Yamakapakaraṇa-mūlaṭīkā

Ganthārambhavaṇṇanā

Kathāvatthupakaraṇena saṅkhepeneva desitena dhammesu viparītaggahaṇaṃ nivāretvā tesveva dhammesu dhammasaṅgahādīsu pakāsitesu dhammapuggalokāsādinissayānaṃ sanniṭṭhānasaṃsayānaṃ vasena nānappakārakaosallatthaṃ yamakapakaraṇaṃ āraddhaṃ, taṃ samayadesadesakavaseneva dassetvā saṃvaṇṇanākkamañcassa anuppattaṃ ‘‘āgato bhāro avassaṃ vahitabbo’’ti saṃvaṇṇanamassa paṭijānanto āha ‘‘saṅkhepenevā’’tiādi.

Tattha yamassa visayātītoti jātiyā sati maraṇaṃ hotīti jāti, pañca vā upādānakkhandhā yamassa visayo, taṃ samudayappahānena atītoti attho. Yamassa vā rañño visayaṃ maraṇaṃ, tassa āṇāpavattiṭṭhānaṃ desaṃ vā atīto. ‘‘Chaccābhiṭhānāni abhabba kātu’’nti (khu. pā. 6.11; su. ni. 234) vuttānaṃ channaṃ abhabbaṭṭhānānaṃ desakoti chaṭṭhānadesako. Ayamā ekekā hutvā āvattā nīlā amalā ca tanuruhā assāti ayamāvattanīlāmalatanuruho.

Ganthārambhavaṇṇanā niṭṭhitā.

1. Mūlayamakaṃ

Uddesavāravaṇṇanā

1.Yamakānaṃ vasena desitattāti iminā dasasu ekekassa yamakasamūhassa taṃsamūhassa ca sakalassa pakaraṇassa yamakānaṃ vasena laddhavohārataṃ dasseti.

Kusalākusalamūlasaṅkhātānaṃdvinnaṃ atthānaṃ vasena atthayamakanti etena ‘‘ye keci kusalā dhammā, sabbe te kusalamūlā’’ti etasseva yamakabhāvo āpajjatīti ce? Nāpajjati ñātuṃ icchitānaṃ dutiyapaṭhamapucchāsu vuttānaṃ kusalakusalamūlavisesānaṃ, kusalamūlakusalavisesehi vā ñātuṃ icchitānaṃ paṭhamadutiyapucchāsu sanniṭṭhānapadasaṅgahitānaṃ kusalakusalamūlānaṃ vasena atthayamakabhāvassa vuttattā. Ñātuṃ icchitānañhi visesānaṃ visesavantāpekkhānaṃ, taṃvisesavataṃ vā dhammānañca visesāpekkhānaṃ ettha padhānabhāvoti ekekāya pucchāya ekeko eva attho saṅgahito hotīti. Atthasaddo cettha na dhammavācako hetuphalādivācako vā, atha kho pāḷiatthavācako. Tenevāha ‘‘tesaññeva atthāna’’ntiādi.

Tīṇipi padāni ekato katvāti idaṃ nāmapadassa kusalādīnaṃ saṅgāhakattamattameva sandhāya vuttaṃ, na niravasesasaṅgāhakattaṃ. Sabbakusalādisaṅgaṇhanatthameva ca nāmapadassa vuttattā ‘‘kusalattikamātikāya catūsu padesū’’ti vuttaṃ.

Uddesavāravaṇṇanā niṭṭhitā.

Niddesavāravaṇṇanā

52.Aññamaññayamakeye keci kusalāti apucchitvāti ettha yathā dutiyayamake ‘‘ye keci kusalamūlā’’ti apucchitvā ‘‘ye keci kusalā’’ti pucchā katā, evamidhāpi ‘‘ye keci kusalā’’ti pucchā kātabbā siyā purimayamakavisiṭṭhaṃ apubbaṃ gahetvā pacchimayamakassa appavattattāti adhippāyo. ‘‘Paṭilomapucchānurūpabhāvato’’ti keci. Purimapucchāya pana atthavasena katāya tadanurūpāya pacchimapucchāya bhavitabbaṃ anulome vigatasaṃsayassa paṭilome saṃsayuppattito. Tena na ca pacchimapucchānurūpāya purimapucchāya bhavitabbanti purimovettha adhippāyo yutto. Imināpi byañjanena tassevatthassa sambhavatoti idamevaṃ na sakkā vattuṃ. Na hi kusalabyañjanattho eva kusalamūlena ekamūlabyañjanattho, teneva vissajjanampi asamānaṃ hoti. Kusalabyañjanena hi pucchāya katāya ‘‘avasesā’’ti imasmiṃ ṭhāne ‘‘avasesā kusalā dhammā’’ti vattabbaṃ hoti, itarathā avasesā kusalamūlasahajātā dhammāti, na ca tāni vacanāni samānatthāni kusalakusalābyākatadīpanatoti. Ayaṃ panettha adhippāyo siyā – ‘‘ye keci kusalā’’ti imināpi byañjanena ‘‘ye keci kusalamūlena ekamūlā’’ti vuttabyañjanatthasseva sambhavato dutiyayamake viya apucchitvā ‘‘ye keci kusalamūlena ekamūlā’’ti pucchā katā. Na hi kusalamūlehi viya kusalamūlena ekamūlehi aññe kusalā santi, kusalehi pana aññepi te santīti.

Paṭilomapucchāvaṇṇanāyaṃ ‘‘kusalamūlena ekamūlā’’ti hi pucchāya katāya ‘‘mūlāni yāni ekato uppajjantī’’ti heṭṭhā vuttanayeneva vissajjanaṃ kātabbaṃ bhaveyyāti vuttaṃ, tampi tathā na sakkā vattuṃ. ‘‘Ye vā pana kusalamūlena aññamaññamūlā, sabbe te dhammā kusalamūlena ekamūlā’’ti ca pucchite ‘‘āmantā’’ icceva vissajjanena bhavitabbaṃ. Na hi kusalamūlena aññamaññamūlesu kiñci ekamūlaṃ na hoti, yena anulomapucchāya viya vibhāgo kātabbo bhaveyya. Yattha tīṇi kusalamūlāni uppajjanti, tattha tāni aññamaññamūlāni ekamūlāni ca dvinnaṃ dvinnaṃ ekekena aññamaññekamūlattā. Yattha pana dve uppajjanti, tattha tāni aññamaññamūlāneva, na ekamūlānīti etassa gahaṇassa nivāraṇatthaṃ ‘‘mūlāni yāni ekato uppajjantī’’tiādinā vissajjanaṃ kātabbanti ce? Na, ‘‘āmantā’’ti imināva vissajjanena taṃgahaṇanivāraṇato anulomapucchāvissajjanena ca ekato uppajjamānānaṃ dvinnaṃ tiṇṇañca mūlānaṃ aññamaññekamūlabhāvassa nicchitattā. Aññamaññamūlānañhi samānamūlatā eva ekamūlavacanena pucchīyati, na aññamaññasamānamūlatā, atthi ca dvinnaṃ mūlānaṃ samānamūlatā. Tesu hi ekekaṃ itarena mūlena taṃmūlehi aññehi samānamūlanti.

Aññamaññamūlatte pana nicchite ekamūlattasaṃsayābhāvato ‘‘sabbe te dhammā kusalamūlena ekamūlā’’ti pucchā na katāti daṭṭhabbā. ‘‘Aññamaññassa mūlā etesantipi aññamaññamūlā, samānatthena ekaṃ mūlaṃ etesanti ekamūlā’’ti ubhayampi vacanaṃ mūlayuttatameva vadati, teneva ca ubhayatthāpi ‘‘kusalamūlenā’’ti vuttaṃ. Tattha mūlayogasāmaññe ekamūlatte nicchite tabbiseso aññamaññamūlabhāvo na nicchito hotīti anulomapucchā pavattā, mūlayogavisese pana aññamaññamūlatte nicchite na vinā ekamūlattena aññamaññamūlattaṃ atthīti mūlayogasāmaññaṃ ekamūlattaṃ nicchitameva hoti, tasmā ‘‘ekamūlā’’ti pucchaṃ akatvā yathā kusalamūlavacanaṃ ekamūlavacanañca kusalabhāvadīpakaṃ na hotīti kusalabhāve saṃsayasabbhāvā paṭhamadutiyayamakesu ‘‘sabbe te dhammā kusalā’’ti paṭilomapucchā katā, evaṃ aññamaññamūlavacanaṃ kusalabhāvadīpakaṃ na hotīti kusalabhāve saṃsayasabbhāvā kusalādhikārassa ca anuvattamānattā ‘‘sabbe te dhammā kusalā’’ti paṭilomapucchā katāti.

53-61. Mūlanaye vutte eva atthe kusalamūlabhāvena mūlassa visesanena samānena mūlena aññamaññassa ca mūlena mūlayogadīpanena cāti iminā pariyāyantarena pakāsetuṃ mūlamūlanayo vutto. Aññapadatthasamāsantena ka-kārena tīsupi yamakesu mūlayogameva dīpetuṃ mūlakanayo vutto. Mūlamūlakanayavacanapariyāyo vuttappakārova.

74-85.Abbohārikaṃ katvāti na ekamūlabhāvaṃ labhamānehi ekato labbhamānattā sahetukavohārarahitaṃ katvā. Na vā sahetukaduke viya ettha hetupaccayayogāyogavasena abbohārikaṃ kataṃ, atha kho sahetukavohārameva labhati, na ahetukavohāranti abbohārikaṃ kataṃ. Ekato labbhamānakavasenāti ahetukacittuppādanibbānehi hetupaccayarahitehi saha labbhamānakarūpavasenāti attho.

86-97. Yassaṃ pāḷiyaṃ ‘‘ahetukaṃ nāmamūlena na ekamūlaṃ, sahetukaṃ nāmamūlena ekamūla’’nti (yama. 1.mūlayamaka.87) pāṭho āgato, tattha ‘‘ye keci nāmā dhammā’’ti nāmānaṃ niddhāritattā ‘‘ahetukaṃ sahetuka’’nti ca vutte ‘‘nāma’’nti ca idaṃ viññāyamānamevāti na vuttanti veditabbaṃ. Yattha pana ‘‘ahetukaṃ nāmaṃ, sahetukaṃ nāma’’nti (yama. 1.mūlayamaka.87) ca pāṭho, tattha supākaṭabhāvatthaṃ ‘‘nāma’’nti vuttanti.

Niddesavāravaṇṇanā niṭṭhitā.

Mūlayamakavaṇṇanā niṭṭhitā.

2. Khandhayamakaṃ

1. Paṇṇattivāro

Uddesavāravaṇṇanā

2-3. Khandhayamake chasu kālabhedesu puggalaokāsapuggalokāsavasena khandhānaṃ uppādanirodhā tesaṃ pariññā ca vattabbā. Te pana khandhā ‘‘rūpakkhandho’’tiādīhi pañcahi padehi vuccanti, tesaṃ dasa avayavapadāni. Tattha yo rūpādiavayavapadābhihito dhammo, kiṃ so eva samudāyapadassa attho. Yo ca samudāyapadena vutto, so eva avayavapadassāti etasmiṃ saṃsayaṭṭhāne rūpādiavayavapadehi vutto ekadeso sakalo vā samudāyapadānaṃ attho, samudāyapadehi pana vutto ekantena rūpādiavayavapadānaṃ atthoti imamatthaṃ dassetuṃ ‘‘rūpaṃ rūpakkhandho, rūpakkhandho rūpa’’ntiādinā padasodhanavāro vutto.

Puna ‘‘rūpakkhandho’’tiādīnaṃ samāsapadānaṃ uttarapadatthappadhānattā padhānabhūtassa khandhapadassa vedanādiupapadatthassa ca sambhavato yathā ‘‘rūpakkhandho’’ti etasmiṃ pade rūpāvayavapadena vuttassa rūpakkhandhabhāvo hoti rūpasaddassa khandhasaddassa ca samānādhikaraṇabhāvatoti, evaṃ tattha padhānabhūtena khandhāvayavapadena vuttassa vedanākkhandhādibhāvo hoti khandhapadena vedanādipadānaṃ samānādhikaraṇattāti etasmiṃ saṃsayaṭṭhāne khandhāvayavapadena vutto dhammo koci kenaci samudāyapadena vuccati, na sabbo sabbenāti imamatthaṃ dassetuṃ ‘‘rūpaṃ rūpakkhandho, khandhā vedanākkhandho’’tiādinā padasodhanamūlacakkavāro vutto. Evañca dassentena rūpādisaddassa visesanabhāvo, khandhasaddassa visesitabbabhāvo, visesanavisesitabbānaṃ samānādhikaraṇabhāvo ca dassito hoti.

Tenettha saṃsayo hoti – kiṃ khandhato aññampi rūpaṃ atthi, yato vinivattaṃ rūpaṃ khandhavisesanaṃ hoti, sabbeva khandhā kiṃ khandhavisesanabhūtena rūpena visesitabbāti, kiṃ pana taṃ khandhavisesanabhūtaṃ rūpanti? Bhūtupādāyarūpaṃ tasseva gahitattā. Niddese ‘‘khandhā rūpakkhandho’’ti padaṃ uddharitvā vissajjanaṃ katanti. Evaṃ etasmiṃ saṃsayaṭṭhāne na khandhato aññaṃ rūpaṃ atthi, teneva cetena rūpasaddena vuccamānaṃ suddhena khandhasaddena vuccate, na ca sabbe khandhā khandhavisesanabhūtena rūpena visesitabbā, teneva te vibhajitabbā, esa nayo vedanākkhandhādīsupīti imamatthaṃ dassetuṃ ‘‘rūpaṃ khandho, khandhā rūpa’’ntiādinā suddhakhandhavāro vutto.

Tato ‘‘rūpaṃ khandho’’ti etasmiṃ anuññāyamāne ‘‘na kevalaṃ ayaṃ khandhasaddo rūpavisesanova, atha kho vedanādivisesano cā’’ti rūpassa khandhabhāvanicchayānantaraṃ khandhānaṃ rūpavisesanayoge ca saṃsayo hoti. Tattha na sabbe khandhā vedanādivisesanayuttā, atha kho keci kenaci visesanena yuñjantīti dassetuṃ suddhakhandhamūlacakkavāro vuttoti. Evaṃ yesaṃ uppādādayo vattabbā, tesaṃ khandhānaṃ paṇṇattisodhanavasena tannicchayatthaṃ paṇṇattivāro vuttoti veditabbo.

Cattāri cattāri cakkāni bandhitvāti ettha cakkāvayavabhāvato cakkānīti yamakāni vuttāni ekekakhandhamūlāni cattāri cattāri yamakāni bandhitvāti. Iminā hi ettha atthena bhavitabbanti. Cattāri cattāri yamakāni yathā ekekakhandhamūlakāni honti, evaṃ bandhitvāti vā attho daṭṭhabbo. Tattha ‘‘rūpaṃ rūpakkhandho’’ti evamādikaṃ mūlapadaṃ nābhiṃ katvā ‘‘khandhā’’ti idaṃ nemiṃ, ‘‘vedanākkhandho’’tiādīni are katvā cakkabhāvo vuttoti veditabbo, na maṇḍalabhāvena sambajjhanato. Vedanākkhandhamūlakādīsupi hi heṭṭhimaṃ sodhetvāva pāṭho gato, na maṇḍalasambandhenāti. Teneva ca kāraṇenāti suddhakhandhalābhamattameva gahetvā khandhavisesane rūpādimhi suddharūpādimattatāya aṭṭhatvā khandhavisesanabhāvasaṅkhātaṃ rūpādiatthaṃ dassetuṃ khandhasaddena saha yojetvā ‘‘khandhā rūpakkhandho’’tiādinā nayena padaṃ uddharitvā atthassa vibhattattāti attho.

Uddesavāravaṇṇanā niṭṭhitā.

Niddesavāravaṇṇanā

26.Piyarūpaṃ sātarūpanti ‘‘cakkhuṃ loke piyarūpaṃ…pe… rūpā loke…pe… cakkhuviññāṇaṃ…pe… cakkhusamphasso…pe… cakkhusamphassajā vedanā…pe… rūpasaññā…pe… rūpasañcetanā…pe… rūpataṇhā…pe… rūpavitakko…pe… rūpavicāro’’ti (dī. ni. 2.400; ma. ni. 1.133; vibha. 203) evaṃ vuttaṃ taṇhāvatthubhūtaṃ tebhūmakaṃ veditabbaṃ, tasmā yaṃ pañcakkhandhasamudāyabhūtaṃ piyarūpasātarūpaṃ, taṃ ekadesena rūpakkhandho hotīti āha ‘‘piyarūpaṃ sātarūpaṃ rūpaṃ na rūpakkhandho’’ti. Piyasabhāvatāya vā rūpakkhandho piyarūpe pavisati, na ruppanasabhāvenāti ‘‘piyarūpaṃ sātarūpaṃ rūpaṃ na rūpakkhandho’’ti vuttaṃ. Saññāyamake tāva diṭṭhisaññāti ‘‘viseso’’ti vacanaseso. Tattha diṭṭhi eva saññā diṭṭhisaññā. ‘‘Sayaṃ samādāya vatāni jantu, uccāvacaṃ gacchati saññasatto’’ti (su. ni. 798), ‘‘saññāvirattassa na santi ganthā’’ti (su. ni. 853) ca evamādīsu hi diṭṭhi ca ‘‘saññā’’ti vuttāti.

