Kathāvatthupakaraṇa-mūlaṭīkā

Ganthārambhakathāvaṇṇanā

Kathānaṃvatthubhāvatoti kathāsamudāyassa pakaraṇassa attano ekadesānaṃ okāsabhāvaṃ vadati. Samudāye hi ekadesā antogadhāti. Yena pakārena saṅkhepena adesayi, taṃ dassento ‘‘mātikāṭhapaneneva ṭhapitassā’’ti āha.

Nidānakathāvaṇṇanā

Anupādisesāya nibbānadhātuyā parinibbāyīti parinibbānameva parinibbānassa parinibbānantarato visesanatthaṃ karaṇabhāvena vuttaṃ. Yāya vā nibbānadhātuyā adhigatāya pacchimacittaṃ appaṭisandhikaṃ jātaṃ, sā tassa appaṭisandhivūpasamassa karaṇabhāvena vuttāti. Dubbalapakkhanti na kāḷāsokaṃ viya balavantaṃ, atha kho ekamaṇḍalikanti vadanti. Dhammavādīadhammavādīvisesajananasamatthāya pana paññāya abhāvato dubbalatā vuttā. Tesaṃyevāti bāhuliyānameva , bahussutikātipi nāmaṃ. Bhinnakāti mūlasaṅgītito mūlanikāyato vā bhinnā, laddhiyā suttantehi liṅgākappehi ca visadisabhāvaṃ gatāti attho.

Mūlasaṅgahanti pañcasatikasaṅgītiṃ. Aññatra saṅgahitātiādīsu dīghādīsu aññatra saṅgahitato suttantarāsito taṃ taṃ suttaṃ nikkaḍḍhitvā aññatra akariṃsūti vuttaṃ hoti. Saṅgahitato vā aññatra asaṅgahitaṃ suttaṃ aññatra katthaci akariṃsu, aññaṃ vā akariṃsūti attho. Atthaṃ dhammañcāti pāḷiyā atthaṃ pāḷiñca. Vinaye nikāyesu ca pañcasūti vinaye ca avasesapañcanikāyesu ca.

‘‘Dvepānanda , vedanā vuttā mayā pariyāyenā’’tiādi (ma. ni. 2.89) pariyāyadesitaṃ. Upekkhāvedanā hi santasmiṃ paṇīte sukhe vuttā bhagavatāti ayañhettha pariyāyo. ‘‘Tisso imā, bhikkhave, vedanā sukhā dukkhā upekkhā vedanā’’tiādi (saṃ. ni. 4.249-251) nippariyāyadesitaṃ. Vedanāsabhāvo hi tividhoti ayamettha nippariyāyatā. ‘‘Sukhāpi vedanā aniccā saṅkhatā’’tiādi (dī. ni. 2.123) nītatthaṃ. ‘‘Yaṃ kiñci vedayitaṃ, sabbaṃ taṃ dukkha’’ntiādi (saṃ. ni. 2.32) neyyatthaṃ. ‘‘Tīhi, bhikkhave, ṭhānehi jambudīpakā manussā uttarakuruke ca manusse adhiggaṇhanti deve ca tāvatiṃse’’tiādikaṃ (a. ni. 9.21) aññaṃ sandhāya bhaṇitaṃ gahetvā aññaṃ atthaṃ ṭhapayiṃsu. ‘‘Natthi devesu brahmacariyavāso’’tiādikaṃ (kathā. 270) suttañca aññaṃ sandhāya bhaṇitaṃ atthañca aññaṃ ṭhapayiṃsūti evamettha attho daṭṭhabbo. ‘‘Atthekacco puggalo attahitāya paṭipanno’’tiādi (pu. pa. mātikā 4.24) byañjanacchāyāya saṇhasukhumaṃ suññatādiatthaṃ bahuṃ vināsayuṃ.

Vinayagambhīranti vinaye gambhīrañca ekadesaṃ chaḍḍetvāti attho. Kilesavinayena vā gambhīraṃ ekadesaṃ suttaṃ chaḍḍetvāti attho. Patirūpanti attano adhippāyānurūpaṃ suttaṃ, suttapatirūpakaṃ vā asuttaṃ. Ekacce aṭṭhakathākaṇḍameva vissajjiṃsu, ekacce sakalaṃ abhidhammapiṭakanti āha ‘‘atthuddhāraṃ abhidhammaṃ chappakaraṇa’’nti. Kathāvatthussa savivādattepi avivādāni chappakaraṇāni paṭhitabbāni siyuṃ, tāni nappavattantīti hi dassanatthaṃ ‘‘chappakaraṇa’’nti vuttanti. Tatiyasaṅgītito vā pubbe pavattamānānaṃ vasena ‘‘chappakaraṇa’’nti vuttaṃ . Aññānīti aññāni abhidhammapakaraṇādīni. Nāmanti yaṃ buddhādipaṭisaṃyuttaṃ na hoti mañjusirītiādikaṃ, taṃ nikāyanāmaṃ. Liṅganti nivāsanapārupanādivisesakataṃ saṇṭhānavisesaṃ. Sikkādikaṃ parikkhāraṃ. Ākappo ṭhānādīsu aṅgaṭṭhapanaviseso daṭṭhabbo. Karaṇanti cīvarasibbanādikiccaviseso.

Saṅkantikassapikena nikāyena vādena vā bhinnā saṅkantikāti attho. Saṅkantikānaṃ bhedā suttavādī anupubbena bhijjatha bhijjiṃsūti attho. Bhinnavādenāti bhinnā vādā etasminti bhinnavādo, tena abhinnena theravādena saha aṭṭhārasa hontīti vuttaṃ hoti. Bhinnavādenāti vā bhinnāya laddhiyā aṭṭhārasa honti, te sabbepi sahāti attho. Theravādānamuttamoti ettha thera-iti avibhattiko niddeso. Therānaṃ ayanti thero. Ko so? Vādo. Thero vādānamuttamoti ayamettha attho.

Uppanne vāde sandhāya ‘‘parappavādamathana’’nti āha. Āyatiṃ uppajjanakavādānaṃ paṭisedhanalakkhaṇabhāvato ‘‘āyatilakkhaṇa’’nti vuttaṃ.

Nidānakathāvaṇṇanā niṭṭhitā.

Mahāvaggo

1. Puggalakathā

1. Suddhasaccikaṭṭho

1. Anulomapaccanīkavaṇṇanā

1. Māyāya amaṇiādayo maṇiādiākārena dissamānā ‘‘māyā’’ti vuttā. Abhūtena maṇiudakādiākārena gayhamānā māyāmarīciādayo abhūtaññeyyākārattā asaccikaṭṭhā. Yo tathā na hoti, so saccikaṭṭhoti dassento āha ‘‘māyā…pe… bhūtattho’’ti. Anussavādivasena gayhamāno tathāpi hoti aññathāpīti tādiso ñeyyo na paramattho, attapaccakkho pana paramatthoti dassento āha ‘‘anussavā…pe… uttamattho’’ti.

Chalavādassāti atthīti vacanasāmaññena atthīti vuttehi rūpādīhi sāmaññavacanassāti adhippāyo. ‘‘So sacci…pe… laddhiṃ gahetvā āmantāti paṭijānātī’’ti vacanato pana ‘‘chalavādassā’’ti na sakkā vattuṃ. Na hi laddhi chalanti. Okāsaṃ adadamānoti patiṭṭhaṃ pacchindanto. Yadi saccikaṭṭhena upalabbhati, rūpādayo viya upalabbheyya, tathā anupalabbhanīyato na tava vādo tiṭṭhatīti nivattentoti adhippāyo. Taṃ sandhāyāti ‘‘yo saccikaṭṭho’’ti ettha vutto yo saccikaṭṭho, so sappaccayādibhāvena dīpito ‘‘rūpañca upalabbhatī’’tiādīsu āgato dhammappabhedoti dasseti.

‘‘Tenasaccikaṭṭhaparamatthenā’’ti vatvā ‘‘tenākārenā’’ti vadato ayamadhippāyo – saccikaṭṭhaparamatthākārena upalabbhamānaṃ saccikaṭṭhaparamatthena upalabbhamānaṃ nāma hotīti. Aññathā tatoti tassa tenākārenāti vattabbaṃ siyā. Ko panetissā purimapucchāya ca visesoti? Purimapucchāya sattapaññāsavidho dhammappabhedo yathā bhūtena sabhāvatthena upalabbhati, evaṃ puggalo upalabbhatīti vuttaṃ. Idha pana bhūtasabhāvatthena upalabbhamāno so dhammappabhedo yena ruppanādisappaccayādiākārena upalabbhati, kiṃ tenākārena puggalopi upalabbhatīti esa viseso. Yathā pana rūpaṃ viya bhūtasabhāvatthena upalabbhamānā vedanā na ruppanākārena upalabbhati, evaṃ dhammappabhedo viya bhūtasabhāvatthena upalabbhamāno puggalo na ruppanādisappaccayādiākārena upalabbhatīti sakkā paravādinā vattunti acodanīyaṃ etaṃ siyā. Avajānanañca tassa yuttanti niggaho ca na kātabbo. Dhammappabhedato pana aññassa saccikaṭṭhassa asiddhattā dhammappabhedākāreneva codeti. Avajānaneneva niggahaṃ dasseti. Anujānanāvajānanapakkhā sāmaññavisesehi paṭiññāpaṭikkhepapakkhā anulomapaṭilomapakkhā paṭhamadutiyanayāti ayametesaṃ viseso veditabbo.

‘‘Tena vata re vattabbe’’ti vadanto vattabbassa avacane dosaṃ pāpetīti iminā adhippāyena ‘‘niggahassa pāpitattā’’ti vuttanti daṭṭhabbaṃ. ‘‘Evametaṃ niggahassa ca anulomapaṭilomato catunnaṃ pāpanāropanañca vuttattā upalabbhatītiādikaṃ anulomapañcakaṃ nāmā’’ti vuttaṃ, anulomapaṭilomato pana dvīhi ṭhapanāhi saha sattakena bhavitabbaṃ, taṃvajjane vā kāraṇaṃ vattabbaṃ. Yaṃ pana vakkhati ‘‘ṭhapanā nāma paravādīpakkhassa ṭhapanato ‘ayaṃ tava doso’ti dassetuṃ ṭhapanamattameva hoti, na niggahassa vā paṭikammassa vā pākaṭabhāvakaraṇa’’nti (kathā. aṭṭha. 2). Tenādhippāyena idhāpi ṭhapanādvayaṃ vajjeti. Yathā pana tattha paṭikammapañcakabhāvaṃ avatvā paṭikammacatukkabhāvaṃ vakkhati, evamidhāpi niggahacatukkabhāvo vattabbo siyā. Suddhikaniggahassa pana niggahappadhānattā uddesabhāvena vutto niggahova visuṃ vuttoti daṭṭhabbo. Ye pana ‘‘ayathābhūtaniggahattā tattha paṭikammaṃ visuṃ na vutta’’nti vadanti, tesaṃ dutiye vādamukhe niggahacatukkabhāvo paṭikammapañcakabhāvo ca āpajjati.

2.Attanā adhippetaṃ saccikaṭṭhamevāti sammutisaccaṃ sandhāyāti adhippāyo. Vakkhati hi ‘‘suddhasammutisaccaṃ vā paramatthamissakaṃ vā sammutisaccaṃ sandhāya ‘yo saccikaṭṭho’ti puna anuyogo paravādissā’’ti (kathā. aṭṭha. 6). Tattha yadi paravādinā attanā adhippetasaccikaṭṭho sammutisaccaṃ, sammutisaccākārena puggalo upalabbhatīti vadantena samānaladdhiko nappaṭisedhitabbo, kathā evāyaṃ nārabhitabbā. Atha sakavādinā attanā ca adhippetasaccikaṭṭhaṃyeva sandhāya paravādī ‘‘yo saccikaṭṭho’’tiādimāhāti ayamattho. Sakavādinā sammutisaccaṃyeva saccikaṭṭhoti adhippetanti āpajjati. Yadi ubhayaṃ adhippetaṃ, puna ‘‘sammutisaccaparamatthasaccāni vā ekato katvāpi evamāhā’’ti na vattabbaṃ siyāti. Yadi ca dvepi saccāni saccikaṭṭhaparamatthā, saccikaṭṭhekadesena upaladdhiṃ icchantena ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’tiādi anuyogo na kātabbo, na ca saccikaṭṭhekadesena anuyogo yutto. Na hi vedayitākārena upalabbhamānā vedanā ruppanākārena upalabbhatīti anuyuñjitabbā, na ca paravādī ruppanādisabhāvaṃ puggalaṃ icchati, atha kho saccikaṭṭhaparamatthamevāti. Paramatthasaccato aññasmiṃ saccikaṭṭhe vijjamāne nāssa paramatthasaccatā anuyuñjitabbā. Asaccikaṭṭhe saccikaṭṭhavohāraṃ āropetvā taṃ sandhāya pucchatīti vadantānaṃ voharitasaccikaṭṭhassa attanā adhippetasaccikaṭṭhatā na yuttā. Voharitaparamatthasaccikaṭṭhānañca dvinnaṃ saccikaṭṭhabhāve vuttanayova doso. Sammutisaccākārena upalabbhamānañca bhūtasabhāvatthena upalabbheyya vā na vā. Yadi bhūtasabhāvatthena upalabbhati, puggalopi upalabbhati saccikaṭṭhaparamatthenāti anujānanto nānuyuñjitabbo. Atha na bhūtasabhāvatthena, taṃvinimutto sammutisaccassa saccikaṭṭhaparamatthākāro na vattabbo asiddhattā. Vakkhati ca ‘‘yathā rūpādayo paccattalakkhaṇasāmaññalakkhaṇavasena atthi, na evaṃ puggalo’’ti. Tasmā maggitabbo ettha adhippāyo.

Dvinnaṃ saccānanti ettha saccadvayākārena anupalabbhanīyato anuññeyyametaṃ siyā, na vā kiñci vattabbaṃ. Yathā hi ekadesena paramatthākārena anupalabbhanīyatā anujānanassa na kāraṇaṃ, evaṃ ekadesena sammutiyākārena upalabbhanīyatā paṭikkhepassa cāti maggitabbo etthāpi adhippāyo. Nupalabbhatīti vacanasāmaññamattanti nupalabbhatīti idameva vacanaṃ anuññātaṃ paṭikkhittañcāti etaṃ chalavādaṃ nissāyāti adhippāyo. Yathā upalabbhatīti etasseva anujānanapaṭikkhepehi ahaṃ niggahetabbo, evaṃ nupalabbhatīti etasseva anujānanapaṭikkhepehi tvanti evaṃ sambhavantassa sāmaññena asambhavantassa kappanaṃ panettha chalavādo bhavituṃ arahati. Tena nupalabbhatīti vacanasāmaññamattaṃ chalavādassa kāraṇattā ‘‘chalavādo’’ti vuttanti daṭṭhabbaṃ. Vacanasāmaññamattañca chalavādañca nissāyāti vā attho. Ṭhapanā niggahappaṭikammānaṃ pākaṭabhāvakaraṇaṃ na hotīti idaṃ vicāretabbaṃ. Na hi pakkhaṭṭhapanena vinā purimaṃ anujānitvā pacchimassa avajānanaṃ, pacchimaṃ vā avajānantassa purimānujānanaṃ micchāti sakkā āropetunti.

3.Tavāti, paṭijānantanti ca paccatte sāmiupayogavacanānīti adhippāyena ‘‘tvaṃyeva paṭijānanto’’ti āha.

4-5.Catūhi pāpanāropanāhi niggahassa upanītattāti ‘‘dunniggahitā ca homa, hañcī’’tiādinā tayā mama kato niggaho, mayā tava kato niggaho viya micchāti evaṃ tena anulomapañcake catūhi pāpanāropanāhi katassa niggahassa tena niyāmena dukkaṭabhāvassa attanā kataniggahena saha upanītattā aniggahabhāvassa vā upagamitattāti attho daṭṭhabbo. Evameva tena hi yaṃ niggaṇhāsi hañci…pe… idaṃ te micchāti etassa aniggahabhāvanigamanasseva niggamanacatukkatā veditabbā.

Anulomapaccanīkavaṇṇanā niṭṭhitā.

2. Paccanīkānulomavaṇṇanā

7-10.‘‘Attano laddhiṃ nissāya paṭiññā paravādissā’’ti vatvā puna ‘‘paramatthavasena puggalassa abhāvato paṭikkhepo paravādissā’’ti vuttaṃ. Tatrāyaṃ paṭikkhepo attano laddhiyā yadi kato, paramatthato aññena saccikaṭṭhaparamatthena puggalo upalabbhatīti ayamassa laddhīti āpajjati. Tathā ca sati nāyaṃ sammutisaccavasena upaladdhiṃ icchantena niggahetabbo. Atha attano laddhiṃ niggūhitvā parassa laddhivasena paṭikkhipati, purimapaṭiññāya avirodhitattā na niggahetabbo. Na hi attano ca parassa ca laddhiṃ vadantassa doso āpajjatīti. Attano pana laddhiyā paṭijānitvā paraladdhiyā paṭikkhipantena attano laddhiṃ chaḍḍetvā paraladdhi gahitā hotīti niggahetabboti ayamettha adhippāyo siyā.

Paccanīkānulomavaṇṇanā niṭṭhitā.

Suddhasaccikaṭṭhavaṇṇanā niṭṭhitā.

