃ disā’’ti. –

Ādīsu (vi. va. 857) abhirūpe. ‘‘Abhikkantaṃ, bhante’’tiādīsu (dī. ni. 1.250; pārā. 15) abbhanumodane . Idhāpi abbhanumodaneyeva. Yasmā ca abbhanumodane, tasmā sādhu sādhu bho, gotamāti vuttaṃ hotīti veditabbaṃ.

‘‘Bhaye kodhe pasaṃsāyaṃ, turite kotūhalacchare;

Hāse soke pasāde ca, kare āmeḍitaṃ budho’’ti. –

Iminā ca lakkhaṇena idha pasādavasena pasaṃsāvasena cāyaṃ dvikkhattuṃ vuttoti veditabbo. Atha vā abhikkantanti abhikantaṃ. Atiiṭṭhaṃ atimanāpaṃ, atisundaranti vuttaṃ hoti.

Tattha ekena abhikkantasaddena desanaṃ thometi, ekena attano pasādaṃ. Ayañhettha adhippāyo – abhikkantaṃ, bho gotama, yadidaṃ bhoto gotamassa dhammadesanā, abhikkantaṃ yadidaṃ bhoto gotamassa dhammadesanaṃ āgamma mama pasādoti. Bhagavatoyeva vā vacanaṃ dve dve atthe sandhāya thometi – bhoto gotamassa vacanaṃ abhikkantaṃ dosanāsanato, abhikkantaṃ guṇādhigamanato, tathā saddhājananato, paññājananato, sātthato, sabyañjanato, uttānapadato, gambhīratthato, kaṇṇasukhato, hadayaṅgamato, anattukkaṃsanato, aparavambhanato, karuṇāsītalato, paññāvadātato, āpātharamaṇīyato, vimaddakkhamato, suyyamānasukhato, vīmaṃsīyamānahitatoti evamādīhi yojetabbaṃ.

Tato parampi catūhi upamāhi desanaṃyeva thometi. Tattha nikkujjitanti adhomukhaṭhapitaṃ, heṭṭhāmukhajātaṃ vā. Ukkujjeyyāti upari mukhaṃ kareyya. Paṭicchannanti tiṇapaṇṇādicchāditaṃ. Vivareyyāti ugghāṭeyya. Mūḷhassāti disāmūḷhassa. Maggaṃ ācikkheyyāti hatthe gahetvā ‘‘esa maggo’’ti vadeyya. Andhakāreti kāḷapakkhacātuddasīaḍḍharattaghanavanasaṇḍameghapaṭalehi caturaṅge tame, ayaṃ tāva anuttānapadattho.

Ayaṃ pana adhippāyayojanā – yathā koci nikkujjitaṃ ukkujjeyya, evaṃ saddhammavimukhaṃ asaddhamme patitaṃ maṃ asaddhammā vuṭṭhāpentena, yathā paṭicchannaṃ vivareyya . Evaṃ kassapassa bhagavato sāsanantaradhānato pabhuti micchādiṭṭhigahanapaṭicchannaṃ sāsanaṃ vivarantena, yathā mūḷhassa maggaṃ ācikkheyya, evaṃ kummaggamicchāmaggappaṭipannassa me saggamokkhamaggaṃ ācikkhantena, yathā andhakāre telapajjotaṃ dhāreyya, evaṃ mohandhakāre nimuggassa me buddhādiratanarūpāni apassato tappaṭicchādakamohandhakāraviddhaṃsakadesanāpajjotadhāraṇena mayhaṃ bhotā gotamena etehi pariyāyehi pakāsitattā anekapariyāyena dhammo pakāsitoti.

Desanānumodanāvaṇṇanā niṭṭhitā.

Pasannākāravaṇṇanā

Evaṃ desanaṃ thometvā imāya desanāya ratanattayapasannacitto pasannākāraṃ karonto esāhantiādimāha. Tattha esāhanti eso ahaṃ. Bhavantaṃ gotamaṃ saraṇaṃ gacchāmīti bhavaṃ me gotamo saraṇaṃ parāyaṇaṃ, aghassa tātā , hitassa ca vidhātāti iminā adhippāyena bhavantaṃ gotamaṃ gacchāmi, bhajāmi, sevāmi, payirupāsāmi, evaṃ vā jānāmi, bujjhāmīti. Yesañhi dhātūnaṃ gatiattho, buddhipi tesaṃ attho. Tasmā gacchāmīti imassa jānāmi, bujjhāmīti ayamattho vutto. Dhammañca bhikkhusaṅghañcāti ettha pana adhigatamagge sacchikatanirodhe yathānusiṭṭhaṃ paṭipajjamāne ca apāyesu apatamāne dhāretīti dhammo, so atthato ariyamaggo ceva nibbānañca. Vuttañhetaṃ – ‘‘yāvatā, bhikkhave, dhammā saṅkhatā, ariyo aṭṭhaṅgiko maggo tesaṃ aggamakkhāyatī’’ti (a. ni. 4.34) vitthāro. Na kevalañca ariyamaggo ceva nibbānañca, apica kho ariyaphalehi saddhiṃ pariyattidhammopi. Vuttañhetaṃ chattamāṇavakavimāne –

‘‘Rāgavirāgamanejamasokaṃ, dhammamasaṅkhatamappaṭikūlaṃ;

Madhuramimaṃ paguṇaṃ suvibhattaṃ, dhammamimaṃ saraṇatthamupehī’’ti. (vi. va. 887);

Ettha rāgavirāgoti maggo kathito. Anejamasokanti phalaṃ. Dhammamasaṅkhatanti nibbānaṃ. Appaṭikūlaṃ madhuramimaṃ paguṇaṃ suvibhattanti piṭakattayena vibhattā sabbadhammakkhandhāti. Diṭṭhisīlasaṅghātena saṃhatoti saṅgho, so atthato aṭṭha ariyapuggalasamūho. Vuttañhetaṃ tasmiṃyeva vimāne.

‘‘Yattha ca dinnamahapphalamāhu, catūsu sucīsu purisayugesu;

Aṭṭha ca puggala dhammadasā te, saṅghamimaṃ saraṇatthamupehī’’ti. (vi. va. 888);

Bhikkhūnaṃ saṅgho bhikkhusaṅgho. Ettāvatā brāhmaṇo tīṇi saraṇagamanāni paṭivedesi.

Pasannākāravaṇṇanā niṭṭhitā.

Saraṇagamanakathāvaṇṇanā

Idāni tesu saraṇagamanesu kosallatthaṃ saraṇaṃ, saraṇagamanaṃ. Yo ca saraṇaṃ gacchati, saraṇagamanappabhedo , saraṇagamanassa phalaṃ, saṃkileso, bhedoti ayaṃ vidhi veditabbo. Seyyathidaṃ – padatthato tāva hiṃsatīti saraṇaṃ, saraṇagatānaṃ teneva saraṇagamanena bhayaṃ santāsaṃ dukkhaṃ duggatiparikilesaṃ hanati vināsetīti attho, ratanattayassevetaṃ adhivacanaṃ.

Atha vā hite pavattanena ahitā ca nivattanena sattānaṃ bhayaṃ hiṃsati buddho. Bhavakantārā uttāraṇena assāsadānena ca dhammo. Appakānampi kārānaṃ vipulaphalapaṭilābhakaraṇena saṅgho. Tasmā imināpi pariyāyena ratanattayaṃ saraṇaṃ. Tappasādataggarutāhi vihatakileso tapparāyaṇatākārappavatto cittuppādo saraṇagamanaṃ. Taṃsamaṅgisatto saraṇaṃ gacchati, vuttappakārena cittuppādena etāni me tīṇi saraṇāni saraṇaṃ, etāni parāyaṇanti evaṃ upetīti attho. Evaṃ tāva saraṇaṃ saraṇagamanaṃ yo ca saraṇaṃ gacchatīti idaṃ tayaṃ veditabbaṃ.

Saraṇagamanappabhede pana duvidhaṃ saraṇagamanaṃ lokuttaraṃ lokiyañca. Tattha lokuttaraṃ diṭṭhasaccānaṃ maggakkhaṇe saraṇagamanupakkilesasamucchedena ārammaṇato nibbānārammaṇaṃ hutvā kiccato sakalepi ratanattaye ijjhati. Lokiyaṃ puthujjanānaṃ saraṇagamanupakkilesavikkhambhanena ārammaṇato buddhādiguṇārammaṇaṃ hutvā ijjhati, taṃ atthato buddhādīsu vatthūsu saddhāpaṭilābho, saddhāmūlikā ca sammādiṭṭhi dasasu puññakiriyavatthūsu diṭṭhijukammanti vuccati.

Tayidaṃ catudhā pavattati attasanniyyātanena tapparāyaṇatāya sissabhāvūpagamanena paṇipātenāti. Tattha attasanniyyātanaṃ nāma ‘‘ajja ādiṃ katvā ahaṃ attānaṃ buddhassa niyyātemi, dhammassa, saṅghassā’’ti evaṃ buddhādīnaṃ attapariccajanaṃ. Tapparāyaṇatā nāma ‘‘ajja ādiṃ katvā ahaṃ buddhaparāyaṇo, dhammaparāyaṇo, saṅghaparāyaṇo iti maṃ dhārethā’’ti evaṃ tapparāyaṇabhāvo. Sissabhāvūpagamanaṃ nāma ‘‘ajja ādiṃ katvā ahaṃ buddhassa antevāsiko, dhammassa, saṅghassāti maṃ dhārethā’’ti evaṃ sissabhāvūpagamo. Paṇipāto nāma ‘‘ajja ādiṃ katvā ahaṃ abhivādanapaccuṭṭhānaañjalikammasāmīcikammaṃ buddhādīnaṃyeva tiṇṇaṃ vatthūnaṃ karomi, iti maṃ dhārethā’’ti evaṃ buddhādīsu paramanipaccakāro. Imesañhi catunnaṃ ākārānaṃ aññatarampi karontena gahitaṃyeva hoti saraṇagamanaṃ.

Apica bhagavato attānaṃ pariccajāmi, dhammassa, saṅghassa attānaṃ pariccajāmi. Jīvitaṃ pariccajāmi, pariccattoyeva me attā, pariccattaṃyeva me jīvitaṃ, jīvitapariyantikaṃ buddhaṃ saraṇaṃ gacchāmi, buddho me saraṇaṃ leṇaṃ tāṇanti evampi attasanniyyātanaṃ veditabbaṃ. ‘‘Satthārañca vatāhaṃ passeyyaṃ bhagavantameva passeyyaṃ, sugatañca vatāhaṃ passeyyaṃ bhagavantameva passeyyaṃ, sammāsambuddhañca vatāhaṃ passeyyaṃ bhagavantameva passeyya’’nti (saṃ. ni. 2.154) evampi mahākassapassa saraṇagamanaṃ viya sissabhāvūpagamanaṃ daṭṭhabbaṃ.

‘‘So ahaṃ vicarissāmi, gāmā gāmaṃ purā puraṃ;

Namassamāno sambuddhaṃ, dhammassa ca sudhammata’’nti. (su. ni. 194; saṃ. ni. 1.246) –

Evampi āḷavakādīnaṃ saraṇagamanaṃ viya tapparāyaṇatā veditabbā. ‘‘Atha kho brahmāyu brāhmaṇo uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhagavato pādesu sirasā nipatitvā bhagavato pādāni mukhena ca paricumbati, pāṇīhi ca parisambāhati, nāmañca sāveti brahmāyu ahaṃ, bho gotama, brāhmaṇo, brahmāyu ahaṃ, bho gotama, brāhmaṇo’’ti (ma. ni. 2.394) evampi paṇipāto daṭṭhabbo.

So panesa ñātibhayācariyadakkhiṇeyyavasena catubbidho hoti. Tattha dakkhiṇeyyapaṇipātena saraṇagamanaṃ hoti, na itarehi. Seṭṭhavaseneva hi saraṇaṃ gayhati, seṭṭhavasena bhijjati, tasmā yo sākiyo vā koliyo vā ‘‘buddho amhākaṃ ñātako’’ti vandati, aggahitameva hoti saraṇaṃ. Yo vā ‘‘samaṇo gotamo rājapūjito mahānubhāvo, avandiyamāno anatthampi kareyyā’’ti bhayena vandati, aggahitameva hoti saraṇaṃ. Yo vā bodhisattakāle bhagavato santike kiñci uggahitaṃ saramāno buddhakāle vā –

‘‘Ekena bhoge bhuñjeyya, dvīhi kammaṃ payojaye;

Catutthañca nidhāpeyya, āpadāsu bhavissatī’’ti. (dī. ni. 3.265) –

Evarūpaṃ anusāsaniṃ uggahetvā ‘‘ācariyo me’’ti vandati, aggahitameva hoti saraṇaṃ. Yo pana ‘‘ayaṃ loke aggadakkhiṇeyyo’’ti vandati, teneva gahitaṃ hoti saraṇaṃ.

Evaṃ gahitasaraṇassa ca upāsakassa vā upāsikāya vā aññatitthiyesu pabbajitampi ñātiṃ ‘‘ñātako me aya’’nti vandato saraṇagamanaṃ na bhijjati, pageva apabbajitaṃ. Tathā rājānaṃ bhayavasena vandato, so hi raṭṭhapūjitattā avandiyamāno anatthampi kareyyāti. Tathā yaṃkiñci sippaṃ sikkhāpakaṃ titthiyaṃ ‘‘ācariyo me aya’’nti vandatopi na bhijjatīti evaṃ saraṇagamanappabhedo veditabbo.

Ettha ca lokuttarassa saraṇagamanassa cattāri sāmaññaphalāni vipākaphalaṃ, sabbadukkhakkhayo ānisaṃsaphalaṃ. Vuttañhetaṃ –

‘‘Yo ca buddhañca dhammañca, saṅghañca saraṇaṃ gato;

Cattāri ariyasaccāni, sammappaññāya passati.

Dukkhaṃ dukkhasamuppādaṃ, dukkhassa ca atikkamaṃ;

Ariyañcaṭṭhaṅgikaṃ maggaṃ, dukkhūpasamagāminaṃ.

Etaṃ kho saraṇaṃ khemaṃ, etaṃ saraṇamuttamaṃ;

Etaṃ saraṇamāgamma, sabbadukkhā pamuccatī’’ti. (dha. pa. 190-192);

Apica niccato anupagamanādivasena petassa ānisaṃsaphalaṃ veditabbaṃ. Vuttañhetaṃ, ‘‘aṭṭhānametaṃ, bhikkhave, anavakāso, yaṃ diṭṭhisampanno puggalo kañci saṅkhāraṃ niccato upagaccheyya, sukhato upagaccheyya, kañci dhammaṃ attato upagaccheyya, mātaraṃ jīvitā voropeyya, pitaraṃ arahantaṃ jīvitā voropeyya, duṭṭhacitto tathāgatassa lohitaṃ uppādeyya, saṅghaṃ bhindeyya, aññaṃ satthāraṃ uddiseyya, netaṃ ṭhānaṃ vijjatī’’ti (ma. ni. 3.128; a. ni. 1.268-276).

Lokiyassa pana saraṇagamanassa bhavasampadāpi bhogasampadāpi phalameva. Vuttañhetaṃ –

‘‘Yekeci buddhaṃ saraṇaṃ gatāse,

Na te gamissanti apāyabhūmiṃ;

Pahāya mānusaṃ dehaṃ,

Devakāyaṃ paripūressantī’’ti. (saṃ. ni. 1.37);

Aparampi vuttaṃ ‘‘atha kho sakko devānamindo asītiyā devatāsahassehi saddhiṃ yenāyasmā mahāmoggallāno, tenupasaṅkami…pe… ekamantaṃ ṭhitaṃ kho sakkaṃ devānamindaṃ āyasmā mahāmoggallāno etadavoca ‘sādhu kho devānaminda buddhaṃ saraṇagamanaṃ hoti, buddhaṃ saraṇagamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī’ti. Te aññe deve dasahi ṭhānehi adhigaṇhanti dibbena āyunā dibbena vaṇṇena sukhena yasena ādhipateyyena dibbehi rūpehi saddehi gandhehi rasehi phoṭṭhabbehī’’ti (saṃ. ni. 4.341). Esa nayo dhamme saṅghe ca. Apica velāmasuttādivasenāpi (a. ni. 9.20) saraṇagamanassa phalaviseso veditabbo. Evaṃ saraṇagamanaphalaṃ veditabbaṃ.

Tattha lokiyasaraṇagamanaṃ tīsu vatthūsu aññāṇasaṃsayamicchāñāṇādīhi saṃkilissati, na mahājutikaṃ hoti, na mahāvipphāraṃ. Lokuttarassa natthi saṃkileso. Lokiyassa ca saraṇagamanassa duvidho bhedo sāvajjo anavajjo ca. Tattha sāvajjo aññasatthārādīsu attasanniyyātanādīhi hoti, so aniṭṭhaphalo. Anavajjo kālaṃ kiriyāya, so avipākattā aphalo. Lokuttarassa pana nevatthi bhedo. Bhavantarepi hi ariyasāvako aññasatthāraṃ na uddisatīti evaṃ saraṇagamanassa saṃkileso ca bhedo ca veditabboti. Upāsakaṃ maṃ bhavaṃ gotamo dhāretūti maṃ bhavaṃ gotamo ‘‘upāsako aya’’nti evaṃ dhāretu, jānātūti attho.

Saraṇagamanakathāvaṇṇanā niṭṭhitā.

Upāsakavidhikathāvaṇṇanā

Upāsakavidhikosallatthaṃ panettha ko upāsako, kasmā upāsakoti vuccati, kimassa sīlaṃ, ko ājīvo, kā vipatti, kā sampattīti idaṃ pakiṇṇakaṃ veditabbaṃ.

Tattha ko upāsakoti yo koci tisaraṇagato gahaṭṭho. Vuttañhetaṃ – ‘‘yato kho mahānāma upāsako buddhaṃ saraṇaṃ gato hoti, dhammaṃ saraṇaṃ gato hoti, saṅghaṃ saraṇaṃ gato hoti. Ettāvatā kho mahānāma upāsako hotī’’ti (saṃ. ni. 5.1033).

Kasmā upāsakoti ratanattayassa upāsanato. So hi buddhaṃ upāsatīti upāsako. Dhammaṃ, saṅghaṃ upāsatīti upāsako.

Kimassasīlanti pañca veramaṇiyo. Yathāha ‘‘yato kho mahānāma upāsako pāṇātipātā paṭivirato hoti adinnādānā , kāmesu micchācārā, musāvādā, surāmerayamajjapamādaṭṭhānā paṭivirato hoti. Ettāvatā kho mahānāma upāsako sīlavā hotī’’ti (saṃ. ni. 5.1033).

Ko ājīvoti pañca micchāvaṇijjā pahāya dhammena samena jīvitakappanaṃ. Vuttañhetaṃ ‘‘pañcimā, bhikkhave, vaṇijjā upāsakena akaraṇīyā. Katamā pañca? Satthavaṇijjā, sattavaṇijjā, maṃsavaṇijjā, majjavaṇijjā, visavaṇijjā. Imā kho, bhikkhave, pañca vaṇijjā upāsakena akaraṇīyā’’ti (a. ni. 5.177).

Kā vipattīti yā tasseva sīlassa ca ājīvassa ca vipatti, ayamassa vipatti. Apica yāya esa caṇḍālo ceva hoti malañca patikuṭṭho ca. Sāpissa vipattīti veditabbā. Te ca atthato assaddhiyādayo pañca dhammā honti. Yathāha ‘‘pañcahi, bhikkhave, dhammehi samannāgato upāsako upāsakacaṇḍālo ca hoti upāsakamalañca upāsakapatikuṭṭho ca. Katamehi pañcahi? Assaddho hoti, dussīlo hoti, kotūhalamaṅgaliko hoti, maṅgalaṃ pacceti no kammaṃ, ito ca bahiddhā dakkhiṇeyyaṃ pariyesati tattha ca pubbakāraṃ karotī’’ti (a. ni. 5.175).

Kāsampattīti yā cassa sīlasampadā ca ājīvasampadā ca, sā sampatti. Ye cassa ratanabhāvādikarā saddhādayo pañca dhammā. Yathāha ‘‘pañcahi, bhikkhave, dhammehi samannāgato upāsako upāsakaratanañca hoti upāsakapadumañca upāsakapuṇḍarīkañca. Katamehi pañcahi? Saddho hoti, sīlavā hoti, na kotūhalamaṅgaliko hoti, kammaṃ pacceti no maṅgalaṃ, na ito bahiddhā dakkhiṇeyyaṃ gavesati, idha ca pubbakāraṃ karotī’’ti (a. ni. 5.175).

Ajjataggeti ettha ayaṃ aggasaddo ādikoṭikoṭṭhāsaseṭṭhesu dissati. ‘‘Ajjatagge, samma dovārika, āvarāmi dvāraṃ nigaṇṭhānaṃ nigaṇṭhīna’’ntiādīsu (ma. ni. 2.70) hi ādimhi dissati. ‘‘Teneva aṅgulaggena taṃ aṅgulaggaṃ parāmaseyya, (kathā. 441) ucchaggaṃ veḷagga’’ntiādīsu koṭiyaṃ. ‘‘Ambilaggaṃ vā madhuraggaṃ vā tittakaggaṃ vā (saṃ. ni. 5.374), anujānāmi, bhikkhave, vihāraggena vā pariveṇaggena vā bhājetu’’ntiādīsu (cūḷava. 318) koṭṭhāse. ‘‘Yāvatā, bhikkhave, sattā apadā vā…pe… tathāgato tesaṃ aggamakkhāyatī’’tiādīsu (a. ni. 4.34) seṭṭhe. Idha panāyaṃ ādimhi daṭṭhabbo. Tasmā ajjataggeti ajjataṃ ādiṃ katvā, evamettha attho veditabbo. Ajjatanti ajjabhāvaṃ. Ajjadaggeti vā pāṭho, da-kāro padasandhikaro, ajja aggaṃ katvāti attho.

Pāṇupetanti pāṇehi upetaṃ, yāva me jīvitaṃ pavattati, tāva upetaṃ. Anaññasatthukaṃ tīhi saraṇagamanehi saraṇaṃ gataṃ upāsakaṃ kappiyakārakaṃ maṃ bhavaṃ gotamo dhāretu jānātu. Ahañhi sacepi me tikhiṇena asinā sīsaṃ chindeyya, neva buddhaṃ ‘‘na buddho’’ti vā dhammaṃ ‘‘na dhammo’’ti vā, saṅghaṃ ‘‘na saṅgho’’ti vā vadeyyanti. Evaṃ attasanniyyātanena saraṇaṃ gantvā catūhi ca paccayehi pavāretvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā tikkhattuṃ padakkhiṇaṃ katvā pakkāmīti.

Upāsakavidhikathāvaṇṇanā niṭṭhitā.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Bhayabheravasuttavaṇṇanā niṭṭhitā.

5. Anaṅgaṇasuttavaṇṇanā

57.Evaṃme sutaṃ…pe… āyasmā sāriputtoti anaṅgaṇasuttaṃ. Tatrāyaṃ anuttānapadavaṇṇanā – yathā cettha, evaṃ sabbasuttesu. Tasmā ito paraṃ ettakampi avatvā apubbapadavaṇṇanaṃyeva karissāma.

Cattāroti gaṇanaparicchedo. Puggalāti sattā narā posā. Ettāvatā ca puggalavādī mahātheroti na gahetabbaṃ, ayañhi āyasmā buddhaputtānaṃ seṭṭho, so buddhassa bhagavato desanaṃ avilomentoyeva deseti.

Sammutiparamatthadesanākathāvaṇṇanā

Buddhassa bhagavato duvidhā desanā sammutidesanā, paramatthadesanā cāti. Tattha puggalo satto itthī puriso khattiyo brāhmaṇo devo māroti evarūpā sammutidesanā. Aniccaṃ dukkhaṃ anattā, khandhā dhātū āyatanāni satipaṭṭhānāti evarūpā paramatthadesanā.

Tattha bhagavā ye sammutivasena desanaṃ sutvā atthaṃ paṭivijjhitvā mohaṃ pahāya visesaṃ adhigantuṃ samatthā, tesaṃ sammutidesanaṃ deseti. Ye pana paramatthavasena desanaṃ sutvā atthaṃ paṭivijjhitvā mohaṃ pahāya visesamadhigantuṃ samatthā, tesaṃ paramatthadesanaṃ deseti. Tatthāyaṃ upamā, yathā hi desabhāsākusalo tiṇṇaṃ vedānaṃ atthasaṃvaṇṇanako ācariyo ye damiḷabhāsāya vutte atthaṃ jānanti, tesaṃ damiḷabhāsāya ācikkhati. Ye andhakabhāsādīsu aññatarāya, tesaṃ tāya tāya bhāsāya. Evaṃ te māṇavakā chekaṃ byattaṃ ācariyamāgamma khippameva sippaṃ uggaṇhanti. Tattha ācariyo viya buddho bhagavā. Tayo vedā viya kathetabbabhāvena ṭhitāni tīṇi piṭakāni. Desabhāsākosallamiva sammutiparamatthakosallaṃ. Nānādesabhāsā māṇavakā viya sammutiparamatthadesanāpaṭivijjhanasamatthā veneyyasattā. Ācariyassa damiḷabhāsādiācikkhanaṃ viya bhagavato sammutiparamatthavasena desanā veditabbā. Āha cettha –

‘‘Duve saccāni akkhāsi, sambuddho vadataṃ varo;

Sammutiṃ paramatthañca, tatiyaṃ nūpalabbhati.

Saṅketavacanaṃ saccaṃ, lokasammutikāraṇā;

Paramatthavacanaṃ saccaṃ, dhammānaṃ bhūtakāraṇā.

Tasmā vohārakusalassa, lokanāthassa satthuno;

Sammutiṃ voharantassa, musāvādo na jāyatī’’ti.

Apica aṭṭhahi kāraṇehi bhagavā puggalakathaṃ katheti – hirottappadīpanatthaṃ, kammassakatādīpanatthaṃ, paccattapurisakāradīpanatthaṃ, ānantariyadīpanatthaṃ, brahmavihāradīpanatthaṃ, pubbenivāsadīpanatthaṃ, dakkhiṇāvisuddhidīpanatthaṃ, lokasammutiyā appahānatthañcāti. ‘‘Khandhadhātuāyatanāni hirīyanti ottappantī’’ti hi vutte mahājano na jānāti, sammohamāpajjati, paṭisattu hoti ‘‘kimidaṃ khandhadhātuāyatanāni hirīyanti ottappanti nāmā’’ti. ‘‘Itthī hirīyati ottappati puriso khattiyo brāhmaṇo devo māro’’ti vutte pana jānāti, na sammohamāpajjati, na paṭisattu hoti. Tasmā bhagavā hirottappadīpanatthaṃ puggalakathaṃ katheti.

‘‘Khandhā kammassakā dhātuyo āyatanānī’’ti vuttepi eseva nayo. Tasmā bhagavā kammassakatādīpanatthaṃ puggalakathaṃ katheti.

‘‘Veḷuvanādayo mahāvihārā khandhehi kārāpitā dhātūhi āyatanehī’’ti vuttepi eseva nayo. Tasmā bhagavā paccattapurisakāradīpanatthaṃ puggalakathaṃ katheti.

‘‘Khandhā mātaraṃ jīvitā voropenti pitaraṃ arahantaṃ ruhiruppādakammaṃ karonti, saṅghabhedakammaṃ karonti, dhātuyo āyatanānī’’ti vuttepi eseva nayo. Tasmā bhagavā ānantariyadīpanatthaṃ puggalakathaṃ katheti. ‘‘Khandhā mettāyanti dhātuyo āyatanānī’’ti vuttepi eseva nayo. Tasmā bhagavā brahmavihāradīpanatthaṃ puggalakathaṃ katheti.

‘‘Khandhā pubbenivāsamanussaranti dhātuyo āyatanānī’’ti vuttepi eseva nayo. Tasmā bhagavā pubbenivāsadīpanatthaṃ puggalakathaṃ katheti. ‘‘Khandhā dānaṃ paṭiggaṇhanti dhātuyo āyatanānī’’ti vuttepi mahājano na jānāti, sammohamāpajjati, paṭisattu hoti ‘‘kimidaṃ khandhadhātuāyatanāni paṭiggaṇhanti nāmā’’ti. ‘‘Puggalā paṭiggaṇhanti sīlavanto kalyāṇadhammā’’ti vutte pana jānāti, na sammohamāpajjati, na paṭisattu hoti. Tasmā bhagavā dakkhiṇāvisuddhidīpanatthaṃ puggalakathaṃ katheti.

Lokasammutiñca buddhā bhagavanto nappajahanti, lokasamaññāya lokaniruttiyaṃ lokābhilāpe ṭhitāyeva dhammaṃ desenti. Tasmā bhagavā lokasammutiyā appahānatthampi puggalakathaṃ katheti. Tasmā ayampi āyasmā lokavohārakusalatāya buddhassa bhagavato desanaṃ avilomento lokasammutiyaṃ ṭhatvāva cattārome, āvuso, puggalāti āha. Tasmā ettha paramatthavasena aggahetvā sammutivaseneva puggalo veditabbo.

Santo saṃvijjamānāti lokasaṅketavasena atthi upalabbhamānā. Lokasminti sattaloke. Sāṅgaṇova samānotiādīsu pana aṅgaṇanti katthaci kilesā vuccanti. Yathāha ‘‘tattha katamāni tīṇi aṅgaṇāni? Rāgo aṅgaṇaṃ, doso aṅgaṇaṃ, moho aṅgaṇa’’nti (vibha. 924). Katthaci yaṃkiñci malaṃ vā paṅko vā, yathāha ‘‘tasseva rajassa vā aṅgaṇassa vā pahānāya vāyamatī’’ti. Katthaci tathārūpo bhūmibhāgo, so bodhiyaṅgaṇaṃ cetiyaṅgaṇantiādīnaṃ vasena veditabbo. Idha pana nānappakārā tibbakilesā ‘‘aṅgaṇa’’nti adhippetā. Tathā hi vakkhati ‘‘pāpakānaṃ kho etaṃ, āvuso, akusalānaṃ icchāvacarānaṃ adhivacanaṃ, yadidaṃ aṅgaṇa’’nti (ma. ni. 1.60). Saha aṅgaṇena sāṅgaṇo.

Sāṅgaṇovasamānoti sakilesoyeva santo . Atthi me ajjhattaṃ aṅgaṇanti yathābhūtaṃ nappajānātīti mayhaṃ attano cittasantāne kileso atthītipi na jānāti. ‘‘Ime kilesā nāma kakkhaḷā vāḷā jahitabbā na gahitabbā visaduṭṭhasallasadisā’’ti evaṃ yāthāvasarasatopi na jānāti. Yo atthīti ca jānāti, evañca jānāti. So ‘‘atthi me ajjhattaṃ aṅgaṇanti yathābhūtaṃ pajānātī’’ti vuccati. Yassa pana na ca maggena samūhatā kilesā, na ca uppajjanti yena vā tena vā vāritattā, ayamidha anaṅgaṇoti adhippeto. Natthi me ajjhattaṃ aṅgaṇanti yathābhūtaṃ nappajānātīti ‘‘mayhaṃ kilesā yena vā tena vā vāritattā natthi, na maggena samūhatattā’’ti na jānāti, ‘‘te uppajjamānā mahāanatthaṃ karissanti kakkhaḷā vāḷā visaduṭṭhasallasadisā’’ti evaṃ yāthāvasarasatopi na jānāti. Yo pana ‘‘iminā kāraṇena natthī’’ti ca jānāti, evañca jānāti, so ‘‘natthi me ajjhattaṃ aṅgaṇanti yathābhūtaṃ pajānātī’’ti vuccati . Tatrāti tesu catūsu puggalesu, tesu vā dvīsu sāṅgaṇesu, yvāyanti yo ayaṃ, yāyantipi pāṭho.

58.Ko nu kho, āvuso, sāriputta, hetu ko paccayoti ubhayenāpi kāraṇameva pucchati. Yenimesanti yena hetunā yena paccayena imesaṃ dvinnaṃ eko seṭṭhapuriso eko hīnapurisoti akkhāyati, so ko hetu ko paccayoti evamettha sambandho veditabbo. Tattha kiñcāpi ‘‘nappajānāti pajānātī’’ti evaṃ vuttaṃ, pajānanā nappajānanāti idameva ubhayaṃ hetu ceva paccayo ca.

59. Thero pana attano vicitrapaṭibhānatāya taṃ pākaṭataraṃ katvā dassetuṃ puna tatrāvusotiādimāha. Tattha tassetaṃ pāṭikaṅkhanti tassa puggalassa etaṃ pāṭikaṅkhitabbaṃ. Idameva esa pāpuṇissati, na aññanti icchitabbaṃ, avassaṃ bhāvīti vuttaṃ hoti. ‘‘Na chandaṃ janessatī’’tiādinā nayena vuttaṃ achandajananādiṃ sandhāyāha.

Tattha ca na chandaṃ janessatīti appajānanto tassa aṅgaṇassa pahānatthaṃ kattukamyatāchandaṃ na janessati. Na vāyamissatīti tato balavataraṃ vāyāmaṃ na karissati, na vīriyaṃ ārabhissatīti thāmagatavīriyaṃ pana neva ārabhissati, na pavattessatīti vuttaṃ hoti. Sāṅgaṇoti imehi rāgādīhi aṅgaṇehi sāṅgaṇo. Saṃkiliṭṭhacittoti tehiyeva suṭṭhutaraṃ kiliṭṭhacitto malīnacitto vibādhitacitto upatāpitacitto ca hutvā. Kālaṃ karissatīti marissati.

Seyyathāpīti yathā nāma. Kaṃsapātīti kaṃsalohabhājanaṃ. Ābhatāti ānītā. Āpaṇā vā kammārakulā vāti āpaṇato vā kaṃsapātikārakānaṃ kammārānaṃ gharato vā. Rajenāti āgantukarajena paṃsuādinā. Malenāti tattheva uṭṭhitena lohamalena. Pariyonaddhāti sañchannā. Na ceva paribhuñjeyyunti udakakhādanīyapakkhipanādīhi paribhogaṃ na kareyyuṃ. Na ca pariyodapeyyunti dhovanaghaṃsanādīhi na parisuddhaṃ kārāpeyyuṃ. Rajāpatheti rajapathe. Ayameva vā pāṭho, rajassa āgamanaṭṭhāne vā vuṭṭhānuṭṭhāne vā heṭṭhāmañce vā thusakoṭṭhake vā bhājanantare vā, yattha rajena okirīyatīti attho. Saṃkiliṭṭhatarā assa malaggahitāti ettha rajāpathe nikkhipanena saṃkiliṭṭhatarā, aparibhogāpariyodapanehi malaggahitatarāti vuttaṃ hoti, paṭipucchāvacanañcetaṃ. Tenassa evamattho veditabbo, āvuso, sā kaṃsapāti evaṃ karīyamānā aparena kālena saṃkiliṭṭhatarā ca malaggahitatarā ca mattikapātīti vā kaṃsapātīti vā itipi dujjānā bhaveyya nu kho noti, thero taṃ paṭijānanto āha ‘‘evamāvuso’’ti. Puna dhammasenāpati opammaṃ sampaṭipādento, evameva khotiādimāha. Tatthevaṃ opammasaṃsandanā veditabbā – kiliṭṭhakaṃsapātisadiso sāṅgaṇo puggalo. Saṃkiliṭṭhakaṃsapātiyā naparibhuñjanamādiṃ katvā rajāpathanikkhepo viya tassa puggalassa pabbajjaṃ labhamānassa vejjakammādīsu pasutapuggalasantike pabbajjāpaṭilābho. Saṃkiliṭṭhakaṃsapātiyā puna saṃkiliṭṭhatarabhāvo viya tassa puggalassa anukkamena ācariyupajjhāyānaṃ anusikkhato vejjakammādikaraṇaṃ, ettha ṭhitassa sāṅgaṇakālakiriyā. Atha vā anukkamena dukkaṭadubbhāsitavītikkamanaṃ, ettha ṭhitassa sāṅgaṇakālakiriyā. Atha vā anukkamena pācittiyathullaccayavītikkamanaṃ, saṅghādisesavītikkamanaṃ, pārājikavītikkamanaṃ, mātughātādiānantariyakaraṇaṃ, ettha ṭhitassa sāṅgaṇakālakiriyāti.

Saṃkiliṭṭhacitto kālaṃ karissatīti ettha ca akusalacittena kālaṃ karissatīti na evamattho daṭṭhabbo. Sabbasattā hi pakaticittena bhavaṅgacitteneva kālaṃ karonti. Ayaṃ pana avisodhetvā cittasantānaṃ kālaṃ karissatīti etamatthaṃ sandhāya evaṃ vuttoti veditabbo.

Dutiyavāre pariyodapeyyunti dhovanaghaṃsanasaṇhachārikāparimajjanādīhi parisuddhaṃ ādāsamaṇḍalasadisaṃ kareyyuṃ. Na ca naṃ rajāpatheti pubbe vuttappakāre ṭhāne anikkhipitvā karaṇḍamañjūsādīsu vā ṭhapeyyuṃ, paliveṭhetvā vā nāgadante lageyyuṃ. Sesaṃ vuttanayānusāreneva gahetabbaṃ.

Upamāsaṃsandanā cettha evaṃ veditabbā – kiliṭṭhakaṃsapātisadiso sāṅgaṇo bhabbapuggalo. Kiliṭṭhakaṃsapātiyā paribhuñjanamādiṃ katvā suddhaṭṭhāne ṭhapanaṃ viya tassa puggalassa pabbajjaṃ labhamānassa pesalabhikkhūnaṃ santike pabbajjāpaṭilābho. Ye ovadanti anusāsanti appamattakampi pamādaṃ disvā daṇḍakammaṃ katvā punappunaṃ sikkhāpenti, saṃkiliṭṭhakaṃsapātiyā aparakāle parisuddhapariyodātabhāvo viya tassa puggalassa ācariyupajjhāyānaṃ anusikkhato anukkamena sammāvattapaṭipatti, ettha ṭhitassa anaṅgaṇakālakiriyā. Atha vā anukkamena parisuddhe sīle patiṭṭhāya attano anurūpaṃ buddhavacanaṃ uggaṇhitvā dhutaṅgāni samādāya attano anukūlakammaṭṭhānaṃ gahetvā gāmantasenāsanavāsaṃ muñcitvā pantasenāsanavāso, ettha ṭhitassa anaṅgaṇakālakiriyā. Atha vā anukkamena kasiṇaparikammaṃ katvā aṭṭhasamāpattinibbattanena kilesavikkhambhanaṃ, vipassanāpādakajjhānā vuṭṭhāya vipassanāya kilesānaṃ tadaṅganivāraṇaṃ, sotāpattiphalādhigamo…pe… arahattasacchikiriyāti ettha ṭhitassa accantaṃ anaṅgaṇakālakiriyā eva.

Tatiyavāre subhanimittanti rāgaṭṭhāniyaṃ iṭṭhārammaṇaṃ. Manasi karissatīti tasmiṃ vipannassati taṃ nimittaṃ āvajjissati. Tassa subhanimittassa manasikārāti tassa puggalassa subhanimittamanasikārakāraṇā. Anuddhaṃsessatīti hiṃsissati adhibhavissati. Rāgo hi uppajjanto kusalavāraṃ pacchinditvā sayameva akusalajavanaṃ hutvā tiṭṭhanto kusalacittaṃ anuddhaṃsetīti veditabbo. Sesaṃ vuttanayānusāreneva gahetabbaṃ.

Opammasaṃsandanā panettha evaṃ veditabbā – parisuddhakaṃsapātisadiso pakatiyā appakileso anaṅgaṇapuggalo. Parisuddhakaṃsapātiyā naparibhuñjanaṃ ādiṃ katvā rajāpathe nikkhepo viya tassa puggalassa pabbajjaṃ labhamānassāti ito paraṃ sabbaṃ paṭhamavārasadisameva.

Catutthavāre subhanimittaṃ na manasi karissatīti tasmiṃ sativirahābhāvato taṃ nimittaṃ nāvajjissati, sesaṃ dutiyavārānusārena veditabbaṃ. ‘‘Ayaṃ kho, āvuso’’tiādi ‘‘ko nu kho, āvuso’’tiādimhi vuttanayameva.

60. Idāni taṃ aṅgaṇaṃ nānappakārato pākaṭaṃ kārāpetukāmenāyasmatā mahāmoggallānena ‘‘aṅgaṇaṃ aṅgaṇa’’ntiādinā nayena puṭṭho taṃ byākaronto pāpakānaṃ kho etaṃ, āvusotiādimāha. Tattha icchāvacarānanti icchāya avacarānaṃ, icchāvasena otiṇṇānaṃ pavattānaṃ nānappakārānaṃ kopaappaccayānanti attho. Yaṃ idhekaccassāti yena idhekaccassa evaṃ icchā uppajjeyya, taṃ ṭhānaṃ taṃ kāraṇaṃ vijjati atthi, upalabbhatīti vuttaṃ hoti. Āpanno assanti āpanno bhaveyyaṃ. Na ca maṃ bhikkhū jāneyyunti bhikkhū ca maṃ na jāneyyuṃ. Kiṃ panettha ṭhānaṃ, lābhatthikatā. Lābhatthiko hi bhikkhu pakatiyāpi ca katapuñño manussehi sakkato garukato evaṃ cinteti ‘‘āpattiṃ āpannaṃ bhikkhuṃ therā ñatvā majjhimānaṃ ārocenti, te navakānaṃ, navakā vihāre vighāsādādīnaṃ, te ovādaṃ āgatānaṃ bhikkhunīnaṃ, evaṃ kamena catasso parisā jānanti. Evamassa lābhantarāyo hoti. Aho vatāhaṃ āpattiñca vata āpanno assaṃ, na ca maṃ bhikkhū jāneyyu’’nti.

Yaṃ taṃ bhikkhuṃ bhikkhū jāneyyunti yena kāraṇena taṃ bhikkhuṃ aññe bhikkhū jāneyyuṃ, taṃ kāraṇaṃ vijjati kho pana atthiyeva, no natthi. Therā hi ñatvā majjhimānaṃ ārocenti. Evaṃ so pubbe vuttanayena catūsu parisāsu pākaṭo hoti. Evaṃ pākaṭo ca ayasābhibhūto gāmasatampi pavisitvā ummārasatesu ṭhānesu uñchitvā yathādhotena pattena nikkhamati. Tato jānanti maṃ bhikkhū āpattiṃ āpannoti tehi camhi evaṃ nāsitoti cintetvā, iti so kupito hoti appatīto so iminā kāraṇena kupito ceva hoti kodhābhibhūto appatīto ca domanassābhibhūto.

Yo ceva kho , āvuso, kopo yo ca appaccayo ubhayametaṃ aṅgaṇanti, āvuso, yo cāyaṃ saṅkhārakkhandhasaṅgahito kopo, yo ca vedanākkhandhasaṅgahito appaccayo, etaṃ ubhayaṃ aṅgaṇanti evamettha attho daṭṭhabbo. Idañca tādisānaṃ puggalānaṃ vasena vuttaṃ. Lobho pana imassa aṅgaṇassa pubbabhāgavasena, moho sampayogavasenāpi gahitoyeva hoti.

Anurahomanti purimasadisameva bhikkhuṃ gahetvā vihārapaccante senāsanaṃ pavesetvā dvāraṃ thaketvā codente icchati. Ṭhānaṃ kho panetanti etaṃ kāraṇaṃ vijjati, yaṃ taṃ bhikkhuṃ catuparisamajjhe ānetvā byattā vinītā ‘‘tayā asukamhi nāma ṭhāne vejjakammaṃ kata’’ntiādinā nayena codeyyuṃ. So catūsu parisāsu pākaṭo hoti. Evaṃ pākaṭo ca ayasābhibhūtoti sabbaṃ purimasadisameva.

Sappaṭipuggaloti samāno puggalo. Samānoti sāpattiko. Paṭipuggaloti codako. Ayaṃ sāpattikeneva codanaṃ icchati, tvampi imañcimañca āpattiṃ āpanno, taṃ tāva paṭikarohi pacchā maṃ codessasīti vattuṃ sakkāti maññamāno. Apica jātiādīhipi samāno puggalo sappaṭipuggalo. Ayañhi attano jātiyā kulena bāhusaccena byattatāya dhutaṅgenāti evamādīhipi samāneneva codanaṃ icchati, tādisena vuttaṃ nātidukkhaṃ hotīti maññamāno. Appaṭipuggaloti ettha ayutto paṭipuggalo appaṭipuggalo. Imehi āpattādīhi asadisattā paṭisattu paṭisallo codako bhavituṃ ayuttoti vuttaṃ hoti. Iti so kupitoti iti so imāya appaṭipuggalacodanāya evaṃ kupito hoti.

Catutthavāre aho vatāti ‘‘aho vata re amhākaṃ paṇḍitakā, aho vata re amhākaṃ bahussutakā tevijjakā’’ti (dī. ni. 1.291) garahāyaṃ dissati. ‘‘Aho vata maṃ daharaṃyeva samānaṃ rajje abhisiñceyyu’’nti (mahāva. 57) patthanāyaṃ. Idha patthanāyameva. Paṭipucchitvā paṭipucchitvāti punappunaṃ pucchitvā. Ayaṃ bhikkhu lābhatthiko bhagavato attānaṃ paṭipucchitabbaṃ icchati, tañca kho anumatipucchāya, no maggaṃ vā phalaṃ vā vipassanaṃ vā antaraṃ katvā. Ayañhi passati bhagavantaṃ sāriputtādayo mahāthere ‘‘taṃ kiṃ maññasi, sāriputta, moggallāna, kassapa , rāhula cakkhuṃ niccaṃ vā aniccaṃ vā’’ti evaṃ parisamajjhe paṭipucchitvā paṭipucchitvā dhammaṃ desentaṃ, manusse ca ‘‘tesa paṇḍitā therā satthu cittaṃ ārādhentī’’ti vaṇṇaṃ bhaṇante, lābhasakkārañca upaharante. Tasmā taṃ lābhasakkāraṃ icchanto evaṃ cintetvā nikhaṇitvā ṭhapitakhāṇu viya bhagavato puratova hoti.

Iti so kupitoti atha bhagavā taṃ amanasikaritvāva aññaṃ theraṃ paṭipucchitvā dhammaṃ deseti , tena so kupito hoti bhagavato ca therassa ca. Kathaṃ bhagavato kuppati? ‘‘Ahaṃ pabbajitakālato pabhuti gandhakuṭipariveṇato bahinikkhamanaṃ na jānāmi, sabbakālaṃ chāyāva na vijahāmi, maṃ nāma pucchitvā dhammadesanāmattampi natthi. Taṃmuhuttaṃ diṭṭhamattakameva theraṃ pucchitvā dhammaṃ desetī’’ti evaṃ bhagavato kuppati. Kathaṃ therassa kuppati? ‘‘Ayaṃ mahallakatthero bhagavato purato khāṇu viya nisīdati, kadā nu kho imaṃ dhammakammikā abhabbaṭṭhānaṃ pāpetvā nīharissanti, ayañhi yadi imasmiṃ vihāre na bhaveyya, avassaṃ bhagavā mayā saddhiṃ sallapeyyā’’ti evaṃ therassa kuppati.

Purakkhatvā purakkhatvāti purato purato katvā, samparivāretvāti vuttaṃ hoti. Ayampi lābhatthikoyeva, ayañhi passati bahussute bhikkhū mahāparivārena gāmaṃ pavisante, cetiyaṃ vandante, tesañca taṃ sampattiṃ disvā upāsake pasanne pasannākāraṃ karonte. Tasmā evaṃ icchati. Kupitoti ayampi dvīsu ṭhānesu kuppati bhikkhūnaṃ therassa ca. Kathaṃ bhikkhūnaṃ? ‘‘Ime yadeva mayhaṃ uppajjati cīvaraṃ vā piṇḍapāto vā, taṃ gahetvā paribhuñjanti, mayhaṃ pana pattacīvaraṃ gahetvā piṭṭhito āgacchantopi natthī’’ti evaṃ bhikkhūnaṃ kuppati. Kathaṃ therassa? ‘‘Eso mahallakatthero tesu tesu ṭhānesu sayameva paññāyati, kudāssu nāma naṃ dhammakammikā nikkaḍḍhissanti, imasmiṃ asati avassaṃ maṃyeva parivāressantī’’ti.

Bhattaggeti bhojanaṭṭhāne. Aggāsananti saṅghattherāsanaṃ. Aggodakanti dakkhiṇodakaṃ. Aggapiṇḍanti saṅghattherapiṇḍaṃ. Sabbattha vā agganti paṇītādhivacanametaṃ. Tattha ahameva labheyyanti icchā nātimahāsāvajjā. Na añño bhikkhu labheyyāti pana atimahāsāvajjā . Ayampi lābhatthiko pāsādiko hoti cīvaradhāraṇādīhi, kadāci pabbajati, kadāci vibbhamati. Tena so pubbe laddhapubbaṃ āsanādiṃ pacchā alabhanto evaṃ cintesi. Na so bhikkhu labheyyāti na so bhikkhu therānaṃ aggāsanādīsu tadanusārena majjhimānaṃ aññesañca navānaṃ kadāci yaṃ vā taṃ vā sabbanihīnaṃ āsanādiṃ labhati. Kupitoti ayampi dvīsu ṭhānesu kuppati manussānañca therānañca. Kathaṃ manussānaṃ? ‘‘Ime maṅgalādīsu maṃ nissāya bhikkhū labhanti, ete, ‘bhante, ettake bhikkhū gahetvā amhākaṃ anukampaṃ karothā’ti vadanti, idāni taṃmuhuttaṃ diṭṭhamattakaṃ mahallakattheraṃ gahetvā gatā, hotu idāni, nesaṃ kicce uppanne jānissāmī’’ti evaṃ manussānaṃ kuppati. Kathaṃ therānaṃ? ‘‘Ime nāma yadi na bhaveyyuṃ, maṃyeva manussā nimanteyyu’’nti evaṃ therānaṃ kuppati.

Anumodeyyanti anumodanaṃ kareyyaṃ. Ayampi lābhatthiko yaṃ vā taṃ vā khaṇḍānumodanaṃ jānāti, ‘‘so anumodanaṭṭhāne bahū mātugāmā āgacchanti, tā maṃ sañjānitvā tato pabhuti thālakabhikkhaṃ dassantī’’ti patthento evaṃ cintesi. Ṭhānanti bahussutānaṃ anumodanā bhāro, tena bahussuto anumodeyyāti vuttaṃ hoti. Kupitoti ayampi tīsu ṭhānesu kuppati manussānaṃ therassa dhammakathikassa ca. Kathaṃ manussānaṃ? ‘‘Ime pubbe maṃyeva upasaṅkamitvā yācanti ‘amhākaṃ nāgatthero amhākaṃ sumanatthero anumodatū’ti, ajja pana nāvocu’’nti evaṃ manussānaṃ kuppati. Kathaṃ therassa? ‘‘Ayaṃ saṅghatthero ‘tumhākaṃ kulupakaṃ nāgattheraṃ sumanattheraṃ upasaṅkamatha, ayaṃ anumodissatī’ti na bhaṇatī’’ti evaṃ therassa kuppati. Kathaṃ dhammakathikassa? ‘‘Therena vuttamatteyeva pahāraṃ laddhakukkuṭo viya turitaturitaṃ vassati, imaṃ nāma nikkaḍḍhantā natthi, imasmiñhi asati ahameva anumodeyya’’nti evaṃ dhammakathikassa kuppati.

Ārāmagatānanti vihāre sannipatitānaṃ. Ayampi lābhatthiko yaṃ vā taṃ vā khaṇḍadhammakathaṃ jānāti, so passati tādisesu ṭhānesu dviyojanatiyojanato sannipatitvā bhikkhū sabbarattikāni dhammassavanāni suṇante, tuṭṭhacitte ca dahare vā sāmaṇere vā sādhu sādhūti mahāsaddena sādhukāraṃ dente, tato dutiyadivase antogāmagate bhikkhū upāsakā pucchanti ‘‘ke, bhante, dhammaṃ kathesu’’nti. Te bhaṇanti ‘‘asuko ca asuko cā’’ti. Taṃ sutvā pasannā manussā dhammakathikānaṃ mahāsakkāraṃ karonti. So taṃ icchamāno evaṃ cintesi. Ṭhānanti bahussutānaṃ vinicchayakusalānaṃ dhammadesanā bhāro, tena bahussuto deseyyāti vuttaṃ hoti. Kupitoti catuppadikaṃ gāthampi vattuṃ okāsaṃ alabhamāno kupito hoti attano mandabhāvassa ‘‘ahañhi mando duppañño kuto labhissāmi desetu’’nti.

Bhikkhunīnanti ovādatthaṃ vā uddesatthaṃ vā paripucchatthaṃ vā pūjākaraṇatthaṃ vā ārāmaṃ āgantvā sannipatitabhikkhunīnaṃ. Ayampi lābhatthiko, tassevaṃ hoti imā mahākulā pabbajitā bhikkhuniyo, tāsu kulesu pavisetvā nisinnāsu manussā pucchissanti ‘‘kassa santike ovādaṃ vā uddesaṃ vā paripucchaṃ vā gaṇhathā’’ti. Tato vakkhanti ‘‘asuko nāma ayyo bahussuto, tassa detha karothā’’ti, tenassa evaṃ icchā uppajjati. Ṭhānanti ovādādayo nāma bahussutānaṃ bhāro, tena bahussuto deseyyāti vuttaṃ hoti. Kupitoti ayampi dvīsu ṭhānesu kuppati, tāsañca bhikkhunīnaṃ ‘‘imā pubbe maṃ nissāya uposathappavāraṇādīni labhanti, tā idāni taṃmuhuttaṃ diṭṭhamattakamahallakattherassa santikaṃ gatā’’ti. Dhammakathikassa ca ‘‘esa imāsaṃ sahasā ovādaṃ adāsiyevā’’ti.

Upāsakānanti, ārāmagatānaṃ upāsakānaṃ. Nissaṭṭhakammantā nāma mahāupāsakā honti, te puttabhātukānaṃ kammaṃ niyyātetvā dhammaṃ suṇantā vicaranti, ayaṃ tesaṃ desetuṃ icchati, kiṃ kāraṇā? Ime pasīditvā upāsikānampi ārocessanti, tato saddhiṃ upāsikāhi mayhameva lābhasakkāraṃ upaharissantīti. Ṭhānaṃ bahussuteneva yojetabbaṃ. Kupitoti ayampi dvīsu ṭhānesu kuppati, upāsakānañca ‘‘ime aññattha suṇanti, amhākaṃ kulupakassa santike suṇāmāti nāgacchanti, hotu idāni, tesaṃ uppanne kicce jānissāmī’’ti dhammakathikassa ca, ‘‘ayametesaṃ desetī’’ti.

Upāsikānanti ārāmagatānaṃ. Upāsikā nāma āsanapūjādikaraṇatthaṃ vā uposathadivase vā dhammassavanatthaṃ sannipatitā. Sesaṃ upāsakavāre vuttanayameva.

Sakkareyyunti sakkaccañca kareyyuṃ, sundarañca kareyyuṃ. Iminā attani kāraṃ karīyamānaṃ sakkaccaṃ katañca sundarañca pattheti. Garuṃ kareyyunti bhāriyaṃ kareyyuṃ. Iminā bhikkhūhi attānaṃ garuṭṭhāne ṭhapīyamānaṃ pattheti. Māneyyunti piyāyeyyuṃ. Pūjeyyunti evaṃ sakkarontā garuṃ karontā mānentā paccayehi pūjeyyunti paccayapūjaṃ pattheti. Ṭhānanti ‘‘piyo garu bhāvaniyo’’ti vuttappakāro bahussuto ca sīlavā ca etaṃ vidhiṃ arahati tena bhikkhū evarūpaṃ evaṃ kareyyunti vuttaṃ hoti. Kupitoti ayampi dvīsu ṭhānesu kuppati bhikkhūnañca ‘‘ime etaṃ sakkarontī’’ti therassa ca ‘‘imasmiṃ asati maṃyeva sakkareyyu’’nti. Esa nayo ito paresu tīsu vāresu.

Paṇītānaṃcīvarānanti paṭṭadukūlapaṭṭuṇṇakoseyyādīnaṃ mahagghasukhumasukhasamphassānaṃ cīvarānaṃ. Idhāpi ahameva lābhī assanti icchā nātimahāsāvajjā. Na añño bhikkhu lābhī assāti pana mahāsāvajjā.

Paṇītānaṃ piṇḍapātānanti sappitelamadhusakkarādipūritānaṃ seṭṭhapiṇḍapātānaṃ. Paṇītānaṃ senāsanānanti anekasatasahassagghanakānaṃ mañcapīṭhādīnaṃ paṇītānaṃ. Gilānappaccayabhesajjaparikkhārānanti sappitelamadhuphāṇitādīnaṃ uttamabhesajjānaṃ. Sabbatthāpi ṭhānaṃ bahussutehi puññavantehi ca yojetabbaṃ. Kupitoti sabbatthāpi dvīsu ṭhānesu kuppati, manussānañca ‘‘imesaṃ nāma paricitabhāvopi natthi, dīgharattaṃ ekato vasantassa paṃsukūlatthāya vā piṇḍapātatthāya vā sappitelādikāraṇā vā gharapaṭipāṭiyā carantassāpi me ekadivasampi kiñci paṇītaṃ paccayaṃ na denti. Āgantukaṃ mahallakaṃ pana disvāva yaṃ icchati, taṃ dentī’’ti, therassa ca ‘‘ayampi mahallako imesaṃ attānaṃ dassentoyeva carati, kudāssu nāma naṃ dhammakammikā nikkaḍḍheyyuṃ, evaṃ imasmiṃ asati ahameva lābhī assa’’nti.

Imesaṃ kho, etaṃ āvusoti imesaṃ heṭṭhā ekūnavīsativārehi vuttānaṃ icchāvacarānaṃ.

61.Dissanti ceva sūyanti cāti na icchāvacarā cakkhunā dissanti, na sotena sūyanti, manoviññāṇavisayattā. Appahīnaicchāvacarassa pana puggalassa icchāvacaravasena pavattakāyakammaṃ disvā diṭṭhā viya vacīkammaṃ sutvā sutā viya ca honti, tena vuttaṃ ‘‘dissanti ceva sūyanti cā’’ti. Paccakkhakāle dissanti, ‘‘asuko kira bhikkhu īdiso’’ti tirokkhakāle sūyanti. Kiñcāpīti anuggahagarahavacanaṃ. Tena āraññikattaṃ anuggaṇhāti, icchāvacarānaṃ appahānaṃ garahati.

Tatrāyaṃ yojanā, kiñcāpi so bhikkhu gāmantasenāsanaṃ paṭikkhipitvā āraññiko hoti, ante pantasenāsane vasati, ime cassa ettakā icchāvacarā appahīnā. Kiñcāpi so atirekalābhaṃ paṭikkhipitvā piṇḍapātiko hoti. Kiñcāpi so loluppacāraṃ vajjetvā sapadānacārī hoti. Kiñcāpi so gahapaticīvaraṃ paṭikkhipitvā paṃsukūliko hoti.

Lūkhacīvaradharoti ettha pana lūkhanti satthalūkhaṃ suttalūkhaṃ rajanalūkhanti tīhi kāraṇehi lūkhaṃ veditabbaṃ. Tattha satthena khaṇḍākhaṇḍikaṃ chinnaṃ satthalūkhaṃ nāma, taṃ agghena parihāyati, thūladīghasuttakena sibbitaṃ suttalūkhaṃ nāma, taṃ phassena parihāyati kharasamphassaṃ hoti. Rajanena rattaṃ rajanalūkhaṃ nāma, taṃ vaṇṇena parihāyati dubbaṇṇaṃ hoti. Kiñcāpi so bhikkhu evaṃ satthalūkhasuttalūkharajanalūkhacīvaradharo hoti, ime cassa ettakā icchāvacarā appahīnā dissanti ceva sūyanti ca, atha kho naṃ viññū sabrahmacārī neva sakkaronti…pe… na pūjentīti. Taṃ kissa hetūti ettha tanti nipātamattaṃ, kissa hetūti kiṃ kāraṇā. Te hi tassa…pe… sūyanti ca yasmā tassa te pāpakā sūyanti cāti vuttaṃ hoti. Imesaṃ icchāvacarānaṃ appahīnattāti ayamettha adhippāyo.

Idāni tamatthaṃ upamāya pākaṭaṃ karonto seyyathāpītiādimāha. Tattha kuṇapanti matakaḷevaraṃ. Ahissa kuṇapaṃ ahikuṇapaṃ. Evaṃ itarāni. Atipaṭikūlajigucchanīyabhāvato cettha imāneva tīṇi vuttānīti veditabbāni. Aññesañhi sasasūkarādīnaṃ kuṇapaṃ manussā kaṭukabhaṇḍādīhi abhisaṅkharitvā paribhuñjantipi. Imesaṃ pana kuṇapaṃ abhinavampi jigucchantiyeva, ko pana vādo kālātikkamena pūtibhūte. Racayitvāti vaḍḍhetvā, paripūretvāti attho, kuṇapaṃ gahetvā kaṃsapātiyaṃ pakkhipitvāti vuttaṃ hoti. Aññissāti aparāya. Paṭikujjitvāti pidahitvā . Antarāpaṇanti āpaṇānamantare mahājanasaṃkiṇṇaṃ racchāmukhaṃ. Paṭipajjeyyunti gaccheyyuṃ. Jaññajaññaṃ viyāti cokkhacokkhaṃ viya manāpamanāpaṃ viya. Apica vadhukāpaṇṇākāraṃ viyāti vuttaṃ hoti. Vadhukāti janetti vuccati, tassā nīyamānaṃ paṇṇākāraṃ jaññaṃ, ubhayatthāpi ādaravasena vā pasaṃsāvasena vā punaruttaṃ. ‘‘Jaññajaññaṃ byā’’tipi pāṭho.