28. ‘‘Na khandhā na vedanākkhandhoti? Āmantā’’ti evaṃ khandhasaddappavattiyā abhāve vedanākkhandhasaddappavattiyā ca abhāvoti paṇṇattisodhanamattameva karotīti daṭṭhabbaṃ, na aññadhammasabbhāvo evettha pamāṇaṃ. Evañca katvā ‘‘nāyatanā na sotāyatananti? Āmantā’’tiādiṃ vakkhatīti.

39.Rūpato aññe vedanādayoti ettha lokuttarā vedanādayo daṭṭhabbā. Te hi piyarūpā ca sātarūpā ca na honti taṇhāya anārammaṇattāti rūpato aññe hontīti. Rūpañca khandhe caṭhapetvā avasesāti idampi etehi saddhiṃ na-saddānaṃ appavattimattameva sandhāya vuttanti daṭṭhabbaṃ. Evañca katvā ‘‘cakkhuñca āyatane ca ṭhapetvā avasesā na ceva cakkhu na ca āyatanā’’tiādiṃ (yama. 1.āyatanayamaka.15) vakkhati. Na hi tattha avasesaggahaṇena gayhamānaṃ kañci atthi. Yadi siyā, dhammāyatanaṃ siyā. Vakkhati hi ‘‘dhammo āyatananti? Āmantā’’ti (yama. 1.āyatanayamaka.16). Taṇhāvatthu ca na taṃ siyā. Yadi siyā, piyarūpasātarūpabhāvato rūpaṃ siyā ‘‘rūpaṃ khandhoti? Āmantā’’ti (yama. 1.khandhayamaka.40) vacanato khandho cāti. Aṭṭhakathāyaṃ pana avijjamānepi vijjamānaṃ upādāya itthipurisādiggahaṇasabbhāvaṃ sandhāya avasesāti ettha paññattiyā gahaṇaṃ katanti veditabbaṃ.

Niddesavāravaṇṇanā niṭṭhitā.

2. Pavattivāravaṇṇanā

50-205. Pavattivāre vedanākkhandhādimūlakāni pacchimeneva saha yojetvā tīṇi dve ekañca yamakāni vuttāni, na purimena. Kasmā? Amissakakālabhedesu vāresu atthavisesābhāvato. Purimassa hi pacchimena yojitayamakameva pacchimassa purimena yojanāya pucchānaṃ uppaṭipāṭiyā vucceyya, atthe pana na koci visesoti. Pucchāvissajjanesupi viseso natthi, tena tathā yojanā na katāti. Kālabhedā panettha cha eva vuttā. Atītena paccuppanno, anāgatena paccuppanno, anāgatenātītoti ete pana tayo yathādassitā missakakālabhedā eva tayo, na visuṃ vijjantīti na gahitā. Tattha tattha hi paṭilomapucchāhi atītena paccuppannādayo kālabhedā dassitā, teneva ca nayena ‘‘yassa rūpakkhandho uppajjittha, tassa vedanākkhandho uppajjatī’’tiādi sakkā yojetuṃ. Teneva hi missakakālabhedesu ca na pacchimapacchimassa khandhassa purimapurimena yojanaṃ katvā yamakāni vuttāni, amissakakālabhedesu gahitaniyāmena sukhaggahaṇatthampi pacchimapacchimeneva yojetvā vuttānīti.

Imināyevaca lakkhaṇenātiādinā yena kāraṇena ‘‘purepañho’’ti ca ‘‘pacchāpañho’’ti ca nāmaṃ vuttaṃ, taṃ dasseti. Yassa hi sarūpadassanena vissajjanaṃ hoti, so paripūretvā vissajjetabbatthasaṅgaṇhanato paripuṇṇapañho nāma. Taṃvissajjanassa pana purimakoṭṭhāsena sadisatthatāya purepañho, pacchimakoṭṭhāsasadisatthatāya ‘‘pacchāpañho’’ti ca nāmaṃ vuttaṃ. Sadisatthatā ca sanniṭṭhānasaṃsayapadavisesaṃ avicāretvā ekena padena saṅgahitassa khandhassa uppādanirodhalābhasāmaññamattena purepañhe daṭṭhabbā. Sanniṭṭhānapadasaṅgahitassa vā khandhassa anuññātavasena purepañho vuttoti yuttaṃ.

Sanniṭṭhānatthasseva paṭikkhipanaṃ paṭikkhepo, saṃsayatthanivāraṇaṃ paṭisedhoti ayaṃ paṭikkhepapaṭisedhānaṃ viseso. Pāḷipadameva hutvāti pucchāpāḷiyā ‘‘nuppajjatī’’ti yaṃ padaṃ vuttaṃ, na-kāravirahitaṃ tadeva padaṃ hutvāti attho. Tattha uppattinirodhapaṭisedhassa paṭisedhanatthaṃ pāḷigatiyā vissajjanaṃ uppattinirodhānameva paṭisedhanatthaṃ paṭisedhena vissajjanaṃ katanti veditabbaṃ.

Catunnaṃ pañhānaṃ pañcannañca vissajjanānaṃ sattavīsatiyā ṭhānesu pakkhepo tadekadesapakkhepavasena vuttoti veditabbo. Paripuṇṇapañho eva hi sarūpadassanena ca vissajjanaṃ sattavīsatiyā ṭhānesu pakkhipitabbanti.

Kiṃ nu sakkā ito paranti ito pāḷivavatthānadassanādito añño kiṃ nu sakkā kātunti aññassa sakkuṇeyyassa abhāvaṃ dasseti.

‘‘Suddhāvāsānaṃ tesaṃ tattha rūpakkhandho ca nuppajjittha vedanākkhandho ca nuppajjitthā’’ti etena suddhāvāsabhūmīsu ekabhūmiyampi dutiyā upapatti natthīti ñāpitaṃ hoti. Paṭisandhito pabhuti hi yāva cuti, tāva pavattakammajasantānaṃ ekattena gahetvā tassa uppādanirodhavasena ayaṃ desanā pavattā. Tasmiñhi abbocchinne kusalādīnañca pavatti hoti, vocchinne ca appavattīti teneva ca uppādanirodhā dassitā, tasmā tassa ekasattassa paṭisandhiuppādato yāva cutinirodho, tāva atītatā natthi, na ca tato pubbe tattha paṭisandhivasena kammajasantānaṃ uppannapubbanti khandhadvayampi ‘‘nuppajjitthā’’ti vuttaṃ. Kasmā pana etāya pāḷiyā sakalepi suddhāvāse dutiyā paṭisandhi natthīti na viññāyatīti? Uddhaṃsotapāḷisabbhāvā. Dvepi hi pāḷiyo saṃsandetabbāti.

‘‘Asaññasattānaṃ tesaṃ tattha rūpakkhandho uppajjissatī’’ti ettha ‘‘yassa yattha rūpakkhandho uppajjissatī’’ti etena sanniṭṭhānena visesitā asaññasattāpi santīti te eva gahetvā ‘‘asaññasattāna’’nti vuttaṃ. Tena ye sanniṭṭhānena vajjitā, te tato pañcavokāraṃ gantvā parinibbāyissanti, na tesaṃ puna asaññe upapattippasaṅgo atthīti te sandhāyāha – ‘‘pacchimabhavikānaṃ tesaṃ tattha rūpakkhandho ca nuppajjissati vedanākkhandho ca nuppajjissatī’’ti (yama. 1.khandhayamaka.65). Ettha kiṃ pañcavokārādibhāvo viya pacchimabhavopi koci atthi, yattha tesamanuppatti bhavissatīti? Natthi pañcavokārādibhavesveva yattha vā tattha vā ṭhitānaṃ pacchimabhavikānaṃ ‘‘yassa yattha rūpakkhandho nuppajjissatī’’ti etena sanniṭṭhānena saṅgahitattā. Tesaṃ tattha itarānuppattibhāvañca anujānanto ‘‘vedanākkhandho ca nuppajjissatī’’ti āhāti.

‘‘Suddhāvāse parinibbantāna’’nti idaṃ sappaṭisandhikānaṃ appaṭisandhikānañca suddhāvāsānaṃ taṃtaṃbhūmiyaṃ khandhaparinibbānavasena vuttanti veditabbaṃ. Sabbesañhi tesaṃ tattha vedanākkhandho nuppajjitthāti. Yathā pana ‘‘nirujjhissatī’’ti vacanaṃ paccuppannepi uppādakkhaṇasamaṅgimhi pavattati, na evaṃ ‘‘uppajjitthā’’ti vacanaṃ paccuppanne pavattati, atha kho uppajjitvā vigate atīte eva, tasmā ‘‘parinibbantānaṃ nuppajjitthā’’ti vuttaṃ uppannasantānassa avigatattā. Anantā lokadhātuyoti okāsassa aparicchinnattā okāsavasena vuccamānānaṃ uppādanirodhānampi paricchedābhāvato saṃkiṇṇatā hotīti ‘‘yattha vedanākkhandho uppajjati, tattha saññākkhandho nirujjhatīti? Āmantā’’ti vuttaṃ.

Pavattivāravaṇṇanā niṭṭhitā.

3. Pariññāvāravaṇṇanā

206-208.Puggalokāsavārolabbhamānopīti kasmā vuttaṃ, nanu okāsavārassa alābhe tassapi alābhena bhavitabbanti? Na, tattha puggalasseva pariññāvacanato. Puggalokāsavārepi hi okāse puggalasseva pariññā vuccati, na okāsassa. Okāsavāropi ca yadi vucceyya, ‘‘yattha rūpakkhandhaṃ parijānātī’’ti okāse puggalasseva parijānanavasena vucceyya, tasmā puggalokāsavārasseva labbhamānatā vuttā, na okāsavārassāti. Tenāha – ‘‘āmantā…pe… siyā’’ti.

Tenevāti pavatte cittakkhaṇavasena tiṇṇaṃ addhānaṃ lābhato eva, aññathā cutipaṭisandhikkhaṇe rūpakkhandhaparijānanassa abhāvā ‘‘yo rūpakkhandhaṃ parijānāti, so vedanākkhandhaṃ parijānātī’’ti ettha ‘‘natthī’’ti vissajjanena bhavitabbaṃ siyā, ‘‘āmantā’’ti ca katanti. Sanniṭṭhānasaṃsayapadasaṅgahitānaṃ pariññānaṃ pavatte cittakkhaṇe eva lābhaṃ dassento ‘‘lokuttaramaggakkhaṇasmiñhī’’tiādimāha. Na parijānātīti pañhe puthujjanaṃ sandhāya āmantāti vuttanti idaṃ puthujjanassa sabbathā pariññākiccassa abhāvato vuttaṃ. ‘‘Arahā rūpakkhandhaṃ na parijānāti no ca vedanākkhandhaṃ na parijānittha, aggamaggasamaṅgiñca arahantañca ṭhapetvā avasesā puggalā rūpakkhandhañca na parijānanti vedanākkhandhañca na parijānitthā’’ti pana vacanena ‘‘aggamaggasamaṅgiṃ ṭhapetvā añño koci parijānātī’’ti vattabbo natthīti dassitaṃ hoti, tena tadavasesapuggale sandhāya ‘‘āmantā’’ti vuttanti viññāyatīti.

Pariññāvāravaṇṇanā niṭṭhitā.

Khandhayamakavaṇṇanā niṭṭhitā.

3. Āyatanayamakaṃ

1. Paṇṇattivāro

Uddesavāravaṇṇanā

1-9. Āyatanayamakādīsu ca paṇṇattivāre padasodhanavārādīnaṃ vacane kāraṇaṃ khandhayamake vuttanayeneva veditabbaṃ. ‘‘Ekādasa ekādasa katvā tettiṃsasataṃ yamakānī’’tiādinā kesuci potthakesu gaṇanā likhitā, sā tathā na hoti. ‘‘Dvattiṃsasata’’ntiādinā aññattha likhitā.

Uddesavāravaṇṇanā niṭṭhitā.

Niddesavāravaṇṇanā

10-17.Vāyanaṭṭhenāti pasāraṇaṭṭhena, pākaṭabhāvaṭṭhena vā. ‘‘Kāyo dhammo’’ti ca vuccamānaṃ sabbaṃ sasabhāvaṃ āyatanamevāti ‘‘kāyo āyatana’’nti, ‘‘dhammo āyatana’’nti ca ettha ‘‘āmantā’’ti vuttaṃ. Kāyavacanena pana dhammavacanena ca avuccamānaṃ kañci sasabhāvaṃ natthīti ‘‘na kāyo nāyatanaṃ, na dhammo nāyatana’’nti ettha ‘‘āmantā’’icceva vuttaṃ.

Niddesavāravaṇṇanā niṭṭhitā.

2. Pavattivāro

1. Uppādavāravaṇṇanā

18-21. Pavattivāre cakkhāyatanamūlakāni ekādasāti paṭisandhicutivasena upādinnapavattassa uppādanirodhavacane etasmiṃ alabbhamānavissajjanampi saddāyatanena saddhiṃ yamakaṃ pucchāmattalābhena saṅgaṇhitvā vadatīti daṭṭhabbaṃ. Chasaṭṭhi yamakānīti ettha cakkhusotaghānajivhākāyarūpāyatanamūlakesu ekekaṃ saddāyatanamūlakāni pañcāti ekādasa yamakāni vissajjanavasena hāpetabbāni. Vakkhati hi ‘‘saddāyatanassa paṭisandhikkhaṇe anuppattito tena saddhiṃ yamakassa vissajjanameva natthī’’ti (yama. aṭṭha. āyatanayamaka 18-21).

Dutiyaṃ kiñcāpi paṭhamena sadisavissajjanantiādi puggalavārameva sandhāya vuttanti daṭṭhabbaṃ. Okāsavāre pana asadisavissajjanattā vuttaṃ, na taṃ sabbattha sadisavissajjananti ñāpetuṃ puggalavārepi vissajjitanti. Gandharasaphoṭṭhabbāyatanehi saddhiṃ tīṇi yamakāni sadisavissajjanānīti rūpāvacarasatte sandhāya ‘‘sacakkhukānaṃ agandhakāna’’ntiādinā vissajjitabbattā vuttaṃ. Tesañhi virattakāmakammanibbattassa paṭisandhibījassa evaṃsabhāvattā ghānādīni gandhādayo ca na santīti. Ghānāyatanayamakena sadisavissajjanattāti cakkhāyatanamūlakesu ghānāyatanayamakena saddhiṃ sadisavissajjanattāti attho. Nanu tattha ‘‘sacakkhukānaṃ aghānakānaṃ upapajjantāna’’ntiādinā vissajjanaṃ pavattaṃ, idha pana ghānāyatanamūlakesu ‘‘yassa ghānāyatanaṃ uppajjati, tassa jivhāyatanaṃ uppajjatīti? Āmantā’’ti vissajjanena bhavitabbanti natthi sadisavissajjanatāti? Saccaṃ, yathā pana tattha ghānāyatanayamakena jivhākāyāyatanayamakāni sadisavissajjanāni, evamidhāpi jivhākaāyāyatanayamakāni sadisavissajjanāni, tasmā tattha tattheva sadisavissajjanatā pāḷiyaṃ anāruḷhatāya kāraṇanti. Nidassanabhāvena pana gahitaṃ cakkhāyatanamūlakānaṃ sadisavissajjanakānaṃ sadisavissajjanaṃ nidassanabhāveneva kāraṇanti dassento ‘‘ghānāyatanayamakena sadisavissajjanattā’’ti āha. Sadisavissajjanatā cettha ghānāyatanamūlakesu yebhuyyatāya daṭṭhabbā. Tesu hi jivhākāyāyatanayamakesu tiṇṇaṃ pucchānaṃ ‘‘āmantā’’ti vissajjanena bhavitabbaṃ , pacchimapucchāya ‘‘sakāyakānaṃ aghānakānaṃ upapajjantāna’’ntiādināti.

