Paṭṭhānapakaraṇa-mūlaṭīkā

Ganthārambhavaṇṇanā

Dibbanti kāmaguṇādīhi kīḷanti laḷanti, tesu vā viharanti, vijayasamatthatāyogena paccatthike vijetuṃ icchanti, issariyaṭṭhānādisakkāradānaggahaṇaṃ taṃtaṃatthānusāsanañca karontā voharanti, puññayogānubhāvappattāya jutiyā jotanti, yathābhilāsitañca visayaṃ appaṭighātena gacchanti, yathicchitanipphādane sakkontīti vā devā, devanīyā vā taṃtaṃbyasananittharaṇatthikehi saraṇaṃ parāyaṇanti gamanīyā, abhitthavanīyā vā. Sobhāvisesayogena kamanīyāti vā devā. Te tividhā – sammutidevā upapattidevā visuddhidevāti. Bhagavā pana niratisayāya abhiññākīḷāya, uttamehi dibbabrahmaariyavihārehi, saparasantānasiddhāya pañcavidhamāravijayicchānipphattiyā, cittissariyasattadhanādisammāpaṭipattiaveccappasādasakkāradānaggahaṇasaṅkhātena dhammasabhāvapuggalajjhāsayānurūpānusāsanīsaṅkhātena ca vohārātisayena, paramāya paññāsarīrappabhāsaṅkhātāya jutiyā, anopamāya ca ñāṇasarīragatiyā, māravijayasabbaññuguṇaparahitanipphādanesu appaṭihatāya sattiyā ca samannāgatattā sadevakena lokena saraṇanti gamanīyato, abhitthavanīyato, bhattivasena kamanīyato ca sabbe te deve tehi guṇehi atikkanto atisayo vā devoti devātidevo. Sabbadevehi pūjanīyataro devoti vā devātidevo, visuddhidevabhāvaṃ vā sabbaññuguṇālaṅkāraṃ pattattā aññadevehi atirekataro vā devo devātidevo. Devānanti upapattidevānaṃ tadā dhammapaṭiggāhakānaṃ. Sakkādīhi devehi pahārādaasurindādīhi dānavehi ca pūjito. Kāyavacīsaṃyamassa sīlassa indriyasaṃvarassa cittasaṃyamassa samādhissa ca paṭipakkhānaṃ accantapaṭippassaddhiyā suddhasaṃyamo.

Isisattamoti catusaccāvabodhagatiyā isayoti saṅkhyaṃ gatānaṃ sataṃ pasatthānaṃ isīnaṃ atisayena santo pasatthoti attho. Vipassīādayo ca upādāya bhagavā ‘‘sattamo’’ti vutto. Yato viññāṇaṃ paccudāvattati, taṃ nāmarūpaṃ samudayanirodhanena nirodhesīti nāmarūpanirodhano. Atigambhīranayamaṇḍitadesanaṃ paṭṭhānaṃ nāma desesi pakaraṇanti sambandho.

Ganthārambhavaṇṇanā niṭṭhitā.

Paccayuddesavaṇṇanā

‘‘Ke pana te nayā, kiñca taṃ paṭṭhānaṃ nāmā’’ti nayidaṃ pucchitabbaṃ. Kasmā? Nidānakathāyaṃ paṭṭhānasamānane anulomādīnaṃ nayānaṃ paṭṭhānassa ca dassitattāti imamatthaṃ vibhāvento ‘‘sammāsambuddhena hi…pe… nāmāti hi vutta’’nti tattha vuttaṃ aṭṭhakathāpāḷiṃ āhari. Tattha gāthātthaṃ aṭṭhakathādhippāyañca parato vaṇṇayissāmāti.

Paṭṭhānanāmattho pana tikapaṭṭhānādīnaṃ tikapaṭṭhānādināmattho, imassa pakaraṇassa catuvīsatisamantapaṭṭhānasamodhānatā cettha vattabbā. Evañhi saṅkhepato paṭṭhāne ñāte vitthāro sukhaviññeyyo hotīti. Tattha ca nāmattho paṭhamaṃ vattabboti ‘‘tattha yesaṃ…pe… nāmattho tāva evaṃ veditabbo’’ti vatvā sabbasādhāraṇassa paṭṭhānanāmasseva tāva atthaṃ dassento ‘‘kenaṭṭhena paṭṭhāna’’ntiādimāha . Pa-kāro hīti upasaggapadaṃ dasseti. So ‘‘pavibhattesu dhammesu, yaṃ seṭṭhaṃ tadupāgamuntiādīsu viya nānappakāratthaṃ dīpeti. Nanu pakārehi vibhattā pavibhattāti pa-iti upasaggo pakāratthameva dīpeti, na nānappakāratthanti? Na, tesaṃ pakārānaṃ nānāvidhabhāvato. Atthato hi āpannaṃ nānāvidhabhāvaṃ dassetuṃ nānā-saddo vuttoti. Tattha ekassapi dhammassa hetuādīhi anekapaccayabhāvato ca ekekassa paccayassa anekadhammabhāvato ca nānappakārapaccayatā veditabbā.

Hetupaccayādivasena vibhattattāti etena dhammasaṅgahādīsu vuttato kusalādivibhāgato sātisayavibhāgataṃ paṭṭhānanāmalābhassa kāraṇaṃ dasseti. Goṭṭhāti vajā. Paṭṭhitagāvoti gatagāvo. Āgataṭṭhānasminti mahāsīhanādasuttaṃ vadati. Pavattagamanattā etthāti vacanaseso. Atha vā gacchati etthāti gamanaṃ, sabbaññutaññāṇassa nissaṅgavasena pavattassa gamanattā gamanadesabhāvato ekekaṃ paṭṭhānaṃ nāmāti attho. Tattha aññehi gatimantehi atisayayuttassa gatimato gamanaṭṭhānabhāvadassanatthaṃ ‘‘sabbaññutaññāṇassā’’ti vuttaṃ. Tassa mahāvegassa purisassa papātaṭṭhānaṃ viya dhammasaṅgaṇīādīnaṃ sāsaṅgagamanaṭṭhānabhāvaṃ imassa ca mahāpatho viya nirāsaṅgagamanaṭṭhānabhāvaṃ dassento atisayayuttagamanaṭṭhānabhāvo paṭṭhānanāmalābhassa kāraṇanti dasseti.

Tikānanti tikavasena vuttadhammānaṃ. Samantāti anulomādīhi sabbākārehipi gatāni catuvīsati hontīti attho. Etasmiṃ atthe catuvīsatisamantapaṭṭhānānīti ‘‘samantacatuvīsatipaṭṭhānānī’’ti vattabbe samantasaddassa parayogaṃ katvā vuttanti daṭṭhabbaṃ. Atha vā samantā cha cha hutvāti etena anulomādisabbakoṭṭhāsato tikādichachabhāvaṃ dasseti. Tena samantasaddo tikādichachapaṭṭhānavisesanaṃ hoti, na catuvīsativisesanaṃ, tasmā samantato paṭṭhānāni tāni catuvīsatīti katvā ‘‘catuvīsatisamantapaṭṭhānānī’’ti vuttaṃ. Samantato vā dhammānulomāditikādipaṭiccavārādipaccayānulomādihetumūlakādippakārehi pavattāni paṭṭhānāni samantapaṭṭhānāni, anūnehi nayehi pavattānīti vuttaṃ hoti. Tāni pana catuvīsati honti. Tenevāha ‘‘imesaṃ catuvīsatiyā khuddakapaṭṭhānasaṅkhātānaṃ samantapaṭṭhānānaṃ samodhānavasenā’’ti.

Hetu ca so paccayo cāti iminā vacanena hetuno adhipatipaccayādibhūtassa ca gahaṇaṃ siyāti taṃ nivārento āha ‘‘hetu hutvā paccayo’’ti. Etenapi so eva doso āpajjatīti punāha ‘‘hetubhāvena paccayoti vuttaṃ hotī’’ti. Tena idha hetu-saddena dhammaggahaṇaṃ na kataṃ, atha kho dhammasattiviseso gahitoti dasseti. Tassa hi paccayasaddassa ca samānādhikaraṇataṃ sandhāya ‘‘hetu ca so paccayo cā’’ti, ‘‘hetu hutvā paccayo’’ti ca vuttaṃ. Evañca katvā parato pāḷiyaṃ ‘‘hetū hetusampayutta…pe… hetupaccayena paccayo’’tiādinā (paṭṭhā. 1.1.1) tena tena hetubhāvādiupakārena tassa tassa dhammassa upakārattaṃ vuttaṃ. Aṭṭhakathāyaṃ pana ‘‘yo hi dhammo yaṃ dhammaṃ appaccakkhāya tiṭṭhati vā uppajjati vā, so tassa paccayo’’ti ‘‘mūlaṭṭhena upakārako dhammo hetupaccayo’’ticcevamādinā dhammappadhānaniddesena dhammato aññā dhammasatti nāma natthīti dhammeheva dhammasattivibhāvanaṃ katanti daṭṭhabbaṃ. Idhāpi vā hetu ca so paccayo cāti dhammeneva dhammasattiṃ dasseti. Na hi hetupaccayotiādiko uddeso kusalādiuddeso viya dhammappadhāno, atha kho dhammānaṃ upakārappadhānoti. Etīti etassa attho vattatīti, tañca uppattiṭṭhitīnaṃ sādhāraṇavacanaṃ. Tenevāha – ‘‘tiṭṭhati vā uppajjati vā’’ti. Koci hi paccayo ṭhitiyā eva hoti yathā pacchājātapaccayo, koci uppattiyāyeva yathā anantarādayo, koci ubhayassa yathā hetuādayoti.

Upakārakalakkhaṇoti ca dhammena dhammasattiupakāraṃ dassetīti daṭṭhabbaṃ. Hinoti patiṭṭhāti etthāti hetu. Anekatthattā dhātusaddānaṃ hi-saddo mūla-saddo viya patiṭṭhatthoti daṭṭhabboti. Hinoti vā etena kammanidānabhūtena uddhaṃ ojaṃ abhiharantena mūlena viya pādapo tappaccayaṃ phalaṃ gacchati pavattati vuḍḍhiṃ virūḷhiṃ āpajjatīti hetu. Ācariyānanti revatattheraṃ vadati.

‘‘Yoniso, bhikkhave, manasikaroto anuppannā ceva kusalā dhammā uppajjanti, uppannā ca kusalā dhammā abhivaḍḍhantī’’tiādīhi (a. ni. 1.66-67) kusalabhāvassa yonisomanasikārapaṭibaddhatā siddhā hotīti āha ‘‘yonisomanasikārapaṭibaddho kusalabhāvo’’ti. Eteneva akusalābyākatabhāvā kusalabhāvo viya na hetupaṭibaddhāti dassitaṃ hoti. Yaṃ paneke maññeyyuṃ ‘‘ahetukahetussa akusalabhāvo viya sahetukahetūnaṃ sabhāvatova kusalādibhāvo aññesaṃ taṃsampayuttānaṃ hetupaṭibaddho’’ti, tassa uttaraṃ vattuṃ ‘‘yadi cā’’tiādimāha. Alobho kusalo vā siyā abyākato vā, yadi alobho sabhāvato kusalo, kusalattā abyākato na siyā. Atha abyākato, taṃsabhāvattā kusalo na siyā alobhasabhāvassa adosattābhāvo viya. Yasmā pana ubhayathāpi so hoti, tasmā yathā ubhayathā hontesu phassādīsu sampayuttesu hetupaṭibaddhakusalādibhāvaṃ pariyesatha, na sabhāvato, evaṃ hetūsupi kusalāditā aññapaṭibaddhā pariyesitabbā, na sabhāvatoti. Yaṃ vuttaṃ ‘‘sampayuttahetūsu sabhāvatova kusalādibhāvo’’ti, taṃ na yujjati, sā pana pariyesiyamānā yonisomanasikārādipaṭibaddhā hotīti hetūsu viya sampayuttesupi yonisomanasikārādipaṭibaddho kusalādibhāvo, na hetupaṭibaddhoti siddhaṃ hotīti adhippāyo.

Ārabhitvāpīti ettha pi-saddena imamatthaṃ dasseti – rūpāyatanādimatte yasmiṃ kismiñci ekasmiṃ aṭṭhatvā ‘‘yaṃ yaṃ dhammaṃ ārabbhā’’ti aniyamena sabbarūpāyatana…pe… dhammāyatanānañca ārammaṇapaccayabhāvassa vuttattā na koci dhammo na hotīti.

‘‘Chandavato kiṃ nāma na sijjhatī’’tiādikaṃ purimābhisaṅkhārūpanissayaṃ labhitvā uppajjamāne citte chandādayo dhurabhūtā jeṭṭhakabhūtā sayaṃ sampayuttadhamme sādhayamānā hutvā pavattanti, taṃsampayuttadhammā ca tesaṃ vase vattanti hīnādibhāvena tadanuvattanato, tena te adhipatipaccayā honti. Garukātabbampi ārammaṇaṃ tanninnapoṇapabbhārānaṃ paccavekkhaṇaassādamaggaphalānaṃ attano vase vattayamānaṃ viya paccayo hoti, tasmāyaṃ attādhīnānaṃ patibhāvena upakārakatā adhipatipaccayatāti daṭṭhabbā.

Manoviññāṇadhātūtiādi cittaniyamoti ettha ādi-saddena santīraṇānantaraṃ voṭṭhabbanaṃ, cutianantarā paṭisandhīti yassa yassa cittassa anantarā yaṃ yaṃ cittaṃ uppajjati, tassa tassa tadanantaruppādaniyamo taṃtaṃsahakārīpaccayavisiṭṭhassa purimapurimacittasseva vasena ijjhatīti dasseti. Bhāvanābalena pana vāritattāti ettha yathā rukkhassa vekhe dinne pupphituṃ samatthasseva pupphanaṃ na hoti, agadavekhe pana apanīte tāyayeva samatthatāya pupphanaṃ hoti, evamidhāpi bhāvanābalena vāritattā samuṭṭhāpanasamatthasseva asamuṭṭhāpanaṃ, tasmiñca apagate tāyayeva samatthatāya samuṭṭhāpanaṃ hotīti adhippāyo.

Byañjanamattatovettha nānākaraṇaṃ paccetabbaṃ, na atthatoti upacayasantatiadhivacananiruttipadānaṃ viya saddatthamattato nānākaraṇaṃ, na vacanīyatthatoti adhippāyo. Teneva saddatthavisesaṃ dassetuṃ ‘‘katha’’ntiādimāha. Tattha purimapacchimānaṃ nirodhuppādantarābhāvato nirantaruppādanasamatthatā anantarapaccayabhāvo. Rūpadhammānaṃ viya saṇṭhānābhāvato paccayapaccayuppannānaṃ sahāvaṭṭhānābhāvato ca ‘‘idamito heṭṭhā uddhaṃ tiriya’’nti vibhāgābhāvā attanā ekattamiva upanetvā suṭṭhu anantarabhāvena uppādanasamatthatā samanantarapaccayatā.

Uppādanasamatthatāti ca abyāpārattā dhammānaṃ yasmiṃ yadākāre niruddhe vattamāne vā sati taṃtaṃvisesavantā dhammā honti, tassa sova ākāro vuccatīti daṭṭhabbo. Dhammānaṃ pavattimeva ca upādāya kālavohāroti nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanaphalasamāpattīnaṃ asaññasattā cavantassa purimacutipacchimapaṭisandhīnañca nirodhuppādanirantaratāya kālantaratā natthīti daṭṭhabbā. Na hi tesaṃ antarā arūpadhammānaṃ pavatti atthi, yaṃ upādāya kālantaratā vucceyya, na ca rūpadhammappavatti arūpadhammappavattiyā antaraṃ karoti aññasantānattā. Rūpārūpadhammasantatiyo hi dve aññamaññaṃ visadisasabhāvattā aññamaññopakārabhāvena vattamānāpi visuṃyeva honti. Ekasantatiyañca purimapacchimānaṃ majjhe vattamānaṃ taṃsantatipariyāpannatāya antarakārakaṃ hoti. Tādisañca kañci nevasaññānāsaññāyatanaphalasamāpattīnaṃ majjhe natthi, na ca abhāvo antarakārako hoti abhāvattāyeva, tasmā javanānantarassa javanassa viya, bhavaṅgānantarassa bhavaṅgassa viya ca nirantaratā suṭṭhu ca anantaratā hotīti tathā uppādanasamatthatā nevasaññānāsaññāyatanacutīnampi daṭṭhabbā. Uppattiyā paccayabhāvo cettha anantarapaccayādīnaṃ pākaṭoti uppādanasamatthatāva vuttā. Paccuppannānaṃ pana dhammānaṃ pubbantāparantaparicchedena gahitānaṃ ‘‘uppajjatī’’ti vacanaṃ alabhantānaṃ ‘‘atīto dhammo paccuppannassa dhammassa anantarapaccayena paccayo’’tiādinā (paṭṭhā. 2.18.5) anantarādipaccayabhāvo vuttoti na so uppattiyaṃyevāti viññāyati. Na hi kusalādiggahaṇaṃ viya paccuppannaggahaṇaṃ aparicchedaṃ, yato uppattimattasamaṅginoyeva ca gahaṇaṃ siyā, teneva ca atītattike paṭiccavārādayo na santīti.

Uppajjamānovasahuppādabhāvenāti etthāpi uppattiyā paccayabhāvena pākaṭena ṭhitiyāpi paccayabhāvaṃ nidassetīti daṭṭhabbaṃ, paccayuppannānaṃ pana sahajātabhāvena upakārakatā sahajātapaccayatāti.

Attano upakārakassa upakārakatā aññamaññapaccayatā, upakārakatā ca aññamaññatāvaseneva daṭṭhabbā, na sahajātādivasena. Sahajātādipaccayo hontoyeva hi koci aññamaññapaccayo na hoti, na ca purejātapacchājātabhāvehi upakārakassa upakārakā vatthukhandhā aññamaññapaccayā hontīti.

Taruādīnaṃ pathavī viya adhiṭṭhānākārena pathavīdhātu sesadhātūnaṃ, cakkhādayo ca cakkhuviññāṇādīnaṃ upakārakā cittakammassa paṭādayo viya nissayākārena khandhādayo taṃtaṃnissayānaṃ khandhādīnaṃ.

Tadadhīnavuttitāya attano phalena nissitoti yaṃ kiñci kāraṇaṃ nissayoti vadati. Tattha yo bhuso, taṃ upanissayoti niddhāreti.

Pakatoti ettha pa-kāro upasaggo, so attano phalassa uppādane samatthabhāvena suṭṭhukatataṃ dīpeti. Tathā ca kataṃ attano santāne kataṃ hotīti āha ‘‘attano santāne’’ti. Karaṇañca duvidhaṃ nipphādanaṃ upasevanañcāti dassetuṃ ‘‘nipphādito vā’’tiādimāha. Tattha upasevito vāti etena kāyaallīyāpanavasena upabhogūpasevanaṃ vijānanādivasena ārammaṇūpasevanañca dassetīti daṭṭhabbaṃ. Tena anāgatānampi cakkhusampadādīnaṃ ārammaṇūpasevanena yathāpaṭisevitānaṃ pakatūpanissayatā vuttā hoti.

Yathā pacchājātena vinā santānāvicchedahetubhāvaṃ agacchantānaṃ dhammānaṃ ye pacchājātākārena upakārakā, tesaṃ sā vippayuttākārādīhi visiṭṭhā upakārakatā pacchājātapaccayatā, tathā nissayārammaṇākārādīhi visiṭṭhā purejātabhāvena vinā upakārakabhāvaṃ agacchantānaṃ vatthārammaṇānaṃ purejātākārena upakārakatā purejātapaccayatā, evaṃ sabbattha paccayānaṃ paccayantarākāravisiṭṭhā upakārakatā yojetabbā.

Gijjhapotakasarīrānaṃāhārāsācetanā viyāti etena manosañcetanāhāravasena pavattamānehi arūpadhammehi rūpakāyassa upatthambhitabhāvaṃ dasseti. Teneva ‘‘āhārāsā viyā’’ti avatvā cetanāgahaṇaṃ karoti.

Kusalādibhāvena attanā sadisassa payogena karaṇīyassa punappunaṃ karaṇaṃ pavattanaṃ āsevanaṭṭho, attasadisasabhāvatāpādanaṃ vāsanaṃ vā. Ganthādīsu purimāpurimābhiyogo viyāti purimā purimā āsevanā viyāti adhippāyo.

Cittappayogo cittakiriyā, āyūhananti attho. Yathā hi kāyavacīpayogo viññatti, evaṃ cittappayogo cetanā. Sā tāya uppannakiriyatāvisiṭṭhe santāne sesapaccayasamāgame pavattamānānaṃ vipākakaṭattārūpānampi teneva kiriyabhāvena upakārikā hoti. Tassa hi kiriyabhāvassa pavattattā tesaṃ pavatti, na aññathāti. Sahajātānaṃ pana tena upakārikāti kiṃ vattabbanti.

Nirussāhasantabhāvenāti etena saussāhehi vipākadhammadhammehi kusalākusalehi sārammaṇādibhāvena sadisavipākabhāvaṃ dasseti. So hi vipākānaṃ payogena asādhetabbatāya payogena aññathā vā sesapaccayesu siddhesu kammassa kaṭattāyeva siddhito nirussāho santabhāvo hoti, na kilesavūpasamasantabhāvo, tathāsantasabhāvatoyeva bhavaṅgādayo duviññeyyā. Pañcadvārepi hi javanappavattiyā rūpādīnaṃ gahitatā viññāyati, abhinipātasampaṭicchanasantīraṇamattā pana vipākā duviññeyyāyeva. Nirussāhasantabhāvāyāti nirussāhasantabhāvatthāya. Etena tappaccayavataṃ avipākānampi vipākānukulaṃ pavattiṃ dasseti.

Satipi janakatte upatthambhakattaṃ āhārānaṃ padhānakiccanti āha ‘‘rūpārūpānaṃ upatthambhakattenā’’ti. Upatthambhakattañhi satipi janakatte arūpīnaṃ āhārānaṃ āhārajarūpasamuṭṭhāpakarūpāhārassa ca hoti, asatipi catusamuṭṭhānikarūpūpatthambhakarūpāhārassa, asati pana upatthambhakatte āhārānaṃ janakattaṃ natthīti upatthambhakattaṃ padhānaṃ. Janayamānopi hi āhāro avicchedavasena upatthambhayamānoyeva janetīti upatthambhanabhāvo āhārabhāvoti.

Adhipatiyaṭṭhenāti ettha na adhipatipaccayadhammānaṃ viya pavattinivārake abhibhavitvā pavattanena garubhāvo adhipatiyaṭṭho, atha kho dassanādikiccesu cakkhuviññāṇādīhi jīvane jīvantehi sukhitādibhāve sukhitādīhi adhimokkhapaggahupaṭṭhānāvikkhepajānanesu anaññātaññassāmīti pavattiyaṃ ājānane aññātāvībhāve ca saddhādisahajātehīti evaṃ taṃtaṃkiccesu cakkhādipaccayehi cakkhādīnaṃ anuvattanīyatā. Tesu tesu hi kiccesu cakkhādīnaṃ issariyaṃ tappaccayānañca tadanuvattanena tattha pavattīti. Itthipurisindriyānaṃ pana yadipi liṅgādīhi anuvattanīyatā atthi, sā pana na paccayabhāvato. Yathā hi jīvitāhārā yesaṃ paccayā honti, te tesaṃ anupālakaupatthambhakā atthi, avigatapaccayabhūtā ca honti, na evaṃ itthipurisabhāvā liṅgādīnaṃ kenaci pakārena upakārakā honti, kevalaṃ pana yathāsakeheva paccayehi pavattamānānaṃ liṅgādīnaṃ yathā itthādiggahaṇassa paccayabhāvo hoti, tato aññenākārena taṃsahitasantāne appavattito liṅgādīhi anuvattanīyatā indriyatā ca tesaṃ vuccati, tasmā na tesaṃ indriyapaccayabhāvo vutto. Cakkhādayo arūpadhammānaṃyevāti ettha sukhadukkhindriyānipi cakkhādiggahaṇena gahitānīti daṭṭhabbāni.

Lakkhaṇārammaṇūpanijjhānabhūtānaṃ vitakkādīnaṃ vitakkanādivasena ārammaṇaṃ upagantvā nijjhānaṃ pekkhanaṃ, cintanaṃ vā vitakkādīnaṃyeva sādhāraṇo byāpāro upanijjhāyanaṭṭho. Ṭhapetvā sukhadukkhavedanādvayanti sukhindriyadukkhindriyadvayaṃ ṭhapetvāti adhippāyo. ‘‘Sabbānipī’’ti vatvā ‘‘sattajhānaṅgānī’’ti vacanena ajhānaṅgānaṃ upekkhācittekaggatānaṃ nivattanaṃ katanti daṭṭhabbaṃ. Yadi evaṃ ‘‘satta jhānaṅgānī’’ti eteneva siddhe ‘‘ṭhapetvā sukhadukkhavedanādvaya’’nti kasmā vuttaṃ? Vedanābhedesu pañcasu sukhadukkhadvayassa ekantena ajhānaṅgattadassanatthaṃ jhānaṅgaṭṭhāne niddiṭṭhattā. Satipi vā jhānaṅgavohāre vedanābhedadvayassa ekantena jhānapaccayattābhāvadassanatthaṃ. Upekkhācittekaggatānaṃ pana yadipi jhānapaccayattābhāvo atthi, jhānapaccayabhāvo pana na natthīti ‘‘sabbānipi satta jhānaṅgānī’’ti ettha gahaṇaṃ kataṃ. Tattha ‘‘sabbānipī’’ti vacanaṃ sabbakusalādibhedasaṅgaṇhanatthaṃ, na pana sabbacittuppādagatasaṅgaṇhanatthanti daṭṭhabbaṃ.

Yato tato vāti sammā vā micchā vāti attho. Ete pana dvepi jhānamaggapaccayā ahetukacittesu na labbhantīti idaṃ ahetukacittesu na labbhanti, na sahetukacittesūti sahetukacittesu alābhābhāvadassanatthaṃ vuttaṃ, na ahetukacittesu lābhābhāvadassanatthanti. Evaṃ atthe gayhamāne ahetukacittesu katthaci kassaci lābho na vāritoti ettakameva viññāyeyya, na savitakkāhetukacittesu jhānapaccayasseva alābhābhāvadassanatthaṃ katanti. Ahetukacittesu vā lābhābhāvadassanatthe pana imasmiṃ vacane savitakkāhetukacittesu jhānapaccayassa lābhābhāvo āpajjati, tasmā yena alābhena dhammasaṅgaṇiyaṃ manodhātuādīnaṃ saṅgahasuññatavāresu jhānaṃ na uddhaṭaṃ , taṃ alābhaṃ sandhāya esa jhānapaccayassapi ahetukacittesu alābho vuttoti veditabbo. Yathā hi sahetukesu vitakkādīnaṃ sahajāte saṃkaḍḍhitvā ekattagatabhāvakaraṇaṃ upanijjhāyanabyāpāro balavā, na tathā ahetukacittesu hoti. Imasmiṃ pana pakaraṇe dubbalampi upanijjhāyanaṃ yadipi kiñcimattampi atthi, tena upakārakatā hotīti savitakkāhetukacittesupi jhānapaccayo vuttova, tasmā ye evaṃ paṭhanti ‘‘na ete pana dvepi jhānamaggapaccayā yathāsaṅkhyaṃ dvipañcaviññāṇaahetukacittesu labbhantī’’ti, tesaṃ so pāṭho sundarataro, imassa pakaraṇassāyaṃ atthavaṇṇanā, na dhammasaṅgaṇiyāti.

Samaṃ pakārehi yuttatāya ekībhāvopagamena viya upakārakatā sampayuttapaccayatā.

Yuttānampi sataṃ vippayuttabhāvena nānattūpagamena upakārakatā vippayuttapaccayatā. Na hi vatthusahajātapacchājātavasena ayuttānaṃ rūpādīnaṃ ārammaṇādibhāvena upakārakānaṃ vippayuttānaṃ vippayuttapaccayatā atthīti. Rūpānaṃ pana rūpehi satipi avinibbhoge vippayogoyeva natthīti na tesaṃ vippayuttapaccayatā. Vuttañhi ‘‘catūhi sampayogo catūhi vippayogo’’ti (dhātu. 3).