2. Okāsasaccikaṭṭho

1. Anulomapaccanīkavaṇṇanā

11.Sabbatthāti sabbasmiṃ sarīreti ayamatthoti dassento āha ‘‘sarīraṃ sandhāyā’’ti. Tatthāti tasmiṃ saṃkhittapāṭhe. Yasmā sarīraṃ sandhāya ‘‘sabbattha na upalabbhatī’’ti vutte sarīrato bahi upalabbhatīti āpajjati, tasmā paccanīke paṭikkhepo sakavādissāti etena na kenaci sabhāvena puggalo upalabbhatīti ayamattho vutto hoti. Na hi kenaci sabhāvena upalabbhamānassa sarīratadaññāvimutto upaladdhiokāso atthīti.

3. Kālasaccikaṭṭho

1. Anulomapaccanīkavaṇṇanā

12.Purimapacchimajātikālañcāti majjhimajātikāle upalabbhamānassa tasseva purimapacchimajātikālesu upaladdhiṃ sandhāyāti adhippāyo. Sesaṃ paṭhamanaye vuttasadisamevāti imesu tīsu paṭhame ‘‘sabbatthā’’ti etasmiṃ naye vuttasadisameva, kiṃ taṃ? Pāṭhassa saṃkhittatāti attho. Idhāpi hi yasmā ‘‘sabbadā na upalabbhatī’’ti vutte ekadā upalabbhatīti āpajjati, tasmā paccanīke paṭikkhepo sakavādissāti yojetabbanti.

4. Avayavasaccikaṭṭho

1. Anulomapaccanīkavaṇṇanā

13. Tatiyanaye ca yasmā ‘‘sabbesu na upalabbhatī’’ti vutte ekasmiṃ upalabbhatīti āpajjati, tasmā paccanīke paṭikkhepo sakavādissāti yojetabbaṃ. Tenāha ‘‘tādisamevā’’ti.

Okāsādisaccikaṭṭho

2. Paccanīkānulomavaṇṇanā

14.Tattha anulomapañcakassātiādimhi anulomapañcakanti niggahapañcakaṃ, paccanīkanti ca paṭikammaṃ vuttanti daṭṭhabbaṃ. Tattha anulomapañcakassa ‘‘sabbattha puggalo nupalabbhatī’’tiādikassa attho ‘‘sabbattha puggalo nupalabbhatī’’tiādipāḷiṃ saṃkhipitvā āgate sarūpena avutte ‘‘yasmā sarīraṃ sandhāyā’’tiādinā (kathā. aṭṭha. 11) vuttanayena veditabbo, paccanīkassa ca ‘‘sabbattha puggalo upalabbhatī’’tiādikassa paṭikammakaraṇavasena vuttassa attho paṭikammādipāḷiṃ saṃkhipitvā ādimattadassanena āgate ‘‘puggalo upalabbhatī’’tiādimhi anulome ‘‘sabbatthāti sarīraṃ sandhāya anuyogo sakavādissā’’tiādinā (kathā. aṭṭha. 11) vuttanayena veditabboti evamattho daṭṭhabbo. Atha vā tatthāti yaṃ āraddhaṃ, tasminti evaṃ atthaṃ aggahetvā tattha tesu tīsu mukhesūti attho gahetabbo. Anulomapañcakamūlakā cettha sabbānulomapaccanīkapañcakapāḷi anulomapañcakassa pāḷīti vuttā, tathā paccanīkānulomapañcakapāḷi ca paccanīkassa pāḷīti. Taṃ saṃkhipitvā paṭikammavasena āgate sarūpena avutte ‘‘puggalo nupalabbhatī’’tiādike paccanīke ‘‘upalabbhatī’’tiādike anulome ca attho heṭṭhā suddhikasaccikaṭṭhe vuttanayeneva veditabboti vuttaṃ hoti.

Saccikaṭṭhavaṇṇanā niṭṭhitā.

5. Suddhikasaṃsandanavaṇṇanā

17-27.Rūpādīhisaddhiṃ saccikaṭṭhasaṃsandananti saccikaṭṭhassa puggalassa rūpādīhi saddhiṃ saṃsandanaṃ, saccikaṭṭhe vā rūpādīhi saddhiṃ puggalassa saṃsandananti adhippāyo. Puggalo rūpañcāti ca-kārassa samuccayatthattā yathā rūpanti evaṃ nidassanavasena vutto attho vicāretabbo. Rūpādīhi añño anañño ca puggalo na vattabboti laddhi samayo. ‘‘Aññaṃ jīvaṃ aññaṃ sarīranti abyākatametaṃ bhagavatā’’tiādikaṃ (saṃ. ni. 4.416) suttaṃ. Anuññāyamāne tadubhayavirodho āpajjatīti imamatthaṃ sandhāyāha ‘‘samayasuttavirodhaṃ disvā’’ti.

Dhammatoti pāḷito. ‘‘Paṭikammacatukkādīni saṃkhittāni. Paravādī…pe… dassitānī’’ti vadantehi puggalo nupalabbhati…pe… ājānāhi paṭikammanti ettha ājānāhi niggahanti pāṭho diṭṭho bhavissati. Aññattaṃ paṭijānāpanatthanti yathā mayā aññattaṃ vattabbaṃ, tathā ca tayāpi taṃ vattabbanti aññattapaṭiññāya codanatthanti attho. Sammutiparamatthānaṃ ekattanānattapañhassa ṭhapanīyattāti abyākatattāti attho. Yadi ṭhapanīyattā paṭikkhipitabbaṃ, parenapi ṭhapanīyattā laddhimeva nissāya paṭikkhepo katoti sopi na niggahetabbo siyā. Paro pana puggaloti kañci sabhāvaṃ gahetvā tassa ṭhapanīyattaṃ icchati, sati ca sabhāve ṭhapanīyatā na yuttāti niggahetabbo. Sammuti pana koci sabhāvo natthi. Tenevassa ekattanānattapañhassa ṭhapanīyataṃ vadanto na niggahetabboti sakavādinā paṭikkhepo katoti ayamettha adhippāyo yutto.

Suddhikasaṃsandanavaṇṇanā niṭṭhitā.

6. Opammasaṃsandanavaṇṇanā

28-36.Upaladdhisāmaññena aññattapucchā cāti idañca dvinnaṃ samānatā no aññattassa kāraṇaṃ yuttaṃ, atha kho visuṃ attano sabhāvena saccikaṭṭhaparamatthena upalabbhanīyatāti vicāretabbaṃ. ‘‘Ekavīsādhikānī’’ti purimapāṭho, vīsādhikānīti pana paṭhitabbaṃ.

37-45. ‘‘Atthi puggalo’’ti suttaṃ anujānāpentena upaladdhi anujānitā hotīti maññamāno āha ‘‘upaladdhisāmaññaṃ āropetvā’’ti. Vīsādhikāni nava paṭikammapañcakasatāni dassitānīti etena suddhikasaṃsandanepi ‘‘ājānāhi paṭikamma’’micceva pāṭhoti viññāyati. Yañca vādamukhesu suddhikasaccikaṭṭhe ‘‘paṭikammacatukka’’nti vuttaṃ, tampi ‘‘paṭikammapañcaka’’nti.

Opammasaṃsandanavaṇṇanā niṭṭhitā.

7. Catukkanayasaṃsandanavaṇṇanā

46-52. Ekadhammatopi aññattaṃ anicchanto rūpādiekekadhammavasena nānuyuñjitabbo. Samudāyato hi ayaṃ aññattaṃ anicchanto ekadesato anaññattaṃ paṭikkhipanto na niggahāraho siyāti etaṃ vacanokāsaṃ nivattetuṃ ‘‘ayañca anuyogo’’tiādimāha. Sakalanti sattapaññāsavidho dhammappabhedo puggaloti vā paramatthasaccaṃ puggaloti vā evaṃ sakalaṃ sandhāyāti attho. Evaṃ sakalaṃ paramatthaṃ cintetvā tantivasena anuyogalakkhaṇassa ṭhapitattā sakalaparamatthato ca aññassa saccikaṭṭhassa abhāvā saccikaṭṭhena puggalena tato aññena na bhavitabbanti ‘‘rūpaṃ puggalo’’ti imaṃ pañhaṃ paṭikkhipantassa niggahāropanaṃ yuttanti attho.

Sabhāgavinibbhogatoti rūpato aññasabhāgattāti vuttaṃ hoti. Sabbadhammāti rūpavajje sabbadhamme vadati. ‘‘Rūpasmiṃ puggalo’’ti ettha nissayavināse vināsāpattibhayena paṭikkhipatīti adhippāyenāha ‘‘ucchedadiṭṭhibhayena cevā’’ti. Tīsu pana samayavirodhena paṭikkhepo adhippeto. Na hi so sakkāyadiṭṭhiṃ icchati, apica sassatadiṭṭhibhayena paṭikkhipatīti yuttaṃ vattuṃ. Sakkāyadiṭṭhīsu hi pañceva ucchedadiṭṭhiyo, sesāsassatadiṭṭhiyoti. Aññatra rūpāti ettha ca rūpavā puggaloti ayamattho saṅgahitoti veditabbo.

Catukkanayasaṃsandanavaṇṇanā niṭṭhitā.

Niṭṭhitā ca saṃsandanakathāvaṇṇanā.

8. Lakkhaṇayuttivaṇṇanā

54.Paccanīkānulometi idaṃ yaṃ vakkhati ‘‘chalavasena pana vattabbaṃ ‘ājānāhi paṭikamma’ntiādī’’ti (kathā. aṭṭha. 54), tena pana na sameti. Paccanīkānulome hi paccanīke ‘‘ājānāhi niggaha’’nti vattabbaṃ, na pana ‘‘paṭikamma’’nti.

Lakkhaṇayuttivaṇṇanā niṭṭhitā.

9. Vacanasodhanavaṇṇanā

55-59.Puggaloupalabbhatīti padadvayassa atthato ekatteti ettha tadeva ekattaṃ parena sampaṭicchitaṃ asampaṭicchitanti vicāretabbametaṃ. Puggalassa hi avibhajitabbataṃ, upalabbhatīti etassa vibhajitabbataṃ vadanto vibhajitabbāvibhajitabbatthānaṃ upalabbhatipuggala-saddānaṃ kathaṃ atthato ekattaṃ sampaṭiccheyyāti? Yathā ca vibhajitabbāvibhajitabbatthānaṃ upalabbhati-rūpa-saddānaṃ taṃ vibhāgaṃ vadato rūpaṃ kiñci upalabbhati, kiñci na upalabbhatīti ayaṃ pasaṅgo nāpajjati, evaṃ etassapi yathāvuttavibhāgaṃ vadato yathāāpāditena pasaṅgena na bhavitabbanti maggitabbo ettha adhippāyo.

60. ‘‘Suññato lokaṃ avekkhassū’’ti (su. ni. 1125) etena atthato puggalo natthīti vuttaṃ hotīti āha ‘‘natthītipi vutta’’nti.

Vacanasodhanavaṇṇanā niṭṭhitā.

10. Paññattānuyogavaṇṇanā

61-66. Rūpakāyāvirahaṃ sandhāya ‘‘rūpakāyasabbhāvato’’ti āha. ‘‘Rūpino vā arūpino vā’’ti (itivu. 90) sutte āgatapaññattiṃ sandhāya ‘‘tathārūpāya ca paññattiyā atthitāyā’’ti. Vītarāgasabbhāvatoti kāmībhāvassa anekantikattā kāmadhātuyā āyattattābhāvato ca ‘‘kāmī’’ti na vattabboti paṭikkhipatīti adhippāyo.

67.Kāyānupassanāyāti kāraṇavacanametaṃ, kāyānupassanāya kāraṇabhūtāya evaṃladdhikattāti attho. Āhacca bhāsitanti ‘‘aññaṃ jīvaṃ aññaṃ sarīranti abyākatametaṃ mayā’’ti (ma. ni. 2.128) āhacca bhāsitaṃ.

Paññattānuyogavaṇṇanā niṭṭhitā.

11. Gatianuyogavaṇṇanā

69-72.‘‘Dassento‘tena hi puggalo sandhāvatī’tiādimāhā’’ti vuttaṃ, ‘‘dassento ‘na vattabbaṃ puggalo sandhāvatī’tiādimāhā’’ti pana bhavitabbaṃ, dassetvāti vā vattabbaṃ.

91.Yena rūpasaṅkhātena sarīrena saddhiṃ gacchatīti ettha ‘‘rūpena saddhiṃ gacchatī’’ti vadantena ‘‘rūpaṃ puggalo’’ti ananuññātattā yenākārena taṃ jīvaṃ taṃ sarīranti idaṃ āpajjati , so vattabbo. Asaññūpapattiṃ sandhāyāti nirayūpagassa puggalassa asaññūpagassa arūpūpagassa ca antarābhavaṃ na icchatīti cutito anantaraṃ upapattiṃ sandhāyāti attho daṭṭhabbo. Ye pana cutikāle upapattikāle ca asaññūpapattikāle ca asaññasattesu saññā atthīti gahetvā asaññūpagassa ca antarābhavaṃ iccheyyuṃ, tesaṃ antarābhavabhāvato ‘‘asaññūpapatti avedanā’’ti na sakkā vattunti.

92.Avedanotiādīsu tadaññanti saññabhavato aññaṃ asaññānevasaññānāsaññāyatanupapattiṃ. Nevasaññānāsaññāyatanepi hi na vattabbaṃ saññā atthīti icchanti.

93.Yasmā rūpādidhamme vinā puggalo natthīti indhanupādāno aggi viya indhanena rūpādiupādāno puggalo rūpādinā vinā natthīti laddhivasena vadati.

Gatianuyogavaṇṇanā niṭṭhitā.

12. Upādāpaññattānuyogavaṇṇanā

97.Nīlaṃ rūpaṃ upādāya nīlotiādīsūti ‘‘nīlaṃ rūpaṃ upādāya nīlakassa puggalassa paññattī’’ti ettha yo puṭṭho nīlaṃ upādāya nīloti, tadādīsūti attho.

98.Chekaṭṭhaṃ sandhāyāti chekaṭṭhaṃ sandhāya vuttaṃ, na kusalapaññattiṃ. ‘‘Kusalaṃ vedanaṃ upādāyā’’ti maññamāno paṭijānātīti attho daṭṭhabbo.

112.Idāni…pe… dassetuṃ ‘‘yathā rukkha’’ntiādimāhāti pubbapakkhaṃ dassetvā uttaramāhāti vuttaṃ hoti.

115. ‘‘Yassa rūpaṃ so rūpavā’’ti uttarapakkhe vuttaṃ vacanaṃ uddharitvā ‘‘yasmā’’tiādimāha.

116.Cittānupassanāvasenāti cittānupassanāvasena paridīpitassa sarāgādicittayogassa vasenāti adhippāyo.

118.Yenāti cakkhunti ‘‘yenā’’ti vuttaṃ karaṇaṃ cakkhunti attho. Cakkhumeva rūpaṃ passatīti viññāṇanissayabhāvūpagamanameva cakkhussa dassanaṃ nāma hotīti sandhāya vadati.

Upādāpaññattānuyogavaṇṇanā niṭṭhitā.

13. Purisakārānuyogavaṇṇanā

123.Karaṇamattanti kammānaṃ nipphādakappayojakabhāvena pavattā khandhā.

124. Purimakammena vinā puggalassa jāti, jātassa ca vijjaṭṭhānādīsu sammā micchā vā pavatti natthīti sandhāya ‘‘purimakammameva tassā’’tiādimāha.

125.Kammavaṭṭassāti ettha kammakārakassa yo kārako, tenapi aññaṃ kammaṃ kātabbaṃ, tassa kārakenapi aññanti evaṃ kammavaṭṭassa anupacchedaṃ vadanti. Puggalassa kārako kammassa kārako āpajjatīti vicāretabbametaṃ. Mātāpitūhi janitatādinā tassa kārakaṃ icchantassa kammakārakānaṃ kārakaparamparā āpajjatīti idañca vicāretabbaṃ.

170.Suttavirodhabhayenāti ‘‘so karoti so paṭisaṃvedayatīti kho, brāhmaṇa, ayameko anto’’tiādīhi (saṃ. ni. 2.46) virodhabhayā.

171. ‘‘Idha nandati pecca nandatī’’ti (dha. pa. 18) vacanato kammakaraṇakāle vipākapaṭisaṃvedanakāle ca soyevāti paṭijānātīti adhippāyo. Sayaṃkataṃsukhadukkhanti ca puṭṭho ‘‘kiṃ nu kho, bho gotama, sayaṃkataṃ sukhaṃ dukkhanti? Mā hevaṃ kassapā’’tiādisuttavirodhā (saṃ. ni. 2.18) paṭikkhipati.

176.Laddhimattamevetanti soyeveko neva so hoti na aññoti idaṃ pana nattheva, tasmā evaṃvādino asayaṃkārantiādi āpajjatīti adhippāyo. Apicātiādinā idaṃ dasseti – na parassa icchāvaseneva ‘‘so karotī’’tiādi anuyogo vutto, atha kho ‘‘so karotī’’tiādīsu ekaṃ anicchantassa itaraṃ, tañca anicchantassa aññaṃ āpannanti evaṃ kārakavedakicchāya ṭhatvā ‘‘so karotī’’tiādīsu taṃ taṃ anicchāya āpannavasenāpīti. Atha vā na kevalaṃ ‘‘so karotī’’tiādīnaṃ sabbesaṃ āpannattā, atha kho ekekasseva ca āpannattā ayaṃ anuyogo katoti dasseti. Purimanayenevāti etena ‘‘idha nandatī’’tiādi sabbaṃ paṭijānanādikāraṇaṃ ekato yojetabbanti dasseti.

