Namo tassa bhagavato arahato sammāsambuddhassa

Majjhimanikāye

Mūlapaṇṇāsa-aṭṭhakathā

(Paṭhamo bhāgo)

Ganthārambhakathā

Karuṇāsītalahadayaṃ , paññāpajjotavihatamohatamaṃ;

Sanarāmaralokagaruṃ, vande sugataṃ gativimuttaṃ.

Buddhopi buddhabhāvaṃ, bhāvetvā ceva sacchikatvā ca;

Yaṃ upagato gatamalaṃ, vande tamanuttaraṃ dhammaṃ.

Sugatassa orasānaṃ, puttānaṃ mārasenamathanānaṃ;

Aṭṭhannampi samūhaṃ, sirasā vande ariyasaṅghaṃ.

Iti me pasannamatino, ratanattayavandanāmayaṃ puññaṃ;

Yaṃ suvihatantarāyo, hutvā tassānubhāvena.

Majjhimapamāṇasuttaṅkitassa idha majjhimāgamavarassa;

Buddhānubuddhasaṃvaṇṇitassa paravādamathanassa.

Atthappakāsanatthaṃ, aṭṭhakathā ādito vasisatehi;

Pañcahi yā saṅgītā, anusaṅgītā ca pacchāpi.

Sīhaḷadīpaṃ pana ābhatātha vasinā mahāmahindena;

Ṭhapitā sīhaḷabhāsāya, dīpavāsīnamatthāya.

Apanetvāna tatohaṃ, sīhaḷabhāsaṃ manoramaṃ bhāsaṃ;

Tantinayānucchavikaṃ, āropento vigatadosaṃ.

Samayaṃ avilomento, therānaṃ theravaṃsadīpānaṃ;

Sunipuṇavinicchayānaṃ, mahāvihāre nivāsīnaṃ.

Hitvā punappunāgatamatthaṃ, atthaṃ pakāsayissāmi;

Sujanassa ca tuṭṭhatthaṃ, ciraṭṭhitatthañca dhammassa.

Sīlakathā dhutadhammā, kammaṭṭhānāni ceva sabbāni;

Cariyāvidhānasahito, jhānasamāpattivitthāro.

Sabbā ca abhiññāyo, paññāsaṅkalananicchayo ceva;

Khandhādhātāyatanindriyāni ariyāni ceva cattāri.

Saccāni paccayākāradesanā suparisuddhanipuṇanayā;

Avimuttatantimaggā, vipassanābhāvanā ceva.

Iti pana sabbaṃ yasmā, visuddhimagge mayā suparisuddhaṃ;

Vuttaṃ tasmā bhiyyo, na taṃ idha vicārayissāmi.

‘‘Majjhe visuddhimaggo, esa catunnampi āgamānañhi;

Ṭhatvā pakāsayissati, tattha yathābhāsitamatthaṃ’’.

Icceva kato tasmā, tampi gahetvāna saddhimetāya;

Aṭṭhakathāya vijānatha, majjhimasaṅgītiyā atthanti.

Nidānakathā

1. Tattha majjhimasaṅgīti nāma paṇṇāsato mūlapaṇṇāsā majjhimapaṇṇāsā uparipaṇṇāsāti paṇṇāsattayasaṅgahā. Vaggato ekekāya paṇṇāsāya pañca pañca vagge katvā pannarasavaggasamāyogā. Suttato diyaḍḍhasuttasataṃ dve ca suttantā. Padato tevīsuttarapañcasatādhikāni asītipadasahassāni. Tenāhu porāṇā –

‘‘Asītipadasahassāni, bhiyyo pañcasatāni ca;

Puna tevīsati vuttā, padamevaṃ vavatthita’’nti.

Akkharato satta akkharasatasahassāni cattālīsañca sahassāni tepaññāsañca akkharāni. Bhāṇavārato asīti bhāṇavārā tevīsapadādhiko ca upaḍḍhabhāṇavāro. Anusandhito pucchānusandhi-ajjhāsayānusandhi-yathānusandhivasena saṅkhepato tividho anusandhi. Vitthārato panettha tīṇi anusandhisahassāni nava ca satāni honti. Tenāhu porāṇā –

‘‘Tīṇi sandhisahassāni, tathā navasatāni ca;

Anusandhinayā ete, majjhimassa pakāsitā’’ti.

Tattha paṇṇāsāsu mūlapaṇṇāsā ādi, vaggesu mūlapariyāyavaggo, suttesu mūlapariyāyasuttaṃ. Tassāpi ‘‘evaṃ me suta’’ntiādikaṃ āyasmatā ānandena paṭhamamahāsaṅgītikāle vuttaṃ nidānamādi. Sā panesā paṭhamamahāsaṅgīti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya ādimhi vitthāritā. Tasmā sā tattha vitthāritanayeneva veditabbā.

 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app