Paccuppannalakkhaṇenāti paccuppannasabhāvena. Tena ‘‘atthi me pāpakammaṃ kata’’nti (pārā. 38), ‘‘atthekacco puggalo attahitāya paṭipanno’’ti (pu. pa. mātikā 4.24) ca evamādīsu vuttaṃ nibbattaupalabbhamānatālakkhaṇaṃ atthibhāvaṃ nivāreti. Satipi janakatte upatthambhakappadhānā atthibhāvena upakārakatāti āha ‘‘upatthambhakattenā’’ti. Idañca upatthambhakattaṃ vatthārammaṇasahajātādīnaṃ sādhāraṇaṃ atthibhāvena upakārakattaṃ daṭṭhabbaṃ.

Ārammaṇe phusanādivasena vattamānānaṃ phassādīnaṃ anekesaṃ sahabhāvo natthīti ekasmiṃ phassādisamudāye sati dutiyo na hoti, asati pana hoti, tena natthibhāvena upakārakatā natthipaccayatā. Satipi purimataracittānaṃ natthibhāve na tāni natthibhāvena upakārakāni, anantarameva pana attano atthibhāvena pavattiokāsaṃ alabhamānānaṃ natthibhāvena pavattiokāsaṃ dadamānaṃ viya upakārakaṃ hotīti ‘‘pavattiokāsadānena upakārakatā’’ti āha.

Ettha ca abhāvamattena upakārakatā okāsadānaṃ natthipaccayatā, sabhāvāvigamena appavattamānānaṃ sabhāvavigamena upakārakatā vigatapaccayatā, natthitā ca nirodhānantarasuññatā, vigatatā nirodhappattatā, ayametesaṃ viseso, tathā atthitāya sasabhāvato upakārakatā atthipaccayatā, sabhāvāvigamena nirodhassa appattiyā upakārakatā avigatapaccayatāti paccayabhāvaviseso dhammāvisesepi veditabbo. Dhammānañhi sattivisesaṃ sabbaṃ yāthāvato abhisambujjhitvā tathāgatena catuvīsatipaccayavisesā vuttāti bhagavati saddhāya ‘‘evaṃvisesā ete dhammā’’ti sutamayañāṇaṃ uppādetvā cintābhāvanāmayehi tadabhisamayāya yogo kātabbo.

Catūsu khandhesu ekassapi asaṅgahitattābhāvato nāmadhammekadesatā anantarādīnaṃ natthīti ‘‘nāmadhammāvā’’ti vatvā na kevalaṃ paccayapaccayuppannabhāve bhajantānaṃ catunnaṃyeva khandhānaṃ nāmatā, atha kho nibbānañca nāmamevāti dassento ‘‘nibbānassa asaṅgahitattā’’tiādimāha. Purejātapaccayo rūpekadesoti ettha ekadesavacanena rūparūpato aññaṃ vajjeti, rūparūpaṃ pana kusalattike anāgatampi purejātapaccayabhāvena aññattha āgatameva. Vuttañhi ‘‘anidassanaappaṭigho dhammo anidassanaappaṭighassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ vatthuṃ itthindriyaṃ purisindriyaṃ āpodhātuṃ kabaḷīkāraṃ āhāraṃ aniccato…pe… domanassaṃ uppajjatī’’ti (paṭṭhā. 2.22.39).

Paccayuddesavaṇṇanā niṭṭhitā.

Paccayaniddeso

1. Hetupaccayaniddesavaṇṇanā

1.Yo hetupaccayoti uddiṭṭho, so evaṃ veditabboti etena hetusaṅkhātassa paccayadhammassa hetusampayuttakataṃsamuṭṭhānarūpasaṅkhātānaṃ paccayuppannānaṃ hetupaccayena paccayabhāvo hetupaccayoti uddiṭṭhoti. Yo pana hetubhāvena yathāvutto paccayadhammo yathāvuttānaṃ paccayuppannānaṃ paccayo hoti, so hetupaccayoti uddiṭṭhoti veditabboti dasseti. Ubhayathāpi hetubhāvena upakārakatā hetupaccayoti uddiṭṭhoti dassitaṃ hoti. Esa nayo sesapaccayesupi. Upakārakatā pana dhammasabhāvo eva, na dhammato aññā atthīti. Tathā tathā upakārakaṃ taṃ taṃ dhammaṃ dassento hi bhagavā taṃ taṃ upakārakataṃ dassetīti.

Hetū hetusampayuttakānanti ettha paṭhamo hetu-saddo paccattaniddiṭṭho paccayaniddeso. Tena etassa hetubhāvena upakārakatā hetupaccayatāti dasseti. Dutiyo paccayuppannavisesanaṃ. Tena na yesaṃ kesañci sampayuttakānaṃ hetupaccayabhāvena paccayo hoti, atha kho hetunā sampayuttānamevāti dasseti. Nanu ca sampayuttasaddassa sāpekkhattā dutiye hetusadde avijjamānepi aññassa apekkhitabbassa aniddiṭṭhattā attanāva sampayuttakānaṃ hetupaccayena paccayoti ayamattho viññāyatīti? Nāyaṃ ekanto. Hetusaddo hi paccattaniddiṭṭho ‘‘hetupaccayena paccayo’’ti ettheva byāvaṭo yadā gayhati , tadā sampayuttavisesanaṃ na hotīti sampayuttā avisiṭṭhā ye keci gahitā bhaveyyunti evaṃ sampayuttasaddena attani eva byāvaṭena hetusaddena visesanena vinā yesaṃ kesañci sampayuttānaṃ gahaṇaṃ hotīti taṃ sandhāya ‘‘athāpi…pe… attho bhaveyyā’’ti āha. Nanu yathā ‘‘arūpino āhārā sampayuttakānaṃ dhammāna’’nti (paṭṭhā. 1.1.15), ‘‘arūpino indriyā sampayuttakāna’’nti (paṭṭhā. 1.1.16) ca vutte dutiyena āhāraggahaṇena indriyaggahaṇena ca vināpi āhārindriyasampayuttakāva gayhanti, evamidhāpi siyāti? Na, āhārindriyāsampayuttassa abhāvato. Vajjetabbābhāvato hi tattha dutiyaāhārindriyaggahaṇe asatipi taṃsampayuttakāva gayhantīti taṃ na kataṃ, idha pana vajjetabbaṃ atthīti vattabbaṃ dutiyaṃ hetuggahaṇanti.

Evampi hetū hetusampayuttakānanti ettha hetusampayuttakānaṃ so eva sampayuttakahetūti visesanassa akatattā yo koci hetu yassa kassaci hetusampayuttakassa hetupaccayena paccayoti āpajjatīti? Nāpajjati, paccattaniddiṭṭhasseva hetussa puna sampayuttavisesanabhāvena vuttattā, etadatthameva ca vināpi dutiyena hetusaddena hetusampayuttabhāve siddhepi tassa gahaṇaṃ kataṃ. Atha vā asati dutiye hetusadde hetusampayuttakānaṃ hetupaccayena paccayo, na pana hetūnanti evampi gahaṇaṃ siyāti tannivāraṇatthaṃ so vutto, tena hetusampayuttabhāvaṃ ye labhanti, tesaṃ sabbesaṃ hetūnaṃ aññesampi hetupaccayena paccayoti dassitaṃ hoti. Yasmā pana hetujhānamaggā patiṭṭhāmattādibhāvena nirapekkhā, na āhārindriyā viya sāpekkhā eva, tasmā etesveva dutiyaṃ hetādiggahaṇaṃ kataṃ. Āhārindriyā pana āharitabbaisitabbāpekkhā eva, tasmā te vināpi dutiyena āhārindriyaggahaṇena attanā eva āharitabbe ca isitabbe ca āhārindriyabhūte aññe ca sampayuttake paricchindantīti taṃ tattha na kataṃ, idha ca dutiyena hetuggahaṇena paccayuppannānaṃ hetunā paccayabhūteneva sampayuttānaṃ hetūnaṃ aññesañca paricchinnattā puna visesanakiccaṃ natthīti pañhāvāre ‘‘kusalā hetū sampayuttakānaṃ khandhāna’’ntiādīsu (paṭṭhā. 1.1.401) dutiyaṃ hetuggahaṇaṃ na katanti daṭṭhabbaṃ.

Niddisitabbassaapākaṭattāti taṃ-saddo purimavacanāpekkho vuttasseva niddeso ‘‘rūpāyatanaṃ cakkhuviññāṇadhātuyā taṃsampayuttakāna’’ntiādīsu (paṭṭhā. 1.1.2) purimavacanena niddisitabbe pākaṭībhūte eva pavattati. Ettha ca paccattaniddiṭṭho hetusaddo ‘‘hetupaccayena paccayo’’ti ettha byāvaṭo sampayuttasaddena viya taṃ-saddenapi anapekkhanīyo añño ca koci niddisitabbappakāsako vutto natthi, tasmā ‘‘taṃsampayuttakāna’’nti ca na vuttanti adhippāyo.

‘‘Hetusampayuttakāna’’nti iminā pana paccayuppannavacanena asamattena paccayuppannavacanantarāpekkhena pubbe vuttena taṃ-saddena niddisitabbaṃ pākaṭīkataṃ, tena ‘‘taṃsamuṭṭhānāna’’nti ettha taṃgahaṇaṃ katanti. Kiṃ pana tasmiṃ hetusampayuttakasadde taṃ-saddena niddisitabbaṃ pākaṭībhūtanti? Yehi hetūhi sampayuttā ‘‘hetusampayuttakā’’ti vuttā, te hetū ceva sampayuttakavisesanabhūtā tabbisesitā ca hetusampayuttakā. Tenāha ‘‘te hetū cevā’’tiādi. Aññathā ‘‘te hetū cevā’’ti etassa paccattaniddiṭṭhena hetusaddena sambandhe sati yathā idha teneva taṃ-saddena niddisitabbā pākaṭā, evaṃ pubbepi bhavituṃ arahantīti ‘‘niddisitabbassa apākaṭattā ‘taṃsampayuttakāna’nti na vutta’’nti idaṃ na yujjeyyāti. Duvidhampi vā hetuggahaṇaṃ apanetvā taṃsaddavacanīyataṃ codeti pariharati ca. Taṃsamuṭṭhānānanti ca hetusamuṭṭhānānanti yuttaṃ. Hetū hi paccayāti.

Cittajarūpaṃ ajanayamānāpīti pi-saddena janayamānāpi. Yadi ‘‘cittasamuṭṭhānāna’’nti vacanena paṭisandhikkhaṇe kaṭattārūpassa aggahaṇato taṃ na vuttaṃ, sahajātapaccayavibhaṅge cittacetasikānaṃ tassa kaṭattārūpassa paccayabhāvo na vutto bhaveyya. Yadi ca tattha cittasamuṭṭhānānaṃ paccayabhāvena taṃsamānalakkhaṇānaṃ kaṭattārūpānampi paccayabhāvo nidassito, evamidhāpi bhavitabbaṃ. ‘‘Cittasamuṭṭhānāna’’nti pana avatvā ‘‘taṃsamuṭṭhānāna’’nti vacanaṃ cittasamuṭṭhānānaṃ sabbacittacetasikasamuṭṭhānatādassanatthaṃ. Evaṃpakārena hi taṃsamuṭṭhānavacanena tattha tattha vuttaṃ samuṭṭhānavacanaṃ visesitaṃ hoti. Nanu ‘‘cittacetasikā dhammā cittasamuṭṭhānāna’’nti vacanena cittasamuṭṭhānānaṃ cittacetasikasamuṭṭhānatā vuttāti? Na vuttā. Cittacetasikānaṃ paccayabhāvo eva hi tattha vuttoti.

Cittapaṭibaddhavuttitāyāti eteneva hetuādipaṭibaddhatañca dasseti. ‘‘Yañca, bhikkhave, ceteti, yañca pakappeti, yañca anuseti, ārammaṇametaṃ hoti, viññāṇassa ṭhitiyā ārammaṇe sati patiṭṭhā viññāṇassa hoti, tasmiṃ patiṭṭhite viññāṇe viruḷhe nāmarūpassa avakkanti hoti, nāmarūpapaccayā saḷāyatana’’nti (saṃ. ni. 2.39) imasmimpi sutte paṭisandhināmarūpassa viññāṇapaccayatā vuttāti āha ‘‘tasmiṃ patiṭṭhite’’tiādi.

Purimatarasiddhāya pathaviyā bījapatiṭṭhānaṃ viya purimatarasiddhe kamme tannibbattasseva viññāṇabījassa patiṭṭhānaṃ kammassa kaṭattā uppattīti vuttaṃ hoti. Tenāha – ‘‘kammaṃ khettaṃ, viññāṇaṃ bīja’’nti. Kassa pana taṃ khettaṃ bījañcāti? Nāmarūpaṅkurassa.

Ayañca panatthoti paṭisandhiyaṃ kammajarūpānaṃ cittapaṭibaddhavuttitā. Okāsavasenevāti nāmarūpokāsavaseneva. So hi tassa atthassa okāsoti. Vatthurūpamattampīti vadanto vatthurūpassa upatthambhakānaṃ sesarūpānampi tadupatthambhakabhāveneva arūpadhammānaṃ paccayabhāvaṃ dasseti, sahabhavanamattaṃ vā. Tattha kāyabhāvādikalāpānaṃ katthaci abhāvato katthaci abhāvābhāvato ‘‘vatthurūpamattampi vinā’’ti āha. Sassāmiketi etasseva visesanatthaṃ ‘‘sarājake’’ti vuttaṃ.

Pavattiyaṃ kaṭattārūpādīnaṃ paccayabhāvapaṭibāhanatoti idaṃ kasmā vuttaṃ, nanu tesaṃ paccayabhāvappasaṅgoyeva natthi ‘‘hetū sahajātāna’’nti (paṭṭhā. aṭṭha. 1.1) vacanato. Na hi yesaṃ hetū sahajātapaccayo na honti, tāni hetusahajātāni nāma honti. Yadi siyuṃ, ‘‘kusalaṃ dhammaṃ sahajāto abyākato dhammo uppajjati na hetupaccayā’’tiādi ca labbheyya, na pana labbhati, tasmā na tāni hetusahajātānīti? Saccametaṃ, yo pana hetūhi samānakāluppattimattaṃ gahetvā hetusahajātabhāvaṃ maññeyya, tassāyaṃ pasaṅgo atthīti idaṃ vuttanti daṭṭhabbaṃ. Bhagavā pana vacanānaṃ lahugarubhāvaṃ na gaṇeti, bodhaneyyānaṃ pana ajjhāsayānurūpato dhammasabhāvaṃ avilomento tathā tathā desanaṃ niyāmetīti na katthaci akkharānaṃ bahutā vā appatā vā codetabbāti.

Hetupaccayaniddesavaṇṇanā niṭṭhitā.

2. Ārammaṇapaccayaniddesavaṇṇanā

2.Uppajjanakkhaṇeyevāti etena vattamānakkhaṇekadesena sabbaṃ vattamānakkhaṇaṃ gayhatīti daṭṭhabbaṃ. Na hi uppajjanakkhaṇeyeva cakkhuviññāṇādīnaṃ rūpādīni ārammaṇapaccayo, atha kho sabbasmiṃ vattamānakkhaṇeti. Tena ālambiyamānānampi rūpādīnaṃ cakkhuviññāṇādivattamānatāya pure pacchā ca vijjamānānaṃ ārammaṇapaccayattābhāvaṃ dasseti, ko pana vādo anālambiyamānānaṃ. Na ekato hontīti nīlādīni sabbarūpāni saha na honti, tathā saddādayopīti attho. ‘‘Yaṃ ya’’nti hi vacanaṃ rūpādīni bhindatīti. Tattha purimenatthena ‘‘uppajjantī’’ti vacanena ārammaṇapaccayabhāvalakkhaṇadīpanatthaṃ ‘‘yaṃ yaṃ dhamma’’ntiādi vuttanti dasseti, pacchimena ‘‘yaṃ ya’’nti vacanena rūpādibhedadīpanatthanti. ‘‘Yaṃ yaṃ vā panārabbhā’’ti etassa vaṇṇanāyaṃ dassitasabbārammaṇādivasena vā idhāpi attho gahetabboti.

Evaṃ vuttanti yathā nadīpabbatānaṃ sandanaṃ ṭhānañca pavattaṃ avirataṃ avicchinnanti sandanti tiṭṭhantīti vattamānavacanaṃ vuttaṃ, evaṃ ‘‘ye ye dhammā’’ti atītānāgatapaccuppannānaṃ sabbasaṅgahasamudāyavasena gahitattā tesaṃ uppajjanaṃ pavattanaṃ aviratanti uppajjantīti vattamānavacanaṃ vuttanti adhippāyo. Ime pana na hetādipaccayā sabbepi atītānāgatānaṃ honti. Na hi atīto ca anāgato ca atthi, yassete paccayā siyuṃ. Evañca katvā atītattike atītānāgatānaṃ na koci paccayo vutto, tasmā idhāpi ‘‘uppajjantī’’ti vacanena yesaṃ rūpādayo ārammaṇadhammā ārammaṇapaccayā honti, te paccuppannāva dassitāti daṭṭhabbā. Tesu hi dassitesu atītānāgatesu taṃtaṃpaccayā ahesuṃ bhavissanti cāti ayamattho dassito hoti, na pana taṃtaṃpaccayavantatā. Paccayavanto hi paccuppannāyevāti.

Ettha ca ‘‘yaṃ yaṃ dhammaṃ ārabbhā’’ti ekavacananiddesaṃ katvā puna ‘‘te te dhammā’’ti bahuvacananiddeso ‘‘yaṃ ya’’nti vuttassa ārammaṇadhammassa anekabhāvopi atthīti dassanattho. Cattāro hi khandhā saheva ārammaṇapaccayā honti, te sabbepi ārabbha uppajjamānampi tesu ekekaṃ ārabbha uppajjamānaṃ na na hoti, tasmā vedanādīsu phassādīsu ca ekekassapi ārammaṇapaccayabhāvadassanatthaṃ ‘‘yaṃ ya’’nti vuttaṃ, sabbesaṃ ekacittuppādapariyāpannānaṃ ārammaṇapaccayabhāvadassanatthaṃ ‘‘te te’’ti. Tattha yo ca rūpādiko ekekova yaṃyaṃ-saddena vutto, ye ca aneke phassādayo ekekavasena yaṃyaṃ-saddena vuttā, te sabbe gahetvā ‘‘te te’’ti vuttanti daṭṭhabbaṃ. Atha vā yasmiṃ kāle ārabbha uppajjanti, tasmiṃ kāle nīlādīsu cittuppādesu ca ekekameva ārabbha uppajjantīti dassanatthaṃ ‘‘yaṃ ya’’nti vuttaṃ, te pana ālambiyamānā rūpārammaṇadhammā ca aneke, tathā saddādiārammaṇadhammā cāti dassanatthaṃ ‘‘te te’’ti.

Nibbānārammaṇaṃ kāmāvacararūpāvacarakusalassa apariyāpannato kusalavipākassa kāmāvacararūpāvacarakiriyassa cāti imesaṃ channaṃ rāsīnaṃ ārammaṇapaccayo hotīti idaṃ pubbenivāsānussatiñāṇena khandhapaṭibaddhānussaraṇakāle nibbānampi rūpāvacarakusalakiriyānaṃ ārammaṇaṃ hotīti iminā adhippāyena vuttaṃ. Evaṃ sati yathā ‘‘appamāṇā khandhā pubbenivāsānussatiñāṇassa ārammaṇapaccayena paccayo’’ti (paṭṭhā. 2.12.58) vuttaṃ, evaṃ ‘‘nibbāna’’nti ca vattabbaṃ siyā, na ca taṃ vuttaṃ. Na hi nibbānaṃ pubbe nivuṭṭhaṃ asaṅkhatattā, na ca pubbenivāsānussatiñāṇena pubbe nivuṭṭhesu appamāṇakkhandhesu ñātesu nibbānajānane na tena payojanaṃ atthi. Yathā hi cetopariyañāṇaṃ cittaṃ vibhāventameva cittārammaṇajānanassa kāmāvacarassa paccayo hoti, evamidampi appamāṇakkhandhe vibhāventameva tadārammaṇajānanassa kāmāvacarassa paccayo hotīti. Diṭṭhanibbānoyeva ca pubbe nivuṭṭhe appamāṇakkhandhe anussarati, tena yathādiṭṭhameva nibbānaṃ tesaṃ khandhānaṃ ārammaṇanti daṭṭhabbaṃ, na pana pubbenivāsānussatiñāṇena tadārammaṇavibhāvanaṃ kātabbaṃ. Vibhūtameva hi taṃ tassāti. Evaṃ anāgataṃsañāṇepi yathārahaṃ yojetabbaṃ, tasmā nibbānaṃ na kassaci rūpāvacarassa ārammaṇanti ‘‘catunnaṃ rāsīna’’nti vattuṃ yuttaṃ.

Ārammaṇapaccayaniddesavaṇṇanā niṭṭhitā.

3. Adhipatipaccayaniddesavaṇṇanā

3.Dhuranti dhuraggāhaṃ. Jeṭṭhakanti seṭṭhaṃ. Chandādhipati chandasampayuttakānanti ettha purimachandassa samānarūpena tadanantaraṃ niddiṭṭhena taṃsambandhena chandasaddeneva paccayabhūtassa chandassa sampayuttakavisesanabhāvo dassito hotīti ‘‘chandādhipati sampayuttakāna’’nti avatvā ‘‘chandasampayuttakāna’’nti vuttanti daṭṭhabbaṃ. Esa nayo itaresupi.

Garukāracittīkāravasena vāti kusalābyākatānaṃ pavattiṃ dasseti. Aladdhaṃ laddhabbaṃ, laddhaṃ avijahitabbaṃ. Yena vā vinā na bhavitabbaṃ, taṃ laddhabbaṃ, tassevattho avijahitabbanti. Anavaññātanti avaññātampi adosadassitāya assādanena anavaññātaṃ katvā.

Micchattaniyatā appanāsadisā mahābalā vinā adhipatinā nuppajjantīti ‘‘ekantenevā’’ti āha. Kammakilesāvaraṇabhūtā ca te saggāvaraṇā ca maggāvaraṇā ca paccakkhasaggānaṃ kāmāvacaradevānampi uppajjituṃ na arahanti, ko pana vādo rūpārūpīnanti.

Kāmāvacarādibhedato pana tividho kiriyārammaṇādhipati lobhasahagatākusalasseva ārammaṇādhipatipaccayo hotīti idaṃ parasantānagatānaṃ sārammaṇadhammānaṃ ‘‘ajjhattārammaṇo dhammo bahiddhārammaṇassa dhammassa adhipatipaccayena paccayo’’ti etassa abhāvato ‘‘bahiddhārammaṇo dhammo bahiddhārammaṇassā’’ti ettha ca ārammaṇādhipatino anuddhaṭattā adhipatipaccayatā natthīti viññāyamānepi ‘‘bahiddhā khandhe garuṃ katvā assādetī’’tiādivacanaṃ (paṭṭhā. 2.20.31) nissāya arahato kiriyadhammā puthujjanādīhi garuṃ katvā assādiyantīti iminā adhippāyena vuttanti daṭṭhabbaṃ. ‘‘Sanidassanasappaṭighā khandhā’’tiādīsu (paṭṭhā. 2.22.30) viya khandhasaddo rūpe eva bhavituṃ arahatīti vicāritametaṃ. Puthujjanādikāle vā anāgate kiriyadhamme garuṃ katvā assādanaṃ sandhāyetaṃ vuttaṃ. ‘‘Nevavipākanavipākadhammadhamme khandhe garuṃ katvā assādeti abhinandatī’’tiādivacanato (paṭṭhā. 1.3.96) kiriyadhammā rāgadiṭṭhīnaṃ adhipatipaccayo honteva, te ca ‘‘atītārammaṇe anāgate khandhe garuṃ katvā assādetī’’tiādivacanato (paṭṭhā. 2.19.23) anāgatā tebhūmakāpi adhipatipaccayo hontīti. Āvajjanakiriyasabbhāvato pana idampi vicāretabbaṃ.

Adhipatipaccayaniddesavaṇṇanā niṭṭhitā.

4. Anantarapaccayaniddesavaṇṇanā

4. Yathā okāsadānavisesabhāvena natthivigatā vuttā, na evaṃ anantarasamanantarā, ete pana cittaniyāmahetuvisesabhāvena vuttā, tasmā taṃ cittaniyāmahetuvisesabhāvaṃ dassento ‘‘cakkhuviññāṇadhātū’’tiādinā dhātuvasena kusalādivasena ca niddesamāha. Tattha ‘‘manoviññāṇadhātu manoviññāṇadhātuyā’’ti vutte paccayapaccayuppannaviseso na viññāyatīti ‘‘purimā purimā pacchimāya pacchimāyā’’ti vattabbaṃ siyā. Tathā ca sati dhātuvisesena cittavisese dassanaṃ yaṃ kātuṃ āraddho, taṃ vocchijjeyya. ‘‘Manoviññāṇadhātu manodhātuyā’’ti idampi na sakkā vattuṃ niyāmābhāvato, ‘‘manodhātu cakkhuviññāṇadhātuyā’’ti ca tatheva na sakkā. Na hi manodhātu cakkhuviññāṇadhātuyāyeva anantarapaccayoti niyāmo atthi, tasmā pākaṭā pañcaviññāṇadhātuyo ādiṃ katvā yāva dhātuvisesaniyāmo atthi, tāva nidassanena nayaṃ dassetvā puna niravasesadassanatthaṃ ‘‘purimā purimā kusalā’’tiādimāha. Sadisakusalānanti vedanāya vā hetūhi vā sadisakusalānaṃ anurūpakusalānanti vā attho. Tena bhūmibhinnānampi paccayabhāvo vutto hoti. Bhavaṅgaggahaṇena kusalākusalamūlakesu cutipi gahitāti daṭṭhabbaṃ, abyākatamūlake tadārammaṇampi.

Kāmāvacarakiriyāvajjanassāti kāmāvacarakiriyāya āvajjanassāti āvajjanaggahaṇena kāmāvacarakiriyaṃ visesetīti daṭṭhabbaṃ. Kāmāvacaravipāko kāmāvacarakiriyarāsissa ca anantarapaccayo hoti, honto ca āvajjanassevāti ayañhettha adhippāyo. Āvajjanaggahaṇeneva cettha voṭṭhabbanampi gahitanti daṭṭhabbaṃ.

Anantarapaccayaniddesavaṇṇanā niṭṭhitā.

6. Sahajātapaccayaniddesavaṇṇanā

6. ‘‘Aññamaññassāti añño aññassā’’ti porāṇapāṭho. Pāḷiyaṃ pana ‘‘aññamaññaṃ sahajātapaccayena paccayo’’ti ettha vuttassa ‘‘aññamañña’’nti imassa attho vattabbo , na avuttassa ‘‘aññamaññassā’’ti imassa, na ca samānatthassapi saddantarassa atthe vutte saddantarassa attho vutto hoti, tasmā ‘‘aññamaññanti añño aññassā’’ti paṭhanti. Okkantīti pañcavokārapaṭisandhiyeva vuccati, na itarāti iminā adhippāyenāha ‘‘pañcavokārabhave paṭisandhikkhaṇe’’ti. Rūpino dhammā arūpīnaṃ dhammānanti idaṃ yadipi pubbe ‘‘okkantikkhaṇe nāmarūpa’’nti vuttaṃ, tathāpi na tena khaṇantare paccayabhāvo rūpīnaṃ nivāritoti tannivāraṇatthaṃ vuttaṃ. Kañci kāleti keci kismiñci kāleti vā attho. Tena rūpino dhammā keci vatthubhūtā kismiñci paṭisandhikāleti rūpantarānaṃ vatthussa ca kālantare arūpīnaṃ sahajātapaccayaṃ pubbe anivāritaṃ nivāreti. Evañca katvā ‘‘kañci kāla’’nti vā ‘‘kismiñci kāle’’ti vā vattabbe vibhattivipallāso kato. Tena hi ‘‘kañcī’’ti upayogekavacanaṃ ‘‘rūpino dhammā’’ti etena saha sambandhena paccattabahuvacanassa ādeso, ‘‘kāle’’ti iminā sambandhena bhummekavacanassāti viññāyati. Purimena ca ‘‘eko khandho vatthu ca tiṇṇannaṃ khandhāna’’ntiādinā nāmasahitasseva vatthussa ‘‘nāmassa paccayo’’ti vattabbatte āpanne etena kevalasseva tathā vattabbataṃ dasseti.

Tayo na aññamaññavasenāti labbhamānepi katthaci aññamaññasahajātapaccayabhāve vacanena asaṅgahitattā tassa evaṃ vuttanti daṭṭhabbaṃ. Catusamuṭṭhānikassa rūpassa ekadesabhūte kammasamuṭṭhānarūpe samudāyekadesavasena sāmivacanaṃ daṭṭhabbaṃ, niddhāraṇe vā.