Purisakārānuyogavaṇṇanā niṭṭhitā.

Kalyāṇavaggo niṭṭhito.

14. Abhiññānuyogavaṇṇanā

193.Abhiññānuyogādivasena arahattasādhanāti ettha ‘‘nanu atthi koci iddhiṃ vikubbatī’’ti abhiññāanuyogo ca ‘‘hañci atthi koci iddhiṃ vikubbatī’’ti ṭhapanā ca ‘‘tena vata re’’tiādi pāpanā ca ādisaddasaṅgahito atthova daṭṭhabbo. Āsavakkhayañāṇaṃ panettha abhiññā vuttāti tadabhiññāvato arahato sādhanaṃ ‘‘arahattasādhanā’’ti āha. Arahato hi sādhanā tabbhāvassa ca sādhanā hotiyevāti.

Abhiññānuyogavaṇṇanā niṭṭhitā.

15-18. Ñātakānuyogādivaṇṇanā

209.Tathārūpassāti tatiyakoṭibhūtassa saccikaṭṭhassa abhāvāti adhippāyo. Evaṃ pana paṭikkhipanto asaccikaṭṭhaṃ tatiyakoṭibhūtaṃ puggalaṃ vadeyyāti tādisaṃ puggalaṃ icchanto hi suttena niggahetabbo siyā. Kasmā? Tathārūpassa saccikaṭṭhassa abhāvatoti, tathārūpassa kassaci sabhāvassa abhāvato paṭikkhepārahattā attano laddhiṃ nigūhitvā paṭikkhepo paravādissāti ayamattho daṭṭhabbo.

Ñātakānuyogādivaṇṇanā niṭṭhitā.

19. Paṭivedhānuyogādivaṇṇanā

218.Pariggahitavedanoti vacanena apariggahitavedanassa ‘‘sukhitosmi, dukkhitosmī’’ti jānanaṃ pajānanaṃ nāma na hotīti dasseti yogāvacarassa sukhumānampi vedanānaṃ paricchedanasamatthatañca.

228.Lakkhaṇavacananti rūpabbhantaragamanaṃ saharūpabhāvo, bahiddhā nikkhamanaṃ vinārūpabhāvoti adhippāyo.

237.Imā khoti oḷāriko attapaṭilābho manomayo attapaṭilābho arūpo attapaṭilābhoti imā lokassa samaññā, yāhi tathāgato voharati aparāmasaṃ, yo sacco mogho vā siyā, tasmiṃ anupalabbhamānepi attani tadanupalabbhatoyeva parāmāsaṃ attadiṭṭhiṃ anuppādento loke attapaṭilābhoti pavattavohāravaseneva voharatīti ayamettha attho. Ettha ca paccattasāmaññalakkhaṇavasena puggalassa atthitaṃ paṭikkhipitvā lokavohārena atthitaṃ vadantena puggaloti koci sabhāvo natthīti vuttaṃ hoti. Sati hi tasmiṃ attano sabhāveneva atthitā vattabbā siyā, na lokavohārenāti. Iminā pana yathā sameti, yathā ca parāmāso na hoti, evaṃ ito purimā ca atthavaṇṇanā yojetabbā.

Lokasammutikāraṇanti yasmā lokasammutivasena pavattaṃ, tasmā saccanti vuttaṃ hoti. Tathalakkhaṇanti tathakāraṇaṃ. Yasmā dhammānaṃ tathatāya pavattaṃ, tasmā saccanti dasseti.

Paṭivedhānuyogādivaṇṇanā niṭṭhitā.

Puggalakathāvaṇṇanā niṭṭhitā.

2. Parihānikathā

1. Vādayuttiparihānikathāvaṇṇanā

239. ‘‘Dveme , bhikkhave, dhammā sekkhassa bhikkhuno parihānāya saṃvattantī’’ti (a. ni. 2.185) idaṃ suttaṃ arahato parihāniladdhiyā na nissayo, atha kho anāgāmiādīnaṃ parihāniladdhiyā, tasmā arahatopi parihāniṃ icchantīti ettha pi-saddena anāgāmissapi sakadāgāmissapīti yojetabbaṃ.

‘‘Tatiyasmimpi mudindriyāva adhippetā. Tesañhi sabbesampi parihāni na hotīti tassa laddhī’’ti purimapāṭho, mudindriyesveva pana adhippetesu parikkhepo na kātabbo siyā, kato ca, tasmā ‘‘tatiyasmimpi tikkhindriyāva adhippetā. Tesañhi sabbesampi parihāni na hotīti tassa laddhī’’ti paṭhanti.

Ayoniso atthaṃ gahetvāti sotāpannoyeva niyatoti vuttoti soyeva na parihāyati, na itareti atthaṃ gahetvā. ‘‘Uparimaggatthāyā’’ti vuttaṃ atthaṃ aggahetvā niyatoti sotāpattiphalā na parihāyatīti etamatthaṃ gaṇhīti pana vadanti.

Vādayuttiparihānikathāvaṇṇanā niṭṭhitā.

2. Ariyapuggalasaṃsandanaparihānivaṇṇanā

241.Yaṃpanetthātiādimhi dassanamaggaphale ṭhitassa anantaraṃ arahattappattiṃ, tato parihāyitvā tattha ca ṭhānaṃ icchanto puna vāyāmena tadanantaraṃ arahattappattiṃ na icchatīti vicāretabbametaṃ.

262.Avasippatto jhānalābhīti sekkho vuttoti daṭṭhabbo. Puthujjano pana vasippatto avasippatto ca samayavimuttaasamayavimuttatantiyā aggahito, bhajāpiyamāno pana samāpattivikkhambhitānaṃ kilesānaṃ vasena samayavimuttabhāvaṃ bhajeyyāti vuttoti.

Ariyapuggalasaṃsandanaparihānivaṇṇanā niṭṭhitā.

3. Suttasādhanaparihānivaṇṇanā

265.Uttamahīnabhedo ‘‘tatra yāyaṃ paṭipadā sukhā khippābhiññā, sā ubhayeneva paṇītā akkhāyatī’’tiādisuttavasena (dī. ni. 3.152) vutto. ‘‘Diṭṭhaṃ sutaṃ muta’’nti ettha viya mutasaddo pattabbaṃ vadatīti āha ‘‘phusanāraha’’nti.

267.Appattaparihānāya ceva saṃvattanti yathākatasanniṭṭhānassa samayavimuttassāti adhippāyo.

Suttasādhanaparihānivaṇṇanā niṭṭhitā.

Parihānikathāvaṇṇanā niṭṭhitā.

3. Brahmacariyakathā

1. Suddhabrahmacariyakathāvaṇṇanā

269.‘‘Paranimmitavasavattideveupādāya taduparī’’ti vuttaṃ, ‘‘tīhi, bhikkhave, ṭhānehī’’ti (a. ni. 9.21) pana suttassa vacanena heṭṭhāpi maggabhāvanampi na icchantīti viññāyati.

270.‘‘Gihīnañceva ekaccānañca devānaṃ maggapaṭilābhaṃ sandhāya paṭikkhepo tassevā’’ti vuttaṃ, ‘‘yattha natthī’’ti pana okāsavasena puṭṭho puggalavasena tassa paṭikkhepo na yutto. Yadi ca tassāyaṃ adhippāyo, sakavādinā samānādhippāyattā na niggahetabbo.

271.Ekantarikapañhāti paravādīsakavādīnaṃ aññamaññaṃ pañhantarikā pañhā.

Suddhabrahmacariyakathāvaṇṇanā niṭṭhitā.

2. Saṃsandanabrahmacariyakathāvaṇṇanā

273.Rūpāvacaramaggena hi so idhavihāyaniṭṭho nāma jātoti idaṃ ‘‘idha bhāvitamaggo hi anāgāmī idhavihāyaniṭṭho nāma hotī’’tiādikena laddhikittanena kathaṃ sametīti vicāretabbaṃ. Pubbe pana anāgāmī eva anāgāmīti vutto, idha jhānānāgāmisotāpannādikoti adhippāyo. Idha arahattamaggaṃ bhāvetvā idheva phalaṃ sacchikarontaṃ ‘‘idhaparinibbāyī’’ti vadati, idha pana maggaṃ bhāvetvā tattha phalaṃ sacchikarontaṃ ‘‘tatthaparinibbāyī arahā’’ti.

Saṃsandanabrahmacariyakathāvaṇṇanā niṭṭhitā.

Brahmacariyakathāvaṇṇanā niṭṭhitā.

4. Odhisokathāvaṇṇanā

274.Odhisoodhisoti etassa atthaṃ dassento ‘‘ekadesena ekadesenā’’ti āha.

Odhisokathāvaṇṇanā niṭṭhitā.

4. Jahatikathāvaṇṇanā

1. Nasuttāharaṇakathāvaṇṇanā

280.Kiccasabbhāvanti tīhi pahātabbassa pahīnataṃ. Taṃ pana kiccaṃ yadi teneva maggena sijjhatīti laddhi, puthujjanakāle eva kāmarāgabyāpādā pahīnāti laddhīti etaṃ na sameti, tasmā puthujjanakāle pahīnānampi dassanamagge uppanne puna kadāci anuppattito tiṇṇaṃ maggānaṃ kiccaṃ sambhavatīti adhippāyo.

Nasuttāharaṇakathāvaṇṇanā niṭṭhitā.

Jahatikathāvaṇṇanā niṭṭhitā.

5. Sabbamatthītikathā

1. Vādayuttivaṇṇanā

282.Sabbasmiṃsarīre sabbanti sirasi pādā pacchato cakkhūnīti evaṃ sabbaṃ sabbattha atthīti attho. Sabbasmiṃ kāleti bālakāle yuvatā, vuḍḍhakāle bālatā, evaṃ sabbasmiṃ kāle sabbaṃ. Sabbenākārenāti nīlākārena pītaṃ, pītākārena lohitanti evaṃ. Sabbesu dhammesūti cakkhusmiṃ sotaṃ, sotasmiṃ ghānanti evaṃ. Ayuttanti yogarahitaṃ vadati, taṃ pana ekasabhāvaṃ. Kathaṃ pana ekasabhāvassa yogarahitatāti taṃ dassento ‘‘nānāsabhāvānañhī’’tiādimāha. Dvinnañhi nānāsabhāvānaṃ aṅgulīnaṃ meṇḍakānaṃ vā aññamaññayogo hoti, na ekasseva sato, tasmā yo nānāsabhāvesu hoti yogo, tena rahitaṃ ekasabhāvaṃ ayoganti vuttaṃ. Idaṃ pucchatīti paravādīdiṭṭhiyā micchādiṭṭhibhāvaṃ gahetvā uppannāya attano diṭṭhiyā sammādiṭṭhibhāvo atthīti vuttaṃ hoti.

Vādayuttivaṇṇanā niṭṭhitā.

2. Kālasaṃsandanavaṇṇanā

285.Atītānāgataṃ pahāya paccuppannarūpameva appiyaṃ avibhajitabbaṃ karitvāti paccuppannasaddena rūpasaddena cāti ubhohipi paccuppannarūpameva vattabbaṃ katvāti vuttaṃ hoti. Paññattiyā avigatattāti etena idaṃ viññāyati ‘‘na rūpapaññatti viya vatthapaññatti sabhāvaparicchinne pavattā vijjamānapaññatti, atha kho pubbāpariyavasena pavattamānaṃ rūpasamūhaṃ upādāya pavattā avijjamānapaññatti, tasmā vatthabhāvassa odātabhāvavigame vigamāvattabbatā yuttā, na pana rūpabhāvassa paccuppannabhāvavigame’’ti.

Kālasaṃsandanavaṇṇanā niṭṭhitā.

Vacanasodhanavaṇṇanā

288.Anāgataṃvā paccuppannaṃ vā hutvā hotīti vuttanti ettha anāgataṃ anāgataṃ hutvā puna paccuppannaṃ hontaṃ hutvā hotīti, tathā paccuppannaṃ paccuppannaṃ hontaṃ pubbe anāgataṃ hutvā paccuppannaṃ hotīti hutvā hotīti vuttanti daṭṭhabbaṃ. Kiṃ te tampi hutvā hotīti tabbhāvāvigamato hutvāhotibhāvānuparamaṃ anupacchedaṃ pucchatīti adhippāyo yutto. Hutvā bhūtassa puna hutvā abhāvatoti anāgataṃ hutvā paccuppannabhūtassa puna anāgataṃ hutvā paccuppannābhāvato.

Yasmā tanti taṃ hutvā bhūtaṃ paccuppannaṃ yasmā anāgataṃ hutvā paccuppannaṃ hontaṃ ‘‘hutvā hotī’’ti saṅkhyaṃ gataṃ, tasmā dutiyampi ‘‘hutvā hotī’’ti vacanaṃ arahatīti paṭijānātīti adhippāyo. Evaṃ pana dhamme hutvāhotibhāvānuparamaṃ vadantassa adhamme sasavisāṇe nahutvāna hotibhāvānuparamo āpajjatīti adhippāyena ‘‘atha na’’ntiādimāha.

Paṭikkhittanayenāti kālanānattena. Paṭiññātanayenāti atthānānattena. Atthānānattaṃ icchantopi pana anāgatassa paccuppanne vuttaṃ hotibhāvaṃ, paccuppannassa ca anāgate vuttaṃ hutvābhāvaṃ kathaṃ paṭijānātīti vicāretabbaṃ. Atthānānattameva hi tena anuññāyati, na anāgate paccuppannabhāvo, paccuppanne vā anāgatabhāvoti. Purimaṃ paṭikkhittapañhaṃ parivattitvāti anuññātapañhassa hutvā hoti hutvā hotīti doso vuttoti avuttadosaṃ atikkamma paṭikkhittapañhaṃ puna gahetvā tena codetīti attho. Ettha ca atthānānattena hutvāhotīti anujānantassa doso kālanānattāyeva anāgataṃ paccuppannanti paṭikkhepena kathaṃ hotīti? Tasseva anujānanapaṭikkhepatoti adhippāyo.

Ekekanti anāgatampi na hutvā na hoti paccuppannampīti tadubhayaṃ gahetvā ‘‘ekekaṃ na hutvā na hoti na hutvā na hotī’’ti vuttaṃ, na ekekameva na hutvā na hoti na hutvā na hotīti. Esa nayo purimasmiṃ ‘‘ekekaṃ hutvā hoti hutvā hotī’’ti vacanepi. Anāgatassa hi ‘‘hutvā hotī’’ti nāmaṃ paccuppannassa cāti dvepi nāmāni saṅgahetvā ‘‘hutvā hoti hutvā hotī’’ti coditaṃ, tathā ‘‘na hutvā na hoti na hutvā na hotī’’ti cāti adhippāyo . Sabbato andhakārena pariyonaddho viyāti etena apariyonaddhena paṭijānitabbaṃ siyāti dasseti. Ettha ca purimanaye hutvā bhūtassa puna hutvāhotibhāvo codito, dutiyanaye anāgatādīsu ekekassa hutvāhotināmatāti ayaṃ viseso.

Vacanasodhanavaṇṇanā niṭṭhitā.

Atītañāṇādikathāvaṇṇanā

290.Puna puṭṭho…pe… atthitāya paṭijānātīti ettha paccuppannaṃ ñāṇaṃ tenāti etena anuvattamānāpekkhanavacanena kathaṃ vuccatīti vicāretabbaṃ.

Atītañāṇādikathāvaṇṇanā niṭṭhitā.

Arahantādikathāvaṇṇanā

291.Yuttivirodho arahato sarāgādibhāve puthujjanena anānattaṃ brahmacariyavāsassa aphalatāti evamādiko daṭṭhabbo.

Arahantādikathāvaṇṇanā niṭṭhitā.

Padasodhanakathāvaṇṇanā

295.Tena kāraṇenāti atītaatthisaddānaṃ ekatthattā atthisaddatthassa ca nvātītabhāvato ‘‘atītaṃ nvātītaṃ, nvātītañca atītaṃ hotī’’ti vuttaṃ hoti. Ettha pana atītādīnaṃ atthitaṃ vadantassa paravādissevāyaṃ doso yathā āpajjati, na pana ‘‘nibbānaṃ atthī’’ti vadantassa sakavādissa, tathā paṭipādetabbaṃ.

Padasodhanakathāvaṇṇanā niṭṭhitā.

Sabbamatthītikathāvaṇṇanā niṭṭhitā.

7. Ekaccaṃatthītikathā

1. Atītādiekaccakathāvaṇṇanā

299.Tiṇṇaṃ rāsīnanti avipakkavipākavipakkavipākaavipākānaṃ. Vohāravasena avipakkavipākānaṃ atthitaṃ vadanto kathaṃ codetabboti vicāreti ‘‘kammupacayaṃ cittavippayuttaṃ saṅkhāraṃ icchantī’’ti.

Ekaccaṃatthītikathāvaṇṇanā niṭṭhitā.