Atha vā yathā vedanākkhandhādimūlakānaṃ saññākkhandhādiyamakānaṃ amissakakālabhedesu tīsu ‘‘āmantā’’ti paṭivacanavissajjanena yathāvuttavacanassa vissajjanabhāvānujānanaṃ kattabbanti apubbassa vattabbassa abhāvā vissajjanaṃ na kataṃ, evamidhāpi ghānāyatanamūlakaṃ jivhāyatanayamakaṃ apubbassa vattabbassa abhāvā pāḷiṃ anāruḷhanti pākaṭoyamattho. Kāyāyatanayamakaṃ pana dutiyapucchāya vasena vissajjitabbaṃ siyā, sā ca cakkhāyatanamūlakesu ghānāyatanayamakena sadisavissajjanā, tasmā yassā pucchāya vissajjanā kātabbā, tassā ghānāyatanayamakena sadisavissajjanattā taṃsesāni pāḷiṃ anāruḷhānīti evamettha attho daṭṭhabbo. Tathāti idaṃ pāḷianāruḷhatāsāmaññeneva vuttaṃ, na kāraṇasāmaññena. Ghānajivhākāyāyatanānaṃ pana agabbhaseyyakesu pavattamānānaṃ gabbhaseyyakesu ca āyatanapāripūrikāle sahacāritāya avisesattā ca appavisesattā ca ekasmiṃ ghānāyatanayamake vissajjite itarāni dve, ghānāyatanamūlakesu ca vissajjitesu itaradvayamūlakāni na vissajjīyantīti veditabbāni. Rūpāyatanamanāyatanehi saddhinti ‘‘yassa rūpāyatanaṃ uppajjati, tassa manāyatanaṃ uppajjatī’’ti etissā pucchāya vuttehi rūpāyatanamanāyatanehi saddhinti adhippāyo. Rūpāyatanamūlakesu hi manāyatanayamake ādipucchāya gandharasaphoṭṭhabbayamakesu ādipucchānaṃ sadisavissajjanatā yamakānaṃ avissajjane kāraṇabhāvena vuttā. Dutiyapucchānañhi paṭivacanavissajjanena bhavitabbanti pubbe vuttanayena vissajjanaṃ na kātabbaṃ, ādipucchānañca na kātabbanti.

Heṭṭhimehi sadisavissajjanattāti ettha gandhāyatanamūlakānaṃ rasaphoṭṭhabbayamakānaṃ rasāyatanamūlakassa ca phoṭṭhabbayamakassa paṭivacanavissajjaneneva bhavitabbanti pubbe vuttanayeneva vissajjanaṃ na kātabbanti yesaṃ kātabbaṃ, tesaṃ gandharasaphoṭṭhabbamūlakānaṃ manāyatanadhammāyatanayamakānaṃ cakkhādipañcāyatanamūlakehi manāyatanadhammāyatanayamakehi sadisavissajjanattāti attho. Cakkhāyatanādimūlakāni saddāyatanayamakāni saddāyatanamūlakāni sabbāni avissajjaneneva alabbhamānavissajjanatādassanena vissajjitāni nāma hontīti āha ‘‘chasaṭṭhi yamakāni vissajjitāni nāma hontī’’ti.

Jaccandhampi jaccabadhirampīti ettha ca jaccabadhiraggahaṇena jaccandhabadhiro gahitoti veditabbo. Saghānakānaṃ sacakkhukānanti paripuṇṇāyatanameva opapātikaṃ sandhāya vuttanti ettha eva-saddaṃ vuttanti-etassa parato yojetvā yathā ‘‘saghānakānaṃ acakkhukāna’’nti idaṃ aparipuṇṇāyatanaṃ sandhāya vuttaṃ, na evaṃ ‘‘saghānakānaṃ sacakkhukāna’’nti etaṃ. Etaṃ pana paripuṇṇāyatanaṃ sandhāya vuttamevāti attho daṭṭhabbo. Tena jaccabadhirampi sandhāya vuttatā na vāritā hotīti.

22-254.Yattha cakkhāyatananti rūpībrahmalokaṃ pucchatīti niyamato tattha cakkhusotānaṃ sahuppattimattaṃ passanto vadati, okāsavāre pana tasmiṃ puggalassa anāmaṭṭhattā yattha kāmadhātuyaṃ rūpadhātuyañca cakkhāyatanaṃ uppajjati, tattha sotāyatanampi ekantena uppajjatīti ‘‘āmantā’’ti (yama. 1.āyatanayamaka.22) vuttaṃ.

‘‘Yassa vā pana rūpāyatanaṃ uppajjissati, tassa cakkhāyatanaṃ uppajjissatīti? Āmantā’’ti kasmā paṭiññātaṃ, nanu yo gabbhaseyyakabhāvaṃ gantvā parinibbāyissati, tassa rūpāyatanaṃ paṭisandhiyaṃ uppajjissati, na pana cakkhāyatananti? Yassa rūpāyatanaṃ uppajjissati, tassa tadavatthassa puggalassa rūpāyatanuppādato uddhaṃ cakkhāyatanasantānuppādassa pavattiyampi bhavissantassa paṭiññātabbattā. Atha kasmā ‘‘yassa vā pana rūpāyatanaṃ nuppajjissati, tassa cakkhāyatanaṃ nuppajjissatīti? Āmantā’’ti paṭiññātaṃ, nanu gabbhaseyyakassa pacchimabhavikassa upapajjantassa ekādasamasattāhā orato ṭhitassa rūpāyatanaṃ nuppajjissati no ca cakkhāyatanaṃ nuppajjissatīti? Tasmiṃ bhave bhavissantassa uppādassa anāgatabhāvena avacanato. Bhavantare hi tassa tassa āyatanasantānassa yo ādiuppādo paṭisandhiyaṃ pavatte ca bhavissati, so anāgatuppādo tabbhāvena vuccati addhāpaccuppannānantogadhattā. Na pana yo tasmiṃyeva bhave pavatte bhavissati, so anāgatuppādabhāvena vuccati addhāpaccuppannantogadhattā. Addhāvasena hettha kammajapavattassa paccuppannādikālabhedo adhippeto. Evañca katvā indriyayamake (yama. 3.indriyayamaka.368) ‘‘yassa itthindriyaṃ uppajjati , tassa purisindriyaṃ uppajjissatīti? Pacchimabhavikānaṃ itthīnaṃ upapajjantīnaṃ, yā ca itthiyo rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti, yā ca itthiyo eteneva bhāvena katici bhave dassetvā parinibbāyissanti, tāsaṃ upapajjantīnaṃ tāsaṃ itthindriyaṃ uppajjati, no ca tāsaṃ purisindriyaṃ uppajjissatī’’ti vuttaṃ. Na hi tāsaṃ sabbāsaṃ tasmiṃ bhave pavatte purisindriyaṃ na uppajjissati liṅgaparivattanasabbhāvā, bhavantare pana ādiuppādassa abhāvaṃ sandhāya ‘‘no ca tāsaṃ purisindriyaṃ uppajjissatī’’ti vuttaṃ. Bhavantare hi ādiuppādassa anāgatattaṃ adhippetanti. Evañca katvā ‘‘katici bhave dassetvā’’ti bhavaggahaṇaṃ katanti.

‘‘Āyatanānaṃ paṭilābho jātī’’ti (dī. ni. 2.388; vibha. 235) vacanato taṃtaṃāyatananibbattakakammena gahitapaṭisandhikassa avassaṃbhāvīāyatanassa yāva āyatanapāripūri, tāva uppajjatīti pana atthe gayhamāne pucchādvayavissajjanaṃ sūpapannaṃ hoti. Evañca sati ‘‘yassa vā pana sotāyatanaṃ nuppajjissati, tassa cakkhāyatanaṃ nuppajjatīti? Pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ, ye ca arūpaṃ upapajjitvā parinibbāyissanti, tesaṃ upapajjantānaṃ tesaṃ sotāyatanaṃ nuppajjissati, no ca tesaṃ cakkhāyatanaṃ nuppajjatī’’ti evamādīsu (yama. 1.āyatanayamaka.95) gabbhaseyyakāpi pacchimabhavikādayo upapajjantā gahitā honti. Evañca katvā indriyayamake (yama. 3.indriyayamaka.186) ‘‘yassa vā pana somanassindriyaṃ uppajjati, tassa cakkhundriyaṃ uppajjatīti? Āmantā’’ti idampi upapannaṃ hoti. Somanassindriyuppādakassa kammassa ekantena cakkhundriyuppādanato gabbhepi yāva cakkhundriyuppatti, tāva uppajjamānatāya tassā abhinanditabbattā.

Yaṃ pana ‘‘yassa vā pana yattha rūpāyatanaṃ uppajjittha, tassa tattha ghānāyatanaṃ uppajjatīti? Kāmāvacarā cavantānaṃ, aghānakānaṃ kāmāvacaraṃ upapajjantānaṃ, rūpāvacarānaṃ tesaṃ tattha rūpāyatanaṃ uppajjittha, no ca tesaṃ tattha ghānāyatanaṃ uppajjatī’’ti ettha ‘‘aghānakānaṃ kāmāvacaraṃ upapajjantāna’’nti (yama. 1.āyatanayamaka.76) vuttaṃ, taṃ ye ekādasamasattāhā orato kālaṃ karissanti, tesaṃ ghānāyatanānibbattakakammena gahitapaṭisandhikānaṃ vasena vuttanti veditabbaṃ. ‘‘Yassa yattha ghānāyatanaṃ na nirujjhati, tassa tattha rūpāyatanaṃ na nirujjhissatīti? Kāmāvacaraṃ upapajjantānaṃ, aghānakānaṃ kāmāvacarā cavantānaṃ, rūpāvacarānaṃ tesaṃ tattha ghānāyatanaṃ na nirujjhati, no ca tesaṃ tattha rūpāyatanaṃ na nirujjhissatī’’ti hi ettha ‘‘aghānakānaṃ kāmāvacarā cavantāna’’nti (yama. 1.āyatanayamaka.181) vacanaṃ anuppanneyeva ghānāyatane gabbhaseyyakānaṃ cuti atthīti dīpeti. Na hi kāmāvacare gabbhaseyyakato añño aghānako atthi dhammahadayavibhaṅge (vibha. 978 ādayo) ‘‘kāmadhātuyā upapattikkhaṇe kassaci aṭṭhāyatanāni pātubhavantī’’ti avuttattāti. Atha kasmā opapātike eva sandhāya idha, indriyayamake ca yathādassitāsu pucchāsu ‘‘āmantā’’ti vuttanti na viññāyatīti? Yamake sanniṭṭhānena gahitatthassa ekadese saṃsayatthasambhavena paṭivacanassa akaraṇato. Bhinditabbe hi na paṭivacanavissajjanaṃ hoti. Yadi siyā, paripuṇṇavissajjanameva na siyāti. Atha kasmā ‘‘yassa vā pana somanassindriyaṃ uppajjati, tassa cakkhundriyaṃ uppajjatīti? Āmantā’’ti (yama. 3.indriyayamaka.186) iminā ‘‘gabbhaseyyakānaṃ somanassapaṭisandhi natthī’’ti na viññāyatīti? ‘‘Kāmadhātuyā upapattikkhaṇe kassa dasindriyāni pātubhavanti? Gabbhaseyyakānaṃ sattānaṃ sahetukānaṃ ñāṇasampayuttānaṃ upapattikkhaṇe dasindriyāni pātubhavanti kāyindriyaṃ manindriyaṃ itthindriyaṃ vā purisindriyaṃ vā jīvitindriyaṃ somanassindriyaṃ vā upekkhindriyaṃ vā saddhindriya’’ntiādivacanato (vibha. 1012).

Nirodhavāre anāgatakālabhede yathā tasseva cittassa nirodho anāgatabhāvena tassa uppattikkhaṇe vutto, evaṃ tasseva kammajasantānassa nirodho anāgatabhāvena tassa uppāde vattabboti sabbattha upapajjantānaṃ eva so tathā vutto, na uppannānaṃ. Uppannānaṃ pana aññassa anāgatassa santānassa nirodho anāgatabhāvena vattabbo, na tasseva. Tassa hi uppādānantaraṃ nirodho āraddho nāma hotīti. Tasmā arahataṃ pavatte sotassa cakkhussa ca bhede satipi anāgatakālāmasanavaseneva ‘‘yassa cakkhāyatanaṃ nirujjhissati, tassa sotāyatanaṃ nirujjhissatīti? Āmantā. Yassa vā pana sotāyatanaṃ nirujjhissati, tassa cakkhāyatanaṃ nirujjhissatīti? Āmantā’’ti vissajjanadvayaṃ upapannameva hotīti. Yasmā ca upapattianantaraṃ nirodho āraddho nāma hoti, taṃniṭṭhānabhāvato pana cutiyā nirodhavacanaṃ, tasmā pavatte niruddhepi santānekadese aniruddhaṃ upādāya aniṭṭhitanirodhoti cutiyāva tassa nirodhoti vuccati. Vakkhati hi ‘‘yassa vā pana somanassindriyaṃ nirujjhati, tassa cakkhundriyaṃ nirujjhatīti? Āmantā’’ti, tenetthāpi cutinirodhe eva ca adhippete yañca pavatte nirujjhissati, tañca niṭṭhānavasena cutiyā eva nirujjhissatīti vuttanti ‘‘āmantā’’ti yuttaṃ paṭivacanaṃ. ‘‘Sacakkhukāna’’ntiādīsu ca ‘‘paṭiladdhacakkhukāna’’ntiādinā attho viññāyatīti.

‘‘Yassa cakkhāyatanaṃ na nirujjhati, tassa sotāyatanaṃ na nirujjhissatīti? Sabbesaṃ upapajjantānaṃ, acakkhukānaṃ cavantānaṃ tesaṃ cakkhāyatanaṃ na nirujjhati, no ca tesaṃ sotāyatanaṃ na nirujjhissatī’’ti ettha āruppe pacchimabhavike ṭhapetvā sabbe upapajjantā, acakkhukā cavantā ca gahitāti daṭṭhabbā. Te hi dutiyakoṭṭhāsena saṅgayhantīti tadapekkhattā sāvasesamidaṃ sabbavacanaṃ acakkhukavacanañcāti. ‘‘Āruppe pacchimabhavikāna’’nti ettha ca arūpato pañcavokāraṃ agacchantā anaññūpapattikāpi ‘‘arūpe pacchimabhavikā’’icceva saṅgayhantīti veditabbā. Esa nayo aññesupi evarūpesūti.

Pavattivāravaṇṇanā niṭṭhitā.

Āyatanayamakavaṇṇanā niṭṭhitā.

4. Dhātuyamakaṃ

1-19.Labbhamānānanti idaṃ pavattivāre saddadhātusambandhānaṃ yamakānaṃ cakkhuviññāṇadhātādisambandhānañca cutipaṭisandhivasena alabbhamānataṃ sandhāya vuttaṃ.

Dhātuyamakavaṇṇanā niṭṭhitā.

5. Saccayamakaṃ

1. Paṇṇattivāro

Niddesavāravaṇṇanā

10-26.‘‘Dukkhaṃdukkhasaccanti? Āmantā’’ti ettha kiñcāpi dukkhadukkhaṃ saṅkhāradukkhaṃ vipariṇāmadukkhanti tīsupi dukkhasaddo pavattati, ‘‘jātipi dukkhā’’tiādinā (mahāva. 14; vibha. 190) jātiādīsu ca, so pana dukkhadukkhato aññattha pavattamāno aññanirapekkho nappavattati. Suddhañcettha dukkhapadaṃ aññanirapekkhaṃ gahetvā paṇṇattisodhanaṃ karoti, tena nippariyāyato dukkhasabhāvattā eva yaṃ dukkhadukkhaṃ, tasmiṃ dukkhadukkhe esa dukkhasaddo, tañca ekantena dukkhasaccamevāti ‘‘āmantā’’ti vuttaṃ. Suddhasaccavāre saccavibhaṅge vuttesu samudayesu koci phaladhammesu natthi, na ca phaladhammesu koci nirodhoti vuccamāno atthi, maggasaddo ca phalaphalaṅgesu maggaphalattā pavattati, na maggakiccasabbhāvā. Pariniṭṭhitaniyyānakiccāni hi tāni. Niyyānavācako cettha maggasaddo, na niyyānaphalavācako, tasmā samudayo saccaṃ, nirodho saccaṃ, maggo saccanti etesupi ‘‘āmantā’’icceva vissajjanaṃ kataṃ.

Atha vā padasodhanena padesu sodhitesu saccavisesanabhūtā eva dukkhādisaddā idha gahitāti viññāyanti. Tesaṃ pana ekantena saccavisesanabhāvaṃ, saccānañca tabbisesanayogavisesaṃ dīpetuṃ suddhasaccavāro vuttoti saccavisesanānaṃ dukkhādīnaṃ ekantasaccattā ‘‘dukkhaṃ saccaṃ…pe… maggo saccanti? Āmantā’’ti vuttanti. Yathā cettha, evaṃ khandhayamakādīsupi suddhakhandhādivāresu khandhādivisesanabhūtānameva rūpādīnaṃ gahaṇaṃ yuttaṃ. Aṭṭhakathāyaṃ (yama. aṭṭha. khandhayamaka 38) pana ‘‘yasmā piyarūpasātarūpasaṅkhātaṃ vā rūpaṃ hotu bhūtupādārūpaṃ vā, sabbaṃ pañcasu khandhesu saṅgahaṃ gacchateva, tasmā āmantāti paṭijānātī’’ti vacanena rūpādicakkhādidukkhādiggahaṇehi suddhakhandhādivāresupi khandhādivisesanato aññepi gahitāti ayamattho dīpito hoti, tena tadanurūpatāvasena itaro attho vutto.

Niddesavāravaṇṇanā niṭṭhitā.

