1. Devadahavaggo

Namo tassa bhagavato arahato sammāsambuddhassa Majjhimanikāye Uparipaṇṇāsa-aṭṭhakathā 1. Devadahavaggo 1. Devadahasuttavaṇṇanā 1.Evaṃme sutanti devadahasuttaṃ. Tattha devadahaṃ nāmāti devā vuccanti rājāno, tattha

ĐỌC BÀI VIẾT

2. Anupadavaggo

2. Anupadavaggo 1. Anupadasuttavaṇṇanā 93.Evaṃme sutanti anupadasuttaṃ. Tattha etadavocāti etaṃ (paṭi. ma. 3.4) ‘‘paṇḍito’’tiādinā nayena dhammasenāpatisāriputtattherassa guṇakathaṃ avoca. Kasmā? Avasesattheresu hi

ĐỌC BÀI VIẾT

3. Suññatavaggo

3. Suññatavaggo 1. Cūḷasuññatasuttavaṇṇanā 176.Evaṃme sutanti cūḷasuññatasuttaṃ. Tattha ekamidanti thero kira bhagavato vattaṃ katvā attano divāṭṭhānaṃ gantvā kālaparicchedaṃ katvā nibbānārammaṇaṃ suññatāphalasamāpattiṃ

ĐỌC BÀI VIẾT

4. Vibhaṅgavaggo

4. Vibhaṅgavaggo 1. Bhaddekarattasuttavaṇṇanā 272.Evaṃme sutanti bhaddekarattasuttaṃ. Tattha bhaddekarattassāti vipassanānuyogasamannāgatattā bhaddakassa ekarattassa. Uddesanti mātikaṃ. Vibhaṅganti vitthārabhājanīyaṃ. Atītanti atīte pañcakkhandhe. Nānvāgameyyāti taṇhādiṭṭhīhi nānugaccheyya. Nappaṭikaṅkheti taṇhādiṭṭhīhi na

ĐỌC BÀI VIẾT

5. Saḷāyatanavaggo

5. Saḷāyatanavaggo 1. Anāthapiṇḍikovādasuttavaṇṇanā 383.Evaṃme sutanti anāthapiṇḍikovādasuttaṃ. Tattha bāḷhagilānoti adhimattagilāno maraṇaseyyaṃ upagato. Āmantesīti gahapatissa kira yāva pādā vahiṃsu, tāva divase sakiṃ vā dvikkhattuṃ

ĐỌC BÀI VIẾT

Ganthārambhakathā

Namo tassa bhagavato arahato sammāsambuddhassa Saṃyuttanikāye Sagāthāvagga-aṭṭhakathā Ganthārambhakathā Karuṇāsītalahadayaṃ , paññāpajjotavihatamohatamaṃ; Sanarāmaralokagaruṃ, vande sugataṃ gativimuttaṃ. Buddhopi buddhabhāvaṃ, bhāvetvā ceva sacchikatvā ca; Yaṃ upagato

ĐỌC BÀI VIẾT

1. Devatāsaṃyuttaṃ

1. Devatāsaṃyuttaṃ 1. Naḷavaggo 1. Oghataraṇasuttavaṇṇanā Tattha saṃyuttāgamo nāma sagāthāvaggo, nidānavaggo, khandhakavaggo, saḷāyatanavaggo, mahāvaggoti pañcavaggo hoti. Suttato – ‘‘Satta suttasahassāni, satta suttasatāni

ĐỌC BÀI VIẾT

2. Devaputtasaṃyuttaṃ

2. Devaputtasaṃyuttaṃ 1. Paṭhamavaggo 1. Paṭhamakassapasuttavaṇṇanā 82. Devaputtasaṃyuttassa paṭhame devaputtoti devānañhi aṅke nibbattā purisā devaputtā nāma, itthiyo devadhītaro nāma honti. Nāmavasena apākaṭāva