Sahajātapaccayaniddesavaṇṇanā niṭṭhitā.

8. Nissayapaccayaniddesavaṇṇanā

8. Nissayapaccayaniddese ‘‘rūpino dhammā arūpīnaṃ dhammānaṃ kismiñci kāle’’ti idaṃ na labbhati. Yaṃ panettha labbhati ‘‘rūpino dhammā kecī’’ti, tattha te eva dhamme dassetuṃ ‘‘cakkhāyatana’’ntiādi vuttanti. ‘‘Vatthurūpaṃ pañcavokārabhave’’ti vuttattā ‘‘ṭhapetvā āruppavipāka’’nti idaṃ na vattabbanti ce? Na, ‘‘tebhūmakavipākassā’’ti vutte pañcavokārabhave anuppajjanakaṃ ṭhapetabbaṃ ajānantassa tassa pakāsetabbattā.

Nissayapaccayaniddesavaṇṇanā niṭṭhitā.

9. Upanissayapaccayaniddesavaṇṇanā

9.Te tayopi rāsayoti upanissaye tayo anekasaṅgāhakatāya rāsayoti vadati. Etasmiṃ pana upanissayaniddese ye purimā yesaṃ pacchimānaṃ anantarūpanissayā honti, te tesaṃ sabbesaṃ ekanteneva honti, na kesañci kadāci, tasmā yesu padesu anantarūpanissayo saṅgahito, tesu ‘‘kesañcī’’ti na sakkā vattunti na vuttaṃ. Ye pana purimā yesaṃ pacchimānaṃ ārammaṇapakatūpanissayā honti, te tesaṃ na sabbesaṃ ekantena honti, yesaṃ uppattipaṭibāhikā paccayā balavanto honti, tesaṃ na honti, itaresaṃ honti. Tasmā yesu padesu anantarūpanissayo na labbhati, tesu ‘‘kesañcī’’ti vuttaṃ. Siddhānaṃ paccayadhammānaṃ yehi paccayuppannehi akusalādīhi bhavitabbaṃ, tesaṃ kesañcīti ayañcettha attho, na pana avisesena akusalādīsu kesañcīti.

Purimā purimā kusalā…pe… abyākatānaṃ dhammānanti yesaṃ upanissayapaccayena bhavitabbaṃ, tesaṃ abyākatānaṃ pacchimānanti daṭṭhabbaṃ. Na hi rūpābyākataṃ upanissayaṃ labhatīti. Kathaṃ? Ārammaṇānantarūpanissaye tāva na labhati anārammaṇattā pubbāparaniyamena appavattito ca, pakatūpanissayañca na labhati acetanena rūpasantānena pakatassa abhāvato. Yathā hi arūpasantānena saddhādayo nipphāditā utubhojanādayo ca upasevitā, na evaṃ rūpasantānena. Yasmiñca utubījādike kammādike ca sati rūpaṃ pavattati, na taṃ tena pakataṃ hoti. Sacetanasseva hi uppādanupatthambhanupayogādivasena cetanaṃ pakappanaṃ pakaraṇaṃ, rūpañca acetananti. Yathā ca nirīhakesu paccayāyattesu dhammesu kesañci sārammaṇasabhāvatā hoti, kesañci na, evaṃ sappakaraṇasabhāvatā nippakaraṇasabhāvatā ca daṭṭhabbā. Utubījādayo pana aṅkurādīnaṃ tesu asantesu abhāvato eva paccayā, na pana upanissayādibhāvatoti. Purimapurimānaṃyeva panettha upanissayapaccayabhāvo bāhullavasena pākaṭavasena ca vutto. ‘‘Anāgate khandhe patthayamāno dānaṃ detī’’tiādivacanato (paṭṭhā. 2.18.8) pana anāgatāpi upanissayapaccayā honti, te purimehi ārammaṇapakatūpanissayehi taṃsamānalakkhaṇatāya idha saṅgayhantīti daṭṭhabbā.

Puggalopi senāsanampīti puggalasenāsanaggahaṇavasena upanissayabhāvaṃ bhajante dhamme dasseti, pi-saddena cīvarāraññarukkhapabbatādiggahaṇavasena upanissayabhāvaṃ bhajante sabbe saṅgaṇhāti. ‘‘Abyākato dhammo abyākatassa dhammassa upanissayapaccayena paccayo’’tiādīsu hi ‘‘senāsanaṃ kāyikassa sukhassā’’tiādivacanena senāsanaggahaṇena upanissayabhāvaṃ bhajantāva dhammā upanissayapaccayena paccayoti imamatthaṃ dassentena puggalādīsupi ayaṃ nayo dassito hotīti. Paccuppannāpi ārammaṇapakatūpanissayā paccuppannatāya senāsanasamānalakkhaṇattā ettheva saṅgahitāti daṭṭhabbā. Vakkhati hi ‘‘paccuppannaṃ utuṃ bhojanaṃ senāsanaṃ upanissāya jhānaṃ uppādetī’’tiādinā senāsanassa paccuppannabhāvaṃ viya paccuppannānaṃ utuādīnaṃ pakatūpanissayabhāvaṃ, ‘‘paccuppannaṃ cakkhuṃ…pe… vatthuṃ paccuppanne khandhe garuṃ katvā assādetī’’tiādinā (paṭṭhā. 2.18.4) cakkhādīnaṃ ārammaṇūpanissayabhāvañcāti. Paccuppannānampi ca tādisānaṃ pubbe pakatattā pakatūpanissayatā daṭṭhabbā.

Kasiṇārammaṇādīni ārammaṇameva honti, na upanissayoti iminā adhippāyena ‘‘ekaccāyā’’ti āha.

Arūpāvacarakusalampi yasmiṃ kasiṇādimhi jhānaṃ anuppāditaṃ, tasmiṃ anuppannajhānuppādane sabbassa ca uppannajhānassa samāpajjane iddhividhādīnaṃ abhiññānañca upanissayoti imamatthaṃ sandhāyāha ‘‘tebhūmakakusalo catubhūmakassapi kusalassā’’ti. Vuttampi cetaṃ ‘‘arūpāvacaraṃ saddhaṃ upanissāya rūpāvacaraṃ jhānaṃ vipassanaṃ maggaṃ abhiññaṃ samāpattiṃ uppādetī’’ti (paṭṭhā. 4.13.285). Kāmāvacarakusalaṃ rūpāvacarārūpāvacaravipākānampi taduppādakakusalānaṃ upanissayabhāvavasena , paṭisandhiniyāmakassa cutito purimajavanassa ca vasena upanissayo, rūpāvacarakusalaṃ arūpāvacaravipākassa, arūpāvacarakusalañca rūpāvacaravipākassa taduppādakakusalūpanissayabhāvenāti evaṃ paccekaṃ tebhūmakakusalānaṃ catubhūmakavipākassa tebhūmakakiriyassa ca yathāyogaṃ paccayabhāvo veditabbo. Pāḷiyampi hi pakatūpanissayo nayadassanamatteneva pañhāvāresu vissajjitoti.

Iminā pana nayenāti lokuttaranibbattanaṃ upanissāya sinehuppādanalesenāti attho. Lokuttarā pana dhammā akusalānaṃ na kenaci paccayena paccayo hontīti na idaṃ sārato daṭṭhabbanti adhippāyo. Kāmāvacarāditihetukabhavaṅgaṃ kāyikasukhādi ca rūpāvacarādikusalānaṃ upanissayo, arūpāvacaravipāko rūpāvacarakusalassa taṃ patthetvā tannibbattakakusaluppādanatthaṃ uppādiyamānassa, rūpāvacarakiriyassa ca pubbe nivuṭṭhādīsu arūpāvacaravipākajānanatthaṃ jhānābhiññāyo uppādentassa arahato, catubhūmakavipākānaṃ pana taduppādakakusalūpanissayabhāvavasena so so vipāko upanissayo. Tenāha ‘‘tathā tebhūmakavipāko’’ti. Yadipi arahattaphalattaṃ jhānavipassanā uppādeti anāgāmī, na pana tena taṃ kadāci diṭṭhapubbaṃ puthujjanādīhi sotāpattiphalādīni viya, tasmā tāni viya tesaṃ jhānādīnaṃ imassa ca aggaphalaṃ na jhānādīnaṃ upanissayo. Upaladdhapubbasadisameva hi anāgatampi upanissayoti. Tenāha ‘‘upariṭṭhimaṃ kusalassapī’’ti.

Kiriyaatthapaṭisambhidādimpi patthetvā dānādikusalaṃ karontassa tebhūmakakiriyāpi catubhūmakassapi kusalassa upanissayapaccayena paccayo. Yonisomanasikāre vattabbameva natthi, taṃ upanissāya rāgādiuppādane akusalassa, kusalākusalūpanissayabhāvamukhena catubhūmakavipākassa. Evaṃ kiriyassapi yojetabbaṃ. Tenāha ‘‘kiriyasaṅkhātopi pakatūpanissayo catubhūmakānaṃ kusalādikhandhānaṃ hotiyevā’’ti. Nevavipākanavipākadhammadhammesu pana utubhojanasenāsanānameva tiṇṇaṃ rāsīnaṃ pakatūpanissayabhāvadassanaṃ nayadassanamevāti. Imasmiṃ paṭṭhānamahāpakaraṇe āgatanayenāti idaṃ ‘‘kusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati na upanissayapaccayā, kusale khandhe paṭicca cittasamuṭṭhānaṃ rūpa’’nti (paṭṭhā. 1.1.91) evamādikaṃ upanissayapaṭikkhepaṃ, anulome ca anāgamanaṃ sandhāya vuttaṃ. Suttantikapariyāyenāti ‘‘viññāṇūpanisaṃ nāmarūpaṃ, nāmarūpanisaṃ saḷāyatana’’ntiādikena (saṃ. ni. 2.23),

‘‘Yathāpi pabbato selo, araññasmiṃ brahāvane;

Taṃ rukkhā upanissāya, vaḍḍhante te vanappatī’’ti (a. ni. 3.49). –

Ādikena ca.

Upanissayapaccayaniddesavaṇṇanā niṭṭhitā.

10. Purejātapaccayaniddesavaṇṇanā

10. Nayadassanavasena yāni vinā ārammaṇapurejātena na vattanti, tesaṃ cakkhuviññāṇādīnaṃ ārammaṇapurejātadassanena manodvārepi yaṃ yadārammaṇapurejātena vattati, tassa tadālambitaṃ sabbampi rūparūpaṃ ārammaṇapurejātanti dassitameva hoti, sarūpena pana adassitattā ‘‘sāvasesavasena desanā katā’’ti āha. Cittavasena kāyaṃ pariṇāmayato iddhividhābhiññāya ca aṭṭhārasasu yaṃkiñci ārammaṇapurejātaṃ hotīti daṭṭhabbaṃ.

Tadārammaṇabhāvinoti ettha paṭisandhibhāvino vatthupurejātābhāvena itarassapi abhāvā aggahaṇaṃ. Bhavaṅgabhāvino pana gahaṇaṃ kātabbaṃ na vā kātabbaṃ paṭisandhiyā viya aparibyattassa ārammaṇassa ārammaṇamattabhāvato, ‘‘manodhātūnañcā’’ti ettha santīraṇabhāvino manoviññāṇadhātuyāpi.

Purejātapaccayaniddesavaṇṇanā niṭṭhitā.

11. Pacchājātapaccayaniddesavaṇṇanā

11.Tassevāti idaṃ kāmāvacararūpāvacaravipākānaṃ niravasesadassitapurejātadassanavasena vuttaṃ, rūpāvacaravipāko pana āhārasamuṭṭhānassa na hotīti.

Pacchājātapaccayaniddesavaṇṇanā niṭṭhitā.

12. Āsevanapaccayaniddesavaṇṇanā

12.Paguṇatarabalavatarabhāvavisiṭṭhanti etena vipākābyākatato viseseti.

Āsevanapaccayaniddesavaṇṇanā niṭṭhitā.

13. Kammapaccayaniddesavaṇṇanā

13. Cetanāsampayuttakammaṃ abhijjhādi kammapaccayo na hotīti ‘‘cetanākammamevā’’ti āha. Satipi hi vipākadhammadhammatte na cetanāvajjā evaṃsabhāvāti. Attano phalaṃ uppādetuṃ samatthenāti kammassa samatthatā tassa kammapaccayabhāvo vuttāti daṭṭhabbā.

Pañcavokāreyeva, na aññatthāti etena kāmāvacaracetanā ekavokāre rūpampi na janetīti dasseti.

Kammapaccayaniddesavaṇṇanā niṭṭhitā.

14. Vipākapaccayaniddesavaṇṇanā

14. Vipākapaccayaniddese yesaṃ ekantena vipāko vipākapaccayo hoti, tesaṃ vasena nayadassanaṃ kataṃ. Na hi āruppe bhūmidvayavipāko rūpassa paccayo hoti.

Vipākapaccayaniddesavaṇṇanā niṭṭhitā.

15. Āhārapaccayaniddesavaṇṇanā

15.Kabaḷaṃkaritvā ajjhoharitovāti asitapītādivatthūhi saha ajjhoharitovāti vuttaṃ hoti. Pātabbasāyitabbānipi hi sabhāvavasena kabaḷāyeva hontīti.

Sesatisantatisamuṭṭhānassa anupālakova hutvāti ettha cittasamuṭṭhānassa āhārapaccayabhāvo vicāretvā gahetabbo. Na hi cittasamuṭṭhāno kabaḷīkāro āhāro nocittasamuṭṭhāno tadubhayañca cittasamuṭṭhānakāyassa āhārapaccayo vutto, tividhopi pana so nocittasamuṭṭhānakāyassa vuttoti.

Āhārapaccayaniddesavaṇṇanā niṭṭhitā.

16. Indriyapaccayaniddesavaṇṇanā

16.Arūpajīvitindriyampi saṅgahitanti missakattā jīvitindriyaṃ na sabbena sabbaṃ vajjitabbanti adhippāyo.

Avinibbhuttadhammānanti ettha ayaṃ adhippāyo – rūpārūpānaṃ aññamaññaṃ avinibbhuttavohāro natthīti arūpānaṃ indriyapaccayabhūtāni paccayantarāpekkhāni cakkhādīni attano vijjamānakkhaṇe avinibbhuttadhammānaṃ indriyapaccayataṃ apharantānipi indriyapaccayā siyuṃ. Yo pana nirapekkho indriyapaccayo avinibbhuttadhammānaṃ hoti, so attano vijjamānakkhaṇe tesaṃ indriyapaccayataṃ apharanto nāma natthi. Yadi ca itthindriyapurisindriyāni indriyapaccayo liṅgādīnaṃ siyuṃ, avinibbhuttānaṃ tesampi siyuṃ. Na hi rūpaṃ rūpassa, arūpaṃ vā arūpassa vinibbhuttassa indriyapaccayo atthīti. Sati cevaṃ itthipurisindriyehi avinibbhuttattā kalalādikāle ca liṅgādīni siyuṃ, yesaṃ tāni indriyapaccayataṃ phareyyuṃ, na ca pharanti. Tasmā na tehi tāni avinibbhuttakāni, avinibbhuttattābhāvato ca tesaṃ indriyapaccayataṃ na pharanti. Aññesaṃ pana yehi tāni sahajātāni, tesaṃ abījabhāvatoyeva na pharanti, tasmā āpannavinibbhuttabhāvānaṃ tesaṃ liṅgādīnaṃ avinibbhuttānaṃ aññesañca samānakalāpadhammānaṃ indriyapaccayatāya apharaṇato tāni indriyapaccayo na hontīti. Yesaṃ bījabhūtāni itthipurisindriyāni, tesaṃ liṅgādīnaṃ aparamatthabhāvatoti keci, te pana kalalādikālepi liṅgādīnaṃ tadanurūpānaṃ atthitaṃ icchanti.

Jātibhūmivasena vuttesu bhedesu kusalajātiyaṃ rūpāvacarakusalameva āruppe ṭhapetabbanti ‘‘ṭhapetvā pana rūpāvacarakusalaṃ avasesā kusalākusalā’’ti vuttaṃ. Paṭhamalokuttaraṃ pana domanassayuttañca visuṃ ekā jāti bhūmi vā na hotīti āruppe alabbhamānampi na ṭhapitaṃ. Hetuādīsupi ‘‘tathā apariyāpannakusalahetu, tathā akusalahetū’’tiādīsu (paṭṭhā. aṭṭha. 1.1) esa nayo yojetabbo.

Ṭhitikkhaṇeti idaṃ rūpajīvitindriyassa sahajātapaccayattābhāvaṃ sandhāya vuttaṃ. Uppādakkhaṇepi pana tassa indriyapaccayatā na sakkā nivāretuṃ. Vakkhati hi ‘‘abyākataṃ dhammaṃ paṭicca…pe… asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca…pe… indriyapaccayaṃ kammapaccayasadisa’’nti (paṭṭhā. 1.1.66). Na hi asaññasattānaṃ indriyapaccayā uppajjamānassa rūpassa rūpajīvitindriyato añño indriyapaccayo atthi, pañcavokāre pavatte ca kaṭattārūpassa. Paṭiccavārādayo ca cha uppādakkhaṇameva gahetvā pavattā, evañca katvā pacchājātapaccayo etesu anulomato na tiṭṭhatīti.

Indriyapaccayaniddesavaṇṇanā niṭṭhitā.

17. Jhānapaccayaniddesavaṇṇanā

17.Vitakkavicārapītisomanassadomanassupekkhācittekaggatāsaṅkhātānīti ettha yadipi somanassadomanassasaṅkhātāni jhānaṅgāni natthi, sukhadukkhasaṅkhātāni pana somanassadomanassabhūtāneva jhānaṅgāni, na kāyikasukhadukkhabhūtānīti imassa dassanatthaṃ somanassadomanassaggahaṇaṃ kataṃ. Nanu ca ‘‘dvipañcaviññāṇavajjesū’’ti vacaneneva kāyikasukhadukkhāni vajjitānīti sukhadukkhaggahaṇameva kattabbanti? Na, jhānaṅgasukhadukkhānaṃ jhānaṅgabhāvavisesanato. ‘‘Dvipañcaviññāṇavajjesu sukhadukkhupekkhācittekaggatāsaṅkhātānī’’ti hi vutte dvipañcaviññāṇesu upekkhācittekaggatāhi saddhiṃ kāyikasukhadukkhānipi vajjitānīti ettakameva viññāyati, na pana yāni sukhadukkhāni jhānaṅgāni honti, tesaṃ jhānaṅgabhūto sukhabhāvo dukkhabhāvo ca visesito, tasmā somanassadomanassabhāvavisiṭṭhoyeva sukhadukkhabhāvo sukhadukkhānaṃ jhānaṅgabhāvoti dassanatthaṃ somanassadomanassaggahaṇaṃ karoti. Tena ‘‘dvipañcaviññāṇavajjesū’’ti vacanena vajjiyamānānampi sukhadukkhānaṃ somanassadomanassabhāvābhāvato jhānaṅgabhāvābhāvoti dassitaṃ hoti. Yathāvajjitā pana sukhadukkhopekkhekaggatā kasmā vajjitāti? Yattha jhānaṅgāni uddharīyanti cittuppādakaṇḍe, tattha ca jhānaṅganti anuddhaṭattā. Kasmā pana na uddhaṭāti taṃ dassetuṃ ‘‘pañcannaṃ pana viññāṇakāyāna’’ntiādimāha.

Abhinipātamattattāti etena āvajjanasampaṭicchanamattāyapi cintanāpavattiyā abhāvaṃ dasseti. ‘‘Tesu vijjamānānipi upekkhāsukhadukkhānī’’ti porāṇapāṭho. Tattha upekkhāsukhadukkheheva taṃsamānalakkhaṇāya cittekaggatāyapi yathāvutteneva kāraṇena anuddhaṭabhāvo dassitoti daṭṭhabbo. Pubbe pana satta aṅgāni dassentena cattāri aṅgāni vajjitānīti tesaṃ vajjane kāraṇaṃ dassentena na samānalakkhaṇena lesena dassetabbaṃ. Aṭṭhakathā hesāti. Yadi ca lesena dassetabbaṃ, yathāvuttesupi tīsu ekameva vattabbaṃ siyā, tiṇṇaṃ pana vacanena tato aññassa jhānaṅganti uddhaṭabhāvo āpajjati, yathāvuttakāraṇato aññena kāraṇena anuddhaṭabhāvo vā, tasmā taṃdosapariharaṇatthaṃ ‘‘upekkhācittekaggatāsukhadukkhānī’’ti paṭhanti. Ye pana ‘‘jhānaṅgabhūtehi somanassādīhi sukhadukkhena avibhūtabhāvena pākaṭatāya indriyakiccayuttatāya ca samānānaṃ sukhādīnaṃ jhānaṅganti anuddhaṭabhāve kāraṇaṃ vattabbaṃ, na cittekaggatāyāti sā ettha na gahitā’’ti vadanti, tesaṃ taṃ rucimattaṃ. Yadi jhānaṅgasamānānaṃ jhānaṅganti anuddhaṭabhāve kāraṇaṃ vattabbaṃ, cittekaggatā cettha jhānaṅgabhūtāya vicikicchāyuttamanodhātuādīsu cittekaggatāya samānāti tassā anuddhaṭabhāve kāraṇaṃ vattabbamevāti. Sesāhetukesupi jhānaṅgaṃ uddhaṭameva uddharaṇaṭṭhāne cittuppādakaṇḍeti adhippāyo.

Jhānapaccayaniddesavaṇṇanā niṭṭhitā.

18. Maggapaccayaniddesavaṇṇanā

18.Paññāvitakko sammāvācākammantājīvā vīriyaṃ sati samādhi micchādiṭṭhi micchāvācākammantājīvāti imāni dvādasaṅgānīti ettha duvidhampi saṅkappaṃ vīriyaṃ samādhiñca vitakkavīriyasamādhivacanehi saṅgaṇhitvā ‘‘ayameva kho, āvuso, aṭṭhaṅgiko micchāmaggo abrahmacariyaṃ. Seyyathidaṃ – micchādiṭṭhi…pe… micchāsamādhī’’tiādīhi (saṃ. ni. 5.18) suttavacanehi micchāvācākammantājīvesupi maggaṅgavohārasiddhito tehi saha dvādasaṅgāni idha labbhamānāni ca alabbhamānāni ca maggaṅgavacanasāmaññena saṅgaṇhitvā vuttāni. Evañhi suttantavohāropi dassito hoti, evaṃ pana dassentena ‘‘maggapaccayaniddese maggaṅgānī’’ti evaṃ uddharitvā tassa pāṭhagatassa maggaṅgasaddassa atthabhāvena imāni dvādasaṅgāni na dassetabbāni. Na hi pāḷiyaṃ maggaṅgasaddassa micchāvācākammantājīvoti attho vattabbo. Tehi sammāvācādīhi paṭipakkhā cetanādhammā tappaṭipakkhabhāvatoyeva ‘‘micchāmaggaṅgānī’’ti sutte vuttāni, na pana maggapaccayabhāvena. Maggaṅgāni maggapaccayabhūtāni ca idha pāḷiyaṃ ‘‘maggaṅgānī’’ti vuttāni, na ca aññaṃ uddharitvā aññassa attho vattabbo. Pariyāyanippariyāyamaggaṅgadassanatthaṃ pana icchantena pāḷigatamaggaṅgasaddapatirūpako añño maggaṅgasaddo ubhayapadattho uddharitabbo yathā ‘‘adhikaraṇaṃ nāma cattāri adhikaraṇānī’’ti (pārā. 386, 405). Idha pana ‘‘maggapaccayaniddese maggaṅgānī’’ti pāḷigatoyeva maggaṅgasaddo uddhaṭo, na ca atthuddharaṇavasena dassetvā adhippetatthaniyamanaṃ kataṃ, tasmā pāḷiyaṃ maggaṅgasaddassa micchāvācādīnaṃ atthabhāvo mā hotūti ‘‘sammādiṭṭhisaṅkappavācākammantājīvavāyāmasatisamādhimicchādiṭṭhisaṅkappavāyāmasamādhayoti imāni dvādasaṅgānī’’ti paṭhanti. Nanu evaṃ ‘‘ahetukacittuppādavajjesū’’ti na vattabbaṃ. Na hi tesu sammādiṭṭhiādayo yathāvuttā santi, ye vajjetabbā siyunti? Na, uppattiṭṭhānaniyamanatthattā. Ahetukacittuppādavajjesveva etāni uppajjanti, nāhetukacittuppādesu. Tatthuppannāni dvādasaṅgānīti ayañhettha attho.

Maggapaccayaniddesavaṇṇanā niṭṭhitā.

20. Vippayuttapaccayaniddesavaṇṇanā

20.Sampayogāsaṅkāyaabhāvatoti etena sampayogāsaṅkāvatthubhūto upakārakabhāvo vippayuttapaccayatāti dasseti.

Vippayuttapaccayaniddesavaṇṇanā niṭṭhitā.

21. Atthipaccayaniddesavaṇṇanā

21. Kusalādivasena pañcavidho atthipaccayo vutto, na nibbānaṃ. Yo hi atthibhāvābhāvena anupakārako atthibhāvaṃ labhitvā upakārako hoti, so atthipaccayo hoti. Nibbānañca nibbānārammaṇānaṃ na attano atthibhāvābhāvena anupakārakaṃ hutvā atthibhāvalābhena upakārakaṃ hoti. Uppādādiyuttānaṃ vā natthibhāvopakārakatāviruddho upakārakabhāvo atthipaccayatāti na nibbānaṃ atthipaccayo.

Sati ca yesaṃ paccayā honti, tehi ekato puretaraṃ pacchā ca uppannatte sahajātādipaccayattābhāvato āha ‘‘āhāro indriyañca sahajātādibhedaṃ na labhatī’’ti. Tadabhāvo ca etesaṃ dhammasabhāvavasena daṭṭhabbo.

Atthipaccayaniddesavaṇṇanā niṭṭhitā.

22-23-24. Natthivigataavigatapaccayaniddesavaṇṇanā

22-23.Paccayalakkhaṇamevahettha nānanti etena natthivigatapaccayesu atthiavigatapaccayesu ca byañjanamatteyeva nānattaṃ, na attheti idaṃ yo paccayoti attho, tasmiṃ nānattaṃ natthi, byañjanasaṅgahite paccayalakkhaṇamatteyeva nānattanti imamatthaṃ sandhāya vuttanti viññāyati.

Natthivigataavigatapaccayaniddesavaṇṇanā niṭṭhitā.

Paccayaniddesavaṇṇanā niṭṭhitā.

Paccayaniddesapakiṇṇakavinicchayakathāvaṇṇanā

‘‘Lobhadosamohāvipākapaccayāpi na honti, sesānaṃ sattarasannaṃ paccayānaṃ vasena paccayā hontī’’tiādimapāṭho. Ettha ca lobhadosamohānaṃ paccekaṃ sattarasahi paccayehi paccayabhāvo vutto, sabbe hetū saha aggahetvā ekadhammassa anekapaccayabhāvadassanatthaṃ amohādīnaṃ visuṃ gahitattāti dosassapi sattarasahi paccayabhāvo āpajjati, tathā ca sati dosassapi garukaraṇaṃ pāḷiyaṃ vattabbaṃ siyā. ‘‘Akusalo pana ārammaṇādhipati nāma lobhasahagatacittuppādo vuccatī’’ti (paṭṭhā. aṭṭha. 1.4) etthāpi lobhadosasahagatacittuppādāti vattabbaṃ siyā, na pana vuttaṃ, tasmā dosassa adhipatipaccayatāpi nivāretabbā. Na ca ‘‘sesāna’’nti vacanena adhipatipaccayo nivārito, atha kho saṅgahito purejātādīhi yathāvuttehi sesattāti tannivāraṇatthaṃ dosaṃ lobhamohehi saha aggahetvā visuñca aggahetvā ‘‘doso adhipatipaccayopi na hoti, sesānaṃ paccayānaṃ vasena paccayo hotī’’ti paṭhanti. Iminā nayenāti etena phoṭṭhabbāyatanassa sahajātādipaccayabhāvaṃ, sabbadhammānaṃ yathāyogaṃ hetādipaccayabhāvañca dasseti. Na hi etaṃ ekapaccayassa anekapaccayabhāvadassananti rūpādīnaṃ pakatūpanissayabhāvo ca etena dassitoti daṭṭhabbo.