8. Satipaṭṭhānakathāvaṇṇanā

301.Lokuttarabhāvaṃ pucchanatthāyāti lokiyalokuttarāya sammāsatiyā satipaṭṭhānattā, lokuttarāyayeva vā paramatthasatipaṭṭhānattā tassā vasena lokuttarabhāvaṃ pucchanatthāyāti attho. Pabhedapucchāvasenāti lokiyalokuttarasatipaṭṭhānasamudāyabhūtassa satipaṭṭhānassa pabhedānaṃ pucchāvasena.

Satipaṭṭhānakathāvaṇṇanā niṭṭhitā.

9. Hevatthikathāvaṇṇanā

304.Ayonisopatiṭṭhāpitattāti avattabbuttarena upekkhitabbena patiṭṭhāpitattāti attho daṭṭhabbo.

Hevatthikathāvaṇṇanā niṭṭhitā.

Mahāvaggavaṇṇanā niṭṭhitā.

2. Dutiyavaggo

1. Parūpahāravaṇṇanā

307.Adhimānikānaṃ sukkavissaṭṭhidassanaṃ vicāretabbaṃ. Te hi samādhivipassanāhi vikkhambhitarāgāva, bāhirakānampi ca kāmesu vītarāgānaṃ sukkavissaṭṭhiyā abhāvo vuttoti. Adhimānikapubbā pana adhippetā siyuṃ.

308.Vacasāyattheti nicchayatthe, ‘‘kiṃ kāraṇā’’ti pana kāraṇassa pucchitattā brahmacariyakathāyaṃ viya kāraṇattheti yuttaṃ.

Parūpahāravaṇṇanā niṭṭhitā.

5. Vacībhedakathāvaṇṇanā

326. Vacībhedakathāyaṃ lokuttaraṃ paṭhamajjhānaṃ samāpannoti paṭhamamaggaṃ sandhāya vadati, yasmā so dukkhanti vipassati, tasmā dukkhamicceva vācaṃ bhāsati, na samudayotiādīnīti adhippāyo.

328.Yenataṃ saddaṃ suṇātīti idaṃ vacīsamuṭṭhāpanakkhaṇe eva etaṃ saddaṃ suṇātīti icchite āropite vā yujjati.

332. Lokuttaramaggakkhaṇe vacībhedaṃ icchato parassa abhibhūsuttāharaṇe adhippāyo vattabbo.

Vacībhedakathāvaṇṇanā niṭṭhitā.

7. Cittaṭṭhitikathāvaṇṇanā

335. Cittaṭṭhitikathāyaṃ cullāsīti…pe… ādivacanavasenāti āruppeyeva evaṃ yāvatāyukaṭṭhānaṃ vuttaṃ, na aññatthāti katvā paṭikkhipatīti adhippāyo. Etena pana ‘‘na tveva tepi tiṭṭhanti, dvīhi cittasamohitā’’ti (mahāni. 10 thokaṃ visadisaṃ) dutiyāpi aḍḍhakathā passitabbā. Purimāya ca vassasatādiṭṭhānānuññāya avirodho vibhāvetabbo. Muhuttaṃ muhuttanti pañho sakavādinā pucchito viya vutto, paravādinā pana pucchitoti daṭṭhabbo.

Cittaṭṭhitikathāvaṇṇanā niṭṭhitā.

9. Anupubbābhisamayakathāvaṇṇanā

339. Anupubbābhisamayakathāyaṃ athavātiādinā idaṃ dasseti – catunnaṃ ñāṇānaṃ ekamaggabhāvato na ekamaggassa bahubhāvāpatti, anupubbena ca sotāpattimaggaṃ bhāvetīti upapannanti paṭijānātīti.

344.Tadāti dassane pariniṭṭhite.

345.Aṭṭhahiñāṇehīti ettha paṭisambhidāñāṇehi saha aṭṭhasu gahitesu niruttipaṭibhānapaṭisambhidāhi sotāpattiphalasacchikiriyā kathaṃ hotīti vicāretabbaṃ.

Anupubbābhisamayakathāvaṇṇanā niṭṭhitā.

10. Vohārakathāvaṇṇanā

347. Vohārakathāyaṃ udāhu sotādīnipīti ekantalokiyesu visayavisayīsu visayasseva lokuttarabhāvo, na visayīnanti natthettha kāraṇaṃ. Yathā ca visayīnaṃ lokuttarabhāvo asiddho, tathā visayassa saddāyatanassa. Tattha yathā asiddhalokuttarabhāvassa tassa lokuttaratā, evaṃ sotādīnaṃ āpannāti kinti tānipi lokuttarānīti attho daṭṭhabbo.

Yadi lokuttare paṭihaññeyya, lokuttaro siyāti attho na gahetabbo. Na hi lokuttare paṭihaññatīti parikappitepi saddassa lokuttarabhāvo atthīti adhippāyo. ‘‘Lokiyena ñāṇenā’’ti uddhaṭaṃ, ‘‘viññāṇenā’’ti pana pāḷi, tañca viññāṇaṃ sotasambandhena sotaviññāṇanti viññāyatīti. Anekantatāti lokiyena ñāṇena jānitabbato lokiyoti etassa hetussa lokiye lokuttare ca sambhavato anekantabhāvo siyāti adhippāyo.

Vohārakathāvaṇṇanā niṭṭhitā.

11. Nirodhakathāvaṇṇanā

353.Dve dukkhasaccāni na icchatīti yesaṃ dvinnaṃ dvīhi nirodhehi bhavitabbaṃ, tāni dve dukkhasaccāni na icchatīti vuttaṃ hoti. Ye paṭisaṅkhāya lokuttarena ñāṇena aniruddhātiādinā paṭisaṅkhāya vinā niruddhā asamudācaraṇasaṅkhārā appaṭisaṅkhāniruddhāti dasseti , na uppajjitvā bhaṅgāti. Tena appaṭisaṅkhānirodho ca asamudācaraṇanirodhoti dassitaṃ hoti.

Nirodhakathāvaṇṇanā niṭṭhitā.

Dutiyavaggavaṇṇanā niṭṭhitā.

3. Tatiyavaggo

1. Balakathāvaṇṇanā

354.Indriyaparopariyattaṃasādhāraṇanti yathā niddesato vitthārato sabbaṃ sabbākāraṃ ṭhānāṭṭhānādiṃ ajānantāpi ‘‘aṭṭhānametaṃ anavakāso, yaṃ diṭṭhisampanno puggalo kañci saṅkhāraṃ niccato upagaccheyyā’’tiādinā (a. ni. 1.268) ṭhānāṭṭhānāni uddesato saṅkhepato sāvakā jānanti, na evaṃ ‘‘āsayaṃ jānāti anusayaṃ jānātī’’tiādinā (paṭi. ma. 1.113) uddesamattenapi indriyaparopariyattaṃ jānantīti ‘‘asādhāraṇa’’nti āha. Therena pana saddhādīnaṃ indriyānaṃ tikkhamudubhāvajānanamattaṃ sandhāya ‘‘sattānaṃ indriyaparopariyattaṃ yathābhūtaṃ pajānāmī’’ti (paṭi. ma. 2.44) vuttaṃ, na yathāvuttaṃ indriyaparopariyattañāṇaṃ tathāgatabalanti ayamettha adhippāyo daṭṭhabbo. ‘‘Uddesato ṭhānāṭṭhānādimattajānanavasena paṭijānātī’’ti vuttaṃ, evaṃ pana paṭijānantena ‘‘tathāgatabalaṃ sāvakasādhāraṇa’’nti idampi evameva paṭiññātaṃ siyāti kathamayaṃ codetabbo siyā.

356.Sesesu paṭikkhepo sakavādissa ṭhānāṭṭhānañāṇādīnaṃ sādhāraṇāsādhāraṇattā tattha sādhāraṇapakkhaṃ sandhāyāti adhippāyo.

Balakathāvaṇṇanā niṭṭhitā.

2. Ariyantikathāvaṇṇanā

357. Saṅkhāre sandhāya paṭijānantassa dvinnaṃ phassānaṃ samodhānaṃ kathaṃ āpajjati yathāvuttanayenāti vicāretabbaṃ. Parikappanavasena āropetvā ṭhapetabbatāya satto ‘‘paṇidhī’’ti vutto. So pana ekasmimpi āropetvā na ṭhapetabboti ekasmimpi āropetvā ṭhapetabbena tena rahitatā vuttā.

Ariyantikathāvaṇṇanā niṭṭhitā.

4. Vimuccamānakathāvaṇṇanā

366.Jhānenavikkhambhanavimuttiyā vimuttaṃ cittaṃ maggakkhaṇe samucchedavimuttiyā vimuccamānaṃ nāma hotīti etissā laddhiyā ko dosoti vicāretabbaṃ. Yadi vippakataniddese doso, tatrāpi tena vimuccamānatāya ‘‘vimuttaṃ vimuccamāna’’nti vuttaṃ. Sati ca dose uppādakkhaṇe vimuttaṃ, vayakkhaṇe vimuccamānanti vimuttavimuccamānavacanassa na codetabbaṃ siyā, atha kho vimuccamānavacanamevāti. Ekadesena, ekadese vā vimuccamānassa ca vimuttakiriyāya ekadeso visesanaṃ hotīti ‘‘bhāvanapuṃsaka’’nti vuttaṃ. Kaṭādayoti kaṭapaṭādayo. Ekeneva cittenāti ekeneva phalacittenāti adhippāyo.

Vimuccamānakathāvaṇṇanā niṭṭhitā.

5. Aṭṭhamakakathāvaṇṇanā

368. Anulomagotrabhukkhaṇepi asamudācarantā maggakkhaṇepi pahīnā eva nāma bhaveyyunti laddhi uppannāti adhippāyena anulomagotrabhuggahaṇaṃ karoti.

Aṭṭhamakakathāvaṇṇanā niṭṭhitā.

6. Aṭṭhamakassa indriyakathāvaṇṇanā

371.Indriyānipaṭilabhati appaṭiladdhindriyattā anindriyabhūtāni saddhādīni niyyānikāni bhāvento indriyāni paṭilabhati, na pana indriyāni bhāventoti adhippāyo.

Aṭṭhamakassa indriyakathāvaṇṇanā niṭṭhitā.

7. Dibbacakkhukathāvaṇṇanā

373.Upatthaddhanti yathā visayānubhāvagocarehi visiṭṭhaṃ hoti, tathā paccayabhūtena katabalādhānanti attho. Taṃmattamevāti purimaṃ maṃsacakkhumattameva dhammupatthaddhaṃ na hotīti attho. Anāpāthagatanti maṃsacakkhunā gahetabbaṭṭhānaṃ āpāthaṃ nāgataṃ. Ettha ca visayassa dīpakaṃ ānubhāvagocarānameva asadisataṃ vadanto yādiso maṃsacakkhussa visayoti visayaggahaṇaṃ na visayavisesadassanatthaṃ, atha kho yādise visaye ānubhāvagocaravisesā honti, tādisassa rūpavisayassa dassanatthanti dīpeti, sadisassa vā visayassa ānubhāvagocaravisesova visesaṃ.

Na ca maṃsacakkhumeva dibbacakkhūti icchatīti dhammupatthaddhakāle purimaṃ maṃsacakkhumevāti na icchatīti adhippāyo. Maṃsacakkhussa uppādo maggoti maṃsacakkhupaccayatādassanatthameva vuttaṃ, na tena anupādinnatāsādhanatthaṃ. Rūpāvacarikānanti rūpāvacarajjhānapaccayena uppannāni mahābhūtāni rūpāvacarikānīti so icchatīti adhippāyo. Esa nayo ‘‘arūpāvacarikāna’’nti etthāpi. Arūpāvacarakkhaṇe rūpāvacaracittassa abhāvā paṭikkhipatīti tasmiṃyeva khaṇe rūpāvacaraṃ hutvā arūpāvacaraṃ na jātanti paṭikkhipatīti adhippāyo.

374.Kiñcāpi dibbacakkhuno dhammupatthaddhassa paññācakkhubhāvaṃ na icchati, yena tīṇi cakkhūni dhammupatthambhena cakkhuntarabhāvaṃ vadato bhaveyyunti adhippāyo.

Dibbacakkhukathāvaṇṇanā niṭṭhitā.

9. Yathākammūpagatañāṇakathāvaṇṇanā

377.Dibbenacakkhunā yathākammūpage satte pajānātīti yathākammūpagatañāṇassa upanissaye dibbacakkhumhi karaṇaniddeso kato, na yathākammūpagatajānanakiccake. Taṃkiccakeyeva pana paro karaṇaniddesaṃ maññatīti āha ‘‘ayoniso gahetvā’’ti. Yathākammūpagatañāṇameva dibbacakkhunti laddhīti iminā vacanena dibbacakkhumeva yathākammūpagatañāṇanti evaṃ bhavitabbaṃ. Eva-saddo ca aṭṭhāne ṭhito dibbacakkhusaddassa parato yojetabbo. Yathākammūpagatañāṇassa hi so dibbacakkhuto atthantarabhāvaṃ nivāreti. Na hi dibbacakkhussa yathākammūpagatañāṇatoti.

Yathākammūpagatañāṇakathāvaṇṇanā niṭṭhitā.

10. Saṃvarakathāvaṇṇanā

379. Cātumahārājikānaṃ saṃvarāsaṃvarasabbhāvo āṭānāṭiyasuttena pakāsitoti ‘‘tāvatiṃse deve upādāyā’’ti āha. Evaṃ sati sugatikathāyaṃ ‘‘tāvatiṃse saṅgahitānaṃ pubbadevānaṃ surāpānaṃ, sakkadevānaṃ surāpānanivāraṇaṃ suyyati, taṃ tesaṃ surāpānaṃ asaṃvaro na hotī’’ti vattabbaṃ hoti.

Saṃvarakathāvaṇṇanā niṭṭhitā.

Tatiyavaggavaṇṇanā niṭṭhitā.

4. Catutthavaggo

1. Gihissa arahātikathāvaṇṇanā

387.Gihisaṃyojanasampayuttatāyāti etena gihichandarāgasampayuttatāya eva ‘‘gihī’’ti vuccati, na byañjanamattenāti imamatthaṃ dasseti.

Gihissa arahātikathāvaṇṇanā niṭṭhitā.

2. Upapattikathāvaṇṇanā

388.Ayonisoti opapātiko hoti, tattha tassāyevūpapattiyā parinibbāyīti atthaṃ gahetvāti adhippāyo.

Upapattikathāvaṇṇanā niṭṭhitā.

4. Samannāgatakathāvaṇṇanā

393. Samannāgatakathāyaṃ pattiṃ sandhāya paṭijānanto catūhi khandhehi viya samannāgamaṃ na vadatīti tassa catūhi phassādīhi samannāgamappasaṅgo yathā hoti, taṃ vattabbaṃ.

Samannāgatakathāvaṇṇanā niṭṭhitā.

5. Upekkhāsamannāgatakathāvaṇṇanā

397.Imināvanayenāti ‘‘tattha dve samannāgamā’’tiādi sabbaṃ yojetabbaṃ. Tattha pattidhammo nāma rūpāvacarādīsu aññatarabhūmiṃ paṭhamajjhānādivasena pāpuṇantassa paṭhamajjhānādīnaṃ paṭilābho. Niruddhesupi paṭhamajjhānādīsu anirujjhanato cittavippayutto saṅkhāro, yena supanto sajjhāyādipasuto ca tehi samannāgatoti vuccatīti vadanti.

Upekkhāsamannāgatakathāvaṇṇanā niṭṭhitā.

6. Bodhiyābuddhotikathāvaṇṇanā

398.Tasmāti yathāvuttassa ñāṇadvayassa bodhibhāvato. Taṃ aggahetvā pattidhammavasena natthitāya bodhiyā samannāgato buddhoti yesaṃ laddhi, te sandhāya pucchā ca anuyogo ca sakavādissāti yojanā daṭṭhabbā.

Bodhiyābuddhotikathāvaṇṇanā niṭṭhitā.

7. Lakkhaṇakathāvaṇṇanā

402.Bodhisattameva sandhāya vuttanti lakkhaṇasamannāgatesu abodhisatte chaḍḍetvā bodhisattameva gahetvā idaṃ suttaṃ vuttaṃ, na bodhisattato añño lakkhaṇasamannāgato natthīti. Nāpi sabbesaṃ lakkhaṇasamannāgatānaṃ bodhisattatā, tasmā asādhakanti adhippāyo.

Lakkhaṇakathāvaṇṇanā niṭṭhitā.

8. Niyāmokkantikathāvaṇṇanā

403.Ṭhapetvāpāramīpūraṇanti pāramīpūraṇeneva te ‘‘bodhiyā niyatā narā’’ti vuccantīti dasseti. Kevalañhi nantiādinā ca na niyāmakassa nāma kassaci uppannattā byākarontīti dasseti.

Niyāmokkantikathāvaṇṇanā niṭṭhitā.

10. Sabbasaṃyojanappahānakathāvaṇṇanā

413.Nippariyāyenevāti avasiṭṭhassa pahātabbassa abhāvā ‘‘sabbasaṃyojanappahāna’’nti imaṃ pariyāyaṃ aggahetvā arahattamaggena pajahanato evāti gaṇhātīti vuttaṃ hoti. Appahīnassa abhāvāti avasiṭṭhassa pahātabbassa abhāvā paṭijānātīti vadanti, tathā ‘‘anavasesappahāna’’nti etthāpi. Evaṃ sati tena attano laddhiṃ chaḍḍetvā sakavādissa laddhiyā paṭiññātanti āpajjati.