2. Pavattivāravaṇṇanā

27-164.Antamasosuddhāvāsānampīti idaṃ tesaṃ ariyattā dukkhasaccena upapajjane āsaṅkā siyāti katvā vuttaṃ. Taṇhāvippayuttacittassāti idaṃ pañcavokāravaseneva gahetabbanti vuttaṃ. Yassa dukkhasaccaṃ uppajjatīti etena pana sanniṭṭhānena sabbe upapajjantā pavattiyaṃ catuvokāre maggaphalato aññacittānaṃ uppādakkhaṇasamaṅgino pañcavokāre ca sabbacittānaṃ uppādakkhaṇasamaṅgino saṅgahitāti tesveva sanniṭṭhānena nicchitesu keci ‘‘pavatte taṇhāvippayuttacittassa uppādakkhaṇe’’ti etena dukkhasamudayesu ekakoṭṭhāsappavattisamaṅgino dassīyanti sanniṭṭhānena gahitasseva vibhāgadassanato, tena catuvokārānampi gahaṇaṃ upapannameva. Na hi tesu maggaphaluppādasamaṅgīsu pasaṅgatā atthi taṃsamaṅgīnaṃ tesaṃ sanniṭṭhānena aggahitattāti. Idaṃ idha na gahetabbanti idaṃ catuvokāre phalasamāpatticittaṃ idha saccānaṃ uppādavacane na gahetabbanti vuttaṃ hoti.

Ettha ca sabbesaṃ upapajjantānanti idaṃ kammajapavattassa paṭhamuppādadassanena vuttaṃ, asaññasattāpettha saṅgahitā. Pavatte taṇhāvippayuttacittassa uppādakkhaṇeti idaṃ pana samudayasaccuppādavomissassa dukkhasaccuppādassa taṃrahitassa dassanavasena vuttaṃ. Taṇhāya uppādakkhaṇeti taṃsahitassa samudayasaccuppādavomissassa. Tesaṃ pana asaññasattānaṃ pavattiyaṃ dukkhasaccassa uppādo sabbattha na gahito, tathā nirodho cāti. Maggasaccayamakepi eseva nayo. Tesaṃ tasmiṃ upapattikkhaṇe ca taṇhāvippayuttacittuppattikkhaṇe cāti evamettha khaṇavasena okāso veditabboti vuttaṃ, evañca sati ‘‘yassa yattha dukkhasaccaṃ uppajjati, tassa tattha samudayasaccaṃ uppajjissatī’’ti (yama. 1.saccayamaka.71) etassa vissajjane pacchimakoṭṭhāse ‘‘itaresaṃ catuvokāraṃ pañcavokāraṃ upapajjantānaṃ, pavatte cittassa uppādakkhaṇe tesaṃ tattha dukkhasaccañca uppajjati samudayasaccañca uppajjissatī’’ti idaṃ na yujjeyya. Na hi upapattikkhaṇe cittuppattikkhaṇe ca samudayasaccaṃ uppajjissatīti. Tasmā upapattikkhaṇataṇhāvippayuttacittuppattikkhaṇasamaṅgīnaṃ puggalānaṃ yasmiṃ kāmāvacarādiokāse sā upapatti cittuppatti ca pavattamānā, tattha tesanti okāsavasenevettha tattha-saddassa attho yujjati. Puggalokāsavāro hesa. Tattha puggalavisesadassanatthaṃ ‘‘sabbesaṃ upapajjantāna’’ntiādi vuttaṃ, okāso pana yattha te, so evāti.

‘‘Sabbesaṃ cavantānaṃ pavatte cittassa bhaṅgakkhaṇe āruppe maggassa ca phalassa ca uppādakkhaṇe tesaṃ samudayasaccañca nuppajjati dukkhasaccañca nuppajjatī’’ti ettha pana ‘‘pavatte cittassa bhaṅgakkhaṇe dukkhasaccaṃ nuppajjatī’’ti cittapaṭibaddhavuttittā cittajarūpameva idhādhippetaṃ, na kammajādirūpaṃ cittaṃ anapekkhitvāva uppajjanatoti keci vadanti. ‘‘Yassa vāpana samudayasaccaṃ nuppajjatī’’ti etena pana sanniṭṭhānena gahito puggalo na cittaṃ apekkhitvāva gahito, atha kho yo koci evaṃpakāro, tasmā ‘‘tassa dukkhasaccaṃ nuppajjatī’’ti etena ca na cittāpekkhameva dukkhasaccaṃ vuttaṃ, atha kho yaṃ kiñcīti cittassa bhaṅgakkhaṇe yaṃ kiñci dukkhasaccaṃ nuppajjatīti ayamattho viññāyatīti. Na hi yamake vibhajitabbe avibhattā nāma pucchā atthīti.

‘‘Suddhāvāsānaṃ dutiye cittevattamāne’’ti idaṃ sabbantimena paricchedena yassa yattha dukkhasaccaṃ uppajjittha, no ca samudayasaccaṃ, taṃdassanavasena vuttaṃ. Tasmiṃ pana dassite tena samānagatikattā dutiyākusalacittato purimasabbacittasamaṅgino teneva dassitā honti. Tesampi hi tattha dukkhasaccaṃ uppajjittha no ca tesaṃ tattha samudayasaccaṃ uppajjitthāti. Evañca katvā ‘‘itaresaṃ catuvokārapañcavokārāna’’nti ettha yathāvuttā suddhāvāsā aggahitā honti. Yathā ‘‘yassa yattha dukkhasaccaṃ uppajjati, tassa tattha samudayasaccaṃ uppajjitthā’’ti (yama. 1.saccayamaka.61) etassa vissajjane ‘‘suddhāvāsānaṃ upapatticittassa uppādakkhaṇe’’ti (yama. 1.saccayamaka.61) eteneva upapatticittuppādakkhaṇasamaṅgisamānagatikā dutiyākusalato purimasabbacittuppādakkhaṇasamaṅgino dassitā hontīti na te ‘‘itaresa’’nti etena gayhanti, evamidhāpi daṭṭhabbanti. ‘‘Itaresa’’nti vacanaṃ pañcavokārānaṃ visesanatthaṃ, na catuvokārānaṃ. Na hi te pubbe vuttā vajjetabbā santi pañcavokārā viya yathāvuttā suddhāvāsāti. ‘‘Abhisametāvīnaṃ tesaṃ tattha dukkhasaccañca uppajjittha maggasaccañca uppajjitthā’’ti (yama. 1.saccayamaka.41) etena sanniṭṭhānena puggalokāsā aññamaññaparicchinnā gahitāti yasmiṃ okāse abhisametāvino, te evaṃ ‘‘abhisametāvīna’’nti etena gahitāti daṭṭhabbā . Tena ye kāmāvacare rūpāvacare arūpāvacare vā abhisametāvino rūpāvacaraṃ arūpāvacaraṃ vā upapannā, yāva tatthābhisamayo uppanno bhavissati, tāva te ettha na gayhanti, te pana purimakoṭṭhāse ‘‘suddhāvāsānaṃ dutiye citte vattamāne’’ti evaṃ dassitehi suddhāvāse anuppannābhisamayehi samānagatikāti visuṃ na dassitā. ‘‘Anabhisametāvīna’’nti gahitā ye sabbattha tattha ca anabhisametāvino, tesu suddhāvāsānaṃ gahaṇakālavisesanatthaṃ ‘‘suddhāvāsānaṃ dutiye citte vattamāne’’ti (yama. 1.saccayamaka.42) vuttanti.

Yassa cittassa anantarā aggamaggaṃ paṭilabhissantīti etena vodānacittasamaṅginā samānagatikā tato purimataracittasamaṅginopi yāva sabbantimataṇhāsampayuttacittasamaṅgī, tāva dassitāti veditabbā. Esa nayo aññesu evarūpesūti.

Pavatte cittassa bhaṅgakkhaṇeti āgataṭṭhāne paṭisandhicittassapi bhaṅgakkhaṇaggahaṇaṃ daṭṭhabbaṃ, tathā ‘‘pavatte cittassa uppādakkhaṇe’’ti āgataṭṭhāne ca cuticittassapi uppādakkhaṇassāti. ‘‘Yassa dukkhasaccaṃ na nirujjhati, tassa samudayasaccaṃ na nirujjhissatī’’ti (yama. 1.saccayamaka.116) etassa vissajjane dvīsupi koṭṭhāsesu ‘‘arūpe maggassa ca phalassa ca bhaṅgakkhaṇe’’icceva (yama. 1.saccayamaka.116) vuttaṃ, na visesitaṃ. Kasmā? Ekassapi maggassa ca phalassa ca bhaṅgakkhaṇasamaṅgino ubhayakoṭṭhāsabhajanato. Yassa dukkhasaccaṃ na nirujjhatīti etena sanniṭṭhānena gahitesu hi arupe maggaphalabhaṅgakkhaṇasamaṅgīsu kesañci tiṇṇaṃ phalānaṃ dvinnañca maggānaṃ bhaṅgakkhaṇasamaṅgīnaṃ nirantaraṃ anuppādetvā antarantarā vipassanānikantiṃ bhavanikantiṃ uppādetvā ye uparimagge uppādessanti, tesaṃ samudayasaccaṃ nirujjhissatīti tesaṃyeva pana kesañci antarā taṇhaṃ anuppādetvā uparimaggauppādentānaṃ maggaphalabhaṅgakkhaṇasamaṅgīnaṃ samudayasaccaṃ na nirujjhissatīti. Sāmaññavacanenapi ca purimakoṭṭhāse vuccamānena pacchimakoṭṭhāse vakkhamāne vajjetvāva gahaṇaṃ hotīti dassitoyaṃ nayoti.

Pavattivāravaṇṇanā niṭṭhitā.

3. Pariññāvāravaṇṇanā

165-170.Pariññāvāre…pe… tissopettha pariññā labbhantīti ettheva visesanaṃ khandhayamakādīsu sabbakhandhādīnaṃ viya sabbasaccānaṃ apariññeyyatādassanatthaṃ sacchikaraṇabhāvanāvasena imassa vārassa appavattidassanatthañca. Dukkhassa pariññatthaṃ samudayassa ca pahānatthaṃ bhagavati brahmacariyaṃ vussatīti pariññāpahānaṃ saccesu dassetuṃ dukkhe tīraṇapariññā vuttā, na pahānapariññā. Samudaye ca pahānapariññā, na tīraṇapariññā. Ñātapariññā pana sādhāraṇāti ubhayattha vuttā. Maggañāṇañhi dukkhasamudayāni vibhāvetīti ñātapariññā ca hoti , dukkhatīraṇakiccānaṃ nipphādanato tīraṇapariññā ca, samudayassa appavattikaraṇatova pahānapariññā cāti tissopi pariññā maggakkhaṇe eva yojetabbāti.

Pariññāvāravaṇṇanā niṭṭhitā.

Saccayamakavaṇṇanā niṭṭhitā.

6. Saṅkhārayamakaṃ

1. Paṇṇattivāravaṇṇanā

1. Khandhādayo viya pubbe avibhattā kāyasaṅkhārādayoti tesaṃ aviññātattā ‘‘assāsapassāsā kāyasaṅkhāro’’tiādinā (saṃ. ni. 4.348) tayo saṅkhāre vibhajati. Kāyassa saṅkhāroti paṭhame atthe sāmiatthe eva sāmivacanaṃ, dutiye atthe kattuatthe. Vaciyā saṅkhāroti kammatthe sāmivacanaṃ. Cittassa saṅkhāroti ca kattuattheyeva. So pana karaṇavacanassa atthoti katvā ‘‘karaṇatthe sāmivacanaṃ katvā’’ti vuttaṃ.

2-7.Suddhikaekekapadavasena atthābhāvatoti padasodhanataṃmūlakacakkavārehi yopi attho dassito dvīhi padehi labbhamāno eko assāsapassāsādiko, tassa suddhikehi kāyādipadehi suddhikena ca saṅkhārapadena avacanīyattā yathā rūpapadassa khandhekadeso khandhapadassa khandhasamudāyo padasodhane dassito yathādhippeto attho atthi, evaṃ ekekapadassa yathādhippetatthābhāvatoti adhippāyo. Kāyo kāyasaṅkhārotiādi pana vattabbaṃ siyāti yadi visuṃ adīpetvā samudito kāyasaṅkhārasaddo ekattha dīpeti, kāyasaṅkhārasaddo kāyasaṅkhāratthe vattamāno khandhasaddo viya rūpasaddena kāyasaddena visesitabboti adhippāyena vadati. Suddhasaṅkhāravāro hesāti etena imassa vārassa padasodhanena dassitānaṃ yathādhippetānameva gahaṇato tesañca kāyādipadehi aggahitattā ‘‘kāyo kāyasaṅkhāro’’tiādivacanassa ayuttiṃ dasseti. Idha pana saṅkhārayamake kāyādipadānaṃ saṅkhārapadassa ca asamānādhikaraṇattā ‘‘kāyo saṅkhāro, saṅkhārā kāyo’’tiādimhi vuccamāne adhippetatthapariccāgo anadhippetatthapariggaho ca kato siyāti suddhasaṅkhārataṃmūlacakkavārā na vuttā. Padasodhanavārataṃmūlacakkavārehi pana asamānādhikaraṇehi kāyādipadehi saṅkhārasaddassa visesanīyatāya dassitāya saṃsayo hoti ‘‘yo atthantarappavattinā kāyasaddena visesito kāyasaṅkhāro, eso atthantarappavattīhi vacīcittehi visesito udāhu añño’’ti. Evaṃ sesesupi. Ettha tesaṃ aññattha dassanatthaṃ ‘‘kāyasaṅkhāro vacīsaṅkhāro’’tiādinā anulomapaṭilomavasena cha yamakāni vuttānīti daṭṭhabbaṃ. Aṭṭhakathāyaṃ pana suddhasaṅkhāravāraṭṭhāne vuttattā ayaṃ nayo suddhasaṅkhāravāroti vutto.

Paṇṇattivāravaṇṇanā niṭṭhitā.

2. Pavattivāravaṇṇanā

19. Pavattivāre saṅkhārānaṃ puggalānañca okāsattā jhānaṃ bhūmi ca visuṃ okāsabhāvena gahitāti puggalavāre ca okāsavasena puggalaggahaṇena tesaṃ dvinnaṃ okāsānaṃ vasena gahaṇaṃ hoti, tasmā ‘‘vinā vitakkavicārehi assāsapassāsānaṃ uppādakkhaṇe’’ti dutiyatatiyajjhānokāsavasena gahitā puggalā visesetvā dassitāti daṭṭhabbā . Puna paṭhamajjhānaṃ samāpannānanti jhānokāsavasena puggalaṃ dasseti, kāmāvacarānanti bhūmokāsavasena. Dvippakārānampi pana tesaṃ visesanatthamāha ‘‘assāsapassāsānaṃ uppādakkhaṇe’’ti. Tena rūpārūpāvacaresu paṭhamajjhānasamāpannake kāmāvacare gabbhagatādike ca nivatteti. Kāmāvacarānampi hi gabbhagatādīnaṃ vinā assāsapassāsehi vitakkavicārānaṃ uppatti atthi. Aṭṭhakathāyaṃ pana ekantikattā rūpārūpāvacarā nidassitā. Vinā assāsapassāsehi vitakkavicārānaṃ uppādakkhaṇeti etena pana dassitā puggalā paṭhamajjhānokāsā kāmāvacarādiokāsā ca assāsapassāsavirahavisiṭṭhā daṭṭhabbā. Iminā nayena sabbattha puggalavibhāgo veditabbo.

21.‘‘Paṭhamajjhāne kāmāvacareti kāmāvacarabhūmiyaṃ uppanne paṭhamajjhāne’’ti aṭṭhakathāyaṃ vuttaṃ , etasmiṃ pana atthe sati ‘‘catutthajjhāne rūpāvacare arūpāvacare tattha cittasaṅkhāro uppajjati, no ca tattha kāyasaṅkhāro uppajjatī’’ti etthāpi rūpārūpāvacarabhūmīsu uppanne catutthajjhāneti attho bhaveyya, so ca aniṭṭho bhūmīnaṃ okāsabhāvasseva aggahitatāpattito, sabbacatutthajjhānassa okāsavasena aggahitatāpattito ca, tasmā jhānabhūmokāsānaṃ saṅkaraṃ akatvā visuṃ eva okāsabhāvo yojetabbo. Paṭhamajjhānokāsepi hi kāyasaṅkhāro ca uppajjati vacīsaṅkhāro ca uppajjati kāmāvacarokāse ca. Yadipi na sabbamhi paṭhamajjhāne sabbamhi ca kāmāvacare dvayaṃ uppajjati, tattha pana taṃdvayuppatti atthīti katvā evaṃ vuttanti daṭṭhabbaṃ. Visuṃ okāsattā ca ‘‘aṅgamattavasena cetthā’’tiādivacanaṃ na vattabbaṃ hotīti. Imamhi ca yamake avitakkavicāramattaṃ dutiyajjhānaṃ vicāravasena paṭhamajjhāne saṅgahaṃ gacchatīti daṭṭhabbaṃ. Muddhabhūtaṃ dutiyajjhānaṃ gahetvā itaraṃ asaṅgahitanti vā. Yassayatthake ‘‘nirodhasamāpannāna’’nti na labbhati. Na hi te asaññasattā viya okāse hontīti.