Catunnaṃ khandhānaṃ bhedā cakkhuviññāṇadhātuādayoti bhedaṃ anāmasitvā te eva gahetvā āha ‘‘catūsu khandhesū’’ti. Micchāvācākammantājīvā tehi ceva kammāhārapaccayehi cāti ekūnavīsatidhāti idamevaṃ na sakkā vattuṃ. Na hi micchāvācādayo micchādiṭṭhi viya maggapaccayā honti cetanāya maggapaccayattābhāvato. Yadi ca bhaveyya, pañhāvāre ‘‘kammapaccayā magge tīṇī’’ti vattabbaṃ siyā, tasmā micchāvācādīnaṃ maggapaccayabhāvo na vattabbo. Paṭṭhānasaṃvaṇṇanā hesā. Sesapaccayabhāvo ca cetanāya anekapaccayabhāvavacanena vuttoyevāti na idaṃ paṭhitabbanti na paṭhanti. ‘‘Ahirikaṃ…pe… middhaṃ uddhaccaṃ vicikicchā’’tiādimapāṭho, vicikicchā pana adhipatipaccayo na hotīti taṃ tattha apaṭhitvā ‘‘vicikicchāissāmacchariyakukkuccāni tato adhipatipaccayaṃ apanetvā’’ti evamettha paṭhanti.

‘‘Cattārimahābhūtāni ārammaṇa…pe… purejātavippayuttaatthiavigatavasena dasadhā paccayā honti, puna tathā hadayavatthū’’ti purimapāṭho, mahābhūtāni pana vippayuttapaccayā na hontīti ‘‘purejātaatthiavigatavasena navadhā paccayā honti, vippayuttapaccayaṃ pakkhipitvā dasadhā vatthu’’nti paṭhanti. Ettakamevettha apubbanti etasmiṃ purejātapaccaye sahajātanissayehi apubbaṃ rūpasaddagandharasāyatanamattamevāti attho, ārammaṇāni panetāni ārammaṇapaccayadhammānaṃ anekapaccayabhāve vuttānīti sabbātikkantapaccayāpekkhā etesaṃ apubbatā natthīti. Indriyādīsu apubbaṃ natthīti rūpajīvitindriyassapi arūpajīvitindriyato apubbassa paccayabhāvassa abhāvaṃ maññamānena apubbatā na vuttā. Tassa pana purejātapaccayabhāvato apubbatā. Kabaḷīkārāhārassa ca purejātena saddhiṃ sattadhā paccayabhāvo yojetabbo.

Ākāroti mūlādiākāro. Atthoti tenākārena upakārakatā. ‘‘Yenākārenā’’ti etassa vā atthavacanaṃ ‘‘yenatthenā’’ti. Vipākahetūsuyeva labbhatīti ettha amohavipākahetussa adhipatipaccayabhāvo ca lokuttaravipākeyeva labbhatīti. Evaṃ sabbattha labbhamānālabbhamānaṃ sallakkhetabbaṃ. Vippayuttaṃ apaṭhitvā ‘‘chahākārehī’’ti purimapāṭho, taṃ pana paṭhitvā ‘‘sattahākārehī’’ti paṭhanti. Ukkaṭṭhaparicchedo hettha vuccati, na ca yaṃ ārammaṇaṃ nissayo hoti, taṃ vippayuttaṃ na hotīti.

Anantarasamanantaresu yaṃ kammapaccayo hoti, taṃ na āsevanapaccayo. Yañca āsevanapaccayo hoti, na taṃ kammapaccayoti daṭṭhabbaṃ. ‘‘Pakatūpanissayo pakatūpanissayovā’’ti vuttaṃ , kammapaccayopi pana so hoti, tasmā ‘‘kammapaccayo cā’’ti paṭhanti. Ayaṃ panettha attho – pakatūpanissayo yebhuyyena pakatūpanissayova hoti, koci panettha kammapaccayo ca hotīti. ‘‘Ārammaṇapurejāte panettha indriyavippayuttapaccayatā na labbhatī’’ti vuttaṃ. Tattha ārammaṇapurejātanti yadi kañci ārammaṇabhūtaṃ purejātaṃ vuttaṃ, ārammaṇabhūtassa vatthussa vippayuttapaccayatā labbhatīti sā na labbhatīti na vattabbā. Atha pana vatthupurejātato aññaṃ vatthubhāvarahitārammaṇameva ‘‘ārammaṇapurejāta’’nti vuttaṃ, tassa nissayapaccayatā na labbhatīti ‘‘nissayindriyavippayuttapaccayatā na labbhatī’’ti vattabbaṃ. Ito uttaripīti purejātato paratopīti attho, ito vā indriyavippayuttato nissayindriyavippayuttato vā uttari ārammaṇādhipatiādi ca labbhamānālabbhamānaṃ veditabbanti attho vattabbo. Kammādīsu pana labbhamānālabbhamānaṃ na vakkhatīti purimoyevettha attho adhippeto.

‘‘Kabaḷīkāro āhāro āhārapaccayovā’’ti purimapāṭho, atthiavigatapaccayopi pana so hoti, tena ‘‘kabaḷīkāro āhāro āhārapaccayattaṃ avijahantova atthiavigatānaṃ vasena aparehipi dvīhākārehi anekapaccayabhāvaṃ gacchatī’’ti paṭhanti.

‘‘Yathānurūpaṃ jhānapaccaye vuttānaṃ dasannaṃ hetuadhipatīnañcāti imesaṃ vasenā’’ti purimapāṭho, ‘‘yathānurūpaṃ jhānapaccaye vuttānaṃ maggavajjānaṃ navannaṃ hetuadhipatijhānānañcāti imesaṃ vasenā’’ti pacchimapāṭho, tesu vicāretvā yutto gahetabbo.

Samanantaraniruddhatāya ārammaṇabhāvena ca sadiso paccayabhāvo paccayasabhāgatā, viruddhapaccayatā paccayavisabhāgatā. ‘‘Iminā upāyenā’’ti vacanato hetuādīnaṃ sahajātānaṃ sahajātabhāvena sabhāgatā, sahajātāsahajātānaṃ hetuārammaṇādīnaṃ aññamaññavisabhāgatāti evamādinā upāyena sabhāgatā visabhāgatā yojetabbā.

Janakāyeva, na ajanakāti janakabhāvappadhānāyeva hutvā paccayā honti, na upatthambhakabhāvappadhānāti attho daṭṭhabbo. Yesaṃ hetuādayo paccayā honti, te tehi vinā neva uppajjanti, na ca pavattantīti tesaṃ ubhayappadhānatā vuttā. Na hi te anantarādayo viya jananeneva pavattiṃ karontīti.

Sabbesaṃ ṭhānaṃ kāraṇabhāvo sabbaṭṭhānaṃ, taṃ etesaṃ atthīti sabbaṭṭhānikā. Upanissayaṃ bhindantena tayopi upanissayā vattabbā, abhinditvā vā upanissayaggahaṇameva kātabbaṃ. Tattha bhindanaṃ pakatūpanissayassa rūpānaṃ paccayattābhāvadassanatthaṃ, ārammaṇānantarūpanissayānaṃ pana pubbe ārammaṇādhipatianantaraggahaṇehi gahitattā tesu ekadesena anantarūpanissayena itarampi dassetīti daṭṭhabbaṃ. Purejātapacchājātāpi asabbaṭṭhānikā arūparūpānaññeva yathākkamena paccayabhāvatoti ettha purejātapaccayo anantarādīsu eva vattabbo taṃsamānagatikattā, na ca yugaḷabhāvo pacchājātena saha kathane kāraṇaṃ asabbaṭṭhānikadassanamattassa adhippetattāti taṃ tattha paṭhitvā ‘‘pacchājātopi asabbaṭṭhāniko rūpānaṃyeva paccayabhāvato’’ti paṭhanti.

Paccayaniddesapakiṇṇakavinicchayakathāvaṇṇanā niṭṭhitā.

Pucchāvāro

1. Paccayānulomavaṇṇanā

Ekekaṃ tikadukanti ekekaṃ tikaṃ dukañcāti attho, na tikadukanti.

Paccayā cevāti ye kusalādidhamme paṭiccāti vuttā, te paṭiccatthaṃ pharantā kusalādipaccayā cevāti attho. Tenevāha ‘‘te ca kho sahajātāvā’’ti. Yehi pana hetādipaccayehi uppatti vuttā, te sahajātāpi honti asahajātāpīti. Ettha paṭiccasahajātavārehi samānatthehi paṭiccasahajātābhidhānehi samānatthaṃ bodhentena bhagavatā pacchimavārena purimavāro, purimavārena ca pacchimavāro ca bodhitoti veditabbo. Esa nayo paccayanissayavāresu saṃsaṭṭhasampayuttavāresu ca, evañca niruttikosallaṃ janitaṃ hotīti.

‘‘Te te pana pañhe uddharitvā puna kusalo hetu hetusampayuttakānaṃ dhammāna’’nti likhitaṃ. ‘‘Kusalā hetū sampayuttakānaṃ khandhāna’’nti (paṭṭhā. 1.1.401) pañhāvārapāṭhoti pamādalekhā esāti pāḷiyaṃ āgatapāṭhameva paṭhanti. Purimavāresu sahajātanissayasampayuttapaccayabhāvehi kusalādidhamme niyametvā tasmiṃ niyame kusalādīnaṃ hetupaccayādīhi uppattiṃ pucchitvā vissajjanaṃ kataṃ, na tattha ‘‘ime nāma te dhammā hetādipaccayabhūtā’’ti viññāyanti, tasmā tattha ‘‘siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya hetupaccayā’’ti (paṭṭhā. 1.1.25) evamādīhi saṅgahite paṭiccatthādipharaṇakabhāve hetādipaccayapaccayuppannesu hetādipaccayānaṃ nicchayābhāvato pañhā nijjaṭā niggumbā ca katvā na vibhattā, idha pana ‘‘siyā kusalo dhammo kusalassa dhammassa hetupaccayena paccayo’’ti evamādīhi saṅgahitā hetādipaccayabhūtā kusalādayo paccayuppannā ca nicchitā, na koci pucchāsaṅgahito attho anicchito nāma atthīti āha ‘‘sabbepi te pañhā nijjaṭā niggumbā ca katvā vibhattā’’ti. Pañhā pana uddharitvā vissajjanaṃ sabbattha samānanti na taṃ sandhāya nijjaṭatā vuttāti daṭṭhabbā.

Uppattiyā paññāpitattāti pucchāmatteneva uppattiyā ṭhapitattā pakāsitattā, nānappakārehi vā ñāpitattāti attho.

25-34.Parikappapucchāti vidhipucchā. Kiṃ siyāti eso vidhi kiṃ atthīti attho. Kiṃ siyā, atha na siyāti sampucchanaṃ vā parikappapucchāti vadati. Kimidaṃ sampucchanaṃ nāma? Samecca pucchanaṃ, ‘‘kiṃ suttantaṃ pariyāpuṇeyya, atha abhidhamma’’nti aññena saha sampadhāraṇanti attho. Yo kusalo dhammo uppajjeyya hetupaccayā, so kusalaṃ dhammaṃ paṭicca siyāti etasmiṃ atthe sati pacchājātavipākapaccayesupi sabbapucchānaṃ pavattito ‘‘yo kusalo dhammo uppajjeyya pacchājātapaccayā vipākapaccayā, so kusalaṃ dhammaṃ paṭicca siyā’’ti ayamattho viññāyeyya, tathā ca sati pacchājātapaccayā vipākapaccayāti uppajjamānaṃ niddhāretvā tassa kusalaṃ dhammaṃ paṭicca bhavanassa pucchanato kusalānaṃ tehi paccayehi uppatti anuññātāti āpajjati, na ca taṃtaṃpaccayā uppajjamānānaṃ kusalādīnaṃ kusalādidhamme paṭicca bhavanamatthitā ettha pucchitā, atha kho uppatti, evañca katvā vissajjane ‘‘kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjatī’’ti uppattiyeva vissajjitāti, tasmā ayamattho sadosoti ‘‘atha vā’’ti atthantaravacanaṃ vuttaṃ.

Tattha ‘‘kusalo dhammo uppajjeyyā’’ti uppattiṃ anujānitvā ‘‘hetupaccayā siyā eta’’nti tassā hetupaccayā bhavanapucchanaṃ, ‘‘uppajjeyya hetupaccayā’’ti hetupaccayā uppattiṃ anujānitvā tassā ‘‘siyā eta’’nti bhavanapucchanañca na yuttaṃ. Anuññātañhi nicchitamevāti. Tasmā ananujānitvā ‘‘kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya hetupaccayā’’ti evaṃ yathāvuttaṃ uppajjanaṃ kiṃ siyāti pucchatīti daṭṭhabbaṃ. Uppajjeyyāti vā idampi sampucchanameva, kusalaṃ dhammaṃ paṭicca kusalo dhammo kiṃ uppajjeyya hetupaccayāti attho. Siyāti yathāpucchitasseva uppajjanassa sambhavaṃ pucchati ‘‘kiṃ evaṃ uppajjanaṃ siyā sambhaveyyā’’ti, ayaṃ nayo siyāsaddassa pacchāyojane. Yathāṭhāneyeva pana ṭhitā ‘‘siyā’’ti esā sāmaññapucchā, tāya pana pucchāya ‘‘idaṃ nāma pucchita’’nti na viññāyatīti tassāyeva pucchāya visesanatthaṃ ‘‘kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya hetupaccayā’’ti pucchati, evaṃ visesitabbavisesanabhāvena dvepi pucchā ekāyeva pucchāti daṭṭhabbā.

Gamanussukkavacananti gamanassa samānakattukapacchimakālakiriyāpekkhavacananti attho. Yadipi paṭigamanuppattīnaṃ purimapacchimakālatā natthi, paccayapaccayuppannānaṃ pana sahajātānampi paccayapaccayuppannabhāvena gahaṇaṃ purimapacchimabhāveneva hotīti gahaṇappavattiākāravasena paccayāyattatāattapaṭilābhasaṅkhātānaṃ paṭigamanuppattikiriyānampi purimapacchimakālavohāro hotīti daṭṭhabbo. Gamanaṃ vā uppatti evāti gacchantassa paṭigamanaṃ uppajjantassa paṭiuppajjanaṃ samānakiriyā. Paṭikaraṇañhi paṭisaddatthoti. Tasmā ‘‘kusalaṃ dhamma’’nti upayoganiddiṭṭhaṃ paccayaṃ uppajjamānaṃ paṭicca tadāyattuppattiyā paṭigantvāti ayamettha attho, tena paṭiccāti sahajātapaccayaṃ katvāti vuttaṃ hoti. Sahajātapaccayakaraṇañhi uppajjamānābhimukhauppajjamānaṃ paṭigamanaṃ, taṃ katvāti paṭiccasaddassa atthoti.

35-38.Tāsu pāḷiyaṃ dveyeva dassitāti hetārammaṇaduke dvinnaṃ pucchānaṃ dassitattā vuttaṃ. Ettha ca ekamūlakādibhāvo pucchānaṃ vuttoti veditabbo, paccayānaṃ pana vasena sabbapaṭhamo paccayantarena avomissakattā suddhikanayo, dutiyo ārammaṇādīsu ekekassa hetu eva ekamūlakanti katvā ekamūlakanayo. Evaṃ hetārammaṇadukādīnaṃ adhipatiādīnaṃ mūlabhāvato dukamūlakādayo nayā veditabbā. Tevīsatimūlakanayo ca tato paraṃ mūlassa abhāvato ‘‘sabbamūlaka’’nti pāḷiyaṃ vutto. Tattha napuṃsakaniddesena eka…pe… sabbamūlakaṃ paccayagamanaṃ pāḷigamanaṃ vāti viññāyati, eka…pe… sabbamūlakaṃ nayaṃ asammuyhantenāti upayogo vā , idha ca sabbamūlakanti ca tevīsatimūlakasseva vuttattā paccanīye vakkhati ‘‘yathā anulome ekekassa padassa ekamūlakaṃ…pe… yāva tevīsatimūlakaṃ, evaṃ paccanīyepi vitthāretabba’’nti (paṭṭhā. aṭṭha. 1.42-44).

39-40.‘‘Ārammaṇapaccayā hetupaccayāti ettāvatā ārammaṇapaccayaṃ ādiṃ katvā hetupaccayapariyosāno ekamūlakanayo dassito’’ti vuttaṃ, evaṃ sati vinaye viya cakkabandhanavasena pāḷigati āpajjati, na heṭṭhimasodhanavasena. Heṭṭhimasodhanavasena ca idha abhidhamme pāḷi gatā, evañca katvā vissajjane ‘‘ārammaṇapaccayā hetuyā tīṇi, adhipatipaccayā tīṇi, adhipatipaccayā hetuyā nava, ārammaṇe tīṇī’’tiādinā heṭṭhimaṃ sodhetvāva pāḷi pavattā. Yo cettha ‘‘ekamūlakanayo’’ti vutto, so suddhikanayova. So ca visesābhāvato ārammaṇamūlakādīsu na labbhati. Na hi ārammaṇādīsu tasmiṃ tasmiṃ ādimhi ṭhapitepi paccayantarena sambandhābhāvena ādimhi vuttasuddhikato visesattho labbhati, teneva vissajjanepi ārammaṇamūlakādīsu suddhikanayo na dassitoti, tasmā ‘‘ārammaṇapaccayā hetupaccayā ārammaṇapaccayā adhipatipaccayā…pe… ārammaṇapaccayā avigatapaccayā’’ti (paṭṭhā. 1.1.39) ayaṃ heṭṭhimasodhanavasena ekasmiṃ ārammaṇapaccaye hetupaccayādike yojetvā vutto ekamūlakanayo daṭṭhabbo. ‘‘Ārammaṇapaccayā…pe… avigatapaccayā’’ti vā ekamūlakesu anantarapaccayassa mūlakaṃ ārammaṇaṃ dassetvā ekamūlakādīni saṃkhipitvā sabbamūlakassāvasānena avigatapaccayena niṭṭhāpitanti daṭṭhabbaṃ. Adhipatipaccayā anantarapaccayā samanantarapaccayā sahajātapaccayā aññamaññapaccayāti idaṃ mūlameva dassetvā ekamūlakādīnaṃ saṃkhipanaṃ daṭṭhabbaṃ, na suddhikadassanaṃ, nāpi sabbamūlake katipayapaccayadassanaṃ.

41. Tato nissayādīni mūlānipi saṃkhipitvā avigatamūlakanayaṃ dassetuṃ ‘‘avigatapaccayā hetupaccayā’’tiādi āraddhaṃ. Etasmiñca suddhikassa adassanena ārammaṇamūlakādīsu visuṃ visuṃ suddhikanayo na labbhatīti ñāpito hoti. Na hi ādi katthaci saṃkhepantaragato hoti. Ādiantehi majjhimānaṃ dassanañhi saṅkhepo, ādito pabhuti katici vatvā gatidassanaṃ vāti. Dutiyacatukkaṃ vatvā ‘‘vigatapaccayā’’ti padaṃ uddharitvā ṭhapitaṃ . Tena osānacatukkaṃ dasseti. Tatiyacatukkato pabhuti vā pañcakamūlāni saṃkhipitvā sabbamūlakassa avasānena niṭṭhapeti.

Ettha ca dukamūlakādīsu yathā hetuārammaṇadukena saddhiṃ avasesā paccayā yojitā, hetārammaṇādhipatitikādīhi ca avasesāvasesā, evaṃ hetuadhipatidukādīhi hetuadhipatianantaratikādīhi ca avasesāvasesā yojetabbā siyuṃ. Yadi ca sabbesaṃ paccayānaṃ mūlabhāvena yojitattā hetumūlake hetuadhipatiādidukānaṃ adhipatimūlakādīsu adhipatihetuādidukehi viseso natthi. Te eva hi paccayā uppaṭipāṭiyā vuttā, tathāpi ārammaṇamūlakādīsu ārammaṇādhipatidukādīnaṃ avasesāvasesehi, hetumūlake ca hetuadhipatianantaratikādīnaṃ avasesāvasesehi yojane atthi visesoti. Yasmā pana evaṃ yojiyamānesupi sukhaggahaṇaṃ na hoti, na ca yathāvuttāya yojanāya sabbā sā yojanā paññavatā na sakkā viññātuṃ, tasmā tathā ayojetvā anupubbeneva yojanā katāti daṭṭhabbā. Dhammānaṃ desanāvidhāne hi bhagavāva pamāṇanti. Gaṇanāgāthā ādimapāṭhe kāci viruddhā, tasmā suṭṭhu gaṇetvā gahetabbā.

‘‘Dvāvīsatiyā tikesu ekekaṃ tikaṃ dukānaṃ satena satena saddhiṃ yojetvā’’ti vuttaṃ, taṃ dukatikapaṭṭhāne kesañci potthakānaṃ vasena vuttaṃ. Kesuci pana ekeko duko dvāvīsatiyā dvāvīsatiyā tikehi yojito, tañca gamanaṃ yuttaṃ. Na hi tattha tikassa yojanā atthi, atha kho tikānaṃ ekekena padena dukassāti. Tattha chasaṭṭhiyā tikapadesu ekekena saṃsanditvā chasaṭṭhi hetudukā, tathā sahetukadukādayo cāti dukānaṃ chasatādhikāni chasahassāni honti. Tesu ekekasmiṃ paṭiccavārādayo satta vārā nayā pucchā ca sabbā dukapaṭṭhāne hetudukena samānā.

‘‘Dukasate ekekaṃ dukaṃ dvāvīsatiyā tikehi saddhiṃ yojetvā’’ti ca vuttaṃ, tampi tikadukapaṭṭhāne kesañci potthakānaṃ vasena vuttaṃ. Vuttanayena pana yuttagamanesu ekeko tiko dukasatena yojito. Tattha hetupadaṃ pakkhipitvā vutto eko kusalattiko, tathā nahetupadaṃ…pe… araṇapadanti kusalattikānaṃ dve satāni honti, tathā vedanāttikādīnampīti sabbesaṃ catusatādhikāni cattāri sahassāni honti. Tesu ekekasmiṃ vāranayapucchā tikapaṭṭhāne kusalattikena samānā.

‘‘Chaanulomamhi nayā sugambhīrā’’ti vacanato panāti etena idaṃ dasseti – ‘‘anulomamhī’’ti ‘‘tikādayo chanayā’’ti ca avisesena vuttattā paṭiccavārādivasena sattavidhampi anulomaṃ saha gahetvā ‘‘cha anulomamhī’’ti vuttaṃ, anulomādivasena catubbidhaṃ tikapaṭṭhānaṃ saha gahetvā ‘‘tikañca paṭṭhānavara’’nti, tathā catubbidhāni dukapaṭṭhānādīni saha gahetvā ‘‘dukuttama’’ntiādiṃ vatvā ‘‘cha nayā sugambhīrā’’ti vuttanti imamatthaṃ gahetvā imasmiṃ paccayānulome sattappabhede chapi ete paṭṭhānā paṭṭhānanayā catuppabhedā pucchāvasena uddharitabbāti. Evañhi sabbasmiṃ paṭṭhāne sabbo paccayānulomo dassito hotīti. Paccanīyagāthādīsupi eseva nayo. Ettha ca dukatikapaṭṭhānādīsu visesitabbehi tikehi paṭṭhānaṃ tikapaṭṭhānaṃ. Dukānaṃ tikapaṭṭhānaṃ dukatikapaṭṭhānaṃ. Dukavisesitā vā tikā dukatikā, dukatikānaṃ paṭṭhānaṃ dukatikapaṭṭhānanti iminā nayena vacanattho veditabbo. Dukādivisesitassa cettha tikādipadassa dukādibhāvo daṭṭhabbo. Dukapaṭṭhānameva hi tikapadasaṃsandanavasena dukapadasaṃsandanavasena ca pavattaṃ dukatikapaṭṭhānaṃ dukadukapaṭṭhānañca, tathā tikapaṭṭhānameva dukapadasaṃsandanavasena tikapadasaṃsandanavasena ca pavattaṃ tikadukapaṭṭhānaṃ tikatikapaṭṭhānañcāti.

Paccayānulomavaṇṇanā niṭṭhitā.

2. Paccayapaccanīyavaṇṇanā

42-44.Tevīsatimūlakanti idañcettha dumūlakaṃyeva sandhāya vuttanti idaṃ dukamūlake pucchānaṃ mūlabhūtā tevīsati dukā sambhavantīti tassa ‘‘tevīsatimūlaka’’nti nāmaṃ katvā yāva yattako pabhedo atthi, tāva tattakaṃ tevīsatimūlakaṃ yathānulome vitthāritaṃ. Evaṃ paccanīyepi vitthāretabbanti dukamūlakena tikamūlakādīsu nayaṃ dassetīti iminā adhippāyena vuttaṃ siyā. Yadi pana yāva tevīsatimaṃ mūlaṃ yathā vitthāritanti ayamattho adhippeto, ‘‘yāva tevīsatimaṃ mūla’’ntveva pāṭhena bhavitabbaṃ siyā. Na hi ‘‘tevīsatimūlaka’’nti etassa byañjanassa tevīsatimaṃ mūlakanti ayamattho sambhavati. Yathā anulome ‘‘ekekapadassā’’tiādinā pana ekamūlādisabbamūlakapariyosānaṃ tattha nayadassanavasena dassitaṃ ekekassa padassa vitthāraṃ dassetīti sabbamūlakameva cettha ‘‘tevīsatimūlaka’’nti vuttanti veditabbaṃ. Tañhi tevīsatiyā paccayānaṃ avasesassa paccayassa mūlabhāvato ‘‘tevīsatimūlaka’’nti ca tato paraṃ mūlassa aññassa abhāvato ‘‘sabbamūlaka’’nti ca vuccati.

Paccayapaccanīyavaṇṇanā niṭṭhitā.

3. Anulomapaccanīyavaṇṇanā

45-48.Anulome vuttesu sabbesu ekamūlakādīsu ekekaṃ padaṃ parihāpetvāti tattha ekamūlake catuvīsati paccayapadāni idha ekamūlake tevīsati, eko pana paccayo mūlabhāvena ṭhito apubbatābhāvato agaṇanūpago. Tattha dumūlake tevīsati paccayapadāni gaṇanūpagāni, idha dumūlake dvāvīsatīti evaṃ parihāpetvāti attho.

Anulomato ṭhitassa paccanīyato alabbhamānānaṃ suddhikapaccayānañca alabbhamānataṃ sandhāya ‘‘labbhamānapadāna’’nti vuttaṃ. Na hi aññathā pucchāvasena koci paccayo alabbhamāno nāma atthīti. Vissajjanāvaseneva vā pavattaṃ anulomapaccanīyadesanaṃ sandhāya ‘‘labbhamānapadāna’’nti vuttaṃ.

Anulomapaccanīyavaṇṇanā niṭṭhitā.

Pucchāvāravaṇṇanā niṭṭhitā.

1. Kusalattikaṃ

1. Paṭiccavāravaṇṇanā

1. Paccayānulomaṃ

(1) Vibhaṅgavāro

53.Yākusalattike labhanti, na tāyeva vedanāttikādīsūti tikapadanānattamattena vinā mūlāvasānavasena sadisataṃ sandhāya ‘‘natāyevā’’ti vuttaṃ, na ca kevalaṃ tikantareyeva, kusalattikepi pana yā paṭiccavāre labhanti, na tāyeva paccayavārādīsūti sabbapucchāsamāharaṇaṃ idha kattabbameva. Dhammānulomapaccanīye ca tikapaṭṭhāne vitakkattikapītittikānaṃ vissajjane sabbāpetā vissajjanaṃ labhantīti ettha pītittikaggahaṇaṃ na kātabbaṃ. Na hi tattha ekūnapaññāsa pucchā vissajjanaṃ labhantīti.

Tena saddhinti tena sahajātapaccayabhūtena saddhinti attho daṭṭhabbo. ‘‘Yāva nirodhagamanā uddhaṃ pajjatī’’ti ca ‘‘uppādādayo vā pāpuṇātī’’ti ca vacanehi khaṇattayasamaṅgī uppajjatīti vuccatīti anuññātaṃ viya hoti, uppādakkhaṇasamaṅgīyeva pana evaṃ vuttoti daṭṭhabbo.

Yasmā pana eko khandho ekassātiādi idha kusalavacanena gahite khandhe sandhāya vuttaṃ. Vedanāttikādīsu pana ekaṃ khandhaṃ paṭicca dvinnaṃ, dve paṭicca ekassapi, hetudukādīsu ca saṅkhārakkhandhekadesaṃ paṭicca saṅkhārakkhandhekadesassapi uppatti vuttāti saha uppajjamānānaṃ sabbesaṃ dhammānaṃ paccayo honto ekekassapi dukatikādibhedānañca paccayo nāma hotiyeva, tathā dukādibhedānañcāti.