Apāpuritvāti vivaritvā. Tassa saha dassanena amanāpatā ca saṇṭhaheyyāti tassa kuṇapassa dassanena saheva tassa janassa amanāpatā tiṭṭheyya. Amanāpatāti ca ‘‘amanāpamida’’nti uppannacittacetasikānametaṃ adhivacanaṃ. Esa nayo paṭikulyajegucchatāsu. Jighacchitānampīti chātānampi. Na bhottukamyatā assāti bhuñjitukāmatā na bhaveyya. Pageva suhitānanti dhātānaṃ pana paṭhamatarameva bhuñjitukāmatā na bhaveyyāti vuttaṃ hoti.

Tatrāyaṃ upamāsaṃsandanā – parisuddhakaṃsapātisadisaṃ imassa pabbajjāliṅgaṃ, kuṇaparacanaṃ viya icchāvacarānaṃ appahānaṃ, aparakaṃsapātiyā paṭikujjhanaṃ viya āraññikaṅgādīhi icchāvacarappaṭicchādanaṃ, kaṃsapātiṃ vivaritvā kuṇapadassanena janassa amanāpatā viya āraññikaṅgādīni anādiyitvā icchāvacaradassanena sabrahmacārīnaṃ asakkārakaraṇāditāti.

62. Sukkapakkhe pana, kiñcāpīti anuggahapasaṃsāvacanaṃ, tena āraññikattaṃ anuggaṇhāti, icchāvacarappahānaṃ pasaṃsati. Nemantanikoti nimantanapaṭiggāhako. Vicitakāḷakanti vicinitvā apanītakāḷakaṃ. Anekasūpaṃ anekabyañjananti ettha sūpo nāma hatthahāriyo vuccati. Byañjananti uttaribhaṅgaṃ, tena macchamaṃsamuggasūpādīhi anekasūpaṃ, nānappakāramaṃsādibyañjanehi anekabyañjananti vuttaṃ hoti. Sesaṃ vuttanayeneva veditabbaṃ.

Upamāsaṃsandane ca sālivarabhattaracanaṃ viya icchāvacarappahānaṃ, aparakaṃsapātiyā paṭikujjhanaṃ viya appicchatāsamuṭṭhānehi gāmantavihārādīhi icchāvacarappahānappaṭicchādakaṃ, kaṃsapātiṃ vivaritvā sālivarabhattadassanena janassa manāpatā viya gāmantavihārādīni anādiyitvā icchāvacarappahānadassanena sabrahmacārīnaṃ sakkārakaraṇāditā veditabbā.

63.Upamā maṃ, āvuso sāriputta, paṭibhātīti mayhaṃ, āvuso sāriputta, upamā upaṭṭhāti. Ekaṃ upamaṃ vattukāmo ahanti adhippāyo. Paṭibhātu tanti tuyhaṃ paṭibhātu upaṭṭhātu, vada tvanti adhippāyo. Ekamidāhanti ettha idāti nipātamattaṃ, ekasmiṃ samaye ahanti vuttaṃ hoti, bhummatthe upayogavacanaṃ. Rājagahe viharāmi giribbajeti, rājagahanti tassa nagarassa nāmaṃ. Samantato pana giriparikkhepena vajo viya saṇṭhitattā giribbajanti vuccati. Tasmiṃ nagare viharāmi, taṃ nissāya ahaṃ viharāmīti vuttaṃ hoti. Atha khvāhanti atha kho ahaṃ. Ettha ca athāti aññādhikāravacanārambhe nipāto. Khoti padapūraṇamatte. Pubbaṇhasamayanti divasassa pubbabhāgasamayaṃ. Pubbaṇhasamayeti attho, pubbaṇhe vā samayaṃ pubbaṇhasamayaṃ, pubbaṇhe ekaṃ khaṇanti vuttaṃ hoti, evaṃ accantasaṃyoge upayogavacanaṃ labbhati. Nivāsetvāti paridahitvā, vihāranivāsanaparivattanavasenetaṃ veditabbaṃ. Gāmappavesanatthāya vā saṇṭhapetvā nivāsanavasena, na hi so tato pubbe anivattho ahosi.

Pattacīvaramādāyāti pattaṃ hatthena cīvaraṃ kāyena ādiyitvā. Piṇḍāyāti piṇḍapātatthāya. Samītīti tassa nāmaṃ. Yānakāraputtoti rathakāraputto. Paṇḍuputtoti paṇḍussa putto. Ājīvakoti naggasamaṇako. Purāṇayānakāraputtoti porāṇayānakārakulassa putto. Paccupaṭṭhitoti upagantvā ṭhito. Vaṅkaṃ nāma ekato kuṭilaṃ. Jimhaṃ nāma sappagatamaggasadisaṃ. Dosanti phegguvisamagaṇṭhikādi. Yathā yathāti kālatthe nipāto, yadā yadā yasmiṃ tasmiṃ kāleti vuttaṃ hoti. Tathā tathāti ayampi kālatthoyeva, tasmiṃ tasmiṃ kāleti vuttaṃ hoti. So attano suttānulomena cintesi, itaro tena cintitakkhaṇe cintitaṭṭhānameva tacchati. Attamanoti sakamano tuṭṭhamano pītisomanassehi gahitamano. Attamanavācaṃ nicchāresīti attamanatāya vācaṃ , attamanabhāvassa vā yuttaṃ vācaṃ nicchāresi udīrayi, pabyāharīti vuttaṃ hoti. Hadayā hadayaṃ maññe aññāyāti cittena cittaṃ jānitvā viya.

Assaddhāti buddhadhammasaṅghesu saddhāvirahitā. Jīvikatthāti iṇabhayādīhi pīḷitā bahi jīvituṃ asakkontā idha jīvikatthikā hutvā. Na saddhāti na saddhāya. Saṭhā māyāvinoti māyāsāṭheyyehi yuttā. Ketabinoti sikkhitakerāṭikā, nipphannathāmagatasāṭheyyāti vuttaṃ hoti. Sāṭheyyañhi abhūtaguṇadassanato abhūtabhaṇḍaguṇadassanasamaṃ katvā ‘‘kerāṭiya’’nti vuccati. Unnaḷāti uggatanaḷā, uṭṭhitatucchamānāti vuttaṃ hoti . Capalāti pattacīvaramaṇḍanādinā cāpallena yuttā. Mukharāti mukhakharā, kharavacanāti vuttaṃ hoti, vikiṇṇavācāti asaṃyatavacanā, divasampi niratthakavacanappalāpino. Indriyesu aguttadvārāti chasu indriyesu asaṃvutakammadvārā. Bhojane amattaññunoti bhojane yā mattā jānitabbā pariyesanapaṭiggahaṇaparibhogesu yuttatā, tassā ajānanakā. Jāgariyaṃ ananuyuttāti jāgare ananuyuttā. Sāmaññe anapekkhavantoti samaṇadhamme nirapekkhā, dhammānudhammappaṭipattirahitāti attho. Sikkhāya na tibbagāravāti sikkhāpadesu bahulagāravā na honti, āpattivītikkamabahulā vā. Bāhulikātiādi dhammadāyāde vuttaṃ, kusītātiādi bhayabherave. Dhammapariyāyenāti dhammadesanāya.

Saddhā agārasmāti pakatiyāpi saddhā, pabbajitāpi saddhāya agārasmā anagāriyaṃ pabbajitā. Pivanti maññe ghasanti maññeti pivanti viya ghasanti viya. Attamanavācaṃ nicchārentā vacasā pivanti viya, abbhanumodantā manasā ghasanti viya. Sādhu vatāti sundaraṃ vata . Sabrahmacārīti rassampi vaṭṭati dīghampi. Rasse sati sāriputtassa upari hoti, dīghe sati sabrahmacārīnaṃ. Yadā sāriputtassa upari hoti, tadā sabrahmacārī sāriputto amhe akusalā vuṭṭhāpetvāti attho. Yadā sabrahmacārīnaṃ, tadā sabrahmacārayo akusalā vuṭṭhāpetvāti attho. Daharoti taruṇo. Yuvāti yobbanabhāve ṭhito. Maṇḍanakajātikoti alaṅkārakasabhāvo. Tattha koci taruṇopi yuvā na hoti yathā atitaruṇo, koci yuvāpi maṇḍanakajātiko na hoti yathā upasantasabhāvo, ālasiyabyasanādīhi vā abhibhūto, idha pana daharo ceva yuvā ca maṇḍanakajātiko ca adhippeto, tasmā evamāha. Uppalādīni lokasammatattā vuttāni. Itiha teti evaṃ te. Ubho mahānāgāti dvepi mahānāgā, dvepi hi ete aggasāvakā ‘‘mahānāgā’’ti vuccanti. Tatrāyaṃ vacanattho, chandādīhi na gacchantīti nāgā, tena tena maggena pahīne kilese na āgacchantīti nāgā, nānappakārakaṃ āguṃ na karontīti nāgā, ayamettha saṅkhepo. Vitthāro pana mahāniddese (mahāni. 80) vuttanayeneva veditabbo. Apica –

‘‘Āguṃ na karoti kiñci loke,

Sabbasaṃyoge visajja bandhanāni;

Sabbattha na sajjatī vimutto,

Nāgo tādi pavuccate tathattā’’ti. (su. ni. 527; mahāni. 80);

Evamettha attho veditabbo. Mahantā nāgā mahānāgā, aññehi khīṇāsavanāgehi pujjatarā ca pāsaṃsatarā cāti attho. Aññamaññassāti añño aññassa. Samanumodiṃsūti samaṃ anumodiṃsu. Tattha imāya upamāya mahāmoggallāno anumodi, paṭibhātu taṃ āvusoti dhammasenāpati. Tena vuttaṃ ‘‘aññamaññassa subhāsitaṃ samanumodiṃsū’’ti.

Sammutiparamatthadesanākathāvaṇṇanā niṭṭhitā.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Anaṅgaṇasuttavaṇṇanā niṭṭhitā.

6. Ākaṅkheyyasuttavaṇṇanā

64.Evaṃme sutanti ākaṅkheyyasuttaṃ. Tattha sampannasīlāti tividhaṃ sampannaṃ paripuṇṇasamaṅgimadhuravasena. Tattha –

‘‘Sampannaṃ sālikedāraṃ, suvā bhuñjanti kosiya;

Paṭivedemi te brahme, na naṃ vāretumussahe’’ti. (jā. 1.14.1);

Idaṃ paripuṇṇasampannaṃ nāma. ‘‘Iminā pātimokkhasaṃvarena upeto hoti samupeto upāgato samupāgato upapanno sampanno samannāgato’’ti (vibha. 511) idaṃ samaṅgisampannaṃ nāma. ‘‘Imissā, bhante, mahāpathaviyā heṭṭhimatalaṃ sampannaṃ, seyyathāpi khuddamadhuṃ aneḷakaṃ, evamassāda’’nti (pārā. 17) idaṃ madhurasampannaṃ nāma. Idha pana paripuṇṇasampannampi samaṅgisampannampi vaṭṭati. Tasmā sampannasīlāti paripuṇṇasīlā hutvātipi sīlasamaṅgino hutvātipi evamettha attho vedibbo. Sīlanti kenaṭṭhena sīlaṃ? Sīlanaṭṭhena sīlaṃ. Tassa vitthārakathā visuddhimagge vuttā.

Tattha ‘‘paripuṇṇasīlā’’ti iminā atthena khettadosavigamena khettapāripūrī viya sīladosavigamena sīlapāripūrī vuttā hoti. Yathā hi khettaṃ bījakhaṇḍaṃ vappakhaṇḍaṃ udakakhaṇḍaṃ ūsakhaṇḍanti catudosasamannāgataṃ aparipūraṃ hoti.

Tattha bījakhaṇḍaṃ nāma yattha antarantarā bījāni khaṇḍāni vā pūtīni vā honti, tāni yattha vapanti, tattha sassaṃ na uṭṭheti, khettaṃ khaṇḍaṃ hoti. Vappakhaṇḍaṃ nāma yattha akusalo bījāni vapanto antarantarā nipāteti. Evañhi sabbattha sassaṃ na uṭṭheti, khettaṃ khaṇḍaṃ hoti. Udakakhaṇḍaṃ nāma yattha katthaci udakaṃ atibahu vā na vā hoti, tatrāpi hi sassāni na uṭṭhenti, khettaṃ khaṇḍaṃ hoti. Ūsakhaṇḍaṃ nāma yattha kassako kismiñci padese naṅgalena bhūmiṃ cattāro pañca vāre kasanto atigambhīraṃ karoti, tato ūsaṃ uppajjati, tatrāpi hi sassaṃ na uṭṭheti, khettaṃ khaṇḍaṃ hoti, tādisañca khettaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ, tatrāpi hi bahumpi vapitvā appaṃ labhati. Imesaṃ pana catunnaṃ dosānaṃ vigamā khettaṃ paripuṇṇaṃ hoti. Tādisañca khettaṃ mahapphalaṃ hoti mahānisaṃsaṃ. Evameva khaṇḍaṃ chiddaṃ sabalaṃ kammāsanti catudosasamannāgataṃ sīlaṃ aparipūraṃ hoti. Tādisañca sīlaṃ na mahapphalaṃ hoti, na mahānisaṃsaṃ. Imesaṃ pana catunnaṃ dosānaṃ vigamā sīlakhettaṃ paripuṇṇaṃ hoti, tādisañca sīlaṃ mahapphalaṃ hoti mahānisaṃsaṃ.

‘‘Sīlasamaṅgino’’ti iminā panatthena sīlena samaṅgibhūtā samodhānaṃ gatā samannāgatā hutvā viharathāti idameva vuttaṃ hoti. Tattha dvīhi kāraṇehi sampannasīlatā hoti sīlavipattiyā ca ādīnavadassanena sīlasampattiyā ca ānisaṃsadassanena. Tadubhayampi visuddhimagge vitthāritaṃ.

Tattha ‘‘sampannasīlā’’ti ettāvatā kira bhagavā catupārisuddhisīlaṃ uddisitvā ‘‘pātimokkhasaṃvarasaṃvutā’’ti iminā tattha jeṭṭhakasīlaṃ vitthāretvā dassesīti dīpavihāravāsī sumanatthero āha. Antevāsiko panassa tepiṭakacūḷanāgatthero āha – ubhayatthāpi pātimokkhasaṃvaro bhagavatā vutto, pātimokkhasaṃvaroyeva hi sīlaṃ. Itarāni pana tīṇi sīlanti vuttaṭṭhānaṃ nāma atthīti ananujānanto vatvā āha – ‘‘indriyasaṃvaro nāma chadvārarakkhāmattakameva, ājīvapārisuddhi dhammena samena paccayuppattimattakaṃ, paccayanissitaṃ paṭiladdhapaccaye idamatthanti paccavekkhitvā paribhuñjanamattakaṃ. Nippariyāyena pātimokkhasaṃvarova sīlaṃ. Yassa so bhinno, ayaṃ chinnasīso viya puriso hatthapāde sesāni rakkhissatīti na vattabbo. Yassa pana so arogo, ayaṃ acchinnasīso viya puriso jīvitaṃ sesāni puna pākatikāni katvā rakkhituṃ sakkoti. Tasmā ‘sampannasīlā’ti iminā pātimokkhasaṃvaraṃ uddisitvā ‘sampannapātimokkhā’ti tasseva vevacanaṃ vatvā taṃ vitthāretvā dassento ‘pātimokkhasaṃvarasaṃvutā’tiādimāhā’’ti.

Tattha pātimokkhasaṃvarasaṃvutāti pātimokkhasaṃvarena samannāgatā. Ācāragocarasampannāti ācārena ca gocarena ca sampannā. Aṇumattesūti appamattakesu. Vajjesūti akusaladhammesu. Bhayadassāvīti bhayadassino. Samādāyāti sammā ādiyitvā. Sikkhatha sikkhāpadesūti sikkhāpadesu taṃ taṃ sikkhāpadaṃ samādiyitvā sikkhatha. Apica samādāya sikkhatha sikkhāpadesūti yaṃkiñci sikkhākoṭṭhāsesu sikkhitabbaṃ kāyikaṃ vācasikañca, taṃ sabbaṃ samādāya sikkhathāti ayamettha saṅkhepo, vitthārato pana sabbānetāni pātimokkhasaṃvarādīni padāni visuddhimagge vuttāni.

65.Ākaṅkheyya ceti idaṃ kasmā āraddhaṃ? Sīlānisaṃsadassanatthaṃ. Sacepi acirapabbajitānaṃ vā duppaññānaṃ vā evamassa ‘‘bhagavā sīlaṃ pūrethāti vadati, ko nu kho sīlapūraṇe ānisaṃso, ko viseso, kā vaḍḍhī’’ti? Tesaṃ sattarasa ānisaṃse dassetuṃ evamāha. Appeva nāma etaṃ sabrahmacārīnaṃ piyamanāpatādiāsavakkhayapariyosānaṃ ānisaṃsaṃ sutvāpi sīlaṃ paripūreyyunti. Visakaṇṭakavāṇijo viya. Visakaṇṭakavāṇijo nāma guḷavāṇijo vuccati.

So kira guḷaphāṇitakhaṇḍasakkharādīni sakaṭenādāya paccantagāmaṃ gantvā ‘‘visakaṇṭakaṃ gaṇhatha, visakaṇṭakaṃ gaṇhathā’’ti ugghosesi. Taṃ sutvā gāmikā ‘‘visaṃ nāma kakkhaḷaṃ, yo naṃ khādati, so marati, kaṇṭakampi vijjhitvā māreti, ubhopete kakkhaḷā, ko ettha ānisaṃso’’ti gehadvārāni thakesuṃ, dārake ca palāpesuṃ. Taṃ disvā vāṇijo ‘‘avohārakusalā ime gāmikā, handa ne upāyena gaṇhāpemī’’ti ‘‘atimadhuraṃ gaṇhatha, atisāduṃ gaṇhatha, guḷaṃ phāṇitaṃ sakkharaṃ samagghaṃ labbhati, kūṭamāsakakūṭakahāpaṇādīhipi labbhatī’’ti ugghosesi. Taṃ sutvā gāmikā haṭṭhatuṭṭhā āgantvā bahumpi mūlaṃ datvā gahesuṃ. Tattha vāṇijassa ‘‘visakaṇṭakaṃ gaṇhathā’’ti ugghosanaṃ viya bhagavato ‘‘sampannasīlā, bhikkhave, viharatha…pe… samādāya sikkhatha sikkhāpadesū’’ti vacanaṃ. ‘‘Ubhopete kakkhaḷā, ko ettha ānisaṃso’’ti gāmikānaṃ cintanaṃ viya bhagavā ‘‘sampannasīlā viharathā’’ti āha, ‘‘sīlañca nāmetaṃ kakkhaḷaṃ pharusaṃ khiḍḍādipaccanīkaṃ, ko nu kho sampannasīlānaṃ ānisaṃso’’ti bhikkhūnaṃ cintanaṃ. Atha tassa vāṇijassa ‘‘atimadhuraṃ gaṇhathā’’tiādivacanaṃ viya bhagavato piyamanāpatādiāsavakkhayapariyosānaṃ sattarasaānisaṃsappakāsanatthaṃ ‘‘ākaṅkheyya ce’’tiādivacanaṃ veditabbaṃ.

Tattha ākaṅkheyya ceti yadi ākaṅkheyya yadi iccheyya. Piyo ca assanti piyacakkhūhi sampassitabbo, sinehuppattiyā padaṭṭhānabhūto bhaveyyanti vuttaṃ hoti. Manāpoti tesaṃ manavaḍḍhanako, tesaṃ vā manena pattabbo, mettacittena pharitabboti vuttaṃ hoti. Garūti tesaṃ garuṭṭhāniyo pāsāṇacchattasadiso. Bhāvanīyoti ‘‘addhā ayamāyasmā jānaṃ jānāti passaṃ passatī’’ti evaṃ sambhāvanīyo. Sīlesvevassa paripūrakārīti catupārisuddhisīlesuyeva paripūrakārī assa, anūnena paripūritākārena samannāgato bhaveyyāti vuttaṃ hoti. Ajjhattaṃ cetosamathamanuyuttoti attano cittasamathe yutto, ettha hi ajjhattanti vā attanoti vā etaṃ ekatthaṃ, byañjanameva nānaṃ. Bhummatthe panetaṃ samathanti upayogavacanaṃ. Anūti iminā upasaggena yoge siddhaṃ. Anirākatajjhānoti bahi anīhaṭajjhāno, avināsitajjhāno vā, nīharaṇavināsatthañhi idaṃ nirākaraṇaṃ nāma. Thambhaṃ niraṃkatvā nivātavuttītiādīsu cassa payogo daṭṭhabbo.

Vipassanāya samannāgatoti sattavidhāya anupassanāya yutto, sattavidhā anupassanā nāma aniccānupassanā dukkhānupassanā anattānupassanā nibbidānupassanā virāgānupassanā nirodhānupassanā paṭinissaggānupassanāti. Tā visuddhimagge vitthāritā. Brūhetā suññāgārānanti vaḍḍhetā suññāgārānaṃ, ettha ca samathavipassanāvasena kammaṭṭhānaṃ gahetvā rattindivaṃ suññāgāraṃ pavisitvā nisīdamāno bhikkhu ‘‘brūhetā suññāgārāna’’nti veditabbo. Ekabhūmakādipāsāde kurumānopi pana neva suññāgārānaṃ brūhetāti daṭṭhabboti.

Ettāvatā ca yathā taṇhāvicaritadesanā paṭhamaṃ taṇhāvasena āraddhāpi taṇhāpadaṭṭhānattā mānadiṭṭhīnaṃ mānadiṭṭhiyo osaritvā kamena papañcattayadesanā jātā, evamayaṃ desanā paṭhamaṃ adhisīlasikkhāvasena āraddhāpi sīlapadaṭṭhānattā samathavipassanānaṃ samathavipassanāyo osaritvā kamena sikkhattayadesanā jātāti veditabbā.

Ettha hi ‘‘sīlesvevassa paripūrakārī’’ti ettāvatā adhisīlasikkhā vuttā. ‘‘Ajjhattaṃ cetosamathamanuyutto anirākatajjhāno’’ti ettāvatā adhicittasikkhā, ‘‘vipassanāya samannāgato’’ti ettāvatā adhipaññāsikkhā, ‘‘brūhetā suññāgārāna’’nti iminā pana samathavasena suññāgāravaḍḍhane adhicittasikkhā, vipassanāvasena adhipaññāsikkhāti evaṃ dvepi sikkhā saṅgahetvā vuttā. Ettha ca ‘‘ajjhattaṃ cetosamathamanuyutto anirākatajjhāno’’ti imehi padehi sīlānurakkhikā eva cittekaggatā kathitā. ‘‘Vipassanāyā’’ti iminā padena sīlānurakkhiko saṅkhārapariggaho.

Kathaṃ cittekaggatā sīlamanurakkhati? Yassa hi cittekaggatā natthi, so byādhimhi uppanne vihaññati, so byādhivihato vikkhittacitto sīlaṃ vināsetvāpi byādhivūpasamaṃ kattā hoti. Yassa pana cittekaggatā atthi, so taṃ byādhidukkhaṃ vikkhambhetvā samāpattiṃ samāpajjati, samāpannakkhaṇe dukkhaṃ dūrāpakataṃ hoti, balavatarasukhamuppajjati. Evaṃ cittekaggatā sīlaṃ anurakkhati.

Kathaṃ saṅkhārapariggaho sīlamanurakkhati? Yassa hi saṅkhārapariggaho natthi, tassa ‘‘mama rūpaṃ mama viññāṇa’’nti attabhāve balavamamattaṃ hoti, so tathārūpesu dubbhikkhabyādhibhayādīsu sampattesu sīlaṃ vināsetvāpi attabhāvaṃ posetā hoti. Yassa pana saṅkhārapariggaho atthi, tassa attabhāve balavamamattaṃ vā sineho vā na hoti, so tathārūpesu dubbhikkhabyādhibhayādīsu sampattesu sacepissa antāni bahi nikkhamanti, sacepi ussussati visussati, khaṇḍākhaṇḍiko vā hoti satadhāpi sahassadhāpi, neva sīlaṃ vināsetvā attabhāvaṃ posetā hoti. Evaṃ saṅkhārapariggaho sīlamanurakkhati. ‘‘Brūhetā suññāgārāna’’nti iminā pana tasseva ubhayassa brūhanā vaḍḍhanā sātaccakiriyā dassitā.

Evaṃ bhagavā yasmā ‘‘sabrahmacārīnaṃ piyo cassaṃ manāpo ca garu ca bhāvanīyo cā’’ti ime cattāro dhamme ākaṅkhantena natthaññaṃ kiñci kātabbaṃ, aññadatthu sīlādiguṇasamannāgatena bhavitabbaṃ, idiso hi sabrahmacārīnaṃ piyo hoti manāpo garu bhāvanīyo. Vuttampi hetaṃ –

‘‘Sīladassanasampannaṃ , dhammaṭṭhaṃ saccavādinaṃ;

Attano kamma kubbānaṃ, taṃ jano kurute piya’’nti. (dha. pa. 217);

Tasmā ‘‘ākaṅkheyya ce, bhikkhave, bhikkhu sabrahmacārīnaṃ piyo cassaṃ manāpo ca garu ca bhāvanīyo cāti sīlesvevassa paripūrakārī…pe… suññāgārāna’’nti vatvā idāni yasmā paccayalābhādiṃ patthayantenāpi idameva karaṇīyaṃ, na aññaṃ kiñci, tasmā ‘‘ākaṅkheyya ce, bhikkhave, bhikkhu lābhī assa’’ntiādimāha. Na cettha bhagavā lābhanimittaṃ sīlādiparipūraṇaṃ kathetīti veditabbo. Bhagavā hi ghāsesanaṃ chinnakatho na vācaṃ payuttaṃ bhaṇeti, evaṃ sāvake ovadati, so kathaṃ lābhanimittaṃ sīlādiparipūraṇaṃ kathessati, puggalajjhāsayavasena panetaṃ vuttaṃ. Yesañhi evaṃ ajjhāsayo bhaveyya ‘‘sace mayaṃ catūhi paccayehi na kilameyyāma, sīlādiṃ pūretuṃ sakkuṇeyyāmā’’ti, tesaṃ ajjhāsayavasena bhagavā evamāha. Apica rasānisaṃso esa sīlassa, yadidaṃ cattāro paccayā nāma. Tathā hi paṇḍitamanussā koṭṭhādīsu ṭhapitaṃ nīharitvā puttādīnampi adatvā attanāpi aparibhuñjitvā sīlavantānaṃ dentīti sīlassa sarasānisaṃsadassanatthaṃ petaṃ vuttaṃ.

Tatiyavāre yesāhanti yesaṃ ahaṃ. Tesaṃ te kārāti tesaṃ devānaṃ vā manussānaṃ vā te mayi katā paccayadānakārā. Devāpi hi sīlādiguṇayuttānaṃ paccaye denti, na kevalaṃ manussāyeva, sakko viya āyasmato mahākassapassa. Mahapphalā mahānisaṃsāti ubhayametaṃ atthato ekaṃ, byañjanameva nānaṃ. Mahantaṃ vā lokiyasukhaṃ phalantīti mahapphalā. Mahato lokuttarasukhassa ca paccayā hontīti mahānisaṃsā. Sīlādiguṇayuttassa hi kaṭacchubhikkhāpi pañcaratanamattāya bhūmiyā paṇṇasālāpi katvā dinnā anekāni kappasahassāni duggativinipātato rakkhati, pariyosāne ca amatāya parinibbānadhātuyāpaccayo hoti. ‘‘Khīrodanaṃ ahamadāsi’’ntiādīni (vi. va. 413) cettha vatthūni, sakalameva vā petavatthu vimānavatthu ca sādhakaṃ. Tasmā paccayadāyakehi attani katānaṃ kārānaṃ mahapphalataṃ icchantenāpi sīlādiguṇayutteneva bhavitabbanti dasseti.

Catutthavāre ñātīti sassusasurapakkhikā. Sālohitāti ekalohitasambaddhā pītipitāmahādayo . Petāti peccabhāvaṃ gatā. Kālaṅkatāti matā. Tesaṃ tanti tesaṃ taṃ mayi pasannacittataṃ vā pasannena cittena anussaraṇaṃ vā. Yassa hi bhikkhuno kālaṅkato pitā vā mātā vā ‘‘amhākaṃ ñātako thero sīlavā kalyāṇadhammo’’ti pasannacitto hutvā taṃ bhikkhuṃ anussarati, tassa so cittappasādopi taṃ anussaraṇamattampi mahapphalaṃ mahānisaṃsameva hoti, anekāni kappasatasahassāni duggatito vāretuṃ ante ca amataṃ pāpetuṃ samatthameva hoti. Vuttañhetaṃ bhagavatā ‘‘ye te, bhikkhave, bhikkhū sīlasampannā samādhisampannā paññā, vimutti, vimuttiñāṇadassanasampannā, dassanaṃpāhaṃ, bhikkhave, tesaṃ bhikkhūnaṃ bahukāraṃ vadāmi. Savanaṃ, anussatiṃ, anupabbajjaṃ, upasaṅkamanaṃ, payirupāsanaṃpāhaṃ, bhikkhave, tesaṃ bhikkhūnaṃ bahukāraṃ vadāmī’’ti (itivu. 104). Tasmā ñātisālohitānaṃ attani cittappasādassa anussatiyā ca mahapphalataṃ icchantenāpi sīlādiguṇayutteneva, bhavitabbanti dasseti.

66. Pañcamavāre aratiratisaho assanti aratiyā ratiyā ca saho abhibhavitā ajjhottharitā bhaveyyaṃ. Ettha ca aratīti adhikusalesu dhammesu pantasenāsanesu ca ukkaṇṭhā. Ratīti pañcakāmaguṇarati. Na ca maṃ arati saheyyāti mañca arati na abhibhaveyya na maddeyya na ajjhotthareyya. Uppannanti jātaṃ nibbattaṃ. Sīlādiguṇayutto hi aratiñca ratiñca sahati ajjhottharati madditvā tiṭṭhati. Tasmā īdisaṃ attānaṃ icchantenāpi sīlādiguṇayutteneva bhavitabbanti dasseti.

Chaṭṭhavāre bhayaṃ cittutrāsopi ārammaṇampi. Bheravaṃ ārammaṇameva. Sesaṃ pañcamavāre vuttanayameva. Sīlādiguṇayutto hi bhayabheravaṃ sahati ajjhottharati madditvā tiṭṭhati ariyakoṭiyavāsīmahādattatthero viya.

Thero kira maggaṃ paṭipanno aññataraṃ pāsādikaṃ araññaṃ disvā ‘‘idhevajja samaṇadhammaṃ katvā gamissāmī’’ti maggā okkamma aññatarasmiṃ rukkhamūle saṅghāṭiṃ paññapetvā pallaṅkaṃ ābhujitvā nisīdi. Rukkhadevatāya dārakā therassa sīlatejena sakabhāvena saṇṭhātuṃ asakkontā vissaramakaṃsu. Devatāpi rukkhaṃ cālesi. Thero acalova nisīdi. Sā devatā dhūmāyi, pajjali, neva sakkhi theraṃ cāletuṃ, tato upāsakavaṇṇenāgantvā vanditvā aṭṭhāsi. ‘‘Ko eso’’ti vuttā ‘‘ahaṃ, bhante, etasmiṃ rukkhe adhivatthā devatā’’ti avoca. Tvaṃ ete vikāre akāsīti. Āma bhanteti. Kasmāti ca vuttā āha – ‘‘tumhākaṃ, bhante , sīlatejena dārakā sakabhāvena saṇṭhātuṃ asakkontā vissaramakaṃsu, sāhaṃ tumhe palāpetuṃ evamakāsi’’nti. Thero āha – ‘‘atha kasmā idha, bhante, mā vasatha, mayhaṃ aphāsūti paṭikacceva nāvacāsi. Idāni pana mā kiñci avaca, ariyakoṭiyamahādatto amanussabhayena gatoti vacanato lajjāmi, tenāhaṃ idheva vasissaṃ, tvaṃ pana ajjekadivasaṃ yattha katthaci vasāhī’’ti. Evaṃ sīlādiguṇayutto bhayabheravasaho hoti. Tasmā īdisamattānaṃ icchantenāpi sīlādiguṇayutteneva bhavitabbanti dasseti.

Sattamavāre ābhicetasikānanti abhicetoti abhikkantaṃ visuddhacittaṃ vuccati, adhicittaṃ vā, abhicetasi jātāni ābhicetasikāni, abhiceto sannissitānīti vā ābhicetasikāni. Diṭṭhadhammasukhavihārānanti diṭṭhadhamme sukhavihārānaṃ. Diṭṭhadhammoti paccakkho attabhāvo vuccati, tattha sukhavihārabhūtānanti attho, rūpāvacarajjhānānametaṃ adhivacanaṃ. Tāni hi appetvā nisinnā jhāyino imasmiṃyeva attabhāve asaṃkiliṭṭhaṃ nekkhammasukhaṃ vindanti, tasmā ‘‘diṭṭhadhammasukhavihārānī’’ti vuccanti. Nikāmalābhīti nikāmena lābhī attano icchāvasena lābhī, icchiticchitakkhaṇe samāpajjituṃ samatthoti vuttaṃ hoti. Akicchalābhīti sukheneva paccanīkadhamme vikkhambhetvā samāpajjituṃ samatthoti vuttaṃ hoti. Akasiralābhīti akasirānaṃ vipulānaṃ lābhī, yathāparicchedeyeva vuṭṭhātuṃ samatthoti vuttaṃ hoti. Ekacco hi lābhīyeva hoti, na pana sakkoti icchiticchitakkhaṇe samāpajjituṃ. Ekacco sakkoti tathā samāpajjituṃ, pāribandhike pana kicchena vikkhambheti. Ekacco tathā samāpajjati, pāribandhike ca akiccheneva vikkhambheti, na sakkoti nāḷikāyantaṃ viya yathāparicchedeyeva ca vuṭṭhātuṃ. Yo pana imaṃ tividhampi sampadaṃ icchati, sopi sīlesvevassa paripūrakārīti.

Evaṃ abhiññāpādake jhāne vutte kiñcāpi abhiññānaṃ vāro āgato, atha kho naṃ bhagavā aggahetvāva yasmā na kevalaṃ abhiññāpādakajjhānāni ca abhiññāyoyeva ca sīlānaṃ ānisaṃso, apica kho cattāri āruppajhānānipi tayo ca heṭṭhimā ariyamaggā, tasmā taṃ sabbaṃ pariyādiyitvā dassetuṃ ākaṅkheyya ce…pe… ye te santāti evamādimāha.

Tattha santāti aṅgasantatāya ceva ārammaṇasantatāya ca. Vimokkhāti paccanīkadhammehi vimuttattā ārammaṇe ca adhimuttattā. Atikkamma rūpeti rūpāvacarajjhāne atikkamitvā, ye te vimokkhā atikkamma rūpe santāti padasambandho, itarathā hi atikkamma rūpe kiṃ karotīti na paññāyeyyuṃ. Āruppāti ārammaṇato ca vipākato ca rūpavirahitā. Kāyena phusitvāti nāmakāyena phusitvā pāpuṇitvā, adhigantvāti vuttaṃ hoti. Sesaṃ vuttānameva. Idaṃ vuttaṃ hoti ‘‘yopi bhikkhu ime vimokkhe phusitvā viharitukāmo, sopi sīlesvevassa paripūrakārī’’ti.

67. Navamavāre tiṇṇaṃ saṃyojanānanti sakkāyadiṭṭhivicikicchāsīlabbataparāmāsasaṅkhātānaṃ tiṇṇaṃ bandhanānaṃ. Tāni hi saṃyojenti khandhagatibhavādīhi khandhagatibhavādayo, kammaṃ vā phalena, tasmā saṃyojanānīti vuccanti, bandhanānīti attho. Parikkhayāti parikkhayena. Sotāpannoti sotaṃ āpanno. Sototi ca maggassetaṃ adhivacanaṃ. Sotāpannoti taṃsamaṅgipuggalassa. Yathāha ‘‘soto sototi hidaṃ, sāriputta, vuccati. Katamo nu kho, sāriputta, sototi? Ayameva hi, bhante, ariyo aṭṭhaṅgiko maggo. Seyyathidaṃ, sammādiṭṭhi…pe… sammāsamādhīti. Sotāpanno sotāpannoti hidaṃ, sāriputta, vuccati. Katamo nu kho, sāriputta, sotāpannoti? Yo hi, bhante, iminā aṭṭhaṅgikena maggena samannāgato, ayaṃ vuccati sotāpanno, yoyaṃ āyasmā evaṃnāmo evaṃgotto’’ti. Idha pana maggena phalassa nāmaṃ dinnaṃ, tasmā phalaṭṭho ‘‘sotāpanno’’ti veditabbo. Avinipātadhammoti vinipātetīti vinipāto, nāssa vinipāto dhammoti avinipātadhammo, na attānaṃ apāye vinipātasabhāvoti vuttaṃ hoti. Kasmā? Ye dhammā apāyagamaniyā, tesaṃ pahīnattā. Sambodhi paraṃ ayanaṃ gati assāti sambodhiparāyaṇo, uparimaggattayaṃ avassaṃ sampāpakoti attho. Kasmā? Paṭiladdhapaṭhamamaggattā. Sīlesvevāti īdiso hotukāmopi sīlesvevassa paripūraṇārīti.

Dasamavāre paṭhamamaggena parikkhīṇānipi tīṇi saṃyojanāni sakadāgāmimaggassa vaṇṇabhaṇanatthaṃ vuttāni. Rāgadosamohānaṃ tanuttāti etesaṃ tanubhāvena, tanuttakaraṇenāti vuttaṃ hoti. Tattha dvīhi kāraṇehi tanuttaṃ veditabbaṃ adhiccuppattiyā ca pariyuṭṭhānamandatāya ca. Sakadāgāmissa hi vaṭṭānusārimahājanasseva kilesā abhiṇhaṃ na uppajjanti, kadāci karahaci uppajjanti viraḷākārā hutvā, viraḷavāpite khette aṅkurā viya. Uppajjamānāpi ca vaṭṭānusārimahājanasseva maddantā pharantā chādentā andhakāraṃ karontā na uppajjanti, mandamandā uppajjanti tanukākārā hutvā, abbhapaṭalamiva makkhikāpattamiva ca.

Tattha keci therā bhaṇanti ‘‘sakadāgāmissa kilesā kiñcāpi cirena uppajjanti, bahalāva uppajjanti, tathā hissa puttā ca dhītaro ca dissantī’’ti, etaṃ pana appamāṇaṃ. Puttadhītaro hi aṅgapaccaṅgaparāmasanamattenapi hontīti. Dvīhiyeva kāraṇehissa kilesānaṃ tanuttaṃ veditabbaṃ adhiccuppattiyā ca pariyuṭṭhānamandatāya cāti.

Sakadāgāmīti sakiṃ āgamanadhammo. Sakideva imaṃ lokaṃ āgantvāti ekavāraṃyeva imaṃ manussalokaṃ paṭisandhivasena āgantvā. Yopi hi idha sakadāgāmimaggaṃ bhāvetvā idheva parinibbāti, sopi idha na gahito. Yopi idha maggaṃ bhāvetvā devesu upapajjitvā tattheva parinibbāti. Yopi devaloke maggaṃ bhāvetvā tattheva parinibbāti. Yopi devaloke maggaṃ bhāvetvā idheva manussaloke nibbattitvā parinibbāti. Yo pana idha maggaṃ bhāvetvā devaloke nibbatto, tattha yāvatāyukaṃ ṭhatvā puna idheva upapajjitvā parinibbāti, ayamidha gahitoti veditabbo. Dukkhassantaṃ kareyyanti vaṭṭadukkhassa paricchedaṃ kareyyaṃ. Sīlesvevāti īdiso hotukāmopi sīlesvevassa paripūrakārīti.

Ekādasamavāre pañcannanti gaṇanaparicchedo. Orambhāgiyānanti oraṃ vuccati heṭṭhā, heṭṭhābhāgiyānanti attho, kāmāvacaraloke uppattipaccayānanti adhippāyo. Saṃyojanānanti bandhanānaṃ, tāni kāmarāgabyāpādasaṃyojanehi saddhiṃ pubbe vuttasaṃyojanāneva veditabbāni. Yassa hi etāni appahīnāni, so kiñcāpi bhavagge uppanno hoti, atha kho āyuparikkhayā kāmāvacare nibbattatiyeva, gilitabalisamacchūpamo svāyaṃ puggalo dīghasuttakena pāde baddhavihaṅgūpamo cāti veditabbo. Pubbe vuttānampi cettha vacanaṃ vaṇṇabhaṇanatthamevāti veditabbaṃ. Opapātikoti sesayonipaṭikkhepavacanametaṃ. Tatthaparinibbāyīti tattheva brahmaloke parinibbāyī. Anāvattidhammo tasmā lokāti tato brahmalokā paṭisandhivasena puna anāvattisabhāvo. Sīlesvevāti īdiso hotukāmopi sīlesvevassa paripūrakārīti.

68. Evaṃ anāgāmimagge vutte kiñcāpi catutthamaggassa vāro āgato, atha kho naṃ bhagavā aggahetvāva yasmā na kevalā āsavakkhayābhiññā eva sīlānaṃ ānisaṃso, apica kho lokiyapañcābhiññāyopi, tasmā tāpi dassetuṃ, yasmā ca āsavakkhaye kathite desanā niṭṭhitā hoti, evañca sati imesaṃ guṇānaṃ akathitattā ayaṃ kathā muṇḍābhiññākathā nāma bhaveyya, tasmā ca abhiññāpāripūriṃ katvā dassetumpi, yasmā ca anāgāmimagge ṭhitassa sukhena iddhivikuppanā ijjhati, samādhiparibandhānaṃ kāmarāgabyāpādānaṃ samūhatattā, anāgāmī hi sīlesu ca samādhimhi ca paripūrakārī, tasmā yuttaṭṭhāneyeva lokiyābhiññāyo dassetumpi ‘‘ākaṅkheyya ce…pe… anekavihita’’nti evamādimāhāti ayamanusandhi.

Tattha ‘‘anekavihitaṃ iddhividha’’ntiādinā nayena āgatānaṃ pañcannampi lokiyābhiññānaṃ pāḷivaṇṇanā saddhiṃ bhāvanānayena visuddhimagge vuttā.

69. Chaṭṭhābhiññāya āsavānaṃ khayāti arahattamaggena sabbakilesānaṃ khayā. Anāsavanti āsavavirahitaṃ. Cetovimuttiṃ paññāvimuttinti ettha cetovacanena arahattaphalasampayuttova samādhi, paññāvacanena taṃsampayuttā paññāva vuttā. Tattha ca samādhi rāgato vimuttattā cetovimutti, paññā avijjāya vimuttattā paññāvimuttīti veditabbā. Vuttañcetaṃ bhagavatā ‘‘yo hissa, bhikkhave, samādhi, tadassa samādhindriyaṃ. Yā hissa, bhikkhave, paññā, tadassa paññindriyaṃ. Iti kho, bhikkhave , rāgavirāgā cetovimutti, avijjāvirāgā paññāvimuttī’’ti, apicettha samathaphalaṃ cetovimutti, vipassanāphalaṃ paññāvimuttīti veditabbā.

Diṭṭheva dhammeti imasmiṃyeva attabhāve. Sayaṃ abhiññā sacchikatvāti attanoyeva paññāya paccakkhaṃ katvā, aparapaccayena ñatvāti attho. Upasampajja vihareyyanti pāpuṇitvā sampādetvā vihareyyaṃ. Sīlesvevāti evaṃ sabbāsave niddhunitvā cetovimuttiṃ paññāvimuttiṃ adhigantukāmopi sīlesvevassa paripūrakārīti.

Evaṃ bhagavā sīlānisaṃsakathaṃ yāva arahattā kathetvā idāni sabbampi taṃ sīlānisaṃsaṃ sampiṇḍetvā dassento nigamanaṃ āha ‘‘sampannasīlā, bhikkhave…pe… idametaṃ paṭicca vutta’’nti. Tassāyaṃ saṅkhepattho, ‘‘sampannasīlā, bhikkhave, viharatha…pe… samādāya sikkhatha sikkhāpadesū’’ti iti yaṃ taṃ mayā pubbe evaṃ vuttaṃ, idaṃ sabbampi sampannasīlo bhikkhu sabrahmacārīnaṃ piyo hoti manāpo, garu bhāvanīyo paccayānaṃ lābhī, paccayadāyakānaṃ mahapphalakaro, pubbañātīnaṃ anussaraṇacetanāya phalamahattakaro, aratiratisaho, bhayabheravasaho, rūpāvacarajjhānānaṃ arūpāvacarajjhānānañca lābhī, heṭṭhimāni tīṇi sāmaññaphalāni pañca lokiyābhiññā āsavakkhayañāṇanti ca ime ca guṇe sayaṃ abhiññā sacchikattā hoti, etaṃ paṭicca idaṃ sandhāya vuttanti. Idamavoca bhagavā, attamanā te bhikkhu bhagavato bhāsitaṃ abhinandunti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Ākaṅkheyyasuttavaṇṇanā niṭṭhitā.

7. Vatthasuttavaṇṇanā

70.Evaṃme sutanti vatthasuttaṃ. Tattha seyyathāpi, bhikkhave, vatthanti upamāvacanamevetaṃ. Upamaṃ karonto ca bhagavā katthaci paṭhamaṃyeva upamaṃ dassetvā pacchā atthaṃ dasseti, katthaci paṭhamamatthaṃ dassetvā pacchā upamaṃ, katthaci upamāya atthaṃ parivāretvā dasseti, katthaci atthena upamaṃ.

Tathā hesa – ‘‘seyyathāpissu, bhikkhave, dve agārā sadvārā, tattha cakkhumā puriso majjhe ṭhito passeyyā’’ti (ma. ni. 3.261) sakalampi devadūtasuttaṃ upamaṃ paṭhamaṃ dassetvā pacchā atthaṃ dassento āha. ‘‘Tirokuṭṭaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati, seyyathāpi ākāse’’tiādinā (dī. ni. 1.238; paṭi. ma. 1.102) pana nayena sakalampi iddhividhamatthaṃ paṭhamaṃ dassetvā pacchā upamaṃ dassento āha. ‘‘Seyyathāpi brāhmaṇapuriso sāratthiko sāragavesī’’tiādināva (ma. ni. 1.318) nayena sakalampi cūḷasāropamasuttaṃ upamāya atthaṃ parivāretvā dassento āha. ‘‘Idha pana, bhikkhave, ekacce kulaputtā dhammaṃ pariyāpuṇanti suttaṃ…pe… seyyathāpi, bhikkhave, puriso alagaddatthiko’’tiādinā (ma. ni. 1.238) nayena sakalampi alagaddasuttaṃ mahāsāropamasuttanti evamādīni suttāni atthena upamaṃ parivāretvā dassento āha.

Svāyaṃ idha paṭhamaṃ upamaṃ dassetvā pacchā atthaṃ dasseti. Kasmā panevaṃ bhagavā dassetīti? Puggalajjhāsayena vā desanāvilāsena vā. Ye hi puggalā paṭhamaṃ upamaṃ dassetvā vuccamānamatthaṃ sukhena paṭivijjhanti, tesaṃ paṭhamaṃ upamaṃ dasseti. Esa nayo sabbattha. Yassā ca dhammadhātuyā suppaṭividdhattā desanāvilāsaṃ patto hoti, tassā suppaṭividdhā. Tasmā esa desanāvilāsampatto dhammissaro dhammarājā, so yathā yathā icchati, tathā tathā dhammaṃ desetīti evaṃ iminā puggalajjhāsayena vā desanāvilāsena vā evaṃ dassetīti veditabbo.

Tattha vatthanti pakatiparisuddhaṃ vatthaṃ. Saṃkiliṭṭhaṃ malaggahitanti āgantukena paṃsurajādinā saṃkilesena saṃkiliṭṭhaṃ, sedajallikādinā malena gahitattā malaggahitaṃ. Raṅgajāteti ettha raṅgameva raṅgajātaṃ. Upasaṃhareyyāti upanāmeyya. Yadi nīlakāyāti nīlakāya vā, nīlakatthāya vāti vuttaṃ hoti. Evaṃ sabbattha. Rajako hi nīlakatthāya upasaṃharanto kaṃsanīlapalāsanīlādike nīlaraṅge upasaṃharati. Pītakatthāya upasaṃharanto kaṇikārapupphasadise pītakaraṅge. Lohitakatthāya upasaṃharanto bandhujīvakapupphasadise lohitakaraṅge. Mañjiṭṭhakatthāya upasaṃharanto kaṇavīrapupphasadise mandarattaraṅge. Tena vuttaṃ ‘‘yadi nīlakāya…pe… yadi mañjiṭṭhakāyā’’ti.

Durattavaṇṇamevassāti duṭṭhu rañjitavaṇṇameva assa. Aparisuddhavaṇṇamevassāti nīlavaṇṇopissa parisuddho na bhaveyya, sesavaṇṇopi. Tādisañhi vatthaṃ nīlakumbhiyā pakkhittampi sunīlaṃ na hoti, sesakumbhīsu pakkhittampi pītakādivaṇṇaṃ na hoti, milātanīla kuraṇḍa-kaṇikāra-bandhujīvaka-kaṇavīrapupphavaṇṇameva hoti. Taṃ kissa hetūti taṃ vatthaṃ kissa hetu kiṃ kāraṇā īdisaṃ hoti, tasmiṃ vā vatthe raṅgajātaṃ kissa hetu īdisaṃ durattavaṇṇaṃ aparisuddhavaṇṇaṃ hotīti? Yasmā panassa vatthassa saṃkiliṭṭhabhāvoyevettha kāraṇaṃ, na aññaṃ kiñci, tasmā ‘‘aparisuddhattā, bhikkhave, vatthassā’’ti āha.

Evameva khoti upamāsampaṭipādanaṃ. Citte saṃkiliṭṭheti cittamhi saṃkiliṭṭhamhi. Kasmā pana bhagavā saṃkiliṭṭhavatthena opammaṃ akāsīti ce, vāyāmamahapphaladassanatthaṃ. Yathā hi āgantukehi malehi saṃkiliṭṭhaṃ vatthaṃ pakatiyā paṇḍarattā puna dhovīyamānaṃ paṇḍaraṃ hoti, na tattha jātikāḷake viya eḷakalome vāyāmo nipphalo hoti, evaṃ cittampi āgantukehi kilesehi saṃkiliṭṭhaṃ. Pakatiyā pana taṃ sakalepi paṭisandhibhavaṅgavāre paṇḍarameva. Yathāha – ‘‘pabhassaramidaṃ, bhikkhave, cittaṃ, tañca kho āgantukehi upakkilesehi upakkiliṭṭha’’nti (a. ni. 1.51). Taṃ visodhīyamānaṃ sakkā pabhassarataraṃ kātuṃ, na tattha vāyāmo nipphaloti evaṃ vāyāmamahapphaladassanatthaṃ saṃkiliṭṭhavatthena opammaṃ akāsīti veditabbo.

Duggati pāṭikaṅkhāti īdise citte duggati pāṭikaṅkhitabbā, duggatiṃ eva esa pāpuṇissati , nāññanti evaṃ duggati icchitabbā, avassaṃ bhāvīti vuttaṃ hoti. Sā cāyaṃ duggati nāma paṭipattiduggati, gatiduggatīti duvidhā hoti. Paṭipattiduggatipi agāriyapaṭipattiduggati, anagāriyapaṭipattiduggatīti duvidhā hoti.

Agāriyo hi saṃkiliṭṭhacitto pāṇampi hanati, adinnampi ādiyati, sakalepi dasa akusalakammapathe pūreti, ayamassa agāriyapaṭipattiduggati. So tattha ṭhito kāyassa bhedā nirayampi gacchati, tiracchānayonimpi, pettivisayampi gacchati, ayamassa gatiduggati.

Anagāriyopi imasmiṃ sāsane pabbajito saṃkiliṭṭhacitto dūteyyapahiṇagamanaṃ gacchati, vejjakammaṃ karoti, saṅghabhedāya cetiyabhedāya parakkamati, veḷudānādīhi jīvikaṃ kappeti, sakalampi anācāraṃ agocarañca paripūreti, ayamassa anagāriyapaṭipattiduggati.So tattha ṭhito kāyassa bhedā nirayampi gacchati, tiracchānayonimpi, pettivisayampi gacchati samaṇayakkho nāma hoti samaṇapeto, ādittehi saṅghāṭiādīhi sampajjalitakāyo aṭṭassaraṃ karonto vicarati, ayamassa gatiduggati.

Seyyathāpīti sukkapakkhaṃ dassetumāraddho, tassattho kaṇhapakkhe vuttapaccanīkeneva veditabbo. Etthāpi ca sugati nāma paṭipattisugati gatisugatīti duvidhā hoti. Paṭipattisugatipi agāriyapaṭipattisugati anagāriyapaṭipattisugatīti duvidhā hoti. Agāriyo hi parisuddhacitto pāṇātipātāpi viramati, adinnādānāpi, sakalepi dasa kusalakammapathe paripūreti, ayamassa agāriyapaṭipattisugati. So tattha ṭhito kāyassa bhedā manussamahantatampi devamahantatampi upapajjati, ayamassa gatisugati.

Anagāriyopi imasmiṃ sāsane pabbajitvā parisuddhacitto catupārisuddhisīlaṃ sodheti, terasa dhutaṅgāni samādiyati, aṭṭhatiṃsārammaṇesu attano anukūlakammaṭṭhānaṃ gahetvā pantasenāsane paṭisevamāno kasiṇaparikammaṃ katvā jhānasamāpattiyo nibbatteti, sotāpattimaggaṃ bhāveti…pe… anāgāmimaggaṃ bhāveti, ayamassa anagāriyapaṭipattisugati. So tattha ṭhito kāyassa bhedā manussaloke vā tīsu mahākulesu, chasu vā kāmāvacaradevesu, dasasu vā brahmabhavanesu , pañcasu vā suddhāvāsesu, catūsu vā āruppesu upapajjati, ayamassa gatisugatīti.

71. Evaṃ saṃkiliṭṭhe citte duggati pāṭikaṅkhā, asaṃkiliṭṭhe ca sugatīti vatvā idāni yehi upakkilesehi cittaṃ saṃkiliṭṭhaṃ hoti, te dassento katame ca, bhikkhave, cittassa upakkilesāAbhijjhā visamalobhotiādimāha.

Tattha sakabhaṇḍe chandarāgo abhijjhā, parabhaṇḍe visamalobho. Atha vā sakabhaṇḍe vā parabhaṇḍe vā hotu, yuttapattaṭṭhāne chandarāgo abhijjhā, ayuttāpattaṭṭhāne visamalobho. Thero panāha ‘‘kissa vinibbhogaṃ karotha, yutte vā ayutte vā hotu, ‘rāgo visamaṃ doso visamaṃ moho visama’nti (vibha. 924) vacanato na koci lobho avisamo nāma, tasmā lobhoyeva abhijjhāyanaṭṭhena abhijjhā, visamaṭṭhena visamaṃ, ekatthametaṃ byañjanameva nāna’’nti. So panesa abhijjhāvisamalobho uppajjitvā cittaṃ dūseti, obhāsituṃ na deti. Tasmā ‘‘cittassa upakkileso’’ti vuccati.

Yathā cesa, evaṃ navavidhaāghātavatthusambhavo byāpādo. Dasavidhaāghātavatthusambhavo kodho. Punappunaṃ cittapariyonandhano upanāho. Agāriyassa vā anagāriyassa vā sukatakaraṇavināsano makkho. Agāriyopi hi kenaci anukampakena daliddo samāno ucce ṭhāne ṭhapito, aparena samayena ‘‘kiṃ tayā mayhaṃ kata’’nti tassa sukatakaraṇaṃ vināseti. Anagāriyopi sāmaṇerakālato pabhuti ācariyena vā upajjhāyena vā catūhi paccayehi uddesaparipucchāhi ca anuggahetvā dhammakathānayapakaraṇakosallādīni sikkhāpito, aparena samayena rājarājamahāmattādīhi sakkato garukato ācariyupajjhāyesu acittīkato caramāno ‘‘ayaṃ amhehi daharakāle evaṃ anuggahito saṃvaḍḍhito ca, atha panidāni nissineho jāto’’ti vuccamāno ‘‘kiṃ mayhaṃ tumhehi kata’’nti tesaṃ sukatakaraṇaṃ vināseti, tassa so sukatakaraṇavināsano makkho uppajjitvā cittaṃ dūseti, obhāsituṃ na deti. Tasmā ‘‘cittassa upakkileso’’ti vuccati.

Yathā cāyaṃ, evaṃ bahussutepi puggale ajjhottharitvā ‘‘īdisassa ceva bahussutassa aniyatā gati, tava vā mama vā ko viseso’’tiādinā nayena uppajjamāno yugaggāhagāhī paḷāso. Paresaṃ sakkārādīni khīyanā issā. Attano sampattiyā parehi sādhāraṇabhāvaṃ asahamānaṃ macchariyaṃ. Vañcanikacariyabhūtā māyā. Kerāṭikabhāvena uppajjamānaṃ sāṭheyyaṃ. Kerāṭiko hi āyatanamaccho viya hoti. Āyatanamaccho nāma kira macchānaṃ naṅguṭṭhaṃ dasseti sappānaṃ sīsaṃ , ‘‘tumhehi sadiso aha’’nti jānāpetuṃ. Evameva kerāṭiko puggalo yaṃ yaṃ suttantikaṃ vā ābhidhammikaṃ vā upasaṅkamati, taṃ taṃ evaṃ vadati ‘‘ahaṃ tumhākaṃ baddhacaro, tumhe mayhaṃ anukampakā, nāhaṃ tumhe muñcāmī’’ti ‘‘evamete ‘sagāravo ayaṃ amhesu sappatisso’ti maññissantī’’ti. Tassetaṃ kerāṭikabhāvena uppajjamānaṃ sāṭheyyaṃ uppajjitvā cittaṃ dūseti, obhāsituṃ na deti. Tasmā ‘‘cittassa upakkileso’’ti vuccati.

Yathā cetaṃ, evaṃ vātabharitabhastasadisathaddhabhāvapaggahitasiraanivātavuttikārakaraṇo thambho. Taduttarikaraṇo sārambho. So duvidhena labbhati akusalavasena ceva kusalavasena ca. Tattha agāriyassa parena kataṃ alaṅkārādiṃ disvā taddiguṇakaraṇena uppajjamāno, anagāriyassa ca yattakaṃ yattakaṃ paro pariyāpuṇāti vā katheti vā, mānavasena taddiguṇataddiguṇakaraṇena uppajjamāno akusalo. Agāriyassa pana paraṃ ekaṃ salākabhattaṃ dentaṃ disvā attanā dve vā tīṇi vā dātukāmatāya uppajjamāno, anagāriyassa ca parena ekanikāye gahite mānaṃ anissāya kevalaṃ taṃ disvā attanā ālasiyaṃ abhibhuyya dve nikāye gahetukāmatāya uppajjamāno kusalo. Idha pana akusalo adhippeto. Ayañhi uppajjitvā cittaṃ dūseti, obhāsituṃ na deti. Tasmā ‘‘cittassa upakkileso’’ti vuccati.

Yathā cāyaṃ, evaṃ jātiādīni nissāya cittassa uṇṇativasena pavattamāno māno, accuṇṇativasena atimāno, madaggahaṇākāro mado, kāmaguṇesu cittavossaggavasena uppajjamāno pamādo uppajjitvā cittaṃ dūseti, obhāsituṃ na deti. Tasmā ‘‘cittassa upakkileso’’ti vuccati.

Kasmā pana bhagavā upakkilesaṃ dassento lobhamādiṃ katvā dassetīti? Tassa paṭhamuppattito. Sabbasattānañhi yattha katthaci upapannānaṃ antamaso suddhāvāsabhūmiyampi sabbapaṭhamaṃ bhavanikantivasena lobho uppajjati, tato attano attano anurūpapaccayaṃ paṭicca yathāsambhavaṃ itare, na ca ete soḷaseva cittassa upakkilesā, etena pana nayena sabbepi kilesā gahitāyeva hontīti veditabbā.

72. Ettāvatā saṃkilesaṃ dassetvā idāni vodānaṃ dassento sa kho so, bhikkhavetiādimāha. Tattha iti viditvāti evaṃ jānitvā. Pajahatīti samucchedappahānavasena ariyamaggena pajahati. Tattha kilesapaṭipāṭiyā maggapaṭipāṭiyāti dvidhā pahānaṃ veditabbaṃ. Kilesapaṭipāṭiyā tāva abhijjhāvisamalobho thambho sārambho māno atimāno madoti ime cha kilesā arahattamaggena pahīyanti. Byāpādo kodho upanāho pamādoti ime cattāro kilesā anāgāmimaggena pahīyanti. Makkho paḷāso issā macchariyaṃ māyā sāṭheyyanti ime cha sotāpattimaggena pahīyantīti. Maggapaṭipāṭiyā pana, sotāpattimaggena makkho paḷāso issā macchariyaṃ māyā sāṭheyyanti ime cha pahīyanti. Anāgāmimaggena byāpādo kodho upanāho pamādoti ime cattāro. Arahattamaggena abhijjhāvisamalobho thambho sārambho māno atimāno madoti ime cha pahīyantīti.