37.Suddhāvāsānaṃ dutiye citte vattamāneti tesaṃ paṭhamato avitakkaavicārato dutiye savitakkasavicārepi bhavanikantiāvajjane vattamāne ubhayaṃ nuppajjitthāti dassentena tato purimacittakkhaṇesupi nuppajjitthāti dassitameva hoti. Yathā pana cittasaṅkhārassa ādidassanatthaṃ ‘‘suddhāvāsaṃ upapajjantāna’’nti vuttaṃ, evaṃ vacīsaṅkhārassa ādidassanatthaṃ ‘‘dutiye citte vattamāne’’ti vuttanti daṭṭhabbaṃ.

Pavattivāravaṇṇanā niṭṭhitā.

Saṅkhārayamakavaṇṇanā niṭṭhitā.

7. Anusayayamakaṃ

Paricchedaparicchinnuddesavāravaṇṇanā

1. Paccayapariggahapariyosānā ñātapariññāti paccayadīpakena mūlayamakena ñātapariññaṃ , khandhādīsu tīraṇabāhullato khandhādiyamakehi tīraṇapariññañca vibhāvetvā anusayapahānantā pahānapariññāti pahātabbamuddhabhūtehi anusayehi pahānapariññaṃ vibhāvetuṃ anusayayamakaṃ āraddhaṃ. Labbhamānavasenāti anusayabhāvena labbhamānānaṃ vasenāti attho. Tīhākārehi anusayānaṃ gāhāpanaṃ tesu tathā aggahitesu anusayavārādipāḷiyā duravabodhattā.

Ayaṃ panettha purimesūti etesu sānusayavārādīsu purimesūti attho. Atthavisesābhāvato ‘‘kāmadhātuṃ vā pana upapajjantassa kāmadhātuyā cutassa, rūpadhātuṃ vā pana upapajjantassa kāmadhātuyā cutassā’’ti evamādīhi avuccamāne kathamayaṃ yamakadesanā siyāti? Nāyaṃ yamakadesanā, purimavārehi pana yamakavasena desitānaṃ anusayānaṃ cutiupapattivasena anusayaṭṭhānaparicchedadassanaṃ. Yamakadesanābāhullato pana sabbavārasamudāyassa anusayayamakanti nāmaṃ daṭṭhabbaṃ. Atha vā paṭilomapucchāpi atthavasena labbhanti, atthavisesābhāvato pana na vuttāti labbhamānatāvasena etissāpi desanāya yamakadesanatā veditabbā.

Anurūpaṃ kāraṇaṃ labhitvā uppajjantīti etena kāraṇalābhe uppattiarahataṃ dasseti. Appahīnā hi anusayā kāraṇalābhe sati uppajjanti. Yāva ca maggena tesaṃ anuppattiarahatā na katā hoti, tāva te evaṃpakārā evāti ‘‘anusayā’’ti vuccanti. So evaṃpakāro uppajjati-saddena gahito, na khandhayamakādīsu viya uppajjamānatā. Teneva ‘‘yassa kāmarāgānusayo uppajjati, tassa paṭighānusayo uppajjatīti? Āmantā’’tiādinā uppajjanavāro anusayavārena ninnānākaraṇo vibhatto. Anurūpaṃ kāraṇaṃ pana labhitvā ye uppajjiṃsu uppajjamānā ca, tepi appahīnaṭṭhena thāmagatā ahesuṃ bhavanti ca. Uppattiarahatāya eva ca te uppajjiṃsu uppajjanti ca, na ca atītānāgatapaccuppannato aññe uppattiarahā nāma atthi, tasmā sabbe atītānāgatapaccuppannā kāmarāgādayo ‘‘anusayā’’ti vuccanti. Appahīnaṭṭheneva hi anusayā, appahīnā ca atītādayo eva, maggassa pana tādisānaṃ anuppattiarahatāpādanena anusayappahānaṃ hotīti. Appahīnākāro nāma dhammākāro, na dhammo, dhammo eva ca uppajjatīti iminā adhippāyenāha ‘‘appahīnākāro ca uppajjatīti vattuṃ na yujjatī’’ti. Sattānusayāti ettha yadi appahīnaṭṭhena santāne anusentīti anusayā, atha kasmā satteva vuttā, nanu sattānusayato aññesampi kilesānaṃ appahīnattā anusayabhāvo āpajjatīti ce? Nāpajjati, appahīnamattasseva anusayabhāvassa avuttattā. Vuttañhi ‘‘anusayoti pana appahīnaṭṭhena thāmagatakileso vuccatī’’ti (yama. aṭṭha. anusayayamaka 1), tasmā appahīnaṭṭhena thāmagato kilesoyeva anusayo nāmāti yuttaṃ. Thāmagatanti ca aññehi asādhāraṇo sabhāvo daṭṭhabbo. Tathā hi dhammasabhāvabodhinā tathāgatena imeyeva ‘‘anusayā’’ti vuttā. Thāmagatoti anusayasamaṅgīti attho.

Anusayauppajjanavārānaṃ samānagatikattā yathā ‘‘anusetī’’ti vacanaṃ appahīnākāradīpakaṃ, evaṃ ‘‘uppajjatī’’ti vacanaṃ siyāti uppajjanavārena ‘‘uppajjatī’’ti vacanassa avuttatā sakkā vattunti ce? Taṃ na, vacanatthavisesena taṃdvayassa vuttattā. ‘‘Anurūpaṃ kāraṇaṃ labhitvā uppajjatī’’ti hi etasmiṃ atthe avisiṭṭhepi ‘‘anusetī’’ti vacanaṃ santāne anusayitataṃ thāmagatabhāvaṃ dīpeti. Yadi tameva ‘‘uppajjatī’’ti vacanaṃ dīpeyya, kassaci visesassa abhāvā uppajjanavāro na vattabbo siyā, ‘‘uppajjatī’’ti vacanaṃ pana uppattiyoggaṃ dīpeti. Kasmā? Uppajjanavārena uppattiyoggassa dassitattā, anusayasaddassa sabbadā vijjamānānaṃ aparinipphannasayanatthatāya nivāraṇatthaṃ uppattiarahatāya thāmagatabhāvasaṅkhātassa yathādhippetasayanatthassa dassanatthaṃ ‘‘anusentīti anurūpaṃ kāraṇaṃ labhitvā uppajjantī’’ti yaṃ uppattiyoggavacanaṃ vuttaṃ, taṃ suvuttamevāti adhippāyo. Tampi suvuttameva iminā tantippamāṇenāti sambandho. Tantittayenapi hi cittasampayuttatā dīpitā hoti.

Paricchedaparicchinnuddesavāravaṇṇanā niṭṭhitā.

Uppattiṭṭhānavāravaṇṇanā

2.Kāmadhātuyā dvīsu vedanāsūti kāmāvacarabhūmiyaṃ sukhāya ca upekkhāya cāti aṭṭhakathāyaṃ kāmadhātuggahaṇaṃ dvinnaṃ vedanānaṃ visesanabhāvena vuttaṃ, evaṃ sati kāmadhātuyā kāmarāgānusayassa anusayaṭṭhānatā na vuttā hoti. Dvīsu pana rāgesu bhavarāgassa tīsu dhātūsu rūpārūpadhātūnaṃ anusayaṭṭhānatā vuttāti kāmadhātuyā kāmarāgassa anusayaṭṭhānatā vattabbā. Dhātuvedanāsabbasakkāyapariyāpannavasena hi tippakāraṃ anusayānaṃ anusayaṭṭhānaṃ vuttanti. Tasmā tīsu dhātūsu kāmadhātuyā tīsu vedanāsu dvīsu vedanāsu ettha kāmarāgānusayo anusetīti visuṃ anusayaṭṭhānatā dhātuyā vedanānañca yojetabbā. Dvīsu vedanāsūti idañca vedanāsu anusayamāno kāmarāgānusayo dvīsveva anuseti, na tīsūti tiṇṇampi ṭhānatānivāraṇatthameva vuttanti na sabbāsu dvīsu anusayanappatto atthi, tena vedanāvisesanatthaṃ na kāmadhātuggahaṇena koci attho. Bhavarāgānusayanaṭṭhānañhi aṭṭhānañca anusayānaṃ apariyāpannaṃ sakkāye kāmarāgānusayassa anusayaṭṭhānaṃ na hotīti pākaṭametaṃ. Yathā ca ‘‘dvīsu vedanāsū’’ti vutte paṭighānusayānusayaṭṭhānato aññā dve vedanā gayhanti, evaṃ bhavarāgānusayānusayanaṭṭhānato ca aññā tā gayhantīti.

Ettha ca dvīhi vedanāhi sampayuttesu aññesu ca piyarūpasātarūpesu iṭṭharūpādīsu uppajjamāno kāmarāgānusayo sātasantasukhagiddhiyā pavattatīti dvīsu vedanāsu tassa anusayanaṃ vuttaṃ. Aññattha uppajjamānopi hi so imāsu dvīsu vedanāsu anugato hutvā seti sukhamicceva abhilabhatīti. Evaṃ paṭighānusayo ca dukkhavedanāsampayuttesu aññesu ca appiyarūpāsātarūpesu aniṭṭharūpādīsu uppajjamāno dukkhapaṭikūlato dukkhamicceva paṭihaññatīti dukkhavedanameva anugato hutvā seti, tena pana tasmiṃ anusayanaṃ vuttaṃ. Evaṃ kāmarāgapaṭighānaṃ tīsu vedanāsu anusayavacanena iṭṭhaiṭṭhamajjhattaaniṭṭhesu ārammaṇapakatiyā viparītasaññāya ca vasena iṭṭhādibhāvena gahitesu kāmarāgapaṭighānaṃ uppatti dassitā hoti. Tattha uppajjamānā hi te tīsu vedanāsu anusenti nāma. Vedanāttayamukhena vā ettha iṭṭhādīnaṃ ārammaṇānaṃ gahaṇaṃ veditabbaṃ, kāmadhātuādiggahaṇena kāmassādādivatthubhūtānaṃ kāmabhavādīnaṃ. Tattha kāmarāgānusayo bhavassādavasena anusayamāno kāmadhātuyā anuseti, kāmasukhassādavasena anusayamāno sukhopekkhāvedanāsu. Paṭigho dukkhapaṭighātavaseneva pavattatīti yattha tattha paṭihaññamānopi dukkhavedanāya eva anuseti. Rūpārūpabhavesu pana rūpārūpāvacaradhammesu ca kāmassādassa pavatti natthīti tattha anusayamāno rāgo bhavarāgoicceva veditabbo. Dhātuttayavedanāttayaggahaṇena ca sabbasakkāyapariyāpannānaṃ gahitattā ‘‘yattha kāmarāgānusayo nānuseti, tattha diṭṭhānusayo nānusetī’’ti (yama. 2.anusayayamaka.46) evamādīnaṃ vissajjanesu dhātuttayavedanāttayavinimuttaṃ diṭṭhānusayādīnaṃ anusayaṭṭhānaṃ na vuttanti daṭṭhabbaṃ. Nanu ca anuttaresu vimokkhesu pihaṃ upaṭṭhāpayato pihapaccayā uppannadomanasse paṭighānusayo nānuseti, tathā nekkhammassitasomanassupekkhāsu kāmarāgena nānusayitabbanti tadanusayanaṭṭhānato aññāpi diṭṭhānusayānusayanaṭṭhānabhūtā kāmāvacaravedanā santīti? Hontu, na pana dhātuttayavedanāttayato aññaṃ tadanusayanaṭṭhānaṃ atthi, tasmā taṃ na vuttaṃ. Yasmā pana ‘‘yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca nānusenti, tattha diṭṭhānusayo vicikicchānusayo nānusetīti? Āmantā’’ti (yama. 2.anusayayamaka.52) vuttaṃ, tasmā avisesena dukkhaṃ paṭighānusayassa anusayanaṭṭhānanti samudāyavasena gahetvā vuttanti veditabbaṃ. Tathā lokiyasukhopekkhā kāmarāgamānānusayanaṭṭhānanti.

Apica sutte ‘‘idhāvuso visākha, bhikkhu iti paṭisañcikkhati ‘kudāssu nāmāhaṃ domanassaṃ pajaheyya’nti, so iti paṭisañcikkhitvā paṭighaṃ tena pajahati, na tattha paṭighānusayo anusetī’’ti nekkhammassitaṃ domanassaṃ uppādetvā taṃ vikkhambhetvā vīriyaṃ katvā anāgāmimaggena paṭighassa samugghātanaṃ sandhāya vuttaṃ. Na hi paṭigheneva paṭighappahānaṃ, domanassena vā domanassappahānaṃ atthīti. Paṭighuppattirahaṭṭhānatāya pana idha sabbaṃ dukkhaṃ ‘‘paṭighānusayassa anusayanaṭṭhāna’’nti vuttanti daṭṭhabbaṃ. Nippariyāyadesanā hesā, sā pana pariyāyadesanā. Evañca katvā paṭhamajjhānavikkhambhitaṃ kāmarāgānusayaṃ tathā vikkhambhitameva katvā anāgāmimaggena samugghātanaṃ sandhāya ‘‘vivicceva…pe… paṭhamaṃ jhānaṃ upasampajja viharati, rāgaṃ tena pajahati, na tattha rāgānusayo anusetī’’ti vuttaṃ. Evaṃ catutthajjhānavikkhambhitaṃ avijjānusayaṃ tathā vikkhambhitameva katvā arahattamaggena samugghātanaṃ sandhāya ‘‘sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati, avijjaṃ tena pajahati, na tattha avijjānusayo anusetī’’ti (ma. ni. 1.465) vuttaṃ. Na hi lokiyacatutthajjhānupekkhāya avijjānusayo sabbathā nānusetīti sakkā vattuṃ ‘‘sabbasakkāyapariyāpannesu dhammesu ettha avijjānusayo anusetī’’ti (yama. aṭṭha. anusayayamaka 2) vuttattā, tasmā avijjānusayasseva vatthu catutthajjhānupekkhā, nekkhammassitadomanassañca paṭighānusayassa vatthu na na hotīti tatthāpi tassa anusayanaṃ veditabbaṃ. Avatthubhāvato hi idha anusayanaṃ na vuccati, na suttantesu viya vuttanayena taṃpaṭipakkhabhāvato taṃsamugghātakamaggassa balavūpanissayabhāvato cāti.

Ettha ca ārammaṇe anusayaṭṭhāne sati bhavarāgavajjo sabbo lobho kāmarāgānusayoti na sakkā vattuṃ. Dukkhāya hi vedanāya rūpārūpadhātūsu ca anusayamānena diṭṭhānusayena sampayuttopi lobho lobho eva, na kāmarāgānusayo. Yadi siyā, diṭṭhānusayassa viya etassapi ṭhānaṃ vattabbaṃ siyāti. Atha pana ajjhāsayavasena tanninnatāya anusayanaṭṭhānaṃ vuttaṃ. Yathā iṭṭhānaṃ rūpādīnaṃ sukhāya ca vedanāya appaṭiladdhaṃ vā appaṭilābhato samanupassato, paṭiladdhapubbaṃ vā atītaṃ niruddhaṃ vigataṃ pariṇataṃ samanupassato uppajjamāno paṭigho dukkhe paṭihaññanavaseneva pavattatīti dukkhameva tassa anusayanaṭṭhānaṃ vuttaṃ, nālambitaṃ, evaṃ dukkhādīsu abhinivesanavasena uppajjamānena diṭṭhānusayena sampayuttopi lobho sukhābhisaṅgavaseneva pavattatīti sātasantasukhadvayamevassa anusayaṭṭhānaṃ vuttanti bhavarāgavajjassa sabbalobhassa kāmarāgānusayatā na virujjhati, ekasmiṃyeva ca ārammaṇe rajjanti dussanti ca. Tattha rāgo sukhajjhāsayo paṭigho dukkhajjhāsayoti tesaṃ nānānusayaṭṭhānatā hoti.

Evañca katvā ‘‘yattha kāmarāgānusayo anuseti, tattha paṭighānusayo anusetīti? No’’ti (yama. 2.anusayayamaka.14) vuttanti. Aṭṭhakathāyaṃ pana dvīsu vedanāsu iṭṭhārammaṇe ca domanassuppattiṃ vatvā ‘‘domanassamattameva pana taṃ hoti, na paṭighānusayo’’ti (yama. aṭṭha. anusayayamaka 2) vuttattā yathā tattha paṭigho paṭighānusayo na hoti, evaṃ dukkhādīsu uppajjamānena diṭṭhānusayena sahajāto lobho kāmarāgānusayo na hoticceva viññāyatīti. Yaṃ panetaṃ vuttaṃ ‘‘domanassamattameva pana taṃ hoti, na paṭighānusayo’’ti, ettha na paṭighānusayoti natthi paṭighānusayoti attho daṭṭhabbo. Na hi domanassassa paṭighānusayabhāvāsaṅkā atthīti.