‘‘Rūpena saddhiṃ anuppattito āruppavipākañca na gahetabba’’nti vuttaṃ, taṃ pana na sabbasmiṃ etasmiṃ vacane gahetabbaṃ, atha kho ‘‘cittasamuṭṭhānañca rūpa’’nti ettheva. Na kevalañca āruppavipākova, atha kho lokuttaravipākakiriyābyākatampi āruppe uppajjamānaṃ ettha na gahetabbaṃ. ‘‘Vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā’’ti ettha pana na kiñci rūpena vinā saha vā uppajjamānaṃ sahetukaṃ vipākakiriyābyākataṃ aggahitaṃ nāma atthi. Tattha pana yaṃ rūpena saha uppajjati, tassa paccayuppannavisesaṃ dassetuṃ ‘‘cittasamuṭṭhānañca rūpa’’nti vuttaṃ.

‘‘Vatthuṃ paṭicca khandhā’’ti ettake vattabbe paccayabhūtassa vatthussa ‘‘kaṭattā ca rūpa’’nti etasmiṃ sāmaññavacane paccayuppannabhāvena aggahitatāpattiṃ nivāretuṃ ‘‘khandhe paṭicca vatthū’’ti vuttaṃ. Khandhe paṭicca vatthu, vatthuṃ paṭicca khandhāti vā vatthukhandhānaṃ aññamaññapaccayabhūtānaṃ paccayabhāvavisesadassanatthaṃ aññamaññāpekkhaṃ vacanadvayaṃ vuttaṃ sāmaññena gahitampi visuṃ uddhaṭaṃ.

Mahābhūtepipaṭicca uppattidassanattanti yaṃ cittasamuṭṭhānarūpaṃ kaṭattārūpañca upādārūpaṃ upādārūpaggahaṇena vinā ‘‘khandhe paṭicca uppajjatī’’ti vuttaṃ, tassa mahābhūtepi paṭicca uppattidassanatthanti attho. Etasmiṃ pana dassane khandhapaccayasahitāsahitañca sabbaṃ upādārūpaṃ ito paresu sahajātapaccayādīsu saṅgahitanti imamatthaṃ sandhāya ‘‘kaṭattārūpaṃ paṭisandhiyampī’’ti pi-saddo vuttoti daṭṭhabbo.

Mahābhūte paṭicca upādārūpanti vuttanayenāti ‘‘mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpa’’nti ettha atthato ayaṃ nayo vuttoti sandhāyāha.

54.Rūpamissakā pahāyāti yāsu pucchāsu rūpena vinā paccayuppannaṃ na labbhati, atha kho rūpamissakameva labbhati, tā pahāyāti adhippāyo.

57.‘‘Tiṇṇaṃ sannipātā gabbhassa avakkanti hotī’’ti vacanatoti gabbhaseyyakapaṭisandhiyā pañcakkhandhasabbhāvena tāya samānalakkhaṇā sabbāpi pañcavokārapaṭisandhi okkantināmakāti sādheti. Paripuṇṇadhammānaṃ vissajjanaṃ ettha atthīti paripuṇṇavissajjanā.

Ettha ca ‘‘ekaṃ mahābhūtaṃ paṭicca tayo…pe… mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpa’’nti (paṭṭhā. 1.1.53) ettāvatā pañcavokāre sabbaṃ cittakammasamuṭṭhānarūpaṃ dassitaṃ. Avasesaṃ pana dassetuṃ ‘‘bāhira’’ntiādi vuttaṃ. Tattha bāhiranti etena anindriyabaddharūpaṃ dasseti, puna āhārasamuṭṭhānaṃ utusamuṭṭhānanti etehi sabbaṃ indriyabaddhaṃ āhārautusamuṭṭhānarūpaṃ. Tattha ‘‘utusamuṭṭhānaṃ eka’’ntiādinā asaññasattānampi utusamuṭṭhānaṃ vuttamevāti daṭṭhabbaṃ. Na hi tattha tassa vajjane kāraṇaṃ atthīti. Ādimhi pana ‘‘ekaṃ mahābhūtaṃ paṭiccā’’tiādi avisesavacanaṃ sahajātaṃ arūpampi paccayaṃ hetādike ca paccaye bahutare labhantaṃ cittasamuṭṭhānakaṭattārūpadvayaṃ saha saṅgaṇhitvā vuttaṃ, evañca katvā tassa pariyosāne ‘‘mahābhūte paṭicca cittasamuṭṭhānarūpaṃ kaṭattārūpaṃ upādārūpa’’nti vuttaṃ, tasmā tattha kaṭattārūpaṃ cittasamuṭṭhānasambandhaṃ taṃsamānagatikaṃ pañcavokāre vattamānameva gahitanti aggahitaṃ kaṭattārūpaṃ dassetuṃ ‘‘asaññasattānaṃ ekaṃ mahābhūtaṃ paṭiccā’’tiādi vuttaṃ, tasmā upādārūpaṃ idhapi kammapaccayavibhaṅge viya ‘‘mahābhūte paṭicca kaṭattārūpaṃ upādārūpa’’nti (paṭṭhā. 1.1.63) kaṭattārūpabhāvavisiṭṭhaṃ upādārūpaṃ gahitanti daṭṭhabbaṃ. Na hi vuttassa utusamuṭṭhānassa punavacane payojanaṃ atthīti.

Kasmā pana yathā bāhirādīsu ‘‘mahābhūte paṭicca upādārūpa’’nti avisesetvā upādārūpaṃ vuttaṃ, evaṃ avatvā cittakammajaupādārūpāni ‘‘cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpa’’nti hetupaccayādīsu saha ‘‘cittasamuṭṭhānaṃ rūpaṃ upādārūpaṃ asaññasattānaṃ…pe… kaṭattārūpaṃ upādārūpa’’nti adhipatipaccayādīsu visuṃ cittasamuṭṭhānarūpabhāvakaṭattārūpabhāvehi visesetvāva vuttānīti? Tattha bāhiraggahaṇādīhi viya ettha mahābhūtānaṃ kenaci avisesitattā. Apica iddhicittanibbattānaṃ kammapaccayānañca iṭṭhāniṭṭhānaṃ bāhirarūpāyatanādīnaṃ cittaṃ kammañca hetādīsu na koci paccayo, āhārautusamuṭṭhānānaṃ pana cittaṃ pacchājātabhāvena upatthambhakameva, na janakaṃ, mahābhūtāneva pana tesaṃ sahajātādibhāvena janakāni, tasmā satipi cittena kammena ca vinā abhāve hetādipaccayabhūtehi arūpehi uppajjamānāni cittasamuṭṭhānarūpakaṭattārūpabhūtāneva upādārūpāni honti, na aññānīti imaṃ visesaṃ dassetuṃ cittakammajesveva upādārūpesu visesanaṃ kataṃ. Aññāni vā samānajātikena rūpena samuṭṭhānāni pākaṭavisesanānevāti na visesanaṃ arahanti, etāni pana asamānajātikehi arūpehi samuṭṭhitāni visesanaṃ arahantīti visesitānīti veditabbāni. Yathā vā cittakammāni cittakammasamuṭṭhānānaṃ savisesena paccayabhāvena paccayā honti sahajātādipaccayabhāvato mūlakaraṇabhāvato ca, na evaṃ utuāhārā taṃsamuṭṭhānānanti cittakammajāneva visuṃ visesanaṃ arahanti. Itarāni pana mahābhūtaviseseneva visesitāni, idha upādārūpavisesanena mahābhūtāni viya. Na hi aññataravisesanaṃ ubhayavisesanaṃ na hotīti.

58.Aññamaññapaccaye khandhe paṭicca vatthu, vatthuṃ paṭicca khandhāti khandhavatthūnaṃ aññamaññapaccayatādassanena pubbe visuṃ paccayabhāvena dassitānaṃ khandhānaṃ ekato paccayabhāvo dassito hotīti iminā adhippāyenāha ‘‘catunnampi khandhānaṃ ekato vatthunā aññamaññapaccayataṃ dassetuṃ vutta’’nti. ‘‘Khandhe paṭicca vatthū’’ti idaṃ pana catunnampi khandhānaṃ ekato paṭiccatthapharaṇatādassanatthaṃ, ‘‘vatthuṃ paṭicca khandhā’’ti vatthussa. Na kevalañca khandhānaṃ idheva, hetupaccayādīsupi ayameva nayo. Tattha sabbesaṃ khandhānaṃ visuṃ paṭiccatthapharaṇataṃ dassetvā puna ‘‘vatthuṃ paṭicca khandhā’’ti vatthussapi dassitāya ‘‘ekaṃ khandhañca vatthuñca paṭicca tayo khandhā’’tiādinā khandhavatthūnañca dassitāyeva hotīti daṭṭhabbā.

Kasmā panettha ‘‘kusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati aññamaññapaccayā, kusale khandhe paṭicca cittasamuṭṭhānā mahābhūtā’’ti evamādi na vuttaṃ, nanu yadeva paṭiccatthaṃ pharati, na teneva aññamaññapaccayena bhavitabbaṃ hetupaccayādīhi viya. Na hi yaṃ ‘‘ekaṃ tayo dve ca khandhe paṭiccā’’ti vuttaṃ, te hetupaccayabhūtā eva honti. Esa nayo ārammaṇapaccayādīsupi. Paccayavāre ca ‘‘abyākataṃ dhammaṃ paccayā kusalo dhammo uppajjati aññamaññapaccayā’’ti (paṭṭhā. 1.1.256) vuttaṃ, na vatthu kusalānaṃ aññamaññapaccayo hoti, atha ca pana taṃpaccayā khandhānaṃ aññamaññapaccayā uppatti vuttā eva. Yadipi kusalā khandhā mahābhūtānaṃ aññamaññapaccayā na honti, tathāpi te paṭicca tesaṃ uppatti vattabbā siyāti? Na vattabbā khandhasahajātānaṃ mahābhūtānaṃ khandhānaṃ paccayabhāvābhāvato. Aññamaññasaddo hi na hetādisaddo viya nirapekkho, sahajātādisaddo viya vā aññatarāpekkho, atha kho yathāvuttetaretarāpekkho. Paccayapaccayuppannā ca khandhā mahābhūtā idha yathāvuttā bhaveyyuṃ, tesu ca mahābhūtā khandhānaṃ na koci paccayo. Yassa ca sayaṃ paccayo, tato tena tannissitena vā aññamaññapaccayena uppajjamānaṃ aññamaññapaccayā uppajjatīti vattabbataṃ arahati, yathā khandhe paṭicca khandhā, vatthuṃ paccayā khandhā. Tasmā attano paccayassa paccayattābhāvato tadapekkhattā ca aññamaññasaddassa khandhe paṭicca paccayā ca mahābhūtānaṃ aññamaññapaccayā uppatti na vuttā, na aññamaññapaccayā ca vuttā. Khandhā pana vatthuṃ paccayā uppajjamānā vatthussa pacchājātapaccayā honti, tannissitena ca aññamaññapaccayena uppajjanti. Tasmā vatthuṃ paccayā khandhānaṃ kusalādīnaṃ aññamaññapaccayā uppatti vuttāti.

59.Nasā gahitāti cakkhāyatanādīni nissayabhūtāni paṭiccāti na vuttanti adhippāyo. Nissayapaccayabhāvena pana na cakkhāyatanādīni ārammaṇapaccayabhāvena rūpāyatanādīni viya na gahitānīti.

60. Dvīsu upanissayesu vattabbameva natthi, ārammaṇūpanissayampi pana ye labhanti, tesaṃ vasena ārammaṇapaccayasadisanti evaṃ vuttanti dassetuṃ ‘‘tattha kiñcāpī’’ti āha. Tattha ‘‘na sabbe akusalā abyākatā ārammaṇūpanissayaṃ labhantī’’ti purimapāṭho. Kusalāpi pana mahaggatā ekantena, kāmāvacarā ca kadāci na labhantīti ‘‘na sabbe kusalākusalābyākatā’’ti paṭhanti.

61. Purejātapaccaye yathā aññattha paccayaṃ aniddisitvāva desanā katā, evaṃ akatvā kasmā ‘‘vatthuṃ purejātapaccayā’’ti vuttanti? Niyamasabbhāvā. Hetuādīsu hi niyamo natthi. Na hi tehi uppajjamānānaṃ alobhādīsu kusalādīsu rūpādīsu ca ayameva paccayoti niyamo atthi, idha pana vatthu na vatthudhammesu purejātapaccayā uppajjamānānaṃ dhammānaṃ niyamato chabbidhaṃ vatthu purejātapaccayo hotīti imamatthaṃ dassetuṃ idaṃ vuttaṃ. Ārammaṇapurejātampi hi vatthupurejāte avijjamāne na labbhati, evañca katvā paṭisandhivipākassa napurejātapaccayā eva uppatti vuttā, paccuppannārammaṇassapi tassa purejātapaccayo na uddhaṭo. ‘‘Nevavipākanavipākadhammadhammaṃ paṭicca vipāko dhammo uppajjati purejātapaccayā’’ti etassapi alābhato tattha ‘‘purejāte tīṇī’’ti (paṭṭhā. 1.3.124) vuttanti.

63.Tathā paṭisandhikkhaṇe mahābhūtānanti mahābhūtānaṃ ekakkhaṇikanānākkhaṇikakammapaccayavaseneva tadupādārūpānampi vadatīti ca daṭṭhabbaṃ. Kaṭattārūpānanti pavattiyaṃ kaṭattārūpānanti adhippāyo.

64.Yathālābhavasenāti indriyarūpesu yaṃ yaṃ paṭisandhiyaṃ labbhati, tassa tassa vasena.

69. Vippayuttapaccayā uppajjamānānampi kesañci niyamato vatthu vippayuttapaccayo, kesañci khandhā, na ca samānavippayuttapaccayā eva kusalādike paṭicca uppajjamānā uppajjanti, atha kho nānāvippayuttapaccayāpi, tasmā taṃ visesaṃ dassetuṃ ‘‘vatthuṃ vippayuttapaccayā, khandhe vippayuttapaccayā’’ti tattha tattha vuttaṃ. Tattha tadāyattavuttitāya paccayuppanno paccayaṃ paccayaṃ karotīti imassatthassa vasena upayogavacanaṃ daṭṭhabbaṃ. Vatthuṃ khandhe vippayuttapaccayakaraṇatoti ayañhettha attho. Aṭṭhakathāyaṃ pana ‘‘vatthuṃ paṭicca vippayuttapaccayā, vatthunā vippayuttapaccayataṃ sādhentenā’’ti attho vutto, tattha kusalānaṃ khandhānaṃ vatthuṃ paṭicca uppatti natthīti ‘‘vatthuṃ paṭiccā’’ti na sakkā vattunti, idaṃ pana paṭiccasaddena ayojetvā ‘‘paṭicca uppajjanti vatthuṃ vippayuttapaccayā’’ti yojetvā tassattho ‘‘vatthunā vippayuttapaccayataṃ sādhentenā’’ti vuttoti daṭṭhabbo. Kiṃ pana paṭiccāti? Yaṃ ‘‘ekaṃ khandha’’ntiādikaṃ pāḷiyaṃ paṭiccāti vuttaṃ. Tameva atthaṃ pākaṭaṃ katvā ‘‘vatthuṃ vippayuttapaccayāti khandhe paṭicca khandhā, vatthunā vippayuttapaccayataṃ sādhentenā’’ti paṭhanti. Anantarattā pākaṭassa abyākatacittasamuṭṭhānasseva gahaṇaṃ mā hotūti ‘‘abyākatacittasamuṭṭhānampi kusalākusalacittasamuṭṭhānampī’’ti āha. Āsannampi dūrampi sabbanti vuttaṃ hotīti.

71-72.‘‘Ime vīsati paccayāti saṃkhipitvā dassitānaṃ vasenetaṃ vutta’’nti vuttaṃ. Tattha yadi ekenapi desanaṃ saṃkhittaṃ saṃkhittameva, ādimhi pana tayo paccayā vippayuttapaccayo ekampi padaṃ aparihāpetvā vitthāritāti te cattāro pacchājātañca vajjetvā ‘‘ime ekūnavīsati paccayā’’ti vattabbaṃ siyā. Ettakā hi saṃkhipitvā dassitāti. Ye pana pāḷiyaṃ vitthāritaṃ avitthāritañca sabbaṃ saṅgahetvā vuttanti vadanti, tesaṃ ‘‘ime tevīsati paccayā’’ti pāṭhena bhavitabbaṃ. Ādimhi pana tayo paccaye vitthārite vajjetvā yato pabhuti saṅkhepo āraddho, tato catutthato pabhuti saṃkhittaṃ vitthāritañca saha gahetvā ‘‘ime tevīsati paccayā’’ti vuttanti daṭṭhabbaṃ.

Vibhaṅgavāravaṇṇanā niṭṭhitā.

(2) Saṅkhyāvāro

73.Tathāpurejātapaccayeti yathā aññamaññapaccaye viseso vibhaṅge atthi, tathā purejātapaccayepi atthīti attho. ‘‘Vatthuṃ purejātapaccayā’’ti hi tattha viseso paṭisandhiabhāvo cāti. Vipākāni cevavīthicittāni ca na labbhantīti etena ‘‘kiriyābyākataṃ ekaṃ khandhaṃ paṭiccā’’tiādike (paṭṭhā. 1.1.53) vibhaṅge vipākābyākatābhāvaṃ kiriyābyākate ca ajavanassa sabbena sabbaṃ alabbhamānataṃ visesaṃ dasseti.

74.Ekamūlake dassitāya desanāya labbhamānagaṇanaññeva ādāyāti idaṃ etasmiṃ anulome suddhikanaye dassitagaṇanato tato paresu nayesu aññissā abhāvaṃ sandhāya vuttaṃ. Abahugaṇanena yuttassa tena samānagaṇanatā ca imasmiṃ anulomeyeva daṭṭhabbā. Paccanīye pana ‘‘nahetupaccayā nārammaṇe eka’’ntiādiṃ (paṭṭhā. 1.1.104) vakkhatīti.

76-79.Te pana saṅkhipitvā tevīsatimūlakovettha dassitoti ettha pacchājātavipākānaṃ parihīnattā ‘‘dvāvīsatimūlako’’ti vattabbaṃ siyā sāsevanasavipākānaṃ vasena. Duvidhampi pana dvāvīsatimūlakaṃ saha gahetvā saṅgahite tasmiṃ ubhayasabbhāvato ‘‘tevīsatimūlako’’ti āhāti daṭṭhabbaṃ. Āsevanavipākānaṃ vā virodhābhāve sati pucchāya dassitanayena tevīsatimūlakena bhavitabbaṃ, tassa ca nāmaṃ dvāvīsatimūlake āropetvā ‘‘tevīsatimūlako’’ti vuttanti ayamettha ruḷhī.

Ārammaṇapade cevāti etena ekamūlake aññapadāni vajjeti. Na hi ekamūlake hetādīsu tayovāti adhippāyo. Suddhikanayo pana ārammaṇamūlakādīsu na labbhatīti ārammaṇamūlake ‘‘navā’’ti etāya adhikagaṇanāya abhāvadassanatthaṃ ‘‘ārammaṇe ṭhitena sabbattha tīṇeva pañhā’’ti vuttaṃ. Tattha kātabbāti vacanaseso. Tīṇevāti ca tato uddhaṃ gaṇanaṃ nivāreti, na adho paṭikkhipati. Tena ‘‘vipāke eka’’nti gaṇanā na nivāritāti daṭṭhabbā. Tīsu ekassa antogadhatāya ca ‘‘tīṇevā’’ti vuttanti. Itītiādinā ‘‘sabbattha tīṇevā’’ti vacanena attano vacanaṃ daḷhaṃ karoti.

80-85.Ye…pe… taṃ dassetunti etthāyamadhippāyo – yadipi avigatānantaraṃ ‘‘ārammaṇapaccayā hetuyā tīṇī’’ti vuttepi ūnataragaṇanena saddhiṃ saṃsandane yā gaṇanā labbhati, sā dassitā hoti, tathāpi ūnataragaṇanehi samānagaṇanehi ca saddhiṃ saṃsandane ūnatarā samānā ca hoti, na evaṃ āvikaraṇavasena dassitā hoti, vipallāsayojanāya pana tathā dasseti. Vacanena vā hi liṅgena vā atthavisesāvikaraṇaṃ hotīti. Tenetaṃ āvikarotīti etthāpi evameva adhippāyo yojetabbo. Paccanīyādīsupi pana ‘‘nārammaṇapaccayā nahetuyā ekaṃ…pe… novigatapaccayā nahetuyā eka’’ntiādinā (paṭṭhā. 1.1.107) mūlapadaṃ ādimhiyeva ṭhapetvā yojanā katā, na ca tattha etaṃ lakkhaṇaṃ labbhati, tasmā mūlapadassa ādimhi ṭhapetvā yojanameva kamo, na cakkabandhananti ‘‘ārammaṇapaccayā hetuyā tīṇī’’tiādi yojitaṃ, na ca viññāte atthe vacanena liṅgena ca payojanamatthīti.

Paccayānulomavaṇṇanā niṭṭhitā.

Paṭiccavāro

Paccayapaccanīyavaṇṇanā

86-87.‘‘Ahetukaṃ vipākābyākatanti idaṃ rūpasamuṭṭhāpakavaseneva veditabba’’nti vuttaṃ, sabbasaṅgāhakavasena panetaṃ na na sakkā yojetuṃ.

93.Sahajātapurejātapaccayā saṅgahaṃ gacchantīti ettha ca sahajātā ca hetādayo purejātā ca ārammaṇādayo paccayā saṅgahaṃ gacchantīti attho daṭṭhabbo. Na hi napacchājātapaccayā uppajjamānā dvīheva sahajātapurejātapaccayehi uppajjanti, atha kho pacchājātavajjehi sabbehīti.

94-97.Nāhārapaccaye ekaccaṃ rūpameva paccayapaccayuppannanti yaṃ paṭicca uppajjati, so paccayo rūpamevāti katvā vuttaṃ. Yasmā pana paccayā uppajjati, so arūpampi hoti yathā kammaṃ kaṭattārūpassa.

99-102. Namaggapaccaye yadipi cittasamuṭṭhānādayo sabbe rūpakoṭṭhāsā labbhanti, tathāpi yaṃ maggapaccayaṃ labhati, tassa pahīnattā ‘‘ekaccaṃ rūpaṃpaccayuppanna’’nti vuttaṃ, evameva pana nahetupaccayādīsupi ekaccarūpassa paccayuppannatā daṭṭhabbā.

107-130.Nāhāranaindriyanajhānanamaggapaccayā sabbattha sadisavissajjanāti idaṃ etesu mūlabhāvena ṭhitesu gaṇanāya samānataṃ sandhāya vuttaṃ. Mūlānañhi idha vissajjanaṃ gaṇanāyeva, na sarūpadassananti. Nasahajātādicatukkaṃ idhāpi parihīnamevāti suddhikanaye viya mūlesupi parihīnamevāti attho.

Paccayapaccanīyavaṇṇanā niṭṭhitā.

Paccayānulomapaccanīyavaṇṇanā

131-189.Hetādhipatimaggapaccayesu anulomato ṭhitesu…pe… aṭṭha paccanīyato na labbhantīti tiṇṇampi sādhāraṇānaṃ paccanīyato alabbhamānānaṃ sabbesaṃ saṅgahavasena vuttaṃ, tasmā maggapaccaye itarehi sādhāraṇā satteva yojetabbā. Adhipatipaccaye anulomato ṭhite hetupaccayopi paccanīyato na labbhati, so pana maggena asādhāraṇoti katvā na vuttoti daṭṭhabbo. Yehi vinā arūpaṃ na uppajjati, te ekantikattā arūpaṭṭhānikāti idha vuttāti daṭṭhabbā, tena purejātāsevanapaccayā tehi vināpi arūpassa uppattito vajjitā honti. Sabbaṭṭhānikā aññamaññaāhārindriyā ca tehi vinā arūpassa anuppattito saṅgahitāti. Ūnataragaṇanānaṃyeva vasenāti yadi anulomato ṭhitā ekakādayo dvāvīsatipariyosānā ūnataragaṇanā honti, tesaṃ vasena paccanīyato yojitassa tassa tassa gaṇanā veditabbā. Atha paccanīyato yojito ūnataragaṇano, tassa vasena anulomato ṭhitassapi gaṇanā veditabbāti attho. ‘‘Aññamaññapaccayā nārammaṇe eka’’ntiādivacanato (paṭṭhā. 1.1.146) pana na idaṃ lakkhaṇaṃ ekantikaṃ.

Paccayānulomapaccanīyavaṇṇanā niṭṭhitā.

Paccayapaccanīyānulomavaṇṇanā

190.Sabbatthevāti na kevalaṃ hetumhiyeva, atha kho sabbesu paccayesu paccanīkato ṭhitesūti attho. Purejātaṃ āsevanañca alabhantaṃ kañci nidassanavasena dassento ‘‘paṭisandhivipāko panā’’tiādimāha.

‘‘Purejātapacchājātāsevanavipākavippayuttesu paccanīkato ṭhitesu ekaṃ ṭhapetvā avasesā anulomato labbhantī’’ti idaṃ avasesānaṃ lābhamattaṃ sandhāya vuttaṃ. Na sabbesaṃ avasesānaṃ lābhanti daṭṭhabbaṃ. Yadipi hi pacchājāte pasaṅgo natthi ‘‘anulomato sabbattheva na labbhatī’’ti apavādassa katattā, purejāto pana vippayutte paccanīkato ṭhite anulomato labbhatīti idampi avasesā sabbeti atthe gayhamāne āpajjeyya. Yampi keci ‘‘vippayuttapaccayarahite āruppepi ārammaṇapurejātassa sambhavaṃ ñāpetuṃ evaṃ vutta’’nti vadanti, tampi tesaṃ rucimattameva. Na hi yattha vatthupurejātaṃ na labbhati, tattha ārammaṇapurejātabhāvena upakārakaṃ hotīti dassitoyaṃ nayoti. Yujjamānakavasenāti paccanīkato ṭhitassa ṭhapetabbattā vuttaṃ, yujjamānakapaccayuppannavasena vāti attho. ‘‘Maggapaccaye paccanīkato ṭhite hetupaccayo anulomato na labbhatī’’ti purimapāṭho, adhipatipaccayopi pana na labbhatīti ‘‘hetādhipatipaccayā anulomato na labbhantī’’ti paṭhanti. Adhipatipaccaye paccanīkato ṭhite pacchājātato añño anulomato alabbhamāno nāma natthīti na vicāritaṃ. Aññamaññe paccanīkato ṭhite ‘‘arūpānaṃyevā’’ti vuttā nava anulomato na labbhanti, tampi paccanīkato ṭhitehi ārammaṇapaccayādīhi sadisatāya suviññeyyanti na vicāritaṃ bhavissatīti.

191-195.Yāvaāsevanā sabbaṃ sadisanti na aññamaññena ghaṭitassa mūlassa vitthāritattā tato parāni mūlāni sandhāya vuttaṃ. Tesu hi anulomato yojetabbapaccayā ca pañhā cāti sabbaṃ sadisanti.

Imasmiṃ paccanīyānulometi etassa ‘‘imesampi pakiṇṇakānaṃ vasenettha gaṇanavāro asammohato veditabbo’’ti etena saha sambandho . Tattha etthāti etesu paccayesūti attho veditabbo. Imasmiṃ paccanīyānulome labbhamānesu paccayuppannadhammesupīti vā yojetabbaṃ. Tattha pi-saddena imamatthaṃ dīpeti – na kevalaṃ paccayesveva kismiñci paccanīkato ṭhite keci anulomato na labbhanti, atha kho paccayuppannadhammesupi koci ekaccaṃ paccayaṃ labhamāno kañci paccayaṃ na labhatīti. Tattha kammapaccayaṃ labhamāno yebhuyyena indriyapaccayaṃ labhati, maggapaccayaṃ labhamāno yebhuyyena hetupaccayaṃ, tathā ca jhānapaccayaṃ labhamāno maggapaccayanti etesveva lābhālābhā vicāritā. Yatthāti pañcavokārapavatte asaññesu ca. Rūpadhammāti yathāvuttāni kaṭattārūpāneva sandhāya vadati. Na hi pañcavokārapavatte sabbe rūpadhammā hetādīni na labhantīti. ‘‘Hetādhipativipākindriyapaccaye na labhantī’’ti purimapāṭho, jhānamaggepi pana na labhantīti ‘‘hetādhipativipākindriyajhānamaggapaccaye na labhantī’’ti paṭhanti. Ye rūpadhammānaṃ paccayā honti, tesu arūpaṭṭhānikavajjesu eteyeva na labhantīti adhippāyo. Pacchājātāhāravippayuttapaccayepi hi pavatte kaṭattārūpaṃ labhatīti. Labbhamānālabbhamānapaccayadassanamattañcetaṃ, na tehi paccayehi uppattianuppattidassananti. Evaṃ indriyapaccayālābho jīvitindriyaṃ sandhāya vutto siyā. Yathāvuttesu hi dhammavasena pacchājātādittayampi alabhantaṃ nāma kaṭattārūpaṃ natthi. Ko pana vādo sabbaṭṭhānikakammesu. Indriyaṃ pana alabhantaṃ atthi, kintaṃ? Jīvitindriyanti. Yadi evaṃ upādārūpāni sandhāya aññamaññapaccayampi na labhantīti vattabbaṃ, taṃ pana pākaṭanti na vuttaṃ siyā. Arūpindriyālābhaṃ vā sandhāya indriyapaccayālābho vuttoti daṭṭhabbo.