Imasmiṃ pana ṭhāne ime kilesā sotāpattimaggavajjhā vā hontu, sesamaggavajjhā vā, atha kho anāgāmimaggeneva pahānaṃ sandhāya ‘‘abhijjhāvisamalobhaṃ cittassa upakkilesaṃ pajahatī’’tiādimāhāti veditabbā. Ayamettha paveṇimaggāgato sambhavo, so ca upari catutthamaggasseva niddiṭṭhattā yujjati, tatiyamaggena pahīnāvasesānañhi visamalobhādīnaṃ tena pahānaṃ hoti, sesānaṃ imināva. Yepi hi sotāpattimaggena pahīyanti, tepi taṃsamuṭṭhāpakacittānaṃ appahīnattā anāgāmimaggeneva suppahīnā hontīti. Keci pana paṭhamamaggena cettha pahānaṃ vaṇṇayanti, taṃ pubbāparena na sandhiyati. Keci vikkhambhanappahānampi, taṃ tesaṃ icchāmattameva.

73.Yatokho, bhikkhaveti ettha yatoti yamhi kāle. Pahīno hotīti anāgāmimaggakkhaṇe pahānaṃ sandhāyevāha.

74.So buddhe aveccappasādenāti etaṃ ‘‘yato kho, bhikkhave, abhijjhāvisamalobho pahīno hoti, so buddhe aveccappasādena samannāgato hotī’’ti evaṃ ekamekena padena yojetabbaṃ. Imassa hi bhikkhuno anāgāmimaggena lokuttarappasādo āgato, athassa aparena samayena buddhaguṇe dhammaguṇe saṅghaguṇe ca anussarato lokiyo uppajjati, tamassa sabbampi lokiyalokuttaramissakaṃ pasādaṃ dassento bhagavā ‘‘buddhe aveccappasādenā’’tiādimāha.

Tattha aveccappasādenāti buddhadhammasaṅghaguṇānaṃ yāthāvato ñātattā acalena accutena pasādena. Idāni yathā tassa bhikkhuno anussarato so aveccappasādo uppanno, taṃ vidhiṃ dassento ‘‘itipi so bhagavā’’tiādinā nayena tīṇi anussatiṭṭhānāni vitthāresi. Tesaṃ atthavaṇṇanā sabbākārena visuddhimagge anussatikathāyaṃ vuttā.

75. Evamassa lokiyalokuttaramissakaṃ pasādaṃ dassetvā idāni kilesappahānaṃ aveccappasādasamannāgatañca paccavekkhato uppajjamānaṃ somanassādiānisaṃsaṃ dassento yathodhi kho panassātiādimāha. Anāgāmissa hi paccante vuṭṭhitaṃ corupaddavaṃ vūpasametvā taṃ paccavekkhato mahānagare vasantassa rañño viya ime cime ca mama kilesā pahīnāti attano kilesappahānaṃ paccavekkhato balavasomanassaṃ uppajjati. Taṃ dassento bhagavā ‘‘yathodhi kho panassā’’tiādimāha.

Tassattho – yvāyaṃ anāgāmī bhikkhu evaṃ ‘‘buddhe aveccappasādena samannāgato hoti…pe… dhamme…pe… saṅghe…pe… anuttaraṃ puññakkhettaṃ lokassā’’ti, tassa yathodhi kho cattaṃ hoti paṭinissaṭṭhaṃ, sakasakaodhivasena cattameva hoti, taṃ taṃ kilesajātaṃ vantaṃ muttaṃ pahīnaṃ paṭinissaṭṭhaṃ. Sakasakaodhivasenāti dve odhī kilesodhi ca maggodhi ca. Tattha kilesodhivasenāpi ye kilesā yaṃ maggavajjhā, te aññamaggavajjhehi amissā hutvā sakeneva odhinā pahīnā. Maggodhivasenāpi ye kilesā yena maggena pahātabbā, tena teyeva pahīnā honti. Evaṃ sakasakaodhivasena taṃ taṃ kilesajātaṃ cattameva hoti paṭinissaṭṭhaṃ, taṃ paccavekkhitvā ca laddhasomanasso tatuttaripi so ‘‘buddhe aveccappasādena samannāgatomhī’’ti labhati atthavedanti sambandho.

Yatodhi khotipi pāṭho. Tassa vasena ayamattho, assa bhikkhuno yatodhi kho pana cattaṃ hoti paṭinissaṭṭhaṃ. Tattha yatoti kāraṇavacanaṃ, yasmāti vuttaṃ hoti. Odhīti heṭṭhā tayo maggā vuccanti. Kasmā? Te hi odhiṃ katvā koṭṭhāsaṃ katvā uparimaggena pahātabbakilese ṭhapetvā pajahanti, tasmā odhīti vuccanti. Arahattamaggo pana kiñci kilesaṃ anavasesetvā pajahati, tasmā anodhīti vuccati. Imassa ca bhikkhuno heṭṭhāmaggattayena cattaṃ. Tena vuttaṃ ‘‘yatodhi kho panassa cattaṃ hotī’’ti. Tattha kho panāti nipātamattaṃ. Ayaṃ pana piṇḍattho. Yasmā assa odhi cattaṃ hoti paṭinissaṭṭhaṃ, tasmā taṃ paccavekkhitvā ca laddhasomanasso tatuttaripi so ‘‘buddhe aveccappasādena samannāgatomhī’’ti labhati atthavedanti yathāpāḷi netabbaṃ.

Tattha cattanti idaṃ sakabhāvapariccajanavasena vuttaṃ. Vantanti idaṃ pana anādiyanabhāvadassanavasena. Muttanti idaṃ santatito vinimocanavasena. Pahīnanti idaṃ muttassapi kvaci anavaṭṭhānadassanavasena. Paṭinissaṭṭhanti idaṃ pubbe ādinnapubbassa paṭinissaggadassanavasena paṭimukhaṃ vā nissaṭṭhabhāvadassanavasena bhāvanābalena abhibhuyya nissaṭṭhabhāvadassanavasenāti vuttaṃ hoti. Labhati atthavedaṃ labhati dhammavedanti ettha buddhādīsu aveccappasādoyeva araṇīyato attho, upagantabbatoti vuttaṃ hoti. Dhāraṇato dhammo, vinipatituṃ appadānatoti vuttaṃ hoti. Vedoti ganthopi ñāṇampi somanassampi. ‘‘Tiṇṇaṃ vedānaṃ pāragū’’tiādīsu (dī. ni. 1.256) hi gantho ‘‘vedo’’ti vuccati. ‘‘Yaṃ brāhmaṇaṃ vedagumābhijaññā, akiñcanaṃ kāmabhāve asatta’’ntiādīsu (su. ni. 1065) ñāṇaṃ. ‘‘Ye vedajātā vicaranti loke’’tiādīsu somanassaṃ. Idha pana somanassañca somanassasampayuttañāṇañca adhippetaṃ, tasmā ‘‘labhati atthavedaṃ labhati dhammavedanti aveccappasādārammaṇasomanassañca somanassamayañāṇañca labhatī’’ti evamettha attho veditabbo.

Atha vā atthavedanti aveccappasādaṃ paccavekkhato uppannaṃ vuttappakārameva vedaṃ. Dhammavedanti aveccappasādassa hetuṃ odhiso kilesappahānaṃ paccavekkhato uppannaṃ vuttappakārameva vedanti evampi ettha attho veditabbo. Vuttañhetaṃ ‘‘hetumhi ñāṇaṃ dhammapaṭisambhidā, hetuphale ñāṇaṃ atthapaṭisambhidā’’ti (vibha. 718-719). Dhammūpasaṃhitaṃ pāmojjanti tameva atthañca dhammañca atthadhammānisaṃsabhūtaṃ vedañca paccavekkhato uppannaṃ pāmojjaṃ. Tañhi anavajjalakkhaṇena paccavekkhaṇākārappavattena dhammena upasañhitanti vuccati. Pamuditassa pīti jāyatīti iminā pāmojjena pamuditassa nirāmisā pīti jāyati. Pītimanassāti tāya pītiyā pīṇitamanassa. Kāyo passambhatīti kāyopi passaddho hoti vūpasantadaratho. Passaddhakāyo sukhanti evaṃ vūpasantakāyadaratho cetasikaṃ sukhaṃ paṭisaṃvedeti. Cittaṃ samādhiyatīti cittaṃ sammā ādhiyati appitaṃ viya acalaṃ tiṭṭhati.

76. Evamassa kilesappahānaṃ aveccappasādasamannāgataṃ paccavekkhato uppajjamānaṃ somanassādiānisaṃsaṃ dassetvā idāni ‘‘yathodhi kho pana me’’ti vārena tassa paccavekkhaṇāya pavattākāraṃ pakāsetvā tasseva anāgāmimaggānubhāvasūcakaṃ phalaṃ dassento sa kho so, bhikkhavetiādimāha.

Tattha evaṃsīloti tassa anāgāmimaggasampayuttaṃ sīlakkhandhaṃ dasseti. Evaṃdhammo evaṃpaññoti taṃsampayuttameva samādhikkhandhaṃ paññākkhandhañca dasseti. Sālīnanti lohitasāligandhasāliādīnaṃ anekarūpānaṃ. Piṇḍapātanti odanaṃ. Vicitakāḷakanti apanītakāḷakaṃ. Nevassa taṃ hoti antarāyāyāti tassa evaṃvidhassa bhikkhuno taṃ vuttappakārapiṇḍapātabhojanaṃ maggassa vā phalassa vā neva antarāyāya hoti, paṭiladdhaguṇassa hi taṃ kimantarāyaṃ karissati? Yopissa appaṭiladdho catutthamaggo ca phalaṃ ca tappaṭilābhāya vipassanaṃ ārabhatopi nevassa taṃ hoti antarāyāya, antarāyaṃ kātuṃ asamatthameva hoti. Kasmā? Vuttappakārasīladhammapaññāsaṅgahena maggena visuddhacittattā.

Yasmā cettha etadeva kāraṇaṃ, tasmā tadanurūpaṃ upamaṃ dassento seyyathāpītiādimāha.

Tattha acchanti vippasannaṃ. Parisuddhaṃ malavigamena. Pariyodātaṃ pabhassaratāya. Ukkāmukhanti suvaṇṇakārānaṃ mūsāmukhaṃ. Suvaṇṇakārānaṃ mūsā hi idha ukkā, aññattha pana dīpikādayopi vuccanti. ‘‘Ukkāsu dhārīyamānāsū’’ti (dī. ni. 1.159) hi āgataṭṭhāne dīpikā ‘‘ukkā’’ti vuccati. ‘‘Ukkaṃ bandheyya, ukkaṃ bandhitvā ukkāmukhaṃ ālimpeyyā’’ti (ma. ni. 3.360) āgataṭṭhāne aṅgārakapallaṃ. ‘‘Kammārānaṃ yathā ukkā, anto jhāyati no bahī’’ti (jā. 2.22.649) āgataṭṭhāne kammāruddhanaṃ. ‘‘Evaṃvipāko ukkāpāto bhavissatī’’ti (dī. ni. 1.24) āgataṭṭhāne vātavego ‘‘ukkā’’ti vuccati. Imasmiṃ pana ṭhāne aññesu ca evarūpesu ‘‘saṇḍāsena jātarūpaṃ gahetvā ukkāmukhe pakkhipatī’’ti āgataṭṭhānesu suvaṇṇakārānaṃ mūsā ‘‘ukkā’’ti veditabbā.

Tatrāyaṃ upamāsaṃsandanā – saṃkiliṭṭhavatthaṃ viya hi saṃkiliṭṭhajātarūpaṃ viya ca imassa bhikkhuno puthujjanakāle kāmarāgādimalānugataṃ cittaṃ daṭṭhabbaṃ. Acchodakaṃ viya ukkāmukhaṃ viya ca anāgāmimaggo. Taṃ udakaṃ ukkāmukhañca āgamma vatthasuvaṇṇānaṃ parisuddhatā viya tassa bhikkhuno vuttappakārasīladhammapaññāsaṅgahaṃ anāgāmimaggaṃ āgamma visuddhacittatāti.

77.So mettāsahagatena cetasāti yathānusandhivasena desanā āgatā. Tayo hi anusandhī pucchānusandhi ajjhāsayānusandhi yathānusandhīti. Tattha ‘‘evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca ‘siyā nu kho, bhante, bahiddhā asati paritassanā’ti? ‘Siyā bhikkhū’ti bhagavā avocā’’ti (ma. ni. 1.242). Evaṃ pucchantānaṃ vissajjitasuttavasena pucchānusandhi veditabbo. ‘‘Siyā kho pana te brāhmaṇa evamassa, ajjāpi nūna samaṇo gotamo avītarāgo’’ti (ma. ni. 1.55) evaṃ paresaṃ ajjhāsayaṃ viditvā vuttassa suttassa vasena ajjhāsayānusandhi veditabbo. Yena pana dhammena ādimhi desanā uṭṭhitā, tassa dhammassa anurūpadhammavasena vā paṭipakkhavasena vā yesu suttesu upari desanā āgacchati, tesaṃ vasena yathānusandhi veditabbo . Seyyathidaṃ, ākaṅkheyyasutte heṭṭhā sīlena desanā uṭṭhitā, upari cha abhiññā āgatā. Kakacūpame heṭṭhā akkhantiyā uṭṭhitā, upari kakacūpamovādo āgato. Alagadde heṭṭhā diṭṭhiparidīpanena uṭṭhitā, upari tiparivaṭṭasuññatāpakāsanā āgatā, cūḷaassapure heṭṭhā kilesaparidīpanena uṭṭhitā, upari brahmavihārā āgatā. Kosambiyasutte heṭṭhā bhaṇḍanena uṭṭhitā, upari sāraṇīyadhammā āgatā. Imasmimpi vatthasutte heṭṭhā kilesaparidīpanena uṭṭhitā, upari brahmavihārā āgatā. Tena vuttaṃ ‘‘yathānusandhivasena desanā āgatā’’ti. Brahmavihāresu pana anupadavaṇṇanā ca bhāvanānayo ca sabbo sabbākārena visuddhimagge vutto.

78. Evaṃ bhagavā abhijjhādīnaṃ upakkilesānaṃ paṭipakkhabhūtaṃ sabbaso ca kāmarāgabyāpādappahānena vihatapaccatthikattā laddhapadaṭṭhānaṃ tassa anāgāmino brahmavihārabhāvanaṃ dassetvā idānissa arahattāya vipassanaṃ dassetvā arahattappattiṃ dassetuṃ so atthi idantiādimāha.

Tassattho – so anāgāmī evaṃ bhāvitabrahmavihāro etesaṃ brahmavihārānaṃ yato kutoci vuṭṭhāya te eva brahmavihāradhamme nāmavasena tesaṃ nissayaṃ hadayavatthuṃ vatthunissayāni bhūtānīti iminā nayena bhūtupādāyadhamme rūpavasena ca vavatthapetvā atthi idanti pajānāti, ettāvatānena dukkhasaccavavatthānaṃ kataṃ hoti. Tato tassa dukkhassa samudayaṃ paṭivijjhanto atthi hīnanti pajānāti, ettāvatānena samudayasaccavavatthānaṃ kataṃ hoti. Tato tassa pahānupāyaṃ vicinanto atthi paṇītanti pajānāti, ettāvatānena maggasaccavavatthānaṃ kataṃ hoti. Tato tena maggena adhigantabbaṭṭhānaṃ vicinanto atthi uttari imassa saññāgatassa nissaraṇanti pajānāti, imassa mayā adhigatassa brahmavihārasaññāgatassa uttari nissaraṇaṃ nibbānaṃ atthīti evaṃ pajānātīti adhippāyo, ettāvatānena nirodhasaccavavatthānaṃ kataṃ hoti. Tassa evaṃ jānato evaṃ passatoti tassa vipassanāpaññāya evaṃ catūhi ākārehi cattāri saccāni jānato, maggapaññāya evaṃ passato, bhayabherave vuttanayeneva kāmāsavāpi cittaṃ vimuccati…pe… itthattāyāti pajānātīti.

Evaṃ yāva arahattā desanaṃ pāpetvā idāni yasmā tassaṃ parisati nhānasuddhiko brāhmaṇo nisinno, so evaṃ nhānasuddhiyā vaṇṇaṃ vuccamānaṃ sutvā pabbajitvā arahattaṃ pāpuṇissatīti bhagavatā vidito, tasmā tassa codanatthāya ‘‘ayaṃ vuccati, bhikkhave, bhikkhu sināto antarena sinānenā’’ti imaṃ pāṭiyekkaṃ anusandhimāha. Tattha antarena sinānenāti abbhantarena kilesavuṭṭhānasinānena.

79.Sundarikabhāradvājoti bhāradvājo nāma so brāhmaṇo attano gottavasena, sundarikāya pana nadiyā sinātassa pāpappahānaṃ hotīti ayamassa diṭṭhi, tasmā ‘‘sundarikabhāradvājo’’ti vuccati. So taṃ bhagavato vacanaṃ sutvā cintesi ‘‘mayaṃ sinānasuddhiṃ vaṇṇema, samaṇopi gotamo tatheva vaṇṇeti, samānacchando dāni esa amhehī’’ti. Atha bhagavantaṃ bāhukaṃ nadiṃ gantvā taṃ tattha pāpaṃ pavāhetvā āgataṃ viya maññamāno āha ‘‘gacchati pana bhavaṃ gotamo bāhukaṃ nadiṃ sināyitu’’nti? Bhagavā tassa gacchāmīti vā na gacchāmīti vā avatvāyeva brāhmaṇassa diṭṭhisamugghātaṃ kattukāmo ‘‘kiṃ brāhmaṇa bāhukāya nadiyā , kiṃ bāhukā nadī karissatī’’ti āha. Tassattho kiṃ payojanaṃ bāhukāya, kiṃ sā karissati? Asamatthā sā kassaci atthāya, kiṃ tattha gamissāmīti?

Atha brāhmaṇo taṃ pasaṃsanto lokkhasammatātiādimāha. Tattha lokkhasammatāti lūkhabhāvasammatā, lūkhabhāvanti cokkhabhāvaṃ, visuddhibhāvaṃ detīti evaṃ sammatāti vuttaṃ hoti. Lokyasammatātipi pāṭho. Tassattho, seṭṭhaṃ lokaṃ gamayatīti evaṃ sammatāti. Puññasammatāti puññanti sammatā. Pavāhetīti gamayati visodheti. Gāthāhi ajjhabhāsīti gāthāhi abhāsi. Gāthā ca vuccamānā tadatthadīpanatthameva vā gāthārucikānaṃ vuccati, visesatthadīpanatthaṃ vā. Idha panetā ubhayatthadīpanatthaṃ vuttāti veditabbā.

Bāhukanti idameva hi ettha vacanaṃ tadatthadīpakaṃ, sesāni visesatthadīpakāni. Yatheva hi bāhukaṃ, evaṃ adhikakkādīnipi loko gacchati nhānena pāpaṃ pavāhetuṃ. Tattha ye tesaṃ ṭhānānaṃ āsannā honti, te divasassa tikkhattuṃ nhāyanti. Ye dūrā, te yathākkamaṃ dvikkhattuṃ sakiṃ ekadivasantaraṃ, evaṃ yāva saṃvaccharantaraṃ nhāyanti. Ye pana sabbathāpi gantuṃ na sakkonti, te ghaṭehipi tato udakaṃ āharāpetvā nhāyanti. Sabbañcetaṃ niratthakaṃ, tasmā imaṃ visesatthaṃ dīpetuṃ adhikakkādīnipīti āha.

Tattha adhikakkanti nhānasambhāravasena laddhavohāraṃ ekaṃ titthaṃ vuccati. Gayātipi maṇḍalavāpisaṇṭhānaṃ titthameva vuccati. Payāgāti etampi gaṅgāya ekaṃ titthameva mahāpanādassa rañño gaṅgāyaṃ nimuggapāsādassa sopānasammukhaṭṭhānaṃ, bāhukā sundarikā sarassatī bāhumatīti imā pana catasso nadiyo. Bāloti duppañño. Pakkhandoti pavisanto. Na sujjhatīti kilesasuddhiṃ na pāpuṇāti, kevalaṃ rajojallameva pavāheti.

Kiṃ sundarikā karissatīti sundarikā kilesavisodhane kiṃ karissati? Na kiñci kātuṃ samatthāti adhippāyo. Esa nayo payāgabāhukāsu. Imehi ca tīhi padehi vuttehi itarānipi cattāri lakkhaṇāhāranayena vuttāneva honti, tasmā yatheva sundarikā payāgā bāhukā na kiñci karonti, tathā adhikakkādayopīti veditabbā.

Verinti pāṇātipātādipañcaverasamannāgataṃ. Katakibbisanti kataluddakammaṃ. Na hi naṃ sodhayeti sundarikā vā payāgā vā bāhukā vā na sodhaye, na sodhetīti vuttaṃ hoti. Pāpakamminanti pāpakehi verakibbisakammehi yuttaṃ, lāmakakamme yuttaṃ vā verakibbisabhāvaṃ appattehi khuddakehipi pāpehi yuttanti vuttaṃ hoti.

Suddhassāti nikkilesassa. Sadā phaggūti niccampi phaggunīnakkhattameva. Phaggunamāse kira ‘‘uttaraphaggunadivase yo nhāyati, so saṃvaccharaṃ katapāpaṃ sodhetī’’ti evaṃ diṭṭhiko so brāhmaṇo, tenassa bhagavā taṃ diṭṭhiṃ paṭihananto āha ‘‘suddhassa ve sadā phaggū’’ti. Nikkilesassa niccaṃ phaggunīnakkhattaṃ, itaro kiṃ sujjhatīti? Uposatho sadāti suddhassa ca cātuddasapannarasādīsu uposathaṅgāni asamādiyatopi niccameva uposatho. Suddhassa sucikammassāti nikkilesatāya suddhassa sucīhi ca kāyakammādīhi samannāgatassa. Sadā sampajjate vatanti īdisassa ca kusalūpasañhitaṃ vatasamādānampi niccaṃ sampannameva hotīti. Idheva sināhīti imasmiṃyeva mama sāsane sināhi. Kiṃ vuttaṃ hoti? ‘‘Sace ajjhattikakilesamalappavāhanaṃ icchasi, idheva mama sāsane aṭṭhaṅgikamaggasalilena sināhi, aññatra hi idaṃ natthī’’ti.

Idānissa sappāyadesanāvasena tīsupi dvāresu suddhiṃ dassento sabbabhūtesu karohi khematantiādimāha. Tattha khematanti abhayaṃ hitabhāvaṃ, mettanti vuttaṃ hoti. Etenassa manodvārasuddhi dassitā hoti.

Sace musā na bhaṇasīti etenassa vacīdvārasuddhi. Sace pāṇaṃ na hiṃsasi sace adinnaṃ nādiyasīti etehi kāyadvārasuddhi. Saddahāno amaccharīti etehi pana naṃ evaṃ parisuddhadvāraṃ saddhāsampadāya cāgasampadāya ca niyojesi. Kiṃ kāhasi gayaṃ gantvā, udapānopi te gayāti ayaṃ pana upaḍḍhagāthā, sace sabbabhūtesu khemataṃ karissasi, musā na bhaṇissasi, pāṇaṃ na hanissasi, adinnaṃ nādiyissasi, saddhahāno amaccharī bhavissasi, kiṃ kāhasi gayaṃ gantvā udapānopi te gayā , gayāyapi hi te nhāyantassa udapānepi imāya eva paṭipattiyā kilesasuddhi, sarīramalasuddhi pana ubhayattha samāti evaṃ yojetabbaṃ. Yasmā ca loke gayā sammatatarā, tasmā tassa bhagavā ‘‘gacchati pana bhavaṃ gotamo bāhuka’’nti puṭṭhopi ‘‘kiṃ kāhasi bāhukaṃ gantvā’’ti avatvā ‘‘kiṃ kāhasi gayaṃ gantvā’’ti āhāti veditabbo.

80.Evaṃ vutteti evamādi bhayabherave vuttattā pākaṭameva. Eko vūpakaṭṭhotiādīsu pana eko kāyavivekena . Vūpakaṭṭho cittavivekena. Appamatto kammaṭṭhāne sati avijahanena. Ātāpī kāyikacetasikavīriyasaṅkhātena ātāpena. Pahitatto kāye ca jīvite ca anapekkhatāya. Viharanto aññatarairiyāpathavihārena. Nacirassevāti pabbajjaṃ upādāya vuccati. Kulaputtāti duvidhā kulaputtā jātikulaputtā ca ācārakulaputtā ca, ayaṃ pana ubhayathāpi kulaputto. Agārasmāti gharā. Agārassa hitaṃ agāriyaṃ, kasigorakkhādikuṭumbaposanakammaṃ vuccati, natthi ettha agāriyanti anagāriyaṃ, pabbajjāyetaṃ adhivacanaṃ. Pabbajantīti upagacchanti upasaṅkamanti. Tadanuttaranti taṃ anuttaraṃ. Brahmacariyapariyosānanti maggabrahmacariyassa pariyosānaṃ, arahattaphalanti vuttaṃ hoti. Tassa hi atthāya kulaputtā pabbajanti. Diṭṭheva dhammeti tasmiṃyeva attabhāve. Sayaṃ abhiññā sacchikatvāti attanāyeva paññāya paccakkhaṃ katvā, aparappaccayaṃ katvāti attho. Upasampajja vihāsīti pāpuṇitvā sampādetvā vihāsīti, evaṃ viharanto ca khīṇā jāti…pe… abbhaññāsi. Etenassa paccavekkhaṇabhūmiṃ dasseti.

Katamā panassa jāti khīṇā? Kathañca naṃ abbhaññāsīti? Vuccate, kāmañcetaṃ bhayabheravepi vuttaṃ, tathāpi naṃ idha paṭhamapurisavasena yojanānayassa dassanatthaṃ puna saṅkhepato bhaṇāma. Na tāvassa atītā jāti khīṇā, pubbeva khīṇattā. Na anāgatā, tattha vāyāmābhāvato. Na paccuppannā, vijjamānattā. Maggassa pana abhāvitattā yā uppajjeyya ekacatupañcavokārabhavesu ekacatupañcakkhandhappabhedā jāti, sā maggassa bhāvitattā anuppādadhammataṃ āpajjanena khīṇā, taṃ so maggabhāvanāya pahīnakilese paccavekkhitvā kilesābhāve vijjamānampi kammaṃ āyatiṃ appaṭisandhikaṃ hotīti jānanto jānāti.

Vusitanti vutthaṃ parivutthaṃ, kataṃ caritaṃ niṭṭhāpitanti attho. Brahmacariyanti maggabrahmacariyaṃ. Kataṃ karaṇīyanti catūsu saccesu catūhi maggehi pariññāpahānasacchikiriyabhāvanāvasena soḷasavidhampi kiccaṃ niṭṭhāpitanti attho. Nāparaṃ itthattāyāti idāni punaitthabhāvāya evaṃsoḷasakiccabhāvāya, kilesakkhayāya vā maggabhāvanā natthīti. Atha vā, itthattāyāti itthabhāvato imasmā evaṃpakārā idāni vattamānakkhandhasantānā aparaṃ khandhasantānaṃ natthi. Ime pana pañcakkhandhā pariññātā tiṭṭhanti, chinnamūlako rukkho viyāti abbhaññāsi. Aññataroti eko. Arahatanti arahantānaṃ, bhagavato sāvakānaṃ arahataṃ abbhantaro ahosīti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Vatthasuttavaṇṇanā niṭṭhitā.

8. Sallekhasuttavaṇṇanā

81.Evaṃme sutanti sallekhasuttaṃ. Tattha mahācundoti tassa therassa nāmaṃ. Sāyanhasamayanti sāyanhakāle. Paṭisallānā vuṭṭhitoti ettha paṭisallānanti tehi tehi sattasaṅkhārehi paṭinivattitvā sallānaṃ nilīyanaṃ, ekībhāvo pavivekoti vuttaṃ hoti. Yo tato vuṭṭhito, so paṭisallānā vuṭṭhito nāma hoti. Ayaṃ pana yasmā paṭisallānānaṃ uttamato phalasamāpattito vuṭṭhāsi, tasmā ‘‘paṭisallānā vuṭṭhito’’ti vutto. Bhagavantaṃ abhivādetvāti samadasanakhujjalavibhūsitena sirasā bhagavantaṃ sakkaccaṃ vanditvā, abhivādāpetvā vā ‘‘sukhī bhava, cundā’’ti evaṃ vacībhedaṃ kārāpetvā, bhagavā pana kira vandito samāno suvaṇṇadundubhisadisaṃ gīvaṃ paggayha kaṇṇasukhaṃ pemaniyaṃ amatābhisekasadisaṃ brahmaghosaṃ nicchārento ‘‘sukhī hohī’’ti tassa tassa nāmaṃ gahetvā vadati, etaṃ āciṇṇaṃ tathāgatānaṃ. Tatridaṃ sādhakasuttaṃ, ‘‘sakko, bhante, devānamindo sāmacco saparijano bhagavato pāde sirasā vandatīti, sukhī hotu pañcasikha sakko devānamindo sāmacco saparijano, sukhakāmā hi devā manussā asurā nāgā gandhabbā, ye caññe santi puthukāyā’’ti. Evañca pana tathāgatā evarūpe mahesakkhe yakkhe abhivadantīti.

Yā imāti idāni vattabbābhimukhaṃ karonto viya āha. Anekavihitāti nānappakārā. Diṭṭhiyoti micchādiṭṭhiyo . Loke uppajjantīti sattesu pātubhavanti. Attavādappaṭisaṃyuttāti ‘‘rūpaṃ attato samanupassatī’’tiādinayappavattena attavādena paṭisaṃyuttā, tā vīsati bhavanti. Lokavādappaṭisaṃyuttāti ‘‘sassato attā ca loko cā’’tiādinayappavattena lokavādena paṭisaṃyuttā, tā aṭṭha honti sassato, asassato, sassato ca asassato ca, neva sassato nāsassato, antavā, anantavā, antavā ca anantavā ca, nevantavā nānantavā attā ca loko cāti evaṃ pavattattā.

Ādimevātiādīsu ayamattho kiṃ nu kho bhante ādimeva manasikarontassa appatvāpi sotāpattimaggaṃ vipassanāmissakapaṭhamamanasikārameva manasikarontassa bhikkhuno evametāsaṃ ettakeneva upāyena etāsaṃ diṭṭhīnaṃ pahānañca paṭinissaggo ca hotīti. Idañca thero attanā anadhimānikopi samāno adhimānikānaṃ adhimānappahānatthaṃ adhimāniko viya hutvā pucchatīti veditabbo. Apare panāhu ‘‘therassa antevāsikā ādimanasikāreneva diṭṭhīnaṃ samucchedappahānaṃ hotīti evaṃsaññinopi, samāpattivihārā sallekhavihārāti evaṃsaññinopi atthi. So tesaṃ atthāya bhagavantaṃ pucchatī’’ti.

82. Athassa bhagavā tāsaṃ diṭṭhīnaṃ pahānūpāyaṃ dassento yā imātiādimāha. Tattha yattha cetā diṭṭhiyo uppajjantītiādi pañcakkhandhe sandhāya vuttaṃ. Etesu hi etā diṭṭhiyo uppajjanti. Yathāha ‘‘rūpe kho, bhikkhave, sati rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati, so attā so loko so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo’’ti (saṃ. ni. 3.152) vitthāro. Ārammaṇavasena pana ekavacanaṃ katvā yattha cāti āha, yasmiṃ ārammaṇe uppajjantīti vuttaṃ hoti. Ettha ca uppajjanti anusenti samudācarantīti imesaṃ evaṃ nānākaraṇaṃ veditabbaṃ. Jātivasena hi ajātā jāyamānā uppajjantīti vuccanti. Punappunaṃ āsevitā thāmagatā appaṭivinītā anusentīti. Kāyavacīdvāraṃ sampattā samudācarantīti, idametesaṃ nānākaraṇaṃ. Taṃ netaṃ mamātiādīsu taṃ pañcakkhandhappabhedaṃ ārammaṇametaṃ mayhaṃ na hoti, ahampi eso na asmi, eso me attāpi na hotīti evametaṃ yathābhūtaṃ sammappaññāya passatoti evaṃ tāva padattho veditabbo.

Yasmā pana ettha etaṃ mamāti taṇhāgāho, tañca gaṇhanto aṭṭhasatataṇhāvicaritappabhedaṃ taṇhāpapañcaṃ gaṇhāti. Esohamasmīti mānagāho, tañca gaṇhanto navappabhedaṃ mānapapañcaṃ gaṇhāti. Eso me attāti diṭṭhigāho, tañca gaṇhanto dvāsaṭṭhidiṭṭhigatappabhedaṃ diṭṭhipapañcaṃ gaṇhāti. Tasmā netaṃ mamāti vadanto bhagavā yathāvuttappabhedaṃ taṇhāpapañcaṃ paṭikkhipati. Nesohamasmīti mānapapañcaṃ. Na meso attāti diṭṭhipapañcaṃ. Diṭṭhekaṭṭhāyeva cettha taṇhāmānā veditabbā. Evametanti evaṃ ‘‘netaṃ mamā’’tiādinā ākārena etaṃ khandhapañcakaṃ. Yathābhūtanti yathā sabhāvaṃ, yathā atthīti vuttaṃ hoti. Khandhapañcakañhi eteneva ākārena atthi. Mamantiādinā pana gayhamānampi tenākārena nevatthīti adhippāyo. Sammappaññāya passatoti sotāpattimaggapaññāpariyosānāya vipassanāpaññāya suṭṭhu passantassa. Evametāsanti etena upāyena etāsaṃ. Pahānaṃ paṭinissaggoti ubhayampetaṃ samucchedappahānassevādhivacanaṃ.

Evaṃ bhagavā ādimanasikāreneva diṭṭhīnaṃ pahānaṃ hoti nu kho noti āyasmatā mahācundena adhimānikānaṃ vasena pañhaṃ puṭṭho sotāpattimaggena diṭṭhippahānaṃ dassetvā idāni sayameva adhimānikānaṃ jhānaṃ vibhajanto ṭhānaṃ kho panetantiādimāha. Tattha adhimānikā nāma yesaṃ appatte pattasaññāya adhimāno uppajjati, svāyaṃ uppajjamāno neva lokavaṭṭānusārīnaṃ bālaputhujjanānaṃ uppajjati, na ariyasāvakānaṃ. Na hi sotāpannassa ‘‘sakadāgāmī aha’’nti adhimāno uppajjati, na sakadāgāmissa ‘‘anāgāmī aha’’nti, na anāgāmino ‘‘arahā aha’’nti, kārakasseva pana samathavasena vā vipassanāvasena vā vikkhambhitakilesassa niccaṃ yuttapayuttassa āraddhavipassakassa uppajjati. Tassa hi samathavikkhambhitānaṃ vā vipassanāvikkhambhitānaṃ vā kilesānaṃ samudācāraṃ apassato ‘‘sotāpanno ahanti vā, sakadāgāmī, anāgāmī , arahā aha’’nti vā adhimāno uppajjati, talaṅgaratissapabbatavāsidhammadinnattherena ovādiyamānattherānaṃ viya.

Therassa kira acirūpasampannasseva ovāde ṭhatvā bahū bhikkhū visesaṃ adhigacchiṃsu. Taṃ pavattiṃ sutvā tissamahāvihāravāsī bhikkhusaṅgho ‘‘na aṭṭhānaniyojako theroti theraṃ ānethā’’ti sambahule bhikkhū pāhesi. Te gantvā, ‘‘āvuso, dhammadinna bhikkhusaṅgho taṃ pakkosāpetī’’ti āhaṃsu. So āha ‘‘kiṃ pana tumhe, bhante, attānaṃ gavesatha para’’nti? Attānaṃ sappurisāti, so tesaṃ kammaṭṭhānamadāsi, sabbeva arahattaṃ pāpuṇiṃsu. Bhikkhusaṅgho puna aññe bhikkhū pāhesi, evaṃ yāvatatiyaṃ pahitā sabbepi tattheva arahattaṃ patvā vihariṃsu.

Tato saṅgho gatagatā nāgacchantīti aññataraṃ vuḍḍhapabbajitaṃ pāhesi. So gantvā ca, ‘‘bhante, dhammadinna tikkhattuṃ tissamahāvihāravāsī bhikkhusaṅgho tuyhaṃ santike pesesi, tvaṃ nāma saṅghassa āṇaṃ garuṃ na karosi, nāgacchasī’’ti āha. Thero kimetanti paṇṇasālaṃ appavisitvāva pattacīvaraṃ gāhāpetvā tāvadeva nikkhami, so antarāmagge haṅkanavihāraṃ pāvisi. Tattha ceko mahāthero saṭṭhivassātīto adhimānena arahattaṃ paṭijānāti. Thero taṃ upasaṅkamitvā vanditvā paṭisanthāraṃ katvā adhigamaṃ pucchi. Thero āha ‘‘āma dhammadinna, yaṃ pabbajitena kātabbaṃ, cirakataṃ taṃ mayā, atītasaṭṭhivassomhi etarahī’’ti. Kiṃ, bhante, iddhimpi vaḷañjethāti. Āma dhammadinnāti. Sādhu vata, bhante, hatthiṃ tumhākaṃ paṭimukhaṃ āgacchantaṃ māpethāti. Sādhāvusoti thero sabbasetaṃ sattappatiṭṭhaṃ tidhāpabhinnaṃ naṅguṭṭhaṃ bījayamānaṃ soṇḍaṃ mukhe pakkhipitvā dvīhi dantehi vijjhitukāmaṃ viya paṭimukhaṃ āgacchantaṃ mahāhatthiṃ māpesi. So taṃ attanāyeva māpitaṃ hatthiṃ disvā bhīto palāyituṃ ārabhi. Tadāva attānaṃ ‘‘nāhaṃ arahā’’ti ñatvā dhammadinnassa pādamūle ukkuṭikaṃ nisīditvā ‘‘patiṭṭhā me hohi, āvuso’’ti āha. Dhammadinno ‘‘mā, bhante, soci, mā anattamano ahosi, kārakānaṃyeva adhimāno uppajjatī’’ti theraṃ samassāsetvā kammaṭṭhānamadāsi. Thero tassovāde ṭhatvā arahattaṃ pāpuṇi.

Cittalapabbatepi tādisova thero vasati. Dhammadinno tampi upasaṅkamitvā tatheva pucchi. Sopi tatheva byākāsi. Tato naṃ dhammadinno kiṃ, bhante, iddhimpi vaḷañjethāti āha. Āmāvusoti. Sādhu vata, bhante, ekaṃ pokkharaṇiṃ māpethāti. Thero māpesi. Ettha, bhante, padumagumbaṃ māpethāti. Tampi māpesi. Padumagumbe mahāpadumaṃ māpethāti. Tampi māpesi. Etasmiṃ padumagumbe ṭhatvā madhurassarena gāyantaṃ naccantañca ekaṃ itthiviggahaṃ māpethāti. Tampi māpesi. So etaṃ, bhante, punappunaṃ upanijjhāyathāti vatvā sayaṃ pāsādaṃ pāvisi. Therassa taṃ upanijjhāyato saṭṭhivassāni vikkhambhitakilesā caliṃsu, so tadā attānaṃ ñatvā purimatthero viya dhammadinnattherassa santike kammaṭṭhānaṃ gahetvā arahattaṃ pāpuṇi.

Dhammadinnopi anupubbena tissamahāvihāraṃ agamāsi. Tasmiñca samaye therā cetiyaṅgaṇaṃ sammajjitvā buddhārammaṇaṃ pītiṃ uppādetvā nisinnā honti, etaṃ kira tesaṃ vattaṃ. Tena nesaṃ ekopi ‘‘idha pattacīvaraṃ ṭhapehī’’ti dhammadinnaṃ vattā pucchitāpi nāhosi. Dhammadinno eso bhaveyyāti ñatvā pana pañhaṃ pucchiṃsu. So pucchitapañhe tiṇhena asinā kumudanāḷakalāpaṃ viya chinditvā pādaṅguliyā mahāpathaviṃ pahari. Bhante ayaṃ acetanā mahāpathavīpi dhammadinnassa guṇaṃ jānāti. Tumhe pana na jānitthāti ca vatvā imaṃ gāthamāha –

‘‘Acetanāyaṃ pathavī, vijānāti guṇāguṇaṃ;

Sacetanātha kho bhante, na jānātha guṇāguṇa’’nti.

Tāvadeva ca ākāse abbhuggantvā talaṅgaratissapabbatameva agamāsi. Evaṃ kārakasseva adhimāno uppajjati. Tasmā bhagavā tādisānaṃ bhikkhūnaṃ vasena jhānaṃ vibhajanto ṭhānaṃ kho panetantiādimāha.

Tassattho, atthetaṃ kāraṇaṃ, no natthi. Yena idhekacco bhikkhu bāhiraparibbājakehi sādhāraṇaṃ vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja vihareyya, yaṃ pana tassa evamassa sallekhena viharāmīti, yaṃ paṭipattividhānaṃ kilese saṃlikhati, tenāhaṃ viharāmīti, taṃ na yujjati, na hi adhimānikassa bhikkhuno jhānaṃ sallekho vā sallekhapaṭipadā vā hoti. Kasmā? Avipassanāpādakattā. Na hi so jhānaṃ samāpajjitvā tato vuṭṭhāya saṅkhāre sammasati, jhānaṃ panassa cittekaggamattaṃ karoti, diṭṭhadhammasukhavihāro hoti. Tasmā tamatthaṃ dassento bhagavā ‘‘na kho panete, cunda, ariyassa vinaye sallekhā vuccanti, diṭṭhadhammasukhavihārā ete ariyassa vinaye vuccantī’’ti āha.

Tattha eteti jhānadhammavasena bahuvacanaṃ veditabbaṃ, ete paṭhamajjhānadhammāti vuttaṃ hoti. Samāpattivasena vā, ekampi hi paṭhamajjhānaṃ punappunaṃ samāpattivasena pavattattā bahuttaṃ gacchati. Ārammaṇavasena vā, ekampi hi paṭhamajjhānaṃ pathavīkasiṇādīsu pavattivasena bahuttaṃ gacchatīti. Esa nayo dutiyatatiyacatutthajjhānesu. Āruppajhānesu pana ārammaṇabhedābhāvato purimakāraṇadvayavaseneva bahuvacanaṃ veditabbaṃ.

Yasmā cetesaṃ aṅgānipi santāni ārammaṇānipi, nibbutāni ceva sukhumāni cāti vuttaṃ hoti, tasmā tāni santā ete vihārāti evaṃ vuttānīti veditabbāni. Ayaṃ tāva tesaṃ catunnampi sādhāraṇā vaṇṇanā. Visesavaṇṇanā pana ‘‘sabbaso rūpasaññāna’’ntiādipadānusārato vattabbā siyā. Sā visuddhimagge sabbākārena vuttāyeva.

83. Evaṃ yasmā adhimānikassa bhikkhuno jhānavihāro avipassanāpādakattā sallekhavihāro na hoti, na hi so jhānaṃ samāpajjitvā tato vuṭṭhāya saṅkhāre sammasati, cittekaggakaro diṭṭhadhamme sukhavihāro panassa hoti, tasmā tamatthaṃ dassento rūpajjhānāni ca arūpajjhānāni ca vibhajitvā idāni ca yattha sallekho kātabbo catucattālīsāya ākārehi, tañca vatthuṃ tañca sallekhaṃ dassento idha kho pana votiādimāha.

Kasmā pana ‘‘aṭṭhahi samāpattīhi avihiṃsādayo sallekhā’’ti vuttā? Lokuttarapādakattā. Bāhirakānañhi aṭṭha samāpattiyo vaṭṭapādakāyeva. Sāsane saraṇagamanampi lokuttarapādakaṃ, pageva avihiṃsādayo. Imināyeva ca suttena veditabbaṃ ‘‘yathā bāhirakassa aṭṭhasamāpattilābhino pañcābhiññassāpi dinnadānato sāsane tisaraṇagatassa dinnadānaṃ mahapphalataraṃ hotī’’ti. Idañhi sandhāya dakkhiṇāvisuddhisutte ‘‘bāhirake kāmesu vītarāge dānaṃ datvā koṭisatasahassaguṇā pāṭikaṅkhitabbā. Sotāpattiphalasacchikiriyāya paṭipanne dānaṃ datvā asaṅkheyyā appameyyā dakkhiṇā pāṭikaṅkhitabbā, ko pana vādo sotāpanne’’ti vuttaṃ (ma. ni. 3.379). Saraṇagamanato paṭṭhāya hi tattha sotāpattiphalasacchikiriyāya paṭipanno adhippetoti, ayaṃ tāvettha pāḷiyojanā.

Anupadavaṇṇanāyaṃ pana idhāti vihiṃsādivatthudīpanametaṃ. Kho panāti nipātamattaṃ. Voti karaṇatthe sāmivacanaṃ, ayaṃ pana saṅkhepattho, yadetaṃ ‘‘pare vihiṃsakā bhavissantī’’tiādinā nayena vihiṃsādivatthuṃ vadāma. Idha, cunda, tumhehi sallekho kātabboti.

Evaṃ saṅkhepato vatvā idāni vitthārento ‘‘pare vihiṃsakā bhavissanti, mayamettha avihiṃsakā bhavissāmāti sallekho karaṇīyo’’tiādimāha.

Tattha pareti ye keci imaṃ sallekhamananuyuttā. Vihiṃsakā bhavissantīti pāṇinā vā leḍḍunā vātiādīhi sattānaṃ vihesakā bhavissanti. Mayamettha avihiṃsakā bhavissāmāti mayaṃ pana yattheva vatthusmiṃ pare evaṃ vihiṃsakā bhavissanti, ettheva avihiṃsakā bhavissāma, avihiṃsaṃ uppādetvā viharissāma. Iti sallekho karaṇīyoti evaṃ tumhehi sallekho kātabbo . Sallekhoti ca idha avihiṃsāva veditabbā. Avihiṃsā hi vihiṃsaṃ sallekhati, taṃ chindati, tasmā sallekhoti vuccati. Esa nayo sabbattha. Ayaṃ pana viseso. Pare micchādiṭṭhīti ettha kammapathānaṃ antamicchādiṭṭhiñca micchattānaṃ ādimicchādiṭṭhiñca missetvā diṭṭhi vuttāti veditabbā. Tathā mayamettha sammādiṭṭhīti vuttaṭṭhāne sammādiṭṭhi. Ettha ca kammapathakathā vitthārato sammādiṭṭhisutte āvi bhavissati. Micchattesu micchādiṭṭhiādayo dvedhāvitakke.

Ayaṃ panettha saṅkhepo, pāṇaṃ atipātentīti pāṇātipātī pāṇaghātakāti attho. Adinnaṃ ādiyantīti adinnādāyī, parassa hārinoti attho. Abrahmaṃ hīnaṃ lāmakadhammaṃ carantīti abrahmacārī, methunadhammappaṭisevakāti attho. Brahmaṃ seṭṭhaṃ paṭipadaṃ carantīti brahmacārī, methunā paṭiviratāti attho. Ettha ca brahmacariyaṃ sallekhoti veditabbaṃ. Brahmacariyañhi abrahmacariyaṃ sallekhati. Musā vadantīti musāvādī, paresaṃ atthabhañjanakaṃ tucchaṃ alikaṃ vācaṃ bhāsitāroti attho. Pisuṇā vācā etesanti pisuṇavācā. Paresaṃ mammacchedikā pharusā vācā etesanti pharusavācā. Samphaṃ niratthakavacanaṃ palapantīti samphappalāpī. Abhijjhāyantīti abhijjhālū, parabhaṇḍalubbhanasīlāti attho. Byāpannaṃ pūtibhūtaṃ cittametesanti byāpannacittā. Micchā pāpikā viññugarahitā etesaṃ diṭṭhīti micchādiṭṭhī, kammapathapariyāpannāya natthi dinnantiādivatthukāya, micchattapariyāpannāya aniyyānikadiṭṭhiyā ca samannāgatāti attho. Sammā sobhanā viññuppasatthā etesaṃ diṭṭhīti sammādiṭṭhī, kammapathapariyāpannāya atthi dinnantiādikāya kammassakatādiṭṭhiyā, sammattapariyāpannāya maggadiṭṭhiyā ca samannāgatāti attho.

Micchāsaṅkappāti ayāthāvaaniyyānikaakusalasaṅkappā. Esa nayo micchāvācātiādīsu. Ayaṃ pana viseso, micchāsaṅkappādayo viya hi micchāsati nāma pāṭiekko koci dhammo natthi, atītaṃ pana cintayato pavattānaṃ catunnampi akusalakkhandhānametaṃ adhivacanaṃ. Yampi vuttaṃ bhagavatā – ‘‘atthesā, bhikkhave, anussati, nesā natthīti vadāmi, puttalābhaṃ vā, bhikkhave, anussarato, dhanalābhaṃ vā, bhikkhave, anussarato, yasalābhaṃ vā, bhikkhave, anussarato’’ti, tampi taṃ taṃ cintentassa satipatirūpakena uppattiṃ sandhāya vuttanti veditabbaṃ . Micchāñāṇīti ettha ca micchāñāṇanti pāpakiriyāsu upāyacintāvasena pāpaṃ katvā ‘‘sukataṃ mayā’’ti paccavekkhaṇākārena ca uppanno moho veditabbo, tena samannāgatā puggalā micchāñāṇī. Sammāñāṇīti ettha pana ekūnavīsatibhedaṃ paccavekkhaṇāñāṇaṃ ‘‘sammāñāṇa’’nti vuccati, tena samannāgatā puggalā sammāñāṇī. Micchāvimuttīti avimuttāyeva samānā ‘‘vimuttā maya’’nti evaṃsaññino, avimuttiyaṃ vā vimuttisaññino. Tatrāyaṃ vacanattho, micchā pāpikā viparītā vimutti etesaṃ atthīti micchāvimuttī. Micchāvimuttīti ca yathāvuttenākārena pavattānaṃ akusalakkhandhānametaṃ adhivacanaṃ. Phalasampayuttāni pana sammādiṭṭhiādīni aṭṭhaṅgāni ṭhapetvā sesadhammā sammāvimuttīti veditabbā. Sā ca micchāvimuttiṃ sallikhitvā ṭhitattā sallekhoti veditabbā. Tattha niyojento āha ‘‘mayamettha sammāvimuttī bhavissāmāti sallekho karaṇīyo’’ti.

Ito parāni tīṇi nīvaraṇavasena vuttāni. Abhijjhālū byāpannacittāti evaṃ kammapathesu vuttattā panettha paṭhamāni dve nīvaraṇāni na vuttānīti veditabbāni. Tattha thinamiddhena pariyuṭṭhitā abhibhūtāti thinamiddhapariyuṭṭhitā. Uddhaccena samannāgatāti uddhatā. Vicinantā kicchanti na sakkonti sanniṭṭhānaṃ kātunti vicikicchī. Kodhanātiādīni dasa cittassa upakkilesavasena vuttāni. Tattha kodhādīsu yaṃ vattabbaṃ siyā, taṃ sabbaṃ dhammadāyādavatthasuttesu vuttaṃ. Ayaṃ panettha vacanattho – kodhanāti kujjhanasīlā. Upanāhīti upanāhanasīlā, upanāho vā etesaṃ atthīti upanāhī. Tathā makkhī palāsī ca. Issantīti issukī. Maccharāyantīti maccharī, maccheraṃ vā etesaṃ atthīti maccharī. Saṭhayantīti saṭhā, na sammā bhāsantīti vuttaṃ hoti, kerāṭikayuttānametaṃ adhivacanaṃ. Māyā etesaṃ atthīti māyāvī. Thambhasamaṅgitāya thaddhā. Atimānayogena atimānī. Vuttapaccanīkanayena sukkapakkho veditabbo.

Dubbacāti vattuṃ dukkhā kiñci vuccamānā na sahanti. Tabbiparītā suvacā. Devadattādisadisā pāpakā mittā etesanti pāpamittā. Buddhā vā sāriputtādisadisā vā kalyāṇā mittā etesanti kalyāṇamittā. Kāyaduccaritādīsu cittavossaggavasena pamattā. Viparītā appamattāti veditabbā. Imāni tīṇi pakiṇṇakavasena vuttāni. Assaddhātiādīni satta asaddhammavasena. Tattha tīsu vatthūsu saddhā etesaṃ natthīti assaddhā. Sukkapakkhe saddahantīti saddhā, saddhā vā etesaṃ atthītipi saddhā. Natthi etesaṃ hirīti ahirikā, akusalasamāpattiyā ajigucchamānānametaṃ adhivacanaṃ. Hirī etesaṃ mane, hiriyā vā yuttamanāti hirimanā. Na ottappantīti anottappī, akusalasamāpattiyā na bhāyantīti vuttaṃ hoti. Tabbiparītā ottappī. Appaṃ sutametesanti appassutā, appanti ca thokanti na gahetabbaṃ, natthīti gahetabbaṃ. ‘‘Appassutā’’ti hi nissutā sutavirahitā vuccanti. Bahu sutametesanti bahussutā, tathāgatabhāsitaṃ ekampi gāthaṃ yāthāvato ñatvā anurūpapaṭipannānametaṃ adhivacanaṃ. Kucchitā sīdantīti kusītā, hīnavīriyānametaṃ adhivacanaṃ. Āraddhaṃ vīriyametesanti āraddhavīriyā, sammappadhānayuttānametaṃ adhivacanaṃ, muṭṭhā sati etesanti muṭṭhassatī, naṭṭhassatīti vuttaṃ hoti. Upaṭṭhitā sati etesanti upaṭṭhitassatī, niccaṃ ārammaṇābhimukhappavattasatīnametaṃ adhivacanaṃ. Duṭṭhā paññā etesanti duppaññā, naṭṭhapaññāti vuttaṃ hoti. Paññāya sampannāti paññāsampannā, paññāti ca idha vipassanāpaññā veditabbā. Vipassanāsambhāro hi paripūro imasmiṃ ṭhāne āgato, tasmā vipassanāpaññāva ayanti porāṇānaṃ āṇā.

Idāni ekameva lokuttaraguṇānaṃ antarāyakaraṃ aniyyānikadiṭṭhiṃ tīhākārehi dassento sandiṭṭhiparāmāsītiādimāha. Tattha sandiṭṭhiṃ parāmasantīti sandiṭṭhiparāmāsī. Ādhānaṃ gaṇhantīti ādhānaggāhī, ādhānanti daḷhaṃ vuccati, daḷhaggāhīti attho. Yuttakāraṇaṃ disvāva laddhiṃ paṭinissajjantīti paṭinissaggī, dukkhena kicchena kasirena bahumpi kāraṇaṃ dassetvā na sakkā paṭinissaggaṃ kātunti duppaṭinissaggī, ye attano uppannaṃ diṭṭhiṃ idameva saccanti daḷhaṃ gaṇhitvā api buddhādīhi kāraṇaṃ dassetvā vuccamānā na paṭinissajjanti, tesametaṃ adhivacanaṃ. Tādisā hi puggalā yaṃ yadeva dhammaṃ vā adhammaṃ vā gaṇhanti, taṃ sabbaṃ ‘‘evaṃ amhākaṃ ācariyehi kathitaṃ, evaṃ amhehi suta’’nti kummova aṅgāni sake kapāle antoyeva samodahanti, kumbhīlaggāhaṃ gaṇhanti na vissajjanti. Vuttavipariyāyena sukkapakkho veditabbo.

84. Evaṃ catucattālīsāya ākārehi sallekhaṃ dassetvā idāni tasmiṃ sallekhe cittuppādassāpi bahūpakārataṃ dassetuṃ cittuppādampi kho ahantiādimāha.

Tassattho , ahaṃ, cunda, kusalesu dhammesu cittuppādampi bahūpakāraṃ vadāmi, yā panetā kāyena ca vācāya ca anuvidhiyanā, yathā paṭhamaṃ cittaṃ uppannaṃ, tatheva tesaṃ dhammānaṃ kāyena karaṇaṃ, vācāya ca ‘‘karothā’’ti āṇāpanaṃ vā, uggahaparipucchādīni vā, tattha vādoyeva ko, ekantabahūpakārāyeva hi tā anuvidhiyanāti dasseti. Kasmā panettha cittuppādopi bahūpakāroti? Ekantahitasukhāvahattā anuvidhiyanānaṃ hetuttā ca.

‘‘Dānaṃ dassāmī’’ti hi cittuppādo sayampi ekantahitasukhāvaho anuvidhiyanānampi hetu, evañhi uppannacittattāyeva dutiyadivase mahāvīthiṃ pidahitvā mahāmaṇḍapaṃ katvā bhikkhusatassa vā bhikkhusahassassa vā dānaṃ deti, ‘‘bhikkhusaṅghaṃ nimantetha pūjetha parivisathā’’ti parijane āṇāpeti. Evaṃ ‘‘saṅghassa cīvaraṃ senāsanaṃ bhesajjaṃ dassāmī’’ti cittuppādo sayampi ekantahitasukhāvaho anuvidhiyanānampi hetu, evaṃ uppannacittattāyeva hi cīvarādīni abhisaṅkharoti deti dāpeti ca. Esa nayo saraṇagamanādīsu.

‘‘Saraṇaṃ gacchāmī’’ti hi cittaṃ uppādetvāva pacchā kāyena vā vācāya vā saraṇaṃ gaṇhāti. Tathā ‘‘pañcaṅgaṃ aṭṭhaṅgaṃ dasaṅgaṃ vā sīlaṃ samādiyissāmī’’ti cittaṃ uppādetvā kāyena vā vācāya vā samādiyati, ‘‘pabbajitvā catūsu sīlesu patiṭṭhahissāmī’’ti ca cittaṃ uppādetvā kāyena vācāya ca pūretabbaṃ sīlaṃ pūreti. ‘‘Buddhavacanaṃ uggahessāmī’’ti cittaṃ uppādetvāva ekaṃ vā nikāyaṃ dve vā tayo vā cattāro vā pañca vā nikāye vācāya uggaṇhāti. Evaṃ dhutaṅgasamādāna-kammaṭṭhānuggaha-kasiṇaparikamma-jhānasamāpattivipassanāmaggaphala- paccekabodhi-sammāsambodhivasena netabbaṃ.

‘‘Buddho bhavissāmī’’ti hi cittuppādo sayampi ekantahitasukhāvaho anuvidhiyanānampi hetu, evañhi uppannacittattāyeva aparena samayena kappasatasahassādhikāni cattāri asaṅkheyyāni kāyena vācāya ca pāramiyo pūretvā sadevakaṃ lokaṃ tārento vicarati. Evaṃ sabbattha cittuppādopi bahūpakāro. Kāyavācāhi pana anuvidhiyanā atibahūpakārāyevāti veditabbā.

Evaṃ kusalesu dhammesu cittuppādassāpi bahūpakārataṃ dassetvā idāni tattha niyojento ‘‘tasmā tiha cundā’’tiādimāha. Taṃ atthato pākaṭameva.

85. Evaṃ catucattālīsāya ākārehi dassite sallekhe cittuppādassāpi bahūpakārataṃ dassetvā idāni tasseva sallekhassa hitādhigamāya maggabhāvaṃ dassento seyyathāpītiādimāha.

Tassattho , yathā nāma, cunda, khāṇukaṇṭakapāsāṇādīhi visamo maggo bhaveyya, tassa parikkamanāya parivajjanatthāya añño suparikammakato viya bhūmibhāgo samo maggo bhaveyya, yathā ca rukkhamūlapāsāṇapapātakumbhīlamakarādi paribyākulaṃ visamaṃ titthamassa, tassa parikkamanāya parivajjanatthāya aññaṃ avisamaṃ anupubbagambhīraṃ sopānaphalakasadisaṃ titthaṃ bhaveyya, yaṃ paṭipanno sukheneva taṃ nadiṃ vā taḷākaṃ vā ajjhogāhetvā nhāyeyya vā uttareyya vā, evameva kho, cunda, visamamaggavisamatitthasadisāya vihiṃsāya samannāgatassa vihiṃsakapuggalassa samamaggasamatitthasadisā avihiṃsā hoti parikkamanāya. Yatheva hi visamamaggatitthaparivajjanatthāya samo maggo ca titthañca paṭiyattaṃ, evaṃ vihiṃsāparivajjanatthāya avihiṃsā paṭiyattā, yaṃ paṭipanno sukheneva manussagatiṃ vā devagatiṃ vā ajjhogāhetvā sampattiṃ vā anubhaveyya uttareyya vā lokā. Eteneva upāyena sabbapadāni yojetabbāni.

86. Evaṃ tasseva hitādhigamāya maggabhāvaṃ dassetvā idāni uparibhāgaṅgamanīyataṃ dassento, seyyathāpītiādimāha.

Tassattho, yathā nāma, cunda, ye keci akusalā dhammā paṭisandhiyā janakā vā ajanakā vā, dinnāyapi paṭisandhiyā vipākajanakā vā ajanakā vā, sabbe te jātivasena adhobhāgaṅgamanīyāti evaṃnāmāva honti, vipākakāle aniṭṭhākantavipākattā. Yathā ca ye keci kusalā dhammā paṭisandhiyā janakā vā ajanakā vā dinnāyapi paṭisandhiyā vipākajanakā vā ajanakā vā, sabbe te jātivasena uparibhāgaṅgamanīyāti evaṃnāmāva honti, vipākakāle iṭṭhakantavipākattā, evameva kho, cunda, vihiṃsakassa…pe… uparibhāgāyāti. Tatrāyaṃ opammasaṃsandanā – yathā sabbe akusalā adhobhāgaṅgamanīyā, evaṃ vihiṃsakassa ekā vihiṃsāpi. Yathā ca sabbe kusalā uparibhāgaṅgamanīyā, evaṃ avihiṃsakassa ekā avihiṃsāpi. Eteneva upāyena akusalaṃ akusalena kusalañca kusalena upametabbaṃ, ayaṃ kirettha adhippāyoti.