Desanā saṃkiṇṇā viya bhaveyyāti bhavarāgassapi kāmadhātuyā dvīsu vedanāsu ārammaṇakaraṇavaseneva uppatti vuttā viya bhaveyya, tasmā ārammaṇavisesena visesadassanatthaṃ evaṃ desanā katā sahajātavedanāvisesābhāvatoti adhippāyo.

Uppattiṭṭhānavāravaṇṇanā niṭṭhitā.

Mahāvāro

1. Anusayavāravaṇṇanā

3.Anusetiuppajjatīti paccuppannavohārā pavattāvirāmavasena veditabbā. Maggeneva hi anusayānaṃ virāmo vicchedo hoti, na tato pubbeti.

20.Nāpi ekasmiṃ ṭhāne uppajjanti, na ekaṃ dhammaṃ ārammaṇaṃ karontīti ettha purimena ekasmiṃ cittuppāde uppatti nivāritā, pacchimena ekasmiṃ ārammaṇeti ayaṃ viseso. Puggalokāsavārassa paṭilome tesaṃ tesaṃ puggalānaṃ tassa tassa anusayassa ananusayanaṭṭhānaṃ pakatiyā pahānena ca veditabbaṃ, ‘‘tiṇṇaṃ puggalānaṃ dukkhāya vedanāya tesaṃ tattha kāmarāgānusayo nānuseti, no ca tesaṃ tattha paṭighānusayo nānuseti, tesaññeva puggalānaṃ rūpadhātuyā arūpadhātuyā apariyāpanne tesaṃ tattha kāmarāgānusayo ca nānuseti, paṭighānusayo ca nānusetī’’ti pakatiyā dukkhādīnaṃ kāmarāgādīnaṃ ananusayaṭṭhānataṃ sandhāya vuttaṃ, ‘‘dvinnaṃ puggalānaṃ sabbattha kāmarāgānusayo ca nānuseti, paṭighānusayo ca nānusetī’’ti (yama. 2.anusayayamaka.56) anusayappahānena. Ettha purimanayena okāsaṃ avekkhitvā puggalassa vijjamānānaṃ anusayānaṃ ananusayanaṃ vuttaṃ, pacchimanayena puggalaṃ avekkhitvā okāsassa kāmadhātuādikassa anokāsatāti.

Anusayavāravaṇṇanā niṭṭhitā.

2. Sānusayavāravaṇṇanā

66-131. Sānusayapajahanapariññāvāresu ‘‘sānusayo, pajahati, parijānātī’’ti puggalo vutto. Puggalassa ca imasmiṃ bhave sānusayoti evaṃ bhavavisesena vā, imasmiṃ kāmarāgānusayena sānusayo imasmiṃ itaresu kenacīti evaṃ bhavānusayavisesena vā sānusayatāniranusayatādikā natthi. Tathā dvīsu vedanāsu kāmarāgānusayena sānusayo, dukkhāya vedanāya niranusayoti idampi natthi. Na hi puggalassa vedanā okāso, atha kho anusayānanti. Anusayassa pana tassa tassa so so anusayanokāso puggalassa tena tena anusayena sānusayatāya, tassa tassa pajahanaparijānanānañca nimittaṃ hoti, ananusayanokāso ca niranusayatādīnaṃ, tasmā okāsavāresu bhummaniddesaṃ akatvā ‘‘yato tato’’ti nimittatthe nissakkavacanaṃ kataṃ, pajahanapariññāvāresu apādānatthe eva vā. Tato tato hi okāsato apagamakaraṇaṃ vināsanaṃ pajahanaṃ parijānanañcāti.

Tattha yatoti yato anusayaṭṭhānato anulome, paṭilome ananusayaṭṭhānatoti attho. Anusayānānusayasseva hi nimittāpādānabhāvadassanatthaṃ ‘‘rūpadhātuyā arūpadhātuyā tato mānānusayena sānusayoti (yama.2.anusayayamaka.77), pajahatī’’ti (yama. 2.anusayayamaka.143) ca ‘‘dukkhāya vedanāya tato kāmarāgānusayena niranusayoti (yama. 2.anusayayamaka.110), na pajahatī’’ti (yama. 2.anusayayamaka.174-176) ca evamādīsu rūpadhātuādayo eva bhummaniddeseneva niddiṭṭhāti. Aṭṭhakathāyaṃ pana catutthapañhavissajjanena sarūpato anusayanaṭṭhānassa dassitattā tadatthe ādipañhepi ‘‘yato’’ti anusayanaṭṭhānaṃ vuttanti imamatthaṃ vibhāvetvā puna ‘‘yato’’ti etassa vacanatthaṃ dassetuṃ ‘‘uppannena kāmarāgānusayena sānusayo’’ti vuttaṃ, taṃ pamādalikhitaṃ viya dissati. Na hi uppanneneva anusayena sānusayo, uppattirahaṭṭhānatañca sandhāyeva nissakkavacanaṃ na sakkā vattuṃ. Na hi apariyāpannānaṃ anusayuppattirahaṭṭhānatāti taṃ tatheva dissati. Evaṃ panettha attho daṭṭhabbo – yato uppannenāti yato uppannena bhavitabbaṃ, tenāti uppattirahaṭṭhāne nissakkavacanaṃ katanti. Tathā sabbadhammesu uppajjanakenāti. Uppattipaṭisedhe akate anuppattiyā anicchitattā sabbadhammesu uppajjanakabhāvaṃ āpannena anuppajjanabhāvaṃ apaneti nāma. Sabbatthāti etassa pana sabbaṭṭhānatoti ayamattho na na sambhavati. Ttha-kārañhi bhummato aññatthāpi saddavidū icchantīti.

Sānusayavāravaṇṇanā niṭṭhitā.

3. Pajahanavāravaṇṇanā

132-197. Pajahanavāre yena kāmarāgānusayādayo sāvasesā pahīyanti, so te pajahatīti sanniṭṭhānaṃ katvā vattabbo na hoti apajahanasabbhāvā, tasmā sanniṭṭhāne niravasesappajahanakoyeva pajahatīti vutto, tasmā ‘‘yo vā pana mānānusayaṃ pajahati, so kāmarāgānusayaṃ pajahatīti? No’’ti (yama. 2.anusayayamaka.132) vuttaṃ. Yasmā pana saṃsayapadena pahānakaraṇamattameva pucchati, na sanniṭṭhānaṃ karoti, tasmā yathāvijjamānaṃ pahānaṃ sandhāya ‘‘yo kāmarāgānusayaṃ pajahati, so mānānusayaṃ pajahatīti? Tadekaṭṭhaṃ pajahatī’’ti vuttaṃ. Paṭilome pana ‘‘nappajahatī’’ti pajahanābhāvo eva sanniṭṭhānapadena saṃsayapadena ca vinicchito pucchito ca, tasmā yesaṃ pajahanaṃ natthi niravasesavasena pajahanakānaṃ, te ṭhapetvā avasesā appajahanasabbhāveneva nappajahantīti vuttā, na ca yathāvijjamānena pahāneneva vajjitāti daṭṭhabbāti. ‘‘Anāgāmimaggasamaṅgiñca aṭṭhamakañca ṭhapetvā avasesā puggalā kāmarāgānusayañca nappajahanti vicikicchānusayañca nappajahantī’’ti (yama. 2.anusayayamaka.165) ettha aṭṭhakathāyaṃ ‘‘puthujjano pahānapariññāya abhāvena nappajahati, sesā tesaṃ anusayānaṃ pahīnattā’’ti (yama. aṭṭha. anusayayamaka 132-197) vuttaṃ.

Tattha kiñcāpi kesañci vicikicchānusayo kesañci ubhayanti sesānaṃ tesaṃ pahīnatā atthi, tathāpi sotāpannādīnaṃ vicikicchānusayassa pahīnatā ubhayāpajahanassa kāraṇaṃ na hotīti tesaṃ pahīnattā ‘‘nappajahantī’’ti na sakkā vattuṃ, atha pana kāmarāgānusayañca nappajahantīti imaṃ sanniṭṭhānena tesaṃ puggalānaṃ saṅgahitatādassanatthaṃ vuttanti na tattha kāraṇaṃ vattabbaṃ, pucchitassa pana saṃsayatthassa kāraṇaṃ vattabbaṃ. Evaṃ sati ‘‘sesā tassa anusayassa pahīnattā’’ti vattabbanti? Na vattabbaṃ ‘‘yo kāmarāgānusayaṃ nappajahati, so diṭṭhānusayaṃ vicikicchānusayaṃ nappajahatī’’ti paṭikkhipitvā pucchite sadisavissajjanake diṭṭhivicikicchānusaye sandhāya kāraṇassa vattabbattā, tasmā tesaṃ anusayānaṃ pahīnattāti tesaṃ diṭṭhivicikicchānusayānaṃ pahīnattā te saṃsayatthasaṅgahite anusaye nappajahantīti attho daṭṭhabbo.

Pajahanavāravaṇṇanā niṭṭhitā.

5. Pahīnavāravaṇṇanā

264-274.Pahīnavārephalaṭṭhavaseneva desanā āraddhāti anulomaṃ sandhāya vuttaṃ. Paṭilome hi puthujjanavasenapi desanā gahitāti. ‘‘Phalaṭṭhavasenevā’’ti ca sādhāraṇavacanena maggasamaṅgīnaṃ aggahitataṃ dīpeti. Anusayaccantapaṭipakkhekacittakkhaṇikānañhi maggasamaṅgīnaṃ na koci anusayo uppattiraho, nāpi anuppattirahataṃ āpādito, tasmā te na anusayasānusayapahīnauppajjanavāresu gahitāti.

275-296. Okāsavāre so so anusayo attano attano okāse eva anuppattidhammataṃ āpādito pahīno, anāpādito ca appahīnoti pahīnāppahīnavacanāni tadokāsameva dīpenti, tasmā anokāse tadubhayāvattabbatā vuttāti. Sādhāraṇaṭṭhāne tena saddhiṃ pahīno nāma hotīti tena saddhiṃ samānokāse pahīno nāmāti attho, na samānakāle pahīnoti.

Pahīnavāravaṇṇanā niṭṭhitā.

7. Dhātuvāravaṇṇanā

332-340. Dhātuvāre santānaṃ anugatā hutvā sayantīti yasmiṃ santāne appahīnā, taṃsantāne appahīnabhāvena anugantvā uppattiarahabhāvena sayantīti attho. Uppattirahatā eva hi anurūpaṃ kāraṇaṃ labhitvā uppajjantīti idhāpi yuttāti. Ettha ca na kāmadhātuādīni cha paṭinisedhavacanāni dhātuvisesaniddhāraṇāni na hontīti ‘‘na kāmadhātuyā cutassa na kāmadhātuṃ upapajjantassā’’tiādimhi vuccamāne imaṃ nāma upapajjantassāti na viññāyeyya, tasmā taṃmūlikāsu yojanāsu ‘‘na kāmadhātuyā cutassa kāmadhātuṃ rūpadhātuṃ arūpadhātuṃ upapajjantassā’’ti paṭhamaṃ yojetvā puna anukkamena ‘‘na kāmadhātuṃ upapajjantassā’’tiādikā yojanā katā. Evañhi na kāmadhātuādipadehi yathāvuttadhātuyoyeva gahitā, na kañcīti viññāyati. Yathā anusayavāre ‘‘anusentīti padassa uppajjantīti attho gahito’’ti vuttaṃ, tatthāpi uppajjamānameva sandhāya uppajjantīti gahetuṃ na sakkā ‘‘yassa kāmarāgānusayo anuseti, tassa paṭighānusayo anusetīti? Āmantā’’tiādivacanato. Athāpi appahīnataṃ sandhāya uppajjantīti attho tattha gahito, idhāpi so na na yujjatīti. Bhaṅgāti bhañjitabbā, dvidhā kātabbāti attho. Nanu na koci anusayo yattha uppajjantassa anuseti nānuseti cāti dvidhā kātabbā, tattheva kasmā ‘‘kati anusayā bhaṅgā? Anusayā bhaṅgā natthī’’ti pucchāvissajjanāni katāni. Na hi pakārantarābhāve saṃsayo yuttoti ? Na na yutto, ‘‘anusayā bhaṅgā natthī’’ti avutte bhaṅgābhāvassa aviññātattāti.

Dhātuvāravaṇṇanā niṭṭhitā.

Anusayayamakavaṇṇanā niṭṭhitā.

8. Cittayamakaṃ

Uddesavāravaṇṇanā

1-62. Cittayamakavaṇṇanāyaṃ āditova tayo suddhikamahāvārā hontīti ime tayo mahāvārā sarāgādikusalādīhi missakā suddhikā ca, tesu ādito suddhikā hontīti attho. Missakesu ca ekekasmiṃ sarāgādimissakacitte tayo tayo mahāvārā, te tattha tattha pana vutte sampiṇḍetvā ‘‘soḷasa puggalavārā’’tiādi vuttaṃ, na nirantaraṃ vutteti. ‘‘Yassa cittaṃ uppajjati na nirujjhati, tassa cittaṃ nirujjhissati nuppajjissatī’’tiādinā uppādanirodhānaṃ paccuppannānāgatakālānañca saṃsaggavasena ekekāya pucchāya pavattattā ‘‘uppādanirodhakālasambhedavāro’’ti vutto. Evaṃ sesānampi vārānaṃ taṃtaṃnāmatā pāḷianusārena veditabbā.

Uddesavāravaṇṇanā niṭṭhitā.

Niddesavāravaṇṇanā

63.Tathārūpassevakhīṇāsavassa cittaṃ sandhāyāti idaṃ uppādakkhaṇasamaṅgipacchimacittasamaṅgimhi puggale adhippete tañca cittaṃ adhippetameva hotīti katvā vuttanti daṭṭhabbaṃ. Arahato pacchimacittampīti nuppajjati nirujjhatīti evaṃpakāraṃ bhaṅgakkhaṇasamaṅgimeva sandhāya vuttaṃ.

65-82. Uppādavārassa dutiyapucchāvissajjane cittassa bhaṅgakkhaṇe, nirodhasamāpannānaṃ, asaññasattānaṃ tesaṃ cittaṃ uppajjittha, no ca tesaṃ cittaṃ uppajjatīti ettha ‘‘cittassa bhaṅgakkhaṇe tesaṃ cittaṃ uppajjitthā’’ti etassa ‘‘sabbesaṃ cittaṃ khaṇapaccuppannameva hutvā uppādakkhaṇaṃ atītattā uppajjittha nāmā’’ti attho vutto. Cittassa uppādakkhaṇe tesaṃ cittaṃ uppajjittha ceva uppajjati cāti etassapi uppādaṃ pattattā uppajjittha, anatītattā uppajjati nāmāti dvayametaṃ evaṃ na sakkā vattuṃ. Na hi khaṇapaccuppanne ‘‘uppajjitthā’’ti atītavohāro atthi. Yadi siyā, yaṃ vā pana cittaṃ uppajjittha, taṃ cittaṃ uppajjatīti ettha ‘‘no’’ti avatvā vibhajitabbaṃ siyā. Tathā ‘‘yaṃ cittaṃ uppajjati, taṃ cittaṃ uppajjitthā’’ti ettha ca ‘‘no’’ti avatvā ‘‘āmantā’’ti vattabbaṃ siyā. ‘‘Cittassa bhaṅgakkhaṇe’’ti pana bhijjamānacittasamaṅgī puggalo vutto, tassa atītaṃ cittaṃ uppajjittha, na ca kiñci cittaṃ uppajjati. Cittassa uppādakkhaṇeti ca uppajjamānacittasamaṅgī puggalo vutto, tassapi atītaṃ cittaṃ uppajjittha, taṃ pana cittaṃ uppajjatīti evamettha attho daṭṭhabbo. Cittanti hi sāmaññavacanaṃ ekasmiṃ anekasmiñca yathāgahitavisese tiṭṭhatīti. ‘‘Yassa vā pana cittaṃ uppajjissati, tassa cittaṃ uppajjatīti? Cittassa bhaṅgakkhaṇe’’ti ettha yassa vā pana cittaṃ uppajjissatīti etena sanniṭṭhānena gahitapuggalasseva cittassa bhaṅgakkhaṇeti evaṃ sabbattha sanniṭṭhānavasena niyamo veditabbo. Uppannuppajjamānavāro niruddhanirujjhamānavāro ca puggalavārādīsu tīsupi ninnānākaraṇā uddiṭṭhā niddiṭṭhā ca. Tattha puggalavāre avisesena yaṃ kañci tādisaṃ puggalaṃ sandhāya ‘‘uppannaṃ uppajjamāna’’ntiādi vuttaṃ, dhammavāre cittameva, puggaladhammavāre puggalaṃ cittañcāti ayamettha viseso daṭṭhabbo.