196-197.Nārammaṇamūlakesu dukādīsu hetuyā pañcāti yadipi tikādīsu ‘‘hetuyā pañcā’’ti idaṃ natthi, tathāpi dukādīsu sabbattha anuttānaṃ vattukāmo ‘‘dukādīsū’’ti sabbasaṅgahavasena vatvā tattha yaṃ ādiduke vuttaṃ ‘‘hetuyā pañcā’’ti, taṃ niddhāreti. Keci pana ‘‘nārammaṇamūlake hetuyā pañcā’’ti pāṭhaṃ vadanti. ‘‘Aññamaññe ekanti bhūtarūpameva sandhāya vutta’’nti purimapāṭho, vatthupi pana labbhatīti ‘‘bhūtarūpāni ceva vatthuñca sandhāya vutta’’nti paṭhanti. Timūlaketi idhāpi dumūlakaṃ timūlakanti vadanti.

203-233.Nakammamūlakehetuyā tīṇītiādīsu cetanāva paccayuppannāti idaṃ ‘‘hetuyā tīṇī’’ti evaṃpakāre cetanāmattasaṅgāhake sandhāya vuttanti daṭṭhabbaṃ. Ādi-saddo hi pakāratthova hotīti. Sahajātaaññamaññanissayāhāraatthiavigatesu pana rūpampi labbhatīti.

Paccayapaccanīyānulomavaṇṇanā niṭṭhitā.

Paṭiccavāravaṇṇanā niṭṭhitā.

2. Sahajātavāravaṇṇanā

234-242.Kusalaṃ dhammaṃ sahajāto, kusalaṃ ekaṃ khandhaṃ sahajātotiādīsu sahajātasaddena sahajātapaccayakaraṇaṃ sahajātāyattabhāvagamanaṃ vā vuttanti tassa karaṇassa gamanassa vā kusalādīnaṃ kammabhāvato upayogavacanaṃ katanti daṭṭhabbaṃ. Esa nayo paccayavārādīsupi. Tatrāpi hi paccayasaddena ca nissayapaccayakaraṇaṃ nissayāyattabhāvagamanaṃ vā vuttaṃ, saṃsaṭṭhasaddena ca sampayuttapaccayakaraṇaṃ sampayuttāyattabhāvagamanaṃ vāti taṃkammabhāvato upayogavacanaṃ kusalādīsu katanti. Sahajātampi ca upādārūpaṃ bhūtarūpassa paccayo na hotīti ‘‘paṭiccā’’ti iminā vacanena dīpito paccayo na hotīti attho. ‘‘Upādārūpaṃ bhūtarūpassā’’ti ca nidassanavasena vuttaṃ. Upādārūpassapi hi upādārūpaṃ yathāvutto paccayo na hoti, vatthuvajjāni rūpāni ca arūpānanti.

Sahajātavāravaṇṇanā niṭṭhitā.

3. Paccayavāravaṇṇanā

243.Paccayāti ettha pati ayo paccayo. Pati-saddo patiṭṭhatthaṃ dīpeti, aya-saddo gatiṃ, patiṭṭhābhūtā gati nissayo paccayoti vuttaṃ hoti, tato paccayā, paccayakaraṇato tadāyattabhāvagamanato vāti attho.

‘‘Mahābhūte paccayā cittasamuṭṭhānaṃ rūpa’’nti (paṭṭhā. 1.1.245) bhūtupādārūpāni saha saṅgaṇhitvā vuttaṃ. Aṭṭhakathāyaṃ pana cittasamuṭṭhāne ca mahābhūte nissāya cittasamuṭṭhānaṃ upādārūpanti sayaṃ nissayo ahutvā nissaye uppajjamānena upādārūpena nidassanaṃ katanti daṭṭhabbaṃ.

255.Asañña…pe… kaṭattārūpaṃ upādārūpanti ettha yo paṭiccavāre sahajāte kammautujānaṃ, kamme ca ekantānekantakammajānaṃ vasena attho vutto, so nādhippeto eva ‘‘kaṭattārūpa’’nti kammasamuṭṭhānarūpasseva sabbassa ca gahitattāti taṃ pahāya yathāgahitassa kaṭattārūpassa visesanavasena ‘‘upādārūpasaṅkhātaṃ kaṭattārūpa’’nti atthamāha. Mahābhūte pana paṭicca paccayā ca mahābhūtānaṃ uppatti na nivāretabbāti upādārūpaggahaṇena kaṭattārūpaggahaṇaṃ avisesetvā upādārūpānaṃ nivattetabbānaṃ atthitāya kaṭattārūpaggahaṇeneva upādārūpaggahaṇassa visesanaṃ daṭṭhabbaṃ.

269-276. ‘‘Abyākatena abyākataṃ, kusalaṃ, akusala’’nti vattabbe ‘‘abyākatena kusalaṃ, akusalaṃ, abyākata’’nti, ‘‘kusalaṃ dhammaṃ paṭicca kusalo ca akusalo ca dhammā kusalassāti anāmasitvā’’ti ca purimapāṭhe pamādalekhā daṭṭhabbā.

286-287.Nahetupaccayā napurejāte dveti ettha aṭṭhakathāyaṃ ‘‘āruppe pana ahetukamohassa ahetukakiriyassa ca vasena dveti vuttā, navippayutte dveti āruppe ahetukākusalakiriyavasenā’’ti vuttaṃ, taṃ labbhamānesu ekadesena nidassanavasena vuttanti daṭṭhabbaṃ. Āruppe pana ahetukamohassa ahetukakiriyāya ahetukapaṭisandhiyā ekaccassa ca rūpassa vasena dve vuttāti, navippayutte dveti āruppe ahetukākusalakiriyāekaccarūpānaṃ vasenāti vuttanti. ‘‘Nonatthinovigatesu ekanti sabbarūpassa vasenā’’ti vuttaṃ, nahetumūlakattā imassa nayassa hetupaccayaṃ labhantaṃ na labbhatīti ‘‘ekaccassa rūpassa vasenā’’ti bhavitabbaṃ. Cakkhādidhammavasena pana cittasamuṭṭhānādikoṭṭhāsavasena vā sabbaṃ labbhatīti ‘‘sabbarūpassā’’ti vuttaṃ siyā.

289-296.Āgatānāgatanti pañhavasena vuttaṃ, labbhamānālabbhamānanti āgate ca pañhe labbhamānālabbhamānadhammavasena.

Paccayavāravaṇṇanā niṭṭhitā.

4. Nissayavāravaṇṇanā

329-337.Paccayavārena nissayapaccayabhāvanti nissayavāre vuttassa nissayapaccayabhāvaṃ niyametunti attho.

Nissayavāravaṇṇanā niṭṭhitā.

5. Saṃsaṭṭhavāravaṇṇanā

351-368. Saṃsaṭṭhavāre paccanīye ‘‘navippayutte paṭisandhi natthī’’ti idaṃ vatthuvirahitāya paṭisandhiyā visuṃ anuddharaṇato vuttaṃ. Paṭiccavārādīsu hi sahajātassa paccayabhāvadassanatthaṃ savatthukā paṭisandhi uddhaṭā, sā idhāpi adhipatipurejātāsevanesu nakammanavipākanajhānanavippayuttesu na labbhati, aññesu ca anulomato paccanīyato ca labbhamānapaccayesu labbhatīti imassa visesassa dassanatthaṃ uddhaṭāti. Sesā terasa na labbhantīti ettha ‘‘sesā cuddasā’’ti bhavitabbaṃ. Na jhāne ekanti ahetukapañcaviññāṇavasenāti pañcaviññāṇānaṃ hetupaccayavirahitamattadassanatthaṃ ahetukaggahaṇaṃ katanti daṭṭhabbaṃ, ‘‘namagge ekanti ahetukakiriyavasenā’’ti vuttaṃ, ‘‘ahetukavipākakiriyavasenā’’ti bhavitabbaṃ.

369-391.Heṭṭhāvuttanayenevāti paṭiccavāre anulomapaccanīye vuttanayena. ‘‘Nahetupaccayuppannesu ahetukamohova jhānamaggapaccayaṃ labhati, sesā na labhantī’’ti vuttaṃ, sesesu pana pañcaviññāṇavajjāhetukakkhandhā taṃsamuṭṭhānā paccayuppannadhammā jhānapaccayaṃ labhanti, na paccanīyānulome dvinnaṃ paccayānaṃ anulomena saha yojanā atthīti jhānamaggapaccayaṃ sahitaṃ labhatīti ca na sakkā vattuṃ, tasmā ‘‘ahetukamohova maggapaccayaṃ labhatī’’ti vattabbaṃ.

Saṃsaṭṭhavāravaṇṇanā niṭṭhitā.

6. Sampayuttavāravaṇṇanā

392-400. Sadisaṃ sampayuttaṃ saṃsaṭṭhaṃ vokiṇṇañca saṃsaṭṭhaṃ na hotīti ubhayaṃ aññamaññāpekkhaṃ vuccamānaṃ aññamaññassa niyāmakaṃ hotīti.

Sampayuttavāravaṇṇanā niṭṭhitā.

7. Pañhāvāravibhaṅgavaṇṇanā

401-403.Yehi paccayehi kusalo kusalassa paccayo hoti, te paccaye paṭipāṭiyā dassetunti yathākkamena āgatāgatapaṭipāṭiyā dassetunti attho. Kusalo kusalassāti nidassanamattametaṃ, tena kusalo kusalādīnaṃ, akusalo akusalādīnaṃ, abyākato abyākatādīnaṃ, kusalābyākatā kusalādīnantiādiko sabbo pabhedo nidassito hotīti yathānidassite sabbe gahetvā āha ‘‘te paccaye paṭipāṭiyā dassetu’’nti.

404.Datvāti ettha -saddo sodhanatthopi hotīti mantvā āha ‘‘visuddhaṃ katvā’’ti. Tesañhi taṃ cittanti tesanti vattabbatārahaṃ sakadāgāmimaggādipurecārikaṃ taṃ gotrabhucittanti adhippāyo . Vipassanākusalaṃ pana kāmāvacaramevāti paccayuppannaṃ bhūmito vavatthapeti. Tenevāti dhammavaseneva dassanato, desanantarattāti adhippāyo.

405. Assādanaṃ sarāgassa somanassassa sasomanassassa rāgassa ca kiccanti āha ‘‘anubhavati ceva rajjati cā’’ti. Abhinandanaṃ pītikiccasahitāya taṇhāya kiccanti āha ‘‘sappītikataṇhāvasenā’’ti. Diṭṭhābhinandanā diṭṭhiyeva. Ettha pana pacchimatthameva gahetvā ‘‘abhinandantassa attā attaniyantiādivasena…pe… diṭṭhi uppajjatī’’ti vuttaṃ. Abhinandanā pana diṭṭhābhinandanāyevāti na sakkā vattuṃ ‘‘bhāvanāya pahātabbo dhammo bhāvanāya pahātabbassa dhammassa ārammaṇa…pe… bhāvanāya pahātabbaṃ rāgaṃ assādeti abhinandatī’’ti (paṭṭhā. 2.8.72) vacanato, tasmā purimopi attho vuttoti daṭṭhabbo. Dvīsu pana somanassasahagatacittesu yathāvuttena somanassena rāgena ca assādentassa tesuyeva sappītikataṇhāya catūsupi diṭṭhābhinandanāya abhinandantassa ca diṭṭhi uppajjatītipi sakkā yojetuṃ. Jātivasenāti suciṇṇasāmaññavasenāti attho.

406.Tadārammaṇatāti tadārammaṇabhāvena. Vibhattilopo hettha katoti. Bhāvavantato vā añño bhāvo natthīti bhāveneva vipākaṃ viseseti, vipāko tadārammaṇabhāvabhūtoti attho. Viññāṇañcāyatananevasaññānāsaññāyatanavipākānaṃ viya na kāmāvacaravipākānaṃ niyogato vavatthitaṃ idañca kammaṃ ārammaṇanti taṃ labbhamānampi na vuttaṃ. Tadārammaṇena pana kusalārammaṇabhāvena samānalakkhaṇatāya kammārammaṇā paṭisandhiādayopi dassitāyevāti daṭṭhabbā. Paṭilomato vā ekantarikavasena vāti vadantena anulomato samāpajjane yebhuyyena āsannasamāpattiyā ārammaṇabhāvo dassitoti daṭṭhabbo. Yathā pana paṭilomato ekantarikavasena ca samāpajjantassa anāsannāpi samāpatti ārammaṇaṃ hoti, evaṃ anulomato samāpajjantassapi bhaveyyāti. ‘‘Cetopariyañāṇassātiādīni parato āvajjanāya yojetabbānī’’ti vatvā ‘‘yā etesaṃ āvajjanā, tassā’’ti attho vutto, evaṃ sati ‘‘iddhividhañāṇassā’’tipi vattabbaṃ siyā. Yasmā pana kusalā khandhā abyākatassa iddhividhañāṇassa ārammaṇaṃ na hontīti taṃ na vuttaṃ, cetopariyañāṇādīnañca hontīti tāni vuttāni, tasmā kiriyānaṃ cetopariyañāṇādīnaṃ yāya kāyaci āvajjanāya ca kusalārammaṇāya kusalā khandhā ārammaṇapaccayena paccayoti evamattho daṭṭhabbo.

407-409.Vippaṭisārādivasenavāti ādi-saddena ādīnavadassanena sabhāvato ca aniṭṭhatāmattaṃ saṅgaṇhāti, akkhantibhedā vā.

410.Rūpāyatanaṃ cakkhuviññāṇassātiādinā viññāṇakāyehi niyatārammaṇehi abyākatassa abyākatānaṃ ārammaṇapaccayabhāvaṃ nidasseti. Sabbassa hi vattuṃ asakkuṇeyyattā ekasmiṃ santāne dhammānaṃ ekadesena nidassanaṃ karotīti.

413-416.Catubhūmakaṃkusalaṃ ārammaṇādhipatipaccayabhāvena dassitaṃ, paccayuppannaṃ pana kāmāvacarameva.

417. Apubbato cittasantānato vuṭṭhānaṃ bhavaṅgameva, taṃ pana mūlāgantukabhavaṅgasaṅkhātaṃ tadārammaṇaṃ pakatibhavaṅgañca. Anulomaṃ sekkhāya phalasamāpattiyāti ettha kāyaci sekkhaphalasamāpattiyā avajjetabbattā vattabbaṃ natthīti nevasaññānāsaññāyatanakusalaṃ phalasamāpattiyāti imaṃ nibbisesanaṃ phalasamāpattiṃ uddharitvā dassento āha ‘‘phalasamāpattiyāti anāgāmiphalasamāpattiyā’’ti. Kāmāvacarakiriyā duvidhassapi vuṭṭhānassāti ettha kiriyānantaraṃ tadārammaṇavuṭṭhāne yaṃ vattabbaṃ, taṃ cittuppādakaṇḍe vuttameva.

Tā ubhopi…pe… dvādasannanti idaṃ somanassasahagatamanoviññāṇadhātuvasena vuttaṃ, upekkhāsahagatā pana yathāvuttānaṃ dasannaṃ viññāṇadhātūnaṃ voṭṭhabbanakiriyassa manodhātukiriyassa cāti dvādasannaṃ hotīti daṭṭhabbaṃ.

423. Dānādipuññakiriyāyattā sabbasampattiyo paṭivijjhitvāti sambandho. Na panetaṃ ekantena gahetabbanti ‘‘balavacetanāva labbhati, na dubbalā’’ti etaṃ ekantaṃ na gahetabbaṃ, daḷhaṃ vā na gahetabbanti adhippāyo. Kiṃ kāraṇanti? Balavato dubbalassa vā katokāsassa antarāyaṃ paṭibāhitvā vipaccanato ‘‘yaṃkañci yadi vipākaṃ janeti, upanissayo na hotī’’ti navattabbattā cāti dassento ‘‘katokāsañhī’’tiādimāha. Vipākattike pana pañhāvārapaccanīye ‘‘vipākadhammadhammo vipākassa dhammassa ārammaṇapaccayena paccayo, upanissayapaccayena paccayo, kammapaccayena paccayo’’ti (paṭṭhā. 1.3.93) kammapaccayassa visuṃ uddhaṭattā, vedanāttike ca pañhāvārapaccanīye ‘‘nahetupaccayā naārammaṇapaccayā naupanissaye aṭṭhā’’ti (paṭṭhā. 1.2.87) vuttattā ‘‘vipākajanakampi kiñci kammaṃ upanissayapaccayo na hotī’’ti sakkā vattunti.

Tasmiṃ vā viruddhoti taṃnimittaṃ viruddho, viruddhanti vā pāṭho. Omānanti parassa pavattaomānaṃ. Rāgo rañjanavasena pavattā kāmarāgataṇhā, ‘‘iti me cakkhuṃ siyā anāgatamaddhānaṃ, iti rūpā’’ti appaṭiladdhassa paṭilābhāya cittapaṇidahanataṇhā patthanāti ayametesaṃ viseso.

Tesuaññampīti tesu yaṃkiñci pubbe hanitato aññampi pāṇaṃ hanatīti attho.

Punappunaṃ āṇāpanavasena vāti mātughātakammena sadisatāya pubbe pavattāyapi āṇattacetanāya mātughātakammanāmaṃ āropetvā vadanti. Esa nayo dvīhi pahārehīti etthāpi.

Yatheva hi…pe… uppādeti nāmāti rāgaṃ upanissāya dānaṃ detīti rāgaṃ upanissāya dānavasena saddhaṃ uppādetīti ayamattho vutto hotīti iminā adhippāyena vadati. Yathā rāgaṃ upanissāya dānaṃ detītievamādi hoti, evaṃ rāgādayo saddhādīnaṃ upanissayapaccayoti idampi hotīti dasseti. Kāyikaṃ sukhantiādīnaṃ ekato dassanena visuṃyeva na etesaṃ paccayabhāvo, atha kho ekatopīti dassitaṃ hotīti daṭṭhabbaṃ.

425.Upatthambhakattena paccayattāyevāti etena idaṃ dasseti – na purimavāresu viya imasmiṃ paccayena uppatti vuccati, atha kho tassa tassa paccayuppannassa tesaṃ tesaṃ dhammānaṃ taṃtaṃpaccayabhāvo, na ca pacchājātakkhandhā upatthambhakattena paccayā na honti, tenesa pacchājātapaccayo idha anulomato āgatoti.

427.Cetanā vatthussapi paccayoti attano patiṭṭhābhūtassapi kammapaccayoti adhippāyo.

Kasmā panettha paccayavāre viya nissayaatthiavigatesu dumūlakadukāvasānā pañhā na uddhaṭāti? Alabbhamānattā. Tattha hi paccayuppannappadhānattā desanāya kusalo ca abyākato ca dhammā ekato uppajjamānā kusalābyākatapaccayā labbhantīti ‘‘kusalañca abyākatañca dhammaṃ paccayā kusalo ca abyākato ca dhammā uppajjantī’’ti (paṭṭhā. 1.1.246) vuttaṃ. Yato tato vā ubhayapaccayato paccayuppannassa uppattimattaṃyeva hi tattha adhippetaṃ, na ubhayassa ubhinnaṃ paccayabhāvoti. Idha pana paccayappadhānattā desanāya kusalābyākatā kusalābyākatānaṃ ubhinnaṃ nissayādibhūtā na labbhantīti ‘‘kusalo ca abyākato ca dhammā kusalassa ca abyākatassa ca dhammassa nissayapaccayena paccayo’’tiādi na vuttaṃ.

Pañhāvāravibhaṅgavaṇṇanā niṭṭhitā.

Pañhāvārassa ghaṭane anulomagaṇanā

439.‘‘Ettha pana purejātampi labbhatī’’ti vuttaṃ, yadi evaṃ kasmā ‘‘tathā’’ti vuttanti? ‘‘Tīṇī’’ti gaṇanamattasāmaññato.

440. ‘‘Adhipatipaccaye ṭhapetvā vīmaṃsaṃ sesādhipatino visabhāgā’’ti purimapāṭho nidassanavasena daṭṭhabbo. Yasmā pana hetupaccayassa visabhāgena ekena ārammaṇena nidassanaṃ akatvā anantarādīni vadanto sabbe visabhāge dasseti, tasmā indriyamaggapaccayā ca visabhāgā dassetabbāti ‘‘adhipatindriyamaggapaccayesu ṭhapetvā paññaṃ sesā dhammā visabhāgā’’ti paṭhanti. Tathā bhāvābhāvato hetupaccayabhāve sahajātādipaccayabhāvato. Nanu yathā amohavajjānaṃ hetūnaṃ hetupaccayabhāve adhipatindriyamaggapaccayabhāvo natthīti paññāvajjānaṃ adhipatipaccayādīnaṃ visabhāgatā, evaṃ kusalādihetūnaṃ hetupaccayabhāve vipākapaccayabhāvābhāvato hetuvajjānaṃ vipākānaṃ visabhāgatāya bhavitabbanti? Na bhavitabbaṃ, ubhayapaccayasahite cittacetasikarāsimhi hetupaccayabhāve vipākapaccayattābhāvābhāvato. Yathā hi hetusahajātapaccayasahitarāsimhi satipi hetuvajjasabbhāve hetūnaṃ hetupaccayabhāve sahajātapaccayattābhāvo natthīti na hetuvajjānaṃ sahajātānaṃ hetussa visabhāgatā vuttā, evamidhāpīti. Esa nayo vippayuttapaccayepi. Apica paccayuppannasseva paccayā vuccantīti paccayuppannakkhaṇe tathā bhāvābhāvavasena sabhāgatāya vuccamānāya nānākkhaṇavasena visabhāgatā tasseva na vattabbāti.

Kusalā vīmaṃsāti idaṃ ‘‘kusalā vīmaṃsādhipatī’’ti evaṃ vattabbaṃ. Na hi anadhipatibhūtā vīmaṃsā adhipatipaccayo hotīti.

441-443.‘‘Sacepana vippayuttapaccayo pavisati, itarāni dve labhatī’’ti purimapāṭho, ‘‘kusalo dhammo kusalassa ca abyākatassa cā’’ti idaṃ pana na labbhatīti ‘‘kusalo abyākatassa, abyākato abyākatassāti dve labhatī’’ti paṭhanti. Ūnataragaṇanesūti yesu paviṭṭhesu ūnatarā gaṇanā hoti, tesūti attho. Tīṇi dve ekanti evaṃ ūnataragaṇanesu vā aññamaññādīsu pavisantesu tesaṃ vasena tikato ūnaṃ yathāladdhañca ekanti gaṇanaṃ labhatīti attho.

Avipākānīti anāmaṭṭhavipākānīti attho, na vipākaheturahitānīti.

Tattha sabbepi sahajātavipākā cevāti tattha ye sahajātā paccayuppannā vuttā, te sabbepi vipākā ceva vipākasahajātarūpā cāti attho. Taṃsamuṭṭhānarūpā cāti ettha paṭisandhiyaṃ kaṭattārūpampi taṃsamuṭṭhānaggahaṇeneva saṅgaṇhātīti veditabbaṃ. ‘‘Taṃsamuṭṭhānarūpakaṭattārūpā ca labbhantī’’tipi paṭhanti. Catutthe vipākacittasamuṭṭhānarūpamevāti etthāpi eseva nayo. ‘‘Kaṭattārūpañcā’’tipi pana paṭhanti.

Evampīti ‘‘etesu pana ghaṭanesu sabbapaṭhamānī’’tiādinā vuttanayenapi. Ghaṭanesu pana yo yo paccayo mūlabhāvena ṭhito, taṃpaccayadhammānaṃ niravasesaūnaūnataraūnatamalābhakkamena ghaṭanā vuccati, niravasesalābhe ca paccayuppannānaṃ niravasesalābhakkamena. Tathā ūnalābhādīsūti ayaṃ kamo veditabbo.

Hetumūlakaṃ niṭṭhitaṃ.

445. Vatthuvasena sanissayaṃ vakkhatīti na idaṃ labbhamānassapi vatthussa vasena ghaṭananti adhippāyenāha ‘‘ārammaṇavaseneva vā’’ti.

446.Sahajātena pana saddhiṃ ārammaṇādhipati, ārammaṇādhipatinā ca saddhiṃ sahajātaṃ na labbhatīti idaṃ yathā sahajātapurejātā eko nissayapaccayo atthipaccayo ca honti, evaṃ sahajātārammaṇādhipatīnaṃ ekassa adhipatipaccayabhāvassa abhāvato vuttaṃ . Nissayabhāvo hi atthiavigatabhāvo ca sahajātapurejātanissayādīnaṃ samāno, na panevaṃ sahajātārammaṇādhipatibhāvo samāno. Sahajāto hi ārammaṇabhāvaṃ anupagantvā attanā saha pavattanavasena adhipati hoti, itaro ārammaṇaṃ hutvā attani ninnatākaraṇena. Sahajāto ca vijjamānabhāveneva upakārako, itaro atītānāgatopi ārammaṇabhāveneva, tasmā sahajātārammaṇapaccayā viya bhinnasabhāvā sahajātārammaṇādhipatinoti na te ekato eva adhipatipaccayabhāvaṃ bhajanti, teneva pañhāvāravibhaṅge ca ‘‘kusalo ca abyākato ca dhammā kusalassa dhammassa adhipatipaccayena paccayo’’tiādi na vuttanti.

447-452. Sāhārakaghaṭanānaṃ purato vīriyacittavīmaṃsānaṃ sādhāraṇavasena anāhārakāmaggakāni saindriyaghaṭanāni vattabbāni siyuṃ ‘‘adhipatisahajātanissayaindriyaatthiavigatanti satta. Adhipatisahajātaaññamaññanissayaindriyasampayuttaatthiavigatanti tīṇi. Adhipatisahajātanissayaindriyavippayuttaatthiavigatanti tīṇi. Adhipatisahajātanissayavipākaindriyaatthiavigatanti ekaṃ. Adhipatisahajātaaññamaññanissayavipākaindriyasampayuttaavigatanti ekaṃ. Adhipatisahajātanissayavipākaindriyavippayuttaatthiavigatanti eka’’nti. Kasmā tāni na vuttānīti? Indriyabhūtassa adhipatissa āhāramaggehi aññassa abhāvā. Cittādhipati hi āhāro, vīriyavīmaṃsā ca maggo hoti, na ca añño indriyabhūto adhipati atthi, yassa vasena anāhārakāmaggakāni saindriyaghaṭanāni vattabbāni siyuṃ, tasmā tāni avatvā cittādhipatiādīnaṃ ekantena āhāramaggabhāvadassanatthaṃ sāhārakasamaggakāneva vuttāni. Tesu ca samaggakesu dve paccayadhammā labbhanti, sāhārakesu ekoyevāti samaggakāni pubbe vattabbāni siyuṃ. Saindriyakāni pana yehi āhāramaggehi bhinditabbāni , tesaṃ kamavasena pacchā vuttāni. Aṭṭhakathāyaṃ pana sadisattāti samaggakattena samānattā, anantararūpattāti vā attho.