87. Evaṃ tasseva sallekhassa uparibhāgaṅgamanīyataṃ dassetvā idāni parinibbāpane samatthabhāvaṃ dassetuṃ so vata cundātiādimāha. Tattha soti vuttappakārapuggalaniddeso. Tassa yoti imaṃ uddesavacanaṃ āharitvā yo attanā palipapalipanno, so vata, cunda, paraṃ palipapalipannaṃ uddharissatīti evaṃ sabbapadesu sambandho veditabbo. Palipapalipannoti gambhīrakaddame nimuggo vuccati, no ca kho ariyassa vinaye. Ariyassa pana vinaye palipanti pañca kāmaguṇā vuccanti. Palipannoti tattha nimuggo bālaputhujjano, tasmā evamettha atthayojanā veditabbā. Yathā, cunda, koci puriso yāva nāsikaggā gambhīre kaddame nimuggo aparaṃ tattheva nimuggaṃ hatthe vā sīse vā gahetvā uddharissatīti netaṃ ṭhānaṃ vijjati, na hi taṃ kāraṇamatthi, yena so taṃ uddharitvā thale patiṭṭhapeyya, evameva yo attanā pañcakāmaguṇapalipe palipanno, so vata paraṃ tatheva palipapalipannaṃ uddharissatīti netaṃ ṭhānaṃ vijjati.

Tattha siyā ayuttametaṃ, puthujjanānampi bhikkhubhikkhunīupāsakaupāsikānaṃ dhammadesanaṃ sutvā hontiyeva dhammaṃ abhisametāro, tasmā palipapalipanno uddharatīti, taṃ na tathā daṭṭhabbaṃ. Bhagavāyeva hi tattha uddharati, pasaṃsāmattameva pana dhammakathikā labhanti raññā pahitalekhavācako viya. Yathā hi rañño paccantajanapade pahitaṃ lekhaṃ tattha manussā lekhaṃ vācetuṃ ajānantā yo vācetuṃ jānāti, tena vācāpetvā tamatthaṃ sutvā ‘‘rañño āṇā’’ti ādarena sampādenti, na ca nesaṃ hoti ‘‘lekhavācakassa ayaṃ āṇā’’ti. Lekhavācako pana ‘‘vissaṭṭhāya vācāya vācesi anelagaḷāyā’’ti pasaṃsāmattameva labhati, evameva kiñcāpi sāriputtapabhutayo dhammakathikā dhammaṃ desenti, atha kho likhitapaṇṇavācako viya te honti. Bhagavatoyeva pana sā dhammadesanā rañño āṇā viya. Ye ca taṃ sutvā dhammaṃ abhisamenti, te bhagavāyeva uddharatīti veditabbā. Dhammakathikā pana ‘‘vissaṭṭhāya vācāya dhammaṃ desenti anelagaḷāyā’’ti pasaṃsāmattameva labhantīti. Tasmā yuttamevetanti. Vuttavipariyāyena sukkapakkho veditabbo.

Adantoavinīto aparinibbutoti ettha pana anibbisatāya adanto. Asikkhitavinayatāya avinīto. Anibbutakilesatāya aparinibbutoti veditabbo. So tādiso paraṃ damessati, nibbisaṃ karissati , vinessati vā tisso sikkhā sikkhāpessati, parinibbāpessati vā tassa kilese nibbāpessatīti netaṃ ṭhānaṃ vijjati. Vuttavipariyāyena sukkapakkho veditabbo.

Evameva kho, cunda, vihiṃsakassa…pe… parinibbānāyāti ettha pana evamattho veditabbo – yathā hi attanā apalipapalipanno paraṃ palipapalipannaṃ uddharissati, danto damessati, vinīto vinessati, parinibbuto parinibbāpessatīti ṭhānametaṃ vijjatīti. Kiṃ pana tanti? Apalipapalipannattaṃ, dantattaṃ vinītattaṃ parinibbutattañca, evameva kho, cunda, vihiṃsakassa purisapuggalassa avihiṃsā hoti parinibbānāya. Kiṃ vuttaṃ hoti? Yo attanā avihiṃsako, tassa yā avihiṃsā, ayaṃ yā esā vihiṃsakassa parassa vihiṃsā, tassā parinibbānāya hoti, attanā hi avihiṃsako parassa vihiṃsācetanaṃ nibbāpessatīti ṭhānametaṃ vijjati. Kiṃ pana tanti? Avihiṃsakattameva. Yañhi yena attanā adhigataṃ hoti, so paraṃ tadatthāya samādapetuṃ sakkotīti.

Atha vā yathā attanā apalipanno danto vinīto parinibbuto paraṃ palipapalipannaṃ adantaṃ avinītaṃ aparinibbutañca uddharissati damessati vinessati parinibbāpessatīti ṭhānametaṃ vijjati, evameva vihiṃsakassa purisapuggalassa vihiṃsāpahānāya maggaṃ bhāvayato uppannā avihiṃsā hoti parinibbānāya. Parinibbuto viya hi aparinibbutaṃ avihiṃsācetanāva vihiṃsācetanaṃ parinibbāpetuṃ samatthā. Etamatthaṃ dassento ‘‘evameva kho, cundā’’tiādimāhāti evamettha attho daṭṭhabbo. Yathā cettha, evaṃ sabbapadesu. Ativitthārabhayena pana anupadayojanā na katāti.

88. Evaṃ tassa parinibbāpane samatthabhāvaṃ dassetvā idāni taṃ desanaṃ nigametvā dhammapaṭipattiyaṃ niyojetuṃ iti kho, cundātiādimāha. Tattha sallekhapariyāyoti sallekhakāraṇaṃ. Esa nayo sabbattha ettha avihiṃsādayo eva vihiṃsādīnaṃ sallekhanato sallekhakāraṇaṃ . Tesaṃ vasena cittassa uppādetabbato cittupādakāraṇaṃ, vihiṃsādi, parikkamanassa hetuto parikkamanakāraṇaṃ, uparibhāganipphādanato uparibhāgakāraṇaṃ , vihiṃsādīnaṃ parinibbāpanato parinibbānakāraṇanti veditabbā. Hitesināti hitaṃ esantena. Anukampakenāti anukampamānena. Anukampaṃ upādāyāti anukampaṃ cittena pariggahetvā, pariccātipi vuttaṃ hoti. Kataṃ vo taṃ mayāti taṃ mayā ime pañca pariyāye dassentena tumhākaṃ kataṃ. Ettakameva hi anukampakassa satthu kiccaṃ, yadidaṃ aviparītadhammadesanā. Ito paraṃ pana paṭipatti nāma sāvakānaṃ kiccaṃ. Tenāha etāni, cunda, rukkhamūlāni…pe… amhākaṃ anusāsanīti.

Tattha ca rukkhamūlānīti iminā rukkhamūlasenāsanaṃ dasseti. Suññāgārānīti iminā janavivittaṭṭhānaṃ. Ubhayenāpi ca yogānurūpasenāsanamācikkhati, dāyajjaṃ niyyāteti. Jhāyathāti ārammaṇūpanijjhānena aṭṭhatiṃsārammaṇāni, lakkhaṇūpanijjhānena ca aniccādito khandhāyatanādīni upanijjhāyatha, samathañca vipassanañca vaḍḍhethāti vuttaṃ hoti. Mā pamādatthāti mā pamajjittha. Mā pacchā vippaṭisārino ahuvatthāti ye hi pubbe daharakāle, ārogyakāle, sattasappāyādisampattikāle, satthu sammukhībhāvakāle ca yonisomanasikāravirahitā rattindivaṃ maṅgulabhattā hutvā seyyasukhaṃ middhasukhamanubhontā pamajjanti, te pacchā jarākāle, rogakāle, maraṇakāle, vipattikāle, satthu parinibbutakāle ca taṃ pubbe pamādavihāraṃ anussarantā, sappaṭisandhikālakiriyañca bhāriyaṃ sampassamānā vippaṭisārino honti, tumhe pana tādisā mā ahuvatthāti etamatthaṃ dassento āha ‘‘mā pacchā vippaṭisārino ahuvatthā’’ti. Ayaṃ vo amhākaṃ anusāsanīti ayaṃ amhākaṃ santikā ‘‘jhāyatha mā pamādatthā’’ti tumhākaṃ anusāsanī, ovādoti vuttaṃ hoti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Sallekhasuttavaṇṇanā niṭṭhitā.

9. Sammādiṭṭhisuttavaṇṇanā

89.Evaṃme sutanti sammādiṭṭhisuttaṃ. Tattha ‘‘sammādiṭṭhi sammādiṭṭhīti, āvuso, vuccati, kittāvatā nu kho, āvuso’’ti vā ‘‘katamaṃ panāvuso , akusala’’nti vā evaṃ yattakā therena pucchā vuttā, sabbā kathetukamyatā pucchā eva.

Tattha yasmā jānantāpi sammādiṭṭhīti vadanti ajānantāpi bāhirakāpi sāsanikāpi anussavādivasenāpi attapaccakkhenāpi, tasmā taṃ bahūnaṃ vacanaṃ upādāya dvikkhattuṃ āmasanto ‘‘sammādiṭṭhi sammādiṭṭhīti, āvuso, vuccatī’’ti āha. Ayañhi ettha adhippāyo, aparehipi sammādiṭṭhīti vuccati, athāparehipi sammādiṭṭhīti vuccati, svāyaṃ evaṃ vuccamāno atthañca lakkhaṇañca upādāya kittāvatā nu kho, āvuso, ariyasāvako sammādiṭṭhi hotīti. Tattha sammādiṭṭhīti sobhanāya pasatthāya ca diṭṭhiyā samannāgato. Yadā pana dhammeyeva ayaṃ sammādiṭṭhisaddo vattati, tadāssa sobhanā pasatthā ca diṭṭhi sammādiṭṭhīti evamattho veditabbo.

Sā cāyaṃ sammādiṭṭhi duvidhā hoti lokiyā lokuttarāti. Tattha kammassakatāñāṇaṃ saccānulomikañāṇañca lokiyā sammādiṭṭhi, saṅkhepato vā sabbāpi sāsavā paññā. Ariyamaggaphalasampayuttā paññā lokuttarā sammādiṭṭhi. Puggalo pana tividho hoti puthujjano sekkho asekkho ca. Tattha puthujjano duvidho hoti bāhirako sāsaniko ca. Tattha bāhirako kammavādī kammassakatādiṭṭhiyā sammādiṭṭhi hoti, no saccānulomikāya attadiṭṭhiparāmāsakattā. Sāsaniko dvīhipi. Sekkho niyatāya sammādiṭṭhiyā sammādiṭṭhi. Asekkho asekkhāya. Idha pana niyatāya niyyānikāya lokuttarakusalasammādiṭṭhiyā samannāgato ‘‘sammādiṭṭhī’’ti adhippeto. Tenevāha ‘‘ujugatāssa diṭṭhi dhamme aveccappasādena samannāgato āgato imaṃ saddhamma’’nti, lokuttarakusalasammādiṭṭhiyeva hi antadvayamanupagamma ujubhāvena gatattā , kāyavaṅkādīni ca sabbavaṅkāni samucchinditvā gatattā ujugatā hoti, tāyeva ca diṭṭhiyā samannāgato navappakārepi lokuttaradhamme aveccappasādena acalappasādena samannāgato hoti, sabbadiṭṭhigahanāni ca vinibbeṭhento sabbakilese pajahanto jātisaṃsārā nikkhamanto paṭipattiṃ pariniṭṭhapento ariyena maggena āgato imaṃ sambuddhappaveditaṃ amatogadhaṃ nibbānasaṅkhātaṃ saddhammanti vuccati.

Yato khoti kālaparicchedavacanametaṃ, yasmiṃ kāleti vuttaṃ hoti. Akusalañca pajānātīti dasākusalakammapathasaṅkhātaṃ akusalañca pajānāti, nirodhārammaṇāya pajānanāya kiccavasena ‘‘idaṃ dukkha’’nti paṭivijjhanto akusalaṃ pajānāti. Akusalamūlañca pajānātīti tassa mūlapaccayabhūtaṃ akusalamūlañca pajānāti, teneva pakārena ‘‘ayaṃ dukkhasamudayo’’ti paṭivijjhanto. Esa nayo kusalañca kusalamūlañcāti etthāpi. Yathā cettha, evaṃ ito paresu sabbavāresu kiccavaseneva vatthupajānanā veditabbā. Ettāvatāpīti ettakena iminā akusalādippajānanenāpi. Sammādiṭṭhi hotīti vuttappakārāya lokuttarasammādiṭṭhiyā samannāgato hoti. Ujugatāssa…pe… imaṃ saddhammanti ettāvatā saṃkhittadesanā niṭṭhitā hoti. Desanāyeva cesā saṃkhittā, tesaṃ pana bhikkhūnaṃ vitthāravaseneva sammāmanasikārappaṭivedho veditabbo.

Dutiyavāre pana desanāpi vitthārena manasikārappaṭivedhopi vitthāreneva vuttoti veditabbo. Tattha ‘‘saṃkhittadesanāya dve heṭṭhimamaggā, vitthāradesanāya dve uparimamaggā kathitā’’ti bhikkhū āhaṃsu vitthāradesanāvasāne ‘‘sabbaso rāgānusayaṃ pahāyā’’tiādivacanaṃ sampassamānā. Thero panāha ‘‘saṃkhittadesanāyapi cattāro maggā rāsito kathitā, vitthāradesanāyapī’’ti. Yā cāyaṃ idha saṃkhittavitthāradesanāsu vicāraṇā āvikatā, sā sabbavāresu idha vuttanayeneva veditabbā. Apubbānuttānapadavaṇṇanāmattameva hi ito paraṃ karissāma.

Akusalakammapathavaṇṇanā

Tattha paṭhamavārassa tāva vitthāradesanāya ‘‘pāṇātipāto kho, āvuso, akusala’’ntiādīsu akosallappavattiyā akusalaṃ veditabbaṃ, parato vattabbakusalappaṭipakkhato vā. Taṃ lakkhaṇato sāvajjadukkhavipākaṃ saṃkiliṭṭhaṃ vā. Ayaṃ tāvettha sādhāraṇapadavaṇṇanā.

Asādhāraṇesu pana pāṇassa atipāto pāṇātipāto, pāṇavadho pāṇaghātoti vuttaṃ hoti. Pāṇoti cettha vohārato satto, paramatthato jīvitindriyaṃ. Tasmiṃ pana pāṇe pāṇasaññino jīvitindriyupacchedakaupakkamasamuṭṭhāpikā kāyavacīdvārānaṃ aññataradvārappavattā vadhakacetanā pāṇātipāto. So guṇavirahitesu tiracchānagatādīsu pāṇesu khuddake pāṇe appasāvajjo, mahāsarīre mahāsāvajjo. Kasmā? Payogamahantatāya. Payogasamattepi vatthumahantatāya. Guṇavantesu manussādīsu appaguṇe pāṇe appasāvajjo, mahāguṇe mahāsāvajjo. Sarīraguṇānaṃ pana samabhāve sati kilesānaṃ upakkamānañca mudutāya appasāvajjo, tibbatāya mahāsāvajjoti veditabbo. Tassa pañca sambhārā honti pāṇo, pāṇasaññitā, vadhakacittaṃ, upakkamo, tena maraṇanti. Cha payogā sāhatthiko, āṇattiko, nissaggiyo, thāvaro, vijjāmayo, iddhimayoti. Imasmiṃ panettha vitthārīyamāne atipapañco hoti, tasmā naṃ na vitthārayāma, aññañca evarūpaṃ. Atthikehi pana samantapāsādikaṃ vinayaṭṭhakathaṃ (pārā. aṭṭha. 2.172) oloketvā gahetabbo.

Adinnassa ādānaṃ adinnādānaṃ, parassa haraṇaṃ theyyaṃ, corikāti vuttaṃ hoti. Tattha adinnanti parapariggahitaṃ, yattha paro yathākāmakāritaṃ āpajjanto adaṇḍāraho anupavajjo ca hoti. Tasmiṃ pana parapariggahite parapariggahitasaññino tadādāyakaupakkamasamuṭṭhāpikā theyyacetanā adinnādānaṃ. Taṃ hīne parasantake appasāvajjaṃ , paṇīte mahāsāvajjaṃ. Kasmā? Vatthupaṇītatāya. Vatthusamatte sati guṇādhikānaṃ santake vatthusmiṃ mahāsāvajjaṃ. Taṃ taṃ guṇādhikaṃ upādāya tato tato hīnaguṇassa santake vatthusmiṃ appasāvajjaṃ. Tassa pañca sambhārā honti parapariggahitaṃ, parapariggahitasaññitā, theyyacittaṃ, upakkamo, tena haraṇanti. Cha payogā sāhatthikādayova. Te ca kho yathānurūpaṃ theyyāvahāro, pasayhāvahāro, paṭicchannāvahāro, parikappāvahāro, kusāvahāroti imesaṃ avahārānaṃ vasena pavattāti ayamettha saṅkhepo. Vitthāro pana samantapāsādikāyaṃ (pārā. aṭṭha. 1.92) vutto.

Kāmesumicchācāroti ettha pana kāmesūti methunasamācāresu. Micchācāroti ekantanindito lāmakācāro. Lakkhaṇato pana asaddhammādhippāyena kāyadvārappavattā agamanīyaṭṭhānavītikkamacetanā kāmesumicchācāro.

Tattha agamanīyaṭṭhānaṃ nāma purisānaṃ tāva māturakkhitā, piturakkhitā, mātāpiturakkhitā, bhāturakkhitā, bhaginirakkhitā, ñātirakkhitā, gottarakkhitā, dhammarakkhitā, sārakkhā, saparidaṇḍāti māturakkhitādayo dasa ; dhanakkītā, chandavāsinī, bhogavāsinī, paṭavāsinī, odapattakinī, obhaṭacumbaṭā, dāsī ca bhariyā ca, kammakārī ca bhariyā ca, dhajāhatā, muhuttikāti etā ca dhanakkītādayo dasāti vīsati itthiyo. Itthīsu pana dvinnaṃ sārakkhāsaparidaṇḍānaṃ, dasannañca dhanakkītādīnanti dvādasannaṃ itthīnaṃ aññe purisā, idaṃ agamanīyaṭṭhānaṃ nāma. So panesa micchācāro sīlādiguṇarahite agamanīyaṭṭhāne appasāvajjo, sīlādiguṇasampanne mahāsāvajjo. Tassa cattāro sambhārā agamanīyavatthu, tasmiṃ sevanacittaṃ, sevanapayogo, maggenamaggappaṭipattiadhivāsananti. Eko payogo sāhatthiko eva.

Musāti visaṃvādanapurekkhārassa atthabhañjako vacīpayogo kāyapayogo vā. Visaṃvādanādhippāyena panassa paravisaṃvādanakakāyavacīpayogasamuṭṭhāpikā cetanā musāvādo. Aparo nayo musāti abhūtaṃ atacchaṃ vatthu. Vādoti tassa bhūtato tacchato viññāpanaṃ. Lakkhaṇato pana atathaṃ vatthuṃ tathato paraṃ viññāpetukāmassa tathāviññattisamuṭṭhāpikā cetanā musāvādo. So yamatthaṃ bhañjati, tassa appatāya appasāvajjo, mahantatāya mahāsāvajjo. Apica gahaṭṭhānaṃ attano santakaṃ adātukāmatāya natthītiādinayappavatto appasāvajjo, sakkhinā hutvā atthabhañjanatthaṃ vutto mahāsāvajjo. Pabbajitānaṃ appakampi telaṃ vā sappiṃ vā labhitvā hasādhippāyena ‘‘ajja gāme telaṃ nadīmaññe sandatī’’ti purāṇakathānayena pavatto appasāvajjo, adiṭṭhaṃyeva pana diṭṭhantiādinā nayena vadantānaṃ mahāsāvajjo. Tassa cattāro sambhārā honti atathaṃ vatthu, visaṃvādanacittaṃ, tajjo vāyāmo, parassa tadatthavijānananti. Eko payogo sāhatthikova. So kāyena vā kāyappaṭibaddhena vā vācāya vā visaṃvādakakiriyākaraṇe daṭṭhabbo. Tāya ce kiriyāya paro tamatthaṃ jānāti, ayaṃ kiriyāsamuṭṭhāpikacetanākkhaṇeyeva musāvādakammunā bajjhati.

Pisuṇā vācātiādīsu yāya vācāya yassa taṃ vācaṃ bhāsati, tassa hadaye attano piyabhāvaṃ parassa ca suññabhāvaṃ karoti, sā pisuṇā vācā. Yāya pana attānampi parampi pharusampi karoti, sā vācā sayampi pharusā neva kaṇṇasukhā na hadayasukhā vā, ayaṃ pharusā vācā. Yena samphaṃ palapati niratthakaṃ, so samphappalāpo. Tesaṃ mūlabhūtā cetanāpi pisuṇāvācādināmameva labhati, sā eva ca idha adhippetāti. Tattha saṃkiliṭṭhacittassa paresaṃ vā bhedāya attano piyakamyatāya vā kāyavacīpayogasamuṭṭhāpikā cetanā pisuṇā vācā. Sā yassa bhedaṃ karoti, tassa appaguṇatāya appasāvajjā, mahāguṇatāya mahāsāvajjā. Tassā cattāro sambhārā bhinditabbo paro, ‘‘iti ime nānā bhavissanti vinā bhavissantī’’ti bhedapurekkhāratā vā, ‘‘ahaṃ piyo bhavissāmi vissāsiko’’ti piyakamyatā vā, tajjo vāyāmo, tassa tadatthavijānananti.

Parassa mammacchedakakāyavacīpayogasamuṭṭhāpikā ekantapharusā cetanā pharusā vācā. Tassa āvibhāvatthamidaṃ vatthu – eko kira dārako mātuvacanaṃ anādiyitvā araññaṃ gacchati, taṃ mātā nivattetuṃ asakkontī ‘‘caṇḍā taṃ mahiṃsī anubandhatū’’ti akkosi. Athassa tattheva araññe mahiṃsī uṭṭhāsi. Dārako ‘‘yaṃ mama mātā mukhena kathesi taṃ mā hotu, yaṃ cittena cintesi taṃ hotū’’ti saccakiriyamakāsi. Mahiṃsī tattheva baddhā viya aṭṭhāsi. Evaṃ mammacchedakopi payogo cittasaṇhatāya pharusā vācā na hoti. Mātāpitaro hi kadāci puttake evampi vadanti ‘‘corā vo khaṇḍākhaṇḍikaṃ karontū’’ti, uppalapattampi ca nesaṃ upari patantaṃ na icchanti. Ācariyupajjhāyā ca kadāci nissitake evaṃ vadanti ‘‘kiṃ ime ahirikā anottappino caranti niddhamatha ne’’ti. Atha kho nesaṃ āgamādhigamasampattiṃ icchanti. Yathā ca cittasaṇhatāya pharusā vācā na hoti, evaṃ vacanasaṇhatāya apharusā vācāpi na hoti. Na hi mārāpetukāmassa ‘‘imaṃ sukhaṃ sayāpethā’’ti vacanaṃ apharusā vācā hoti. Cittapharusatāya panesā pharusā vācāva. Sā yaṃ sandhāya pavattitā, tassa appaguṇatāya appasāvajjā, mahāguṇatāya mahāsāvajjā. Tassā tayo sambhārā akkositabbo paro, kupitacittaṃ, akkosanāti.

Anatthaviññāpakakāyavacīpayogasamuṭṭhāpikā akusalacetanā samphappalāpo. So āsevanamandatāya appasāvajjo, āsevanamahantatāya mahāsāvajjo. Tassa dve sambhārā bhāratayuddhasītāharaṇādiniratthakakathāpurekkhāratā, tathārūpīkathākathananti.

Abhijjhāyatīti abhijjhā, parabhaṇḍābhimukhī hutvā tanninnatāya pavattatīti attho. Sā ‘‘aho vata idaṃ mamassā’’ti evaṃ parabhaṇḍābhijjhāyanalakkhaṇā. Adinnādānaṃ viya appasāvajjā ca mahāsāvajjā ca. Tassā dve sambhārā parabhaṇḍaṃ, attano pariṇāmanañca. Parabhaṇḍavatthuke hi lobhe uppannepi na tāva kammapathabhedo hoti, yāva ‘‘aho vatīdaṃ mamassā’’ti attano na pariṇāmeti.

Hitasukhaṃ byāpādayatīti byāpādo. So paravināsāya manopadosalakkhaṇo , pharusā vācā viya appasāvajjo mahāsāvajjo ca. Tassa dve sambhārā parasatto ca, tassa ca vināsacintā. Parasattavatthuke hi kodhe uppannepi na tāva kammapathabhedo hoti, yāva ‘‘aho vatāyaṃ ucchijjeyya vinasseyyā’’ti tassa vināsaṃ na cinteti.

Yathābhuccagahaṇābhāvena micchā passatīti micchādiṭṭhi. Sā ‘‘natthi dinna’’ntiādinā nayena viparītadassanalakkhaṇā. Samphappalāpo viya appasāvajjā mahāsāvajjā ca. Apica aniyatā appasāvajjā, niyatā mahāsāvajjā. Tassā dve sambhārā vatthuno ca gahitākāraviparītatā, yathā ca taṃ gaṇhāti, tathābhāvena tassupaṭṭhānanti.

Imesaṃ pana dasannaṃ akusalakammapathānaṃ dhammato koṭṭhāsato ārammaṇato vedanāto mūlatoti pañcahākārehi vinicchayo veditabbo.

Tattha dhammatoti etesu hi paṭipāṭiyā satta, cetanādhammāva honti, abhijjhādayo tayo cetanāsampayuttā.

Koṭṭhāsatoti paṭipāṭiyā satta, micchādiṭṭhi cāti ime aṭṭha kammapathā eva honti, no mūlāni. Abhijjhābyāpādā kammapathā ceva mūlāni ca. Abhijjhā hi mūlaṃ patvā lobho akusalamūlaṃ hoti. Byāpādo doso akusalamūlaṃ.

Ārammaṇatoti pāṇātipāto jīvitindriyārammaṇato saṅkhārārammaṇo hoti. Adinnādānaṃ sattārammaṇaṃ vā saṅkhārārammaṇaṃ vā. Micchācāro phoṭṭhabbavasena saṅkhārārammaṇo. Sattārammaṇotipi eke. Musāvādo sattārammaṇo vā saṅkhārārammaṇo vā. Tathā pisuṇā vācā. Pharusā vācā sattārammaṇāva. Samphappalāpo diṭṭhasutamutaviññātavasena sattārammaṇo vā saṅkhārārammaṇo vā, tathā abhijjhā. Byāpādo sattārammaṇova. Micchādiṭṭhi tebhūmakadhammavasena saṅkhārārammaṇā.

Vedanātoti pāṇātipāto dukkhavedano hoti. Kiñcāpi hi rājāno coraṃ disvā hasamānāpi ‘‘gacchatha naṃ ghātethā’’ti vadanti, sanniṭṭhāpakacetanā pana nesaṃ dukkhasampayuttāva hoti. Adinnādānaṃ tivedanaṃ. Micchācāro sukhamajjhattavasena dvivedano, sanniṭṭhāpakacitte pana majjhattavedano na hoti. Musāvādo tivedano, tathā pisuṇā vācā. Pharusā vācā dukkhavedanāva. Samphappalāpo tivedano . Abhijjhā sukhamajjhattavasena dvivedanā, tathā micchādiṭṭhi. Byāpādo dukkhavedano.

Mūlatoti pāṇātipāto dosamohavasena dvimūlako hoti. Adinnādānaṃ dosamohavasena vā lobhamohavasena vā. Micchācāro lobhamohavasena. Musāvādo dosamohavasena vā lobhamohavasena vā, tathā pisuṇā vācā samphappalāpo ca. Pharusā vācā dosamohavasena. Abhijjhā mohavasena ekamūlā, tathā byāpādo. Micchādiṭṭhi lobhamohavasena dvimūlāti.

Lobho akusalamūlantiādīsu lubbhatīti lobho. Dussatīti doso. Muyhatīti moho. Tesu lobho sayañca akusalo sāvajjadukkhavipākaṭṭhena, imesañca pāṇātipātādīnaṃ akusalānaṃ kesañci sampayuttappabhāvakaṭṭhena kesañci upanissayapaccayaṭṭhena mūlanti akusalamūlaṃ. Vuttampi cetaṃ ‘‘ratto kho āvuso rāgena abhibhūto pariyādinnacitto pāṇampi hanatī’’tiādi. Dosamohānaṃ akusalamūlabhāvepi eseva nayo.

Akusalakammapathavaṇṇanā niṭṭhitā.

Kusalakammapathavaṇṇanā

Pāṇātipātā veramaṇī kusalantiādīsu pāṇātipātādayo vuttatthā eva. Veraṃ maṇatīti veramaṇī, veraṃ pajahatīti attho. Viramati vā etāya karaṇabhūtāya, vikārassa vekāraṃ katvāpi veramaṇī. Ayaṃ tāvettha byañjanato vaṇṇanā. Atthato pana veramaṇīti kusalacittasampayuttā virati. Yā ‘‘pāṇātipātā viramantassa, yā tasmiṃ samaye pāṇātipātā ārati viratī’’ti evaṃ vuttā kusalacittasampayuttā virati, sā bhedato tividho hoti sampattavirati samādānavirati samucchedaviratīti. Tattha asamādinnasikkhāpadānaṃ attano jātivayabāhusaccādīni paccavekkhitvā ‘‘ayuttaṃ amhākaṃ evarūpaṃ kātu’’nti sampattavatthuṃ avītikkamantānaṃ uppajjamānā virati sampattaviratīti veditabbā sīhaḷadīpe cakkanaupāsakassa viya.

Tassa kira daharakāleyeva mātuyā rogo uppajji. Vejjena ca ‘‘allasasamaṃsaṃ laddhuṃ vaṭṭatī’’ti vuttaṃ. Tato cakkanassa bhātā ‘‘gaccha tāta khettaṃ āhiṇḍāhī’’ti cakkanaṃ pesesi. So tattha gato. Tasmiñca samaye eko saso taruṇasassaṃ khādituṃ āgato hoti, so taṃ disvā vegena dhāvento valliyā baddho ‘‘kiri kirī’’ti saddamakāsi. Cakkano tena saddena gantvā taṃ gahetvā cintesi ‘‘mātu bhesajjaṃ karomī’’ti. Puna cintesi ‘‘na metaṃ patirūpaṃ, yvāhaṃ mātu jīvitakāraṇā paraṃ jīvitā voropeyya’’nti. Atha naṃ ‘‘gaccha araññe sasehi saddhiṃ tiṇodakaṃ paribhuñjā’’ti muñci. Bhātarā ca ‘‘kiṃ tāta saso laddho’’ti pucchito taṃ pavattiṃ ācikkhi. Tato naṃ bhātā paribhāsi. So mātusantikaṃ gantvā ‘‘yatohaṃ jāto, nābhijānāmi sañcicca pāṇaṃ jīvitā voropetā’’ti saccaṃ vatvā adhiṭṭhāsi. Tāvadevassa mātā arogā ahosi.

Samādinnasikkhāpadānaṃ pana sikkhāpadasamādāne ca tatuttari ca attano jīvitampi pariccajitvā vatthuṃ avītikkamantānaṃ uppajjamānā virati samādānaviratīti veditabbā uttaravaḍḍhamānapabbatavāsīupāsakassa viya.

So kira ambariyavihāravāsīpiṅgalabuddharakkhitattherassa santike sikkhāpadāni gahetvā khettaṃ kassati. Athassa goṇo naṭṭho, so taṃ gavesanto uttaravaḍḍhamānapabbataṃ āruhi, tatra naṃ mahāsappo aggahesi. So cintesi ‘‘imāyassa tikhiṇavāsiyā sīsaṃ chindāmī’’ti. Puna cintesi ‘‘na metaṃ patirūpaṃ, yvāhaṃ bhāvanīyassa garuno santike sikkhāpadaṃ gahetvā bhindeyya’’nti. Evaṃ yāvatatiyaṃ cintetvā ‘‘jīvitaṃ pariccajāmi, na sikkhāpada’’nti aṃse ṭhapitaṃ tikhiṇadaṇḍavāsiṃ araññe chaḍḍesi. Tāvadeva naṃ mahāvāḷo muñcitvā agamāsīti.

Ariyamaggasampayuttā pana virati samucchedaviratīti veditabbā. Yassā uppattito pabhuti ‘‘pāṇaṃ ghātessāmī’’ti ariyapuggalānaṃ cittampi na uppajjatīti. Sā panāyaṃ virati kosallappavattiyā kusalanti vuttā. Kucchitasayanato vā kusanti laddhavohāraṃ dussīlyaṃ lunātītipi kusalaṃ. Katamañcāvuso kusalanti imassa pana pañhassa ananurūpattā kusalāti na vuttā.

Yathā ca akusalānaṃ, evaṃ imesampi kusalakammapathānaṃ dhammato koṭṭhāsato ārammaṇato vedanāto mūlatoti pañcahākārehi vinicchayo veditabbo.

Tattha dhammatoti etesu hi paṭipāṭiyā satta cetanāpi vaṭṭanti, viratiyopi. Ante tayo cetanāsampayuttāva.

Koṭṭhāsatoti paṭipāṭiyā satta kammapathā eva, no mūlāni. Ante tayo kammapathā ceva mūlāni ca. Anabhijjhā hi mūlaṃ patvā alobho kusalamūlaṃ hoti. Abyāpādo adoso kusalamūlaṃ. Sammādiṭṭhi amoho kusalamūlaṃ.

Ārammaṇatoti pāṇātipātādīnaṃ ārammaṇāneva etesaṃ ārammaṇāni, vītikkamitabbatoyeva hi veramaṇī nāma hoti. Yathā pana nibbānārammaṇo ariyamaggo kilese pajahati, evaṃ jīvitindriyādiārammaṇāpete kammapathā pāṇātipātādīni dussīlyāni pajahantīti veditabbā.

Vedanātoti sabbe sukhavedanā vā honti, majjhattavedanā vā. Kusalaṃ patvā hi dukkhavedanā nāma natthi.

Mūlatoti paṭipāṭiyā satta kammapathā ñāṇasampayuttacittena viramantassa alobhaadosaamohavasena timūlā honti. Ñāṇavippayuttacittena viramantassa dvimūlā. Anabhijjhā ñāṇasampayuttacittena viramantassa dvimūlā. Ñāṇavippayuttacittena ekamūlā. Alobho pana attanāva attano mūlaṃ na hoti, abyāpādepi eseva nayo. Sammādiṭṭhi alobhādosavasena dvimūlāvāti.

Alobho kusalamūlantiādīsu na lobhoti alobho, lobhapaṭipakkhassa dhammassetaṃ adhivacanaṃ. Adosāmohesupi eseva nayo. Tesu alobho sayañca kusalaṃ, imesañca pāṇātipātā veramaṇīādīnaṃ kusalānaṃ kesañci sampayuttappabhāvakaṭṭhena kesañci upanissayapaccayaṭṭhena mūlanti kusalamūlaṃ. Adosāmohānampi kusalamūlabhāve eseva nayo.

Idāni sabbampi taṃ saṅkhepena ca vitthārena ca desitamatthaṃ nigamento yato kho āvusotiādiappanāvāramāha. Tattha evaṃ akusalaṃ pajānātīti evaṃ yathāniddiṭṭhadasākusalakammapathavasena akusalaṃ pajānāti. Evaṃ akusalamūlantiādīsupi eseva nayo. Ettāvatā ekena nayena catusaccakammaṭṭhānikassa yāva arahattā niyyānaṃ kathitaṃ hoti. Kathaṃ? Ettha hi ṭhapetvā abhijjhaṃ dasa akusalakammapathā ca kusalakammapathā ca dukkhasaccaṃ. Abhijjhā ca lobho akusalamūlañcāti ime dve dhammā nippariyāyena samudayasaccaṃ. Pariyāyena pana sabbepi kammapathā dukkhasaccaṃ. Sabbāni kusalākusalamūlāni samudayasaccaṃ. Ubhinnaṃ appavatti nirodhasaccaṃ . Dukkhaṃ parijānanto samudayaṃ pajahamāno nirodhaṃ pajānanto ariyamaggo maggasaccanti iti dve saccāni sarūpena vuttāni, dve āvattahāravasena veditabbāni.

So sabbaso rāgānusayaṃ pahāyāti so evaṃ akusalādīni pajānanto sabbākārena rāgānusayaṃ pajahitvā. Paṭighānusayaṃ paṭivinodetvāti paṭighānusayañca sabbākāreneva nīharitvāti vuttaṃ hoti. Ettāvatā anāgāmimaggo kathito. Asmīti diṭṭhimānānusayaṃ samūhanitvāti pañcasu khandhesu kañci dhammaṃ anavakārīkaritvā ‘‘asmī’’ti iminā samūhaggahaṇākārena pavattaṃ diṭṭhimānānusayaṃ samugghāṭetvā.

Tattha diṭṭhimānānusayanti diṭṭhisadisaṃ mānānusayanti vuttaṃ hoti. Ayañhi mānānusayo asmīti pavattattā diṭṭhisadiso hoti, tasmā evaṃ vutto . Imañca asmimānaṃ vitthārato viññātukāmena khandhiyavagge khemakasuttaṃ (saṃ. ni. 3.89) oloketabbanti.

Avijjaṃ pahāyāti vaṭṭamūlaṃ avijjaṃ pajahitvā. Vijjaṃ uppādetvāti tassā avijjāya samugghāṭikaṃ arahattamaggavijjaṃ uppādetvā. Ettāvatā arahattamaggo kathito. Diṭṭheva dhamme dukkhassantakaro hotīti asmiṃyeva attabhāve vaṭṭadukkhassa paricchedakaro hoti. Ettāvatāpi kho, āvusoti desanaṃ niyyāteti, imāya kammapathadesanāya vuttamanasikārappaṭivedhavasenapīti vuttaṃ hoti. Sesaṃ vuttanayameva. Evaṃ anāgāmimaggaarahattamaggehi desanaṃ niṭṭhapesīti.

Kusalakammapathavaṇṇanā niṭṭhitā.

Āhāravāravaṇṇanā

90.Sādhāvusoti kho…pe… āgato imaṃ saddhammanti evaṃ āyasmato sāriputtassa kusalākusalamukhena catusaccadesanaṃ sutvā taṃ āyasmato sāriputtassa bhāsitaṃ ‘‘sādhāvuso’’ti iminā vacanena te bhikkhū abhinanditvā imasseva vacanassa samuṭṭhāpakena cittena anumoditvā vacasā sampaṭicchitvā cetasā sampiyāyitvāti vuttaṃ hoti. Idāni yasmā thero nānappakārena catusaccadesanaṃ desetuṃ paṭibalo, yathāha ‘‘sāriputto, bhikkhave, pahoti cattāri ariyasaccāni vitthārena ācikkhituṃ desetu’’nti yasmā vā uttarimpi desetukāmova hutvā ‘‘ettāvatāpi kho’’ti avaca, tasmā aparenapi nayena saccadesanaṃ sotukāmā te bhikkhū āyasmantaṃ sāriputtaṃ uttariṃ pañhaṃ apucchiṃsu. Tena sayameva pucchitvā vissajjitapañhato uttariṃ siyā kho panāvuso, aññopi pariyāyo bhaveyya aññampi kāraṇanti iminā nayena aññaṃ atirekaṃ pañhaṃ pucchiṃsu, purimapañhassa vā uparibhāge pucchiṃsūti vuttaṃ hoti. Atha nesaṃ byākaramāno thero siyā, āvusotiādimāha. Tatthāyaṃ anuttānapadavaṇṇanā, āhāranti paccayaṃ. Paccayo hi āharati attano phalaṃ, tasmā ‘‘āhāro’’ti vuccati.

Bhūtānaṃvā sattānantiādīsu bhūtāti sañjātā, nibbattā. Sambhavesīnanti ye sambhavaṃ jātiṃ nibbattiṃ esanti gavesanti. Tattha catūsu yonīsu aṇḍajajalābujā sattā yāva aṇḍakosaṃ vatthikosañca na bhindanti, tāva sambhavesino nāma. Aṇḍakosaṃ vatthikosañca bhinditvā bahi nikkhantā bhūtā nāma. Saṃsedajā opapātikā ca paṭhamacittakkhaṇe sambhavesino nāma. Dutiyacittakkhaṇato pabhuti bhūtā nāma. Yena yena vā iriyāpathena jāyanti, yāva te tato aññaṃ na pāpuṇanti, tāva sambhavesino nāma. Tato paraṃ bhūtā nāma.

Atha vā bhūtāti jātā abhinibbattā, ye bhūtāyeva na puna bhavissantīti saṅkhyaṃ gacchanti, tesaṃ khīṇāsavānametaṃ adhivacanaṃ. Sambhavamesantīti sambhavesino. Appahīnabhavasaṃyojanattā āyatimpi sambhavaṃ esantānaṃ sekkhaputhujjanānametaṃ adhivacanaṃ. Evaṃ sabbathāpi imehi dvīhi padehi sabbasatte pariyādiyati. saddo cettha sampiṇḍanattho, tasmā bhūtānañca sambhavesīnañcāti ayamattho veditabbo.

Ṭhitiyāti ṭhitatthaṃ. Anuggahāyāti anuggahatthaṃ upakāratthaṃ. Vacanabhedo cesa, attho pana dvinnampi padānaṃ ekoyeva. Atha vā ṭhitiyāti tassa tassa sattassa uppannadhammānaṃ anuppabandhavasena avicchedāya. Anuggahāyāti anuppannānaṃ uppādāya. Ubhopi cetāni bhūtānaṃ ṭhitiyā ceva anuggahāya ca. Sambhavesīnaṃ vā ṭhitiyā ceva anuggahāya cāti evaṃ ubhayattha daṭṭhabbāni. Kabaḷīkāro āhāroti kabaḷaṃ katvā ajjhoharitabbato kabaḷīkāro āhāro, odanakummāsādivatthukāya ojāyetaṃ adhivacanaṃ. Oḷāriko vā sukhumo vāti vatthuoḷārikatāya oḷāriko, vatthusukhumatāya sukhumo. Sabhāvena pana sukhumarūpapariyāpannattā kabaḷīkāro āhāro sukhumova hoti. Sāpi cassa vatthuto oḷārikatā sukhumatā ca upādāyupādāya veditabbā.

Kumbhīlānañhi āhāraṃ upādāya morānaṃ āhāro sukhumo. Kumbhīlā kira pāsāṇe gilanti. Te ca nesaṃ kucchippattāva vilīyanti. Morā sappavicchikādipāṇe khādanti. Morānaṃ pana āhāraṃ upādāya taracchānaṃ āhāro sukhumo. Te kira tivassachaḍḍitāni visāṇāni ceva aṭṭhīni ca khādanti. Tāni ca nesaṃ kheḷena temitamatteneva kandamūlaṃ viya mudukāni honti. Taracchānampi āhāraṃ upādāya hatthīnaṃ āhāro sukhumo. Tepi nānārukkhasākhāyo khādanti. Hatthīnaṃ āhārato gavayagokaṇṇamigādīnaṃ āhāro sukhumo. Te kira nissārāni nānārukkhapaṇṇādīni khādanti. Tesampi āhārato gunnaṃ āhāro sukhumo. Te allasukkhatiṇāni khādanti. Tesaṃ āhārato sasānaṃ āhāro sukhumo. Sasānaṃ āhārato sakuṇānaṃ āhāro sukhumo. Sakuṇānaṃ āhārato paccantavāsīnaṃ āhāro sukhumo. Paccantavāsīnaṃ āhārato gāmabhojakānaṃ āhāro sukhumo. Gāmabhojakānaṃ āhārato rājarājamahāmattānaṃ āhāro sukhumo. Tesampi āhārato cakkavattino āhāro sukhumo. Cakkavattino āhārato bhummadevānaṃ āhāro sukhumo. Bhummadevānaṃ āhārato cātumahārājikānaṃ āhāro sukhumo. Evaṃ yāva paranimmitavasavattīnaṃ āhāro vitthāretabbo, tesaṃ āhāro sukhumotveva niṭṭhaṃ patto.

Ettha ca oḷārike vatthusmiṃ ojā parittā hoti dubbalā, sukhume balavatī. Tathā hi ekapattapūrampi yāguṃ pīvato muhutteneva jighacchito hoti, yaṃkañcideva khāditukāmo. Sappiṃ pana pasaṭamattaṃ pivitvā divasaṃ abhottukāmo hoti. Tattha vatthu parissamaṃ vinodeti, na pana sakkoti pāletuṃ. Ojā pāleti, na sakkoti parissamaṃ vinodetuṃ. Dve pana ekato hutvā parissamañceva vinodenti pālenti cāti.

Phassodutiyoti cakkhusamphassādi chabbidhopi phasso. Etesu catūsu āhāresu dutiyo āhāroti veditabbo. Desanānayo eva cesa. Tasmā iminā nāma kāraṇena dutiyo vā tatiyo vāti idamettha na gavesitabbaṃ. Manosañcetanāti cetanā eva vuccati. Viññāṇanti yaṃkiñci cittaṃ.

Etthāha, yadi paccayaṭṭho āhāraṭṭho, atha kasmā aññesupi sattānaṃ paccayesu vijjamānesu imeyeva cattāro vuttāti? Vuccate, ajjhattikasantatiyā visesapaccayattā. Visesapaccayo hi kabaḷīkārāhārabhakkhānaṃ sattānaṃ rūpakāyassa kabaḷīkāro āhāro. Nāmakāye vedanāya phasso, viññāṇassa manosañcetanā, nāmarūpassa viññāṇaṃ. Yathāha –

‘‘Seyyathāpi, bhikkhave, ayaṃ kāyo āhāraṭṭhitiko, āhāraṃ paṭicca tiṭṭhati, anāhāro no tiṭṭhati. Tathā phassapaccayā vedanā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpa’’nti.

Ko panettha āhāro, kiṃ āharatīti? Kabaḷīkārāhāro ojaṭṭhamakarūpāni āharati. Phassāhāro tisso vedanā, manosañcetanāhāro tayo bhave, viññāṇāhāro paṭisandhināmarūpanti.

Kathaṃ? Kabaḷīkārāhāro tāva mukhe ṭhapitamattoyeva aṭṭha rūpāni samuṭṭhāpeti. Dantavicuṇṇitaṃ pana ajjhohariyamānaṃ ekekaṃ sitthaṃ aṭṭhaṭṭha rūpāni samuṭṭhāpetiyeva. Evaṃ ojaṭṭhamakarūpāni āharati.

Phassāhāro pana sukhavedaniyo phasso uppajjamāno sukhavedanaṃ āharati, tathā dukkhavedaniyo dukkhaṃ, adukkhamasukhavedaniyo adukkhamasukhanti evaṃ sabbathāpi phassāhāro tisso vedanā āharati.

Manosañcetanāhāro kāmabhavūpagaṃ kammaṃ kāmabhavaṃ āharati, rūpārūpabhavūpagāni taṃ taṃ bhavaṃ. Evaṃ sabbathāpi manosañcetanāhāro tayo bhave āharati.

Viññāṇāhāro pana ye ca paṭisandhikkhaṇe taṃsampayuttakā tayo khandhā, yāni ca tisantativasena tiṃsarūpāni uppajjanti, sahajātādipaccayanayena tāni āharatīti vuccati. Evaṃ viññāṇāhāro paṭisandhināmarūpaṃ āharatīti.

Ettha ca manosañcetanāhāro tayo bhave āharatīti sāsavā kusalākusalacetanāva vuttā. Viññāṇaṃ paṭisandhināmarūpaṃ āharatīti paṭisandhiviññāṇameva vuttaṃ . Avisesena pana taṃsampayuttataṃsamuṭṭhānadhammānaṃ āharaṇato pete āhārāti veditabbā.

Etesu catūsu āhāresu kabaḷīkārāhāro upatthambhento āhārakiccaṃ sādheti. Phasso phusantoyeva, manosañcetanā āyūhamānāva. Viññāṇaṃ vijānantameva.

Kathaṃ? Kabaḷīkārāhāro hi upatthambhentoyeva kāyaṭṭhapanena sattānaṃ ṭhitiyā hoti. Kammajanitopi hi ayaṃ kāyo kabaḷīkārāhārena upatthambhito dasapi vassāni vassasatampi yāva āyuparimāṇaṃ tiṭṭhati. Yathā kiṃ? Yathā mātuyā janitopi dārako dhātiyā thaññādīni pāyetvā posiyamānova ciraṃ tiṭṭhati, yathā cupatthambhena upatthambhitagehaṃ. Vuttampi cetaṃ –

‘‘Yathā mahārāja gehe patante aññena dārunā upatthambhenti, aññena dārunā upatthambhitaṃ santaṃ evaṃ taṃ gehaṃ na patati, evameva kho mahārāja ayaṃ kāyo āhāraṭṭhitiko, āhāraṃ paṭicca tiṭṭhatī’’ti.

Evaṃ kabaḷīkāro āhāro upatthambhento āhārakiccaṃ sādheti. Evaṃ sādhentopi ca kabaḷīkāro āhāro dvinnaṃ rūpasantatīnaṃ paccayo hoti āhārasamuṭṭhānassa ca upādinnassa ca. Kammajānaṃ anupālako hutvā paccayo hoti. Āhārasamuṭṭhānānaṃ janako hutvā paccayo hoti.

Phasso pana sukhādivatthubhūtaṃ ārammaṇaṃ phusantoyeva sukhādivedanāpavattanena sattānaṃ ṭhitiyā hoti. Manosañcetanā kusalākusalakammavasena āyūhamānāyeva bhavamūlanipphādanato sattānaṃ ṭhitiyā hoti. Viññāṇaṃ vijānantameva nāmarūpappavattanena sattānaṃ ṭhitiyā hoti.

Evaṃ upatthambhanādivasena āhārakiccaṃ sādhayamānesu panetesu cattāri bhayāni daṭṭhabbāni. Seyyathidaṃ, kabaḷīkārāhāre nikantiyeva bhayaṃ, phasse upagamanameva, manosañcetanāya āyūhanameva, viññāṇe abhinipātoyeva bhayanti. Kiṃ kāraṇā? Kabaḷīkārāhāre hi nikantiṃ katvā sītādīnaṃ purekkhatā sattā āhāratthāya muddāgaṇanādikammāni karontā anappakaṃ dukkhaṃ nigacchanti. Ekacce ca imasmiṃ sāsane pabbajitvāpi vejjakammādikāya anesanāya āhāraṃ pariyesantā diṭṭhepi dhamme gārayhā honti. Samparāyepi tassa saṅghāṭipi ādittā sampajjalitātiādinā lakkhaṇasaṃyutte vuttanayena samaṇapetā honti. Imināva tāva kāraṇena kabaḷīkārāhāre nikantiyeva bhayanti veditabbā.

Phassaṃ upagacchantāpi phassassādino paresaṃ rakkhitagopitesu dārādīsu bhaṇḍesu aparajjhanti. Te saha bhaṇḍena bhaṇḍasāmikā gahetvā khaṇḍākhaṇḍikaṃ vā chinditvā saṅkārakūṭesu chaḍḍenti. Rañño vā niyyātenti. Tato ne rājā vividhā kammakāraṇā kārāpeti. Kāyassa ca bhedā duggati nesaṃ pāṭikaṅkhā hoti. Iti phassassādamūlakaṃ diṭṭhadhammikampi samparāyikampi bhayaṃ sabbamāgatameva hoti. Iminā kāraṇena phassāhāre upagamanameva bhayanti veditabbaṃ.

Kusalākusalakammāyūhaneneva pana tammūlakaṃ tīsu bhavesu bhayaṃ sabbamāgataṃyeva hoti. Iminā kāraṇena manosañcetanāhāre āyūhanameva bhayanti veditabbaṃ.

Paṭisandhiviññāṇañca yasmiṃ yasmiṃ ṭhāne abhinipatati, tasmiṃ tasmiṃ ṭhāne paṭisandhināmarūpaṃ gahetvāva nibbattati, tasmiñca nibbatte sabbabhayāni nibbattāniyeva honti, tammūlakattāti, iminā kāraṇena viññāṇāhāre abhinipātoyeva bhayanti veditabbo.

Evaṃ sabhayesu pana imesu āhāresu sammāsambuddho kabaḷīkārāhāre nikantipariyādānatthaṃ ‘‘seyyathāpi, bhikkhave, dve jāyampatikā’’tiādinā (saṃ. ni. 2.63) nayena puttamaṃsūpamaṃ desesi. Phassāhāre nikantipariyādānatthaṃ ‘‘seyyathāpi, bhikkhave, gāvī niccammā’’tiādinā nayena niccammagāvūpamaṃ desesi. Manosañcetanāhāre nikantipariyādānatthaṃ ‘‘seyyathāpi, bhikkhave, aṅgārakāsū’’tiādinā nayena aṅgārakāsūpamaṃ desesi. Viññāṇāhāre nikantipariyādānatthaṃ ‘‘seyyathāpi, bhikkhave, coraṃ āgucāri’’ntiādinā nayena sattisatāhatūpamaṃ desesi.

Tatrāyaṃ bhūtamatthaṃ katvā saṅkhepato atthayojanā, dve kira jāyampatikā puttaṃ gahetvā parittena pātheyyena yojanasatikaṃ kantāramaggaṃ paṭipajjiṃsu. Tesaṃ paññāsa yojanāni gantvā pātheyyaṃ niṭṭhāsi. Te khuppipāsāturā viraḷacchāyāyaṃ nisīdiṃsu. Tato puriso bhariyaṃ āha ‘‘bhadde ito samantā paññāsa yojanāni gāmo vā nigamo vā natthi, tasmā yaṃ taṃ purisena kātabbaṃ bahumpi kasigorakkhādikammaṃ, na dāni sakkā taṃ mayā kātuṃ, ehi maṃ māretvā upaḍḍhamaṃsaṃ khāditvā upaḍḍhaṃ pātheyyaṃ katvā puttena saddhiṃ kantāraṃ nittharāhī’’ti. Sāpi āha ‘‘sāmi mayā dāni yaṃ taṃ itthiyā kātabbaṃ bahumpi suttakantanādikammaṃ, taṃ kātuṃ na sakkā, ehi maṃ māretvā upaḍḍhamaṃsaṃ khāditvā upaḍḍhaṃ pātheyyaṃ katvā puttena saddhiṃ kantāraṃ nittharāhī’’ti. Tato so taṃ āha ‘‘bhadde mātugāmamaraṇena dvinnaṃ maraṇaṃ paññāyati. Na hi mando kumāro mātaraṃ vinā jīvituṃ sakkoti. Yadi pana mayaṃ jīvāma, puna dārakaṃ labheyyāma, handa dāni puttakaṃ māretvā maṃsaṃ gahetvā kantāraṃ nittharāmā’’ti.

Tato mātā puttamāha ‘‘tāta pitu santikaṃ gacchāhī’’ti. So agamāsi. Athassa pitā ‘‘mayā puttakaṃ posessāmīti kasigorakkhādīhi anappakaṃ dukkhamanubhūtaṃ, na sakkomi puttaṃ māretuṃ, tvaṃyeva tava puttakaṃ mārehī’’ti vatvā ‘‘tāta mātusantikameva gacchāhī’’ti āha. So agamāsi. Athassa mātāpi ‘‘mayā puttaṃ patthentiyā govatakukkuravatadevatāyācanādīhipi tāva anappakaṃ dukkhaṃ anubhūtaṃ, ko pana vādo kucchinā pariharantiyā? Na sakkāhaṃ puttaṃ māretu’’nti vatvā ‘‘tāta pitusantikaṃyeva gacchāhī’’ti āha. Evaṃ so dvinnaṃ antarā gacchantoyeva mato. Te taṃ disvā paridevitvā pubbe vuttanayeneva maṃsāni gahetvā khādantā pakkamiṃsu. Tesaṃ so puttamaṃsāhāro navahi kāraṇehi paṭikulattā neva davāya hoti, na madāya na maṇḍanāya na vibhūsanāya, kevalaṃ kantāranittharaṇatthāyeva hoti.

Katamehi navahi kāraṇehi paṭikūloti ce? Sajātimaṃsatāya ñātimaṃsatāya puttamaṃsatāya piyaputtamaṃsatāya taruṇamaṃsatāya āmakamaṃsatāya agorasamaṃsatāya aloṇatāya adhūpitatāyāti. Tasmā yo bhikkhu kabaḷīkārāhāraṃ evaṃ puttamaṃsasadisaṃ passati , so tattha nikantiṃ pariyādiyati. Ayaṃ tāva puttamaṃsūpamāyaṃ atthayojanā.

Niccammagāvūpamāyaṃ pana yathā sā gāvī gīvato yāva khurā, tāva cammaṃ uddāletvā muttā yaṃ yadeva nissāya tiṭṭhati, tattha pāṇakehi khajjamānā dukkhassevādhikaraṇaṃ hoti, evaṃ phassopi yaṃ yadeva vatthuṃ ārammaṇaṃ vā nissāya tiṭṭhati, taṃtaṃvatthārammaṇasambhavassa vedayitadukkhassa adhikaraṇameva hoti. Tasmā yo bhikkhu phassāhāraṃ evaṃ niccammagāvisadisaṃ passati , so tattha nikantiṃ pariyādiyati, ayaṃ niccammagāvūpamāyaṃ atthayojanā.

Aṅgārakāsūpamāyaṃ pana yathā sā aṅgārakāsu, evaṃ mahāpariḷāhaṭṭhena tayo bhavā. Yathā nānābāhāsu gahetvā tattha upakaḍḍhakā dve purisā, evaṃ bhavesu upakaḍḍhanaṭṭhena manosañcetanā. Tasmā yo bhikkhu manosañcetanāhāraṃ evaṃ aṅgārakāsūpakaḍḍhakapurisasadisaṃ passati, so tattha nikantiṃ pariyādiyati, ayaṃ aṅgārakāsūpamāyaṃ atthayojanā.

Sattisatāhatūpamāyaṃ pana yena so puriso pubbaṇhasamaye sattisatena haññati, tamassa sarīre vaṇamukhasataṃ katvā antarā aṭṭhatvā vinivijjhitvā aparabhāgeyeva patati, evaṃ itarāni dve sattisatāni, evamassa patitokāse apatitvā apatitvā gatāhi sattīhi sabbasarīraṃ chiddāvachiddameva hoti, tassa ekavaṇamukhepi uppannassa dukkhassa pamāṇaṃ natthi, ko pana vādo tīsu vaṇamukhasatesu? Tattha sattinipātakālo viya paṭisandhiviññāṇanibbattakālo. Vaṇamukhajananaṃ viya khandhajananaṃ. Vaṇamukhesu dukkhavedanuppādo viya jātesu khandhesu vaṭṭamūlakanānāvidhadukkhuppādo. Aparo nayo, āgucārī puriso viya paṭisandhiviññāṇaṃ. Tassa sattighātehi uppannavaṇamukhāni viya viññāṇapaccayā nāmarūpaṃ. Vaṇamukhapaccayā tassa purisassa kakkhaḷadukkhuppādo viya nāmarūpapaccayā viññāṇassa dvattiṃsakammakāraṇaaṭṭhanavutirogādivasena nānappakārakadukkhuppādo daṭṭhabbo. Tasmā yo bhikkhu viññāṇāhāraṃ evaṃ sattisatāhatasadisaṃ passati. So tattha nikantiṃ pariyādiyati, ayaṃ sattisatāhatūpamāyaṃ atthayojanā.

So evaṃ imesu āhāresu nikantiṃ pariyādiyanto cattāropi āhāre parijānāti, yesu pariññātesu sabbampi pariññātaṃ vatthu pariññātameva hoti. Vuttañhetaṃ bhagavatā –

‘‘Kabaḷīkāre, bhikkhave, āhāre pariññāte pañcakāmaguṇiko rāgo pariññāto hoti. Pañcakāmaguṇike rāge pariññāte natthi taṃ saṃyojanaṃ, yena saṃyojanena saṃyutto ariyasāvako puna imaṃ lokaṃ āgaccheyya. Phasse, bhikkhave, āhāre pariññāte tisso vedanā pariññātā honti. Tīsu vedanāsu pariññātāsu ariyasāvakassa natthi kiñci uttarikaraṇīyanti vadāmi. Manosañcetanāya, bhikkhave, āhāre pariññāte tisso taṇhā pariññātā honti. Tīsu taṇhāsu pariññātāsu ariyasāvakassa natthi kiñci uttarikaraṇīyanti vadāmi. Viññāṇe, bhikkhave, āhāre pariññāte nāmarūpaṃ pariññātaṃ hoti. Nāmarūpe pariññāte ariyasāvakassa natthi kiñci uttarikaraṇīyanti vadāmī’’ti (saṃ. ni. 2.63).

Taṇhāsamudayā āhārasamudayoti purimataṇhāsamudayā paṭisandhikānaṃ āhārānaṃ samudayo nibbatto hotīti attho. Kathaṃ? Paṭisandhikkhaṇe hi tisantativasena uppannasamatiṃsarūpabbhantare jātā ojā atthi. Ayaṃ taṇhāpaccayā nibbatto upādinnakakabaḷīkārāhāro. Paṭisandhicittasampayuttā pana phassacetanā sayañca cittaṃ viññāṇanti ime taṇhāpaccayā nibbattā upādinnakaphassamanosañcetanā viññāṇāhārāti. Evaṃ tāva purimataṇhāsamudayā paṭisandhikānaṃ āhārānaṃ samudayo veditabbo. Yasmā panidha upādinnakāpi anupādinnakāpi āhārā missetvā kathitā, tasmā anupādinnakānampi evaṃ taṇhāsamudayā āhārasamudayo veditabbo . Aṭṭhalobhasahagatacittasamuṭṭhitesu hi rūpesu ojā atthi, ayaṃ sahajātataṇhāpaccayā nibbatto anupādinnakakabaḷīkārāhāro. Lobhasahagatacittasampayuttā pana phassacetanā sayañca cittaṃ viññāṇanti ime taṇhāpaccayā nibbattā anupādinnakaphassamanosañcetanā viññāṇāhārāti.