Sabbasaṃyojanappahānakathāvaṇṇanā niṭṭhitā.

Catutthavaggavaṇṇanā niṭṭhitā.

5. Pañcamavaggo

1. Vimuttikathāvaṇṇanā

418. Phalañāṇaṃ na hotīti ‘‘vimuttānī’’ti vā tadaṅgavimuttiyādibhāvato maggena pahīnānaṃ puna anuppattito ca ‘‘avimuttānī’’ti vā na vattabbānīti adhippāyo. Gotrabhuñāṇañcettha vipassanāggahaṇena gahitanti daṭṭhabbaṃ.

Vimuttikathāvaṇṇanā niṭṭhitā.

2. Asekhañāṇakathāvaṇṇanā

421.Napanetaṃ asekhanti etena asekhavisayattā asekhameva ñāṇanti parassa laddhi, na pana asekhassāti imamatthaṃ dasseti.

Asekhañāṇakathāvaṇṇanā niṭṭhitā.

3. Viparītakathāvaṇṇanā

424.Na pathavīyevāti lakkhaṇapathavīyeva, sasambhārapathavīyeva vā na hotīti attho. Anicce niccantiādivipariyeso pana viparītañāṇaṃ nāmāti aññāṇepi ñāṇavohāraṃ āropetvā vadatīti daṭṭhabbaṃ.

Viparītakathāvaṇṇanā niṭṭhitā.

4. Niyāmakathāvaṇṇanā

428-431.Ñāṇaṃ atthi, yaṃ saccānulomaṃ maggañāṇānugatikaṃ passanto bhagavā ‘‘bhabbo’’ti jānātīti laddhi. Paṭhamapañhameva catutthaṃ katvāti ettha ‘‘niyatassa aniyāmagamanāyā’’ti viparītānuyogato pabhuti gaṇetvā ‘‘catuttha’’nti āha.

Niyāmakathāvaṇṇanā niṭṭhitā.

5. Paṭisambhidākathāvaṇṇanā

432-433.Yaṃkiñciariyānaṃ ñāṇaṃ, sabbaṃ lokuttaramevāti gaṇhantenapi sabbaṃ ñāṇaṃ paṭisambhidāti na sakkā vattuṃ. Anariyānampi hi ñāṇaṃ ñāṇamevāti . Tassa vā ñāṇataṃ na icchatīti vattabbaṃ. Pathavīkasiṇasammutiyaṃ samāpattiñāṇaṃ sandhāyāti anariyassa etaṃ ñāṇaṃ sandhāyāti adhippāyo siyā.

Paṭisambhidākathāvaṇṇanā niṭṭhitā.

6. Sammutiñāṇakathāvaṇṇanā

434-435.Saccanti vacanasāmaññena ubhayassapi saccasāmaññattaṃ gahetvā vadatīti dassento ‘‘tatthā’’tiādimāha.

Sammutiñāṇakathāvaṇṇanā niṭṭhitā.

7. Cittārammaṇakathāvaṇṇanā

436-438.Phassassa phusanalakkhaṇaṃ manasikarototi etena purimā vattabbapaṭiññā anupadadhammamanasikārato aññaṃ samudāyamanasikāraṃ sandhāya katāti dasseti.

Cittārammaṇakathāvaṇṇanā niṭṭhitā.

8. Anāgatañāṇakathāvaṇṇanā

439-440.Sabbasmimpīti ‘‘pāṭaliputtassa kho’’tiādinā anāgate ñāṇanti vuttanti anāgatabhāvasāmaññena anantarānāgatepi ñāṇaṃ icchantīti vuttaṃ hoti.

Anāgatañāṇakathāvaṇṇanā niṭṭhitā.

9. Paṭuppannañāṇakathāvaṇṇanā

441-442.Vacanaṃnissāyāti atthato āpannaṃ vacanaṃ, anujānanavacanaṃ vā nissāya. Santatiṃ sandhāyāti bhaṅgānupassanānaṃ bhaṅgato anupassanāsantatiṃ sandhāyāti adhippāyo.

Paṭuppannañāṇakathāvaṇṇanā niṭṭhitā.

10. Phalañāṇakathāvaṇṇanā

443-444.Buddhānaṃ viyāti yathā buddhā sabbappakāraphalaparopariyattajānanavasena attano eva ca balena phalaṃ jānanti, evanti vuttaṃ hoti.

Phalañāṇakathāvaṇṇanā niṭṭhitā.

Pañcamavaggavaṇṇanā niṭṭhitā.

Mahāpaṇṇāsako samatto.

6. Chaṭṭhavaggo

1. Niyāmakathāvaṇṇanā

445-447.Aniyatonāma na hotīti yathā micchattaniyatassa bhavantare aniyataṃ nāma hoti, evaṃ etassa kadācipi aniyatatā na hotīti yo niyāmo, so asaṅkhatoti adhippāyo.

Niyāmakathāvaṇṇanā niṭṭhitā.

2. Paṭiccasamuppādakathāvaṇṇanā

451.Kāraṇaṭṭhena ṭhitatāti kāraṇabhāvoyeva. Etena ca dhammānaṃ kāraṇabhāvo dhammaṭṭhitatāti etamatthaṃ dasseti. Tathā ‘‘dhammaniyāmatā’’ti etthāpi.

Paṭiccasamuppādakathāvaṇṇanā niṭṭhitā.

3. Saccakathāvaṇṇanā

452-454.Vatthusaccanti jātiyādi kāmataṇhādi sammādiṭṭhiādi ca. Bādhanapabhavaniyyānikalakkhaṇehi lakkhaṇasaccaṃ bādhanādi.

Saccakathāvaṇṇanā niṭṭhitā.

5. Nirodhasamāpattikathāvaṇṇanā

457-459.Kariyamānākarīyatīti arūpakkhandhānaṃ pavattamānānaṃ samathavipassanānukkamena appavatti sādhīyatīti attho. Saṅkhatāsaṅkhatalakkhaṇānaṃ pana abhāvenāti vadanto sabhāvadhammataṃ paṭisedheti. Vodānañca vuṭṭhānapariyāyova. Asaṅkhatabhāve kāraṇaṃ na hoti sabhāvadhammattāsādhakattāti adhippāyo.

Nirodhasamāpattikathāvaṇṇanā niṭṭhitā.

Chaṭṭhavaggavaṇṇanā niṭṭhitā.

7. Sattamavaggo

1. Saṅgahitakathāvaṇṇanā

471-472.Saṅgahitāti sambandhā.

Saṅgahitakathāvaṇṇanā niṭṭhitā.

2. Sampayuttakathāvaṇṇanā

473-474.Nānattavavatthānaṃ natthīti vadanto ‘‘tilamhi telaṃ anupaviṭṭha’’nti vacanameva na yujjatīti ‘‘na heva’’nti paṭikkhittanti dasseti.

Sampayuttakathāvaṇṇanā niṭṭhitā.

3. Cetasikakathāvaṇṇanā

475-477. Phassādīnaṃ ekuppādatādivirahitā sahajātatā natthīti āha ‘‘sampayuttasahajātataṃ sandhāyā’’ti.

Cetasikakathāvaṇṇanā niṭṭhitā.

4. Dānakathāvaṇṇanā

478.Deyyadhammavasena codetunti yadi cetasikova dhammo dānaṃ, ‘‘diyyatīti dāna’’nti imināpi atthena cetasikasseva dānabhāvo āpajjatīti codetunti attho.

479.Aniṭṭhaphalantiādi acetasikassa dhammassa dānabhāvadīpanatthaṃ vuttanti phaladānabhāvadīpanatthaṃ na vuttanti attho daṭṭhabbo. Aniṭṭhaphalantiādinā acetasikassa dhammassa phaladānaṃ vuttaṃ viya hoti, na dānabhāvo, tannivāraṇatthañcetamāhāti. Evañca katvā anantaramevāha ‘‘na hi acetasiko annādidhammo āyatiṃ vipākaṃ detī’’ti. Iṭṭhaphalabhāvaniyamanatthanti deyyadhammo viya kenaci pariyāyena aniṭṭhaphalatā dānassa natthi, ekantaṃ pana iṭṭhaphalamevāti niyamanatthanti attho.

Itarenāti ‘‘diyyatīti dāna’’nti iminā pariyāyena. Na pana ekenatthenāti ‘‘deyyadhammova dāna’’nti imaṃ sakavādīvādaṃ nivattetuṃ ‘‘saddhā hiriya’’ntiādikaṃ suttasādhanaṃ paravādīvāde yujjati, ‘‘idhekacco annaṃ detī’’tiādikañca, ‘‘cetasikova dhammo dāna’’nti imaṃ nivattetuṃ ‘‘cetasiko dhammo dāna’’nti imaṃ pana sādhetuṃ ‘‘saddhā hiriya’’ntiādikaṃ sakavādīvāde yujjati, ‘‘idhekacco annaṃ detī’’tiādikaṃ vā ‘‘deyyadhammo dāna’’nti sādhetunti evaṃ nivattanasādhanatthanānattaṃ sandhāya ‘‘na pana ekenatthenā’’ti vuttanti daṭṭhabbaṃ. Tattha yathā paravādīvāde ca suttasādhanatthaṃ ‘‘na vattabbaṃ cetasiko dhammo dāna’’nti pucchāyaṃ cetasikovāti attho daṭṭhabbo, tathā ‘‘na vattabbaṃ deyyadhammo dāna’’nti pucchāya ca deyyadhammovāti . Deyyadhammo iṭṭhaphaloti iṭṭhaphalābhāvamattameva paṭikkhittanti ettha ‘‘iṭṭhaphalabhāvamattameva paṭikkhitta’’nti pāṭhena bhavitabbanti . ‘‘Iṭṭhaphalābhāvamattameva disvā paṭikkhitta’’nti vā vattabbaṃ. Saṅkarabhāvamocanatthanti cetasikassa dātabbaṭṭhena deyyadhammassa ca iṭṭhaphalaṭṭhena dānabhāvamocanatthanti vuttaṃ hoti.

Dānakathāvaṇṇanā niṭṭhitā.

5. Paribhogamayapuññakathāvaṇṇanā

483. Paribhogamayaṃ nāma cittavippayuttaṃ puññaṃ atthīti laddhi. Tañhi te sandhāya paribhogamayaṃ puññaṃ pavaḍḍhatīti vadantīti adhippāyo.

485.Tassāpi vasenāti tassāpi laddhiyā vasena. Pañcaviññāṇānaṃ viya etesampi samodhānaṃ siyāti paṭijānātīti vadanti. Pañcaviññāṇaphassādīnameva pana samodhānaṃ sandhāya paṭijānātīti adhippāyo.

486.Aparibhuttepīti iminā ‘‘paṭiggāhako paṭiggahetvā na paribhuñjati chaḍḍetī’’tiādikaṃ dasseti. Aparibhutte deyyadhamme puññabhāvato paribhogamayaṃ puññaṃ pavaḍḍhatīti ayaṃ vādo hīyati. Tasmiñca hīne sakavādīvādo balavā. Cāgacetanāya eva hi puññabhāvo evaṃ siddho hotīti adhippāyo. Aparibhuttepi deyyadhamme puññabhāve cāgacetanāya eva puññabhāvoti āha ‘‘sakavādīvādova balavā’’ti.

Paribhogamayapuññakathāvaṇṇanā niṭṭhitā.

6. Itodinnakathāvaṇṇanā

488-491.Tenevayāpentīti teneva cīvarādinā yāpenti, teneva vā cīvarādidānena yāpenti, sayaṃkatena kammunā vināpīti adhippāyo. Iminā kāraṇenāti yadi yaṃ ito cīvarādi dinnaṃ, na tena yāpeyyuṃ, kathaṃ anumodeyyuṃ…pe… somanassaṃ paṭilabheyyunti laddhiṃ patiṭṭhapentassapīti vuttaṃ hoti.

Itodinnakathāvaṇṇanā niṭṭhitā.

7. Pathavīkammavipākotikathāvaṇṇanā

492.Phassosukhavedanīyādibhedo hotīti phassena sabbampi kammavipākaṃ dassetvā puna attavajjehi sampayogadassanatthaṃ ‘‘so ca saññādayo cā’’tiādi vuttaṃ. Atthi ca nesanti sāvajjane cakkhuviññāṇādisahajātadhamme sandhāya vuttaṃ. Yo tattha iṭṭhavipāko, tassa patthanāti iṭṭhavipāke eva patthanaṃ katvā kammaṃ karontīti kammūpanissayabhūtameva patthanaṃ dasseti, paccuppannavedanāpaccayaṃ vā taṇhaṃ upādānādinibbattanavasena dukkhassa pabhāvitaṃ. Mūlataṇhāti paccuppannavipākavaṭṭanibbattakakammassa upanissayabhūtaṃ purimataṇhaṃ, kammasahāyaṃ vā vipākassa upanissayabhūtaṃ.

493. Sakasamayavasena ca codanāya payujjamānataṃ dassetuṃ ‘‘tesañca laddhiyā’’tiādimāha.

494.Paṭilābhavasenāti kamme sati pathaviyādīnaṃ paṭilābho hotīti kammaṃ taṃsaṃvattanikaṃ nāma hotīti dasseti.

Pathavīkammavipākotikathāvaṇṇanā niṭṭhitā.

8. Jarāmaraṇaṃvipākotikathāvaṇṇanā

495.Sampayogalakkhaṇābhāvāti ‘‘ekārammaṇā’’ti imassa sampayogalakkhaṇassa abhāvāti adhippāyo.

496.Pariyāyo natthīti sakavādinā attanā vattabbatāya pariyāyo natthīti abyākatānaṃ jarāmaraṇassa vipākanivāraṇatthaṃ abyākatavasena pucchā na katāti dasseti.

497.Aparisuddhavaṇṇatā jarāyevāti keci, taṃ akusalakammaṃ kammasamuṭṭhānassātiādinā rūpasseva dubbaṇṇatādassanena samamevāti.

Jarāmaraṇaṃvipākotikathāvaṇṇanā niṭṭhitā.

9. Ariyadhammavipākakathāvaṇṇanā

500.Vaṭṭanti kammādivaṭṭaṃ.

Ariyadhammavipākakathāvaṇṇanā niṭṭhitā.

10. Vipākovipākadhammadhammotikathāvaṇṇanā

501.Tappaccayāpīti yassa vipākassa vipāko aññamaññapaccayo hoti tappaccayāpi aññamaññapaccayabhūtatopīti adhippāyo. So hītiādinā purimapaṭiññāya imassa codanassa kāraṇabhāvaṃ dasseti. Aññamaññapaccayādīsu paccayaṭṭhenāti ādi-saddena sahajātādipaccaye saṅgaṇhitvā tesu tena tena paccayabhāvenāti dasseti.

Vipākovipākadhammadhammotikathāvaṇṇanā niṭṭhitā.

Sattamavaggavaṇṇanā niṭṭhitā.

8. Aṭṭhamavaggo

1. Chagatikathāvaṇṇanā

503-504. Vaṇṇoti vaṇṇanibhā saṇṭhānañca vuccatīti āha ‘‘sadisarūpasaṇṭhānā’’ti.

Chagatikathāvaṇṇanā niṭṭhitā.

2. Antarābhavakathāvaṇṇanā

505. Atidūrassa antaritassa pattabbassa desassa dassanato dibbacakkhuko viya. Ākāsena pathavantaraṭṭhānāni bhinditvā gamanato iddhimā viya. Na sahadhammenāti yadi so bhavānaṃ antarā na siyā, na nāma antarābhavoti paṭikkhepe karaṇaṃ natthīti adhippāyo.

506.Tatthajātijarāmaraṇāni ceva cutipaṭisandhiparamparañca anicchantoti etena cutianantaraṃ antarābhavaṃ khandhāti, vattamānā jātīti, mātukucchimeva paviṭṭhā antaradhāyamānā maraṇanti na icchati.

507.Yathā kāmabhavādīsu tattha tattheva punappunaṃ cavitvā upapattivasena cutipaṭisandhiparamparā hoti, evaṃ taṃ tattha na icchatīti dasseti.

Antarābhavakathāvaṇṇanā niṭṭhitā.

3. Kāmaguṇakathāvaṇṇanā

510. Kāmabhavassa kamanaṭṭhena kāmabhavabhāvo sabbepi kāmāvacarā khandhādayo kāmabhavoti iminā adhippāyena daṭṭhabbo. Upādinnakkhandhānameva pana kāmabhavabhāvo dhātukathāyaṃ dassito, na kamanaṭṭhena kāmabhavabhāvo. ‘‘Pañcime, bhikkhave, kāmaguṇā’’ti vacanamattaṃ nissāyāti pañceva kāmakoṭṭhāsā ‘‘kāmo’’ti vuttāti kāmadhātūtivacanaṃ na aññassa nāmanti iminā adhippāyenevaṃ vacanamattaṃ nissāyāti attho.

Kāmaguṇakathāvaṇṇanā niṭṭhitā.

5. Rūpadhātukathāvaṇṇanā

515-516. Rūpadhātukathāyaṃ rūpadhātūti vacanato rūpīdhammeheva rūpadhātuyā bhavitabbanti laddhi daṭṭhabbā. Suttesu ‘‘tayome bhavā’’tiādinā (dī. ni. 3.305) paricchinnabhūmiyova bhūmiparicchedo, ‘‘heṭṭhato avīcinirayaṃ pariyantaṃ karitvā’’tiādikammaparicchindanampi (vibha. 182) vadanti.