83. Atikkantakālavāre imassa puggalavārattā puggalo pucchitoti puggalasseva vissajjanena bhavitabbaṃ. Yathā yassa cittaṃ uppajjitthāti etena na koci puggalo na gahito, evaṃ yassa cittaṃ uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālanti etena sanniṭṭhānena na koci na gahito. Na hi so puggalo atthi, yassa cittaṃ uppādakkhaṇaṃ atītaṃ natthi, te ca pana nirujjhamānakkhaṇātītacittā na na hontīti paṭhamo pañho ‘‘āmantā’’ti vissajjitabbo siyā, tathā dutiyatatiyā. Catuttho pana ‘‘pacchimacittassa bhaṅgakkhaṇe tesaṃ cittaṃ bhaṅgakkhaṇaṃ avītikkantaṃ, no ca tesaṃ cittaṃ uppādakkhaṇaṃ avītikkantaṃ, itaresaṃ cittaṃ bhaṅgakkhaṇañca avītikkantaṃ uppādakkhaṇañca avītikkanta’’nti vissajjitabbo bhaveyya, tathā avissajjetvā kasmā sabbattha cittameva vibhattanti ? Cittavasena puggalavavatthānato. Khaṇassa hi vītikkantatāya atikkantakālatāvacanena vattamānassa ca cittassa vasena puggalo uppādakkhaṇātītacitto vutto atītassa ca, tattha purimassa cittaṃ na bhaṅgakkhaṇaṃ vītikkantaṃ pacchimassa vītikkantanti evamādiko puggalavibhāgo yassa cittassa vasena puggalavavatthānaṃ hoti, tassa cittassa taṃtaṃkhaṇavītikkamāvītikkamadassanavasena dassito hotīti sabbavissajjanesu cittameva vibhattaṃ. Atha vā nayidha dhammamattavisiṭṭho puggalo pucchito, atha kho puggalavisiṭṭhaṃ cittaṃ, tasmā cittameva vissajjitanti veditabbaṃ. Yadipi puggalappadhānā pucchā, athāpi cittappadhānā, ubhayathāpi dutiyapucchāya ‘‘āmantā’’ti vattabbaṃ siyā, tathā pana avatvā nirodhakkhaṇavītikkamena atikkantakālatā na uppādakkhaṇavītikkamena atikkantakālatā viya vattamānassa atthīti dassanatthaṃ ‘‘atītaṃ citta’’nti vuttanti daṭṭhabbaṃ. Yassa cittaṃ na uppajjamānanti ettha uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ yassa cittaṃ na hotīti attho. Esa nayo ‘‘na nirujjhamāna’’nti etthāpi.

114-116. Missakavāresu yassa sarāgaṃ cittaṃ uppajjati na nirujjhati, tassa cittaṃ nirujjhissati nuppajjissatīti pucchā, noti vissajjanañca aṭṭhakathāyaṃ dassitaṃ. Pāḷiyaṃ pana ‘‘yassa sarāgaṃ cittaṃ uppajjati na nirujjhati, tassa sarāgaṃ cittaṃ nirujjhissati nuppajjissatī’’ti mātikāṭhapanāyaṃ vuttattā vissajjanepi tatheva sanniṭṭhānasaṃsayatthesu sarāgādimissakacittavaseneva pucchā uddharitvā ‘‘sarāgapacchimacittassa uppādakkhaṇe tesaṃ sarāgaṃ cittaṃ uppajjati na nirujjhati nirujjhissati nuppajjissati, itaresaṃ sarāgacittassa uppādakkhaṇe tesaṃ sarāgaṃ cittaṃ uppajjati na nirujjhati nirujjhissati ceva uppajjissati cā’’ti evamādinā nayena yebhuyyena suddhikavārasadisameva vissajjanaṃ kātabbanti katvā saṃkhittanti viññāyati.

Niddesavāravaṇṇanā niṭṭhitā.

Cittayamakavaṇṇanā niṭṭhitā.

9. Dhammayamakaṃ

1. Paṇṇattivāro

Uddesavāravaṇṇanā

1-16. Dhammayamakavaṇṇanāyaṃ kusalādidhammānaṃ mātikaṃ ṭhapetvāti yathā mūlayamake kusalādidhammā desitā, yathā ca khandhayamakādīsu ‘‘pañcakkhandhā’’tiādinā aññathā saṅgahetvā desitā, tathā adesetvā yā kusalādīnaṃ dhammānaṃ ‘‘kusalākusalā dhammā’’tiādikā mātikā, taṃ idha ādimhi ṭhapetvā desitassāti attho.

Uddesavāravaṇṇanā niṭṭhitā.

2. Pavattivāravaṇṇanā

33-34.‘‘Yassa kusalā dhammā uppajjanti, tassa abyākatā dhammā uppajjantī’’ti etassa vissajjane ‘‘abyākatā cāti cittasamuṭṭhānarūpavasena vutta’’nti aṭṭhakathāyaṃ vuttaṃ, imasmiṃ pana pañhe kammasamuṭṭhānādirūpañca labbhati, taṃ pana paṭilomavārassa vissajjane sabbesaṃ cavantānaṃ, pavatte cittassa bhaṅgakkhaṇe, āruppe akusalānaṃ uppādakkhaṇe tesaṃ kusalā ca dhammā na uppajjanti abyākatā ca dhammā na uppajjantīti ettha pavatte cittassa bhaṅgakkhaṇe uppajjamānampi kammasamuṭṭhānādirūpaṃ aggahetvā ‘‘abyākatā ca dhammā na uppajjantī’’ti vuttattā cittasamuṭṭhānarūpameva idhādhippetaṃ. Kammasamuṭṭhānādirūpe na vidhānaṃ, nāpi paṭisedhoti keci vadanti, tathā cittasamuṭṭhānarūpameva sandhāya ‘‘yassa kusalā dhammā uppajjanti, tassa abyākatā dhammā nirujjhantīti? No’’ti (yama. 3.dhammayamaka.163) vuttanti. Taṃ panetaṃ evaṃ na sakkā vattuṃ cittassa bhaṅgakkhaṇe kammasamuṭṭhānarūpādīnampi uppādassa uppādakkhaṇe ca nirodhassa evamādīhi eva pāḷīhi paṭisedhasiddhito.

Ye ca vadanti ‘‘yathā paṭisambhidāmagge nirodhakathāyaṃ ‘sotāpattimaggakkhaṇe jātā dhammā ṭhapetvā cittasamuṭṭhānarūpaṃ sabbepi virāgā ceva honti virāgārammaṇā virāgagocarā virāgasamudāgatā virāgapatiṭṭhā’tiādīsu ‘ṭhapetvā rūpa’nti avatvā cittapaṭibaddhattā cittajarūpānaṃ ‘ṭhapetvā cittasamuṭṭhānarūpa’nti vuttaṃ, evamidhāpi cittapaṭibaddhattā cittajarūpameva kathita’’nti, tañca tathā na hoti. Yesañhi sotāpattimaggo sahajātapaccayo hoti, yesu ca virāgādiāsaṅkā hoti, te sotāpattimaggasahajātā dhammā sotāpattimaggakkhaṇe jātā dhammāti tattha vuttā. Sotāpattimaggakkhaṇe jātāti hi vacanaṃ magge jātataṃ dīpeti, na ca kammajādīni amagge jāyamānāni maggakkhaṇe jātavohāraṃ arahanti tesaṃ tassa sotāpattimaggakkhaṇe sahajātapaccayattābhāvato, tasmā maggakkhaṇe taṃsahajātadhammesu ṭhapetabbaṃ ṭhapetuṃ ‘‘ṭhapetvā cittasamuṭṭhānarūpa’’nti vuttaṃ, idha pana kusalādidhammā yassa yattha uppajjanti nirujjhanti ca, tassa puggalassa tasmiñca okāse abyākatadhammānaṃ uppādanirodhānaṃ kusalādipaṭibaddhatā appaṭibaddhatā ca āmaṭṭhā, na ca kammajādirūpaṃ abyākataṃ na hoti, tasmā sanniṭṭhānena gahitassa puggalassa okāse vā uppādanirodhesu vijjamānesu abyākatānaṃ te veditabbā, avijjamānesu ca paṭisedhetabbā, na ca acittapaṭibaddhā abyākatāti ettha na gahitāti sakkā vattuṃ nirodhasamāpannānaṃ asaññasattānañca uppādanirodhavacanatoti.

Catutthapañhe pavatte akusalābyākatacittassa uppādakkhaṇeti idaṃ ‘‘yassa vā pana abyākatā dhammā uppajjantī’’ti etena sanniṭṭhānena gahitesu pañcavokāre akusalābyākatacittānaṃ catuvokāre ca abyākatacittasseva uppādakkhaṇasamaṅgino sandhāya vuttaṃ. Evaṃ sabbattha sanniṭṭhānavasena viseso veditabbo.

79.‘‘Ekāvajjanena 166 uppannassā’’ti vuttaṃ, nānāvajjanenapi pana tato purimatarajavanavīthīsu uppannassa ‘‘uppādakkhaṇe tesaṃ akusalā dhammā nuppajjissanti, no ca tesaṃ kusalā dhammā nuppajjantī’’ti idaṃ lakkhaṇaṃ labbhateva, tasmā etena lakkhaṇena samānalakkhaṇaṃ sabbaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti, tassa cittassa uppādakkhaṇeti eteneva kusalānāgatabhāvapariyosānena tāya eva samānalakkhaṇatāya dīpitaṃ hotīti daṭṭhabbaṃ. Esa nayo akusalātītabhāvassa abyākatātītabhāvassa ca ādimhi ‘‘dutiye akusale’’ti, ‘‘dutiye citte’’ti ca vuttaṭṭhāne. Yathā hi bhāvanāvāre bhāvanāpahānānaṃ pariyosānena aggamaggena tato purimatarānipi bhāvanāpahānāni dassitāni honti, evamidhāpi taṃ taṃ tena tena ādinā antena ca dassitanti.

100.Pañcavokāre akusalānaṃ bhaṅgakkhaṇe tesaṃ akusalā ca dhammā nirujjhanti abyākatā ca dhammā nirujjhantīti vacanena paṭisandhicittato soḷasamaṃ, tato parampi vā bhavanikanticittaṃ hoti, na tato oranti viññāyatīti.

Pavattivāravaṇṇanā niṭṭhitā.

Dhammayamakavaṇṇanā niṭṭhitā.

10. Indriyayamakaṃ

1. Paṇṇattivāro

Uddesavāravaṇṇanā

1. Indriyayamake vibhaṅge viya jīvitindriyaṃ manindriyānantaraṃ aniddisitvā purisindriyānantaraṃ uddiṭṭhaṃ ‘‘tīṇimāni, bhikkhave, indriyāni. Katamāni tīṇi? Itthindriyaṃ purisindriyaṃ jīvitindriya’’nti (saṃ. ni. 5.492) sutte desitakkamena. Pavattivāre hi ekantaṃ pavattiyaṃ eva uppajjamānānaṃ sukhindriyādīnaṃ kammajānaṃ akammajānañca anupālakaṃ jīvitindriyaṃ cutipaṭisandhīsu ca pavattamānānaṃ kammajānanti taṃmūlakāni yamakāni cutipaṭisandhipavattivasena vattabbānīti veditabbāni. Cakkhundriyādīsu pana purisindriyāvasānesu yaṃ mūlakameva na hoti manindriyaṃ, taṃ ṭhapetvā avasesamūlakāni cutiupapattivaseneva vattabbāni āyatanayamake viya, tasmā jīvitindriyaṃ tesaṃ majjhe anuddisitvā ante uddiṭṭhanti.

Uddesavāravaṇṇanā niṭṭhitā.

Niddesavāravaṇṇanā

94.Itthī itthindriyanti ettha yasmā itthīti koci sabhāvo natthi, na ca rūpādidhamme upādāya itthiggahaṇaṃ na hoti, tasmā itthiggahaṇassa avijjamānampi vijjamānamiva gahetvā pavattito tathāgahitassa vasena ‘‘natthī’’ti avatvā ‘‘no’’ti vuttaṃ. Sukhassa ca bhedaṃ katvā ‘‘sukhaṃ somanassa’’nti, dukkhassa ca ‘‘dukkhaṃ domanassa’’nti vacaneneva somanassato aññā sukhā vedanā sukhaṃ, domanassato ca aññā dukkhā vedanā dukkhanti ayaṃ viseso gahitoyevāti ‘‘sukhaṃ sukhindriyaṃ dukkhaṃ dukkhindriya’’nti ettha ‘‘āmantā’’ti vuttaṃ.

140. Suddhindriyavāre cakkhu indriyanti ettha dibbacakkhupaññācakkhūni paññindriyāni hontīti ‘‘āmantā’’ti vuttaṃ. Avasesaṃ sotanti taṇhāsotamevāha.

Niddesavāravaṇṇanā niṭṭhitā.

2.Pavattivāravaṇṇanā

186. Pavattivāre ‘‘chayimāni, bhikkhave, indriyāni. Katamāni cha? Cakkhundriyaṃ…pe… kāyindriyaṃ manindriya’’nti (saṃ. ni. 5.495) sutte vuttanayena idha uddiṭṭhaṃ manindriyaṃ cutipaṭisandhipavattīsu pavattamānehi kammajākammajehi sabbehipi yogaṃ gacchati, na ca jīvitindriyaṃ viya aññadhammanissayena gahetabbaṃ, pubbaṅgamattāva padhānaṃ, tasmā kūṭaṃ viya gopānasīnaṃ sabbindriyānaṃ samosaraṇaṭṭhānaṃ ante ṭhapetvā yojitaṃ. Jīvitindriyādimūlakesu pavattiñca gahetvā gatesu ‘‘yassa jīvitindriyaṃ uppajjati, tassa sukhindriyaṃ uppajjatīti? Sabbesaṃ upapajjantānaṃ, pavatte sukhindriyavippayuttacittassa uppādakkhaṇe tesaṃ jīvitindriyaṃ uppajjati, no ca tesaṃ sukhindriyaṃ uppajjati, sukhindriyasampayuttacittassa uppādakkhaṇe tesaṃ jīvitindriyañca uppajjati sukhindriyañca uppajjatī’’tiādinā sukhadukkhadomanassindriyehi lokuttarindriyehi ca yojanā labbhati, tathā ‘‘yassa sukhindriyaṃ uppajjati, tassa dukkhindriyaṃ uppajjatīti? No’’tiādinā taṃmūlakā ca nayā. Tehi pana pavattiyaṃyeva uppajjamānehi yojanā taṃmūlakā ca cutipaṭisandhipavattīsu pavattamānehi somanassindriyādīhi yojanāya jīvitindriyamūlakehi ca nayehi pākaṭāyevāti katvā na vuttāti daṭṭhabbā.

‘‘Sacakkhukānaṃvinā somanassenāti upekkhāsahagatānaṃ catunnaṃ mahāvipākapaṭisandhīnaṃ vasena vutta’’nti aṭṭhakathāyaṃ vuttaṃ, taṃ somanassavirahitasacakkhukapaṭisandhinidassanavasena vuttanti daṭṭhabbaṃ. Na hi ‘‘catunnaṃyevā’’ti niyamo kato, tena taṃsamānalakkhaṇā parittavipākarūpāvacarapaṭisandhiyopi dassitā honti. Tattha kāmāvacaresu somanassapaṭisandhisamānatāya mahāvipākehi catūhi nidassanaṃ kataṃ, tena yathā sasomanassapaṭisandhikā acakkhukā na honti, evaṃ itaramahāvipākapaṭisandhikāpīti ayamattho dassito hoti. Gabbhaseyyakānañca anuppannesu cakkhādīsu cavantānaṃ ahetukapaṭisandhikatā sahetukapaṭisandhikānaṃ kāmāvacarānaṃ niyamato sacakkhukādibhāvadassanena dassitā hoti. Gabbhaseyyakepi hi sandhāya ‘‘yassa vā pana somanassindriyaṃ uppajjati, tassa cakkhundriyaṃ uppajjatīti? Āmantā’’ti idaṃ vacanaṃ yathā yujjati, tathā āyatanayamake dassitaṃ. Na hi sanniṭṭhānena saṅgahitānaṃ gabbhaseyyakānaṃ vajjane kāraṇaṃ atthi, ‘‘itthīnaṃ aghānakānaṃ upapajjantīna’’ntiādīsu (yama. 3.indriyayamaka.187) ca te eva vuttāti.

Upekkhāya acakkhukānanti ahetukapaṭisandhivasena vuttanti ettha ca kāmāvacare sopekkhaacakkhukapaṭisandhiyā taṃsamānalakkhaṇaṃ arūpapaṭisandhiñca nidassetīti daṭṭhabbaṃ. Kesuci pana potthakesu ‘‘ahetukārūpapaṭisandhivasenā’’ti pāṭho dissati, so eva seyyo.