Taṇhānirodhāāhāranirodhoti imissā upādinnakānañca anupādinnakānañca āhārānaṃ paccayabhūtāya taṇhāya nirodhena āhāranirodho paññāyati. Sesaṃ vuttanayameva. Ayaṃ pana viseso, idha cattāripi saccāni sarūpeneva vuttāni. Yathā ca idha, evaṃ ito uttarimpi sabbavāresūti. Tasmā sabbattha asammuyhantena saccāni uddharitabbāni. Sabbavāresu ca ‘‘ettāvatāpi kho āvuso’’ti idaṃ desanāniyyātanaṃ tattha tattha desitadhammavasena yojetabbaṃ. Tassa idha tāva ayaṃ yojanā ettāvatāpīti imāya āhāradesanāya vuttamanasikārappaṭivedhavasenāpīti vuttaṃ hoti. Esa nayo sabbatthāpi.

Āhāravāravaṇṇanā niṭṭhitā.

Saccavāravaṇṇanā

91. Idāni ‘‘sādhāvuso’’ti purimanayeneva therassa bhāsitaṃ abhinanditvā anumoditvā te bhikkhū uttarimpi pañhaṃ pucchiṃsu. Thero ca nesaṃ aññenapi pariyāyena byākāsi. Esa nayo ito paresupi sabbavāresu. Tasmā ito paraṃ evarūpāni vacanāni anāmasitvā yena yena pariyāyena byākaroti, tassa tasseva atthaṃ vaṇṇayissāma. Imassa pana vārassa saṅkhepadesanāyaṃ dukkhañca pajānātīti ettha dukkhanti dukkhasaccaṃ. Vitthāradesanāyaṃ pana yaṃ vattabbaṃ siyā, taṃ sabbaṃ visuddhimagge saccaniddese vuttamevāti.

Saccavāravaṇṇanā niṭṭhitā.

Jarāmaraṇavāravaṇṇanā

92. Ito paraṃ paṭiccasamuppādavasena desanā hoti. Tattha jarāmaraṇavāre tāva tesaṃ tesanti ayaṃ saṅkhepato anekesaṃ sattānaṃ sādhāraṇaniddesoti ñātabbo. Yā devadattassa jarā, yā somadattassa jarāti evañhi divasampi kathentassa neva sattā pariyādānaṃ gacchanti. Imehi pana dvīhi padehi na koci satto apariyādinno hoti. Tasmā vuttaṃ ‘‘ayaṃ saṅkhepato anekesaṃ sattānaṃ sādhāraṇaniddeso’’ti.

Tamhi tamhīti ayaṃ gatijātivasena anekesaṃ nikāyānaṃ sādhāraṇaniddeso. Sattanikāyeti sādhāraṇaniddesena niddiṭṭhassa sarūpanidassanaṃ. Jarā jīraṇatātiādīsu pana jarāti sabhāvaniddeso. Jīraṇatāti ākāraniddeso. Khaṇḍiccantiādayo kālātikkame kiccaniddesā. Pacchimā dve pakatiniddesā. Ayañhi jarāti iminā padena sabhāvato dīpitā, tenassāyaṃ sabhāvaniddeso. Jīraṇatāti iminā ākārato. Tenassāyaṃ ākāraniddeso. Khaṇḍiccanti iminā kālātikkame dantanakhānaṃ khaṇḍitabhāvakaraṇakiccato. Pāliccanti iminā kesalomānaṃ palitabhāvakaraṇakiccato. Valittacatāti iminā maṃsaṃ milāpetvā tace valittabhāvakaraṇakiccato dīpitā. Tenassā ime khaṇḍiccantiādayo tayo kālātikkame kiccaniddesā. Tehi imesaṃ vikārānaṃ dassanavasena pākaṭībhūtā pākaṭajarā dassitā. Yatheva hi udakassa vā aggino vā vātassa vā tiṇarukkhādīnaṃ sambhaggapalibhaggatāya vā jhāmatāya vā gatamaggo pākaṭo hoti, na ca so gatamaggo tāneva udakādīni, evameva jarāya dantādīsu khaṇḍiccādivasena gatamaggo pākaṭo, cakkhuṃ ummīletvāpi gayhati. Na ca khaṇḍiccādīneva jarā, na hi jarā cakkhuviññeyyā hoti.

Āyuno saṃhāni indriyānaṃ paripākoti imehi pana padehi kālātikkameyeva abhibyattatāya āyukkhayacakkhādiindriyaparipākasaññitāya pakatiyā dīpitā. Tenassime pacchimā dve pakatiniddesāti veditabbā.

Tattha yasmā jaraṃ pattassa āyu hāyati, tasmā jarā ‘‘āyuno saṃhānī’’ti phalūpacārena vuttā . Yasmā ca daharakāle suppasannāni sukhumampi attano visayaṃ sukheneva gaṇhanasamatthāni cakkhādīni indriyāni jaraṃ pattassa paripakkāni āluḷitāni avisadāni oḷārikampi attano visayaṃ gahetuṃ asamatthāni honti, tasmā ‘‘indriyānaṃ paripāko’’tipi phalūpacāreneva vuttā. Sā panāyaṃ evaṃ niddiṭṭhā sabbāpi jarā pākaṭā paṭicchannāti duvidhā hoti.

Tattha dantādīsu khaṇḍabhāvādidassanato rūpadhammesu jarā pākaṭajarā nāma. Arūpadhammesu pana tādisassa vikārassa adassanato paṭicchannajarā nāma. Tattha yvāyaṃ khaṇḍādibhāvo dissati, so tādisānaṃ dantādīnaṃ suviññeyyattā vaṇṇoyeva, taṃ cakkhunā disvā manodvārena cintetvā ‘‘ime dantā jarāya pahaṭā’’ti jaraṃ jānāti udakaṭṭhāne baddhāni gosīsādīni oloketvā heṭṭhā udakassa atthibhāvaṃ jānanaṃ viya. Puna avīci savīcīti evampi duvidhā hoti. Tattha maṇikanakarajatapavāḷasūriyādīnaṃ mandadasakādīsu pāṇīnaṃ viya pupphaphalapallavādīsu ca apāṇīnaṃ viya antarantarā vaṇṇavisesādīnaṃ duviññeyyattā jarā avīcijarā nāma, nirantarajarāti attho. Tato aññesu pana yathāvuttesu antarantarā vaṇṇavisesādīnaṃ suviññeyyattā jarā savīcijarā nāmāti veditabbā.

Ito paraṃ, tesaṃ tesantiādi vuttanayeneva veditabbaṃ. Cuti cavanatātiādīsu pana cutīti cavanakavasena vuccati, ekacatupañcakkhandhānaṃ sāmaññavacanametaṃ. Cavanatāti bhāvavacanena lakkhaṇanidassanaṃ. Bhedoti cutikkhandhānaṃ bhaṅguppattiparidīpanaṃ. Antaradhānanti ghaṭasseva bhinnassa bhinnānaṃ cutikkhandhānaṃ yena kenaci pariyāyena ṭhānābhāvaparidīpanaṃ. Maccu maraṇanti maccusaṅkhātaṃ maraṇaṃ. Tena samucchedamaraṇādīni nisedheti. Kālo nāma antako, tassa kiriyāti kālakiriyā. Etena lokasammutiyā maraṇaṃ dīpeti.

Idāni paramatthena dīpetuṃ, khandhānaṃ bhedotiādimāha. Paramatthena hi khandhāyeva bhijjanti, na satto nāma koci marati. Khandhesu pana bhijjamānesu satto marati, bhinnesu matoti vohāro hoti.

Ettha ca catuvokāravasena khandhānaṃ bhedo, ekavokāravasena kaḷevarassa nikkhepo. Catuvokāravasena vā khandhānaṃ bhedo, sesadvayavasena kaḷevarassa nikkhepo veditabbo. Kasmā? Bhavadvayepi rūpakāyasaṅkhātassa kaḷevarassa sambhavato. Atha vā yasmā ca cātumahārājikādīsu khandhā bhijjanteva, na kiñci nikkhipanti, tasmā tesaṃ vasena khandhānaṃ bhedo, manussādīsu kaḷevarassa nikkhepo. Ettha ca kaḷevarassa nikkhepakāraṇato maraṇaṃ kaḷevarassa nikkhepoti vuttanti evamattho daṭṭhabbo.

Iti ayañca jarā idañca maraṇaṃ. Idaṃ vuccatāvusoti idaṃ ubhayampi ekato katvā jarāmaraṇanti kathīyati. Sesaṃ vuttanayamevāti.

Jarāmaraṇavāravaṇṇanā niṭṭhitā.

Jātivāravaṇṇanā

93. Jātivāre jāti sañjātītiādīsu jāyanaṭṭhena jāti, sā aparipuṇṇāyatanavasena yuttā. Sañjāyanaṭṭhena sañjāti, sā paripuṇṇāyatanavasena yuttā. Okkamanaṭṭhena okkanti, sā aṇḍajajalābujavasena yuttā. Te hi aṇḍakosañca vatthikosañca okkamantā pavisantā viya paṭisandhiṃ gaṇhanti. Abhinibbattanaṭṭhena abhinibbatti, sā saṃsedajaopapātikavasena yuttā, te hi pākaṭāyeva hutvā nibbattanti. Ayaṃ tāva vohāradesanā.

Idāni paramatthadesanā hoti. Khandhāyeva hi paramatthato pātubhavanti, na satto. Tattha ca khandhānanti ekavokārabhave ekassa catuvokārabhave catunnaṃ pañcavokārabhave pañcannampi gahaṇaṃ veditabbaṃ. Pātubhāvoti uppatti. Āyatanānanti ettha tatra tatra uppajjamānāyatanavaseneva saṅgaho veditabbo. Paṭilābhoti santatiyaṃ pātubhāvoyeva. Pātubhavantāneva hi tāni paṭiladdhāni nāma honti. Ayaṃ vuccatāvuso jātīti iminā padena vohārato paramatthato ca desitāya jātiyā nigamanaṃ karotīti. Bhavasamudayāti ettha pana jātiyā paccayabhūto kammabhavo veditabbo. Sesaṃ vuttanayamevāti.

Jātivāravaṇṇanā niṭṭhitā.

Bhavavāravaṇṇanā

94. Bhavavāre kāmabhavoti kammabhavo ca upapattibhavo ca. Tattha kammabhavo nāma kāmabhavūpagaṃ kammameva. Tañhi upapattibhavassa kāraṇattā ‘‘sukho buddhānamuppādo (dha. pa. 194) dukkho pāpassa uccayo’’tiādīni (dha. pa. 117) viya phalavohārena bhavoti vuttaṃ. Upapattibhavo nāma tena kammena nibbattaṃ upādinnakhandhapañcakaṃ. Tañhi tattha bhavatīti katvā bhavoti vuttaṃ. Evaṃ sabbathāpi idaṃ kammañca upapatti ca ubhayampetamidha ‘‘kāmabhavo’’ti vuttaṃ. Esa nayo rūpārūpabhavesu. Upādānasamudayāti ettha pana upādānaṃ kusalakammabhavassa upanissayavaseneva paccayo hoti. Akusalakammabhavassa upanissayavasenapi sahajātādivasenapi. Upapattibhavassa pana sabbassāpi upanissayavaseneva. Sesaṃ vuttanayamevāti.

Bhavavāravaṇṇanā niṭṭhitā.

Upādānavāravaṇṇanā

95. Upādānavāre kāmupādānantiādīsu vatthukāmaṃ upādiyati etena, sayaṃ vā taṃ upādiyatīti kāmupādānaṃ. Kāmo ca so upādānañcāti vā kāmupādānaṃ. Upādānanti daḷhaggahaṇaṃ vuccati. Daḷhattho hi ettha upasaddo, ‘‘upāyāsa upakaṭṭhā’’tiādīsu viya pañcakāmaguṇikarāgassetaṃ adhivacanaṃ. Ayamettha saṅkhepo. Vitthārato panetaṃ ‘‘tattha katamaṃ kāmupādānaṃ, yo kāmesu kāmacchando’’ti (dha. sa. 1220; vibha. 938) vuttanayena veditabbaṃ.

Tathā diṭṭhi ca sā upādānañcāti diṭṭhupādānaṃ. Atha vā diṭṭhiṃ upādiyati, upādiyanti vā etena diṭṭhinti diṭṭhupādānaṃ. Upādiyati hi purimadiṭṭhiṃ uttaradiṭṭhi. Upādiyanti ca tāya diṭṭhiṃ. Yathāha ‘‘sassato attā ca loko ca, idameva saccaṃ moghamañña’’ntiādi (ma. ni. 3.27), sīlabbatupādānaattavādupādānavajjassa sabbadiṭṭhigatassetaṃ adhivacanaṃ. Ayamettha saṅkhepo. Vitthārato panetaṃ ‘‘tattha katamaṃ diṭṭhupādānaṃ natthi dinna’’nti (dha. sa. 1220; vibha. 938) vuttanayena veditabbaṃ.

Tathā sīlabbataṃ upādiyanti etena, sayaṃ vā taṃ upādiyati, sīlabbatañca taṃ upādānañcāti vā sīlabbatupādānaṃ. Gosīlagovatādīni hi evaṃ suddhīti abhinivesato sayameva upādānāni ayamettha saṅkhepo. Vitthārato panetaṃ ‘‘tattha katamaṃ sīlabbatupādānaṃ, ito bahiddhā samaṇabrāhmaṇānaṃ sīlena suddhī’’ti vuttanayena veditabbaṃ.

Idāni vadanti etenāti vādo. Upādiyanti etenāti upādānaṃ. Kiṃ vadanti, upādiyanti vā? Attānaṃ. Attano vādupādānaṃ attavādupādānaṃ. Attavādamattameva vā attāti upādiyati etenāti attavādupādānaṃ, vīsativatthukāya sakkāyadiṭṭhiyā etaṃ adhivacanaṃ. Ayamettha saṅkhepo. Vitthārato panetaṃ ‘‘tattha katamaṃ attavādupādānaṃ, idha assutavā puthujjano ariyānaṃ adassāvī’’ti (dha. sa. 1223) vuttanayena veditabbaṃ.

Taṇhāsamudayāti ettha taṇhā kāmupādānassa upanissayavasena anantarasamanantaranatthivigatāsevanavasena vā paccayo. Avasesānaṃ pana sahajātādivasenāpi. Sesaṃ vuttanayamevāti.

Upādānavāravaṇṇanā niṭṭhitā.

Taṇhāvāravaṇṇanā

96. Taṇhāvāre rūpataṇhā…pe… dhammataṇhāti evaṃ cakkhudvārādīsu javanavīthiyaṃ pavattāya taṇhāya ‘‘seṭṭhiputto brāhmaṇaputto’’ti evamādīsu pitito nāmaṃ viya pitisadisārammaṇato nāmaṃ. Ettha ca rūpārammaṇā taṇhā, rūpe taṇhāti rūpataṇhā. Sā kāmarāgabhāvena rūpaṃ assādentī pavattamānā kāmataṇhā. Sassatadiṭṭhisahagatarāgabhāvena rūpaṃ niccaṃ dhuvaṃ sassatanti evaṃ assādentī pavattamānā bhavataṇhā. Ucchedadiṭṭhisahagatarāgabhāvena rūpaṃ ucchijjati vinassati pecca na bhavissatīti evaṃ assādentī pavattamānā vibhavataṇhāti evaṃ tividhā hoti. Yathā ca rūpataṇhā, tathā saddataṇhādayopīti etāni aṭṭhārasa taṇhāvicaritāni honti. Tāni ajjhattarūpādīsu aṭṭhārasa, bahiddhārūpādīsu aṭṭhārasāti chattiṃsa. Iti atītāni chattiṃsa, anāgatāni chattiṃsa, paccuppannāni chattiṃsāti aṭṭhasataṃ. ‘‘Ajjhattikassupādāya ‘asmī’ti hoti , ‘itthasmī’ti hotī’’ti (vibha. 973-974) vā evamādīnā ajjhattikarūpādinissitāni aṭṭhārasa, ‘‘bāhirassupādāya ‘iminā asmī’ti hoti, ‘iminā itthasmī’ti hotī’’ti vā (vibha. 975) evamādinā bāhirarūpādinissitāni aṭṭhārasāti chattiṃsa. Iti atītāni chattiṃsa, anāgatāni chattiṃsa, paccuppannāni chattiṃsāti evampi aṭṭhasatataṇhāvicaritāni honti. Puna saṅgahe karīyamāne rūpādīsu ārammaṇesu chaḷeva taṇhākāyā tissoyeva kāmataṇhādayo hontīti evaṃ –

Niddesatthena niddesa-vitthārā vitthārassa ca;

Puna saṅgahato taṇhā, viññātabbā vibhāvināti.

Vedanāsamudayāti ettha pana vedanāti vipākavedanā adhippetā. Sā kathaṃ chasu dvāresu taṇhāya paccayo hotīti ce? Assādanīyato. Sukhāya hi vedanāya assādanena sattā vedanaṃ mamāyantā vedanāya taṇhaṃ uppādetvā vedanārāgarattā hutvā cakkhudvāre iṭṭhameva rūpaṃ patthenti, laddhā ca naṃ assādenti, ārammaṇadāyakānañca cittakārādīnaṃ sakkāraṃ karonti. Tathā sotadvārādīsu iṭṭhe ca saddādayo patthenti, laddhā ca ne assādenti, ārammaṇadāyakānañca vīṇāvādaka-gandhikasūda-tantavāya-nānāvidhasippasandassakādīnaṃ sakkāraṃ karonti. Yathā kiṃ? Yathā puttasinehena puttaṃ mamāyantā dhātiyā sakkāraṃ karonti, sappāyasappikhīrādīniyeva naṃ pāyenti ceva bhojenti ca. Sesaṃ vuttanayameva.

Taṇhāvāravaṇṇanā niṭṭhitā.

Vedanāvāravaṇṇanā

97. Vedanāvāre vedanākāyāti vedanāsamūhā. Cakkhusamphassajā vedanā…pe… manosamphassajā vedanāti etaṃ ‘‘cakkhusamphassajā vedanā atthi kusalā, atthi akusalā, atthi abyākatā’’ti (vibha. 34) evaṃ vibhaṅge āgatattā cakkhudvārādīsu pavattānaṃ kusalākusalābyākatavedanānaṃ ‘‘sāriputto, mantāṇiputto’’ti evamādīsu mātito nāmaṃ viya mātisadisavatthuto nāmaṃ. Vacanattho panettha cakkhusamphassahetu jātā vedanā cakkhusamphassajā vedanāti. Esa nayo sabbattha. Ayaṃ tāvettha sabbasaṅgāhikakathā . Vipākavasena pana cakkhudvāre dve cakkhuviññāṇāni, dve manodhātuyo, tisso manoviññāṇadhātuyoti etāhi sampayuttavasena vedanā veditabbā. Esa nayo sotadvārādīsu. Manodvāre manoviññāṇadhātusampayuttāva.

Phassasamudayāti ettha pana pañcadvāre pañcavatthukavedanānaṃ sahajātacakkhusamphassādisamudayā samudayo hoti. Avasesānaṃ cakkhusamphassādayo upanissayādivasena paccayā. Manodvāre tadārammaṇavedanānaṃ advārikānañca paṭisandhibhavaṅgacutivedanānaṃ sahajātamanosamphassasamudayā samudayo hotīti veditabbo. Sesaṃ vuttanayameva.

Vedanāvāravaṇṇanā niṭṭhitā.

Phassavāravaṇṇanā

98. Phassavāre cakkhusamphassoti cakkhumhi samphasso. Esa nayo sabbattha. Cakkhusamphasso…pe… kāyasamphassoti ettāvatā ca kusalākusalavipākā pañcavatthukā dasa samphassā vuttā honti. Manosamphassoti iminā sesā bāvīsati lokiyavipākamanasampayuttaphassā. Saḷāyatanasamudayāti channaṃ cakkhādīnaṃ āyatanānaṃ samudayena imassa chabbidhassāpi samphassassa samudayo hotīti veditabbo. Sesaṃ vuttanayamevāti.

Phassavāravaṇṇanā niṭṭhitā.

Saḷāyatanavāravaṇṇanā

99. Saḷāyatanavāre cakkhāyatanantiādīsu yaṃ vattabbaṃ, taṃ sabbaṃ visuddhimagge khandhaniddese ceva āyatananiddese ca vuttanayameva. Nāmarūpasamudayāti ettha pana yaṃ nāmaṃ yañca rūpaṃ, yañca nāmarūpaṃ yassa āyatanassa paccayo hoti, tassa vasena visuddhimagge paṭiccasamuppādaniddese vuttanayena nāmarūpasamudayā saḷāyatanasamudayo veditabbo. Sesaṃ vuttappakāramevāti.

Saḷāyatanavāravaṇṇanā niṭṭhitā.

Nāmarūpavāravaṇṇanā

100. Nāmarūpavāre namanalakkhaṇaṃ nāmaṃ. Ruppanalakkhaṇaṃ rūpaṃ. Vitthāravāre panassa vedanāti vedanākkhandho. Saññāti saññākkhandho. Cetanā phasso manasikāroti saṅkhārakkhandho veditabbo. Kāmañca aññepi saṅkhārakkhandhasaṅgahitā dhammā santi, ime pana tayo sabbadubbalesupi cittesu santi. Tasmā etesaṃyeva vasenettha saṅkhārakkhandhopi dassito. Cattāri ca mahābhūtānīti ettha cattārīti gaṇanaparicchedo. Mahābhūtānīti pathavīāpatejavāyānametaṃ adhivacanaṃ. Yena pana kāraṇena tāni mahābhūtānīti vuccanti, yo cettha añño vinicchayanayo, so sabbo visuddhimagge rūpakkhandhaniddese vutto.

Catunnañca mahābhūtānaṃ upādāyāti ettha pana catunnanti upayogatthe sāmivacanaṃ, cattāri ca mahābhūtānīti vuttaṃ hoti. Upādāyāti upādiyitvā, gahetvāti attho. Nissāyātipi eke. Vattamānanti ayañcettha pāṭhaseso. Samūhatthe vā etaṃ sāmivacanaṃ. Tena catunnañca mahābhūtānaṃ samūhaṃ upādāya pavattamānaṃ rūpanti ayamattho veditabbo. Evaṃ sabbatthāpi yāni cattāri pathavīādīni mahābhūtāni, yañca catunnaṃ mahābhūtānaṃ upādāya vattamānaṃ cakkhāyatanādibhedena abhidhammapāḷiyameva vuttaṃ tevīsatividhaṃ rūpaṃ, taṃ sabbampi ‘‘rūpa’’nti veditabbaṃ. Viññāṇasamudayāti ettha pana yaṃ viññāṇaṃ yassa nāmassa yassa ca rūpassa yassa ca nāmarūpassa paccayo hoti, tassa vasena visuddhimagge paṭiccasamuppādaniddese vuttanayeneva viññāṇasamudayā nāmarūpasamudayo veditabbo. Sesaṃ vuttanayamevāti.

Nāmarūpavāravaṇṇanā niṭṭhitā.

Viññāṇavāravaṇṇanā

101. Viññāṇavāre cakkhuviññāṇanti cakkhumhi viññāṇaṃ, cakkhuto vā jātaṃ viññāṇanti cakkhuviññāṇaṃ. Evaṃ sotaghānajivhākāyaviññāṇāni. Itaraṃ pana manoyeva viññāṇanti manoviññāṇaṃ. Dvipañcaviññāṇavajjassa tebhūmakavipākacittassetaṃ adhivacanaṃ. Saṅkhārasamudayāti ettha pana yo saṅkhāro yassa viññāṇassa paccayo hoti, tassa vasena saṅkhārasamudayā viññāṇasamudayo veditabbo. Sesaṃ vuttanayamevāti.

Viññāṇavāravaṇṇanā niṭṭhitā.

Saṅkhāravāravaṇṇanā

102. Saṅkhāravāre abhisaṅkharaṇalakkhaṇo saṅkhāro. Vitthāravāre panassa kāyasaṅkhāroti kāyato pavattasaṅkhāro, kāyadvāre copanavasena pavattānaṃ kāmāvacarakusalato aṭṭhannaṃ, akusalato dvādasannanti vīsatiyā kāyasañcetanānametaṃ adhivacanaṃ. Vacīsaṅkhāroti vacito pavattasaṅkhāro, vacīdvāre vacanabhedavasena pavattānaṃ vīsatiyā eva vacīsañcetanānametaṃ adhivacanaṃ. Cittasaṅkhāroti cittato pavattasaṅkhāro, kāyavacīdvāre copanaṃ akatvā raho nisīditvā cintayantassa pavattānaṃ lokiyakusalākusalavasena ekūnatiṃsamanosañcetanānametaṃ adhivacanaṃ. Avijjāsamudayāti ettha pana kusalānaṃ upanissayavasena akusalānaṃ sahajātādivasenāpi avijjāpaccayo hotīti veditabbā. Sesaṃ vuttanayamevāti.

Saṅkhāravāravaṇṇanā niṭṭhitā.

Avijjāvāravaṇṇanā

103. Avijjāvāre dukkhe aññāṇanti dukkhasacce aññāṇaṃ, mohassetaṃ adhivacanaṃ. Esa nayo samudaye aññāṇantiādīsu. Tattha catūhi kāraṇehi dukkhe aññāṇaṃ veditabbaṃ antogadhato vatthuto ārammaṇato paṭicchādanato ca. Tathā hi taṃ dukkhasaccapariyāpannattā dukkhe antogadhaṃ, dukkhasaccañcassa nissayapaccayabhāvena vatthu, ārammaṇapaccayabhāvena ārammaṇaṃ, dukkhasaccañca etaṃ paṭicchādeti, tassa yāthāvalakkhaṇappaṭivedhanivāraṇena, ñāṇappavattiyā cettha appadānena.

Samudaye aññāṇaṃ tīhi kāraṇehi veditabbaṃ vatthuto ārammaṇato paṭicchādanato ca. Nirodhe paṭipadāyañca aññāṇaṃ ekeneva kāraṇena veditabbaṃ paṭicchādanato. Nirodhapaṭipadāya hi paṭicchādakameva aññāṇaṃ tesaṃ yāthāvalakkhaṇappaṭivedhanivāraṇena, tesu ca ñāṇappavattiyā appadānena. Na pana tattha antogadhaṃ, tasmiṃ saccadvaye apariyāpannattā. Na tassa taṃ saccadvayaṃ vatthu, asahajātattā. Nārammaṇaṃ, tadārabbha appavattanato. Pacchimañhi saccadvayaṃ gambhīrattā duddasaṃ, na cettha andhabhūtaṃ aññāṇaṃ pavattati. Purimaṃ pana vañcaniyaṭṭhena sabhāvalakkhaṇassa duddasattā gambhīraṃ, tattha vipallāsaggāhavasena pavattati.

Apica dukkheti ettāvatā saṅgahato vatthuto ārammaṇato kiccato ca avijjā dīpitā. Dukkhasamudayeti ettāvatā vatthuto ārammaṇato kiccato ca. Dukkhanirodhe dukkhanirodhagāminiyā paṭipadāyāti ettāvatā kiccato. Avisesato pana aññāṇanti etena sabhāvato niddiṭṭhāti ñātabbā. Āsavasamudayāti ettha pana kāmāsavabhavāsavā sahajātādivasena avijjāya paccayā honti. Avijjāsavo upanissayavaseneva. Pubbuppannā cettha avijjā avijjāsavoti veditabbā. Sā aparāparuppannāya avijjāya upanissayapaccayo hoti. Sesaṃ vuttanayamevāti.

Avijjāvāravaṇṇanā niṭṭhitā.

Āsavavāravaṇṇanā

104. Āsavavāre avijjāsamudayāti ettha avijjā kāmāsavabhavāsavānaṃ sahajātādivasena paccayo hoti. Avijjāsavassa upanissayavaseneva. Aparāparuppannā cettha avijjā avijjāsavoti veditabbā. Pubbuppannā avijjāyevassa aparāparuppannassa avijjāsavassa upanissayapaccayo hoti. Sesaṃ vuttanayamevāti. Ayaṃ vāro yā esā paṭiccasamuppādapadesu jeṭṭhikā avijjā, tassāpi paccayadassanavasena vutto. Evaṃ vuttena vārena saṃsārassa anamataggatā sādhitā hoti. Kathaṃ? Āsavasamudayena hi avijjāsamudayo. Avijjāsamudayenāpi āsavasamudayo. Evaṃ āsavā avijjāya avijjāpi āsavānaṃ paccayoti katvā pubbakoṭi na paññāyati avijjāya, tassā apaññāyanato saṃsārassa anamataggatā siddhā hotīti.

Evaṃ sabbepime imasmiṃ sutte kammapathavāro āhāravāro dukkhavāro jarā-maraṇa-jāti-bhava-upādāna-taṇhā-vedanā-phassa-saḷāyatana-nāmarūpa- viññāṇa-saṅkhāra-avijjā-āsavavāroti soḷasavārā vuttā.

Tesu ekekassa vārassa saṅkhepavitthāravasena dvidhā vibhattā dvattiṃsaṭṭhānāni honti. Iti imasmiṃ sutte imesu dvattiṃsaṭṭhānesu cattāri saccāni kathitāni. Etesaṃyeva vitthāravasena vuttesu soḷasasu ṭhānesu arahattaṃ kathitaṃ. Therassa pana matena dvattiṃsāyapi ṭhānesu cattāri saccāni cattāro ca maggā kathitāti. Iti sakalepi pañcamahānikāyasaṅgahite buddhavacane natthi taṃ suttaṃ, yattha dvattiṃsakkhattuṃ cattāri saccāni dvattiṃsakkhattuñca arahattaṃ pakāsitaṃ aññatra imamhā sammādiṭṭhisuttāti.

Idamavocāyasmāsāriputtoti idaṃ dvattiṃsāya catusaccapariyāyehi dvattiṃsāya arahattapariyāyehīti catusaṭṭhiyā kāraṇehi alaṅkaritvā sammādiṭṭhisuttaṃ āyasmā sāriputto avoca, attamanā te bhikkhū āyasmato sāriputtassa bhāsitaṃ abhinandunti.

Āsavavāravaṇṇanā niṭṭhitā.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Sammādiṭṭhisuttavaṇṇanā niṭṭhitā.

10. Satipaṭṭhānasuttavaṇṇanā

105. Evaṃ me sutanti satipaṭṭhānasuttaṃ. Tattha kurūsu viharatīti kurunāmakā jānapadino rājakumārā, tesaṃ nivāso ekopi janapado ruḷhīsaddena kurūti vuccati, tasmiṃ kurūsu janapade. Aṭṭhakathācariyā panāhu – mandhātukāle tīsu dīpesu manussā jambudīpo nāma buddhapaccekabuddhamahāsāvakacakkavattipabhutīnaṃ uttamapurisānaṃ uppattibhūmi uttamadīpo atiramaṇīyoti sutvā raññā mandhātucakkavattinā cakkaratanaṃ purakkhatvā cattāro dīpe anusaṃyāyantena saddhiṃ āgamaṃsu. Tato rājā pariṇāyakaratanaṃ pucchi –

‘‘Atthi nu kho manussalokato ramaṇīyataraṃ ṭhāna’’nti?

‘‘Kasmā deva evaṃ bhaṇasi?

‘‘Kiṃ na passasi candimasūriyānaṃ ānubhāvaṃ?

‘‘Nanu etesaṃ ṭhānaṃ ito ramaṇīyatara’’nti?

Rājā cakkaratanaṃ purakkhatvā tattha agamāsi. Cattāro mahārājāno ‘‘mandhātumahārājā āgato’’ti sutvāva ‘‘mahiddhiko mahānubhāvo rājā na sakkā yuddhena paṭibāhitu’’nti sakarajjaṃ niyyātesuṃ. So taṃ gahetvā puna pucchi – ‘‘atthi nu kho ito ramaṇīyataraṃ ṭhāna’’nti. Athassa tāvatiṃsabhavanaṃ kathayiṃsu – ‘‘tāvatiṃsabhavanaṃ, deva, ramaṇīyataraṃ, tattha sakkassa devarañño ime cattāro mahārājāno paricārakā dovārikabhūmiyaṃ tiṭṭhanti. Sakko devarājā mahiddhiko mahānubhāvo. Tassimāni pana upabhogaṭṭhānāni, yojanasahassubbedho vejayantapāsādo, pañcayojanasatubbedhā sudhammā devasabhā, diyaḍḍhayojanasatiko vejayantaratho, tathā erāvaṇo hatthī, dibbarukkhasahassapaṭimaṇḍitaṃ nandanavanaṃ cittalatāvanaṃ phārusakavanaṃ missakavanaṃ . Yojanasatubbedho pāricchattako koviḷāro, tassa heṭṭhā saṭṭhiyojanāyāmā paṇṇāsayojanavitthatā pañcadasayojanubbedhā jayasumanapupphavaṇṇā paṇḍukambalasilā, yassā mudutāya sakkassa nisīdato upaḍḍhakāyo anupavisatī’’ti.

Taṃ sutvā rājā tattha gantukāmo cakkaratanaṃ abbhukkiri . Taṃ ākāse patiṭṭhāsi saddhiṃ caturaṅginiyā senāya. Atha dvinnaṃ devalokānaṃ vemajjhato cakkaratanaṃ otaritvā pathaviyaṃ patiṭṭhāsi saddhiṃ pariṇāyakaratanappamukhāya caturaṅginiyā senāya. Rājā ekakova tāvatiṃsabhavanaṃ agamāsi. Sakko ‘‘mandhātā āgato’’ti sutvāva tassa paccuggamanaṃ katvā – ‘‘svāgataṃ te, mahārāja, sakaṃ te, mahārāja. Anusāsa, mahārājā’’ti vatvā saddhiṃ nāṭakehi rajjaṃ dvebhāge katvā ekaṃ bhāgamadāsi. Rañño tāvatiṃsabhavane patiṭṭhitamattasseva manussabhāvo vigacchi, devabhāvo pāturahosi.

Tassa kira sakkena saddhiṃ paṇḍukambalasilāyaṃ nisinnassa akkhinimisamattena nānattaṃ paññāyati. Taṃ asallakkhentā devā sakkassa ca tassa ca nānatte muyhanti. So tattha dibbasampattiṃ anubhavamāno yāva chattiṃsa sakkā uppajjitvā cutā, tāva rajjaṃ kāretvā atittoyeva kāmehi tato cavitvā attano uyyāne patiṭṭhito vātātapena phuṭṭhagatto kālamakāsi.

Cakkaratane pana pathaviyaṃ patiṭṭhite pariṇāyakaratanaṃ suvaṇṇapaṭṭe mandhātuupāhanaṃ likhāpetvā idaṃ mandhāturajjanti rajjamanusāsi. Tepi tīhi dīpehi āgatamanussā puna gantuṃ asakkontā pariṇāyakaratanaṃ upasaṅkamitvā ‘‘deva mayaṃ rañño ānubhāvena āgatā, idāni gantuṃ na sakkoma, vasanaṭṭhānaṃ no dehī’’ti yāciṃsu. So tesaṃ ekekaṃ janapadamadāsi. Tattha pubbavidehato āgatamanussehi āvasitapadeso tāyeva purimasaññāya videharaṭṭhanti nāmaṃ labhi. Aparagoyānato āgatamanussehi āvasitapadeso aparantajanapadoti nāmaṃ labhi. Uttarakuruto āgatamanussehi āvasitapadeso kururaṭṭhanti nāmaṃ labhīti . Bahuke pana gāmanigamādayo upādāya bahuvacanena voharīyati. Tena vuttaṃ ‘‘kurūsu viharatī’’ti.

Kammāsadhammaṃnāma kurūnaṃ nigamoti. Kammāsadhammanti ettha keci dha-kārassa da-kārena atthaṃ vaṇṇayanti. Kammāso ettha damitoti kammāsadammo. Kammāsoti kammāsapādo porisādo vuccati. Tassa kira pāde khāṇukena viddhaṭṭhāne vaṇo ruhanto cittadārusadiso hutvā ruhi, tasmā kammāsapādoti paññāyittha . So ca tasmiṃ okāse damito porisādabhāvato paṭisedhito. Kena? Mahāsattena. Katarasmiṃ jātaketi? Mahāsutasomajātaketi eke. Ime pana therā jayaddisajātaketi vadanti. Tadā hi mahāsattena kammāsapādo damito. Yathāha –

‘‘Putto yadā homi jayaddisassa,

Pañcālaraṭṭhādhipatissa atrajo;

Cajitvāna pāṇaṃ pitaraṃ pamocayiṃ,

Kammāsapādampi cahaṃ pasādayi’’nti.

Keci pana dha-kāreneva atthaṃ vaṇṇayanti. Kururaṭṭhavāsīnaṃ kira kuruvattadhammo tasmiṃ kammāso jāto, tasmā taṃ ṭhānaṃ kammāso ettha dhammo jātoti kammāsadhammanti vuccati. Tattha niviṭṭhanigamassāpi etadeva nāmaṃ. Bhummavacanena kasmā na vuttanti? Avasanokāsato. Bhagavato kira tasmiṃ nigame vasanokāso koci vihāro nāhosi. Nigamato pana apakkamma aññatarasmiṃ udakasampanne ramaṇīye bhūmibhāge mahāvanasaṇḍo ahosi. Tattha bhagavā vihāsi. Taṃ nigamaṃ gocaragāmaṃ katvā, tasmā evamettha attho veditabbo ‘‘kurūsu viharati kammāsadhammaṃ nāma kurūnaṃ nigamo, taṃ gocaragāmaṃ katvā’’ti.

Uddesavārakathāvaṇṇanā

106.Ekāyano ayaṃ, bhikkhave, maggoti. Kasmā bhagavā idaṃ suttamabhāsi? Kururaṭṭhavāsīnaṃ gambhīradesanāpaṭiggahaṇasamatthatāya. Kururaṭṭhavāsino kira bhikkhū bhikkhuniyo upāsakā upāsikāyo utupaccayādisampannattā tassa raṭṭhassa sappāyautupaccayasevanena niccaṃ kallasarīrā kallacittā ca honti. Te cittasarīrakallatāya anuggahitapaññābalā gambhīrakathaṃ pariggahetuṃ samatthā honti. Tena tesaṃ bhagavā imaṃ gambhīradesanāpaṭiggahaṇasamatthataṃ sampassanto ekavīsatiyā ṭhānesu kammaṭṭhānaṃ arahatte pakkhipitvā idaṃ gambhīratthaṃ satipaṭṭhānasuttaṃ abhāsi. Yathā hi puriso suvaṇṇacaṅkoṭakaṃ labhitvā tattha nānāpupphāni pakkhipeyya, suvaṇṇamañjūsaṃ vā pana labhitvā sattaratanāni pakkhipeyya, evaṃ bhagavā kururaṭṭhavāsiparisaṃ labhitvā gambhīradesanaṃ desesi. Tenevettha aññānipi gambhīratthāni dīghanikāye mahānidānaṃ mahāsatipaṭṭhānaṃ imasmiṃ majjhimanikāye sāropamaṃ rukkhūpamaṃ raṭṭhapālaṃ māgaṇḍiyaṃ āneñjasappāyanti aññānipi suttāni desesi.

Apica tasmiṃ janapade catasso parisā pakatiyāva satipaṭṭhānabhāvanānuyogamanuyuttā viharanti, antamaso dāsakammakaraparijanāpi satipaṭṭhānappaṭisaṃyuttameva kathaṃ kathenti. Udakatitthasuttakantanaṭṭhānādīsupi niratthakakathā nāma na pavattati. Sace kāci itthī ‘‘amma tvaṃ kataraṃ satipaṭṭhānabhāvanaṃ manasikarosī’’ti pucchitā ‘‘na kiñcī’’ti vadati. Taṃ garahanti ‘‘dhiratthu tava jīvitaṃ, jīvamānāpi tvaṃ matasadisā’’ti. Atha naṃ ‘‘mā dāni puna evamakāsī’’ti ovaditvā aññataraṃ satipaṭṭhānaṃ uggaṇhāpenti. Yā pana ‘‘ahaṃ asukaṃ satipaṭṭhānaṃ manasikaromī’’ti vadati. Tassā ‘‘sādhu sādhū’’ti sādhukāraṃ datvā ‘‘tava jīvitaṃ sujīvitaṃ, tvaṃ nāma manussattaṃ pattā, tavatthāya sammāsambuddho uppanno’’tiādīhi pasaṃsanti. Na kevalañcettha manussajātiyāyeva satipaṭṭhānamanasikārayuttā, te nissāya viharantā tiracchānagatāpi. Tatridaṃ vatthu – eko kira naṭako suvapotakaṃ gahetvā sikkhāpento vicarati. So bhikkhunupassayaṃ upanissāya vasitvā gamanakāle suvapotakaṃ pamussitvā gato. Taṃ sāmaṇeriyo gahetvā paṭijaggiṃsu. Buddharakkhitotissa nāmaṃ akaṃsu. Taṃ ekadivasaṃ purato nisinnaṃ disvā mahātherī āha – ‘‘buddharakkhitā’’ti?

Kiṃ ayyeti.

Atthi koci tava manasikāroti?

Natthi ayyeti.

Āvuso , pabbajitānaṃ santike vasantena nāma vissaṭṭhaattabhāvena bhavituṃ na vaṭṭati, kocideva manasikāro icchitabbo, tvaṃ pana aññaṃ na sakkhissasi ‘‘aṭṭhi aṭṭhī’’ti sajjhāyaṃ karohīti. So theriyā ovāde ṭhatvā ‘‘aṭṭhi aṭṭhī’’ti sajjhāyanto carati.

Taṃ ekadivasaṃ pātova toraṇagge nisīditvā bālātapaṃ tapamānaṃ eko sakuṇo nakhapañjarena aggahesi. So ‘‘kiri kirī’’ti saddamakāsi. Sāmaṇeriyo sutvā ‘‘ayye buddharakkhito sakuṇena gahito, mocema na’’nti leḍḍuādīni gahetvā anubandhitvā mocesuṃ. Taṃ ānetvā purato ṭhapitaṃ therī āha –

‘‘Buddharakkhita, sakuṇena gahitakāle kiṃ cintesī’’ti?

Na ayye aññaṃ cintesiṃ, ‘‘aṭṭhipuñjova aṭṭhipuñjaṃ gahetvā gacchati, katarasmimpi ṭhāne vippakirissatī’’ti evaṃ ayye aṭṭhipuñjameva cintesinti.

Sādhu sādhu, buddharakkhita, anāgate bhavakkhayassa te paccayo bhavissatīti. Evaṃ tattha tiracchānagatāpi satipaṭṭhānamanasikārayuttā, tasmā nesaṃ bhagavā satipaṭṭhānabuddhimeva janento idaṃ suttaṃ abhāsi.

Tattha ekāyanoti ekamaggo. Maggassa hi –

‘‘Maggo pantho patho pajjo, añjasaṃ vaṭumāyanaṃ;

Nāvā uttarasetū ca, kullo ca bhisisaṅkamo’’ti. (cūḷani. 101) –

Bahūni nāmāni. Svāyaṃ idha ayananāmena vutto. Tasmā ekāyano ayaṃ, bhikkhave, maggoti ettha ekamaggo ayaṃ, bhikkhave, maggo, na dvedhāpathabhūtoti evamattho daṭṭhabbo. Atha vā ekena ayitabboti ekāyano. Ekenāti gaṇasaṅgaṇikaṃ pahāya vūpakaṭṭhena pavivittacittena. Ayitabboti paṭipajjitabbo. Ayanti vā etenāti ayano, saṃsārato nibbānaṃ gacchantīti attho . Ekassa ayano ekāyano, ekassāti seṭṭhassa. Sabbasattānaṃ seṭṭho ca bhagavā, tasmā bhagavatoti vuttaṃ hoti. Kiñcāpi hi tena aññepi ayanti, evaṃ santepi bhagavatova so ayano tena uppāditattā. Yathāha ‘‘so hi, brāhmaṇa, bhagavā anuppannassa maggassa uppādetā’’tiādi (ma. ni. 3.79). Ayatīti vā ayano, gacchati pavattatīti attho. Ekasmiṃ ayanoti ekāyano, imasmiṃyeva dhammavinaye pavattati, na aññatrāti vuttaṃ hoti. Yathāha ‘‘imasmiṃ kho, subhadda, dhammavinaye ariyo aṭṭhaṅgiko maggo upalabbhatī’’ti (dī. ni. 2.214). Desanābhedoyeva heso, attho paneko. Apica ekaṃ ayatīti ekāyano. Pubbabhāge nānāmukhabhāvanānayappavattopi aparabhāge ekaṃ nibbānameva gacchatīti vuttaṃ hoti. Yathāha brahmā sahampati –

‘‘Ekāyanaṃ jātikhayantadassī,

Maggaṃ pajānāti hitānukampī;

Etena maggena tariṃsu pubbe,

Tarissanti ye ca taranti ogha’’nti. (saṃ. ni. 5.409);

Keci pana ‘‘na pāraṃ diguṇaṃ yantī’’ti gāthānayena yasmā ekavāraṃ nibbānaṃ gacchati. Tasmā ‘‘ekāyano’’ti vadanti, taṃ na yujjati. Imassa hi atthassa sakiṃ ayanoti iminā byañjanena bhavitabbaṃ. Yadi pana ekaṃ ayanamassa ekā gati pavattīti evamatthaṃ yojetvā vucceyya, byañjanaṃ yujjeyya, attho pana ubhayathāpi na yujjati. Kasmā? Idha pubbabhāgamaggassa adhippetattā. Kāyādicatuārammaṇappavatto hi pubbabhāgasatipaṭṭhānamaggo idha adhippeto, na lokuttaro. So ca anekavārampi ayati, anekañcassa ayanaṃ hoti.

Pubbepi ca imasmiṃ pade mahātherānaṃ sākacchā ahosiyeva. Tipiṭakacūḷanāgatthero ‘‘pubbabhāgasatipaṭṭhānamaggo’’ti āha. Ācariyo panassa tipiṭakacūḷasumatthero ‘‘missakamaggo’’ti āha. Pubbabhāgo bhanteti. Missako āvusoti. Ācariye punappunaṃ bhaṇante appaṭibāhitvā tuṇhī ahosi. Pañhaṃ avinicchinitvāva uṭṭhahiṃsu. Athācariyatthero nhānakoṭṭhakaṃ gacchanto ‘‘mayā missakamaggo kathito, cūḷanāgo pubbabhāgoti ādāya voharati , ko nu kho ettha nicchayo’’ti suttantaṃ ādito paṭṭhāya parivattento ‘‘yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṃ bhāveyya satta vassānī’’ti imasmiṃ ṭhāne sallakkhesi, lokuttaramaggo uppajjitvā satta vassāni tiṭṭhamāno nāma natthi, mayā vutto missakamaggo na labbhati, cūḷanāgena diṭṭho pubbabhāgamaggova labbhatīti ñatvā aṭṭhamiyaṃ dhammassavane saṅghuṭṭhe agamāsi.

Porāṇakattherā kira piyadhammassavanā honti. Saddaṃ sutvāva ‘‘ahaṃ paṭhamaṃ, ahaṃ paṭhama’’nti ekappahāreneva osaranti. Tasmiñca divase cūḷanāgattherassa vāro. Tena dhammāsane nisīditvā vījaniṃ gahetvā pubbagāthāsu vuttāsu therassa āsanapiṭṭhiyaṃ ṭhitassa etadahosi ‘‘raho nisīditvā na vakkhāmī’’ti. Porāṇakattherā hi anusūyakā honti, na attano rucimeva ucchubhāraṃ viya evaṃ ukkhipitvā vicaranti, kāraṇameva gaṇhanti, akāraṇaṃ vissajjenti. Tasmā thero ‘‘āvuso cūḷanāgā’’ti āha. So ācariyassa viya saddoti dhammaṃ ṭhapetvā ‘‘kiṃ bhante’’ti āha. Āvuso cūḷanāga mayā vutto missakamaggo na labbhati, tayā vutto pubbabhāgasatipaṭṭhānamaggova labbhatīti.

Thero cintesi ‘‘amhākaṃ ācariyo sabbapariyattiko tepiṭako sutabuddho, evarūpassapi nāma bhikkhuno ayaṃ pañho āluḷeti, anāgate mama bhātikā imaṃ pañhaṃ āluḷessantīti suttaṃ gahetvā imaṃ pañhaṃ niccalaṃ karissāmī’’ti paṭisambhidāmaggato ‘‘ekāyanamaggo vuccati pubbabhāgasatipaṭṭhānamaggo –

‘‘Maggānaṭṭhaṅgiko seṭṭho, saccānaṃ caturo padā;

Virāgo seṭṭho dhammānaṃ, dvipadānañca cakkhumā.

Eseva maggo natthañño, dassanassa visuddhiyā;

Etañhi tumhe paṭipajjatha, mārasenappamaddanaṃ;

Etañhi tumhe paṭipannā, dukkhassantaṃ karissathā’’ti. (dha. pa. 273-275) –

Suttaṃ āharitvā ṭhapesi.

Maggoti kenaṭṭhena maggo? Nibbānagamanaṭṭhena nibbānatthikehi magganiyaṭṭhena ca. Sattānaṃ visuddhiyāti rāgādīhi malehi abhijjhāvisamalobhādīhi ca upakkilesehi kiliṭṭhacittānaṃ sattānaṃ visuddhatthāya. Tathā hi imināva maggena ito satasahassakappādhikānaṃ catunnaṃ asaṅkhyeyyānaṃ upari ekasmiññeva kappe nibbatte taṇhaṅkaramedhaṅkarasaraṇaṅkaradīpaṅkaranāmake buddhe ādiṃ katvā sakyamunipariyosānā aneke sammāsambuddhā anekasatā paccekabuddhā gaṇanapathaṃ vītivattā ariyasāvakā cāti ime sattā sabbe cittamalaṃ pavāhetvā paramavisuddhiṃ pattā. Rūpamalavasena pana saṃkilesavodānapaññattiyeva natthi. Tathā hi –

Rūpena saṃkiliṭṭhena, saṃkilissanti māṇavā;

Rūpe suddhe visujjhanti, anakkhātaṃ mahesinā.

Cittena saṃkiliṭṭhena, saṃkilissanti māṇavā;

Citte suddhe visujjhanti, iti vuttaṃ mahesinā.

Yathāha ‘‘cittasaṃkilesā, bhikkhave, sattā saṃkilissanti, cittavodānā visujjhantī’’ti (saṃ. ni. 3.100). Tañca cittavodānaṃ iminā satipaṭṭhānamaggena hoti. Tenāha ‘‘sattānaṃ visuddhiyā’’ti.

Sokaparidevānaṃ samatikkamāyāti sokassa ca paridevassa ca samatikkamāya, pahānāyāti attho. Ayañhi maggo bhāvito santatimahāmattādīnaṃ viya sokasamatikkamāya, paṭācārādīnaṃ viya ca paridevasamatikkamāya ca saṃvattati. Tenāha ‘‘sokaparidevānaṃ samatikkamāyā’’ti. Kiñcāpi hi santatimahāmatto –

‘‘Yaṃ pubbe taṃ visodhehi, pacchā te māhu kiñcanaṃ;

Majjhe ce no gahessasi, upasanto carissasī’’ti. (su. ni. 955);

Imaṃ gāthaṃ sutvā saha paṭisambhidāhi arahattaṃ patto.

Paṭācārā –

‘‘Na santi puttā tāṇāya, na pitā nāpi bandhavā;

Antakenādhipannassa, natthi ñātīsu tāṇatā’’ti. (dha. pa. 288);

Imaṃ gāthaṃ sutvā sotāpattiphale patiṭṭhitā. Yasmā pana kāyavedanācittadhammesu kañci dhammaṃ anāmasitvā bhāvanā nāma natthi, tasmā tepi imināva maggena sokaparideve samatikkantāti veditabbā.

Dukkhadomanassānaṃ atthaṅgamāyāti kāyikadukkhassa ca cetasikadomanassassa cāti imesaṃ dvinnaṃ atthaṅgamāya, nirodhāyāti attho. Ayañhi maggo bhāvito tissattherādīnaṃ viya dukkhassa, sakkādīnaṃ viya ca domanassassa atthaṅgamāya saṃvattati.

Tatrāyaṃ atthadīpanā – sāvatthiyaṃ kira tisso nāma kuṭumbikaputto cattālīsa hiraññakoṭiyo pahāya pabbajitvā agāmake araññe viharati. Tassa kaniṭṭhabhātubhariyā ‘‘gacchatha naṃ jīvitā voropethā’’ti pañcasate core pesesi. Te gantvā theraṃ parivāretvā nisīdiṃsu. Thero āha ‘‘kasmā āgatattha upāsakā’’ti? Taṃ jīvitā voropessāmāti. Pāṭibhogaṃ me upāsakā gahetvā ajjekarattiṃ jīvitaṃ dethāti. Ko te, samaṇa, imasmiṃ ṭhāne pāṭibhogo bhavissatīti? Thero mahantaṃ pāsāṇaṃ gahetvā dve ūruṭṭhīni bhinditvā ‘‘vaṭṭati upāsakā pāṭibhogo’’ti āha. Te apakkamitvā caṅkamanasīse aggiṃ katvā nipajjiṃsu. Therassa vedanaṃ vikkhambhetvā sīlaṃ paccavekkhato parisuddhaṃ sīlaṃ nissāya pītipāmojjaṃ uppajji . Tato anukkamena vipassanaṃ vaḍḍhento tiyāmarattiṃ samaṇadhammaṃ katvā aruṇuggamane arahattaṃ patto imaṃ udānaṃ udānesi –

‘‘Ubho pādāni bhinditvā, saññapessāmi vo ahaṃ;

Aṭṭiyāmi harāyāmi, sarāgamaraṇaṃ ahaṃ.

Evāhaṃ cintayitvāna, yathābhūtaṃ vipassisaṃ;

Sampatte aruṇuggamhi, arahattamapāpuṇi’’nti.

Aparepi tiṃsa bhikkhū bhagavato santike kammaṭṭhānaṃ gahetvā araññavihāre vassaṃ upagantvā ‘‘āvuso, tiyāmarattiṃ samaṇadhammova kātabbo, na aññamaññassa santikaṃ āgantabba’’nti vatvā vihariṃsu. Tesaṃ samaṇadhammaṃ katvā paccūsasamaye pacalāyantānaṃ eko byaggho āgantvā ekekaṃ bhikkhuṃ gahetvā gacchati. Na koci ‘‘maṃ byaggho gaṇhī’’ti vācampi nicchāresi. Evaṃ pañcasu dasasu bhikkhūsu khāditesu uposathadivase ‘‘itare, āvuso, kuhi’’nti pucchitvā ñatvā ca ‘‘idāni gahitena, gahitomhīti vattabba’’nti vatvā vihariṃsu.

Atha aññataraṃ daharabhikkhuṃ purimanayeneva byaggho gaṇhi. So ‘‘byaggho, bhante’’ti āha. Bhikkhū kattaradaṇḍe ca ukkāyo ca gahetvā mocessāmāti anubandhiṃsu. Byaggho bhikkhūnaṃ agatiṃ chinnataṭaṭṭhānaṃ āruyha taṃ bhikkhuṃ pādaṅguṭṭhakato paṭṭhāya khādituṃ ārabhi. Itarepi ‘‘idāni , sappurisa, amhehi kattabbaṃ natthi, bhikkhūnaṃ viseso nāma evarūpe ṭhāne paññāyatī’’ti āhaṃsu. So byagghamukhe nipannova taṃ vedanaṃ vikkhambhetvā vipassanaṃ vaḍḍhento yāva gopphakā khāditasamaye sotāpanno hutvā, yāva jaṇṇukā khāditasamaye sakadāgāmī, yāva nābhiyā khāditasamaye anāgāmī hutvā, hadayarūpe akhāditeyeva saha paṭisambhidāhi arahattaṃ patvā imaṃ udānaṃ udānesi –

‘‘Sīlavā vatasampanno, paññavā susamāhito;

Muhuttaṃ pamādamanvāya, byagghenoruddhamānaso.

Pañjarasmiṃ gahetvāna, silāya uparīkato;

Kāmaṃ khādatu maṃ byaggho, bhakkho kāyo amittānaṃ;

Paṭiladdhe kammaṭṭhāne, maraṇaṃ hehiti bhaddaka’’nti.

Aparopi pītamallatthero nāma gihikāle tīsu rajjesu paṭākaṃ gahetvā tambapaṇṇidīpaṃ āgamma rājānaṃ disvā raññā katānuggaho ekadivasaṃ kilañjakāpaṇasāladvārena gacchanto ‘‘rūpaṃ, bhikkhave, na tumhākaṃ, taṃ pajahatha, taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissatī’’ti (saṃ. ni. 3.33-34) natumhākavaggaṃ sutvā cintesi ‘‘neva kira rūpaṃ attano, na vedanā’’ti. So taṃyeva aṅkusaṃ katvā nikkhamitvā mahāvihāraṃ gantvā pabbajjaṃ yācitvā pabbajito upasampanno dvemātikā paguṇaṃ katvā tiṃsa bhikkhū gahetvā gabalavāliyaaṅgaṇaṃ gantvā samaṇadhammamakāsi. Pādesu avahantesu jaṇṇukehi caṅkamati. Tamenaṃ rattiṃ eko migaluddako migoti maññamāno sattiyā pahari. Satti vinivijjhitvā gatā. So taṃ sattiṃ harāpetvā pahāramukhāni tiṇavaṭṭiyā pūrāpetvā pāsāṇapiṭṭhiyaṃ attānaṃ nisīdāpetvā okāsaṃ kāretvā vipassanaṃ vaḍḍhetvā saha paṭisambhidāhi arahattaṃ patvā ukkāsitasaddena āgatānaṃ bhikkhūnaṃ byākaritvā imaṃ udānaṃ udānesi –

‘‘Bhāsitaṃ buddhaseṭṭhassa, sabbalokaggavādino;

Na tumhākamidaṃ rūpaṃ, taṃ jaheyyātha bhikkhavo.

Aniccā vata saṅkhārā, uppādavayadhammino;

Uppajjitvā nirujjhanti, tesaṃ vūpasamo sukho’’ti.

Atha naṃ bhikkhū āhaṃsu ‘‘sace, bhante, sammāsambuddho arogo abhavissā, addhā te muddhamatthake hatthaṃ pasāretvā sīsaṃ parāmaseyyā’’ti. Ettāvatā ayaṃ maggo tissattherādīnaṃ viya dukkhassa atthaṅgamāya saṃvattati.

Sakko pana devānamindo attano pañcavidhaṃ pubbanimittaṃ disvā maraṇabhayasantajjito domanassajāto bhagavantaṃ upasaṅkamitvā pañhaṃ pucchi. So upekkhāpañhavissajjanāvasāne asītisahassāhi devatāhi saddhiṃ sotāpattiphale patiṭṭhāsi. Sā cassa upapatti puna pākatikāva ahosi.

Subrahmāpi devaputto accharāsahassaparivāro saggasampattiṃ anubhoti, tattha pañcasatā accharāyo rukkhato pupphāni ocinantiyo cavitvā niraye upapannā. So ‘‘kiṃ imā cirāyantī’’ti upadhārento tāsaṃ niraye nibbattabhāvaṃ disvā ‘‘kittakaṃ nu kho mama āyū’’ti upaparikkhanto attanopi āyuparikkhayaṃ viditvā tattheva niraye nibbattanabhāvaṃ disvā bhīto ativiya domanassajāto hutvā ‘‘imaṃ me domanassaṃ satthā vinayissati na añño’’ti avasesā pañcasatā accharāyo gahetvā bhagavantaṃ upasaṅkamitvā pañhaṃ pucchi –

‘‘Niccaṃ utrastamidaṃ cittaṃ, niccaṃ ubbiggidaṃ mano;

Anuppannesu kicchesu, atho uppatitesu ca;

Sace atthi anutrastaṃ, taṃ me akkhāhi pucchito’’ti. (saṃ. ni. 1.98);

Tato naṃ bhagavā āha –

‘‘Nāññatra bojjhā tapasā, nāññatrindriyasaṃvarā;

Nāññatra sabbanissaggā, sotthiṃ passāmi pāṇina’’nti. (saṃ. ni. 1.98);

So desanāpariyosāne pañcahi accharāsatehi saddhiṃ sotāpattiphale patiṭṭhāya taṃ sampattiṃ thāvaraṃ katvā devalokameva agamāsīti . Evamayaṃ maggo bhāvito sakkādīnaṃ viya domanassassa atthaṅgamāya saṃvattatīti veditabbo.

Ñāyassa adhigamāyāti ñāyo vuccati ariyo aṭṭhaṅgiko maggo, tassa adhigamāya, pattiyāti vuttaṃ hoti. Ayañhi pubbabhāge lokiyo satipaṭṭhānamaggo bhāvito lokuttarassa maggassa adhigamāya saṃvattati. Tenāha ‘‘ñāyassa adhigamāyā’’ti. Nibbānassa sacchikiriyāyāti taṇhāvānavirahitattā nibbānanti laddhanāmassa amatassa sacchikiriyāya, attapaccakkhatāyāti vuttaṃ hoti. Ayañhi maggo bhāvito anupubbena nibbānasacchikiriyaṃ sādheti. Tenāha ‘‘nibbānassa sacchikiriyāyā’’ti.