Rūpadhātukathāvaṇṇanā niṭṭhitā.

6. Arūpadhātukathāvaṇṇanā

517-518.Imināvupāyenāti yathā hi purimakathāyaṃ rūpino dhammā avisesena ‘‘rūpadhātū’’ti vuttā, evamidhāpi arūpino dhammā avisesena ‘‘arūpadhātū’’ti vuttāti tattha vuttanayo idhāpi samānoti adhippāyo.

Arūpadhātukathāvaṇṇanā niṭṭhitā.

7. Rūpadhātuyāāyatanakathāvaṇṇanā

519.Ghānanimittānipīti idaṃ ghānādinimittānipīti vattabbaṃ. Nimittanti ghānādīnaṃ okāsabhāvena upalakkhitaṃ tathāvidhasaṇṭhānaṃ rūpasamudāyamāha.

Rūpadhātuyāāyatanakathāvaṇṇanā niṭṭhitā.

8. Arūperūpakathāvaṇṇanā

524-526.Sukhumarūpaṃ atthi, yato nissaraṇaṃ taṃ āruppanti adhippāyo.

Arūperūpakathāvaṇṇanā niṭṭhitā.

9. Rūpaṃkammantikathāvaṇṇanā

527-537.Pakappayamānāti āyūhamānā, sampayuttesu adhikaṃ byāpāraṃ kurumānāti attho. Purimavāreti ‘‘yaṃkiñci akusalena cittena samuṭṭhitaṃ rūpaṃ, sabbaṃ taṃ akusala’’nti imaṃ pañhaṃ vadati.

Rūpaṃkammantikathāvaṇṇanā niṭṭhitā.

10. Jīvitindriyakathāvaṇṇanā

540.Arūpajīvitindriyantipañhe ‘‘atthi arūpīnaṃ dhammānaṃ āyū’’tiādikaṃ pañhaṃ antaṃ gahetvā vadati. Arūpadhammānaṃ cittavippayuttaṃ jīvitindriyasantānaṃ nāma atthīti icchatīti ettha rūpārūpadhammānaṃ taṃ icchanto arūpadhammānaṃ icchatīti vattuṃ yuttoti ‘‘arūpadhammāna’’nti vuttanti daṭṭhabbaṃ.

541.Sattasantāne rūpino vā dhammā hontūtiādināpi tameva jīvitindriyasantānaṃ vadatīti veditabbaṃ.

542.Pubbāparabhāgaṃ sandhāyāti samāpattiyā āsannabhāvato tadāpi samāpannoyevāti adhippāyo.

544-545.Dve jīvitindriyānīti ‘‘pucchā sakavādissa, paṭiññā itarassā’’ti purimapāṭho. ‘‘Pucchā paravādissa, paṭiññā sakavādissā’’ti pacchimapāṭho, so yutto.

Jīvitindriyakathāvaṇṇanā niṭṭhitā.

11. Kammahetukathāvaṇṇanā

546.Sesanti pāṇātipātādikammassa hetūti ito purimaṃ sotāpannādianuyogaṃ vadati. Handa hīti paravādissevetaṃ sampaṭicchanavacananti sampaṭicchāpetunti na sakkā vattuṃ, ‘‘katamassa kammassa hetū’’ti pana sakavādī taṃ sampaṭicchāpetuṃ vadatīti yujjeyya, sampaṭicchāpetunti pana pakkhaṃ paṭijānāpetunti atthaṃ aggahetvā paravādī attano laddhiṃ sakavādiṃ gāhāpetunti attho daṭṭhabbo.

Kammahetukathāvaṇṇanā niṭṭhitā.

Aṭṭhamavaggavaṇṇanā niṭṭhitā.

9. Navamavaggo

1. Ānisaṃsadassāvīkathāvaṇṇanā

547.Vibhāgadassanatthanti visabhāgadassanatthanti vuttaṃ hoti. Nānācittavasena paṭijānantassa adhippāyamaddanaṃ kathaṃ yuttanti vicāretabbaṃ. Ārammaṇavasena hi dassanadvayaṃ saha vadantassa tadabhāvadassanatthaṃ idaṃ āraddhanti yuttanti. Anussavavasenātiādinā na kevalaṃ aniccādiārammaṇameva ñāṇaṃ vipassanā, atha kho ‘‘anuppādo khema’’ntiādikaṃ nibbāne ānisaṃsadassanañcāti dīpeti.

Ānisaṃsadassāvīkathāvaṇṇanā niṭṭhitā.

2. Amatārammaṇakathāvaṇṇanā

549.Suttabhayenāti ‘‘pārimaṃ tīraṃ khemaṃ appaṭibhayanti kho, bhikkhave, nibbānassetaṃ adhivacana’’nti (saṃ. ni. 4.238) asaṃyojaniyādibhāvaṃ sandhāya khemādibhāvo vuttoti evamādinā suttabhayenāti daṭṭhabbaṃ.

Amatārammaṇakathāvaṇṇanā niṭṭhitā.

3. Rūpaṃsārammaṇantikathāvaṇṇanā

552-553.Ārammaṇatthassa vibhāgadassanatthanti paccayaṭṭho olubbhaṭṭhoti evaṃ vibhāge vijjamāne paccayolubbhānaṃ visesābhāvaṃ kappetvā akappetvā vā sappaccayattā olubbhārammaṇenapi sārammaṇamevāti na gahetabbanti dassanatthanti vuttaṃ hoti.

Rūpaṃsārammaṇantikathāvaṇṇanā niṭṭhitā.

4. Anusayāanārammaṇātikathāvaṇṇanā

554-556.Appahīnattāvaatthīti vuccati, na pana vijjamānattāti adhippāyo.

Anusayāanārammaṇātikathāvaṇṇanā niṭṭhitā.

5. Ñāṇaṃanārammaṇantikathāvaṇṇanā

557-8.Tassa ñāṇassāti maggañāṇassāti vadanti.

Ñāṇaṃanārammaṇantikathāvaṇṇanā niṭṭhitā.

7. Vitakkānupatitakathāvaṇṇanā

562.Avisesenevāti ārammaṇasampayogehi dvīhipīti attho.

Vitakkānupatitakathāvaṇṇanā niṭṭhitā.

8. Vitakkavipphārasaddakathāvaṇṇanā

563.Sabbasoti savitakkacittesu sabbattha sabbadā vāti imamatthaṃ dassento āha ‘‘antamaso manodhātupavattikālepī’’ti. Vitakkavipphāramattanti vitakkassa pavattimattanti adhippāyo.

Vitakkavipphārasaddakathāvaṇṇanā niṭṭhitā.

9. Nayathācittassavācātikathāvaṇṇanā

565.Anāpattīti visaṃvādanādhippāyassa abhāvā musāvādo na hotīti vuttaṃ.

Nayathācittassavācātikathāvaṇṇanā niṭṭhitā.

11. Atītānāgatasamannāgatakathāvaṇṇanā

568-570.Tāsūti tāsu paññattīsu. Samannāgamapaññattiyā samannāgatoti vuccati, paṭilābhapaññattiyā lābhīti vuccati. Samannāgatoti vuccati ayaṃ samannāgamapaññatti nāma. Lābhīti vuccati ayaṃ paṭilābhapaññatti nāmāti vā adhippāyo yojetabbo.

Atītānāgatasamannāgatakathāvaṇṇanā niṭṭhitā.

Navamavaggavaṇṇanā niṭṭhitā.

10. Dasamavaggo

1. Nirodhakathāvaṇṇanā

571-2.Bhavaṅgacittassabhaṅgakkhaṇena sahevātiādiṃ vadantena kiriyakhandhānaṃ bhaṅgakkhaṇena saha upapattesiyā khandhā uppajjantīti ca vattabbaṃ, tathā upapattesiyānaṃ bhaṅgakkhaṇena saha upapattesiyā, kiriyānaṃ bhaṅgakkhaṇena saha kiriyāti. Cakkhuviññāṇādīnaṃ kiriyācatukkhandhaggahaṇena gahaṇaṃ. Ñāṇanti maggañāṇaṃ yuttaṃ.

Nirodhakathāvaṇṇanā niṭṭhitā.

3. Pañcaviññāṇasamaṅgissamaggakathāvaṇṇanā

576.Taṃ lakkhaṇanti ‘‘cha viññāṇā’’ti avatvā ‘‘pañcaviññāṇā uppannavatthukā’’tiādinā vuttaṃ lakkhaṇaṃ. ‘‘Cha viññāṇā’’ti avacanaṃ panettha ‘‘no ca vata re vattabbe’’tiādivacanassa kāraṇanti adhippetaṃ.

577.Lokiyoti vipassanāmaggamāha. Yaṃ tattha animittanti cakkhuviññāṇasamaṅgikkhaṇe yaṃ animittaṃ gaṇhanto na nimittaggāhīti vutto, tadeva suññatanti adhippāyo.

Pañcaviññāṇasamaṅgissamaggakathāvaṇṇanā niṭṭhitā.

5. Pañcaviññāṇāsābhogātikathāvaṇṇanā

584-586.Kusalākusalavasenanamīti kusalākusalabhāvena namitvā pavattīti vuttaṃ hoti. Sā pana ārammaṇappakāraggahaṇaṃ yena alobhādīhi lobhādīhi ca sampayogo hotīti daṭṭhabbo ‘‘sukhamiti cetaso abhāgo’’tiādīsu viya.

Pañcaviññāṇāsābhogātikathāvaṇṇanā niṭṭhitā.

6. Dvīhisīlehītikathāvaṇṇanā

587-589.Khaṇabhaṅganirodhaṃ, na appavattinirodhaṃ, sīlavītikkamanirodhaṃ vā. Vītikkamaṃ viyāti yathā vītikkame kate dussīlo, evaṃ niruddhepīti evaṃ vītikkamena ninnānaṃ sallakkhentoti attho.

Dvīhisīlehītikathāvaṇṇanā niṭṭhitā.

7. Sīlaṃacetasikantikathāvaṇṇanā

590-594.Yena so sīlavāyeva nāma hotīti yena cittavippayuttena ṭhitena upacayena akusalābyākatacittasamaṅgī sīlavāyeva nāma hotīti adhippāyo. Sesamettha ‘‘dānaṃ acetasika’’nti kathāyaṃ vuttanayeneva veditabbanti vuttaṃ, sā pana kathā maggitabbā.

Sīlaṃacetasikantikathāvaṇṇanā niṭṭhitā.

9. Samādānahetukathāvaṇṇanā

598-600. Samādānahetukathāyaṃ \100 purimakathāsadisamevāti paribhogakathekadesasadisatā daṭṭhabbā.

Samādānahetukathāvaṇṇanā niṭṭhitā.

11. Aviññattidussīlyantikathāvaṇṇanā

603-604.Āṇattiyāca pāṇātipātādīsu aṅgapāripūrinti ekasmiṃ divase āṇattassa aparasmiṃ divase pāṇātipātaṃ karontassa tadā sā āṇatti viññattiṃ vināyeva aṅgaṃ hotīti aviññatti dussīlyanti adhippāyo.

Aviññattidussīlyantikathāvaṇṇanā niṭṭhitā.

Dasamavaggavaṇṇanā niṭṭhitā.

Dutiyo paṇṇāsako samatto.

11. Ekādasamavaggo

4. Ñāṇakathāvaṇṇanā

614-615. Ñāṇakathāyaṃ seyyathāpi mahāsaṅghikānanti pubbe ñāṇaṃanārammaṇantikathāyaṃ (kathā. 557 ādayo) vuttehi andhakehi aññe idha mahāsaṅghikā bhaveyyuṃ. Yadi aññāṇe vigatetiādinā rāgavigamo viya vītarāgapaññattiyā aññāṇavigamo ñāṇīpaññattiyā kāraṇanti dasseti. Na hi ñāṇaṃ assa atthīti ñāṇī, atha kho aññāṇīpaṭipakkhato ñāṇīti . Yasmā ñāṇapaṭilābhenāti ettha ca ñāṇapaṭilābhena aññāṇassa vigatattā so ñāṇīti vattabbataṃ āpajjatīti attho daṭṭhabbo.

Ñāṇakathāvaṇṇanā niṭṭhitā.

6. Idaṃdukkhantikathāvaṇṇanā

618-620.Itaro pana sakasamayeti paravādī attano samayeti attho.

Idaṃdukkhantikathāvaṇṇanā niṭṭhitā.

7. Iddhibalakathāvaṇṇanā

621-624.Kammassavipākavasena vāti nirayaṃva sandhāya vuttaṃ. Tattha hi abbudādiparicchedo tādisassa kammavipākassa vasena vutto. Vassagaṇanāya vāti manusse cātumahārājikādideve ca sandhāya. Tesañhi asaṅkhyeyampi kālaṃ vipākadānasamatthaṃ kammaṃ vassagaṇanāya paricchijjatīti.

Iddhibalakathāvaṇṇanā niṭṭhitā.

8. Samādhikathāvaṇṇanā

625-626.Samādhānaṭṭhenāti samaṃ ṭhapanaṭṭhena samādhi nāma cetasikantaraṃ atthīti aggahetvāti attho. Chalenāti ekacittakkhaṇikatte cakkhuviññāṇassa ca jhānacittassa ca na koci visesoti etena sāmaññamattenāti adhippāyo.

Samādhikathāvaṇṇanā niṭṭhitā.

9. Dhammaṭṭhitatākathāvaṇṇanā

627.Anantarapaccayatañcevāti avijjā saṅkhārānaṃ anantarapaccayo avijjāya yā ṭhitatā tato hoti, tāya ṭhitatāya anantarapaccayabhāvasaṅkhātā ṭhitatā hotīti adhippāyo. Anantarapaccayaggahaṇañcettha aññamaññapaccayabhāvarahitassa ekassa paccayassa dassanatthanti daṭṭhabbaṃ. Tena hi sabbo tādiso paccayo dassito hotīti. Aññamaññapaccayatañcāti avijjā saṅkhārānaṃ paccayo, saṅkhārā ca avijjāya. Tattha avijjāya saṅkhārānaṃ paccayabhāvasaṅkhātāya ṭhitatāya saṅkhārānaṃ avijjāya paccayabhāvasaṅkhātā ṭhitatā hoti, tassā ca itarāti adhippāyo.

Dhammaṭṭhitatākathāvaṇṇanā niṭṭhitā.

10. Aniccatākathāvaṇṇanā

628.Rūpādayoviya parinipphannāti rūpādīhi saha uppajjitvā nirujjhanato parinipphannāti attho. Aniccatāvibhāgānuyuñjanavasenāti tīsu daṇḍesu daṇḍavohāro viya tīsu lakkhaṇesu aniccatāvohāro hotīti tassā vibhāgānuyuñjanavasenāti vadanti.

Aniccatākathāvaṇṇanā niṭṭhitā.

Ekādasamavaggavaṇṇanā niṭṭhitā.

12. Dvādasamavaggo

1. Saṃvarokammantikathāvaṇṇanā

630-632.Vipākadvāranti bhavaṅgamanaṃ vadati. Kammadvāranti kusalākusalamanaṃ.

Saṃvarokammantikathāvaṇṇanā niṭṭhitā.

2. Kammakathāvaṇṇanā

633-635.Abyākataṃ sandhāya paṭikkhepoti sakasamayalakkhaṇena paṭikkhepo katoti vadanti. Avipākacetanāya sarūpena dassitāya savipākāpi dassitāyeva nāma hotīti maññamāno āha ‘‘savipākāvipākacetanaṃ sarūpena dassetu’’nti.

Kammakathāvaṇṇanā niṭṭhitā.

3. Saddovipākotikathāvaṇṇanā

636-637.Kammasamuṭṭhānā arūpadhammāvātiādinā kammasamuṭṭhānesu cakkhādīsupi vipākavohāro natthi, ko pana vādo akammasamuṭṭhāne saddeti dasseti.

Saddovipākotikathāvaṇṇanā niṭṭhitā.

4. Saḷāyatanakathāvaṇṇanā

638-640.Tasmāvipākoti avisesena saḷāyatanaṃ vipākoti yesaṃ laddhīti vuttaṃ hoti.

Saḷāyatanakathāvaṇṇanā niṭṭhitā.

5. Sattakkhattuparamakathāvaṇṇanā

641-645.Sattakkhattuparamatāniyatoti sattakkhattuparamatāya niyato. Imaṃ vibhāganti imaṃ visesaṃ. Tvaṃ panassa niyāmaṃ icchasīti avinipātadhammatāphalappattīhi aññasmiṃ sattakkhattuparamabhāve ca niyāmaṃ icchasīti attho.