457-460.Kusalābyākato abyākatassāti cattārīti abyākatasahitassa kusalassa paccayabhāvadassanavasena kusalamūlakesveva dumūlakampi āharitvā vuttaṃ. Abyākate vatthurūpampīti idaṃ ‘‘kaṭattārūpampī’’ti evaṃ vattabbaṃ. ‘‘Dutiyaghaṭane abyākatavissajjane rūpesu vatthumeva labbhatī’’ti purimapāṭho, bhūtarūpampi pana labbhatīti ‘‘vatthuñca bhūtarūpañca labbhatī’’ti paṭhanti. ‘‘Catutthe cittasamuṭṭhānarūpamevā’’ti vuttaṃ, ‘‘cittasamuṭṭhānarūpaṃ paṭisandhikkhaṇe kaṭattārūpañcā’’ti pana vattabbaṃ. Savipākesu paṭhame vipākā ceva vipākacittasamuṭṭhānarūpañcāti ettha catutthe vipākacittasamuṭṭhānamevāti idha ca kaṭattārūpampi vipākacittasamuṭṭhānaggahaṇena gahitanti daṭṭhabbaṃ. ‘‘Kaṭattārūpañcā’’tipi pana paṭhanti. Ettha pana sahajātaaññamaññanissayavipākasampayuttavippayuttaatthi avigatamūlakesu ghaṭanesu hetukammajhānamaggehi ghaṭanāni na yojitāni, yathāvuttesu atthiavigatamūlavajjesu āhārena, nissayavippayuttaatthiavigatavajjesu adhipatiindriyehi ca. Kasmāti? Tesu hi yojiyamānesu taṃtaṃcittuppādekadesabhūtā hetuādayo arūpadhammāva paccayabhāvena labbhanti. Tena tehi ghaṭanāni hetumūlakādīsu vuttasadisāneva rūpamissakattābhāvena suviññeyyānīti na vuttāni. Atthiavigatehi pana yojiyamāno āhāro nissayādīhi adhipatiindriyāni ca rūpamissakāni hontīti adhipatāhārindriyamūlakesu vuttasadisānipi ghaṭanāni atthiavigatamūlakesu nissayādimūlakesu ca āhārena adhipatindriyehi ca supākaṭabhāvatthaṃ yojitānīti daṭṭhabbānīti.

462-464. Nissayamūlake ‘‘chaṭṭhe tīṇīti kusalādīni cittasamuṭṭhānassā’’ti purimapāṭho, cakkhādīni pana cakkhuviññāṇādīnaṃ labbhantīti ‘‘abyākatassa cakkhāyatanādīni cā’’ti paṭhanti.

466. Upanissayamūlake pakatūpanissayavasena vuttesu dvīsu paṭhame ‘‘lokiyakusalākusalacetanā paccayabhāvato gahetabbā’’ti vuttaṃ, lokuttarāpi pana gahetabbāva.

473-477. Kammamūlake paṭisandhiyaṃ vatthupīti ettha na pavatte viya khandhāyeva paccayuppannabhāvena gahetabbāti adhippāyo. Vipākāvipākasādhāraṇavasena vuttesu catūsu paṭhame ‘‘arūpena saddhiṃ cittasamuṭṭhānarūpaṃ labbhatī’’ti vuttaṃ, kaṭattārūpampi pana labbhateva. Imasmiṃ pana kammamūlake ‘‘kammapaccayā ārammaṇe dve’’ti, ārammaṇamūlake ca ‘‘ārammaṇapaccayā kamme dve’’ti kasmā na vuttaṃ, nanu kusalākusalacetanā kammārammaṇānaṃ paṭisandhiyādīnaṃ kammapaccayo ārammaṇapaccayo ca hoti. Yathā ca ārammaṇabhūtaṃ vatthuṃ ārammaṇanissayapaccayabhāvena vuccati, evaṃ kammampi ārammaṇapaccayabhāvena vattabbanti? Na, dvinnaṃ paccayabhāvānaṃ aññamaññapaṭikkhepato. Paccuppannañhi vatthu nissayabhāvaṃ apariccajitvā tenevākārena tannissitena ālambiyamānaṃ nissayabhāvena ca nissayapaccayoti yuttaṃ vattuṃ. Kammaṃ pana tasmiṃ kate pavattamānānaṃ katūpacitabhāvena kammapaccayo hoti, nārammaṇākārena, visayamattatāvasena ca ārammaṇapaccayo hoti, na santānavisesaṃ katvā phaluppādanasaṅkhātena kammapaccayākārena, tasmā kammapaccayabhāvo ārammaṇapaccayabhāvaṃ paṭikkhipati, ārammaṇapaccayabhāvo ca kammapaccayabhāvanti ‘‘kammapaccayo hutvā ārammaṇapaccayo hotī’’ti, ‘‘ārammaṇapaccayo hutvā kammapaccayo hotī’’ti ca na sakkā vattunti na vuttaṃ. Esa ca sabhāvo vattamānānañca ārammaṇapurejātānaṃ vatthucakkhādīnaṃ, yaṃ ārammaṇapaccayabhāvena saha nissayādipaccayā hontīti vattabbatā, atītassa ca kammassa ayaṃ sabhāvo, yaṃ ārammaṇapaccayabhāvena saha kammapaccayo hotīti navattabbatā. Yathā sahajātapurejātanissayānaṃ saha nissayapaccayabhāvena vattabbatā sabhāvo, sahajātārammaṇādhipatīnañca saha adhipatipaccayabhāvena navattabbatā, evamidhāpīti.

478-483.Nirādhipativiññāṇāhāravasenāti anāmaṭṭhādhipatibhāvassa viññāṇāhārassa vasenāti adhippāyo. Vatthu parihāyatīti aññamaññampi labhantassa vatthussa vasena sabbassa kaṭattārūpassa parihānaṃ dasseti.

484-495.‘‘Tatiye arūpindriyāni rūpāna’’nti vuttaṃ, cakkhādīni ca pana cakkhuviññāṇādīnaṃ labbhanti. Tato vīriyavasena maggasampayuttāni chāti ettha yadipi vīmaṃsā labbhati, vīriyassa pana vasena taṃsamānagatikā vīmaṃsāpi gahitāti ‘‘vīriyavasenā’’ti vuttaṃ.

511-514. Vippayuttamūlake ‘‘dasame kusalādayo cittasamuṭṭhānāna’’nti vuttaṃ, paṭisandhiyaṃ pana ‘‘khandhā kaṭattārūpānaṃ vatthu ca khandhāna’’nti idampi labbhati. ‘‘Ekādasame paṭisandhiyaṃ vatthu khandhāna’’nti vuttaṃ, taṃ vipākapaccayassa aggahitattā yassa vatthussa vasena ghaṭanaṃ kataṃ, tassa dassanavasena vuttaṃ. ‘‘Khandhā ca vatthussā’’ti idampi pana labbhateva. ‘‘Dvādasame paṭisandhiyaṃ khandhā kaṭattārūpāna’’nti pubbapāṭho, cittasamuṭṭhānāni pana na vajjetabbānīti ‘‘dvādasame khandhā pavatte cittasamuṭṭhānarūpānaṃ paṭisandhiyaṃ kaṭattārūpānañcā’’ti paṭhanti.

515-518. Atthipaccayamūlake paṭhamaghaṭane ‘‘arūpavatthārammaṇamahābhūtaindriyāhārānaṃ vasena sahajātapurejātapacchājātapaccayā labbhantī’’ti vuttaṃ, ‘‘āhārindriyapaccayā cā’’tipi pana vattabbaṃ. Na hi indriyāhārānaṃ vasena sahajātādayo labbhantīti. ‘‘Dutiye pacchājātakabaḷīkārāhārā na labbhantī’’ti vuttaṃ, sabbānipi pana alabbhamānāni dassetuṃ ‘‘pacchājātakabaḷīkārāhārarūpajīvitindriyarūpādiārammaṇāni ca na labbhantī’’ti paṭhanti, chaṭṭhaṃ sabbesaṃ indriyānaṃ vasena vuttaṃ. Sattame tato rūpajīvitindriyamattaṃ parihāyatīti evametesaṃ viseso vattabbo. Tato ekādasameti ettha tatoti navamatoti attho. Terasame vatthārammaṇāti ettha vatthuggahaṇena cakkhādivatthūnipi gahitāni, tathā cuddasame vatthumevāti etthāpi. ‘‘Sattarasame pana tadeva ārammaṇādhipatibhāvena, aṭṭhārasamepi tadeva ārammaṇūpanissayavasenā’’ti purimapāṭho, ‘‘ārammaṇūpanissayavasenā’’ti ayaṃ pana sattarasamato viseso na hoti, vatthārammaṇānaṃ pana sattarasame aṭṭhārasame ca vatthusseva paccayabhāvo visesoti ‘‘sattarasame pana ārammaṇādhipatibhāvena cakkhādīni ca, aṭṭhārasame vatthusseva ārammaṇūpanissayavasenā’’ti paṭhanti.

519. Sahajātāni viya sahajātena kenaci ekena paccayena aniyamitattā tāni pakiṇṇakānīti vuttānīti ettha purejātapacchājātāhārindriyāni sahajātena aññamaññañca asāmaññavasena vippakiṇṇāni vuttāni. Ārammaṇamūlake anantarasamanantarapurejātāti ettha upanissayopi paṭhitabbo.

Yesu pākaṭā hutvā paññāyanti, tāni dassetuṃ ‘‘hetumūlakādīna’’ntiādimāha. Alobhāditaṃtaṃnāmavasena pana hetuārammaṇādhipatiāhārindriyajhānamaggapaccayadhammā evaṃ pākaṭā hutvā na paññāyeyyunti te paricchedavasena dassento ‘‘dvādaseva hi hetū’’tiādimāha. Tena ‘‘ettakāyeva paccayadhammā’’ti nicchayaṃ katvā pākaṭo hutvā apaññāyamānopi tesveva maggitabboti dasseti. Tattha cha ārammaṇāti etena ārammaṇādhipati rūpādiārammaṇabhāvato saṅgahitoti taṃ aggahetvā ‘‘cattāro adhipatayo’’ti vuttaṃ. Ekantena kusalavipākāti idaṃ indriyesu aññindriyavasena labbhati. Ekantena akusalavipākāti idaṃ pana na sakkā laddhuṃ. Jhānaṅgesvapi hi dukkhaṃ akusalameva vipākassa ajhānaṅgattā. Cittaṭṭhitipi akusalavipākakiriyā hotīti. Akusalassa vipākā akusalavipākāti evaṃ pana atthe gayhamāne indriyesu dukkhindriyavasena labbheyya, kusalavipākākusalavipākavisesena pana paccayayojanā natthīti ayamattho adhippetoti sakkā vattunti.

Pañhāvārassa ghaṭane anulomagaṇanā niṭṭhitā.

Paccanīyuddhāravaṇṇanā

527.Ekena lakkhaṇenāti ‘‘kusalo dhammo kusalassa dhammassa nahetupaccayena paccayo’’ti hetupaccayato aññena paccayena paccayoti attho. Hetupaccayato ca aññe paccayā aggahitaggahaṇena aṭṭha honti, tesu kusalo kusalassa tīhi paccayehi paccayo, akusalassa dvīhi, evaṃ tasmiṃ tasmiṃ paccaye paccanīyato ṭhite tato aññe paccayā imesveva ārammaṇādīsu aṭṭhasu paccayesu yathāyogaṃ yojetabbāti idamettha lakkhaṇaṃ veditabbaṃ. Etesu ca aṭṭhasu paccayesu purimapurimehi asaṅgahite saṅgahetvā pacchimapacchimā vuttāti ārammaṇato aññesaṃ dvinnaṃ vasena upanissayo, vatthupurejātassa vasena purejātaṃ, sahajātato upanissayato ca, aññissā cetanāya vasena kammaṃ, sahajātato aññassa kabaḷīkārāhārassa vasena āhāro, sahajātato purejātato ca aññassa rūpajīvitindriyassa vasena indriyaṃ vuttanti daṭṭhabbaṃ. Evañca katvā ‘‘kusalo dhammo kusalassa dhammassa ārammaṇapaccayena paccayo, sahajātaupanissayapaccayena paccayo’’ticceva (paṭṭhā. 1.1.404, 419, 423) vuttaṃ , tadaññābhāvā na vuttaṃ ‘‘kammāhārindriyapaccayena paccayo’’ti, tasmā ‘‘ārammaṇādhipati ārammaṇapaccaye saṅgahaṃ gacchatī’’ti evaṃ vattabbaṃ. Yaṃ pana parittattike pañhāvārapaccanīye ‘‘appamāṇo dhammo appamāṇassa dhammassa sahajātaupanissayapaccayena paccayo’’ti (paṭṭhā. 2.12.66, 74) ettha ārammaṇassa avacanaṃ, taṃ purimehi asaṅgahitavasena vuttānaṃ saṅgahitavivajjanābhāvato upanissayato aññārammaṇābhāvato ca, na pana ārammaṇūpanissayassa ārammaṇe asaṅgahitattā.

Atthiavigatapaccayā yadipi sahajātapurejātapacchājātāhārindriyānaṃ vasena pañcavidhāva, sahajātapurejātānaṃ pana pacchājātāhārānaṃ pacchājātindriyānañca sahāpi atthiavigatapaccayabhāvo hoti, na tiṇṇaṃ vippayuttatā viya visuṃyevāti ‘‘atthiavigatesu ca ekekassa vasena chahi bhedehi ṭhitā’’ti atthiavigatapaccayalakkhaṇesu ekekaṃ saṅgahetvā vuttaṃ.

‘‘Rūpindriyapaccayo pana ajjhattabahiddhābhedato duvidho’’ti vuttaṃ, taṃ ‘‘ajjhattikabāhirabhedato’’ti evaṃ vattabbaṃ.

Catuvīsatiyāpīti na soḷasannaṃyeva, nāpi aṭṭhannaṃyeva, atha kho catuvīsatiyāpīti attho. Ārammaṇabhūtānaṃ adhipatiupanissayapaccayānaṃ upanissaye nissayapurejātavippayuttaatthiavigatānañca purejāte saṅgaho atthīti ārammaṇapaccayaṃ ārammaṇapaccayabhāveyeva ṭhapetvā tadekadesassa tesañca upanissayādīsu saṅgahaṃ vattukāmo ‘‘ārammaṇapaccaye ārammaṇapaccayova saṅgahaṃ gacchati, na sesā tevīsatī’’ti āha. Catutthe purejātapaccayeti ettha yathā ‘‘upanissayapaccaye adhipatibhūto ārammaṇapaccayo’’ti vuttaṃ, evaṃ ‘‘purejātabhūto ārammaṇapaccayo’’tipi vattabbaṃ, taṃ pana tattha vuttanayena gahetuṃ sakkāti katvā na vuttaṃ siyā. Atha pana ‘‘ārammaṇato aññaṃ purejātaggahaṇena gahita’’nti na vuttaṃ, evaṃ sati upanissayaggahaṇenapi ārammaṇato aññassa gahitatāya bhavitabbanti ‘‘adhipatibhūto ārammaṇapaccayo upanissaye saṅgahaṃ gacchatī’’ti na vattabbaṃ siyāti.

Yesupañhesu…pe… ekova paccayo āgatoti ettha āgatovāti evaṃ evasaddo ānetvā yojetabbo. Tena dvādasamacuddasamesu pañhesu sahajātapurejātesu ekeko paccayo na anāgato hoti, atha kho āgatovāti tesu aññatarapaṭikkhepe tepi pañhā parihāyantīti dassitaṃ hotīti. Yasmiṃ pana pañheti dutiyachaṭṭhapañhesu ekekavasena gahetvā ekavacanena niddisīyati. Evanti ārammaṇaupanissayavasenāti attho. Tena dvādasamacuddasame nivatteti. Tesupi hi dve paccayā āgatā, na pana ārammaṇaupanissayavasenāti. Avasesānaṃ vasenāti avasesānaṃ labbhamānānaṃ vasenāti daṭṭhabbaṃ. Na hi terasamapannarasamesu pacchājātepi paṭikkhitte āhārindriyānaṃ vasena te pañhā labbhanti, atha kho sahajātasseva vasenāti. Idameva cettha lakkhaṇanti aṭṭhannaṃ paccayānaṃ sabbapaccayasaṅgāhakattaṃ, ukkaṭṭhavasena pañhāparicchedo, te te paccaye saṅgahetvā dassitapaccayaparicchedo, tasmiṃ tasmiṃ paccaye paṭikkhitte tassa tassa pañhassa parihānāparihānīti etaṃ sabbaṃ sandhāya vuttanti daṭṭhabbaṃ. Teneva ‘‘iminā lakkhaṇenā’’ti vuttaṃ.

Tatrāti pabhedaparihānīsu. Tīhi paccayehi ekūnavīsati paccayā dassitāti ‘‘nahetupaccayā’’ti ettha labbhamānapaccaye sandhāya vuttaṃ. Ayaṃ pana paccayuddhāro sabbapaccanīyassa sādhāraṇalakkhaṇavasena vutto, na ‘‘nahetupaccayā’’ti ettheva labbhamānapaccayadassanavasena. Evañca katvā hetudukapañhāvārapaccanīye ‘‘hetudhammo hetussa dhammassa ārammaṇapaccayena paccayo, sahajātapaccayena paccayo, upanissayapaccayena paccayo’’ti (paṭṭhā. 3.1.43) vuttaṃ, aññathā ‘‘nahetupaccayā’’ti ettha labbhamānapaccayadassane ‘‘sahajātapaccayena paccayo’’ti na vattabbaṃ siyā, tasmā idhāpi sabbalabbhamānapaccayasaṅgahavasena paccayuddhārassa vuttattā tīhi paccayehi vīsati paccayā dassitāti daṭṭhabbā. Yaṃ vuttaṃ ‘‘tatrāyaṃ vitthārakathā’’ti, tatra pabhede vitthārakathaṃ vatvā parihānīyaṃ dassento ‘‘tasmiṃ pana paccaye…pe… te parato vakkhāmā’’ti āha.

528.Tathā akusalādikesupi catūsu pañhesu tehi tehi paccayehi te teyeva paccayā dassitāti kusalādikesu dassitehi aññesaṃ abhāvaṃ sandhāya vuttanti veditabbaṃ. Na hi ‘‘akusalo dhammo kusalassa dhammassā’’ti ettha dvīhi paccayehi tayo paccayā dassitā, atha kho dveyeva, abyākatassapi akusalo ārammaṇādhipatipaccayo na hotīti.

530.Sahajātapaccayā pana na honti vatthumissakattāti asahajātapaccayena vatthunā sahajātapaccayabhāvena gahitattā tena saddhiṃ sahajātapaccayā na hontīti dasseti, na pana suddhānaṃ sahajātapaccayabhāvaṃ nivāreti. Vatthunā pana saddhiṃ yena nissayādinā paccayā honti, tameva nissayādiṃ visesetuṃ sahajātanti vuttanti dassento ‘‘tasmā tesa’’ntiādimāha.

Imasmiṃ pana paccayuddhāre ārammaṇaupanissayakammaatthipaccayesu catūsu sabbapaccaye saṅgaṇhitvā kasmā tesaṃ vasena paccayuddhāro na katoti? Missakāmissakassa atthipaccayavibhāgassa duviññeyyattā. Na hi ‘‘avibhāgena atthipaccayena paccayo’’ti vutte sakkā viññātuṃ ‘‘kiṃ suddhena sahajātaatthipaccayena purejātapacchājātāhārindriyaatthipaccayena vā, atha sahajātapurejātamissakena pacchājātāhāramissakena pacchājātindriyamissakena vā’’ti. Atthipaccayavisesesu pana sahajātādīsu sarūpato vuccamānesu yattha suddhānaṃ sahajātādīnaṃ paccayabhāvo, tattha ‘‘sahajātapaccayena paccayo’’tiādinā suddhānaṃ, yattha ca missakānaṃ paccayabhāvo, tattha ‘‘sahajātaṃ purejāta’’ntiādinā missakānaṃ gahaṇato suviññeyyatā hoti, tasmā atthipaccayavisesadassanatthaṃ sahajātādayo gahitā, tena ca sabbapaccayānaṃ catūsu paccayesu saṅgaho dassito hoti.

Kasmā pana sahajātapurejāte aggahetvā nissayo, purejātapacchājāte aggahetvā vippayutto vā atthipaccayavisesabhāvena na vuttoti? Avattabbattā, nissayo tāva na vattabbo sahajātapurejātānaṃ suddhānaṃ missakānañca nissayapaccayabhāvato vibhajitabbatāya atthipaccayena avisiṭṭhattā, vippayuttapaccayo ca sahajātapurejātapacchājātabhāvato atthipaccayo viya visesitabboti so viya na vattabbo. Sahajātapurejātānañca missakānaṃ atthipaccayabhāvo hoti, na vippayuttabhāvo. Tathā sahajātapacchājātānañca missakānaṃ atthipaccayabhāvo hoti. Vakkhati hi ‘‘anupādinnaanupādāniyo dhammo upādinnupādāniyassa ca anupādinnaanupādāniyassa ca dhammassa atthipaccayena paccayo sahajātaṃ pacchājāta’’nti (paṭṭhā. 1.4.84), na pana vippayuttapaccayabhāvo, tasmā vippayuttaggahaṇena missakānaṃ atthipaccayabhāvassa aggahaṇato na so atthipaccayaviseso bhavituṃ yuttoti bhiyyopi na vattabbo.

Nanu ca sahajātapaccayo ca hetuādīhi visesitabboti sopi nissayavippayuttā viya atthipaccayavisesabhāvena na vattabboti? Na, viruddhapaccayehi avisesitabbattā. Nissayavippayuttā hi atthipaccayo viya uppattikālaviruddhehi paccayehi visesitabbā, na pana sahajāto. Hetuādayo hi sahajātā eva, na uppattikālaviruddhāti.

Paccanīyuddhāravaṇṇanā niṭṭhitā.

Paccanīyagaṇanavaṇṇanā

Nahetumūlakavaṇṇanā

532.Suddho ārammaṇapaccayo parihāyatīti ettha suddhaggahaṇena na kiñci payojanaṃ. Ārammaṇe hi paccanīyato ṭhite adhipatipaccayādibhūto ārammaṇapaccayo parihāyatiyevāti. Suddhoti vā aṭṭhasu paccayesu kevalaṃ ārammaṇapaccayo parihāyati, na sesāti dasseti. Ekādasannanti sahajāte saṅgahaṃ gacchantesu pannarasasu aññamaññavipākasampayuttavippayutte vajjetvā ekādasannaṃ vasena. Teti te sahajāte antogadhāyeva tasmiṃ paṭikkhitte aññenākārena vissajjanaṃ na labhantīti dasseti, anantogadhā pana ārammaṇādhipatipurejātanissayādayo ārammaṇādiākārena labhantīti.

Kiñcāpi sahajātapaccayoyeva natthīti tasmiṃ paṭikkhitte ime vārā na labbheyyuṃ, atha kho nissayaatthiavigatānaṃ vasena ete labhitabbā siyunti adhippāyo. Yasmā panātiādinā yadipi sahajātapaccayo natthi , yasmā pana sahajātapaccayadhamme ṭhitā ete na nissayādayo na honti, yasmā ca sahajāte paṭikkhitte ye paṭikkhittā honti, te idha sahajātapaṭikkhepena paṭikkhittā, tasmā tepi vārā na labbhantīti dasseti.

Ṭhapetvā sahajātapaccayanti etena nissayādibhūtañca sahajātapaccayaṃ ṭhapetvāti vuttanti daṭṭhabbaṃ. Kusalato pavattamānesu kusalābyākatesu kusalassa kusalo aññamaññapaccayo hotīti imamatthaṃ sandhāyāha ‘‘aññamaññapaccayadhammavasena pavattisabbhāvato’’ti. Ye dhammā aññamaññapaccayasaṅgahaṃ gatāti tesaṃ tesaṃ paccayuppannānaṃ paccayabhāvena vuccamānā ye dhammā attano paccayuppannabhāvena vuccamānānaṃ aññamaññapaccayoti saṅgahaṃ gatāti attho. Kusalo ca kusalassa aññamaññapaccayoti katvā kusalābyākatānaṃ aññamaññapaccayasaṅgahaṃ gateheva dhammehi paccayo hoti, samudāyabhūto ekadesabhūtehīti ayamettha adhippāyo. Kusalo pana kusalassa aññamaññapaccayabhūteheva kusalābyākatānaṃ sahajātādīhi, na aññathāti aññamaññe paṭikkhitte so vāro parihāyatīti vattabbaṃ.

Catunnaṃ khandhānaṃ ekadesovāti sahajāte sandhāya vuttaṃ. Asahajātā hi āhārindriyā rūpakkhandhekadesova honti. Teti te vippayuttapaccayadhammā.

533.‘‘Dumūlakādivasena paccayagaṇanaṃ dassetu’’nti likhitaṃ, ‘‘paccanīyagaṇanaṃ dassetu’’nti pana vattabbaṃ. Paccanīyavāragaṇanā hi dassitāti.

‘‘Vipākaṃ panettha naupanissayapaccayena saddhiṃ ghaṭitattā na labbhatī’’ti vuttaṃ, vipākassapi pana kammaṃ upanissayo ahutvāpi kammapaccayo hotīti vipākattike dassitametanti.

Nahetumūlakavaṇṇanā niṭṭhitā.

534.Satta pañca tīṇi dve ekanti paricchinnagaṇanānīti sattādiparicchedehi paricchinnagaṇanāni vissajjanāni hetumūlake dassitānīti āha.

538.Nanissayapaccayānaupanissayapaccayā napacchājāte tīṇīti mūlakaṃ saṅkhipitvā dasamūlake ‘‘napacchājāte tīṇī’’ti vuttaṃ gaṇanaṃ uddharati. ‘‘Tesu kaṭattārūpañca āhārasamuṭṭhānañca paccayuppanna’’nti vuttaṃ, dvīsu pana vipāko tatiye tesamuṭṭhānikakāyo ca paccayuppanno hotiyeva.

545.Abyākato ca sahajātaabyākatassāti ‘‘arūpābyākato arūpābyākatassa, rūpābyākato ca rūpābyākatassā’’ti etaṃ dvayaṃ sandhāya vuttaṃ. Rūpābyākato pana arūpābyākatassa, arūpābyākato ca rūpābyākatassa sahajātapaccayo honto vippayuttapaccayo hotiyeva. ‘‘Abyākato sahajātāhārindriyavasena abyākatassāti evaṃ pañcā’’ti pana vattabbaṃ.

546.Noatthipaccayā nahetuyā navāti ettha ‘‘ekamūlakekāvasānā anantarapakatūpanissayavasena labbhantī’’ti vuttaṃ, atthipaccaye pana paṭikkhitte aṭṭhasu paccayesu sahajātapurejātapacchājātāhārindriyāni paṭikkhittāni, ārammaṇaupanissayakammāni ṭhitānīti tesaṃ tiṇṇaṃ ṭhitānaṃ vasena labbhantīti vattabbaṃ. Sabbattha hi aṭṭhasu paccayesu ye ye paṭikkhittā, te te apanetvā ye ye ṭhitā, tesaṃ vasena te te vārā labbhantīti idamettha lakkhaṇanti. Yāva nissayampīti na kevalaṃ nārammaṇeyeva ṭhatvā, atha kho yāva nissayaṃ, tāva ṭhatvāpi naupanissaye dve kātabbāti attho. Naupanissayato hi purimesu ca navapi labbhanti, naupanissaye pana pavatte atthiārammaṇaupanissayapaṭikkhepena satta paccayā paṭikkhittāti avasiṭṭhassa kammassa vasena dveyevāti.

Paccanīyagaṇanavaṇṇanā niṭṭhitā.

Anulomapaccanīyavaṇṇanā

550.Sadisavārāti anurūpavārāti attho. Naaññamaññe laddhesu hi ekādasasu ‘‘kusalo kusalassa akusalo akusalassā’’ti ime hetuyā laddhesu sattasu imeheva dvīhi samānā honti, atthābhāvato pana na anurūpāti. Atha vā vacanato atthato ca uddesato yathāyogaṃ niddesato cāti sabbathā samānataṃ sandhāya ‘‘sadisavārā’’ti āha.

551.Paṭisandhināmarūpaṃ sandhāyāti paṭisandhiyaṃ hetunāmapaccayaṃ vatthurūpañca paccayuppannaṃ sandhāya . Tīṇi kusalādīni cittasamuṭṭhānarūpassāti ettha ‘‘abyākato kaṭattārūpassa cā’’ti idampi vattabbaṃ.

556. Adhipatimūlake nahetuyā dasāti dvinnampi adhipatīnaṃ vasena vuttaṃ, nārammaṇe sattāti sahajātādhipatissa, nasahajāte sattāti ārammaṇādhipatissāti evaṃ sabbattha tasmiṃ tasmiṃ paccaye paṭikkhitte ghaṭanesu ca tasmiṃ tasmiṃ paccaye ghaṭite mūlabhāvena ṭhite paccaye ye dhammā parihāyanti, ye ca tiṭṭhanti, te sādhukaṃ sallakkhetvā ye dhammā ṭhitā yesaṃ paccayā honti, tesaṃ vasena gaṇanā uddharitabbā. Anulome vuttaghaṭite hi mūlabhāvena ṭhapetvā ghaṭitāvasesā paccayā paccanīyato yojitāti tattha laddhāyeva paccanīyato ṭhitapaccayānaṃ vasena samānā ūnā ca sakkā viññātunti.