Tattha kiñcāpi ‘‘sattānaṃ visuddhiyā’’ti vutte sokasamatikkamādīni atthato siddhāneva honti, ṭhapetvā pana sāsanayuttikovide aññesaṃ na pākaṭāni, na ca bhagavā paṭhamaṃ sāsanayuttikovidaṃ janaṃ katvā pacchā dhammaṃ deseti. Tena teneva pana suttena taṃ taṃ atthaṃ ñāpeti. Tasmā idha yaṃ yaṃ atthaṃ ekāyanamaggo sādheti, taṃ taṃ pākaṭaṃ katvā dassento ‘‘sokaparidevānaṃ samatikkamāyā’’tiādimāha. Yasmā vā yā sattānaṃ visuddhi ekāyanamaggena saṃvattati, sā sokaparidevānaṃ samatikkamena hoti, sokaparidevānaṃ samatikkamo dukkhadomanassānaṃ atthaṅgamena, dukkhadomanassānaṃ atthaṅgamo ñāyassādhigamena, ñāyassādhigamo nibbānassa sacchikiriyāya. Tasmā imampi kamaṃ dassento ‘‘sattānaṃ visuddhiyā’’ti vatvā ‘‘sokaparidevānaṃ samatikkamāyā’’tiādimāha.

Apica vaṇṇabhaṇanametaṃ ekāyanamaggassa. Yatheva hi bhagavā ‘‘dhammaṃ vo, bhikkhave, desessāmi ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsessāmi, yadidaṃ chachakkānī’’ti (ma. ni. 3.420) chachakkadesanāya aṭṭhahi padehi vaṇṇaṃ abhāsi, yathā ca ariyavaṃsadesanāya ‘‘cattārome, bhikkhave, ariyavaṃsā aggaññā rattaññā vaṃsaññā porāṇā asaṃkiṇṇā asaṃkiṇṇapubbā na saṃkīyanti, na saṃkīyissanti, appaṭikuṭṭhā samaṇehi brāhmaṇehi viññūhī’’ti (a. ni. 4.28) navahi padehi vaṇṇaṃ abhāsi, evaṃ imassapi ekāyanamaggassa sattānaṃ visuddhiyātiādīhi sattahi padehi vaṇṇaṃ abhāsi.

Kasmā iti ce? Tesaṃ bhikkhūnaṃ ussāhajananatthaṃ. Vaṇṇabhāsanañhi sutvā te bhikkhū ‘‘ayaṃ kira maggo hadayasantāpabhūtaṃ sokaṃ, vācāvippalāpabhūtaṃ paridevaṃ, kāyikaasātabhūtaṃ dukkhaṃ, cetasikaasātabhūtaṃ domanassanti cattāro upaddave hanati, visuddhiṃ ñāyaṃ nibbānanti tayo visese āvahatī’’ti ussāhajātā imaṃ dhammadesanaṃ uggahetabbaṃ pariyāpuṇitabbaṃ dhāretabbaṃ vācetabbaṃ, imañca maggaṃ bhāvetabbaṃ maññissanti. Iti tesaṃ bhikkhūnaṃ ussāhajananatthaṃ vaṇṇaṃ abhāsi, kambalavāṇijādayo kambalādīnaṃ vaṇṇaṃ viya.

Yathā hi satasahassagghanikapaṇḍukambalavāṇijena kambalaṃ gaṇhathāti ugghositepi asukakambaloti na tāva manussā jānanti. Kesakambalavālakambalādayopi hi duggandhā kharasamphassā kambalātveva vuccanti. Yadā pana tena gandhārako rattakambalo sukhumo ujjalo sukhasamphassoti ugghositaṃ hoti, tadā ye pahonti, te gaṇhanti. Ye na pahonti, tepi dassanakāmā honti, evamevaṃ ‘‘ekāyano ayaṃ, bhikkhave, maggo’’ti vuttepi asukamaggoti na tāva pākaṭo hoti. Nānappakārakā hi aniyyānamaggāpi maggātveva vuccanti. ‘‘Sattānaṃ visuddhiyā’’tiādimhi pana vutte ‘‘ayaṃ kira maggo cattāro upaddave hanati, tayo visese āvahatī’’ti ussāhajātā imaṃ dhammadesanaṃ uggahetabbaṃ pariyāpuṇitabbaṃ dhāretabbaṃ vācetabbaṃ, imañca maggaṃ bhāvetabbaṃ maññissantīti vaṇṇaṃ bhāsanto ‘‘sattānaṃ visuddhiyā’’tiādimāha. Yathā ca satasahassagghanikapaṇḍukambalavāṇijopamā, evaṃ rattajambunadasuvaṇṇaudakappasādakamaṇiratanasuvisuddhamuttāratanadhotapavāḷādivāṇijūpamādayopettha āharitabbā.

Yadidanti nipāto, ye imeti ayamassa attho. Cattāroti gaṇanaparicchedo, tena na tato heṭṭhā na uddhanti satipaṭṭhānaparicchedaṃ dīpeti. Satipaṭṭhānāti tayo satipaṭṭhānā satigocaropi, tidhā paṭipannesu sāvakesu satthuno paṭighānunayavītivattatāpi, satipi. ‘‘Catunnaṃ , bhikkhave, satipaṭṭhānānaṃ samudayañca atthaṅgamañca desessāmi, taṃ suṇātha…pe…. Ko ca, bhikkhave, kāyassa samudayo? Āhārasamudayā kāyasamudayo’’tiādīsu (saṃ. ni. 3.408) hi satigocaro satipaṭṭhānanti vuccati. Tathā ‘‘kāyo paṭṭhānaṃ, no sati. Sati paṭṭhānañceva sati cā’’tiādīsupi (paṭi. ma. 3.35). Tassattho – patiṭṭhāti asminti paṭṭhānaṃ. Kā patiṭṭhāti? Sati. Satiyā paṭṭhānaṃ satipaṭṭhānaṃ. Padhānaṭṭhānanti vā paṭṭhānaṃ. Satiyā paṭṭhānaṃ satipaṭṭhānaṃ, hatthiṭṭhānaassaṭṭhānādīni viya. ‘‘Tayo satipaṭṭhānā, yadariyo sevati, yadariyo sevamāno satthā gaṇamanusāsitumarahatī’’ti (ma. ni. 3.311) etthāpi tidhā paṭipannesu sāvakesu satthuno paṭighānunayavītivattatā ‘‘satipaṭṭhāna’’nti vuttā. Tassattho – paṭṭhapetabbato paṭṭhānaṃ, pavattayitabbatoti attho. Kena paṭṭhapetabbatoti? Satiyā. Satiyā paṭṭhānaṃ satipaṭṭhānanti. ‘‘Cattāro satipaṭṭhānā bhāvitā bahulīkatā satta bojjhaṅge paripūrentī’’tiādīsu (saṃ. ni. 5.989) pana satiyeva ‘‘satipaṭṭhāna’’nti vuccati. Tassattho – patiṭṭhātīti paṭṭhānaṃ, upaṭṭhāti okkantitvā pakkhanditvā pavattatīti attho. Satiyeva paṭṭhānaṃ satipaṭṭhānaṃ. Atha vā saraṇaṭṭhena sati, upaṭṭhānaṭṭhena paṭṭhānaṃ. Iti sati ca sā paṭṭhānañcātipi satipaṭṭhānaṃ. Idamidha adhippetaṃ.

Yadi evaṃ, kasmā ‘‘satipaṭṭhānā’’ti bahuvacanaṃ? Satibahuttā. Ārammaṇabhedena hi bahukā etā satiyo. Atha maggoti kasmā ekavacanaṃ? Maggaṭṭhena ekattā. Catassopi hi etā satiyo maggaṭṭhena ekattaṃ gacchanti. Vuttañhetaṃ ‘‘maggoti kenaṭṭhena maggo? Nibbānagamanaṭṭhena, nibbānatthikehi magganīyaṭṭhena cā’’ti. Catassopi cetā aparabhāge kāyādīsu ārammaṇesu kiccaṃ sādhayamānā nibbānaṃ gacchanti. Ādito paṭṭhāya ca nibbānatthikehi maggīyanti, tasmā catassopi eko maggoti vuccanti . Evañca sati vacanānusandhinā sānusandhikāva desanā hoti, ‘‘mārasenappamaddanaṃ vo, bhikkhave, maggaṃ desessāmi, taṃ suṇātha…pe… katamo ca, bhikkhave, mārasenappamaddano maggo? Yadidaṃ sattabojjhaṅgā’’tiādīsu (saṃ. ni. 5.224) viya hi yathā mārasenappamaddanoti ca sattabojjhaṅgāti ca atthato ekaṃ, byañjanamevettha nānaṃ. Evaṃ ekāyanamaggoti ca cattāro satipaṭṭhānāti ca atthato ekaṃ, byañjanamevettha nānaṃ. Tasmā maggaṭṭhena ekattā ekavacanaṃ, ārammaṇabhedena satibahuttā bahuvacanaṃ veditabbaṃ.

Kasmā pana bhagavatā cattārova satipaṭṭhānā vuttā anūnā anadhikāti? Veneyyahitattā . Taṇhācaritadiṭṭhicaritasamathayānikavipassanāyānikesu hi mandatikkhavasena dvedhā dvedhā pavattesu veneyyesu mandassa taṇhācaritassa oḷārikaṃ kāyānupassanāsatipaṭṭhānaṃ visuddhimaggo, tikkhassa sukhumaṃ vedanānupassanaṃ satipaṭṭhānaṃ. Diṭṭhicaritassāpi mandassa nātippabhedagataṃ cittānupassanāsatipaṭṭhānaṃ visuddhimaggo, tikkhassa atippabhedagataṃ dhammānupassanāsatipaṭṭhānaṃ. Samathayānikassa ca mandassa akicchena adhigantabbanimittaṃ paṭhamaṃ satipaṭṭhānaṃ visuddhimaggo, tikkhassa oḷārikārammaṇe asaṇṭhahanato dutiyaṃ. Vipassanāyānikassapi mandassa nātippabhedagatārammaṇaṃ tatiyaṃ, tikkhassa atippabhedagatārammaṇaṃ catutthaṃ. Iti cattārova vuttā anūnā anadhikāti.

Subhasukhaniccaattabhāvavipallāsapahānatthaṃ vā. Kāyo hi asubho, tattha ca subhavipallāsavipallatthā sattā, tesaṃ tattha asubhabhāvadassanena tassa vipallāsassa pahānatthaṃ paṭhamaṃ satipaṭṭhānaṃ vuttaṃ. Sukhaṃ niccaṃ attāti gahitesupi ca vedanādīsu vedanā dukkhā, cittaṃ aniccaṃ, dhammā anattā, tesu ca sukhaniccaattavipallāsavipallatthā sattā, tesaṃ tattha dukkhādibhāvadassanena tesaṃ vipallāsānaṃ pahānatthaṃ sesāni tīṇi vuttānīti evaṃ subhasukhaniccaattabhāvavipallāsapahānatthaṃ vā cattārova vuttā anūnā anadhikāti veditabbā.

Na kevalañca vipallāsapahānatthameva, atha kho caturoghayogāsavaganthaupādānaagatipahānatthampi catubbidhāhārapariññatthañca cattārova vuttāti veditabbā. Ayaṃ tāva pakaraṇanayo.

Aṭṭhakathāyaṃ pana saraṇavasena ceva ekattasamosaraṇavasena ca ekameva satipaṭṭhānaṃ ārammaṇavasena cattāroti etadeva vuttaṃ. Yathā hi catudvāre nagare pācīnato āgacchantā pācīnadisāya uṭṭhānakaṃ bhaṇḍaṃ gahetvā pācīnadvārena nagarameva pavisanti, dakkhiṇato pacchimato uttarato āgacchantā uttaradisāya uṭṭhānakaṃ bhaṇḍaṃ gahetvā uttaradvārena nagarameva pavisanti, evaṃsampadamidaṃ veditabbaṃ. Nagaraṃ viya hi nibbānamahānagaraṃ . Dvāraṃ viya aṭṭhaṅgiko lokuttaramaggo. Pācīnadisādayo viya kāyādayo.

Yathā pācīnato āgacchantā pācīnadisāya uṭṭhānakaṃ bhaṇḍaṃ gahetvā pācīnadvārena nagarameva pavisanti, evaṃ kāyānupassanāmukhena āgacchantā cuddasavidhena kāyānupassanaṃ bhāvetvā kāyānupassanābhāvanānubhāvanibbattena ariyamaggena ekaṃ nibbānameva osaranti.

Yathā dakkhiṇato āgacchantā dakkhiṇadisāya uṭṭhānakaṃ bhaṇḍaṃ gahetvā dakkhiṇadvārena nagarameva pavisanti, evaṃ vedanānupassanāmukhena āgacchantā navavidhena vedanānupassanaṃ bhāvetvā vedanānupassanābhāvanānubhāvanibbattena ariyamaggena ekaṃ nibbānameva osaranti.

Yathā pacchimato āgacchantā pacchimadisāya uṭṭhānakaṃ bhaṇḍaṃ gahetvā pacchimadvārena nagarameva pavisanti, evaṃ cittānupassanāmukhena āgacchantā soḷasavidhena cittānupassanaṃ bhāvetvā cittānupassanābhāvanānubhāvanibbattena ariyamaggena ekaṃ nibbānameva osaranti.

Yathā uttarato āgacchantā uttaradisāya uṭṭhānakaṃ bhaṇḍaṃ gahetvā uttaradvārena nagarameva pavisanti, evaṃ dhammānupassanāmukhena āgacchantā pañcavidhena dhammānupassanaṃ bhāvetvā dhammānupassanābhāvanānubhāvanibbattena ariyamaggena ekaṃ nibbānameva osaranti.

Evaṃ saraṇavasena ceva ekattasamosaraṇavasena ca ekameva satipaṭṭhānaṃ ārammaṇavasena cattārova vuttāti veditabbā.

Katamecattāroti kathetukamyatā pucchā. Idhāti imasmiṃ sāsane. Bhikkhaveti dhammapaṭiggāhakapuggalālapanametaṃ. Bhikkhūti paṭipattisampādakapuggalanidassanametaṃ. Aññepi ca devamanussā paṭipattiṃ sampādentiyeva, seṭṭhattā pana paṭipattiyā bhikkhubhāvadassanato ca, ‘‘bhikkhū’’ti āha. Bhagavato hi anusāsaniṃ sampaṭicchantesu bhikkhu seṭṭho, sabbappakārāya anusāsaniyā bhājanabhāvato, tasmā seṭṭhattā ‘‘bhikkhū’’ti āha. Tasmiṃ gahite pana sesā gahitāva honti rājagamanādīsu rājaggahaṇena sesaparisā viya. Yo ca imaṃ paṭipattiṃ paṭipajjati, so bhikkhu nāma hotīti paṭipattiyā bhikkhubhāvadassanatopi ‘‘bhikkhū’’ti āha . Paṭipannako hi devo vā hotu manusso vā, ‘‘bhikkhū’’ti saṅkhaṃ gacchatiyeva. Yathāha –

‘‘Alaṅkato cepi samaṃ careyya,

Santo danto niyato brahmacārī;

Sabbesu bhūtesu nidhāya daṇḍaṃ,

So brāhmaṇo so samaṇo sa bhikkhū’’ti. (dha. pa. 142);

Kāyeti rūpakāye. Rūpakāyo hi idha aṅgapaccaṅgānaṃ kesādīnañca dhammānaṃ samūhaṭṭhena hatthikāyarathakāyādayo viya kāyoti adhippeto. Yathā ca samūhaṭṭhena, evaṃ kucchitānaṃ āyaṭṭhena. Kucchitānañhi paramajegucchānaṃ so āyotipi kāyoĀyoti uppattideso. Tatrāyaṃ vacanattho, āyanti tatoti āyo. Ke āyanti? Kucchitā kesādayo. Iti kucchitānaṃ āyoti kāyo. Kāyānupassīti kāyamanupassanasīlo, kāyaṃ vā anupassamāno.

‘‘Kāye’’ti ca vatvāpi puna ‘‘kāyānupassī’’ti dutiyaṃ kāyaggahaṇaṃ asammissato vavatthānaghanavinibbhogādidassanatthaṃ katanti veditabbaṃ. Tena na kāye vedanānupassī vā, cittadhammānupassī vā, atha kho kāyānupassīyevāti kāyasaṅkhāte vatthusmiṃ kāyānupassanākārasseva dassanena asammissato vavatthānaṃ dassitaṃ hoti. Tathā na kāye aṅgapaccaṅgavimuttaekadhammānupassī, nāpi kesalomādivinimuttaitthipurisānupassī. Yopi cettha kesalomādiko bhūtupādāyasamūhasaṅkhāto kāyo , tatthapi na bhūtupādāyavinimuttaekadhammānupassī, atha kho rathasambhārānupassako viya aṅgapaccaṅgasamūhānupassī, nagarāvayavānupassako viya kesalomādisamūhānupassī, kadalikkhandhapattavaṭṭivinibbhujanako viya rittamuṭṭhiviniveṭhako viya ca bhūtupādāyasamūhānupassīyevāti nānappakārato samūhavaseneva kāyasaṅkhātassa vatthuno dassanena ghanavinibbhogo dassito hoti. Na hettha yathāvuttasamūhavinimutto kāyo vā itthī vā puriso vā añño vā koci dhammo dissati , yathāvuttadhammasamūhamatteyeva pana tathā tathā sattā micchābhinivesaṃ karonti. Tenāhu porāṇā –

‘‘Yaṃ passati na taṃ diṭṭhaṃ, yaṃ diṭṭhaṃ taṃ na passati;

Apassaṃ bajjhate mūḷho, bajjhamāno na muccatī’’ti. –

Ghanavinibbhogādidassanatthanti vuttaṃ. Ādisaddena cettha ayampi attho veditabbo – ayañhi ekasmiṃ kāye kāyānupassīyeva, na aññadhammānupassī. Kiṃ vuttaṃ hoti? Yathā anudakabhūtāyapi marīciyā udakānupassino honti, na evaṃ aniccadukkhānattaasubhabhūteyeva imasmiṃ kāye niccasukhaattasubhabhāvānupassī, atha kho kāyānupassī aniccadukkhānattaasubhākārasamūhānupassīyevāti. Atha vā yvāyaṃ parato ‘‘idha, bhikkhave, bhikkhu araññagato vā…pe… so satova assasatī’’tiādinā nayena assāsapassāsādicuṇṇikajātaaṭṭhikapariyosāno kāyo vutto, yo ca ‘‘idhekacco pathavikāyaṃ aniccato anupassati āpokāyaṃ tejokāyaṃ vāyokāyaṃ kesakāyaṃ lomakāyaṃ chavikāyaṃ cammakāyaṃ maṃsakāyaṃ ruhirakāyaṃ nahārukāyaṃ aṭṭhikāyaṃ aṭṭhimiñjakāya’’nti paṭisambhidāyaṃ (paṭi. ma. 3.35) kāyo vutto, tassa sabbassa imasmiṃyeva kāye anupassanato ‘‘kāye kāyānupassī’’ti evampi attho daṭṭhabbo.

Atha vā kāye ahanti vā mamanti vā evaṃ gahetabbassa yassa kassaci ananupassanato tassa tasseva pana kesālomādikassa nānādhammasamūhassa anupassanato kāye kesādidhammasamūhasaṅkhātakāyānupassīti evamattho daṭṭhabbo. Apica ‘‘imasmiṃ kāye aniccato anupassati, no niccato’’tiādinā nayena paṭisambhidāyaṃ āgatanayassa sabbasseva aniccalakkhaṇādino ākārasamūhasaṅkhātassa kāyassānupassanatopi ‘‘kāye kāyānupassī’’ti evampi attho daṭṭhabbo.

Tathā hi ayaṃ kāye kāyānupassanāpaṭipadaṃ paṭipanno bhikkhu imaṃ kāyaṃ aniccānupassanādīnaṃ sattannaṃ anupassanānaṃ vasena aniccato anupassati, no niccato. Dukkhato anupassati, no sukhato. Anattato anupassati, no attato. Nibbindati, no nandati. Virajjati, no rajjati. Nirodheti, no samudeti. Paṭinissajjati, no ādiyati. So taṃ aniccato anupassanto niccasaññaṃ pajahati, dukkhato anupassanto sukhasaññaṃ pajahati, anattato anupassanto attasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahatīti veditabbo.

Viharatīti iriyati. Ātāpīti tīsu bhavesu kilese ātāpetīti ātāpo, vīriyassetaṃ nāmaṃ. Ātāpo assa atthīti ātāpī. Sampajānoti sampajaññasaṅkhātena ñāṇena samannāgato. Satimāti kāyapariggāhikāya satiyā samannāgato. Ayaṃ pana yasmā satiyā ārammaṇaṃ pariggahetvā paññāya anupassati, na hi sativirahitassa anupassanā nāma atthi. Tenevāha ‘‘satiñca khvāhaṃ, bhikkhave, sabbatthikaṃ vadāmī’’ti (saṃ. ni. 5.234). Tasmā ettha ‘‘kāye kāyānupassī viharatī’’ti ettāvatā kāyānupassanāsatipaṭṭhānakammaṭṭhānaṃ vuttaṃ hoti. Atha vā yasmā anātāpino antosaṅkhepo antarāyakaro hoti, asampajāno upāyapariggahe anupāyaparivajjane ca sammuyhati, muṭṭhassati upāyāpariccāge anupāyāpariggahe ca asamattho hoti, tenassa taṃ kammaṭṭhānaṃ na sampajjati, tasmā yesaṃ dhammānaṃ ānubhāvena taṃ sampajjati. Tesaṃ dassanatthaṃ ‘‘ātāpī sampajāno satimāti idaṃ vutta’’nti veditabbaṃ.

Iti kāyānupassanāsatipaṭṭhānaṃ sampayogaṅgañcassa dassetvā idāni pahānaṅgaṃ dassetuṃ vineyya loke abhijjhādomanassanti vuttaṃ. Tattha vineyyāti tadaṅgavinayena vā vikkhambhanavinayena vā vinayitvā. Loketi tasmiṃyeva kāye. Kāyo hi idha lujjanapalujjanaṭṭhena lokoti adhippeto. Yasmā panassa na kāyamatteyeva abhijjhādomanassaṃ pahīyati, vedanādīsupi pahīyatiyeva, tasmā ‘‘pañcapi upādānakkhandhā loko’’ti vibhaṅge (vibha. 362) vuttaṃ. Lokasaṅkhātattā vā tesaṃ dhammānaṃ atthuddhāranayenetaṃ vuttaṃ. Yaṃ panāha ‘‘tattha katamo loko? Sveva kāyo loko’’ti. Ayamevettha attho, tasmiṃ loke abhijjhādomanassaṃ vineyyāti evaṃ sambandho daṭṭhabbo. Yasmā panettha abhijjhāgahaṇena kāmacchando , domanassaggahaṇena byāpādo saṅgahaṃ gacchati, tasmā nīvaraṇapariyāpannabalavadhammadvayadassanena nīvaraṇappahānaṃ vuttaṃ hotīti veditabbaṃ.

Visesena cettha abhijjhāvinayena kāyasampattimūlakassa anurodhassa, domanassavinayena pana kāyavipattimūlakassa virodhassa, abhijjhāvinayena ca kāye abhiratiyā, domanassavinayena kāyabhāvanāya anabhiratiyā, abhijjhāvinayena kāye abhūtānaṃ subhasukhabhāvādīnaṃ pakkhepassa, domanassavinayena ca kāye bhūtānaṃ asubhāsukhabhāvādīnaṃ apanayanassa ca pahānaṃ vuttaṃ. Tena yogāvacarassa yogānubhāvo yogasamatthatā ca dīpitā hoti. Yogānubhāvo hi esa, yadidaṃ anurodhavirodhavippamutto aratiratisaho abhūtapakkhepabhūtāpanayanavirahito ca hoti. Anurodhavirodhavippamutto cesa aratiratisaho abhūtaṃ apakkhipanto bhūtañca anapanento yogasamattho hotīti.

Aparo nayo ‘‘kāye kāyānupassī’’ti ettha anupassanāya kammaṭṭhānaṃ vuttaṃ. ‘‘Viharatī’’ti ettha vuttavihārena kammaṭṭhānikassa kāyapariharaṇaṃ. ‘‘Ātāpī’’tiādīsu ātāpena sammappadhānaṃ, satisampajaññena sabbatthikakammaṭṭhānaṃ, kammaṭṭhānapariharaṇūpāyo vā, satiyā vā kāyānupassanāvasena paṭiladdhasamatho, sampajaññena vipassanā, abhijjhādomanassavinayena bhāvanāphalaṃ vuttanti veditabbaṃ.

Vibhaṅge pana ‘‘anupassī’’ti tattha katamā anupassanā? Yā paññā pajānanā…pe… sammādiṭṭhi. Ayaṃ vuccati anupassanā. Imāya anupassanāya upeto hoti samupeto upāgato samupāgato upapanno sampanno samannāgato. Tena vuccati anupassīti.

Viharatīti iriyati vattati pāleti yapeti yāpeti carati viharati. Tena vuccati viharatīti.

Ātāpīti tattha katamo ātāpo? Yo cetasiko vīriyārambho…pe… sammāvāyāmo. Ayaṃ vuccati ātāpo. Iminā ātāpena upeto hoti…pe… samannāgato. Tena vuccati ātāpīti.

Sampajānoti tattha katamaṃ sampajaññaṃ? Yā paññā pajānanā…pe… sammādiṭṭhi. Idaṃ vuccati sampajaññaṃ. Iminā sampajaññena upeto hoti…pe… samannāgato. Tena vuccati sampajānoti.

Satimāti tattha katamā sati? Yā sati anussati…pe… sammāsati. Ayaṃ vuccati sati. Imāya satiyā upeto hoti…pe… samannāgato. Tena vuccati satimāti.

Vineyya loke abhijjhādomanassanti tattha katamo loko? Sveva kāyo loko, pañcapi upādānakkhandhā loko. Ayaṃ vuccati loko. Tattha katamā abhijjhā? Yo rāgo sārāgo anunayo anurodho nandī nandīrāgo cittassa sārāgo, ayaṃ vuccati abhijjhā. Tattha katamaṃ domanassaṃ? Yaṃ cetasikaṃ asātaṃ, cetasikaṃ dukkhaṃ, cetosamphassajaṃ asātaṃ…pe… dukkhā vedanā. Idaṃ vuccati domanassaṃ. Iti ayañca abhijjhā idañca domanassaṃ imamhi loke vinītā honti paṭivinītā santā vūpasantā samitā vūpasamitā atthaṅgatā abbhatthaṅgatā appitā byappitā sositā visositā byantīkatā, tena vuccati vineyya loke abhijjhādomanassanti (vibha. 356) evametesaṃ padānamattho vutto. Tena saha ayaṃ aṭṭhakathānayo yathā saṃsandati, evaṃ veditabbo. Ayaṃ tāva kāyānupassanāsatipaṭṭhānuddesassa atthavaṇṇanā.

Vedanāsu… citte… dhammesu dhammānupassī viharati…pe… vineyya loke abhijjhādomanassanti ettha pana vedanānupassīti evamādīsu vedanādīnaṃ puna vacane payojanaṃ kāyānupassanāyaṃ vuttanayeneva veditabbaṃ. Vedanāsu vedanānupassī, citte cittānupassī, dhammesu dhammānupassīti ettha pana vedanāti tisso vedanā, tā ca lokiyā eva. Cittampi lokiyaṃ, tathā dhammā. Tesaṃ vibhāgo niddesavāre pākaṭo bhavissati. Kevalaṃ panidha yathā vedanā anupassitabbā, tathā anupassanto vedanāsu vedanānupassīti veditabbo. Esa nayo cittadhammesupi. Kathañca vedanā anupassitabbāti? Sukhā tāva vedanā dukkhato, dukkhā sallato, adukkhamasukhā aniccato. Yathāha –

‘‘Yo sukhaṃ dukkhato adda, dukkhamaddakkhi sallato;

Adukkhamasukhaṃ santaṃ, adakkhi naṃ aniccato;

Sa ve sammaddaso bhikkhu, upasanto carissatī’’ti. (saṃ. ni. 4.253);

Sabbā eva cetā dukkhātipi anupassitabbā. Vuttañhetaṃ ‘‘yaṃkiñci vedayitaṃ, sabbaṃ taṃ dukkhasminti vadāmī’’ti (saṃ. ni. 4.259). Sukhadukkhatopi ca anupassitabbā. Yathāha ‘‘sukhā vedanā ṭhitisukhā vipariṇāmadukkhā’’ti (ma. ni. 1.464) sabbaṃ vitthāretabbaṃ. Apica aniccādisattānupassanāvasenapi anupassitabbā. Sesaṃ niddesavāreyeva pākaṭaṃ bhavissati. Cittadhammesupi cittaṃ tāva ārammaṇādhipatisahajātabhūmikammavipākakiriyādinānattabhedānaṃ aniccādisattānupassanānaṃ niddesavāre āgatasarāgādibhedānañca vasena anupassitabbaṃ. Dhammā salakkhaṇasāmaññalakkhaṇānaṃ suññatadhammassa aniccādisattānupassanānaṃ niddesavāre āgatasantāsantādibhedānañca vasena anupassitabbā. Sesaṃ vuttanayameva. Kāmañcettha yassa kāyasaṅkhāte loke abhijjhādomanassaṃ pahīnaṃ, tassa vedanādilokesupi taṃ pahīnameva. Nānāpuggalavasena pana nānācittakkhaṇikasatipaṭṭhānabhāvanāvasena ca sabbattha vuttaṃ. Yato vā ekattha pahīnaṃ sesesupi pahīnaṃ hoti. Tenevassa tattha pahānadassanatthampi evaṃ vuttanti veditabbanti.

Uddesavārakathāvaṇṇanā niṭṭhitā.

Kāyānupassanāānāpānapabbavaṇṇanā

107. Idāni seyyathāpi nāma cheko vilīvakārako thūlakilañjasaṇhakilañjacaṅkoṭakapeḷāpuṭādīni upakaraṇāni kattukāmo ekaṃ mahāveṇuṃ labhitvā catudhā bhinditvā tato ekekaṃ veṇukhaṇḍaṃ gahetvā phāletvā taṃ taṃ upakaraṇaṃ kareyya, evameva bhagavā satipaṭṭhānadesanāya sattānaṃ anekappakāravisesādhigamaṃ kattukāmo ekameva sammāsatiṃ ‘‘cattāro satipaṭṭhānā. Katame cattāro? Idha, bhikkhave, bhikkhu kāye kāyānupassī viharatī’’tiādinā nayena ārammaṇavasena catudhā bhinditvā tato ekekaṃ satipaṭṭhānaṃ gahetvā vibhajanto ‘‘kathañca bhikkhave’’tiādinā nayena niddesavāraṃ vattumāraddho.

Tattha kathañcātiādi vitthāretukamyatā pucchā. Ayaṃ panettha saṅkhepattho – bhikkhave, kena ca pakārena bhikkhu kāye kāyānupassī viharatīti? Esa nayo sabbapucchāvāresu. Idha, bhikkhave, bhikkhūti, bhikkhave, imasmiṃ sāsane bhikkhu. Ayañhettha idha-saddo sabbappakārakāyānupassanānibbattakassa puggalassa sannissayabhūtasāsanaparidīpano aññasāsanassa tathābhāvapaṭisedhano ca. Vuttañhetaṃ ‘‘idheva, bhikkhave, samaṇo…pe… suññā parappavādā samaṇebhi aññehī’’ti (ma. ni. 1.139). Tena vuttaṃ ‘‘imasmiṃ sāsane bhikkhū’’ti.

‘‘Araññagato vā…pe… suññāgāragato vā’’ti idamassa satipaṭṭhānabhāvanānurūpasenāsanapariggahaparidīpanaṃ. Imassa hi bhikkhuno dīgharattaṃ rūpādīsu ārammaṇesu anuvisaṭaṃ cittaṃ kammaṭṭhānavīthiṃ otarituṃ na icchati, kūṭagoṇayuttaratho viya uppathameva dhāvati, tasmā seyyathāpi nāma gopo kūṭadhenuyā sabbaṃ khīraṃ pivitvā vaḍḍhitaṃ kūṭavacchaṃ dametukāmo dhenuto apanetvā ekamante mahantaṃ thambhaṃ nikhaṇitvā tattha yottena bandheyya. Athassa so vaccho ito cito ca vipphanditvā palāyituṃ asakkonto tameva thambhaṃ upanisīdeyya vā upanipajjeyya vā, evameva imināpi bhikkhunā dīgharattaṃ rūpārammaṇādirasapānavaḍḍhitaṃ duṭṭhacittaṃ dametukāmena rūpādiārammaṇato apanetvā araññaṃ vā rukkhamūlaṃ vā suññāgāraṃ vā pavesetvā tattha satipaṭṭhānārammaṇatthambhe satiyottena bandhitabbaṃ. Evamassa taṃ cittaṃ ito cito ca vipphanditvāpi pubbe āciṇṇārammaṇaṃ alabhamānaṃ satiyottaṃ chinditvā palāyituṃ asakkontaṃ tamevārammaṇaṃ upacārappanāvasena upanisīdati ceva upanipajjati ca. Tenāhu porāṇā –

‘‘Yathā thambhe nibandheyya, vacchaṃ damaṃ naro idha;

Bandheyyevaṃ sakaṃ cittaṃ, satiyārammaṇe daḷha’’nti.

Evamassa taṃ senāsanaṃ bhāvanānurūpaṃ hoti. Tena vuttaṃ ‘‘idamassa satipaṭṭhānabhāvanānurūpasenāsanapariggahaparidīpana’’nti.

Apica yasmā idaṃ kāyānupassanāya muddhabhūtaṃ sabbabuddhapaccekabuddhabuddhasāvakānaṃ visesādhigamadiṭṭhadhammasukhavihārapadaṭṭhānaṃ ānāpānassatikammaṭṭhānaṃ itthipurisahatthiassādisaddasamākulaṃ gāmantaṃ apariccajitvā na sukaraṃ sampādetuṃ, saddakaṇṭakattā jhānassa. Agāmake pana araññe sukaraṃ yogāvacarena idaṃ kammaṭṭhānaṃ pariggahetvā ānāpānacatutthajjhānaṃ nibbattetvā tadeva jhānaṃ pādakaṃ katvā saṅkhāre sammasitvā aggaphalaṃ arahattaṃ pāpuṇituṃ. Tasmāssa anurūpasenāsanaṃ dassento bhagavā ‘‘araññagato vā’’tiādimāha.

Vatthuvijjācariyo viya hi bhagavā. So yathā vatthuvijjācariyo nagarabhūmiṃ passitvā suṭṭhu upaparikkhitvā ‘‘ettha nagaraṃ māpethā’’ti upadisati, sotthinā ca nagare niṭṭhite rājakulato mahāsakkāraṃ labhati, evameva yogāvacarassa anurūpaṃ senāsanaṃ upaparikkhitvā ‘‘ettha kammaṭṭhānaṃ anuyuñjitabba’’nti upadisati. Tato tattha kammaṭṭhānaṃ anuyuñjantena yoginā anukkamena arahatte patte ‘‘sammāsambuddho vata so bhagavā’’ti mahantaṃ sakkāraṃ labhati.

Ayaṃ pana bhikkhu dīpisadisoti vuccati. Yathā hi mahādīpirājā araññe tiṇagahanaṃ vā vanagahanaṃ vā pabbatagahanaṃ vā nissāya nilīyitvā vanamahiṃsagokaṇṇasūkarādayo mige gaṇhāti, evameva ayaṃ araññādīsu kammaṭṭhānaṃ anuyuñjanto bhikkhu yathākkamena cattāro magge ceva cattāri ariyaphalāni ca gaṇhāti. Tenāhu porāṇā –

‘‘Yathāpi dīpiko nāma, nilīyitvā gaṇhatī mige;

Tathevāyaṃ buddhaputto, yuttayogo vipassako;

Araññaṃ pavisitvāna, gaṇhāti phalamuttama’’nti.

Tenassa parakkamajavayoggabhūmiṃ araññasenāsanaṃ dassento bhagavā ‘‘araññagato vā’’tiādimāha. Ito paraṃ imasmiṃ tāva ānāpānapabbe yaṃ vattabbaṃ siyā, taṃ visuddhimagge vuttameva.

Tassa pana imesaṃ ‘‘dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti…pe… passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhatī’’ti evaṃ vuttānaṃ assāsapassāsānaṃ vasena sikkhato assāsapassāsanimitte cattāri jhānāni uppajjanti. So jhānā vuṭṭhahitvā assāsapassāse vā pariggaṇhāti jhānaṅgāni vā. Tattha assāsapassāsakammiko ‘‘ime assāsapassāsā kiṃ nissitā, vatthuṃ nissitā, vatthu nāma karajakāyo, karajakāyo nāma cattāri mahābhūtāni upādārūpañcā’’ti evaṃ rūpaṃ pariggaṇhāti, tato tadārammaṇe phassapañcamake nāmanti evaṃ nāmarūpaṃ pariggahetvā tassa paccayaṃ pariyesanto avijjādipaṭiccasamuppādaṃ disvā ‘‘paccayapaccayuppannadhammamattamevetaṃ, añño satto vā puggalo vā natthī’’ti vitiṇṇakaṅkho sappaccayanāmarūpe tilakkhaṇaṃ āropetvā vipassanaṃ vaḍḍhento anukkamena arahattaṃ pāpuṇāti. Idaṃ ekassa bhikkhuno yāva arahattā niyyānamukhaṃ.

Jhānakammikopi ‘‘imāni jhānaṅgāni kiṃ nissitāni, vatthuṃ nissitāni. Vatthu nāma karajakāyoti jhānaṅgāni nāmaṃ, karajakāyo rūpa’’nti nāmarūpaṃ vavatthapetvā tassa paccayaṃ pariyesanto avijjādipaccayākāraṃ disvā ‘‘paccayapaccayuppannadhammamattamevetaṃ, añño satto vā puggalo vā natthī’’ti vitiṇṇakaṅkho sappaccayanāmarūpe tilakkhaṇaṃ āropetvā vipassanaṃ vaḍḍhento anukkamena arahattaṃ pāpuṇāti, idaṃ ekassa bhikkhuno yāva arahattā niyyānamukhaṃ.

Iti ajjhattaṃ vāti evaṃ attano vā assāsapassāsakāye kāyānupassī viharati. Bahiddhā vāti parassa vā assāsapassāsakāye. Ajjhattabahiddhā vāti kālena attano, kālena parassa assāsapassāsakāye. Etenassa paguṇakammaṭṭhānaṃ aṭṭhapetvā aparāparaṃ sañcaraṇakālo kathito. Ekasmiṃ kāle panidaṃ ubhayaṃ na labbhati.

Samudayadhammānupassī vāti yathā nāma kammārabhastañca gaggaranāḷiñca tajjañca vāyāmaṃ paṭicca vāto aparāparaṃ sañcarati, evaṃ bhikkhuno karajakāyañca nāsāpuṭañca cittañca paṭicca assāsapassāsakāyo aparāparaṃ sañcarati. Kāyādayo dhammā samudayadhammā, te passanto ‘‘samudayadhammānupassī vā kāyasmiṃ viharatī’’ti vuccati. Vayadhammānupassī vāti yathā bhastāya apanītāya gaggaranāḷiyā bhinnāya tajje ca vāyāme asati so vāto nappavattati , evameva kāye bhinne nāsāpuṭe viddhaste citte ca niruddhe assāsapassāsakāyo nāma nappavattatīti kāyādinirodhā assāsapassāsanirodhoti evaṃ passanto ‘‘vayadhammānupassī vā kāyasmiṃ viharatī’’ti vuccati. Samudayavayadhammānupassī vāti kālena samudayaṃ, kālena vayaṃ anupassanto. Atthi kāyoti vā panassāti kāyova atthi, na satto, na puggalo, na itthī, na puriso, na attā, na attaniyaṃ, nāhaṃ, na mama, na koci, na kassacīti evamassa sati paccupaṭṭhitā hoti.

Yāvadevāti payojanaparicchedavavatthāpanametaṃ. Idaṃ vuttaṃ hoti – yā sati paccupaṭṭhitā hoti, sā na aññatthāya. Atha kho yāvadeva ñāṇamattāya aparāparaṃ uttaruttari ñāṇapamāṇatthāya ceva satipamāṇatthāya ca, satisampajaññānaṃ vuḍḍhatthāyāti attho. Anissito ca viharatīti taṇhānissayadiṭṭhinissayānaṃ vasena anissito viharati. Na ca kiñci loke upādiyatīti lokasmiṃ kiñci rūpaṃ vā…pe… viññāṇaṃ vā ‘‘ayaṃ me attā vā attaniyaṃ vā’’ti na gaṇhāti. Evampīti upariatthaṃ upādāya sampiṇḍanattho pikāro. Iminā pana padena bhagavā ānāpānapabbadesanaṃ niyyātetvā dasseti.

Tattha assāsapassāsapariggāhikā sati dukkhasaccaṃ, tassā samuṭṭhāpikā purimataṇhā samudayasaccaṃ, ubhinnaṃ appavatti nirodhasaccaṃ, dukkhaparijānano samudayapajahano nirodhārammaṇo ariyamaggo maggasaccaṃ. Evaṃ catusaccavasena ussakkitvā nibbutiṃ pāpuṇātīti idamekassa assāsapassāsavasena abhiniviṭṭhassa bhikkhuno yāva arahattā niyyānamukhanti.

Ānāpānapabbavaṇṇanā niṭṭhitā.

Iriyāpathapabbavaṇṇanā

108. Evaṃ assāsapassāsavasena kāyānupassanaṃ vibhajitvā idāni iriyāpathavasena vibhajituṃ puna caparantiādimāha. Tattha kāmaṃ soṇasiṅgālādayopi gacchantā ‘‘gacchāmā’’ti jānanti. Na panetaṃ evarūpaṃ jānanaṃ sandhāya vuttaṃ. Evarūpañhi jānanaṃ sattūpaladdhiṃ na pajahati , attasaññaṃ na ugghāṭeti , kammaṭṭhānaṃ vā satipaṭṭhānabhāvanā vā na hoti. Imassa pana bhikkhuno jānanaṃ sattūpaladdhiṃ pajahati, attasaññaṃ ugghāṭeti, kammaṭṭhānañceva satipaṭṭhānabhāvanā ca hoti. Idañhi ‘‘ko gacchati, kassa gamanaṃ, kiṃ kāraṇā gacchatī’’ti evaṃ sampajānanaṃ sandhāya vuttaṃ. Ṭhānādīsupi eseva nayo.

Tattha ko gacchatīti na koci satto vā puggalo vā gacchati. Kassa gamananti na kassaci sattassa vā puggalassa vā gamanaṃ. Kiṃ kāraṇā gacchatīti cittakiriyavāyodhātuvipphārena gacchati. Tasmā esa evaṃ pajānāti ‘‘gacchāmī’’ti cittaṃ uppajjati, taṃ vāyaṃ janeti, vāyo viññattiṃ janeti, cittakiriyavāyodhātuvipphārena sakalakāyassa purato abhinīhāro gamananti vuccati. Ṭhānādīsupi eseva nayo.

Tatrāpi hi ‘‘tiṭṭhāmī’’ti cittaṃ uppajjati, taṃ vāyaṃ janeti, vāyo viññattiṃ janeti, cittakiriyavāyodhātuvipphārena sakalakāyassa koṭito paṭṭhāya ussitabhāvo ṭhānanti vuccati. ‘‘Nisīdāmī’’ti cittaṃ uppajjati, taṃ vāyaṃ janeti, vāyo viññattiṃ janeti, cittakiriyavāyodhātuvipphārena heṭṭhimakāyassa samiñjanaṃ uparimakāyassa ussitabhāvo nisajjāti vuccati. ‘‘Sayāmī’’ti cittaṃ uppajjati, taṃ vāyaṃ janeti, vāyo viññattiṃ janeti, cittakiriyavāyodhātuvipphārena sakalasarīrassa tiriyato pasāraṇaṃ sayananti vuccatīti.

Tassa evaṃ pajānato evaṃ hoti ‘‘satto gacchati satto tiṭṭhatī’’ti vuccati. Atthi pana koci satto gacchanto vā ṭhito vā natthi. Yathā pana ‘‘sakaṭaṃ gacchati sakaṭaṃ tiṭṭhatī’’ti vuccati, na ca kiñci sakaṭaṃ nāma gacchantaṃ vā tiṭṭhantaṃ vā atthi. Cattāro pana goṇe yojetvā chekamhi sārathimhi pājente ‘‘sakaṭaṃ gacchati sakaṭaṃ tiṭṭhatī’’ti vohāramattameva hoti, evameva ajānanaṭṭhena sakaṭaṃ viya kāyo. Goṇā viya cittajavātā. Sārathi viya cittaṃ. Gacchāmi tiṭṭhāmīti citte uppanne vāyodhātu viññattiṃ janayamānā uppajjati, cittakiriyavāyodhātuvipphārena gamanādīni pavattanti. Tato ‘‘satto gacchati, satto tiṭṭhati, ahaṃ gacchāmi, ahaṃ tiṭṭhāmī’’ti vohāramattaṃ hotīti. Tenāha –

‘‘Nāvā mālutavegena, jiyāvegena tejanaṃ;

Yathā yāti tathā kāyo, yāti vātāhato ayaṃ.

Yantaṃ suttavaseneva, cittasuttavasenidaṃ;

Payuttaṃ kāyayantampi, yāti ṭhāti nisīdati.

Ko nāma ettha so satto, yo vinā hetupaccaye;

Attano ānubhāvena, tiṭṭhe vā yadi vā vaje’’ti.

Tasmā evaṃ hetupaccayavaseneva pavattāni gamanādīni sallakkhento esa gacchanto vā gacchāmīti pajānāti, ṭhito vā, nisinno vā, sayāno vā sayānomhīti pajānātīti veditabbo.

Yathā yathā vā panassa kāyo paṇihito hoti, tathā tathā naṃ pajānātīti sabbasaṅgāhikavacanametaṃ. Idaṃ vuttaṃ hoti – yena yena vā ākārena tassa kāyo ṭhito hoti, tena tena naṃ pajānāti. Gamanākārena ṭhitaṃ gacchatīti pajānāti. Ṭhānanisajjāsayanākārena ṭhitaṃ sayānoti pajānātīti.

Iti ajjhattaṃ vāti evaṃ attano vā catuiriyāpathapariggaṇhanena kāye kāyānupassī viharati. Bahiddhā vāti parassa vā catuiriyāpathapariggaṇhanena. Ajjhattabahiddhā vāti kālena attano, kālena parassa catuiriyāpathapariggaṇhanena kāye kāyānupassī viharati. Samudayadhammānupassī vātiādīsu pana ‘‘avijjāsamudayā rūpasamudayo’’tiādinā (paṭi. ma. 1.49) nayena pañcahākārehi rūpakkhandhassa samudayo ca vayo ca nīharitabbo. Tañhi sandhāya idha ‘‘samudayadhammānupassī vā’’tiādi vuttaṃ. Atthi kāyoti vā panassātiādi vuttasadisameva.

Idha pana catuiriyāpathapariggāhikā sati dukkhasaccaṃ, tassā samuṭṭhāpikā purimataṇhā samudayasaccaṃ , ubhinnaṃ appavatti nirodhasaccaṃ, dukkhaparijānano samudayapajahano nirodhārammaṇo ariyamaggo maggasaccaṃ. Evaṃ catusaccavasena ussakkitvā nibbutiṃ pāpuṇātīti idamekassa catūiriyāpathapariggāhakassa bhikkhuno yāva arahattā niyyānamukhanti.

Iriyāpathapabbavaṇṇanā niṭṭhitā.

Catusampajaññapabbavaṇṇanā

109. Evaṃ iriyāpathavasena kāyānupassanaṃ vibhajitvā idāni catusampajaññavasena vibhajituṃ puna caparantiādimāha. Tattha abhikkante paṭikkanteti ettha tāva abhikkantaṃ vuccati gamanaṃ. Paṭikkantaṃ nivattanaṃ. Tadubhayampi catūsu iriyāpathesu labbhati. Gamane tāva purato kāyaṃ abhiharanto abhikkamati nāma. Paṭinivattento paṭikkamati nāma. Ṭhānepi ṭhitakova kāyaṃ purato onāmento abhikkamati nāma. Pacchato apanāmento paṭikkamati nāma. Nisajjāyapi nisinnakova āsanassa purimaaṅgābhimukho saṃsaranto abhikkamati nāma. Pacchimaaṅgappadesaṃ pacchā saṃsaranto paṭikkamati nāma. Nipajjāyapi eseva nayo.

Sampajānakārī hotīti sampajaññena sabbakiccakārī, sampajaññameva vā kārī. So hi abhikkantādīsu sampajaññaṃ karoteva, na katthaci sampajaññavirahito hoti. Tattha sātthakasampajaññaṃ sappāyasampajaññaṃ gocarasampajaññaṃ asammohasampajaññanti catubbidhaṃ sampajaññaṃ. Tattha abhikkamanacitte uppanne cittavaseneva agantvā ‘‘kiṃ nu me ettha gatena attho atthi natthī’’ti atthānatthaṃ pariggaṇhitvā atthapariggahaṇaṃ sātthakasampajaññaṃ. Tattha ca atthoti cetiyadassanabodhidassanasaṅghadassanatheradassanaasubhadassanādivasena dhammato vaḍḍhi. Cetiyaṃ vā bodhiṃ vā disvāpi hi buddhārammaṇaṃ saṅghadassanena saṅghārammaṇaṃ pītiṃ uppādetvā tadeva khayavayato sammasanto arahattaṃ pāpuṇāti. There disvā tesaṃ ovāde patiṭṭhāya asubhaṃ disvā tattha paṭhamajjhānaṃ uppādetvā tadeva khayavayato sammasanto arahattaṃ pāpuṇāti. Tasmā etesaṃ dassanaṃ sātthakaṃ. Keci pana ‘‘āmisatopi vaḍḍhi atthoyeva, taṃ nissāya brahmacariyānuggahāya paṭipannattā’’ti vadanti.

Tasmiṃ pana gamane sappāyāsappāyaṃ pariggaṇhitvā sappāyapariggahaṇaṃ sappāyasampajaññaṃ. Seyyathidaṃ, cetiyadassanaṃ tāva sātthakaṃ. Sace pana cetiyassa mahāpūjāya dasadvādasayojanantare parisā sannipatanti. Attano vibhavānurūpaṃ itthiyopi purisāpi alaṅkatappaṭiyattā cittakammarūpakāni viya sañcaranti. Tatra cassa iṭṭhe ārammaṇe lobho, aniṭṭhe paṭigho, asamapekkhane moho uppajjati, kāyasaṃsaggāpattiṃ vā āpajjati, jīvitabrahmacariyānaṃ vā antarāyo hoti, evaṃ taṃ ṭhānaṃ asappāyaṃ hoti. Vuttappakāraantarāyābhāve sappāyaṃ. Bodhidassanepi eseva nayo. Saṅghadassanampi sātthaṃ. Sace pana antogāme mahāmaṇḍapaṃ kāretvā sabbarattiṃ dhammassavanaṃ kārentesu manussesu vuttappakāreneva janasannipāto ceva antarāyo ca hoti, evaṃ taṃ ṭhānaṃ asappāyaṃ. Antarāyābhāve sappāyaṃ. Mahāparisaparivārānaṃ therānaṃ dassanepi eseva nayo.

Asubhadassanampi sātthaṃ. Tadatthadīpanatthañca idaṃ vatthu – eko kira daharabhikkhu sāmaṇeraṃ gahetvā dantakaṭṭhatthāya gato. Sāmaṇero maggā okkamitvā purato gacchanto asubhaṃ disvā paṭhamajjhānaṃ nibbattetvā tadeva pādakaṃ katvā saṅkhāre sammasanto tīṇi phalāni sacchikatvā uparimaggatthāya kammaṭṭhānaṃ pariggahetvā aṭṭhāsi. Daharo taṃ apassanto ‘‘sāmaṇerā’’ti pakkosi. So ‘‘mayā pabbajitadivasato paṭṭhāya bhikkhunā saddhiṃ dve kathā nāma na kathitapubbā. Aññasmimpi divase uparivisesaṃ nibbattessāmī’’ti cintetvā ‘‘kiṃ, bhante’’ti paṭivacanaṃ adāsi. Ehīti ca vutte ekavacaneneva āgantvā ‘‘bhante, iminā tāva maggena gantvā mayā ṭhitokāse muhuttaṃ puratthābhimukho ṭhatvā olokethā’’ti āha. So tathā katvā tena pattavisesameva pāpuṇi. Evaṃ ekaṃ asubhaṃ dvinnaṃ janānaṃ atthāya jāyati. Evaṃ sātthampi panetaṃ purisassa mātugāmāsubhaṃ asappāyaṃ. Mātugāmassa ca purisāsubhaṃ sabhāgameva sappāyanti evaṃ sappāyapariggahaṇaṃ sappāyasampajaññaṃ nāma.

Evaṃ pariggahitasātthasappāyassa pana aṭṭhatiṃsāya kammaṭṭhānesu attano cittarucitakammaṭṭhānasaṅkhātaṃ gocaraṃ uggahetvā bhikkhācāragocare taṃ gahetvā gamanaṃ gocarasampajaññaṃ nāma. Tassāvibhāvatthaṃ idaṃ catukkaṃ veditabbaṃ. Idhekacco bhikkhu harati na paccāharati , ekacco na harati paccāharati , ekacco neva harati na paccāharati, ekacco harati ca paccāharati ca.

Tattha yo bhikkhu divasaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodhetvā tathā rattiyā paṭhamaṃ yāmaṃ majjhime yāme seyyaṃ kappetvā pacchimayāmepi nisajjācaṅkamehi vītināmetvā pageva cetiyaṅgaṇabodhiyaṅgaṇavattaṃ katvā bodhirukkhe udakaṃ abhisiñcitvā pānīyaṃ paribhojanīyaṃ paccupaṭṭhapetvā ācariyupajjhāyavattādīni sabbāni khandhakavattāni samādāya vattati. So sarīraparikammaṃ katvā senāsanaṃ pavisitvā dve tayo pallaṅke usumaṃ gāhāpento kammaṭṭhānaṃ anuyuñjitvā bhikkhācāravelāya uṭṭhahitvā kammaṭṭhānasīseneva pattacīvaramādāya senāsanato nikkhamitvā kammaṭṭhānaṃ manasikarontova cetiyaṅgaṇaṃ gantvā sace buddhānussatikammaṭṭhānaṃ hoti, taṃ avissajjetvāva cetiyaṅgaṇaṃ pavisati. Aññaṃ ce kammaṭṭhānaṃ hoti, sopānapādamūle ṭhatvā hatthena gahitabhaṇḍaṃ viya taṃ ṭhapetvā buddhārammaṇaṃ pītiṃ gahetvā cetiyaṅgaṇaṃ āruyha mahantaṃ cetiyaṃ ce, tikkhattuṃ padakkhiṇaṃ katvā catūsu ṭhānesu vanditabbaṃ. Khuddakaṃ cetiyaṃ ce, tatheva padakkhiṇaṃ katvā aṭṭhasu ṭhānesu vanditabbaṃ. Cetiyaṃ vanditvā bodhiyaṅgaṇaṃ pattenāpi buddhassa bhagavato sammukhā viya nipaccakāraṃ dassetvā bodhi vanditabbo. So evaṃ cetiyañca bodhiñca vanditvā paṭisāmitaṭṭhānaṃ gantvā paṭisāmitabhaṇḍakaṃ hatthena gaṇhanto viya nikkhittakammaṭṭhānaṃ gahetvā gāmasamīpe kammaṭṭhānasīseneva cīvaraṃ pārupitvā gāmaṃ piṇḍāya pavisati.

Atha naṃ manussā disvā ‘‘ayyo no āgato’’ti paccuggantvā pattaṃ gahetvā āsanasālāyaṃ vā gehe vā nisīdāpetvā yāguṃ datvā yāva bhattaṃ na niṭṭhāti, tāva pāde dhovitvā telena makkhetvā purato nisīditvā pañhaṃ vā pucchanti, dhammaṃ vā sotukāmā honti. Sacepi na kathāpenti, janasaṅgahatthaṃ dhammakathā nāma kātabbāyevāti aṭṭhakathācariyā vadanti. Dhammakathā hi kammaṭṭhānavinimuttā nāma natthi . Tasmā kammaṭṭhānasīseneva dhammaṃ kathetvā kammaṭṭhānasīseneva āhāraṃ paribhuñjitvā anumodanaṃ katvā nivattiyamānehipi manussehi anugatova gāmato nikkhamitvā tattheva nivattetvā maggaṃ paṭipajjati. Atha naṃ puretaraṃ nikkhamitvā bahigāme katabhattakiccā sāmaṇeradaharabhikkhū disvā paccuggantvā pattacīvaramassa gaṇhanti.

Porāṇā bhikkhū kira ‘‘na amhākaṃ upajjhāyo ācariyo’’ti mukhaṃ ulloketvā vattaṃ karonti. Sampattaparicchedeneva karonti. Te taṃ pucchanti ‘‘bhante, ete manussā tumhākaṃ kiṃ honti mātupakkhato sambandhā pitipakkhato’’ti. Kiṃ disvā pucchathāti. Tumhesu etesaṃ pemaṃ bahumānanti. Āvuso, yaṃ mātāpitūhipi dukkaraṃ, taṃ ete amhākaṃ karonti, pattacīvarampi no etesaṃ santakameva, etesaṃ ānubhāvena neva bhaye bhayaṃ, na chātake chātakaṃ jānāma, edisā nāma amhākaṃ upakārino natthīti tesaṃ guṇe kathento gacchati, ayaṃ vuccati harati na paccāharatīti.

Yassa pana pageva vuttappakāraṃ vattapaṭipattiṃ karontassa kammajatejo pajjalati, anupādinnakaṃ muñcitvā upādinnakaṃ gaṇhāti, sarīrato sedā muccanti, kammaṭṭhānavīthiṃ nārohati, so pageva pattacīvaramādāya vegasāva cetiyaṃ vanditvā gorūpānaṃ nikkhamanavelāyameva gāmaṃ yāgubhikkhāya pavisitvā yāguṃ labhitvā āsanasālaṃ gantvā pivati. Athassa dvattikkhattuṃ ajjhoharaṇamatteneva kammajatejo upādinnakaṃ muñcitvā anupādinnakaṃ gaṇhāti. Ghaṭasatena nhāto viya tejodhātupariḷāhanibbāpanaṃ patvā kammaṭṭhānasīsena yāguṃ paribhuñjitvā pattañca mukhañca dhovitvā antarābhatte kammaṭṭhānaṃ manasikatvā avasesaṭṭhāne piṇḍāya caritvā kammaṭṭhānasīsena āhāraṃ paribhuñjitvā tato paṭṭhāya poṅkhānupoṅkhaṃ upaṭṭhahamānaṃ kammaṭṭhānaṃ gahetvāva āgacchati, ayaṃ vuccati na harati paccāharatīti. Edisā ca bhikkhū yāguṃ pivitvā vipassanaṃ ārabhitvā buddhasāsane arahattaṃ pattā nāma gaṇanapathaṃ vītivattā, sīhaḷadīpeyeva tesu tesu gāmesu āsanasālāyaṃ na taṃ āsanaṃ atthi, yattha yāguṃ pivitvā arahattappattabhikkhū natthīti.

Yo pana pamādavihārī hoti nikkhittadhuro, sabbavattāni bhinditvā pañcavidhacetokhilavinibandhacitto viharanto ‘‘kammaṭṭhānaṃ nāma atthī’’tipi saññaṃ akatvā gāmaṃ piṇḍāya pavisitvā ananulomikena gihisaṃsaggena saṃsaṭṭho caritvā ca bhuñjitvā ca tuccho nikkhamati, ayaṃ vuccati neva harati na paccāharatīti.

Yo panāyaṃ harati ca paccāharati cāti vutto, so gatapaccāgatikavattavasena veditabbo. Attakāmā hi kulaputtā sāsane pabbajitvā dasapi vīsampi tiṃsampi cattālīsampi paññāsampi satampi ekato vasantā katikavattaṃ katvā viharanti, āvuso, tumhe na iṇaṭṭhā na bhayaṭṭā na jīvikāpakatā pabbajitā, dukkhā muccitukāmā panettha pabbajitā, tasmā gamane uppannakilesaṃ gamaneyeva niggaṇhatha, ṭhāne, nisajjāyaṃ, sayane uppannakilesaṃ sayaneyeva niggaṇhathāti. Te evaṃ katikavattaṃ katvā bhikkhācāraṃ gacchantā aḍḍhausabhausabhaaḍḍhagāvutagāvutantaresu pāsāṇā honti. Tāya saññāya kammaṭṭhānaṃ manasikarontāva gacchanti. Sace kassaci gamane kileso uppajjati, tattheva naṃ niggaṇhāti. Tathā asakkonto tiṭṭhati. Athassa pacchato āgacchantopi tiṭṭhati. So ‘‘ayaṃ bhikkhu tuyhaṃ uppannavitakkaṃ jānāti, ananucchavikaṃ te eta’’nti attānaṃ paṭicodetvā vipassanaṃ vaḍḍhetvā tattheva ariyabhūmiṃ okkamati. Tathā asakkonto nisīdati. Athassa pacchato āgacchantopi nisīdatīti soyeva nayo. Ariyabhūmiṃ okkamituṃ asakkontopi taṃ kilesaṃ vikkhambhetvā kammaṭṭhānaṃ manasikarontova gacchati. Na kammaṭṭhānavippayuttena cittena pādaṃ uddharati. Uddharati ce, paṭinivattetvā purimapadesaṃ yeva eti āḷindakavāsī mahāphussadevatthero viya.