Ānantariyābhāvanti yena so dhammābhisamayena bhabbo nāma hoti, tassa ānantariyakammassa abhāvanti attho, puggalassa vā ānantariyabhāvassa abhāvanti. Kiṃ pana so antarādhammaṃ abhisamissatīti? Keci vadanti ‘‘sattakkhattuparamo sattamaṃ bhavaṃ nātikkamati, orato pana natthi paṭisedho’’ti. Apare ‘‘yo bhagavatā ñāṇabalena byākato, tassa antarā abhisamayo nāma natthi, tathāpi bhavaniyāmassa kassaci abhāvā bhabboti vuccati. Yathā kusalā abhiññācetanā kadāci vipākaṃ adadamānāpi sati kāraṇe dātuṃ bhabbatāya vipākadhammadhammā nāma, tathā indriyānaṃ mudutāya sattakkhattuparamo, na niyāmasabbhāvā nāpi bhagavatā byākatattā, na ca indriyamudutā abhabbatākaro dhammoti na so abhabbo nāma. Abhabbatākaradhammābhāvato cettha abhabbatā paṭisedhitā, na pana antarā abhisametuṃ bhabbatā vuttā. Yadi ca sattakkhattuparamo antarā abhisameyya, kolaṃkolo siyā’’ti. Visesaṃ pana akatvā bhabbasabhāvatāya bhabboti vattuṃ yuttaṃ. Na bhavaniyāmakaṃ kiñcīti ettha passitvāti vacanaseso, byākarotīti vā sambandho.

Sattakkhattuparamakathāvaṇṇanā niṭṭhitā.

Dvādasamavaggavaṇṇanā niṭṭhitā.

13. Terasamavaggo

1. Kappaṭṭhakathāvaṇṇanā

654-657. Kappaṭṭhakathāyaṃ heṭṭhāti iddhibalakathāyaṃ.

Kappaṭṭhakathāvaṇṇanā niṭṭhitā.

3. Anantarāpayuttakathāvaṇṇanā

660-662. Anantarāpayuttakathāyaṃ ānantariyaṃ payuttaṃ etenāti anantarāpayuttoti ānantariye anantarāsaddaṃ āropetvā aṭṭhakathāyaṃ attho vuttoti daṭṭhabbo. ‘‘Anantarapayutto’’tipi pāḷi dissati.

Anantarāpayuttakathāvaṇṇanā niṭṭhitā.

4. Niyatassaniyāmakathāvaṇṇanā

663-664.Sesā tebhūmakadhammā aniyatā nāmāti ettha appattaniyāmānaṃ dhamme sandhāya ‘‘tebhūmakadhammā’’ti āha. Eteva hi sandhāya ‘‘tehi samannāgatopi aniyatoyevā’’ti vuttanti. Iti imaṃ vohāramattaṃ gahetvā ‘‘niyato bodhisatto pacchimabhaviko bhabbo dhammaṃ abhisametuṃ okkamitu’’nti adhippāyena ‘‘niyāmaṃ okkamatī’’ti yesaṃ laddhīti atthayojanā. Evaṃ pana vohāramattasabbhāvo ‘‘niyato’’ti vacanassa, dhammaṃ abhisametuṃ bhabbatā ca ‘‘niyāmaṃ okkamatī’’ti vacanassa kāraṇabhāvena vuttā hoti, bhabbatāyeva pana ubhayassapi kāraṇanti yuttaṃ. Aññenāti yadi niyato niyāmaṃ okkameyya, micchattaniyato sammattaniyāmaṃ, sammattaniyato vā micchattaniyāmaṃ okkameyya, na ca taṃ atthīti dassanatthanti attho.

Niyatassaniyāmakathāvaṇṇanā niṭṭhitā.

8. Asātarāgakathāvaṇṇanā

674. Asātarāgakathāyaṃ ‘‘aho vata me etadeva bhaveyyā’’ti rajjanāti iminā evaṃ pavattamānoyeva lobho idha ‘‘rāgo’’ti adhippeto, na aññathāti dasseti.

675.Sutte panāti etassa ‘‘adhippāyo’’ti etena sambandho.

Asātarāgakathāvaṇṇanā niṭṭhitā.

9. Dhammataṇhāabyākatātikathāvaṇṇanā

676-680.Yasmā dhammataṇhāti vuttā, tasmā abyākatāti kusalesu dhammesu lokuttaresu vā sabbesu taṇhā ‘‘dhammataṇhā’’ti gahetvā yasmā sā taṇhā, tasmā kusalā na hoti, yasmā pana dhamme pavattā, tasmā akusalā na hotīti abyākatāti laddhīti dasseti. Tīhi koṭṭhāsehi chapi taṇhā saṃkhipitvā dassitā, tasmā dhammataṇhāpi kāmataṇhādibhāvato na abyākatāti adhippāyo.

Dhammataṇhāabyākatātikathāvaṇṇanā niṭṭhitā.

Terasamavaggavaṇṇanā niṭṭhitā.

14. Cuddasamavaggo

1. Kusalākusalapaṭisandahanakathāvaṇṇanā

686-690.Tanti kusalaṃ akusalañcāti visuṃ sambandho daṭṭhabbo. Taṃ ubhayanti vā vacanaseso. Paṭisandahatīti ghaṭeti, anantaraṃ uppādetīti vuttaṃ hoti.

Kusalākusalapaṭisandahanakathāvaṇṇanā niṭṭhitā.

2. Saḷāyatanuppattikathāvaṇṇanā

691-692. Keci vādino ‘‘aṅkure sākhāviṭapādisampannānaṃ rukkhādīnaṃ bījamattaṃ āvibhāvaṃ gacchatī’’ti vadantīti tesaṃ vādaṃ nidassanaṃ karonto āha ‘‘sampannasākhāviṭapāna’’ntiādi.

Saḷāyatanuppattikathāvaṇṇanā niṭṭhitā.

3. Anantarapaccayakathāvaṇṇanā

693-697.Cakkhuñca paṭicca rūpe ca uppajjati sotaviññāṇanti ettha ‘‘laddhivasena paṭijānātī’’ti anantaruppattiṃ sallakkhentopi na so cakkhumhi rūpārammaṇaṃ sotaviññāṇaṃ icchati, atha kho sotamhiyeva saddārammaṇanti anantarūpaladdhivasena āpannattā ‘‘paṭijānātī’’ti yuttaṃ vattuṃ.

Anantarapaccayakathāvaṇṇanā niṭṭhitā.

4. Ariyarūpakathāvaṇṇanā

698-699. Sammāvācādi rūpaṃ maggo cāti icchanto ‘‘ariyarūpa’’ntipi vadati.

Ariyarūpakathāvaṇṇanā niṭṭhitā.

5. Aññoanusayotikathāvaṇṇanā

700-701. ‘‘Sarāgotiādi pana tasmiṃ samaye rāgassa appahīnattā sarāgoti vattabbata’’nti purimapāṭho, ‘‘sānusayotiādi pana tasmiṃ samaye anusayassa appahīnattā sānusayoti vattabbata’’nti pacchimapāṭho, so yutto. So hi na anusayapariyuṭṭhānānaṃ aññattaṃ, tasmā taṃ asādhakanti etena sametīti.

Aññoanusayotikathāvaṇṇanā niṭṭhitā.

6. Pariyuṭṭhānaṃcittavippayuttantikathāvaṇṇanā

702.Yasmāaniccādito manasikarotopi rāgādayo uppajjanti, na ca te vipassanāya sampayuttā, tasmā pariyuṭṭhānaṃ cittavippayuttanti laddhīti adhippāyo.

Pariyuṭṭhānaṃcittavippayuttantikathāvaṇṇanā niṭṭhitā.

7. Pariyāpannakathāvaṇṇanā

703-705.Tividhāyāti kilesavatthuokāsavasena, kāmarāgakāmavitakkakāmāvacaradhammavasena vā tividhāya. Kilesakāmavasenāti kilesakāmabhūtakāmadhātubhāvenāti vuttaṃ hoti. Adhippāyaṃ asallakkhentoti rūpadhātusahagatavasena anusetīti, rūpadhātudhammesu aññatarabhāvena rūpadhātupariyāpannoti ca pucchitabhāvaṃ asallakkhentoti attho.

Pariyāpannakathāvaṇṇanā niṭṭhitā.

8. Abyākatakathāvaṇṇanā

706-708.Diṭṭhigataṃ ‘‘sassato lokoti kho, vaccha, abyākatameta’’nti sassatādibhāvena akathitattā ‘‘abyākata’’nti vuttanti sambandho. Ettha pana na diṭṭhigataṃ ‘‘abyākata’’nti vuttaṃ, atha kho ‘‘ṭhapanīyo eso pañho’’ti dassitaṃ, tasmā sabbathāpi diṭṭhigataṃ ‘‘abyākata’’nti na vattabbanti yuttaṃ.

Abyākatakathāvaṇṇanā niṭṭhitā.

9. Apariyāpannakathāvaṇṇanā

709-710.Tasmāti yasmā diṭṭhirāgānaṃ samāne vikkhambhanabhāvepi ‘‘vītarāgo’’ti vuccati, na pana ‘‘vigatadiṭṭhiko’’ti, tasmā diṭṭhi lokiyapariyāpannā na hotīti atthaṃ vadanti. Rūpadiṭṭhiyā abhāvā pana kāmadhātupariyāpannāya diṭṭhiyā bhavitabbaṃ. Yadi ca pariyāpannā siyā, tathā ca sati kāmarāgo viya jhānalābhino diṭṭhipi vigaccheyyāti ‘‘vigatadiṭṭhiko’’ti vattabbo siyā, na ca vuccati, tasmā apariyāpannā diṭṭhi. Na hi sā tassa avigatā diṭṭhi kāmarāgo viya kāmadiṭṭhi yena kāmadhātuyā pariyāpannā siyāti vadatīti veditabbaṃ.

Apariyāpannakathāvaṇṇanā niṭṭhitā.

Cuddasamavaggavaṇṇanā niṭṭhitā.

15. Pannarasamavaggo

1. Paccayatākathāvaṇṇanā

711-717.Tasmā paccayatā vavatthitāti hetupaccayabhūtassa dhammassa ārammaṇapaccayabhāvādinā viya adhipatipaccayatādinā ca na bhavitabbanti hetupaccayabhāvoyevetassa vavatthito hotīti attho.

Paccayatākathāvaṇṇanā niṭṭhitā.

2. Aññamaññapaccayakathāvaṇṇanā

718-719.Apuññābhisaṅkhārova gahito ‘‘nanu avijjā saṅkhārena sahajātā’’ti vuttattāti adhippāyo. Sahajātaaññamaññaatthiavigatasampayuttavasenāti ettha nissayo kamabhedena atthiggahaṇena gahito hotīti na vutto, kammāhārā asādhāraṇatāyāti veditabbā. Vakkhati hi ‘‘tīṇi upādānāni avijjāya saṅkhārā viya taṇhāya paccayā hontī’’ti (kathā. aṭṭha. 718-719), tasmā upādānehi samānā evettha saṅkhārānaṃ paccayatā dassitāti.

Aññamaññapaccayakathāvaṇṇanā niṭṭhitā.

9. Tatiyasaññāvedayitakathāvaṇṇanā

732. Tatiyasaññāvedayitakathāyaṃ sesasatte sandhāyāti nirodhasamāpannato aññe yesaṃ nirodhasamāpattiyā bhavitabbaṃ, te pañcavokārasatte sandhāyāti adhippāyo, asaññasattānampi ca saññuppādā cutiṃ icchantīti sesasabbasatte sandhāyāti vā. Sarīrapakatinti tathārūpo ayaṃ kāyo, yathārūpe kāye pāṇisamphassāpi kamantītiādikaṃ.

733-734.Suttavirodho siyāti idaṃ paravādiṃ sampaṭicchāpetvā vattabbaṃ.

Tatiyasaññāvedayitakathāvaṇṇanā niṭṭhitā.

10. Asaññasattupikākathāvaṇṇanā

735.Saññāvirāgavasena pavattabhāvanā asaññasamāpattipīti laddhikittane saññāvirāgavasena pavattabhāvanaṃ catutthajjhānasamāpattiṃ ‘‘asaññasamāpattī’’ti aggahetvā sāpi asaññitā saññāvedayitanirodhasamāpattiyeva nāmāti parassa laddhīti dasseti. Yasmā asaññasamāpattiṃ samāpannassa alobhādayo atthīti ettha sakasamayasiddhā catutthajjhānasamāpatti ‘‘asaññasamāpattī’’ti vuttā.

736.Saññāvirāgavasena samāpannattā asaññitā, na saññāya abhāvatoti catutthajjhānasamāpattimeva sandhāya vadati.

Asaññasattupikākathāvaṇṇanā niṭṭhitā.

11. Kammūpacayakathāvaṇṇanā

738-739.Kammenasahajātoti pañhesu ‘‘kammūpacayaṃ sandhāya paṭikkhipati, cittavippayuttaṃ sandhāya paṭijānātī’’ti katthaci pāṭho, ‘‘cittasampayuttaṃ sandhāya paṭikkhipati, cittavippayuttaṃ sandhāya paṭijānātī’’ti aññattha. Ubhayampi vicāretabbaṃ.

741.Tasmāti tiṇṇampi ekakkhaṇe sabbhāvato tiṇṇaṃ phassānañca samodhānā ca ekattaṃ pucchatīti adhippāyo daṭṭhabbo.

Kammūpacayakathāvaṇṇanā niṭṭhitā.

Pannarasamavaggavaṇṇanā niṭṭhitā.

Tatiyo paṇṇāsako samatto.

16. Soḷasamavaggo

3. Sukhānuppadānakathāvaṇṇanā

747-748. Sukhānuppadānakathāyaṃ yaṃ evarūpanti yaṃ nevattano, na paresaṃ, na tassa, evarūpaṃ nāma anuppadinnaṃ bhavituṃ na arahati aññassa asakkuṇeyyattāti laddhimattena paṭijānāti, na yuttiyāti adhippāyo.

Sukhānuppadānakathāvaṇṇanā niṭṭhitā.

4. Adhigayhamanasikārakathāvaṇṇanā

749-753.Taṃcittatāyāti tadeva ārammaṇabhūtaṃ cittaṃ etassāti taṃcitto, tassa bhāvo taṃcittatā, tāya taṃcittatāya. Taṃ vā ālambakaṃ ālambitabbañca cittaṃ taṃcittaṃ, tassa bhāvo tasseva ālambakaālambitabbatā taṃcittatā, tāya codetunti attho.

Adhigayhamanasikārakathāvaṇṇanā niṭṭhitā.

9. Rūpaṃrūpāvacarārūpāvacarantikathāvaṇṇanā

768-770. Rūpaṃrūpāvacarārūpāvacarantikathāyaṃ heṭṭhāti cuddasamavagge āgatapariyāpannakathāyaṃ (kathā. aṭṭha. 703-705). ‘‘Samāpattesiya’’ntiādi vuttanayameva. Yañcettha ‘‘atthi rūpaṃ arūpāvacara’’nti arūpāvacarakammassa katattā rūpaṃ vuttaṃ, tattha ca yaṃ vattabbaṃ, taṃ aṭṭhamavagge arūperūpakathāyaṃ (kathā. aṭṭha. 524-526) vuttanayamevāti.

Rūpaṃrūpāvacarārūpāvacarantikathāvaṇṇanā niṭṭhitā.

Soḷasamavaggavaṇṇanā niṭṭhitā.

17. Sattarasamavaggo

1. Atthiarahatopuññūpacayakathāvaṇṇanā

776-779.Cittaṃ anādiyitvāti ‘‘kiriyacittena dānādipavattisabbhāvato’’ti vuttaṃ kiriyacittaṃ abyākataṃ anādiyitvāti attho.

Atthiarahatopuññūpacayakathāvaṇṇanā niṭṭhitā.

2. Natthiarahatoakālamaccūtikathāvaṇṇanā

780.Ayonisogahetvāti aladdhavipākavārānampi kammānaṃ byantībhāvaṃ na vadāmīti atthaṃ gahetvāti adhippāyo. Keci pana ‘‘kammānaṃ vipākaṃ appaṭisaṃviditvā puggalassa byantībhāvaṃ na vadāmīti evaṃ ayoniso atthaṃ gahetvā’’ti vadanti.

781.Tāva na kamatīti laddhiyā paṭikkhipatīti tāva na kamati, tato paraṃ kamatīti laddhiyā paṭikkhipatīti adhippāyo. Ettha kira ‘‘sati jīvite jīvitāvasese jīvitā voropetī’’ti vacanato attano dhammatāya marantaṃ koṭṭentassa vā sīsaṃ vā chindantassa natthi pāṇātipātoti ācariyā vadanti. Pāṇo pāṇasaññitā vadhakacittaupakkamamaraṇesu vijjamānesupi na tena upakkamena matoti natthi pāṇātipātoti adhippāyo. Evaṃ pana marantena tena ekacittavārampi dhammatāmaraṇato orato na matoti dubbiññeyyametaṃ.

Natthiarahatoakālamaccūtikathāvaṇṇanā niṭṭhitā.

3. Sabbamidaṃkammatotikathāvaṇṇanā

784.Bījatoaṅkurassevāti yathā aṅkurassa abījato nibbatti natthi, tathā paccuppannapavattassapi akammato kammavipākato nibbatti natthi, taṃ sandhāya paṭikkhipatīti adhippāyo. Deyyadhammavasena dānaphalaṃ pucchatīti deyyadhammavasena yāya cetanāya taṃ deti, tassa dānassa phalaṃ pucchati, na deyyadhammassāti vuttaṃ hoti.

Sabbamidaṃkammatotikathāvaṇṇanā niṭṭhitā.

4. Indriyabaddhakathāvaṇṇanā

788.Vināpianiccattenāti ‘‘yāva dukkhā nirayā’’tiādīsu (ma. ni. 3.250) viya dukkhārammaṇattenapi dukkhaṃ vattabbanti adhippāyo.

Indriyabaddhakathāvaṇṇanā niṭṭhitā.