Anulomapaccanīyavaṇṇanā niṭṭhitā.

Paccanīyānulomavaṇṇanā

631.Ūnataragaṇanena saddhiṃ atirekagaṇanassapi gaṇanaṃ parihāpetvāti ettha anulomato yojiyamānena paccayena saddhiṃ paccanīyato ṭhitassa atirekagaṇanassapi gaṇanaṃ parihāpetvāti adhippāyo. Parihāpanagaṇanāya ūnataragaṇanena saddhiṃ samānattañca na ekantikaṃ. Nahetunārammaṇadukassa hi gaṇanā adhipatipaccayena yojiyamānena ūnataragaṇanena saddhiṃ parihīnāpi adhipatipaccaye laddhagaṇanāya na samānā, atha kho tatopi ūnatarā hotīti āha ‘‘na panetaṃ sabbasaṃsandanesu gacchatī’’ti.

Nissaye paccanīyato ṭhite sahajāte ca anulomato atiṭṭhamānānaṃ hetuādīnaṃ sahajātassa ca aṭṭhānaṃ pākaṭanti apākaṭameva dassento ‘‘vatthupurejāto anulomato na tiṭṭhatī’’ti āha. Āhāre vātiādinā idaṃ dasseti – sahajāte paccanīyato ṭhite anulomato atiṭṭhamānā jhānamaggasampayuttā āhāre vā indriye vā paccanīyato ṭhite tiṭṭhantīti hetuādayopi tiṭṭhanti. Sabbajhānamaggehi pana catukkhandhekadesabhūtānaṃ sampayuttena ca catukkhandhabhūtānaṃ sabbesaṃ tesaṃ anulomato ṭhānaṃ dassetīti daṭṭhabbaṃ, itaresu vattabbameva natthi. Adhipatiupanissayāti ārammaṇamissānampi anulomato ṭhānaṃ dasseti.

‘‘Indriye ekanti rūpajīvitindriyavasenā’’ti vuttaṃ, ‘‘cakkhundriyādīnaṃ rūpajīvitindriyassa ca vasenā’’ti pana vattabbaṃ. Kamena gantvā vippayutte tīṇīti idaṃ pākaṭabhāvatthaṃ ‘‘navamūlakādīsu vippayutte tīṇī’’ti evaṃ kesuci potthakesu uddhaṭaṃ. Imāni ca dve pacchājātindriyavasenāti idaṃ ‘‘imāni ca dve pacchājātāhārindriyavasenā’’ti ca vattabbaṃ.

Nahetumūlakavaṇṇanā niṭṭhitā.

636.Naaññamaññapaccayā hetuyā tīṇīti kusalādīni cittasamuṭṭhānānanti ettha ‘‘paṭisandhiyaṃ kaṭattārūpānañcā’’tipi vattabbaṃ. Hetuyā vuttehi tīhīti vārasāmaññameva sandhāya vadati, tathā kamme tīṇīti hetuyā vuttānevāti ca. Paccayesu pana sabbattha viseso sallakkhetabbo. Adhipatiyā tīṇīti naaññamaññanahetunaārammaṇapaccayā adhipatiyā tīṇīti etāni heṭṭhā hetuyā vuttānevāti.

644.Yathā ca heṭṭhāti yathā nahetumūlake yāva navipākā, tāva gantvā nāhārindriyesu ekekameva gahitaṃ, tathā idhāpi nārammaṇamūlakādīsu ekekameva gahitanti adhippāyo.

648.Nānākkhaṇikā kusalākusalacetanā kammasamuṭṭhānarūpassāti ettha ‘‘vipākāna’’ntipi vattabbaṃ. Āhārindriyesu tīṇi sahajātasadisāni rūpassapi paccayabhāvato, jhānamaggādīsu tīṇi hetusadisāni arūpānaṃyeva paccayabhāvatoti adhippāyo daṭṭhabbo. Ādi-saddena ca ‘‘navippayuttanahetunārammaṇapaccayā adhipatiyā tīṇī’’tiādīni (paṭṭhā. 1.1.649) saṅgaṇhāti.

650.Yaṃpanāti yaṃ paccayaṃ sakaṭṭhāne anulomato labhantampi aggahetvā tato paretarā paccanīyato gayhanti, so paccayo pacchā anulomatova yojanaṃ labhatīti attho. Yathā pana nahetumūlakādīsu nāhāre ghaṭite indriyavasena, nindriye ca ghaṭite āhāravasena pañhalābho hotīti tesu aññataraṃ paccanīyato ayojetvā anulomato yojitaṃ, evaṃ noatthinoavigatamūlakesu upanissaye ghaṭite kammavasena, kamme ca ghaṭite upanissayavasena pañhalābho hotīti tesu aññataraṃ paccanīyato ayojetvā anulomato yojitanti veditabbaṃ. Evametasmiṃ paccanīyānulome sabbāni mūlāni dvedhā bhinnāni nāhāranindriyāni naupanissayanakammāni ca patvāti.

Paccanīyānulomavaṇṇanā niṭṭhitā.

Kusalattikavaṇṇanā niṭṭhitā.

2. Vedanāttikavaṇṇanā

1. Vedanārūpanibbānāni pana tikamuttakāni paṭiccādiniyamaṃ paccayuppannavacanañca na labhanti. Paṭiccavārādīsu pana chasu yato hetupaccayādito tikadhammānaṃ uppatti vuttā, tattha yathānurūpato ārammaṇādipaccayabhāvena labbhantīti veditabbānīti.

10.Sabbaarūpadhammapariggāhakā pana sahajātādayo paccayāti iminā kusalattikepi parihīnaṃ sahajātaṃ rūpārūpadhammapariggāhakattā ādimhi ṭhapetvā ādisaddena sabbārūpadhammapariggāhakavacanena ca paccayuppannavasena sabbaarūpadhammapariggāhakānaṃ ārammaṇādīnaṃ parihāniṃ dassetīti daṭṭhabbaṃ. Tena kusalattikaparihīnānaṃ sabbaṭṭhānikānaṃ catunnaṃ sabbatikādīsu parihāni dassitā hoti. Pacchājātapaccayañca vināva uppattitoti etena pana pacchājātapaccayassa anulome parihāniṃ, paccanīye ca lābhaṃ dasseti. Sahajātādayoti vā sahajātamūlakā sahajātanibandhanā paṭiccādiṃ pharantehi sahajātadhammehi vinā paccayā ahontāti vuttaṃ hoti. Kasmā pana sahajātanibandhanā sabbārūpadhammapariggāhakā ca ye, teva parihāyanti , na pana yo sahajātānibandhano sabbārūpadhammapariggāhako ca na hoti, so pacchājātoti tattha kāraṇaṃ vadanto ‘‘sahajātādīhi vinā anuppattito pacchājātapaccayañca vināva uppattito’’ti āha. Tattha sahajātādīhi vināti sahajātanibandhanehi sabbārūpadhammapariggāhakehi ca vināti attho. Atha vā sahajātanibandhanānameva parihāni, na pacchājātassa sahajātānibandhanassāti ettheva kāraṇaṃ vadanto ‘‘sahajātādīhi vinā anuppattito pacchājātapaccayañca vināva uppattito’’ti āha. Sahajātanibandhanāpi pana sabbaarūpadhammapariggāhakāyeva parihāyantīti dassitametanti.

17.Navipākepi eseva nayoti nayadassanameva karoti, na ca paccayapaccayuppannasāmaññadassanaṃ. Sukhāya hi adukkhamasukhāya ca vedanāya sampayutte dhamme paṭicca tāhi vedanāhi sampayuttā ahetukakiriyadhammā vicikicchuddhaccasahajātamoho cāti ayañhettha nayoti. Navippayutte ekanti āruppe āvajjanavasena vuttanti idaṃ āvajjanāhetukamohānaṃ vasena vuttanti daṭṭhabbaṃ.

25-37. Anulomapaccanīye yathā kusalattikaṃ, evaṃ gaṇetabbanti hetumūlakādīnaṃ nayānaṃ ekamūlakadvimūlakādivasena ca yojetvā gahetabbatāsāmaññaṃ sandhāya vuttaṃ, na gaṇanasāmaññaṃ. Ito paresupi evarūpesu eseva nayo. Ahetukassa pana cittuppādassātiādi nahetumūlakaṃ sandhāya vuttaṃ, ‘‘ahetukassa pana cittuppādassa mohassa cā’’ti panettha vattabbaṃ. Mohassa cāpi hi ahetukassa adhipatiabhāvato adhipatino nahetumūlake anulomato aṭṭhānanti. Parivattetvāpīti nahetupaccayā naadhipatipaccayā ārammaṇe tīṇīti evaṃ purato ṭhitampi ārammaṇādiṃ pacchato yojetvāti attho.

39. Pañhāvāre domanassaṃ uppajjatīti etena taṃsampayutte dasseti. Upanissayavibhaṅge ‘‘saddhāpañcakesu mānaṃ jappeti diṭṭhiṃ gaṇhātīti kattabbaṃ, avasesesu na kattabba’’nti idaṃ pāṭhagatidassanatthaṃ vuttaṃ, na pana rāgādīhi mānadiṭṭhīnaṃ anuppattito. Kusalattikepi hi rāgādīsu ‘‘mānaṃ jappeti diṭṭhiṃ gaṇhātī’’ti pāḷi na vuttā, ‘‘rāgo doso moho māno diṭṭhi patthanā rāgassa dosassa mohassa mānassa diṭṭhiyā patthanāya upanissayapaccayena paccayo’’ti (paṭṭhā. 1.2.53) pana rāgādīnaṃ mānadiṭṭhiupanissayabhāvo vutto. Tathā idhāpi daṭṭhabbanti . ‘‘Sukhāya vedanāya sampayuttena pana cittena gāmaghātaṃ nigamaghātaṃ karotī’’ti somanassasampayuttalobhasahagatacittena gāmanigamaviluppanaṃ sandhāya vuttaṃ.

62.Suddhānanti paccayapaccayuppannapadānaṃ anaññattaṃ dasseti. Purejātapacchājātā panettha na vijjanti.Na hi purejātā pacchājātā vā arūpadhammā arūpadhammānaṃ paccayā hontīti ettha purejātāti imasmiṃ tike vuccamānā adhikārappattā sukhāya vedanāya sampayuttādayova arūpadhammānaṃ purejātā hutvā paccayā na honti purejātattābhāvatoti adhippāyo, tathā pacchājātattābhāvato pacchājātā vā hutvā na hontīti.

63-64.Sādhipatiamohavasenāti adhipatibhāvasahitāmohavasenāti attho.

83-87.Nahetupaccayā…pe… naupanissaye aṭṭhāti nahetupaccayā nārammaṇapaccayā naupanissaye aṭṭhāti evaṃ saṅkhipitvā uddharati. Nānākkhaṇikakammapaccayavasena veditabbāti idaṃ ‘‘dukkhāya vedanāya sampayutto sukhāya vedanāya sampayuttassā’’ti etaṃ vajjetvā avasesesu aṭṭhasupi nānākkhaṇikakammapaccayasambhavaṃ sandhāya vuttaṃ. Na hi sahajātapaccayo aṭṭhasupi labbhati, atha kho tīsvevāti.

Vedanāttikavaṇṇanā niṭṭhitā.

3. Vipākattikavaṇṇanā

1-23. Vipākattike vipākadhammaṃ paṭiccāti vipākaṃ dhammaṃ paṭicca. Samāsenapi hi soyevattho vuttoti pāḷiyaṃ samāsaṃ katvā likhitaṃ.

24-52.‘‘Nevavipākanavipākadhammadhammaṃpaṭicca nevavipākanavipākadhammadhammo uppajjati navipākapaccayā’’ti etassa vibhaṅge ‘‘mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ upādārūpa’’nti ettakameva vuttaṃ, na vuttaṃ ‘‘kaṭattārūpa’’nti. Taṃ khandhe paṭicca uppajjamānassa mahābhūte paṭicca uppattidassanatthattā na vuttaṃ. Na hettha kaṭattārūpassa khandhe paṭicca uppatti atthi, yassa mahābhūte paṭicca uppatti vattabbā siyā. Pavattiyaṃ pana kaṭattārūpaṃ ‘‘asaññasattānaṃ…pe… mahābhūte paṭicca kaṭattārūpaṃ upādārūpa’’nti eteneva dassitaṃ hoti. Evañca katvā asaññasattānaṃ rūpasamānagatikattā nāhārapaccaye ca pavattiyaṃ kaṭattārūpaṃ na uddhaṭaṃ. Tampi hi uppādakkhaṇe āhārapaccayena vinā uppajjatīti uddharitabbaṃ siyāti.

Vipākattikavaṇṇanā niṭṭhitā.

4. Upādinnattikavaṇṇanā

15. Upādinnattike anupādinnaanupādāniyaṃ dhammaṃ paṭicca anupādinnaanupādāniyo dhammo uppajjati nādhipatipaccayāti etena sayaṃ adhipatibhūtattā avirahitārammaṇādhipatīsupi adhipati duvidhenapi adhipatipaccayena uppajjatīti na vattabbo, ayametassa sabhāvoti dasseti.

72.Upādinnupādāniyo kabaḷīkārāhāro upādinnupādāniyassa kāyassa āhārapaccayena paccayoti ettha kammajānaṃ rūpānaṃ abbhantaragatā ojā tasseva kammajakāyassa rūpajīvitindriyaṃ viya kaṭattārūpānaṃ anupālanupatthambhanavasena paccayo, na janakavasenāti ayamattho aṭṭhakathāyaṃ vutto. Etasmiṃ pana atthe sati upādinnupādāniyo ca anupādinnaanupādāniyo ca dhammā upādinnupādāniyassa dhammassa atthipaccayena paccayo pacchājātindriyanti ettha ‘‘āhāra’’ntipi vattabbaṃ, yadi ca kammajā ojā sakalāparūpānameva āhārapaccayo hoti, evaṃ sati ‘‘upādinnupādāniyo kabaḷīkārāhāro anupādinnupādāniyassa kāyassa āhārapaccayena paccayo’’ti na vattabbaṃ siyā, vuttañcidaṃ, tampi anajjhohaṭāya sasantānagatāya upādinnojāya anupādinnupādāniyassa kāyassa āhārapaccayaṃ sandhāya vuttaṃ. Evañca sati ‘‘upādinnupādāniyo ca anupādinnaanupādāniyo ca dhammā anupādinnupādāniyassa dhammassa atthipaccayena paccayo’’ti (paṭṭhā. 1.4.85) ayampi pañho pacchājātāhāravasena uddharitabbo siyā, tasmā ajjhohaṭassa upādinnāhārassa lokuttarakkhaṇe abhāvato dumūlakesu paṭhamapañhe ‘‘āhāra’’nti na vuttaṃ. Dutiyapañho ca na uddhaṭo, na itarassa upādinnāhārassa kāmabhave asambhavābhāvatoti ajjhohaṭameva maṇḍūkādisarīragataṃ upādinnāhāraṃ sandhāya ‘‘upādinnupādāniyo kabaḷīkārāhāro upādinnupādāniyassa ca anupādinnupādāniyassa ca kāyassa āhārapaccayena paccayo’’ti (paṭṭhā. 1.4.74) vadantānaṃ vādo balavataro. Na hi ajjhohaṭamattāva maṇḍūkādayo kucchivitthataṃ na karonti, na ca balaṃ na upajāyanti, na ca rūpaviseso na viññāyatīti.

‘‘Anupādinnaanupādāniyo dhammo upādinnupādāniyassa ca anupādinnaanupādāniyassa ca dhammassa atthipaccayena paccayo sahajātaṃ pacchājāta’’nti (paṭṭhā. 1.4.83) evamādīhi idha vuttehi ekamūlakadukatikāvasānapañhavissajjanehi ‘‘kusalo dhammo kusalassa ca abyākatassa ca dhammassa atthipaccayena paccayo sahajāta’’ntiādinā idha dutiyadukāvasāne viya vissajjanaṃ labbhatīti viññāyati. Sukhāvabodhanatthaṃ pana tattha sahajātavaseneva vissajjanaṃ kataṃ. Paccanīye pana sahajātasseva apaṭikkhepe lābhato, paṭikkhepe ca alābhato sahajātapaccayavaseneva ekamūlakadukāvasānā tattha uddhaṭā, idha panetehi vissajjanehi eko dhammo sahajātādīsu atthipaccayavisesesu anekehipi anekesaṃ dhammānaṃ eko atthipaccayo hotīti dassitaṃ hoti. Eko hi dhammo ekassa dhammassa ekeneva atthipaccayavisesena atthipaccayo hoti, eko anekesaṃ ekenapi anekehipi, tathā aneko ekassa, aneko anekesaṃ samānatte paccayuppannadhammānaṃ, atthipaccayavisesesu pana pañcasu sahajātaṃ purejāteneva saha atthipaccayo hoti, anaññadhammatte pacchājātena ca, na nānādhammatte.

Yadi siyā, ‘‘upādinnupādāniyo ca anupādinnaanupādāniyo ca dhammā upādinnupādāniyassa dhammassa atthipaccayena paccayo pacchājātaṃ indriya’’nti ettha ‘‘sahajāta’’ntipi vattabbaṃ siyā. Kammajānañhi bhūtānaṃ sahajātānaṃ pacchājātānañca lokuttarānaṃ ekakkhaṇe labbhamānānampi eko atthipaccayabhāvo natthi sahajātapacchājātānaṃ nānādhammānaṃ viruddhasabhāvattāti taṃ na vuttanti veditabbaṃ. Evañca katvā paccanīye ca ‘‘naindriye bāvīsā’’ti vuttaṃ. Aññathā hi indriyapaṭikkhepepi sahajātapacchājātavasena tassa pañhassa lābhato ‘‘tevīsā’’ti vattabbaṃ siyāti. Purejātaṃ sahajāteneva saha atthipaccayo hoti, na itarehi, tampi vatthu taṃsahitapurejātameva, na itaraṃ. Kusalattike hi pañhāvāre ‘‘navippayuttapaccayā atthiyā pañcā’’ti (paṭṭhā. 1.1.649) vuttaṃ, sanidassanattike pana ‘‘vippayutte bāvīsā’’ti. Yaṃ pana tattha atthivibhaṅge paccayuddhāre ca timūlakekāvasānaṃ uddhaṭaṃ, taṃ vatthusahitassa ārammaṇapurejātassa sahajātena, saha paccayabhāvatoti pacchājātaṃ āhārindriyeheva, anaññadhammatte ca sahajātena ca, āhāro pacchājātindriyeheva, indriyaṃ pacchājātāhārenāti evametaṃ atthipaccayavibhāgaṃ sallakkhetvā anulome paccanīyādīsu ca labbhamānā pañhā uddharitabbā.

Upādinnattikavaṇṇanā niṭṭhitā.

6. Vitakkattikavaṇṇanā

22. Vitakkattike paṭiccavārānulome adhipatiyā tevīsāti sattasu mūlakesu yathākkamaṃ satta pañca tīṇi ekaṃ tīṇi tīṇi ekanti evaṃ tevīsa, aññamaññe aṭṭhavīsa satta pañca pañca tīṇi cattāri tīṇi ekanti evaṃ, purejāte ekādasa tīṇi cattāri dve dutiyatatiyadumūlakesu ekaṃ ekanti evaṃ, tathā āsevane. Aññāni gaṇanāni hetuārammaṇasadisāni.

31. Paccanīye nādhipatipaccaye paṭhamapañhe ‘‘avitakkavicāramatte khandhe paṭicca avitakkavicāramattā adhipatī’’ti vatvā puna ‘‘vipākaṃ avitakkavicāramattaṃ ekaṃ khandhaṃ paṭiccā’’tiādinā vissajjanaṃ kataṃ, na pana avisesena. Kasmā? Vipākavajjānaṃ avitakkavicāramattakkhandhānaṃ ekantena sādhipatibhāvato . Vipākānaṃ pana lokuttarānameva sādhipatibhāvo, na itaresanti te visuṃ niddhāretvā vuttā. Lokuttaravipākādhipatissa cettha purimakoṭṭhāseyeva saṅgaho veditabbo.

38. Nāsevanamūlake avitakkavicāramattaṃ vipākena saha gacchantenāti etaṃ mūlaṃ avitakkavicāramattaavitakkavicārapadehi avitakkehi saha yojentena napurejātasadisaṃ pāḷigamanaṃ kātabbanti vuttaṃ hoti. Sadisatā cettha yebhuyyena visadisatā ca daṭṭhabbā. Tattha hi āruppe avitakkavicāramattaṃ idha vipākaṃ avitakkavicāramattantiādi yojetabbanti ayamettha viseso. Idañca nāsevanavibhaṅgānantaraṃ likhitabbaṃ, na jhānānantaraṃ, kesuci potthakesu likhitaṃ.

Paccayavāre paṭhamaghaṭane pavattipaṭisandhiyoti dumūlakesu paṭhame sattasupi pañhesu pavattiñca paṭisandhiñca yojetvāti vuttaṃ hoti.

49. Paccanīye sattasu ṭhānesu satta mohā uddharitabbā mūlapadesu evāti savitakkasavicārādipadesu mūlapadameva avasānabhāvena yesu pañhesu yojitaṃ, tesu sattasu pañhesu satta mohā uddharitabbāti attho.

Pañhāvārapaccanīye ‘‘avitakkavicāramatto dhammo avitakkavicāramattassa dhammassa ārammaṇasahajātaupanissayakammapaccayena paccayo’’ti kesuci potthakesu pāṭho dissati, upanissayena pana saṅgahitattā ‘‘kammapaccayena paccayo’’ti na sakkā vattuṃ. Upādinnattikapañhāvārapaccanīye hi ‘‘anupādinnaanupādāniyo dhammo anupādinnaanupādāniyassa dhammassa sahajātaupanissayapaccayena paccayo’’ti (paṭṭhā. 1.4.58, 62) ettakameva vuttaṃ. Parittattikapañhāvārapaccanīye ca ‘‘mahaggato dhammo mahaggatassa dhammassa ārammaṇasahajātaupanissayapaccayena paccayo’’ti (paṭṭhā. 2.12.57, 65, 73) ettakameva vuttanti. Ettakameva ca avitakkavicāramattaṃ kammaṃ appamāṇaṃ mahaggatañca, tañca dubbalaṃ na hotīti etehiyeva vacanehi viññāyatīti.

Vitakkattikavaṇṇanā niṭṭhitā.

8. Dassanenapahātabbattikavaṇṇanā

Dassanenapahātabbattike dassanena pahātabbo dhammo bhāvanāya pahātabbassa dhammassa ekenapi paccayena paccayo na hotīti idaṃ paṭiccasamuppādavibhaṅge vicāritanayena vicāretabbanti.

Dassanenapahātabbattikavaṇṇanā niṭṭhitā.

Pucchāgaṇanagāthāyo

Kusalādi ekakattaya-mathādi antena majjhimantena;

Ādi ca majjhena dukā, tayo tikeko ca viññeyyo.

Tesvekekaṃ mūlaṃ katvā, taṃ sattasattakā pucchā;

Ekekapaccaye yathā, bhavanti ekūnapaññāsa.

Chasattatādhikasataṃ, sahassamekañca suddhike pucchā;

Esa ca nayonulome, paccanīye cāti nāññattha.

Rāsiguṇitassa rāsissaḍḍhaṃ, saha rāsikassa piṇḍo so;

Rāsissa vā sahekassaḍḍhaṃ, puna rāsinā guṇitaṃ.

Iti hetumūlakāduka-tikādayo chacca sattatisatā dve;

Catuvīsatettha pucchā, aḍḍhuḍḍhasahassanahutañca.

Tāsaṃ yasmā suddhika-nayo na paccekapaccaye tasmā;

Catuvīsatiguṇitānaṃ, sasuddhikānaṃ ayaṃ gaṇanā.

Lakkhattayaṃ dvinahutaṃ, pañca sahassāni satta ca satāni;

Dvāpaññāsā etā, anulome piṇḍitā pucchā.

Anulomasadisagaṇanā, bhavanti pucchānaye ca paccanīye;

Hāpetvā pana sese, nayadvaye suddhike laddhā.

Chappaññāsa bhavanti pucchā, chasatasahitañca lakkhaterasakaṃ;

Pucchānayesu gaṇitā, paṭiccavāre catūsvapi.

Sattahi guṇitā kusalattike dvayaṃ, navutiñceva pañcasatā;

Cattāri sahassāni ca, tathekanavute ca lakkhakā.

Nādvāvīsati guṇitā, tikesu sabbesu vīsati ca koṭi;

Lakkhattayaṃ sahassaṃ, catuvīsati cāpi viññeyyā.

Tikapaṭṭhānaṃ.

Ekakapaccaye pana, nava nava katvā sasoḷasadvisataṃ;

Hetudukapaṭhamavāre, paṭhamanaye suddhike pucchā.

Hetādimūlakanaye-svekekasmiṃ dukādibhedayute;

Caturāsīticatusata-sahitaṃ sahassadvayaṃ pucchā.

Tā catuvīsatiguṇitā, sasuddhikā ettha honti anulome;

Dvattiṃsaṭṭhasatādhika-sahassanavakaḍḍhalakkhakā.

Evaṃ paccanīye dve, suddhikarahitā catūsvato honti;

Channavutaṭṭhasataṭṭha-tiṃsasahassadvilakkhakāni.

Tā pana sattaguṇā dve, sattatisatadvayaṃ sahassāni;

Dvāsattati honti tato, soḷasa lakkhāni hetuduke.

Tā sataguṇā dukasate, satadvayaṃ sattavīsati sahassā;

Dvāsattatilakkhāni ca, soḷasakoṭi tato pucchā.

Dukapaṭṭhānaṃ.

Dukatikapaṭṭhāne tika-pakkhepo hoti ekamekaduke;

Tassa chasaṭṭhiguṇena te, chasaṭṭhisataṃ dukā honti.

Hetudukaladdhapucchā, guṇitā tehi ca honti tikapadameva;

Dukapaṭṭhāne pucchā, tāsaṃ gaṇanā ayaṃ ñeyyā.

Dvāpaññāsa satāni ca, naveva nahutāni nava ca saṭṭhiñca;

Lakkhāni tīhi sahitaṃ, sataṃ sahassañca koṭinaṃ.

Dukatikapaṭṭhānaṃ.

Tikadukapaṭṭhāne tika-mekekaṃ dvisatabhedanaṃ katvā;

Dvāvīsadvisataguṇā, ñeyyā kusalattike laddhā.

Pucchā aṭṭhasatādhika-catusahassadvilakkhayuttānaṃ;

Koṭīnaṃ chakkamatho, koṭisahassāni cattāri.

Tikadukapaṭṭhānaṃ.

Tikatikapaṭṭhāne , tesaṭṭhividhekekabhedanā tu tikā;

Tehi ca guṇitā kusala-ttikapucchāpi honti pucchā tā.

Dvādasa pañcasatā catu-saṭṭhisahassāni navuti cekūnā;

Lakkhānamekasaṭṭhi, dvādasasatakoṭiyo ceva.

Tikatikapaṭṭhānaṃ.

Dvayahīnadvayasataguṇo, ekeko dukaduke tehi;

Hetuduke laddhā saṅkhya-bhedehi ca vaḍḍhitā pucchā.

Chasatayutāni pañcā-sītisahassāni lakkhanavakañca;

Ekādasāpi koṭi, puna koṭisatāni tettiṃsa.

Dukadukapaṭṭhānaṃ.

Sampiṇḍitā tu pucchā, anulome chabbidhepi paṭṭhāne;

Chattiṃsatisatasahassa-ṭṭhakayutasattanahutāni.

Lakkhāni chacca cattā-līseva navātha koṭiyo dasa ca;

Sattakoṭisatehi ca, koṭisahassāni nava honti.

Tā catuguṇitā pucchā, catuppabhede samantapaṭṭhāne;

Catucattālīsasatattayaṃ, sahassāni terasa ca.

Sattāsīti ca lakkhānaṃ, koṭīnañca sattasattatiyo;

Hontiṭṭhasatāniṭṭha-tiṃsasatasahassāni iti gaṇanā.

Paṭṭhānassa pucchāgaṇanagāthā.

Paṭṭhānapakaraṇa-mūlaṭīkā samattā.

Iti bhadantaānandācariyakena katā līnatthapadavaṇṇanā

Abhidhammassa mūlaṭīkā samattā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app