So kira ekūnavīsativassāni gatapaccāgatikavattaṃ pūrento eva vihāsi. Manussāpi sudaṃ antarāmagge kasantā ca vapantā ca maddantā ca kammāni ca karontā theraṃ tathāgacchantaṃ disvā ‘‘ayaṃ thero punappunaṃ nivattitvā gacchati. Kiṃ nu kho maggamūḷho udāhu kiñci pamuṭṭho’’ti samullapanti. So taṃ anādiyitvā kammaṭṭhānayuttacitteneva samaṇadhammaṃ karonto vīsativassabbhantare arahattaṃ pāpuṇi. Arahattappattadivaseyevassa caṅkamanakoṭiyaṃ adhivatthā devatā aṅgulīhi dīpaṃ ujjāletvā aṭṭhāsi. Cattāropi mahārājāno sakko ca devānamindo brahmā ca sahampati upaṭṭhānaṃ agamaṃsu. Tañca obhāsaṃ disvā vanavāsīmahātissatthero taṃ dutiyadivase pucchi ‘‘rattibhāge āyasmato santike obhāso ahosi, kiṃ so obhāso’’ti . Thero vikkhepaṃ karonto ‘‘obhāso nāma dīpobhāsopi hoti maṇiobhāsopī’’ti evamādimāha. Tato paṭicchādetha tumheti nibaddho āmāti paṭijānitvā ārocesi kālavallimaṇḍapavāsī mahānāgatthero viya ca.

Sopi kira gatapaccāgatikavattaṃ pūrento paṭhamaṃ tāva bhagavato mahāpadhānaṃ pūjessāmīti satta vassāni ṭhānacaṅkamanameva adhiṭṭhāsi. Puna soḷasa vassāni gatapaccāgatikavattaṃ pūretvā arahattaṃ pāpuṇi. So kammaṭṭhānayutteneva cittena pādaṃ uddharanto viyuttena uddhate paṭinivattanto gāmassa samīpaṃ gantvā ‘‘gāvī nu pabbajito nū’’ti āsaṅkanīyapadese ṭhatvā cīvaraṃ pārupitvā kacchakantarato udakena pattaṃ dhovitvā udakagaṇḍūsaṃ karoti. Kiṃ kāraṇā? Mā me bhikkhaṃ dātuṃ vandituṃ vā āgate manusse dīghāyukā hothāti vacanamattenāpi kammaṭṭhānavikkhepo ahosīti. Ajja, bhante, katimīti divasaṃ vā bhikkhugaṇanaṃ vā pañhe vā pucchito pana udakaṃ gilitvā ārocesi. Sace divasādipucchakā na honti, nikkhamanavelāya gāmadvāre niṭṭhubhitvāva yāti kalambatitthavihāre vassūpagatapaññāsabhikkhū viya.

Te kira āsāḷhīpuṇṇamāyaṃ katikavattaṃ akaṃsu ‘‘arahattaṃ appatvā aññamaññaṃ na ālapissāmā’’ti. Gāmañca piṇḍāya pavisantā udakagaṇḍūsaṃ katvā pavisiṃsu. Divasādīsu pucchitesu vuttanayeneva paṭipajjiṃsu. Tattha manussā niṭṭhubhanaṃ disvā jāniṃsu, ‘‘ajjeko āgato, ajja dve’’ti. Evañca cintesuṃ ‘‘kiṃ nu kho ete amhehiyeva saddhiṃ na sallapanti, udāhu aññamaññampi, yadi aññamaññaṃ na sallapanti, addhā vivādajātā bhavissanti, etha ne aññamaññaṃ khamāpessāmā’’ti sabbe vihāraṃ gantvā paññāsāya bhikkhusu dvepi bhikkhū ekokāse nāddasaṃsu. Tato yo tesu cakkhumā puriso, so āha ‘‘na bho kalahakārakānaṃ okāso īdiso hoti, susammaṭṭhaṃ cetiyaṅgaṇaṃ bodhiyaṅgaṇaṃ, sunikkhittā sammajjaniyo, sūpaṭṭhapitaṃ pānīyaṃ paribhojanīya’’nti. Te tatova nivattā, tepi bhikkhū antotemāseyeva arahattaṃ patvā mahāpavāraṇāya visuddhipavāraṇaṃ pavāresuṃ.

Evaṃ kālavallimaṇḍapavāsī mahānāgatthero viya kalambatitthavihāre vassūpagatabhikkhū viya ca kammaṭṭhānayutteneva cittena pādaṃ uddharanto gāmasamīpaṃ patvā udakagaṇḍūsaṃ katvā vīthiyo sallakkhetvā yattha surāsoṇḍadhuttādayo kalahakārakā caṇḍahatthiassādayo vā natthi, taṃ vīthiṃ paṭipajjati. Tattha ca piṇḍāya caramāno na turitaturito viya javena gacchati. Na hi javena piṇḍapātiyadhutaṅgaṃ nāma kiñci atthi. Visamabhūmibhāgappattaṃ pana udakasakaṭaṃ viya niccalo hutvā gacchati. Anugharaṃ paviṭṭho ca taṃ dātukāmaṃ vā adātukāmaṃ vā sallakkhetuṃ tadanurūpaṃ kālaṃ āgamento bhikkhaṃ gahetvā antogāme vā bahigāme vā vihārameva vā āgantvā yathāphāsuke patirūpe okāse nisīditvā kammaṭṭhānaṃ manasikaronto āhāre paṭikūlasaññaṃ upaṭṭhāpetvā akkhabbhañjanavaṇalepanaputtamaṃsūpamāvasena naṃ paccavekkhanto aṭṭhaṅgasamannāgataṃ āhāraṃ āhāreti, neva davāya na madāya na maṇḍanāya na vibhūsanāya. Bhuttāvī ca udakakiccaṃ katvā muhuttaṃ bhattakilamathaṃ paṭippassambhetvā yathā purebhattaṃ, evaṃ pacchābhattaṃ. Yathā purimayāmaṃ, evaṃ pacchimayāmañca kammaṭṭhānameva manasi karoti, ayaṃ vuccati harati ca paccāharati cāti.

Idaṃ pana haraṇapaccāharaṇasaṅkhātaṃ gatapaccāgatikavattaṃ pūrento yadi upanissayasampanno hoti. Paṭhamavaye eva arahattaṃ pāpuṇāti. No ce paṭhamavaye pāpuṇāti, atha majjhimavaye. No ce majjhimavaye pāpuṇāti, atha pacchimavaye. No ce pacchimavaye pāpuṇāti, atha maraṇasamaye. No ce maraṇasamaye pāpuṇāti, atha devaputto hutvā. No ce devaputto hutvā pāpuṇāti, anuppanne buddhe nibbatto paccekabodhiṃ sacchikaroti. No ce paccekabodhiṃ sacchikaroti, atha buddhānaṃ sammukhībhāve khippābhiñño vā hoti seyyathāpi thero bāhiyo dārucīriyo, mahāpañño vā seyyathāpi thero sāriputto, mahiddhiko vā seyyathāpi thero mahāmoggallāno, dhutaṅgadharo vā seyyathāpi thero mahākassapo, dibbacakkhuko vā seyyathāpi thero anuruddho, vinayadharo vā seyyathāpi thero upāli, dhammakathiko vā seyyathāpi thero puṇṇo mantāṇiputto, āraññiko vā seyyathāpi thero revato, bahussuto vā seyyathāpi thero ānando, sikkhākāmo vā seyyathāpi thero rāhulo buddhaputtoti. Iti imasmiṃ catukke yvāyaṃ harati ca paccāharati ca, tassa gocarasampajaññaṃ sikhāpattaṃ hoti.

Abhikkamādīsu pana asammuyhanaṃ asammohasampajaññaṃ. Taṃ evaṃ veditabbaṃ – idha bhikkhu abhikkamanto vā paṭikkamanto vā yathā andhaputhujjanā abhikkamādīsu ‘‘attā abhikkamati, attanā abhikkamo nibbattito’’ti vā ‘‘ahaṃ abhikkamāmi, mayā abhikkamo nibbattito’’ti vā sammuyhanti. Tathā asammuyhanto ‘‘abhikkamāmī’’ti citte uppajjamāne teneva cittena saddhiṃ cittasamuṭṭhānā vāyodhātu viññattiṃ janayamānā uppajjati, iti cittakiriyavāyodhātuvipphāravasena ayaṃ kāyasammato aṭṭhisaṅghāto abhikkamati, tassevaṃ abhikkamato ekekapāduddharaṇe pathavīdhātu āpodhātūti dve dhātuyo omattā honti mandā, itarā dve adhimattā honti balavatiyo, tathā atiharaṇavītiharaṇesu. Vossajjane tejovāyodhātuyo omattā honti mandā, itarā dve adhimattā honti balavatiyo. Tathā sannikkhepanasannirumbhanesu. Tattha uddharaṇe pavattā rūpārūpadhammā atiharaṇaṃ na pāpuṇanti. Tathā atiharaṇe pavattā vītiharaṇaṃ, vītiharaṇe pavattā vossajjanaṃ, vossajjane pavattā sannikkhepanaṃ, sannikkhepane pavattā sannirumbhanaṃ na pāpuṇanti. Tattha tattheva pabbaṃ pabbaṃ sandhi sandhi odhi odhi hutvā tattakapāle pakkhittatilāni viya paṭapaṭāyantā bhijjanti. Tattha ko eko abhikkamati? Kassa vā ekassa abhikkamanaṃ? Paramatthato hi dhātūnaṃyeva gamanaṃ, dhātūnaṃ ṭhānaṃ, dhātūnaṃ nisajjanaṃ, dhātūnaṃ sayanaṃ, tasmiṃ tasmiñhi koṭṭhāse saddhiṃ rūpena –

Aññaṃ uppajjate cittaṃ, aññaṃ cittaṃ nirujjhati;

Avīcimanusambandho, nadīsotova vattatīti.

Evaṃ abhikkamādīsu asammuyhanaṃ asammohasampajaññaṃ nāmāti;

Niṭṭhito abhikkante paṭikkante sampajānakārī hotīti padassa attho;

Ālokite vilokiteti ettha pana ālokitaṃ nāma purato pekkhanaṃ. Vilokitaṃ nāma anudisāpekkhanaṃ. Aññānipi heṭṭhā upari pacchato pekkhanavasena olokitaullokitāpalokitāni nāma honti, tāni idha na gahitāni. Sāruppavasena pana imāneva dve gahitāni, iminā vā mukhena sabbānipi tāni gahitānevāti.

Tattha ‘‘ālokessāmī’’ti citte uppanne cittavaseneva anoloketvā atthapariggahaṇaṃ sātthakasampajaññaṃ. Taṃ āyasmantaṃ nandaṃ kāyasakkhiṃ katvā veditabbaṃ. Vuttañhetaṃ bhagavatā – ‘‘sace, bhikkhave, nandassa puratthimā disā āloketabbā hoti, sabbaṃ cetasā samannāharitvā nando puratthimaṃ disaṃ āloketi, evaṃ me puratthimaṃ disaṃ ālokayato na abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyunti iti so tattha sampajāno hoti, sace, bhikkhave, nandassa pacchimā disā, uttarā disā, dakkhiṇā disā, uddhaṃ, adho, anudisā āloketabbā hoti, sabbaṃ cetaso samannāharitvā nando anudisaṃ āloketi. Evaṃ me anudisaṃ ālokayato…pe… sampajāno hotī’’ti (a. ni. 8.9).

Apica idhāpi pubbe vuttacetiyadassanādivaseneva sātthakatā ca sappāyatā ca veditabbā. Kammaṭṭhānassa pana avijahanameva gocarasampajaññaṃ. Tasmā khandhadhātuāyatanakammaṭṭhānikehi attano kammaṭṭhānavaseneva, kasiṇādikammaṭṭhānikehi vā pana kammaṭṭhānasīseneva ālokanavilokanaṃ kātabbaṃ. Abbhantare attā nāma āloketā vā viloketā vā natthi, ālokessāmīti pana citte uppajjamāne teneva cittena saddhiṃ cittasamuṭṭhānā vāyodhātu viññattiṃ janayamānā uppajjati. Iti cittakiriyavāyodhātuvipphāravaseneva heṭṭhimaṃ akkhidalaṃ adho sīdati, uparimaṃ uddhaṃ laṅgheti, koci yantakena vivaranto nāma natthi, tato cakkhuviññāṇaṃ dassanakiccaṃ sādhentaṃ uppajjatīti. Evaṃ sampajānanaṃ panettha asammohasampajaññaṃ nāma.

Apica mūlapariññāāgantukatāvakālikabhāvavasenapettha asammohasampajaññaṃ veditabbaṃ. Mūlapariññāvasena tāva –

Bhavaṅgāvajjanañceva, dassanaṃ sampaṭicchanaṃ;

Santīraṇaṃ voṭṭhabbanaṃ, javanaṃ bhavati sattamaṃ.

Tattha bhavaṅgaṃ upapattibhavassa aṅgakiccaṃ sādhayamānaṃ pavattati, taṃ āvaṭṭetvā kiriyamanodhātu āvajjanakiccaṃ sādhayamānā, tannirodhā cakkhuviññāṇaṃ dassanakiccaṃ sādhayamānaṃ , tannirodhā vipākamanodhātu sampaṭicchanakiccaṃ sādhayamānā, tannirodhā vipākamanoviññāṇadhātu santīraṇakiccaṃ sādhayamānā, tannirodhā kiriyamanoviññāṇadhātu voṭṭhabbapanakiccaṃ sādhayamānā, tannirodhā sattakkhattuṃ javanaṃ javati. Tattha paṭhamajavanepi ‘‘ayaṃ itthī, ayaṃ puriso’’ti rajjanadussanamuyhanavasena ālokitavilokitaṃ na hoti. Dutiyajavanepi…pe… sattamajavanepi. Etesu pana yuddhamaṇḍale yodhesu viya heṭṭhupariyavasena bhijjitvā patitesu ‘‘ayaṃ itthī, ayaṃ puriso’’ti rajjanādivasena ālokitavilokitaṃ hoti. Evaṃ tāvettha mūlapariññāvasena asammohasampajaññaṃ veditabbaṃ.

Cakkhudvāre pana rūpe āpāthagate bhavaṅgacalanato uddhaṃ sakakiccaṃ nipphādanavasena āvajjanādīsu uppajjitvā niruddhesu avasāne javanaṃ uppajjati. Taṃ pubbe uppannānaṃ āvajjanādīnaṃ gehabhūte cakkhudvāre āgantukapuriso viya hoti. Tassa yathā paragehe kiñci yācituṃ paviṭṭhassa āgantukapurisassa gehasāmikesu tuṇhīmāsinesu āṇākaraṇaṃ na yuttaṃ. Evaṃ āvajjanādīnaṃ gehabhūte cakkhudvāre āvajjanādīsupi arajjantesu adussantesu amuyhantesu ca rajjanadussanamuyhanaṃ ayuttanti evaṃ āgantukabhāvavasena asammohasampajaññaṃ veditabbaṃ.

Yāni pana tāni cakkhudvāre voṭṭhabbapanapariyosānāni cittāni uppajjanti, tāni saddhiṃ sampayuttadhammehi tattha tattheva bhijjanti, aññamaññaṃ na passantīti ittarāni tāvakālikāni honti. Tattha yathā ekasmiṃ ghare sabbesu mānusakesu matesu avasesassa ekassa taṅkhaṇeññeva maraṇadhammassa na yuttā naccagītādīsu abhirati nāma, evameva ekadvāre sasampayuttesu āvajjanādīsu tattha tattheva matesu avasesassa taṅkhaṇeññeva maraṇadhammassa javanassāpi rajjanadussanamuyhanavasena abhirati nāma na yuttāti evaṃ tāvakālikabhāvavasena asammohasampajaññaṃ veditabbaṃ.

Apica khandhāyatanadhātupaccayapaccavekkhaṇavasenapetaṃ veditabbaṃ. Ettha hi cakkhu ceva rūpañca rūpakkhandho, dassanaṃ viññāṇakkhandho, taṃsampayuttā vedanā vedanākkhandho, saññā saññākkhandho, phassādikā saṅkhārakkhandho. Evametesaṃ pañcannaṃ khandhānaṃ samavāye ālokanavilokanaṃ paññāyati. Tattha ko eko āloketi, ko viloketi? Tathā cakkhu cakkhāyatanaṃ, rūpaṃ rūpāyatanaṃ, dassanaṃ manāyatanaṃ, vedanādayo sampayuttadhammā dhammāyatanaṃ. Evametesaṃ catunnaṃ āyatanānaṃ samavāye ālokanavilokanaṃ paññāyati. Tattha ko eko āloketi, ko viloketi? Tathā cakkhu cakkhudhātu, rūpaṃ rūpadhātu, dassanaṃ cakkhuviññāṇadhātu, taṃsampayuttā vedanādayo dhammadhātu. Evametāsaṃ catunnaṃ dhātūnaṃ samavāye ālokanavilokanaṃ paññāyati. Tattha ko eko āloketi, ko viloketi? Tathā cakkhu nissayapaccayo, rūpaṃ ārammaṇapaccayo, āvajjanaṃ anantarasamanantarūpanissayanatthivigatapaccayo, āloko upanissayapaccayo vedanādayo sahajātapaccayo. Evametesaṃ paccayānaṃ samavāye ālokanavilokanaṃ paññāyati. Tattha ko eko āloketi, ko viloketīti? Evamettha khandhāyatanadhātupaccayapaccavekkhaṇavasenapi asammohasampajaññaṃ veditabbaṃ.

Samiñjite pasāriteti pabbānaṃ samiñjanapasāraṇe. Tattha cittavaseneva samiñjanapasāraṇaṃ akatvā hatthapādānaṃ samiñjanapasāraṇapaccayā atthānatthaṃ pariggahetvā atthapariggahaṇaṃ sātthakasampajaññaṃ. Tattha hatthapāde aticiraṃ samiñjetvā pasāretvā eva vā ṭhitassa khaṇe khaṇe vedanā uppajjanti, cittaṃ ekaggaṃ na labhati, kammaṭṭhānaṃ paripatati, visesaṃ nādhigacchati. Kāle samiñjentassa kāle pasārentassa pana tā vedanā na uppajjanti, cittaṃ ekaggaṃ hoti, kammaṭṭhānaṃ phātiṃ gacchati, visesamadhigacchatīti evaṃ atthānatthapariggahaṇaṃ veditabbaṃ.

Atthe pana satipi sappāyāsappāyaṃ pariggaṇhitvā sappāyapariggahaṇaṃ sappāyasampajaññaṃ. Tatrāyaṃ nayo – mahācetiyaṅgaṇe kira daharabhikkhū sajjhāyaṃ gaṇhanti. Tesaṃ piṭṭhipasse daharabhikkhuniyo dhammaṃ suṇanti. Tatreko daharo hatthaṃ pasārento kāyasaṃsaggaṃ patvā teneva kāraṇena gihī jāto. Aparopi bhikkhu pādaṃ pasārento aggimhi pasāresi, aṭṭhiṃ āhacca pādo jhāyi. Aparo vammike pasāresi, so āsīvisena daṭṭho. Aparo cīvarakuṭidaṇḍake pasāresi, taṃ maṇisappo ḍaṃsi. Tasmā evarūpe asappāye apasāretvā sappāye pasāretabbaṃ. Idamettha sappāyasampajaññaṃ.

Gocarasampajaññaṃ pana mahātheravatthunā dīpetabbaṃ – mahāthero kira divāṭṭhāne nisinno antevāsikehi saddhiṃ kathayamāno sahasā hatthaṃ samiñjetvā puna yathāṭhāne ṭhapetvā saṇikaṃ samiñjesi. Taṃ antevāsikā pucchiṃsu ‘‘kasmā bhante sahasā hatthaṃ samiñjetvā puna yathāṭhāne ṭhapetvā saṇikaṃ samiñjayitthā’’ti. Yato paṭṭhāyāhaṃ, āvuso, kammaṭṭhānaṃ manasikātuṃ āraddho, na me kammaṭṭhānaṃ muñcitvā hattho samiñjitapubbo, idāni pana tumhehi saddhiṃ kathayamānena kammaṭṭhānaṃ muñcitvā samiñjito, tasmā puna yathāṭhāne ṭhapetvā samiñjesinti. Sādhu, bhante, bhikkhunā nāma evarūpena bhavitabbanti. Evametthāpi kammaṭṭhānāvijahanameva gocarasampajaññanti veditabbaṃ.

Abbhantare attā nāma koci samiñjento vā pasārento vā natthi. Vuttappakāracittakiriyavāyodhātuvipphārena pana suttakaḍḍhanavasena dāruyantassa hatthapādalaḷanaṃ viya samiñjanapasāraṇaṃ hotīti evaṃ parijānanaṃ panettha asammohasampajaññanti veditabbaṃ.

Saṅghāṭipattacīvaradhāraṇeti ettha saṅghāṭicīvarānaṃ nivāsanapārupanavasena pattassa bhikkhāpaṭiggahaṇādivasena paribhogo dhāraṇaṃ nāma. Tattha saṅghāṭicīvaradhāraṇe tāva nivāsetvā pārupitvā ca piṇḍāya carato āmisalābho ‘‘sītassa paṭighātāyā’’tiādinā nayena bhagavatā vuttappakāroyeva ca attho attho nāma. Tassa vasena sātthakasampajaññaṃ veditabbaṃ.

Uṇhapakatikassa pana dubbalassa ca cīvaraṃ sukhumaṃ sappāyaṃ. Sītālukassa ghanaṃ dupaṭṭaṃ. Viparītaṃ asappāyaṃ. Yassa kassaci jiṇṇaṃ asappāyameva. Aggaḷādidāne hissa taṃ palibodhakaraṃ hoti. Tathā paṭṭuṇṇadukūlādibhedaṃ lobhanīyacīvaraṃ. Tādisañhi araññe ekakassa nivāsantarāyakaraṃ jīvitantarāyakaraṃ vāpi hoti. Nippariyāyena pana yaṃ nimittakammādimicchājīvavasena uppannaṃ, yañcassa sevamānassa akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, taṃ asappāyaṃ. Viparītaṃ sappāyaṃ . Tassa vasenettha sappāyasampajaññaṃ, kammaṭṭhānāvijahanavaseneva ca gocarasampajaññaṃ veditabbaṃ.

Abbhantare attā nāma koci cīvaraṃ pārupanto natthi. Vuttappakāracittakiriyavāyodhātuvipphāreneva pana cīvarapārupanaṃ hoti. Tattha cīvarampi acetanaṃ, kāyopi acetano. Cīvaraṃ na jānāti ‘‘mayā kāyo pāruto’’ti. Kāyopi na jānāti ‘‘ahaṃ cīvarena pāruto’’ti, dhātuyova dhātusamūhaṃ paṭicchādenti paṭapilotikāya potthakarūpapaṭicchādane viya. Tasmā neva sundaraṃ cīvaraṃ labhitvā somanassaṃ kātabbaṃ, na asundaraṃ labhitvā domanassaṃ. Nāgavammikacetiyarukkhādīsu hi keci mālāgandhadhūmavatthādīhi sakkāraṃ karonti, keci gūthamuttakaddamadaṇḍasatthappahārādīhi asakkāraṃ, na te nāgavammikarukkhādayo somanassaṃ vā domanassaṃ vā karonti; evameva neva sundaraṃ cīvaraṃ labhitvā somanassaṃ kātabbaṃ, na asundaraṃ labhitvā domanassanti evaṃ pavattapaṭisaṅkhānavasena panettha asammohasampajaññaṃ veditabbaṃ.

Pattadhāraṇepi pattaṃ sahasāva aggahetvā imaṃ gahetvā piṇḍāya caramāno bhikkhaṃ labhissāmīti evaṃ pattagahaṇapaccayā paṭilabhitabbaatthavasena sātthakasampajaññaṃ veditabbaṃ.

Kisadubbalasarīrassa pana garu patto asappāyo. Yassa kassaci catupañcagaṇḍikāhato dubbisodhanīyo asappāyova. Duddhotapatto hi na vaṭṭati, taṃ dhovantasseva cassa palibodho hoti. Maṇivaṇṇapatto pana lobhanīyo cīvare vuttanayeneva asappāyo. Nimittakammādivasena laddho pana yañcassa sevamānassa akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, ayaṃ ekantaasappāyova. Viparīto sappāyo. Tassa vasenettha sappāyasampajaññaṃ, kammaṭṭhānāvijahanavaseneva ca gocarasampajaññaṃ veditabbaṃ.

Abbhantare attā nāma koci pattaṃ gaṇhanto natthi. Vuttappakāracittakiriyavāyodhātuvipphāreneva pana pattaggahaṇaṃ nāma hoti. Tattha pattopi acetano, hatthāpi acetanā. Patto na jānāti ‘‘ahaṃ hatthehi gahito’’ti. Hatthāpi na jānanti ‘‘patto amhehi gahito’’ti. Dhātuyova dhātusamūhaṃ gaṇhanti saṇḍāsena aggivaṇṇapattaggahaṇe viyāti evaṃ pavattapaṭisaṅkhānavasenettha asammohasampajaññaṃ veditabbaṃ.

Apica yathā chinnahatthapāde vaṇamukhehi paggharitapubbalohitakimikule nīlamakkhikasamparikiṇṇe anāthasālāyaṃ nipanne anāthamanusse disvā dayālukā purisā tesaṃ vaṇapaṭṭacoḷakāni ceva kapālādīhi ca bhesajjāni upanāmenti. Tattha coḷakānipi kesañci saṇhāni, kesañci thūlāni pāpuṇanti. Bhesajjakapālakānipi kesañci susaṇṭhānāni, kesañci dussaṇṭhānāni pāpuṇanti, na te tattha sumanā vā dummanā vā honti. Vaṇappaṭicchādanamatteneva hi coḷakena bhesajjapaṭiggahaṇamatteneva ca kapālakena tesamattho, evameva yo bhikkhu vaṇacoḷakaṃ viya cīvaraṃ, bhesajjakapālakaṃ viya pattaṃ, kapāle bhesajjamiva ca patte laddhaṃ bhikkhaṃ sallakkheti. Ayaṃ saṅghāṭipattacīvaradhāraṇe asammohasampajaññena uttamasampajānakārīti veditabbo.

Asitādīsu asiteti piṇḍapātabhojane. Pīteti yāguādipāne. Khāyiteti piṭṭhakhajjakādikhādane. Sāyiteti madhuphāṇitādisāyane. Tattha ‘‘neva davāyā’’tiādinā nayena vutto aṭṭhavidhopi attho attho nāma. Tassa vasena sātthakasampajaññaṃ veditabbaṃ. Lūkhapaṇītatittamadhurādīsu pana yena bhojanena yassa aphāsu hoti, taṃ tassa asappāyaṃ. Yaṃ pana nimittakammādivasena paṭiladdhaṃ, yañcassa bhuñjato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, taṃ ekantaasappāyameva. Viparītaṃ sappāyaṃ. Tassa vasenettha sappāyasampajaññaṃ, kammaṭṭhānāvijahanavaseneva ca gocarasampajaññaṃ veditabbaṃ.

Abbhantare attā nāma koci bhuñjako natthi, vuttappakāracittakiriyavāyodhātuvipphāravaseneva pana pattapaṭiggahaṇaṃ nāma hoti. Cittakiriyavāyodhātuvipphāreneva hatthassa patte otāraṇaṃ nāma hoti. Cittakiriyavāyodhātuvipphāreneva ālopakaraṇaṃ ālopauddharaṇaṃ mukhavivaraṇañca hoti. Na koci kuñcikāya yantakena ca hanukaṭṭhīni vivarati, cittakiriyavāyodhātuvipphāreneva ālopassa mukhe ṭhapanaṃ, uparidantānaṃ musalakiccasādhanaṃ, heṭṭhādantānaṃ udukkhalakiccasādhanaṃ, jivhāya hatthakiccasādhanañca hoti.

Iti taṃ tattha aggajivhāya tanukakheḷo mūlajivhāya bahalakheḷo makkheti. Taṃ heṭṭhādantaudukkhale jivhāhatthaparivattitaṃ kheḷaudakatemitaṃ uparidantamusalasañcuṇṇitaṃ koci kaṭacchunā vā dabbiyā vā antopavesento nāma natthi, vāyodhātuyāva pavisati. Paviṭṭhaṃ paviṭṭhaṃ koci palālasantharaṃ katvā dhārento nāma natthi, vāyodhātuvaseneva tiṭṭhati. Ṭhitaṃ ṭhitaṃ koci uddhanaṃ katvā aggiṃ jāletvā pacanto nāma natthi, tejodhātuyāva paccati. Pakkaṃ pakkaṃ koci daṇḍena vā yaṭṭhiyā vā bahi nīhārako nāma natthi, vāyodhātuyeva nīharati.

Iti vāyodhātu atiharati ca vītiharati ca dhāreti ca parivatteti ca sañcuṇṇeti visoseti ca nīharati ca. Pathavīdhātu dhāreti ca parivatteti ca sañcuṇṇeti ca visoseti ca. Āpodhātu sineheti ca allattañca anupāleti. Tejodhātu antopaviṭṭhaṃ paripāceti. Ākāsadhātu añjaso hoti. Viññāṇadhātu tattha tattha sammāpayogamanvāya ābhujatīti evaṃpavattapaṭisaṅkhānavasenettha asammohasampajaññaṃ veditabbaṃ.

Apica gamanato pariyesanato paribhogato āsayato nidhānato aparipakkato paripakkato phalato nissandato sammakkhaṇatoti evaṃ dasavidhapaṭikūlabhāvapaccavekkhaṇatopettha asammohasampajaññaṃ veditabbaṃ. Vitthārakathā panettha visuddhimagge āhārapaṭikūlasaññāniddesato gahetabbā.

Uccārapassāvakammeti uccārassa ca passāvassa ca karaṇe. Tattha pattakāle uccārapassāvaṃ akarontassa sakalasarīrato sedā muccanti, akkhīni bhamanti, cittaṃ na ekaggaṃ hoti, aññe ca rogā uppajjanti. Karontassa pana sabbaṃ taṃ na hotīti ayamettha attho. Tassa vasena sātthakasampajaññaṃ veditabbaṃ. Aṭṭhāne uccārapassāvaṃ karontassa pana āpatti hoti, ayaso vaḍḍhati, jīvitantarāyo hoti. Patirūpe ṭhāne karontassa sabbaṃ taṃ na hotīti idamettha sappāyaṃ. Tassa vasena sappāyasampajaññaṃ, kammaṭṭhānāvijahanavaseneva ca gocarasampajaññaṃ veditabbaṃ.

Abbhantare attā nāma koci uccārapassāvaṃ karonto natthi. Cittakiriyavāyodhātuvipphāreneva pana uccārapassāvakammaṃ hoti. Yathā pana pakke gaṇḍe gaṇḍabhedena pubbalohitaṃ akāmatāya nikkhamati, yathā ca atibharitā udakabhājanā udakaṃ akāmatāya nikkhamati, evaṃ pakkāsayamuttavatthīsu sannicitā uccārapassāvā vāyuvegasamuppīḷitā akāmatāyapi nikkhamanti. So panāyaṃ evaṃ nikkhamanto uccārapassāvo neva tassa bhikkhuno attano hoti, na parassa. Kevalaṃ sarīranissandova hoti. Yathā kiṃ? Yathā udakakumbhato purāṇaudakaṃ chaḍḍentassa neva taṃ attano hoti, na paresaṃ. Kevalaṃ paṭijagganamattameva hoti. Evaṃpavattapaṭisaṅkhānavasenettha asammohasampajaññaṃ veditabbaṃ.

Gatādīsu gateti gamane. Ṭhiteti ṭhāne. Nisinneti nisajjāya. Sutteti sayane. Jāgariteti jāgaraṇe. Bhāsiteti kathane. Tuṇhībhāveti akathane. ‘‘Gacchanto vā gacchāmīti pajānāti, ṭhito vā ṭhitomhīti pajānāti, nisinno vā nisinnomhīti pajānāti, sayāno vā sayānomhīti pajānātī’’ti imasmiñhi ṭhāne addhānairiyāpathā kathitā. ‘‘Abhikkante paṭikkante ālokite vilokite samiñjite pasārite’’ti imasmiṃ majjhimā. ‘‘Gate ṭhite nisinne sutte jāgarite’’ti idha pana khuddakacuṇṇikairiyāpathā kathitā. Tasmā etesupi vuttanayeneva sampajānakāritā veditabbā.

Tipiṭakamahāsīvatthero panāha – yo ciraṃ gantvā vā caṅkamitvā vā aparabhāge ṭhito iti paṭisañcikkhati ‘‘caṅkamanakāle pavattā rūpārūpadhammā ettheva niruddhā’’ti, ayaṃ gate sampajānakārī nāma. Yo sajjhāyaṃ vā karonto pañhaṃ vā vissajjento kammaṭṭhānaṃ vā manasikaronto ciraṃ ṭhatvā aparabhāge nisinno iti paṭisañcikkhati ‘‘ṭhitakāle pavattā rūpārūpadhammā ettheva niruddhā’’ti, ayaṃ ṭhite sampajānakārī nāma. Yo sajjhāyādikaraṇavaseneva ciraṃ nisīditvā aparabhāge nipanno iti paṭisañcikkhati ‘‘nisinnakāle pavattā rūpārūpadhammā ettheva niruddhā’’ti, ayaṃ nisinne sampajānakārī nāma. Yo pana nipannako sajjhāyaṃ vā karonto kammaṭṭhānaṃ vā manasikaronto niddaṃ okkamitvā aparabhāge vuṭṭhāya iti paṭisañcikkhati ‘‘sayanakāle pavattā rūpārūpadhammā ettheva niruddhā’’ti, ayaṃ sutte jāgarite ca sampajānakārī nāma. Kiriyamayacittānañhi appavattaṃ suttaṃ nāma, pavattaṃ jāgaritaṃ nāmāti. Yo pana bhāsamāno ‘‘ayaṃ saddo nāma oṭṭhe ca paṭicca dante ca jivhañca tāluñca paṭicca cittassa tadanurūpaṃ payogaṃ paṭicca jāyatī’’ti sato sampajāno bhāsati, ciraṃ vā pana kālaṃ sajjhāyaṃ vā katvā dhammaṃ vā kathetvā kammaṭṭhānaṃ vā parivattetvā pañhaṃ vā vissajjetvā aparabhāge tuṇhībhūto iti paṭisañcikkhati ‘‘bhāsitakāle uppannā rūpārūpadhammā ettheva niruddhā’’ti, ayaṃ bhāsite sampajānakārī nāma. Yo tuṇhībhūto ciraṃ dhammaṃ vā kammaṭṭhānaṃ vā manasikatvā aparabhāge iti paṭisañcikkhati ‘‘tuṇhībhūtakāle pavattā rūpārūpadhammā ettheva niruddhā, upādārūpapavattiyā sati bhāsati nāma, asati tuṇhī bhavati nāmā’’ti, ayaṃ tuṇhībhāve sampajānakārī nāmāti.

Tayidaṃ mahāsīvattherena vuttaṃ asammohadhuraṃ imasmiṃ satipaṭṭhānasutte adhippetaṃ. Sāmaññaphale pana sabbampi catubbidhaṃ sampajaññaṃ labbhati. Tasmā visesato ettha asammohasampajaññasseva vasena sampajānakāritā veditabbā. Sampajānakārī sampajānakārīti ca sabbapadesu satisampayuttasseva sampajaññassa vasenattho veditabbo. Vibhaṅgappakaraṇe pana, ‘‘sato sampajāno abhikkamati, sato sampajāno paṭikkamatī’’ti (vibha. 523) evametāni padāni vibhattāneva.

Iti ajjhattaṃ vāti evaṃ catusampajaññapariggahaṇena attano vā kāye, parassa vā kāye, kālena vā attano, kālena vā parassa kāye kāyānupassī viharati. Idha samudayavayadhammānupassītiādīsu rūpakkhandhasseva samudayo ca vayo ca nīharitabbo. Sesaṃ vuttasadisameva.

Idha catusampajaññapariggāhikā sati dukkhasaccaṃ, tassā samuṭṭhāpikā purimataṇhā samudayasaccaṃ, ubhinnaṃ appavatti nirodhasaccaṃ, vuttappakāro ariyamaggo maggasaccaṃ. Evaṃ catusaccavasena ussakkitvā nibbutiṃ pāpuṇātīti idamekassa catusampajaññapariggāhakassa bhikkhuno vasena yāva arahattā niyyānamukhanti.

Catusampajaññapabbavaṇṇanā niṭṭhitā.

Paṭikūlamanasikārapabbavaṇṇanā

110. Evaṃ catusampajaññavasena kāyānupassanaṃ vibhajitvā idāni paṭikūlamanasikāravasena vibhajituṃ puna caparantiādimāha. Tattha imameva kāyantiādīsu yaṃ vattabbaṃ siyā, taṃ sabbaṃ sabbākārena vitthārato visuddhimagge kāyagatāsatikammaṭṭhāne vuttaṃ. Ubhatomukhāti heṭṭhā ca upari cāti dvīhi mukhehi yuttā. Nānāvihitassāti nānāvidhassa.

Idaṃ panettha opammasaṃsandanaṃ – ubhatomukhā putoḷi viya hi cātumahābhūtiko kāyo, tattha missetvā pakkhittanānāvidhadhaññaṃ viya kesādayo dvattiṃsākārā, cakkhumā puriso viya yogāvacaro, tassa taṃ putoḷiṃ muñcitvā paccavekkhato nānāvidhadhaññassa pākaṭakālo viya yogino dvattiṃsākārassa vibhūtākāro veditabbo.

Iti ajjhattaṃ vāti evaṃ kesādipariggahaṇena attano vā kāye, parassa vā kāye, kālena vā attano, kālena vā parassa kāye kāyānupassī viharati, ito paraṃ vuttanayameva. Kevalañhi idha dvattiṃsākārapariggāhikā sati dukkhasaccanti evaṃ yojanaṃ katvā niyyānamukhaṃ veditabbaṃ. Sesaṃ purimasadisamevāti.

Paṭikūlamanasikārapabbavaṇṇanā niṭṭhitā.

Dhātumanasikārapabbavaṇṇanā

111. Evaṃ paṭikūlamanasikāravasena kāyānupassanaṃ vibhajitvā idāni dhātumanasikāravasena vibhajituṃ puna caparantiādimāha. Tatrāyaṃ opammasaṃsandanena saddhiṃ atthavaṇṇanā – yathā koci goghātako vā tasseva vā bhattavetanabhato antevāsiko gāviṃ vadhitvā vinivijjhitvā catasso disā gatānaṃ mahāpathānaṃ vemajjhaṭṭhānasaṅkhāte catumahāpathe koṭṭhāsaṃ koṭṭhāsaṃ katvā nisinno assa, evameva bhikkhu catunnaṃ iriyāpathānaṃ yena kenaci ākārena ṭhitattā yathāṭhitaṃ, yathāṭhitattā ca yathāpaṇihitaṃ kāyaṃ – ‘‘atthi imasmiṃ kāye pathavīdhātu…pe… vāyodhātū’’ti evaṃ paccavekkhati.

Kiṃ vuttaṃ hoti – yathā goghātakassa gāviṃ posentassāpi āghātanaṃ āharantassāpi āharitvā tattha bandhitvā ṭhapentassāpi vadhentassāpi vadhitaṃ mataṃ passantassāpi tāvadeva gāvīti saññā na antaradhāyati, yāva naṃ padāletvā bīlaso na vibhajati. Vibhajitvā nisinnassa pana gāvīti saññā antaradhāyati, maṃsasaññā pavattati, nāssa evaṃ hoti ‘‘ahaṃ gāviṃ vikkiṇāmi, ime gāviṃ harantī’’ti. Atha khvassa ‘‘ahaṃ maṃsaṃ vikkiṇāmi, ime maṃsaṃ haranti’’cceva hoti, evameva imassāpi bhikkhuno pubbe bālaputhujjanakāle gihibhūtassāpi pabbajitassāpi tāvadeva sattoti vā puggaloti vā saññā na antaradhāyati, yāva imameva kāyaṃ yathāṭhitaṃ yathāpaṇihitaṃ ghanavinibbhogaṃ katvā dhātuso na paccavekkhati. Dhātuso paccavekkhato panassa sattasaññā antaradhāyati, dhātuvaseneva cittaṃ santiṭṭhati. Tenāha bhagavā – ‘‘imameva kāyaṃ yathāṭhitaṃ yathāpaṇihitaṃ dhātuso paccavekkhati, atthi imasmiṃ kāye pathavīdhātu āpodhātu tejodhātu vāyodhātūti. Seyyathāpi, bhikkhave, dakkho goghātako vā…pe… vāyodhātū’’ti.

Goghātako viya hi yogī, gāvīti saññā viya sattasaññā, catumahāpatho viya catuiriyāpatho, bīlaso vibhajitvā nisinnabhāvo viya dhātuso paccavekkhaṇanti ayamettha pāḷivaṇṇanā, kammaṭṭhānakathā pana visuddhimagge vitthāritā.

Iti ajjhattaṃ vāti evaṃ catudhātupariggahaṇena attano vā kāye, parassa vā kāye, kālena vā attano, kālena vā parassa kāye kāyānupassī viharati. Ito paraṃ vuttanayameva. Kevalañhi idha catudhātupariggāhikā sati dukkhasaccanti evaṃ yojanaṃ katvā niyyānamukhaṃ veditabbaṃ. Sesaṃ purimasadisamevāti.

Dhātumanasikārapabbavaṇṇanā niṭṭhitā.

Navasivathikapabbavaṇṇanā

112. Evaṃ dhātumanasikāravasena kāyānupassanaṃ vibhajitvā idāni navahi sivathikapabbehi vibhajituṃ, puna caparantiādimāha. Tattha seyyathāpi passeyyāti yathā passeyya. Sarīranti matasarīraṃ. Sivathikāya chaḍḍītanti susāne apaviddhaṃ. Ekāhaṃ matassa assāti ekāhamataṃ. Dvīhaṃ matassa assāti dvīhamataṃ. Tīhaṃ matassa assāti tīhamataṃ. Bhastā viya vāyunā uddhaṃ jīvitapariyādānā yathānukkamaṃ samuggatena sūnabhāvena uddhumātattā uddhumātakaṃ. Vinīlaṃ vuccati viparibhinnavaṇṇaṃ. Vilīnameva vinīlakaṃ. Paṭikūlattā vā kucchitaṃ vinīlanti vinīlakaṃ. Maṃsussadaṭṭhānesu rattavaṇṇassa pubbasannicayaṭṭhānesu setavaṇṇassa yebhuyyena ca nīlavaṇṇassa nīlaṭṭhānesu nīlasāṭakapārutasseva chavasarīrassetaṃ adhivacanaṃ. Paribhinnaṭṭhānehi navahi vā vaṇamukhehi visandamānaṃ pubbaṃ vipubbaṃ. Vipubbameva vipubbakaṃ, paṭikūlattā vā kucchitaṃ vipubbanti vipubbakaṃ. Vipubbakaṃ jātaṃ tathābhāvaṃ gatanti vipubbakajātaṃ.

So imameva kāyanti so bhikkhu imaṃ attano kāyaṃ tena kāyena saddhiṃ ñāṇena upasaṃharati upaneti. Kathaṃ? Ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatītoti. Idaṃ vuttaṃ hoti – āyu, usmā, viññāṇanti imesaṃ tiṇṇaṃ dhammānaṃ atthitāya ayaṃ kāyo ṭhānagamanādikhamo hoti imesaṃ pana vigamā ayampi evaṃdhammo evaṃpūtikasabhāvoyeva, evaṃbhāvī evaṃuddhumātādibhedo bhavissati, evaṃanatīto evaṃuddhumātādibhāvaṃ anatikkantoti.

Iti ajjhattaṃ vāti evaṃ uddhumātādipariggahaṇena attano vā kāye, parassa vā kāye, kālena vā attano, kālena vā parassa kāye kāyānupassī viharati.

Khajjamānanti udarādīsu nisīditvā udaramaṃsaoṭṭhamaṃsaakkhikūṭādīni luñcitvā luñcitvā khādiyamānaṃ. Samaṃsalohitanti sesāvasesamaṃsalohitayuttaṃ. Nimaṃsalohitamakkhitanti maṃse khīṇepi lohitaṃ na sussati, taṃ sandhāya vuttaṃ ‘‘nimaṃsalohitamakkhita’’nti. Aññenāti aññena disābhāgena. Hatthaṭṭhikanti catusaṭṭhibhedampi hatthaṭṭhikaṃ pāṭiyekkaṃ vippakiṇṇaṃ. Pādaṭṭhikādīsupi eseva nayo. Terovassikānīti atikkantasaṃvaccharāni. Pūtīnīti abbhokāse ṭhitāni vātātapavuṭṭhisamphassena terovassikāneva pūtīni honti. Antobhūmigatāni pana cirataraṃ tiṭṭhanti. Cuṇṇakajātānīti cuṇṇaṃ cuṇṇaṃ hutvā vippakiṇṇāni. Sabbattha so imamevāti vuttanayena khajjamānādīnaṃ vasena yojanā kātabbā.

Iti ajjhattaṃ vāti evaṃ khajjamānādipariggahaṇena yāva cuṇṇakabhāvā attano vā kāye, parassa vā kāye, kālena vā attano, kālena vā parassa kāye kāyānupassī viharati.

Idha pana ṭhatvā navasivathikā samodhānetabbā. ‘‘Ekāhamataṃ vā’’tiādinā nayena vuttā sabbāpi ekā, ‘‘kākehi vā khajjamāna’’ntiādikā ekā, ‘‘aṭṭhikasaṅkhalikaṃ samaṃsalohitaṃ nhārusambandha’’nti ekā, ‘‘nimaṃsalohitamakkhitaṃ nhārusambandha’’nti ekā, ‘‘apagatamaṃsalohitaṃ nhārusambandha’’nti ekā, ‘‘aṭṭhikāni apagatasambandhānī’’tiādikā ekā, ‘‘aṭṭhikāni setāni saṅkhavaṇṇapaṭibhāgānī’’ti ekā, ‘‘puñjakitāni terovassikānī’’ti ekā, ‘‘pūtīni cuṇṇakajātānī’’ti ekā.

Evaṃ kho, bhikkhaveti idaṃ navasivathikā dassetvā kāyānupassanaṃ niṭṭhapento āha. Tattha navasivathikapariggāhikā sati dukkhasaccaṃ, tassā samuṭṭhāpikā purimataṇhā samudayasaccaṃ, ubhinnaṃ appavatti nirodhasaccaṃ, dukkhaparijānano samudayapajahano nirodhārammaṇo ariyamaggo maggasaccaṃ. Evaṃ catusaccavaseneva ussakkitvā nibbutiṃ pāpuṇātīti idaṃ navasivathikapariggāhakānaṃ bhikkhūnaṃ yāva arahattā niyyānamukhanti.

Navasivathikapabbavaṇṇanā niṭṭhitā.

Ettāvatā ca ānāpānapabbaṃ iriyāpathapabbaṃ catusampajaññapabbaṃ paṭikūlamanasikārapabbaṃ dhātumanasikārapabbaṃ navasivathikapabbānīti cuddasapabbā kāyānupassanā niṭṭhitā hoti.

Tattha ānāpānapabbaṃ paṭikūlamanasikārapabbanti imāneva dve appanākammaṭṭhānāni. Sivathikānaṃ pana ādīnavānupassanāvasena vuttattā sesāni dvādasāpi upacārakammaṭṭhānānevāti.

Kāyānupassanā niṭṭhitā.

Vedanānupassanāvaṇṇanā

113. Evaṃ bhagavā cuddasavidhena kāyānupassanāsatipaṭṭhānaṃ kathetvā idāni navavidhena vedanānupassanaṃ kathetuṃ kathañca, bhikkhavetiādimāha. Tattha sukhaṃ vedananti kāyikaṃ vā cetasikaṃ vā sukhaṃ vedanaṃ vedayamāno ‘‘ahaṃ sukhaṃ vedanaṃ vedayāmī’’ti pajānātīti attho. Tattha kāmaṃ uttānaseyyakāpi dārakā thaññapivanādikāle sukhaṃ vedayamānā ‘‘sukhaṃ vedayāmā’’ti pajānanti, na panetaṃ evarūpaṃ jānanaṃ sandhāya vuttaṃ. Evarūpaṃ jānanaṃ hi sattūpaladdhiṃ na jahati, sattasaññaṃ na ugghāṭeti, kammaṭṭhānaṃ vā satipaṭṭhānabhāvanā vā na hoti. Imassa pana bhikkhuno jānanaṃ sattūpaladdhiṃ jahati , sattasaññaṃ ugghāṭeti, kammaṭṭhānaṃ ceva satipaṭṭhānabhāvanā ca hoti. Idañhi ‘‘ko vedayati, kassa vedanā, kiṃ kāraṇā vedanā’’ti evaṃ sampajānavediyanaṃ sandhāya vuttaṃ.

Tattha ko vedayatīti na koci satto vā puggalo vā vedayati. Kassa vedanāti na kassaci sattassa vā puggalassa vā vedanā. Kiṃ kāraṇā vedanāti vatthuārammaṇāva panassa vedanā. Tasmā esa evaṃ pajānāti – ‘‘taṃ taṃ sukhādīnaṃ vatthuṃ ārammaṇaṃ katvā vedanāva vedayati. Taṃ pana vedanāpavattiṃ upādāya ‘ahaṃ vedayāmī’ti vohāramattaṃ hotī’’ti. Evaṃ vedanāva vatthuṃ ārammaṇaṃ katvā vedanāva vedayatīti sallakkhento esa ‘‘sukhaṃ vedanaṃ vedayāmī’’ti pajānātīti veditabbo. Cittalapabbate aññataro thero viya. Thero kira aphāsukakāle balavavedanāya nitthunanto aparāparaṃ parivattati. Tameko daharo āha ‘‘kataraṃ vo, bhante, ṭhānaṃ rujjatī’’ti. Āvuso, pāṭiyekkaṃ rujjanaṭṭhānaṃ nāma natthi, vatthuṃ ārammaṇaṃ katvā vedanāva vedayatīti. Evaṃ jānanakālato paṭṭhāya adhivāsetuṃ vaṭṭati no, bhanteti. Adhivāsemi āvusoti. Adhivāsanā, bhante, seyyāti. Thero adhivāsesi. Tato vāto yāva hadayā phālesi, mañcake antāni rāsikatāni ahesuṃ. Thero daharassa dassesi ‘‘vaṭṭatāvuso, ettakā adhivāsanā’’ti. Daharo tuṇhī ahosi. Thero vīriyasamataṃ yojetvā saha paṭisambhidāhi arahattaṃ pāpuṇitvā samasīsī hutvā parinibbāyi.

Yathā ca sukhaṃ, evaṃ dukkhaṃ…pe… nirāmisaṃ adukkhamasukhaṃ vedanaṃ vedayamāno ‘‘nirāmisaṃ adukkhamasukhaṃ vedanaṃ vedayāmī’’ti pajānāti. Iti bhagavā rūpakammaṭṭhānaṃ kathetvā arūpakammaṭṭhānaṃ kathento vedanāvasena kathesi. Duvidhañhi kammaṭṭhānaṃ rūpakammaṭṭhānañca arūpakammaṭṭhānañca. Rūpapariggaho arūpapariggahotipi etadeva vuccati. Tattha bhagavā rūpakammaṭṭhānaṃ kathento saṅkhepamanasikāravasena vā vitthāramanasikāravasena vā catudhātuvavatthānaṃ kathesi. Tadubhayampi sabbākārato visuddhimagge dassitameva.

Arūpakammaṭṭhānaṃ pana kathento yebhuyyena vedanāvasena katheti. Tividho hi arūpakammaṭṭhāne abhiniveso phassavasena vedanāvasena cittavasenāti. Kathaṃ? Ekaccassa hi saṃkhittena vā vitthārena vā pariggahite rūpakammaṭṭhāne tasmiṃ ārammaṇe cittacetasikānaṃ paṭhamābhinipāto taṃ ārammaṇaṃ phusanto uppajjamāno phasso pākaṭo hoti. Ekaccassa taṃ ārammaṇaṃ anubhavantī uppajjamānā vedanā pākaṭā hoti. Ekaccassa taṃ ārammaṇaṃ pariggahetvā vijānantaṃ uppajjamānaṃ viññāṇaṃ pākaṭaṃ hoti. Tattha yassa phasso pākaṭo hoti, sopi ‘‘na kevalaṃ phassova uppajjati, tena saddhiṃ tadeva ārammaṇaṃ anubhavamānā vedanāpi uppajjati, sañjānanamānā saññāpi, cetayamānā cetanāpi, vijānanamānaṃ viññāṇampi uppajjatī’’ti phassapañcamakeyeva pariggaṇhāti. Yassa vedanā pākaṭā hoti. So ‘‘na kevalaṃ vedanāva uppajjati, tāya saddhiṃ tadevārammaṇaṃ phusamāno phassopi uppajjati, sañjānanamānā saññāpi, cetayamānā cetanāpi, vijānanamānaṃ viññāṇampi uppajjatī’’ti phassapañcamakeyeva pariggaṇhāti. Yassa viññāṇaṃ pākaṭaṃ hoti, so ‘‘na kevalaṃ viññāṇameva uppajjati, tena saddhiṃ tadevārammaṇaṃ phusamāno phassopi uppajjati, anubhavamānā vedanāpi, sañjānanamānā saññāpi, cetayamānā cetanāpi uppajjatī’’ti phassapañcamakeyeva pariggaṇhāti.

So ‘‘ime phassapañcamakā dhammā kiṃ nissitā’’ti upadhārento ‘‘vatthuṃ nissitā’’ti pajānāti. Vatthu nāma karajakāyo, yaṃ sandhāya vuttaṃ ‘‘idañca me viññāṇaṃ ettha sitaṃ ettha paṭibaddha’’nti (dī. ni. 1.234,235; ma. ni. 2.252). So atthato bhūtāni ceva upādārūpāni ca. Evamettha ‘‘vatthu rūpaṃ, phassapañcamakā nāma’’nti nāmarūpamattameva passati. Rūpaṃ cettha rūpakkhandho, nāmaṃ cattāro arūpino khandhāti pañcakkhandhamattaṃ hoti. Nāmarūpavinimuttā hi pañcakkhandhā, pañcakkhandhavinimuttañca nāmarūpaṃ natthi.

So ‘‘ime pañcakkhandhā kiṃ hetukā’’ti upaparikkhanto ‘‘avijjādihetukā’’ti passati. Tato paccayo ceva paccayuppannañca idaṃ, añño satto vā puggalo vā natthi, suddhasaṅkhārapuñjamattamevāti sappaccayanāmarūpavasena tilakkhaṇaṃ āropetvā vipassanāpaṭipāṭiyā ‘‘aniccaṃ dukkhaṃ anattā’’ti sammasanto vicarati.

So ‘‘ajja ajjā’’ti paṭivedhaṃ ākaṅkhamāno tathārūpe divase utusappāya puggalasappāya bhojanasappāya dhammassavanasappāyaṃ labhitvā ekapallaṅkena nisinno vipassanaṃ matthakaṃ pāpetvā arahatte patiṭṭhāti. Evaṃ imesampi tiṇṇaṃ janānaṃ yāva arahattā kammaṭṭhānaṃ kathitaṃ hoti.

Idha pana bhagavā arūpakammaṭṭhānaṃ kathento vedanāvasena kathesi. Phassavasena vā hi viññāṇavasena vā kathīyamānaṃ na pākaṭaṃ hoti, andhakāraṃ viya khāyati. Vedanāvasena pana pākaṭaṃ hoti. Kasmā? Vedanānaṃ uppattipākaṭatāya. Sukhadukkhavedanānañhi uppatti pākaṭā. Yadā sukhaṃ uppajjati, sakalasarīraṃ khobhentaṃ maddantaṃ pharamānaṃ abhisandayamānaṃ satadhotaṃ sappiṃ khādāpayantaṃ viya satapākatelaṃ makkhayamānaṃ viya ghaṭasahassena pariḷāhaṃ nibbāpayamānaṃ viya ‘‘aho sukhaṃ aho sukha’’nti vācaṃ nicchārayamānameva uppajjati. Yadā dukkhaṃ uppajjati, sakalasarīraṃ khobhentaṃ maddantaṃ pharamānaṃ abhisandayamānaṃ tattaphālaṃ pavesentaṃ viya vilīnatambalohena āsiñcantaṃ viya sukkhatiṇavanappatimhi araññe dāruukkākalāpaṃ khipamānaṃ viya ‘‘aho dukkhaṃ aho dukkha’’nti vippalāpayamānameva uppajjati. Iti sukhadukkhavedanānaṃ uppatti pākaṭā hoti.

Adukkhamasukhā pana duddīpanā andhakārāva avibhūtā. Sā sukhadukkhānaṃ apagame sātāsātappaṭikkhepavasena majjhattākārabhūtā adukkhamasukhā vedanāti nayato gaṇhantassa pākaṭā hoti. Yathā kiṃ? Yathā antarā piṭṭhipāsāṇaṃ ārohitvā palātassa migassa anupathaṃ gacchanto migaluddako piṭṭhipāsāṇassa orabhāgepi parabhāgepi padaṃ disvā majjhe apassantopi ‘‘ito āruḷho, ito oruḷho, majjhe piṭṭhipāsāṇe iminā padesena gato bhavissatī’’ti nayato jānāti, evaṃ āruḷhaṭṭhāne padaṃ viya hi sukhavedanāya uppatti pākaṭā hoti. Oruḷhaṭṭhāne padaṃ viya dukkhavedanāya uppatti pākaṭā hoti. ‘‘Ito āruyha ito oruyha majjhe evaṃ gato’’ti nayato gahaṇaṃ viya sukhadukkhānaṃ apagame sātāsātappaṭikkhepavasena majjhattākārabhūtā adukkhamasukhā vedanāti nayato gaṇhantassa pākaṭā hoti. Evaṃ bhagavā paṭhamaṃ rūpakammaṭṭhānaṃ kathetvā pacchā arūpakammaṭṭhānaṃ vedanāvasena nibbattetvāva dassesi.

Na kevalañca idheva evaṃ dassesi, cūḷataṇhāsaṅkhaye, mahātaṇhāsaṅkhaye, cūḷavedalle, mahāvedalle, raṭṭhapālasutte, māgaṇḍiyasutte, dhātuvibhaṅge, āneñjasappāye, dīghanikāyamhi mahānidāne, sakkapañhe, mahāsatipaṭṭhāne, saṃyuttamhi cūḷanidānasutte, rukkhopame, parivīmaṃsanasutte, sakale vedanāsaṃyutteti evaṃ anekesu suttesu paṭhamaṃ rūpakammaṭṭhānaṃ kathetvā pacchā arūpakammaṭṭhānaṃ vedanāvasena nibbattetvā dassesi. Yathā ca tesu, evaṃ imasmimpi satipaṭṭhānasutte paṭhamaṃ rūpakammaṭṭhānaṃ kathetvā pacchā arūpakammaṭṭhānaṃ vedanāvasena nibbattetvā dassesi.

Tattha sukhaṃ vedanantiādīsu ayaṃ aparopi pajānanapariyāyo – sukhaṃ vedanaṃ vedayāmīti pajānātīti sukhavedanākkhaṇe dukkhāya vedanāya abhāvato sukhaṃ vedanaṃ vedayamāno ‘‘sukhaṃ vedanaṃ vedayāmī’’ti pajānāti. Tena yā pubbe anubhūtapubbā dukkhā vedanā, tassā idāni abhāvato imissā ca sukhāya vedanāya ito paṭhamaṃ abhāvato vedanā nāma aniccā adhuvā vipariṇāmadhammā, itiha tattha sampajāno hoti.

Vuttampi cetaṃ bhagavatā –

‘‘Yasmiṃ aggivessana samaye sukhaṃ vedanaṃ vedeti, neva tasmiṃ samaye dukkhaṃ vedanaṃ vedeti, na adukkhamasukhaṃ vedanaṃ vedeti, sukhaṃyeva tasmiṃ samaye vedanaṃ vedeti, yasmiṃ aggivessana samaye dukkhaṃ…pe… adukkhamasukhaṃ vedanaṃ vedeti, neva tasmiṃ samaye sukhaṃ vedanaṃ vedeti, na dukkhaṃ vedanaṃ vedeti, adukkhamasukhaññeva tasmiṃ samaye vedanaṃ vedeti. Sukhāpi kho aggivessana vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā. Dukkhāpi kho…pe… adukkhamasukhāpi kho aggivessana vedanā aniccā…pe… nirodhadhammā. Evaṃ passaṃ aggivessana sutavā ariyasāvako sukhāyapi vedanāya dukkhāyapi vedanāya adukkhamasukhāyapi vedanāya nibbindati, nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānātī’’ti (ma. ni. 2.205).

Sāmisaṃ vā sukhantiādīsu sāmisā sukhā nāma pañcakāmaguṇāmisanissitā cha gehasitasomanassavedanā. Nirāmisā sukhā nāma cha nekkhammasitasomanassavedanā. Sāmisā dukkhā nāma cha gehasitadomanassavedanā. Nirāmisā dukkhā nāma cha nekkhammasitadomanassavedanā. Sāmisā adukkhamasukhā nāma cha gehasitaupekkhā vedanā. Nirāmisā adukkhamasukhā nāma cha nekkhammasitaupekkhā vedanā. Tāsaṃ vibhāgo uparipaṇṇāsake pāḷiyaṃ āgatoyeva.

Iti ajjhattaṃ vāti evaṃ sukhavedanādipariggahaṇena attano vā vedanāsu, parassa vā vedanāsu, kālena vā attano, kālena vā parassa vedanāsu vedanānupassī viharati. Samudayavayadhammānupassī vāti ettha pana ‘‘avijjāsamudayā vedanāsamudayo’’tiādīhi (paṭi. ma. 1.50) pañcahi pañcahi ākārehi vedanānaṃ samudayañca vayañca passanto samudayadhammānupassī vā vedanāsu viharati, vayadhammānupassī vā vedanāsu viharati, kālena samudayadhammānupassī vā, kālena vayadhammānupassī vā vedanāsu viharatīti veditabbo. Ito paraṃ kāyānupassanāyaṃ vuttanayameva.