‘‘Tattha hi ekanteneva saddhāsatipaññāyo natthi, samādhivīriyāni pana indriyappattāni na hontī’’ti vuttaṃ, yadi pana samādhivīriyāni santi, ‘‘indriyappattāni na hontī’’ti na sakkā vattuṃ ‘‘samādhi samādhindriyanti? Āmantā’’ti (yama. 3.indriyayamaka.113) ‘‘vīriyaṃ vīriyindriyanti? Āmantā’’ti (yama. 3.indriyayamaka.111) vacanato. Ahetukapaṭisandhicitte ca yathā samādhileso ekaggatā atthi, na evaṃ vīriyaleso atthi, tasmā evamettha vattabbaṃ siyā ‘‘tattha hi ekanteneva saddhāvīriyasatipaññāyo natthi, ekaggatā pana samādhileso eva hotī’’ti. Ayaṃ panettha adhippāyo siyā – yathā aññesu kesuci ahetukacittesu samādhivīriyāni honti indriyappattāni ca, evamidha samādhivīriyāni indriyappattāni na hontīti. Samādhivīriyindriyānameva abhāvaṃ dassento ahetukantarato viseseti . Tattha ‘‘samādhivīriyāni pana na hontī’’ti vattabbe ‘‘indriyappattānī’’ti samādhilesassa samādhindriyabhāvaṃ appattassa sabbhāvato vuttaṃ, na vīriyalesassa. Visesanañhi visesitabbe pavattati. Yesu pana potthakesu ‘‘tattha ekanteneva saddhāvīriyasatipaññāyo natthī’’ti pāṭho, so eva sundarataro.

Yāva cakkhundriyaṃ nuppajjati, tāva gabbhagatānaṃ acakkhukānaṃ bhāvo atthīti iminā adhippāyenāha ‘‘sahetukānaṃ acakkhukānanti gabbhaseyyakavasena ceva arūpīvasena ca vutta’’nti. Gabbhaseyyakāpi pana avassaṃ uppajjanakacakkhukā na labbhantīti daṭṭhabbā. Sacakkhukānaṃ ñāṇavippayuttānanti kāmadhātuyaṃ duhetukapaṭisandhikānaṃ vasena vuttanti idhāpi ahetukapaṭisandhikā ca acakkhukā labbhanteva. Itthipurisindriyasantānānampi upapattivasena uppādo, cutivasena nirodho bāhullavasena dassito. Kadāci hi tesaṃ paṭhamakappikādīnaṃ viya pavattiyampi uppādanirodhā hontīti. Ettha purisindriyāvasānesu indriyamūlayamakesu paṭhamapucchāsu sanniṭṭhānehi gahitehi upapatticutivasena gacchantehi cakkhundriyādīhi niyamitattā jīvitindriyādīnaṃ pavattivasenapi labbhamānānaṃ upapatticutivaseneva dutiyapucchāsu sanniṭṭhānehi gahaṇaṃ veditabbaṃ.

190. Rūpajīvitindriyaṃ cakkhundriyādisamānagatikaṃ cutipaṭisandhivaseneva gacchati santānuppattinirodhadassanatoti āha ‘‘pavatte somanassavippayuttacittassa uppādakkhaṇeti arūpajīvitindriyaṃ sandhāya vutta’’nti. Etesañceva aññesañca pañcindriyānaṃ yathālābhavasenāti ettha etesaṃ jīvitindriyādīnaṃ cutipaṭisandhipavattesu, aññesañca cakkhundriyādīnaṃ cutipaṭisandhīsūti evaṃ yathālābho daṭṭhabbo. Ayaṃ pana chedeyevāti ettha tassa tassa paripuṇṇapañhassa tasmiṃ tasmiṃ sarūpadassanena vissajjane vissajjite pacchimakoṭṭhāsassa chedoti nāmaṃ daṭṭhabbaṃ.

Yassa vā pana somanassindriyaṃ na uppajjati, tassa jīvitindriyaṃ na uppajjatīti? Vinā somanassena upapajjantānaṃ pavatte somanassavippayuttacittassa uppādakkhaṇe tesaṃ somanassindriyaṃ na uppajjati, no ca tesaṃ jīvitindriyaṃ na uppajjatīti ettha ‘‘nirodhasamāpannānaṃ asaññasattāna’’nti avacanaṃ rūpajīvitindriyassa cakkhundriyādisamānagatikataṃ dīpeti. Tassa hi upapattiyaṃyeva uppādo vattabboti. ‘‘Vinā somanassena upapajjantāna’’nti ettha asaññasatte saṅgahetvā pavattivasena te ca nirodhasamāpannā ca na vuttā, anuppādopi panetassa cutiupapattīsveva vattabbo, na pavatteti. Pacchimakoṭṭhāsepi ‘‘sabbesaṃ cavantānaṃ, pavatte cittassa bhaṅgakkhaṇe tesaṃ somanassindriyañca na uppajjati jīvitindriyañca na uppajjatī’’ti evaṃ ‘‘sabbesaṃ cavantāna’’nti ettheva asaññasatte saṅgaṇhitvā pavattivasena te ca nirodhasamāpannā na ca vuttā. Yassayatthake ca nirodhasamāpannā na dassetabbā na gahetabbāti attho. Na hi ‘‘nirodhasamāpannāna’’nti vacanaṃ ‘‘asaññasattāna’’nti vacanaṃ viya okāsadīpakaṃ, nāpi ‘‘upekkhāsampayuttacittassa uppādakkhaṇe, sabbesaṃ cittassa bhaṅgakkhaṇe’’tiādivacanaṃ viya somanassindriyādīnaṃ anuppādakkhaṇadīpakaṃ, atha kho puggaladīpakamevāti.

Atītakālabhede suddhāvāsānaṃ upapatticittassa uppādakkhaṇe tesaṃ tattha somanassindriyañca na uppajjittha jīvitindriyañca na uppajjitthāti ettha ‘‘upapatticittassa uppādakkhaṇe’’ti kasmā vuttaṃ, nanu ‘‘suddhāvāsaṃ upapajjantānaṃ, asaññasattānaṃ tesaṃ tattha somanassindriyañca na uppajjittha manindriyañca na uppajjitthā’’ti (yama. 3.indriyayamaka.277) ettha viya ‘‘upapajjantāna’’nti vattabbanti? Na vattabbaṃ. Yathā hi somanassamanindriyānaṃ vasena upapajjantā puggalā upapatticittasamaṅgino honti, na evaṃ somanassajīvitindriyānaṃ vasena upapattisamaṅginoyeva honti. Jīvitindriyassa hi vasena yāva paṭhamarūpajīvitindriyaṃ dharati, tāva upapajjantā nāma honti. Tadā ca dutiyacittato paṭṭhāya ‘‘jīvitindriyañca na uppajjitthā’’ti na sakkā vattuṃ arūpajīvitindriyassa uppajjitvā niruddhattā, tasmā ubhayaṃ uppādakkhaṇena nidassitaṃ. Yathā hi ‘‘na nirujjhitthā’’ti idaṃ lakkhaṇaṃ upapatticittassa dvīsu khaṇesu labbhamānaṃ sabbapaṭhamena upapatticittassa bhaṅgakkhaṇena nidassitaṃ, evamidhāpi daṭṭhabbaṃ.

Anāgatakālabhede uppajjissamāne sanniṭṭhānaṃ katvā aññassa ca uppajjissamānatāva pucchitā. Tattha yathā paccuppannakālabhede sanniṭṭhānasaṃsayabhedehi uppajjamānasseva gahitattā ‘‘yassa cakkhundriyādīni uppajjanti , upapajjantassa tassa jīvitindriyādīni uppajjantī’’ti upapajjantasseva pucchitānaṃ upapattiyaṃyeva tesaṃ uppādo sambhavati, na aññattha, na evamidha ‘‘yassa cakkhundriyādīni uppajjissanti, upapajjantassa tassa jīvitindriyādīni uppajjissantī’’ti upapajjantasseva pucchitānaṃ tesaṃ upapattito aññattha uppādo na sambhavati, tasmā ‘‘yassa cakkhundriyaṃ uppajjissati, tassa somanassindriyaṃ uppajjissatīti? Āmantā’’ti vuttaṃ. Evañca katvā nirodhavārepi ‘‘yassa cakkhundriyaṃ nirujjhissati, tassa somanassindriyaṃ nirujjhissatīti? Āmantā’’ti vuttaṃ. Na hi yassa cakkhundriyaṃ nirujjhissati, tassa somanassindriyaṃ na nirujjhissati, api pacchimabhavikassa upekkhāsahagatapaṭisandhikassa. Na hi upapajjantassa tassa cutito pubbeva somanassindriyanirodho na sambhavatīti. Ettha hi paṭhamapucchāsu sanniṭṭhānattho pucchitabbatthanissayo mādisova upapattiuppādindriyavā ubhayuppādindriyavā attho paṭinivattitvāpi pucchitabbatthassa nissayoti evaṃ viya dutiyapucchāsu sanniṭṭhānatthameva niyameti, na tattheva pucchitabbaṃ anāgatabhāvamattena sarūpato gahitaṃ uppādaṃ vā nirodhaṃ vā saṃsayatthanti. Yasmā cevaṃ sanniṭṭhānatthassa niyamo hoti, tasmā ‘‘yassa vā pana somanassindriyaṃ uppajjissati, tassa cakkhundriyaṃ uppajjissatīti? Āmantā’’ti (yama. 3.indriyayamaka.281) vuttaṃ. Esa nayo nirodhavārepi.

Paṭilome pana yathā anulome ‘‘uppajjissati nirujjhissatī’’ti uppādanirodhā anāgatā sarūpavasena vuttā, evaṃ avuttattā yathā tattha saṃsayapadena gahitassa indriyassa pavattiyampi uppādanirodhā cakkhundriyādimūlakesu yojitā, na evaṃ yojetabbā. Yathā hi uppādanirodhe atikkamitvā appatvā ca uppādanirodhā sambhavanti yojetuṃ, na evaṃ anuppādānirodhe atikkamitvā appatvā ca anuppādānirodhā sambhavanti abhūtābhāvassa abhūtābhāvaṃ atikkamitvā appatvā ca sambhavānuppattito, abhūtuppādanirodhābhāvo ca paṭilome pucchito, tasmāssa visesarahitassa abhūtābhāvassa vattamānānaṃ uppādassa viya kālantarayogābhāvato yādisānaṃ cakkhādīnaṃ uppādanirodhābhāvena pucchitabbassa nissayo sanniṭṭhānena sannicchito, tannissayā tādisānaṃyeva upapatticutiuppādanirodhānaṃ jīvitādīnampi anuppādānirodhā saṃsayapadena pucchitā hontīti ‘‘yassa cakkhundriyaṃ nuppajjissati, tassa somanassindriyaṃ nuppajjissatīti? Āmantā’’ti (yama. 3.indriyayamaka.308) ca, ‘‘yassa cakkhundriyaṃ na nirujjhissati, tassa somanassindriyaṃ na nirujjhissatīti? Āmantā’’ti ca vuttaṃ, na vuttaṃ ‘‘ye arūpaṃ upapajjitvā parinibbāyissantī’’tiādinā jīvitindriyaupekkhindriyādīsu viya vissajjananti.

Ye rūpāvacaraṃ upapajjitvā parinibbāyissanti, tesaṃ ghānindriyaṃ na uppajjissati, no ca tesaṃ somanassindriyaṃ na uppajjissatī’’ti ettha ye sopekkhapaṭisandhikā bhavissanti, te ‘‘ye ca arūpaṃ upapajjitvā parinibbāyissantī’’ti etena pacchimakoṭṭhāsavacanena taṃsamānalakkhaṇatāya saṅgahitāti ye somanassapaṭisandhikā bhavissanti, te eva vuttāti daṭṭhabbā.

Aṭṭhakathāyaṃ yesu ādimapotthakesu ‘‘atītānāgatavāre suddhāvāsānaṃ upapatticittassa bhaṅgakkhaṇe manindriyañca nuppajjitthāti dhammayamake viya uppādakkhaṇātikkamavasena atthaṃ aggahetvā’’ti likhitaṃ, taṃ pamādalikhitaṃ. Yesu pana potthakesu ‘‘paccuppannātītavāre suddhāvāsānaṃ upapatticittassa bhaṅgakkhaṇe manindriyañca nuppajjitthāti…pe… tasmiṃ bhave anuppannapubbavasena attho gahetabbo’’ti pāṭho dissati, so eva sundarataroti.

Pavattivāravaṇṇanā niṭṭhitā.

3. Pariññāvāravaṇṇanā

435-482. Pariññāvāre lokiyaabyākatamissakāni cāti dukkhasaccapariyāpannehi ekantapariññeyyehi lokiyaabyākatehi missakattā tāni upādāya manindriyādīnaṃ vedanākkhandhādīnaṃ viya pariññeyyatā ca vuttā. Yadi pariññeyyamissakattā pariññeyyatā hoti, kasmā dhammayamake ‘‘yo kusalaṃ dhammaṃ bhāveti, so abyākataṃ dhammaṃ parijānātī’’tiādinā abyākatapadena yojetvā yamakāni na vuttānīti? Yathā ‘‘kusalaṃ bhāvemi, akusalaṃ pajahāmī’’ti kusalākusalesu bhāvanāpahānābhiniveso hoti, tathā ‘‘vedanākkhandho anicco, dhammāyatanaṃ anicca’’ntiādinā khandhādīsu parijānābhiniveso hoti, tattha vedanākkhandhādayo ‘‘anicca’’ntiādinā parijānitabbā, te ca vedanākkhandhādibhāvaṃ gahetvā parijānitabbā, na abyākatabhāvanti.

Kasmā panettha dukkhasaccabhājanīye āgatassa domanassassa pahātabbatāva vuttā, na pariññeyyatā, nanu dukkhasaccapariyāpannā vedanākkhandhādayo kusalākusalabhāvena aggahitā kusalākusalāpi pariññeyyāti? Saccaṃ, yathā pana vedanākkhandhādibhāvo bhāvetabbapahātabbabhāvehi vināpi hoti, na evaṃ domanassindriyabhāvo pahātabbabhāvena vinā hotīti imaṃ visesaṃ dassetuṃ domanassindriyassa pahātabbatāva idha vuttā, na pariññeyyabhāvassa abhāvatoti daṭṭhabbo. Akusalaṃ ekantato pahātabbamevāti etena pahātabbameva, na appahātabbanti appahātabbameva nivāreti, na pariññeyyabhāvanti daṭṭhabbaṃ. Aññindriyaṃ bhāvetabbaniṭṭhaṃ, na pana sacchikātabbaniṭṭhanti bhāvetabbabhāvo eva tassa gahitoti. ‘‘Dve puggalā’’tiādi ‘‘cakkhundriyaṃ na parijānātī’’tiādikassa parato likhitabbaṃ uppaṭipāṭiyā likhitanti daṭṭhabbaṃ. Cakkhundriyamūlakañhi atikkamitvā domanassindriyamūlake idaṃ vuttaṃ ‘‘dve puggalā domanassindriyaṃ na pajahanti no ca aññindriyaṃ na bhāventī’’ti (yama. 3.indriyayamaka.440).

Ettha ca puthujjano, aṭṭha ca ariyāti nava puggalā. Tesu puthujjano bhabbābhabbavasena duvidho, so ‘‘puthujjano’’ti āgataṭṭhānesu ‘‘cha puggalā cakkhundriyañca na parijānittha domanassindriyañca na pajahitthā’’tiādīsu ca abhinditvā gahito. ‘‘Ye puthujjanā maggaṃ paṭilabhissantī’’ti (yama. 1.saccayamaka.49, 51-52) āgataṭṭhānesu ‘‘pañca puggalā cakkhundriyañca parijānissanti domanassindriyañca pajahissantī’’tiādīsu (yama. 3.indriyayamaka.451) ca bhabbo eva bhinditvā gahito. ‘‘Ye ca puthujjanā maggaṃ na paṭilabhissantī’’ti (yama. 1.saccayamaka.51) āgataṭṭhānesu ‘‘tayo puggalā domanassindriyañca nappajahissanti cakkhundriyañca na parijānissantī’’tiādīsu (yama. 3.indriyayamaka.455) ca abhabbo eva. Aggaphalasamaṅgī ca paṭhamaphalasamaṅgī arahā cāti duvidho. Sopi ‘‘arahā’’ti āgataṭṭhānesu ‘‘tayo puggalā anaññātaññassāmītindriyañca bhāvittha domanassindriyañca pajahitthā’’tiādīsu (yama. 3.indriyayamaka.444) ca abhinditvā gahito. ‘‘Yo aggaphalaṃ sacchikarotī’’ti (yama. 3.indriyayamaka.446) āgataṭṭhānesu ‘‘tayo puggalā domanassindriyaṃ pajahittha, no ca aññātāvindriyaṃ sacchikaritthā’’tiādīsu (yama. 3.indriyayamaka.444) ca paṭhamaphalasamaṅgī ca bhinditvā gahito. ‘‘Yo aggaphalaṃ sacchākāsī’’ti (yama. 3.indriyayamaka.443, 446) āgataṭṭhānesu itarovāti evaṃ puggalabhedaṃ ñatvā tattha tattha sanniṭṭhānena gahitapuggale niddhāretvā vissajjanaṃ yojetabbanti.

Pariññāvāravaṇṇanā niṭṭhitā.

Indriyayamakavaṇṇanā niṭṭhitā.

Yamakapakaraṇa-mūlaṭīkā samattā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app