7. Navattabbaṃsaṅghodakkhiṇaṃvisodhetītikathāvaṇṇanā

793-794. Navattabbaṃsaṅghodakkhiṇaṃvisodhetītikathāyaṃ na ca tāni dakkhiṇaṃ visodhetuṃ sakkontīti yathā puggalo sīlaparisodhanādīni katvā nirodhampi samāpajjitvā visodhetuṃ sakkoti, na evaṃ maggaphalānīti adhippāyo, appaṭiggahaṇatoti vā.

Navattabbaṃsaṅghodakkhiṇaṃvisodhetītikathāvaṇṇanā niṭṭhitā.

11. Dakkhiṇāvisuddhikathāvaṇṇanā

800-801. Dakkhiṇāvisuddhikathāyaṃ visujjheyyāti etassa atthaṃ dassento ‘‘mahapphalā bhaveyyā’’ti āha. Dāyakasseva cittavisuddhi vipākadāyikā hotīti paṭiggāhakanirapekkhā paṭiggāhakena paccayabhūtena vinā dāyakeneva mahāvipākacetanattaṃ āpādikā, paṭiggāhakanirapekkhā vipākadāyikā hotīti adhippāyo. Añño aññassa kārakoti yadi dāyakassa dānacetanā nāma paṭiggāhakena katā bhaveyya, yuttarūpaṃ siyāti kasmā vuttaṃ, nanu laddhikittane ‘‘dāyakena dānaṃ dinnaṃ, paṭiggāhakena vipāko nibbattitoti añño aññassa kārako bhaveyyā’’ti vuttanti? Saccametaṃ, paṭiggāhakena vipākanibbattanampi pana dānacetanānibbattanena yadi bhaveyya, evaṃ sati añño aññassa kārakoti yuttarūpaṃ siyāti adhippāyo.

Dakkhiṇāvisuddhikathāvaṇṇanā niṭṭhitā.

Sattarasamavaggavaṇṇanā niṭṭhitā.

18. Aṭṭhārasamavaggo

1. Manussalokakathāvaṇṇanā

802-803.Ayonisoti ‘‘tusitapuraṃ sandhāyā’’tiādikaṃ gahaṇaṃ sandhāyāha.

Manussalokakathāvaṇṇanā niṭṭhitā.

2. Dhammadesanākathāvaṇṇanā

804-806. Tassa ca desanaṃ sampaṭicchitvā sayameva ca āyasmatā ānandattherena desitoti vadati.

Dhammadesanākathāvaṇṇanā niṭṭhitā.

6. Jhānasaṅkantikathāvaṇṇanā

813-816. Jhānasaṅkantikathāyaṃ uppaṭipāṭiyāti paṭhamajjhānato vuṭṭhāya vitakkavicārā ādīnavato manasikātabbā, tato dutiyajjhānena bhavitabbanti evaṃ yo upacārānaṃ jhānānañca anukkamo, tena vināti attho.

Jhānasaṅkantikathāvaṇṇanā niṭṭhitā.

7. Jhānantarikakathāvaṇṇanā

817-819.Jhānantarikānāma esāti paṭhamajjhānādīsu aññatarabhāvābhāvato na jhānaṃ, atha kho dakkhiṇapubbādidisantarikā viya jhānantarikā nāma esāti. Katarā? Yoyaṃ avitakkavicāramatto samādhīti yojetabbaṃ.

Jhānantarikakathāvaṇṇanā niṭṭhitā.

9. Cakkhunārūpaṃpassatītikathāvaṇṇanā

826-827.Paṭijānanaṃ sandhāyāti ‘‘cakkhunā rūpaṃ disvā nimittaggāhī hotī’’tiādinā (dha. sa. 1352) nayena vuttaṃ manoviññāṇapaṭijānanaṃ kira sandhāyāti adhippāyo, tasmā ‘‘evaṃ sante rūpaṃ manoviññāṇaṃ āpajjatīti manoviññāṇapaṭijānanaṃ pana rūpadassanaṃ kathaṃ hotī’’ti vicāretabbaṃ.

Cakkhunārūpaṃpassatītikathāvaṇṇanā niṭṭhitā.

Aṭṭhārasamavaggavaṇṇanā niṭṭhitā.

19. Ekūnavīsatimavaggo

1. Kilesapajahanakathāvaṇṇanā

828-831.Anuppannāyeva nuppajjantīti pahīnā nāma honti, tasmā natthi kilesapajahanāti paṭikkhipati. Te pana neva uppajjitvā vigatā, nāpi bhavissanti, na ca uppannāti atīte kilese pajahatītiādi na vattabbanti dasseti.

Kilesapajahanakathāvaṇṇanā niṭṭhitā.

2. Suññatakathāvaṇṇanā

832.Anattalakkhaṇaṃtāva ekaccanti arūpakkhandhānaṃ anattalakkhaṇaṃ vadati. Ekena pariyāyenāti anattalakkhaṇassa jarāmaraṇabhāvapariyāyenāti vadanti. Rūpakkhandhādīnañhi mā jīratu mā maratūti alabbhaneyyo avasavattanākāro anattatā, sā atthato jarāmaraṇameva, tañca ‘‘jarāmaraṇaṃ dvīhi khandhehi saṅgahita’’nti (dhātu. 71) vuttattā arūpakkhandhānaṃ jarāmaraṇaṃ saṅkhārakkhandhapariyāpannanti ayametesaṃ adhippāyo.

Suññatakathāvaṇṇanā niṭṭhitā.

3. Sāmaññaphalakathāvaṇṇanā

835-836.Phaluppatti cāti pattidhammaṃ vadati.

Sāmaññaphalakathāvaṇṇanā niṭṭhitā.

5. Tathatākathāvaṇṇanā

841-843.Rūpādisabhāvatāsaṅkhātāti ettha rūpādīnaṃ sabhāvatāti rūpādisabhāvatāti evamattho daṭṭhabbo. Bhāvaṃ hesa tathatāti vadati, na bhāvayoganti.

Tathatākathāvaṇṇanā niṭṭhitā.

6. Kusalakathāvaṇṇanā

844-846.Anavajjabhāvamatteneva nibbānaṃ kusalanti yaṃkiñci kusalaṃ, sabbaṃ taṃ anavajjabhāvamatteneva, tasmā nibbānaṃ kusalanti vuttaṃ hoti.

Kusalakathāvaṇṇanā niṭṭhitā.

7. Accantaniyāmakathāvaṇṇanā

847.‘‘Sakiṃnimuggo nimuggova hotī’’ti suttaṃ nissāyāti tāya jātiyā lokuttarasaddhādīnaṃ anuppattiṃ sandhāya kataṃ avadhāraṇaṃ saṃsārakhāṇukabhāvaṃ sandhāya katanti maññamāno puthujjanassāyaṃ accantaniyāmatā, yāyaṃ niyatamicchādiṭṭhīti ‘‘atthi puthujjanassa accantaniyāmatā’’ti vadati. Vicikicchuppatti niyāmantaruppatti ca accantaniyāmanivattakā vicāretvā gahetabbā.

Accantaniyāmakathāvaṇṇanā niṭṭhitā.

8. Indriyakathāvaṇṇanā

853-856.Lokiyānampīti lokuttarānaṃ viya lokiyānampi saddhādīnaṃyeva saddhindriyādibhāvadassanena lokiyasaddhindriyādibhāvaṃ sādhetuṃ saddhādīnaṃyeva saddhindriyādibhāvadassanatthaṃ vuttanti attho daṭṭhabbo.

Indriyakathāvaṇṇanā niṭṭhitā.

Ekūnavīsatimavaggavaṇṇanā niṭṭhitā.

20. Vīsatimavaggo

2. Ñāṇakathāvaṇṇanā

863-865. Ñāṇakathāyaṃ dukkhaṃ parijānātīti lokuttaramaggañāṇameva dīpetīti ‘‘dukkhaṃ parijānātī’’ti vadanto idaṃ tava vacanaṃ lokuttaramaggañāṇameva dīpeti, na tasseva ñāṇabhāvaṃ. Kasmā? Yasmā na lokuttarameva ñāṇaṃ, tasmā na idaṃ sādhakanti vuttaṃ hoti.

Ñāṇakathāvaṇṇanā niṭṭhitā.

3. Nirayapālakathāvaṇṇanā

867-868.Paṇunnanti paṇuditaṃ, anavasesakhittanti attho.

Nirayapālakathāvaṇṇanā niṭṭhitā.

4. Tiracchānakathāvaṇṇanā

869-871.Tassaatthitāya paṭiññāti tassa hatthināgassa ca dibbayānassa ca atthitāyāti visuṃ yojetabbaṃ.

Tiracchānakathāvaṇṇanā niṭṭhitā.

6. Ñāṇakathāvaṇṇanā

876-877. Ñāṇakathāyaṃ sace taṃ dvādasavatthukanti ettha ca ‘‘lokuttara’’nti vacanaseso, taṃ vā lokuttarañāṇaṃ sace dvādasavatthukanti attho. Pariññeyyanti pubbabhāgo, pariññātanti aparabhāgo, saccañāṇaṃ pana maggakkhaṇepi parijānanādikiccasādhanavasena hotīti āha ‘‘saddhiṃ pubbabhāgaparabhāgehī’’ti.

Ñāṇakathāvaṇṇanā niṭṭhitā.

Vīsatimavaggavaṇṇanā niṭṭhitā.

Catuttho paṇṇāsako samatto.

21. Ekavīsatimavaggo

1. Sāsanakathāvaṇṇanā

878.Tīsupi pucchāsu codanatthaṃ vuttanti tīsupi pucchāsu ‘‘sāsana’’ntiādivacanaṃ vuttanti samudāyā ekadesānaṃ adhikaraṇabhāvena vuttāti daṭṭhabbā.

Sāsanakathāvaṇṇanā niṭṭhitā.

4. Iddhikathāvaṇṇanā

883-884. Iddhikathāyaṃ atthi adhippāyaiddhīti adhippāyavasena ijjhanato adhippāyoti evaṃnāmikā iddhi atthīti attho.

Iddhikathāvaṇṇanā niṭṭhitā.

7. Dhammakathāvaṇṇanā

887-888. Dhammakathāyaṃ rūpaṭṭhato aññassa rūpassa abhāvāti yo rūpassa niyāmo vucceyya, so rūpaṭṭho nāma koci rūpato añño natthīti rūpaṭṭhato aññaṃ rūpañca na hoti, tasmā rūpaṃ rūpameva, na vedanādisabhāvanti adhippāyena ‘‘rūpaṃ rūpaṭṭhena niyata’’nti vattabbaṃ, na aññathā rūpaṭṭhena niyāmenāti adhippāyo. Tattha rūpato aññassa rūpaṭṭhassa abhāve dassite rūpaṭṭhato aññassa rūpassa abhāvo dassitoyeva nāma hotīti tameva rūpato aññassa rūpaṭṭhassa abhāvaṃ dassento ‘‘rūpasabhāvo hī’’tiādimāha. Esa vohāroti rūpassa sabhāvo rūpasabhāvo, rūpassa attho rūpaṭṭhoti evaṃ aññattaṃ gahetvā viya pavatto rūpasabhāvavohāro rūpaṭṭhavohāro vā vedanādīhi nānattameva so sabhāvoti nānattasaññāpanatthaṃ hotīti attho. Tasmāti rūpassa rūpaṭṭhena anaññattā. ‘‘Rūpaṃ rūpameva, na vedanādisabhāva’’nti avatvā ‘‘rūpaṃ rūpaṭṭhena niyata’’nti vadato tañca vacanaṃ vuttappakārena sadosaṃ, atha kasmā ‘‘rūpañhi rūpaṭṭhena niyatanti rūpaṃ rūpameva, na vedanādisabhāvanti adhippāyena vattabba’’nti vadanto ‘‘rūpaṃ rūpaṭṭhena niyata’’nti paṭijānātīti attho daṭṭhabbo. Nanu cetaṃ attanāva vuttaṃ, na parenāti paṭijānātīti na vattabbanti? Na, attānampi paraṃ viya vacanato. Vattabbanti vā sakavādinā vattabbanti vuttaṃ hoti. Yadi ca tena vattabbaṃ paṭijānāti ca so etamatthanti, atha kasmā paṭijānāti sakavādīti ayamettha attho. Atthantaravasenāti tattha vuttameva kāraṇaṃ nigūhitvā parena coditanti tameva kāraṇaṃ dassetvā codanaṃ nivatteti. Ito aññathāti rūpādisabhāvamattaṃ muñcitvā tena parikappitaṃ niyataṃ natthīti tassa parikappitassa nivattanatthaṃ puna teneva nayena codetuṃ ‘‘micchattaniyata’’ntiādimāhāti attho.

Dhammakathāvaṇṇanā niṭṭhitā.

Ekavīsatimavaggavaṇṇanā niṭṭhitā.

22. Bāvīsatimavaggo

2. Kusalacittakathāvaṇṇanā

894-895. Kusalacittakathāyaṃ javanakkhaṇeti parinibbānacittato purimajavanakkhaṇe.

Kusalacittakathāvaṇṇanā niṭṭhitā.

3. Āneñjakathāvaṇṇanā

896.Bhavaṅgacitteti bhavaṅgapariyosānattā cuticittaṃ ‘‘bhavaṅgacitta’’nti āha.

Āneñjakathāvaṇṇanā niṭṭhitā.

5-7. Tissopikathāvaṇṇanā

898-900.Sattavassikaṃgabbhaṃ disvā ‘‘gabbheyeva arahattappattihetubhūto indriyaparipāko atthī’’ti ‘‘arahattappattipi atthī’’ti maññati, ākāsasupinaṃ disvā ‘‘ākāsagamanādiabhiññā viya dhammābhisamayo arahattappatti ca atthī’’ti maññatīti adhippāyo.

Tissopikathāvaṇṇanā niṭṭhitā.

9. Āsevanapaccayakathāvaṇṇanā

903-905.Nakoci āsevanapaccayaṃ āsevati nāmāti yathā bījaṃ catumadhurabhāvaṃ na gaṇhāti, evaṃ bhāvanāsaṅkhātaṃ āsevanapaccayaṃ gaṇhanto āsevanto nāma koci natthīti attho.

Āsevanapaccayakathāvaṇṇanā niṭṭhitā.

10. Khaṇikakathāvaṇṇanā

906-907. Pathaviyādirūpesu kesañci uppādo kesañci nirodhoti evaṃ patiṭṭhānaṃ rūpasantatiyā hoti. Na hi rūpānaṃ anantarādipaccayā santi, yehi arūpasantatiyā viya rūpasantatiyā pavatti siyāti citte ‘‘citte mahāpathavī saṇṭhātī’’tiādi coditaṃ.

Khaṇikakathāvaṇṇanā niṭṭhitā.

Bāvīsatimavaggavaṇṇanā niṭṭhitā.

23. Tevīsatimavaggo

1. Ekādhippāyakathāvaṇṇanā

908.Karuṇādhippāyenaekādhippāyoti rāgādhippāyato aññādhippāyovāti vuttaṃ hoti. Eko adhippāyoti ettha ekatobhāve ekasaddo daṭṭhabbo. Samānatthe hi sati rāgādhippāyepi ekādhippāyenāti ekādhippāyatā atthīti.

Ekādhippāyakathāvaṇṇanā niṭṭhitā.

3-7. Issariyakāmakārikākathāvaṇṇanā

910-914. Issariyena yathādhippetassa karaṇaṃ issariyakāmakārikā. Gaccheyyāti gabbhaseyyokkamanaṃ gaccheyya. Issariyakāmakārikāhetu nāma dukkarakārikā micchādiṭṭhiyā karīyatīti ettha dukkarakārikā nāma issariyakāmakārikāhetu kariyamānā micchādiṭṭhiyā karīyatīti attho daṭṭhabbo, issariyakāmakārikāhetu nāma vinā micchādiṭṭhiyā kariyamānā natthīti vā.

Issariyakāmakārikākathāvaṇṇanā niṭṭhitā.

8. Patirūpakathāvaṇṇanā

915-916. Mettādayo sandhāya ‘‘mettādayo viya na rāgo rāgapatirūpako koci atthīti rāgameva gaṇhāti, evaṃ dosepī’’ti vadanti.

Patirūpakathāvaṇṇanā niṭṭhitā.

9. Aparinipphannakathāvaṇṇanā

917-918.Naaniccādibhāvanti ettha aniccādiko bhāvo etassāti aniccādibhāvanti rūpaṃ vuttaṃ. ‘‘Na kevalañhi paṭhamasaccameva dukkha’’nti vadantena ‘‘dukkhaññeva parinipphanna’’nti dukkhasaccaṃ sandhāya pucchā katāti dassitaṃ hoti. Evaṃ sati tena ‘‘cakkhāyatanaṃ aparinipphanna’’ntiādi na vattabbaṃ siyā. Na hi cakkhāyatanādīni anupādinnāni lokuttarāni vā. Tanti ‘‘dukkhaññeva parinipphannaṃ, na pana rūpa’’nti etaṃ rūpassa ca dukkhattā no vata re vattabbeti attho.

Aparinipphannakathāvaṇṇanā niṭṭhitā.

Tevīsatimavaggavaṇṇanā niṭṭhitā.

Kathāvatthupakaraṇa-mūlaṭīkā samattā.

Namo tassa bhagavato arahato sammāsambuddhassa

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app