Kevalañhi idha vedanāpariggāhikā sati dukkhasaccanti evaṃ yojanaṃ katvā vedanāpariggāhakassa bhikkhuno niyyānamukhaṃ veditabbaṃ. Sesaṃ tādisamevāti.

Vedanānupassanā niṭṭhitā.

Cittānupassanāvaṇṇanā

114. Evaṃ navavidhena vedanānupassanāsatipaṭṭhānaṃ kathetvā idāni soḷasavidhena cittānupassanaṃ kathetuṃ kathañca, bhikkhavetiādimāha. Tattha sarāganti aṭṭhavidhaṃ lobhasahagataṃ. Vītarāganti lokiyakusalābyākataṃ. Idaṃ pana yasmā sammasanaṃ na dhammasamodhānaṃ, tasmā idha ekapadepi lokuttaraṃ na labbhati. Sesāni cattāri akusalacittāni neva purimapadaṃ, na pacchimapadaṃ bhajanti. Sadosanti duvidhaṃ dosasahagataṃ . Vītadosanti lokiyakusalābyākataṃ. Sesāni dasākusalacittāni neva purimaṃ padaṃ, na pacchimaṃ padaṃ bhajanti. Samohanti vicikicchāsahagatañceva uddhaccasahagatañcāti duvidhaṃ. Yasmā pana moho sabbākusalesu uppajjati, tasmā tānipi idha vaṭṭantiyeva. Imasmiṃyeva hi duke dvādasākusalacittāni pariyādiṇṇānīti. Vītamohanti lokiyakusalābyākataṃ. Saṃkhittanti thinamiddhānupatitaṃ, etañhi saṃkuṭitacittaṃ nāma. Vikkhittanti uddhaccasahagataṃ, etañhi pasaṭacittaṃ nāma.

Mahaggatanti rūpārūpāvacaraṃ. Amahaggatanti kāmāvacaraṃ. Sauttaranti kāmāvacaraṃ. Anuttaranti rūpāvacarañca arūpāvacarañca. Tatrāpi sauttaraṃ rūpāvacaraṃ, anuttaraṃ arūpāvacarameva. Samāhitanti yassa appanāsamādhi upacārasamādhi vā atthi. Asamāhitanti ubhayasamādhivirahitaṃ. Vimuttanti tadaṅgavikkhambhanavimuttīhi vimuttaṃ. Avimuttanti ubhayavimuttivirahitaṃ, samucchedapaṭippassaddhinissaraṇavimuttīnaṃ pana idha okāsova natthi.

Itiajjhattaṃ vāti evaṃ sarāgādipariggahaṇena yasmiṃ yasmiṃ khaṇe yaṃ yaṃ cittaṃ pavattati, taṃ taṃ sallakkhento attano vā citte, parassa vā citte, kālena vā attano, kālena vā parassa citte cittānupassī viharati. Samudayavayadhammānupassīti ettha pana ‘‘avijjāsamudayā viññāṇasamudayo’’ti (paṭi. ma. 1.50) evaṃ pañcahi pañcahi ākārehi viññāṇassa samudayo ca vayo ca nīharitabbo. Ito paraṃ vuttanayameva.

Kevalañhi idha cittapariggāhikā sati dukkhasaccanti evaṃ yojanaṃ katvā cittapariggāhakassa bhikkhuno niyyānamukhaṃ veditabbaṃ. Sesaṃ tādisamevāti.

Cittānupassanāvaṇṇanā niṭṭhitā.

Dhammānupassanā nīvaraṇapabbavaṇṇanā

115. Evaṃ soḷasavidhena cittānupassanāsatipaṭṭhānaṃ kathetvā idāni pañcavidhena dhammānupassanaṃ kathetuṃ kathañca, bhikkhavetiādimāha. Apica bhagavatā kāyānupassanāya suddharūpapariggaho kathito, vedanācittānupassanāhi suddhaarūpapariggaho. Idāni rūpārūpamissakapariggahaṃ kathetuṃ ‘‘kathañca, bhikkhave’’tiādimāha . Kāyānupassanāya vā rūpakkhandhapariggahova kathito, vedanānupassanāya vedanākkhandhapariggahova, cittānupassanāya viññāṇakkhandhapariggahovāti idāni saññāsaṅkhārakkhandhapariggahampi kathetuṃ ‘‘kathañca, bhikkhave’’tiādimāha.

Tattha santanti abhiṇhasamudācāravasena saṃvijjamānaṃ. Asantanti asamudācāravasena vā pahīnattā vā avijjamānaṃ. Yathā cāti yena kāraṇena kāmacchandassa uppādo hoti. Tañca pajānātīti tañca kāraṇaṃ pajānāti. Iminā nayena sabbapadesu attho veditabbo.

Tattha subhanimitte ayonisomanasikārena kāmacchandassa uppādo hoti. Subhanimittaṃ nāma subhampi subhanimittaṃ, subhārammaṇampi subhanimittaṃ. Ayonisomanasikāro nāma anupāyamanasikāro uppathamanasikāro anicce niccanti vā dukkhe sukhanti vā anattani attāti vā asubhe subhanti vā manasikāro, taṃ tattha bahulaṃ pavattayato kāmacchando uppajjati. Tenāha bhagavā – ‘‘atthi, bhikkhave, subhanimittaṃ, tattha ayonisomanasikārabahulīkāro , ayamāhāro anuppannassa vā kāmacchandassa uppādāya uppannassa vā kāmacchandassa bhiyyobhāvāya vepullāyā’’ti (saṃ. ni. 5.232).

Asubhanimitte pana yonisomanasikārenassa pahānaṃ hoti. Asubhanimittaṃ nāma asubhampi asubhārammaṇampi. Yonisomanasikāro nāma upāyamanasikāro pathamanasikāro anicce aniccanti vā dukkhe dukkhanti vā anattani anattāti vā asubhe asubhanti vā manasikāro, taṃ tattha bahulaṃ pavattayato kāmacchando pahīyati. Tenāha bhagavā – ‘‘atthi, bhikkhave, asubhanimittaṃ, tattha yonisomanasikārabahulīkāro, ayamanāhāro anuppannassa vā kāmacchandassa anuppādāya uppannassa vā kāmacchandassa pahānāyā’’ti (saṃ. ni. 5.232).

Apica cha dhammā kāmacchandassa pahānāya saṃvattanti asubhanimittassa uggaho asubhabhāvanānuyogo indriyesu guttadvāratā bhojane mattaññutā kalyāṇamittatā sappāyakathāti. Dasavidhañhi asubhanimittaṃ uggaṇhantassāpi kāmacchando pahīyati, bhāventassāpi, indriyesu pihitadvārassāpi, catunnaṃ pañcannaṃ ālopānaṃ okāse sati udakaṃ pivitvā yāpanasīlatāya bhojane mattaññunopi. Tenetaṃ vuttaṃ –

‘‘Cattāro pañca ālope, abhutvā udakaṃ pive;

Alaṃ phāsuvihārāya, pahitattassa bhikkhuno’’ti. (theragā. 983);

Asubhakammikatissattherasadise asubhabhāvanārate kalyāṇamitte sevantassāpi kāmacchando pahīyati, ṭhānanisajjādīsu dasaasubhanissitasappāyakathāyapi pahīyati. Tena vuttaṃ ‘‘cha dhammā kāmacchandassa pahānāya saṃvattantī’’ti. Imehi pana chahi dhammehi pahīnassa kāmacchandassa arahattamaggena āyatiṃ anuppādo hotīti pajānāti.

Paṭighanimitte ayonisomanasikārena pana byāpādassa uppādo hoti. Tattha paṭighampi paṭighanimittaṃ, paṭighārammaṇampi paṭighanimittaṃ. Ayonisomanasikāro sabbattha ekalakkhaṇova. Taṃ tasmiṃ nimitte bahulaṃ pavattayato byāpādo uppajjati. Tenāha bhagavā – ‘‘atthi, bhikkhave, paṭighanimittaṃ, tattha ayonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā byāpādassa uppādāya uppannassa vā byāpādassa bhiyyobhāvāya vepullāyā’’ti (saṃ. ni. 5.232).

Mettāya pana cetovimuttiyā yonisomanasikārenassa pahānaṃ hoti. Tattha tattha ‘‘mettā’’ti vutte appanāpi upacāropi vaṭṭati. ‘‘Cetovimuttī’’ti appanāva. Yonisomanasikāro vuttalakkhaṇova. Taṃ tattha bahulaṃ pavattayato byāpādo pahīyati. Tenāha bhagavā – ‘‘atthi, bhikkhave, mettā cetovimutti, tattha yonisomanasikārabahulīkāro, ayamanāhāro anuppannassa vā byāpādassa anuppādāya uppannassa vā byāpādassa pahānāyā’’ti (saṃ. ni. 5.232).

Apica cha dhammā byāpādassa pahānāya saṃvattanti mettānimittassa uggaho mettābhāvanānuyogo kammassakatāpaccavekkhaṇā paṭisaṅkhānabahutā kalyāṇamittatā sappāyakathāti. Odhisakaanodhisakadisāpharaṇānañhi aññataravasena mettaṃ uggaṇhantassāpi byāpādo pahīyati, odhiso anodhiso disāpharaṇavasena mettaṃ bhāventassāpi. ‘‘Tvaṃ etassa kuddho kiṃ karissasi, kimassa sīlādīni nāsetuṃ sakkhissasi, nanu tvaṃ attano kammena āgantvā attano kammeneva gamissasi, parassa kujjhanaṃ nāma vītaccitaṅgāra-tattaayasalāka-gūthādīni gahetvā paraṃ paharitukāmatāsadisaṃ hoti. Esopi tava kuddho kiṃ karissati, kiṃ te sīlādīni vināsetuṃ sakkhissati, esa attano kammeneva āgantvā attano kammena gamissati, appaṭicchitapaheṇakaṃ viya paṭivātaṃ khittarajomuṭṭhi viya ca etassevesa kodho matthake patissatī’’ti evaṃ attano ca parassa ca kammassakataṃ paccavekkhatopi, ubhayakammassakataṃ paccavekkhitvā paṭisaṅkhāne ṭhitassāpi, assaguttattherasadise mettābhāvanārate kalyāṇamitte sevantassāpi byāpādo pahīyati. Ṭhānanisajjādīsu mettānissitasappāyakathāyapi pahīyati. Tena vuttaṃ ‘‘cha dhammā byāpādassa pahānāya saṃvattantī’’ti. Imehi pana chahi dhammehi pahīnassa byāpādassa anāgāmimaggena āyatiṃ anuppādo hotīti pajānāti.

Aratiādīsu ayonisomanasikārena thinamiddhassa uppādo hoti. Arati nāma ukkaṇṭhitā. Tandī nāma kāyālasiyatā. Vijambhitā nāma kāyavināmanā. Bhattasammado nāma bhattamucchā bhattapariḷāho. Cetaso līnattaṃ nāma cittassa līnākāro. Imesu aratiādīsu ayonisomanasikāraṃ bahulaṃ pavattayato thinamiddhaṃ uppajjati. Tenāha – ‘‘atthi, bhikkhave, arati tandī vijambhitā bhattasammado cetaso līnattaṃ, tattha ayonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā thinamiddhassa uppādāya uppannassa vā thinamiddhassa bhiyyobhāvāya vepullāyā’’ti (saṃ. ni. 5.232).

Ārambhadhātuādīsu pana yonisomanasikārenassa pahānaṃ hoti. Ārambhadhātu nāma paṭhamārambhavīriyaṃ. Nikkamadhātu nāma kosajjato nikkhantatāya tato balavataraṃ. Parakkamadhātu nāma paraṃ paraṃ ṭhānaṃ akkamanato tatopi balavataraṃ. Imasmiṃ tippabhede vīriye yonisomanasikāraṃ bahulaṃ pavattayato thinamiddhaṃ pahīyati. Tenāha – ‘‘atthi, bhikkhave, ārambhadhātu nikkamadhātu parakkamadhātu, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā thinamiddhassa anuppādāya uppannassa vā thinamiddhassa pahānāyā’’ti (saṃ. ni. 5.232).

Apica cha dhammā thinamiddhassa pahānāya saṃvattanti, atibhojane nimittaggāho iriyāpathasamparivattanatā ālokasaññāmanasikāro abbhokāsavāso kalyāṇamittatā sappāyakathāti. Āharahatthakatatravaṭṭakaalaṃsāṭakakākamāsakabhuttavamitakabhojanaṃ bhuñjitvā rattiṭṭhāne divāṭṭhāne nisinnassa hi samaṇadhammaṃ karoto thinamiddhaṃ mahāhatthī viya ottharantaṃ āgacchati. Catupañcaālopaokāsaṃ pana ṭhapetvā pānīyaṃ pivitvā yāpanasīlassa bhikkhuno taṃ na hotīti evaṃ atibhojane nimittaṃ gaṇhantassāpi thinamiddhaṃ pahīyati. Yasmiṃ iriyāpathe thinamiddhaṃ okkamati, tato aññaṃ parivattentassāpi, rattiṃ candālokadīpālokaukkāloke divā sūriyālokaṃ manasikarontassāpi, abbhokāse vasantassāpi, mahākassapattherasadise pahīnathinamiddhe kalyāṇamitte sevantassāpi thinamiddhaṃ pahīyati. Ṭhānanisajjādīsu dhutaṅganissitasappāyakathāyapi pahīyati. Tena vuttaṃ ‘‘cha dhammā thinamiddhassa pahānāya saṃvattantī’’ti . Imehi pana chahi dhammehi pahīnassa thinamiddhassa arahattamaggena āyatiṃ anuppādo hotīti pajānāti.

Cetaso avūpasame ayonisomanasikārena uddhaccakukkuccassa uppādo hoti. Avūpasamo nāma avūpasantākāro. Uddhaccakukkuccamevetaṃ atthato. Tattha ayonisomanasikāraṃ bahulaṃ pavattayato uddhaccakukkuccaṃ uppajjati. Tenāha ‘‘atthi, bhikkhave, cetaso avūpasamo, tattha ayonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā uddhaccakukkuccassa uppādāya uppannassa vā uddhaccakukkuccassa bhiyyobhāvāya vepullāyā’’ti (saṃ. ni. 5.232).

Samādhisaṅkhāte pana cetaso vūpasame yonisomanasikārenassa pahānaṃ hoti. Tenāha – ‘‘atthi, bhikkhave, cetaso vūpasamo, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā uddhaccakukkuccassa anuppādāya uppannassa vā uddhaccakukkuccassa pahānāyā’’ti (saṃ. ni. 5.232).

Apica cha dhammā uddhaccakukkuccassa pahānāya saṃvattanti bahussutatā paripucchakatā vinaye pakataññutā vuddhasevitā kalyāṇamittatā sappāyakathāti. Bāhusaccenapi hi ekaṃ vā dve vā tayo vā cattāro vā pañca vā nikāye pāḷivasena ca atthavasena ca uggaṇhantassāpi uddhaccakukkuccaṃ pahīyati. Kappiyākappiyaparipucchābahulassāpi, vinayapaññattiyaṃ ciṇṇavasibhāvatāya pakataññunopi, vuddhe mahallakatthere upasaṅkamantassāpi, upālittherasadise vinayadhare kalyāṇamitte sevantassāpi uddhaccakukkuccaṃ pahīyati. Ṭhānanisajjādīsu kappiyākappiyanissitasappāyakathāyapi pahīyati. Tena vuttaṃ – ‘‘cha dhammā uddhaccakukkuccassa pahānāya saṃvattantī’’ti. Imehi pana chahi dhammehi pahīne uddhaccakukkucce uddhaccassa arahattamaggena kukkuccassa anāgāmimaggena āyatiṃ anuppādo hotīti pajānāti.

Vicikicchāṭṭhānīyesu dhammesu ayonisomanasikārena vicikicchāya uppādo hoti. Vicikicchāṭṭhānīyā dhammā nāma punappunaṃ vicikicchāya kāraṇattā vicikicchāva. Tattha ayonisomanasikāraṃ bahulaṃ pavattayato vicikicchā uppajjati. Tenāha – ‘‘atthi, bhikkhave, vicikicchāṭṭhānīyā dhammā , tattha ayonisomanasikārabahulīkāro, ayamāhāro anuppannāya vā vicikicchāya uppādāya uppannāya vā vicikicchāya bhiyyobhāvāya vepullāyā’’ti (saṃ. ni. 5.232).

Kusalādīsu dhammesu yonisomanasikārena panassā pahānaṃ hoti. Tenāha – ‘‘atthi, bhikkhave, kusalākusalā dhammā sāvajjānavajjā dhammā sevitabbāsevitabbā dhammā hīnappaṇītā dhammā kaṇhasukkasappaṭibhāgā dhammā, tattha yonisomanasikārabahulīkāro , ayamāhāro anuppannāya vā vicikicchāya anuppādāya uppannāya vā vicikicchāya pahānāyā’’ti (saṃ. ni. 5.232).

Apica cha dhammā vicikicchāya pahānāya saṃvattanti bahussutatā paripucchakatā vinaye pakataññutā adhimokkhabahulatā kalyāṇamittatā sappāyakathāti. Bāhusaccenapi hi ekaṃ vā…pe… pañca vā nikāye pāḷivasena atthavasena ca uggaṇhantassāpi vicikicchā pahīyati. Tīṇi ratanāni ārabbha paripucchābahulassāpi, vinaye ciṇṇavasibhāvassāpi, tīsu ratanesu okappaniyasaddhāsaṅkhātaadhimokkhabahulassāpi, saddhādhimutte vakkalittherasadise kalyāṇamitte sevantassāpi vicikicchā pahīyati. Ṭhānanisajjādīsu tiṇṇaṃ ratanānaṃ guṇanissitasappāyakathāyapi pahīyati. Tena vuttaṃ – ‘‘cha dhammā vicikicchāya pahānāya saṃvattantī’’ti. Imehi pana chahi dhammehi pahīnāya vicikicchāya sotāpattimaggena āyatiṃ anuppādo hotīti pajānāti.

Iti ajjhattaṃ vāti evaṃ pañcanīvaraṇapariggahaṇena attano vā dhammesu, parassa vā dhammesu, kālena vā attano, kālena vā parassa dhammesu dhammānupassī viharati. Samudayavayā panettha subhanimitta asubhanimittādīsu ayonisomanasikārayonisomanasikāravasena pañcasu nīvaraṇesu vuttanayena nīharitabbā. Ito paraṃ vuttanayameva.

Kevalañhi idha nīvaraṇapariggāhikā sati dukkhasaccanti evaṃ yojanaṃ katvā nīvaraṇapariggāhakassa bhikkhuno niyyānamukhaṃ veditabbaṃ. Sesaṃ tādisamevāti.

Nīvaraṇapabbavaṇṇanā niṭṭhitā.

Khandhapabbavaṇṇanā

116. Evaṃ pañcanīvaraṇavasena dhammānupassanaṃ vibhajitvā idāni pañcakkhandhavasena vibhajituṃ puna caparantiādimāha. Tattha pañcasu upādānakkhandhesūti upādānassa khandhā upādānakkhandhā, upādānassa paccayabhūtā dhammapuñjā dhammarāsayoti attho. Ayamettha saṅkhepo . Vitthārato pana khandhakathā visuddhimagge vuttā. Iti rūpanti ‘‘idaṃ rūpaṃ, ettakaṃ rūpaṃ, na ito paraṃ rūpaṃ atthī’’ti sabhāvato rūpaṃ pajānāti. Vedanādīsupi eseva nayo. Ayamettha saṅkhepo. Vitthārena pana rūpādīni visuddhimagge khandhakathāyameva vuttāni. Iti rūpassa samudayoti evaṃ avijjāsamudayādivasena pañcahākārehi rūpassa samudayo. Iti rūpassa atthaṅgamoti evaṃ avijjānirodhādivasena pañcahākārehi rūpassa atthaṅgamo, vedanādīsupi eseva nayo. Ayamettha saṅkhepo. Vitthāro pana visuddhimagge udayabbayañāṇakathāyaṃ vutto.

Iti ajjhattaṃ vāti evaṃ pañcakkhandhapariggahaṇena attano vā dhammesu, parassa vā dhammesu, kālena vā attano, kālena vā parassa dhammesu dhammānupassī viharati. Samudayavayā panettha ‘‘avijjāsamudayā rūpasamudayo’’tiādīnaṃ (paṭi. ma. 1.50) pañcasu khandhesu vuttānaṃ paññāsāya lakkhaṇānaṃ vasena nīharitabbā. Ito paraṃ vuttanayameva.

Kevalañhi idha khandhapariggāhikā sati dukkhasaccanti evaṃ yojanaṃ katvā khandhapariggāhakassa bhikkhuno niyyānamukhaṃ veditabbaṃ. Sesaṃ tādisamevāti.

Khandhapabbavaṇṇanā niṭṭhitā.

Āyatanapabbavaṇṇanā

117. Evaṃ pañcakkhandhavasena dhammānupassanaṃ vibhajitvā idāni āyatanavasena vibhajituṃ puna caparantiādimāha. Tattha chasu ajjhattikabāhiresu āyatanesūti cakkhu sotaṃ ghānaṃ jivhā kāyo manoti imesu chasu ajjhattikesu rūpaṃ saddo gandho raso phoṭṭhabbo dhammāti imesu chasu bāhiresu. Cakkhuṃ ca pajānātīti cakkhupasādaṃ yāthāvasarasalakkhaṇavasena pajānāti. Rūpe ca pajānātīti bahiddhā catusamuṭṭhānikarūpañca yāthāvasarasalakkhaṇavasena pajānāti. Yañca tadubhayaṃ paṭicca uppajjati saṃyojananti yañca taṃ cakkhuṃ ceva rūpe cāti ubhayaṃ paṭicca kāmarāgasaṃyojanaṃ paṭigha-māna-diṭṭhi-vicikicchā-sīlabbataparāmāsa-bhavarāga-issā-macchariyāvijjāsaṃyojananti dasavidhaṃ saṃyojanaṃ uppajjati, tañca yāthāvasarasalakkhaṇavasena pajānāti.

Kathaṃ panetaṃ uppajjatīti? Cakkhudvāre tāva āpāthagataṃ iṭṭhārammaṇaṃ kāmassādavasena assādayato abhinandato kāmarāgasaṃyojanaṃ uppajjati. Aniṭṭhārammaṇe kujjhato paṭighasaṃyojanaṃ uppajjati. ‘‘Ṭhapetvā maṃ na koci añño etaṃ ārammaṇaṃ vibhāvetuṃ samattho atthī’’ti maññato mānasaṃyojanaṃ uppajjati. ‘‘Etaṃ rūpārammaṇaṃ niccaṃ dhuva’’nti gaṇhato diṭṭhisaṃyojanaṃ uppajjati. ‘‘Etaṃ rūpārammaṇaṃ satto nu kho, sattassa nu kho’’ti vicikicchato vicikicchāsaṃyojanaṃ uppajjati. ‘‘Sampattibhave vata no idaṃ sulabhaṃ jāta’’nti bhavaṃ patthentassa bhavarāgasaṃyojanaṃ uppajjati. ‘‘Āyatimpi evarūpaṃ sīlabbataṃ samādiyitvā sakkā laddhu’’nti sīlabbataṃ samādiyantassa sīlabbataparāmāsasaṃyojanaṃ uppajjati. ‘‘Aho vata etaṃ rūpārammaṇaṃ aññe na labheyyu’’nti usūyato issāsaṃyojanaṃ uppajjati. Attanā laddhaṃ rūpārammaṇaṃ aññassa maccharāyato macchariyasaṃyojanaṃ uppajjati. Sabbeheva sahajātaaññāṇavasena avijjāsaṃyojanaṃ uppajjati.

Yathā ca anuppannassāti yena kāraṇena asamudācāravasena anuppannassa tassa dasavidhassāpi saṃyojanassa uppādo hoti, tañca kāraṇaṃ pajānāti. Yathā ca uppannassāti appahīnaṭṭhena pana samudācāravasena vā uppannassa tassa dasavidhassāpi saṃyojanassa yena kāraṇena pahānaṃ hoti, tañca kāraṇaṃ pajānāti. Yathā ca pahīnassāti tadaṅgavikkhambhanappahānavasena pahīnassāpi tassa dasavidhassa saṃyojanassa yena kāraṇena āyatiṃ anuppādo hoti, tañca pajānāti. Kena kāraṇena panassa āyatiṃ anuppādo hoti? Diṭṭhivicikicchāsīlabbataparāmāsaissāmacchariyabhedassa tāva pañcavidhassa saṃyojanassa sotāpattimaggena āyatiṃ anuppādo hoti. Kāmarāgapaṭighasaṃyojanadvayassa oḷārikassa sakadāgāmimaggena, aṇusahagatassa anāgāmimaggena, mānabhavarāgāvijjāsaṃyojanattayassa arahattamaggena āyatiṃ anuppādo hoti.

Sotañca pajānāti sadde cā tiādīsupi eseva nayo. Apicettha āyatanakathā vitthārato visuddhimagge āyatananiddese vuttanayeneva veditabbā.

Iti ajjhattaṃ vāti evaṃ ajjhattikāyatanapariggahaṇena attano vā dhammesu, bāhirāyatanapariggahaṇena parassa vā dhammesu, kālena vā attano, kālena vā parassa dhammesu dhammānupassī viharati. Samudayavayā panettha ‘‘avijjāsamudayā cakkhusamudayo’’ti rūpāyatanassa rūpakkhandhe, arūpāyatanesu manāyatanassa viññāṇakkhandhe, dhammāyatanassa sesakkhandhesu vuttanayena nīharitabbā. Lokuttaradhammā na gahetabbā. Ito paraṃ vuttanayameva.

Kevalañhi idha āyatanapariggāhikā sati dukkhasaccanti evaṃ yojanaṃ katvā āyatanapariggāhakassa bhikkhuno niyyānamukhaṃ veditabbaṃ. Sesaṃ tādisamevāti.

Āyatanapabbavaṇṇanā niṭṭhitā.

Bojjhaṅgapabbavaṇṇanā

118. Evaṃ cha ajjhattikabāhirāyatanavasena dhammānupassanaṃ vibhajitvā idāni bojjhaṅgavasena vibhajituṃ puna caparanti ādimāha. Tattha bojjhaṅgesūti bujjhanakasattassa aṅgesu. Santanti paṭilābhavasena saṃvijjamānaṃ. Satisambojjhaṅganti satisaṅkhātaṃ sambojjhaṅgaṃ. Ettha hi sambujjhati āraddhavipassakato paṭṭhāya yogāvacaroti sambodhi, yāya vā so satiādikāya sattadhammasāmaggiyā sambujjhati kilesaniddāto uṭṭhāti, saccāni vā paṭivijjhati, sā dhammasāmaggī sambodhi. Tassa sambodhissa, tassā vā sambodhiyā aṅganti sambojjhaṅgaṃ. Tena vuttaṃ ‘‘satisaṅkhātaṃ sambojjhaṅga’’nti. Sesasambojjhaṅgesupi imināva nayena vacanattho veditabbo.

Asantanti appaṭilābhavasena avijjamānaṃ. Yathā ca anuppannassātiādīsu pana satisambojjhaṅgassa tāva – ‘‘atthi, bhikkhave, satisambojjhaṅgaṭṭhānīyā dhammā, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā satisambojjhaṅgassa uppādāya, uppannassa vā satisambojjhaṅgassa bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattatī’’ti (saṃ. ni. 5.183) evaṃ uppādo hoti . Tattha satiyeva satisambojjhaṅgaṭṭhānīyā dhammā. Yonisomanasikāro vuttalakkhaṇoyeva, taṃ tattha bahulaṃ pavattayato satisambojjhaṅgo uppajjati.

Apica cattāro dhammā satisambojjhaṅgassa uppādāya saṃvattanti satisampajaññaṃ muṭṭhassatipuggalaparivajjanatā upaṭṭhitassatipuggalasevanatā tadadhimuttatāti. Abhikkantādīsu hi sattasu ṭhānesu satisampajaññena bhattanikkhittakākasadise muṭṭhassatipuggale parivajjanena tissadattattheraabhayattherasadise upaṭṭhitassatipuggale sevanena ṭhānanisajjādīsu satisamuṭṭhāpanatthaṃ ninnapoṇapabbhāracittatāya ca satisambojjhaṅgo uppajjati. Evaṃ catūhi kāraṇehi uppannassa panassa arahattamaggena bhāvanāpāripūrī hotīti pajānāti.

Dhammavicayasambojjhaṅgassa pana – ‘‘atthi, bhikkhave, kusalākusalā dhammā…pe… kaṇhasukkasappaṭibhāgā dhammā, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā dhammavicayasambojjhaṅgassa uppādāya, uppannassa vā dhammavicayasambojjhaṅgassa bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattatī’’ti (saṃ. ni. 5.232) evaṃ uppādo hoti.

Apica satta dhammā dhammavicayasambojjhaṅgassa uppādāya saṃvattanti paripucchakatā vatthuvisadakiriyā indriyasamattapaṭipādanā duppaññapuggalaparivajjanā paññavantapuggalasevanā gambhīrañāṇacariyapaccavekkhaṇā tadadhimuttatāti. Tattha paripucchakatāti khandhadhātuāyatanaindriyabalabojjhaṅgamaggaṅgajhānaṅgasamathavipassanānaṃ atthasannissitaparipucchābahulatā.

Vatthuvisadakiriyāti ajjhattikabāhirānaṃ vatthūnaṃ visadabhāvakaraṇaṃ. Yadā hissa kesanakhalomā atidīghā honti, sarīraṃ vā ussannadosañceva sedamalamakkhitañca, tadā ajjhattikaṃ vatthu avisadaṃ hoti aparisuddhaṃ . Yadā pana cīvaraṃ jiṇṇaṃ kiliṭṭhaṃ duggandhaṃ hoti, senāsanaṃ vā uklāpaṃ, tadā bāhiraṃ vatthu avisadaṃ hoti aparisuddhaṃ. Tasmā kesādicchedāpanena uddhaṃvirecanaadhovirecanādīhi sarīrasallahukabhāvakaraṇena ucchādananhāpanena ca ajjhattikaṃ vatthu visadaṃ kātabbaṃ.

Sūcikammadhovanarajanaparibhaṇḍakaraṇādīhi bāhiraṃ vatthu visadaṃ kātabbaṃ. Etasmiñhi ajjhattikabāhire vatthusmiṃ avisade uppannesu cittacetasikesu ñāṇampi aparisuddhaṃ hoti, aparisuddhāni dīpakapallakavaṭṭitelāni nissāya uppannadīpasikhāya obhāso viya. Visade pana ajjhattikabāhire vatthumhi uppannesu cittacetasikesu ñāṇampi visadaṃ hoti, parisuddhāni dīpakapallakavaṭṭitelāni nissāya uppannadīpasikhāya obhāso viya. Tena vuttaṃ – ‘‘vatthuvisadakiriyā dhammavicayasambojjhaṅgassa uppādāya saṃvattatī’’ti.

Indriyasamattapaṭipādanā nāma saddhādīnaṃ indriyānaṃ samabhāvakaraṇaṃ. Sace hissa saddhindriyaṃ balavaṃ hoti, itarāni mandāni. Tato vīriyindriyaṃ paggahakiccaṃ, satindriyaṃ upaṭṭhānakiccaṃ, samādhindriyaṃ avikkhepakiccaṃ, paññindriyaṃ dassanakiccaṃ kātuṃ na sakkoti. Tasmā taṃ dhammasabhāvapaccavekkhaṇena vā yathā vā manasikaroto balavaṃ jātaṃ, tathā amanasikārena hāpetabbaṃ. Vakkalittherassa vatthu cettha nidassanaṃ. Sace pana vīriyindriyaṃ balavaṃ hoti, atha neva saddhindriyaṃ adhimokkhakiccaṃ kātuṃ sakkoti, na itarāni itarakiccabhedaṃ. Tasmā taṃ passaddhādibhāvanāya hāpetabbaṃ. Tatrāpi soṇattherassa vatthu dassetabbaṃ. Evaṃ sesesupi ekassa balavabhāve sati itaresaṃ attano kiccesu asamatthatā veditabbā.

Visesato panettha saddhāpaññānaṃ samādhivīriyānaṃ ca samataṃ pasaṃsanti. Balavasaddho hi mandapañño mudhāpasanno hoti, avatthusmiṃ pasīdati. Balavapañño mandasaddho kerāṭikapakkhaṃ bhajati. Bhesajjasamuṭṭhito viya rogo atekiccho hoti. Cittuppādamatteneva kusalaṃ hotīti atidhāvitvā dānādīni akaronto niraye uppajjati. Ubhinnaṃ samatāya vatthusmiṃyeva pasīdati . Balavasamādhiṃ pana mandavīriyaṃ samādhissa kosajjapakkhattā kosajjaṃ adhibhavati. Balavavīriyaṃ mandasamādhiṃ vīriyassa uddhaccapakkhattā uddhaccaṃ adhibhavati . Samādhi pana vīriyena saṃyojito kosajje patituṃ na labhati. Vīriyaṃ samādhinā saṃyojitaṃ uddhacce patituṃ na labhati. Tasmā tadubhayaṃ samaṃ kātabbaṃ. Ubhayasamatāya hi appanā hoti.

Apica samādhikammikassa balavatīpi saddhā vaṭṭati. Evaṃ saddahanto okappento appanaṃ pāpuṇissati. Samādhipaññāsu pana samādhikammikassa ekaggatā balavatī vaṭṭati, evañhi so appanaṃ pāpuṇāti. Vipassanākammikassa paññā balavatī vaṭṭati, evañhi so lakkhaṇappaṭivedhaṃ pāpuṇāti. Ubhinnaṃ pana samatāyapi appanā hotiyeva. Sati pana sabbattha balavatī vaṭṭati. Sati hi cittaṃ uddhaccapakkhikānaṃ saddhāvīriyapaññānaṃ vasena uddhaccapātato, kosajjapakkhikena ca samādhinā kosajjapātato rakkhati. Tasmā sā loṇadhūpanaṃ viya sabbabyañjanesu sabbakammikaamacco viya ca sabbarājakiccesu sabbattha icchitabbā. Tenāha – ‘‘sati ca pana sabbatthikā vuttā bhagavatā. Kiṃ kāraṇā? Cittañhi sati paṭisaraṇaṃ, ārakkhapaccupaṭṭhānā ca sati, na ca vinā satiyā cittassa paggahaniggaho hotī’’ti.

Duppaññapuggalaparivajjanā nāma khandhādibhede anogāḷhapaññānaṃ dummedhapuggalānaṃ ārakāva parivajjanaṃ. Paññavantapuggalasevanā nāma samapaññāsalakkhaṇapariggāhikāya udayabbayapaññāya samannāgatapuggalasevanā. Gambhīrañāṇacariyapaccavekkhaṇā nāma gambhīresu khandhādīsu pavattāya gambhīrapaññāya pabhedapaccavekkhaṇā. Tadadhimuttatā nāma ṭhānanisajjādīsu dhammavicayasambojjhaṅgasamuṭṭhāpanatthaṃ ninnapoṇapabbhāracittatā. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūrī hotīti pajānāti.

Vīriyasambojjhaṅgassa – ‘‘atthi, bhikkhave, ārabbhadhātu nikkamadhātu parakkamadhātu, tattha yoniso manasikārabahulīkāro, ayamāhāro anuppannassa vā vīriyasambojjhaṅgassa uppādāya, uppannassa vā vīriyasambojjhaṅgassa bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattatī’’ti (saṃ. ni. 5.232) evaṃ uppādo hoti.

Apica ekādasa dhammā vīriyasambojjhaṅgassa uppādāya saṃvattanti apāyabhayapaccavekkhaṇatā ānisaṃsadassāvitā gamanavīthipaccavekkhaṇatā piṇḍapātāpacāyanatā dāyajjamahattapaccavekkhaṇatā satthumahattapaccavekkhaṇatā jātimahattapaccavekkhaṇatā sabrahmacārimahattapaccavekkhaṇatā kusītapuggalaparivajjanatā āraddhavīriyapuggalasevanatā tadadhimuttatāti.

Tattha nirayesu pañcavidhabandhanakammakāraṇato paṭṭhāya mahādukkhaṃ anubhavanakālepi, tiracchānayoniyaṃ jālakkhipakumīnādīhi gahitakālepi, pājanakaṇṭakādippahāratunnassa pana sakaṭavāhanādikālepi, pettivisaye anekānipi vassasahassāni ekaṃ buddhantarampi khuppipāsāhi āturitakālepi, kālakañjikaasuresu saṭṭhihatthaasītihatthappamāṇena aṭṭhicammamatteneva attabhāvena vātātapādidukkhānubhavanakālepi na sakkā vīriyasambojjhaṅgaṃ uppādetuṃ. Ayameva te bhikkhu kālo vīriyakaraṇāyāti evaṃ apāyabhayaṃ paccavekkhantassāpi vīriyasambojjhaṅgo uppajjati.

‘‘Na sakkā kusītena navalokuttaradhammaṃ laddhuṃ, āraddhavīriyeneva sakkā ayamānisaṃso vīriyassā’’ti evaṃ ānisaṃsadassāvinopi uppajjati. ‘‘Sabbabuddhapaccekabuddhamahāsāvakehi te gatamaggo gantabbo, so ca na sakkā kusītena gantu’’nti evaṃ gamanavīthiṃ paccavekkhantassāpi uppajjati. ‘‘Ye taṃ piṇḍapātādīhi upaṭṭhahanti, ime te manussā neva ñātakā, na dāsakammakarā, nāpi ‘taṃ nissāya jīvissāmā’ti te paṇītāni piṇḍapātādīni denti, atha kho attano kārānaṃ mahapphalataṃ paccāsīsamānā denti, satthārāpi ‘ayaṃ ime paccaye paribhuñjitvā kāyadaḷhībahulo sukhaṃ viharissatī’ti na evaṃ sampassatā tuyhaṃ paccayā anuññātā, atha kho ‘ayaṃ ime paribhuñjamāno samaṇadhammaṃ katvā vaṭṭadukkhato muccissatī’ti te paccayā anuññātā, so dāni tvaṃ kusīto viharanto na taṃ piṇḍaṃ apacāyissasi, āraddhavīriyasseva hi piṇḍapātāpacāyanaṃ nāma hotī’’ti evaṃ piṇḍapātāpacāyanaṃ paccavekkhantassāpi uppajjati mahāmittattherassa viya.

Thero kira kassakaleṇe nāma paṭivasati. Tassa ca gocaragāme ekā mahāupāsikā theraṃ puttaṃ katvā paṭijaggati. Sā ekadivasaṃ araññaṃ gacchantī dhītaraṃ āha – ‘‘amma asukasmiṃ ṭhāne purāṇataṇḍulā, asukasmiṃ khīraṃ, asukasmiṃ sappi, asukasmiṃ phāṇitaṃ, tava bhātikassa ayyamittassa āgatakāle bhattaṃ pacitvā khīrasappiphāṇitehi saddhiṃ dehi, tvaṃ ca bhuñjeyyāsi, ahaṃ pana hiyyo pakkaṃ pārivāsikabhattaṃ kañjikena bhuttāmhī’’ti. Divā kiṃ bhuñjissasi ammāti? Sākapaṇṇaṃ pakkhipitvā kaṇataṇḍulehi ambilayāguṃ pacitvā ṭhapehi ammāti.

Thero cīvaraṃ pārupitvā pattaṃ nīharantova taṃ saddaṃ sutvā attānaṃ ovadi – ‘‘mahāupāsikā kira kañjiyena pārivāsikabhattaṃ bhuñji, divāpi kaṇapaṇṇambilayāguṃ bhuñjissati, tuyhaṃ atthāya pana purāṇataṇḍulādīni ācikkhati, taṃ nissāya kho panesā neva khettaṃ na vatthuṃ na bhattaṃ na vatthaṃ paccāsīsati, tisso pana sampattiyo patthayamānā deti, tvaṃ etissā tā sampattiyo dātuṃ sakkhissasi na sakkhissasīti, ayaṃ kho pana piṇḍapāto tayā sarāgena sadosena samohena na sakkā gaṇhitunti pattaṃ thavikāya pakkhipitvā gaṇṭhikaṃ muñcitvā nivattitvā kassakaleṇameva gantvā pattaṃ heṭṭhāmañce cīvaraṃ cīvaravaṃse ṭhapetvā arahattaṃ apāpuṇitvā na nikkhamissāmī’’ti vīriyaṃ adhiṭṭhahitvā nisīdi. Dīgharattaṃ appamatto hutvā nivutthabhikkhu vipassanaṃ vaḍḍhetvā purebhattameva arahattaṃ patvā vikasitaṃ viya padumaṃ mahākhīṇāsavo sitaṃ karontova nikkhami. Leṇadvāre rukkhamhi adhivatthā devatā –

‘‘Namo te purisājañña, namo te purisuttama;

Yassa te āsavā khīṇā, dakkhiṇeyyosi mārisā’’ti. –

Evaṃ udānaṃ udānetvā ‘‘bhante, piṇḍāya paviṭṭhānaṃ tumhādisānaṃ arahantānaṃ bhikkhaṃ datvā mahallakitthiyo dukkhā muccissantī’’ti āha.

Thero uṭṭhahitvā dvāraṃ vivaritvā kālaṃ olokento pātoyevāti ñatvā pattacīvaramādāya gāmaṃ pāvisi. Dārikāpi bhattaṃ sampādetvā ‘‘idāni me bhātā āgamissati , idāni āgamissatī’’ti dvāraṃ olokayamānā nisīdi. Sā there gharadvāraṃ sampatte pattaṃ gahetvā sappiphāṇitayojitassa khīrapiṇḍapātassa pūretvā hatthe ṭhapesi. Thero ‘‘sukhaṃ hotū’’ti anumodanaṃ katvā pakkāmi. Sāpi taṃ olokayamānāva aṭṭhāsi. Therassa hi tadā ativiya parisuddho chavivaṇṇo ahosi, vippasannāni indriyāni, mukhaṃ bandhanā pamuttatālapakkaṃ viya ativiya virocittha. Mahāupāsikā araññā āgantvā ‘‘kiṃ amma, bhātiko te āgato’’ti pucchi. Sā sabbaṃ taṃ pavattiṃ ārocesi. Sā upāsikā ‘‘ajja me puttassa pabbajitakiccaṃ matthakaṃ patta’’nti ñatvā ‘‘abhiramati te amma bhātā buddhasāsane na ukkaṇṭhatī’’ti āha.

‘‘Mahantaṃ kho panetaṃ satthu dāyajjaṃ, yadidaṃ sattaariyadhanaṃ nāma, taṃ na sakkā kusītena gahetuṃ. Yathā hi vippaṭipannaṃ puttaṃ mātāpitaro ‘ayaṃ amhākaṃ aputto’ti paribāhiraṃ karonti, so tesaṃ accayena dāyajjaṃ na labhati, evaṃ kusītopi idaṃ ariyadhanadāyajjaṃ na labhati, āraddhavīriyova labhatī’’ti dāyajjamahattataṃ paccavekkhatopi uppajjati. ‘‘Mahā kho pana te satthā, satthuno hi mātukucchismiṃ paṭisandhiggahaṇakālepi abhinikkhamanepi abhisambodhiyampi dhammacakkappavattanayamakapāṭihāriyadevorohaṇa-āyusaṅkhāravossajjanesupi parinibbānakālepi dasasahassilokadhātu kampittha, yuttaṃ nu te evarūpassa satthuno sāsane ‘pabbajitvā kusītena bhavitu’’’nti evaṃ satthumahattaṃ paccavekkhatopi uppajjati.

Jātiyāpi – ‘‘tvaṃ idāni na lāmakajātiko, asambhinnāya mahāsammatapaveṇiyā āgato, ukkākarājavaṃse jātosi, suddhodhanamahārājassa mahāmāyādeviyā ca nattā, rāhulabhaddassa kaniṭṭho, tayā nāma evarūpena jinaputtena hutvā na yuttaṃ kusītena viharitu’’nti evaṃ jātimahattaṃ paccavekkhatopi uppajjati. ‘‘Sāriputtamoggallānā ceva asīti ca mahāsāvakā vīriyeneva lokuttaradhammaṃ paṭivijjhiṃsu, tvaṃ etesaṃ sabrahmacārīnaṃ maggaṃ paṭipajjissasi na paṭipajjissasī’’ti evaṃ sabrahmacārimahattaṃ paccavekkhatopi uppajjati. Kucchiṃ pūretvā ṭhitaajagarasadise vissaṭṭhakāyikacetasikavīriye kusītapuggale parivajjantassāpi, āraddhavīriye pahitatte puggale sevantassāpi, ṭhānanisajjādīsu vīriyuppādanatthaṃ ninnapoṇapabbhāracittassāpi uppajjati. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūrī hotīti pajānāti.

Pītisambojjhaṅgassa – ‘‘atthi, bhikkhave, pītisambojjhaṅgaṭṭhānīyā dhammā, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā pītisambojjhaṅgassa uppādāya, uppannassa vā pītisambojjhaṅgassa bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattatī’’ti (saṃ. ni. 5.232) evaṃ uppādo hoti. Tattha pītiyeva pītisambojjhaṅgaṭṭhānīyā dhammā nāma, tassa uppādakamanasikāro yonisomanasikāro nāma.

Apica ekādasa dhammā pītisambojjhaṅgassa uppādāya saṃvattanti buddhānussati dhammasaṅghasīlacāgadevatānussati upasamānussati lūkhapuggalaparivajjanatā siniddhapuggalasevanatā pasādanīyasuttantapaccavekkhaṇatā tadadhimuttatāti.

Buddhaguṇe anussarantassāpi hi yāva upacārā sakalasarīraṃ pharamāno pītisambojjhaṅgo uppajjati. Dhammasaṅghaguṇe anussarantassāpi, dīgharattaṃ akhaṇḍaṃ katvā rakkhitaṃ catupārisuddhisīlaṃ paccavekkhantassāpi, gihino dasasīlapañcasīlaṃ paccavekkhantassāpi, dubbhikkhabhayādīsu paṇītaṃ bhojanaṃ sabrahmacārīnaṃ datvā ‘‘evaṃ nāma adamhā’’ti cāgaṃ paccavekkhantassāpi, gihinopi evarūpe kāle sīlavantānaṃ dinnadānaṃ paccavekkhantassāpi, yehi guṇehi samannāgatā devatā devattaṃ pattā, tathārūpānaṃ guṇānaṃ attani atthitaṃ paccavekkhantassāpi, ‘‘samāpattiyā vikkhambhitā kilesā saṭṭhipi, sattatipi vassāni na samudācarantī’’ti paccavekkhantassāpi, cetiyadassanabodhidassanatheradassanesu asakkaccakiriyāya saṃsūcitalūkhabhāve buddhādīsu pasādasinehābhāvena gadrabhapiṭṭhe rajasadise lūkhapuggale parivajjantassāpi, buddhādīsu pasādabahule muducitte siniddhapuggale sevantassāpi, ratanattayaguṇaparidīpake pasādanīye suttante paccavekkhantassāpi, ṭhānanisajjādīsu pītiuppādanatthaṃ ninnapoṇapabbhāracittassāpi uppajjati. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūrī hotīti pajānāti.

Passaddhisambojjhaṅgassa – ‘‘atthi, bhikkhave, kāyapassaddhi cittapassaddhi, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā passaddhisambojjhaṅgassa uppādāya, uppannassa vā passaddhisambojjhaṅgassa bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattatī’’ti evaṃ uppādo hoti.

Apica satta dhammā passaddhisambojjhaṅgassa uppādāya saṃvattanti paṇītabhojanasevanatā utusukhasevanatā iriyāpathasukhasevanatā majjhattapayogatā sāraddhakāyapuggalaparivajjanatā passaddhakāyapuggalasevanatā tadadhimuttatāti.

Paṇītañhi siniddhaṃ sappāyabhojanaṃ bhuñjantassāpi, sītuṇhesu utūsu ṭhānādīsu iriyāpathesu sappāyaṃ utuṃ ca iriyāpathaṃ ca sevantassāpi passaddhi uppajjati. Yo pana mahāpurisajātiko sabbautuiriyāpathakkhamova hoti, na taṃ sandhāyetaṃ vuttaṃ. Yassa sabhāgavisabhāgatā atthi, tasseva visabhāge utuiriyāpathe vajjetvā sabhāge sevantassāpi uppajjati. Majjhattapayogo vuccati attano ca parassa ca kammassakatāpaccavekkhaṇā, iminā majjhattapayogena uppajjati. Yo leḍḍudaṇḍādīhi paraṃ viheṭhayamānova vicarati. Evarūpaṃ sāraddhakāyaṃ puggalaṃ parivajjantassāpi, saṃyatapādapāṇiṃ passaddhakāyaṃ puggalaṃ sevantassāpi, ṭhānanisajjādīsu passaddhiuppādanatthāya ninnapoṇapabbhāracittassāpi uppajjati. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūrī hotīti pajānāti.

Samādhisambojjhaṅgassa – ‘‘atthi, bhikkhave, samathanimittaṃ abyagganimittaṃ, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā samādhisambojjhaṅgassa uppādāya, uppannassa vā samādhisambojjhaṅgassa bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattatī’’ti (saṃ. ni. 5.232) evaṃ uppādo hoti. Tattha samathova samathanimittaṃ, avikkhepaṭṭhena ca abyagganimittanti.

Apica ekādasa dhammā samādhisambojjhaṅgassa uppādāya saṃvattanti vatthuvisadakiriyatā indriyasamattapaṭipādanatā nimittakusalatā samaye cittassa paggahaṇatā samaye cittassa niggahaṇatā samaye sampahaṃsanatā samaye ajjhupekkhanatā asamāhitapuggalaparivajjanatā samāhitapuggalasevanatā jhānavimokkhapaccavekkhaṇatā tadadhimuttatāti. Tattha vatthuvisadakiriyatā ca indriyasamattapaṭipādanatā ca vuttanayeneva veditabbā.

Nimittakusalatā nāma kasiṇanimittassa uggahaṇakusalatā. Samaye cittassa paggahaṇatāti yasmiṃ samaye atisithilavīriyatādīhi līnaṃ cittaṃ hoti, tasmiṃ samaye dhammavicayavīriyasambojjhaṅgasamuṭṭhāpanena tassa paggahaṇaṃ. Samaye cittassa niggahaṇatāti yasmiṃ samaye accāraddhavīriyatādīhi uddhataṃ cittaṃ hoti, tasmiṃ samaye passaddhisamādhiupekkhāsambojjhaṅgasamuṭṭhāpanena tassa niggahaṇaṃ. Samaye sampahaṃsanatāti yasmiṃ samaye cittaṃ paññāpayogamandatāya vā upasamasukhānadhigamena vā nirassādaṃ hoti, tasmiṃ samaye aṭṭhasaṃvegavatthupaccavekkhaṇena saṃvejeti. Aṭṭha saṃvegavatthūni nāma jātijarābyādhimaraṇāni cattāri, apāyadukkhaṃ pañcamaṃ, atīte vaṭṭamūlakaṃ dukkhaṃ, anāgate vaṭṭamūlakaṃ dukkhaṃ, paccuppanne āhārapariyeṭṭhimūlakaṃ dukkhanti. Ratanattayaguṇānussaraṇena ca pasādaṃ janeti. Ayaṃ vuccati ‘‘samaye sampahaṃsanatā’’ti.

Samaye ajjhupekkhanatā nāma yasmiṃ samaye sammāpaṭipattiṃ āgamma alīnaṃ anuddhataṃ anirassādaṃ ārammaṇe samappavattaṃ samathavīthipaṭipannaṃ cittaṃ hoti, tadāssa paggahaniggahasampahaṃsanesu na byāpāraṃ āpajjati sārathi viya samappavattesu. Assesu. Ayaṃ vuccati ‘‘samaye ajjhupekkhanatā’’ti. Asamāhitapuggalaparivajjanatā nāma upacāraṃ vā appanaṃ vā appattānaṃ vikkhittacittānaṃ puggalānaṃ ārakā parivajjanaṃ. Samāhitapuggalasevanatā nāma upacārena vā appanāya vā samāhitacittānaṃ sevanā bhajanā payirupāsanā. Tadadhimuttatā nāma ṭhānanisajjādīsu samādhiuppādanatthaṃyeva ninnapoṇapabbhāracittatā. Evañhi paṭipajjato esa uppajjati. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūrī hotīti pajānāti.

Upekkhāsambojjhaṅgassa – ‘‘atthi, bhikkhave, upekkhāsambojjhaṅgaṭṭhānīyā dhammā, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā upekkhāsambojjhaṅgassa uppādāya, uppannassa vā upekkhāsambojjhaṅgassa bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattatī’’ti (saṃ. ni. 5.232) evaṃ uppādo hoti. Tattha upekkhāyeva upekkhāsambojjhaṅgaṭṭhānīyā dhammā nāma.

Apica pañca dhammā upekkhāsambojjhaṅgassa uppādāya saṃvattanti sattamajjhattatā saṅkhāramajjhattatā sattasaṅkhārakelāyanapuggalaparivajjanatā sattasaṅkhāramajjhattapuggalasevanatā tadadhimuttatāti.

Tattha dvīhākārehi sattamajjhattataṃ samuṭṭhāpeti – ‘‘tvaṃ attano kammena āgantvā attano kammena gamissasi, esopi attano kammena āgantvā attano kammena gamissati, tvaṃ kaṃ kelāyasī’’ti evaṃ kammassakatāpaccavekkhaṇena ca, ‘‘paramatthato sattoyeva natthi, so tvaṃ kaṃ kelāyasī’’ti evaṃ nissattapaccavekkhaṇena ca. Dvīhevākārehi saṅkhāramajjhattataṃ samuṭṭhāpeti – ‘‘idaṃ cīvaraṃ anupubbena vaṇṇavikāraṃ ceva jiṇṇabhāvaṃ ca upagantvā pādapuñchanacoḷakaṃ hutvā yaṭṭhikoṭiyā chaḍḍanīyaṃ bhavissati, sace panassa sāmiko bhaveyya, nāssa evaṃ vinassituṃ dadeyyā’’ti evaṃ asāmikabhāvaṃ paccavekkhaṇena, ‘‘anaddhaniyaṃ idaṃ tāvakālika’’nti evaṃ tāvakālikatāpaccavekkhaṇena ca. Yathā ca cīvare, evaṃ pattādīsupi yojanā kātabbā.

Sattasaṅkhārakelāyanapuggalaparivajjanatāti ettha yo puggalo gihi vā attano puttadhītādike, pabbajito vā attano antevāsikasamānupajjhāyakādike mamāyati, sahattheneva nesaṃ kesacchedanasūcikammacīvaradhovanarajanapattapacanādīni karoti, muhuttampi apassanto ‘‘asuko sāmaṇero kuhiṃ, asuko daharo kuhi’’nti bhantamigo viya ito cito ca āloketi , aññena kesacchedanādīnaṃ atthāya ‘‘muhuttaṃ tāva asukaṃ pesethā’’ti yācīyamānopi ‘‘amhepi taṃ attano kammaṃ na kārema, tumhe taṃ gahetvā kilamessathā’’ti na deti. Ayaṃ sattakelāyano nāma. Yo pana pattacīvarathālakakattarayaṭṭhiādīni mamāyati, aññassa hatthena parāmasitumpi na deti, tāvakālikaṃ yācito ‘‘mayampi idaṃ mamāyantā na paribhuñjāma, tumhākaṃ kiṃ dassāmā’’ti vadati. Ayaṃ saṅkhārakelāyano nāma. Yo pana tesu dvīsupi vatthūsu majjhatto udāsino. Ayaṃ sattasaṅkhāramajjhatto nāma. Iti ayaṃ upekkhāsambojjhaṅgo evarūpaṃ sattasaṅkhārakelāyanaṃ puggalaṃ ārakā parivajjantassāpi, sattasaṅkhāramajjhattapuggalaṃ sevantassāpi, ṭhānanisajjādīsu taduppādanatthaṃ ninnapoṇapabbhāracittassāpi uppajjati. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūrī hotīti pajānāti.

Iti ajjhattaṃ vāti evaṃ attano vā satta sambojjhaṅge pariggaṇhitvā, parassa vā, kālena vā attano, kālena vā parassa bojjhaṅge pariggaṇhitvā dhammesu dhammānupassī viharati. Samudayavayā panettha bojjhaṅgānaṃ nibbattinirodhavasena veditabbā. Ito paraṃ vuttanayameva.

Kevalañhi idha bojjhaṅgapariggāhikā sati dukkhasaccanti evaṃ yojanaṃ katvā bojjhaṅgapariggāhakassa bhikkhuno niyyānamukhaṃ veditabbaṃ. Sesaṃ tādisamevāti.

Bojjhaṅgapabbavaṇṇanā niṭṭhitā.

Catusaccapabbavaṇṇanā

119. Evaṃ sattabojjhaṅgavasena dhammānupassanaṃ vibhajitvā idāni catusaccavasena vibhajituṃ puna caparantiādimāha.

Tattha idaṃ dukkhanti yathābhūtaṃ pajānātīti ṭhapetvā taṇhaṃ tebhūmake dhamme ‘‘idaṃ dukkha’’nti yathāsabhāvato pajānāti, tasseva kho pana dukkhassa janikaṃ samuṭṭhāpikaṃ purimataṇhaṃ ‘‘ayaṃ dukkhasamudayo’’ti, ubhinnaṃ appavattiṃ nibbānaṃ ‘‘ayaṃ dukkhanirodho’’ti, dukkhaparijānanaṃ samudayapajahanaṃ nirodhasacchikaraṇaṃ ariyamaggaṃ ‘‘ayaṃ dukkhanirodhagāminī paṭipadā’’ti yathāsabhāvato pajānātīti attho. Avasesā ariyasaccakathā visuddhimagge vitthāritāyeva.

Iti ajjhattaṃ vāti evaṃ attano vā cattāri saccāni pariggaṇhitvā, parassa vā, kālena vā attano, kālena vā parassa cattāri saccāni pariggaṇhitvā dhammesu dhammānupassī viharati. Samudayavayā panettha catunnaṃ saccānaṃ yathāsambhavato uppattinivattivasena veditabbā. Ito paraṃ vuttanayameva.

Kevalañhi idha catusaccapariggāhikā sati dukkhasaccanti evaṃ yojanaṃ katvā saccapariggāhakassa bhikkhuno niyyānamukhaṃ veditabbaṃ. Sesaṃ tādisamevāti.

Catusaccapabbavaṇṇanā niṭṭhitā.

Ettāvatā ānāpānaṃ catuiriyāpathaṃ catusampajaññaṃ dvattiṃsākāraṃ catudhātuvavatthānaṃ navasivathikā vedanānupassanā cittānupassanā nīvaraṇapariggaho khandhapariggaho āyatanapariggaho bojjhaṅgapariggaho saccapariggahoti ekavīsati kammaṭṭhānāni vuttāni. Tesu ānāpānaṃ dvattiṃsākāro navasivathikāti ekādasa appanākammaṭṭhānāni honti. Dīghabhāṇakamahāsīvatthero pana ‘‘navasivathikā ādīnavānupassanāvasena vuttā’’ti āha. Tasmā tassa matena dveyeva appanākammaṭṭhānāni, sesāni upacārakammaṭṭhānāni. Kiṃ panetesu sabbesu abhiniveso jāyatīti? Na jāyati. Iriyāpathasampajaññanīvaraṇabojjhaṅgesu hi abhiniveso na jāyati, sesesu jāyatīti. Mahāsīvatthero panāha – ‘‘etesupi abhiniveso jāyati, ayañhi atthi nu kho me cattāro iriyāpathā, udāhu natthi, atthi nu kho me catusampajaññaṃ, udāhu natthi, atthi nu kho me pañcanīvaraṇā, udāhu natthi, atthi nu kho me sattabojjhaṅgā, udāhu natthīti evaṃ pariggaṇhāti, tasmā sabbattha abhiniveso jāyatī’’ti.

137.Yo hi koci, bhikkhaveti yo hi koci bhikkhu vā bhikkhunī vā upāsako vā upāsikā vā. Evaṃ bhāveyyāti ādito paṭṭhāya vuttena bhāvanānukkamena bhāveyya. Pāṭikaṅkhanti paṭikaṅkhitabbaṃ, avassaṃ bhāvīti attho. Aññāti arahattaṃ. Sati vā upādiseseti upādānasese vā sati aparikkhīṇe. Anāgāmitāti anāgāmibhāvo.

Evaṃ sattannaṃ vassānaṃ vasena sāsanassa niyyānikabhāvaṃ dassetvā puna tato appatarepi kāle dassento ‘‘tiṭṭhantu, bhikkhave’’tiādimāha. Sabbampi cetaṃ majjhimasseva neyyapuggalassa vasena vuttaṃ. Tikkhapaññaṃ pana sandhāya – ‘‘pāto anusiṭṭho sāyaṃ visesaṃ adhigamissati, sāyaṃ anusiṭṭho pāto visesaṃ adhigamissatī’’ti (ma. ni. 2.345) vuttaṃ.

Iti bhagavā ‘‘evaṃniyyānikaṃ, bhikkhave, mama sāsana’’nti dassetvā ekavīsatiyāpi ṭhānesu arahattanikūṭena desitaṃ desanaṃ niyyātento ‘‘ekāyano ayaṃ, bhikkhave, maggo…pe… iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vutta’’nti āha. Sesaṃ uttānatthamevāti.

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Satipaṭṭhānasuttavaṇṇanā niṭṭhitā.

Paṭhamavaggavaṇṇanā niṭṭhitā.

 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

 

 

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app