ĐỌC BÀI VIẾT

3. Kosalasaṃyuttaṃ

3. Kosalasaṃyuttaṃ 1. Paṭhamavaggo 1. Daharasuttavaṇṇanā 112. Kosalasaṃyuttassa paṭhame bhagavatā saddhiṃ sammodīti yathā khamanīyādīni pucchanto bhagavā tena, evaṃ sopi bhagavatā saddhiṃ samappavattamodo

ĐỌC BÀI VIẾT

4. Mārasaṃyuttaṃ

4. Mārasaṃyuttaṃ 1. Paṭhamavaggo 1. Tapokammasuttavaṇṇanā 137. Mārasaṃyuttassa paṭhame uruvelāyaṃ viharatīti paṭividdhasabbaññutaññāṇo uruvelagāmaṃ upanissāya viharati. Paṭhamābhisambuddhoti abhisambuddho hutvā paṭhamaṃ antosattāhasmiṃyeva. Dukkarakārikāyāti chabbassāni katāya dukkarakārikāya. Māro

ĐỌC BÀI VIẾT

5. Bhikkhunīsaṃyuttaṃ

5. Bhikkhunīsaṃyuttaṃ 1. Āḷavikāsuttavaṇṇanā 162. Bhikkhunīsaṃyuttassa paṭhame āḷavikāti āḷaviyaṃ jātā āḷavinagaratoyeva ca nikkhamma pabbajitā. Andhavananti kassapasammāsambuddhassa cetiye navakammatthāya dhanaṃ samādapetvā āgacchantassa yasodharassa nāma

ĐỌC BÀI VIẾT

6. Brahmasaṃyuttaṃ

6. Brahmasaṃyuttaṃ 1. Paṭhamavaggo 1. Brahmāyācanasuttavaṇṇanā 172. Brahmasaṃyuttassa paṭhame parivitakko udapādīti sabbabuddhānaṃ āciṇṇasamāciṇṇo ayaṃ cetaso vitakko udapādi. Kadā udapādīti? Buddhabhūtassa aṭṭhame sattāhe

ĐỌC BÀI VIẾT

7. Brāhmaṇasaṃyuttaṃ

7. Brāhmaṇasaṃyuttaṃ 1. Arahantavaggo 1. Dhanañjānīsuttavaṇṇanā 187. Brāhmaṇasaṃyuttassa paṭhame dhanañjānīti dhanañjānigottā. Ukkaṭṭhagottā kiresā. Sesabrāhmaṇā kira brahmuno mukhato jātā, dhanañjānigottā matthakaṃ bhinditvā nikkhantāti

ĐỌC BÀI VIẾT

8. Vaṅgīsasaṃyuttaṃ

8. Vaṅgīsasaṃyuttaṃ 1. Nikkhantasuttavaṇṇanā 209. Vaṅgīsasaṃyuttassa paṭhame aggāḷave cetiyeti āḷaviyaṃ aggacetiye. Anuppanne buddhe aggāḷavagotamakādīni yakkhanāgādīnaṃ bhavanāni, cetiyāni ahesuṃ. Uppanne buddhe tāni apanetvā

ĐỌC BÀI VIẾT

9. Vanasaṃyuttaṃ

9. Vanasaṃyuttaṃ 1. Vivekasuttavaṇṇanā 221. Vanasaṃyuttassa paṭhame kosalesu viharatīti satthu santike kammaṭṭhānaṃ gahetvā tassa janapadassa sulabhabhikkhatāya tattha gantvā viharati. Saṃvejetukāmāti vivekaṃ paṭipajjāpetukāmā. Vivekakāmoti tayo

ĐỌC BÀI VIẾT

10. Yakkhasaṃyuttaṃ

10. Yakkhasaṃyuttaṃ 1. Indakasuttavaṇṇanā 235. Yakkhasaṃyuttassa paṭhame indakassāti indakūṭanivāsino yakkhassa. Yakkhato hi kūṭena, kūṭato ca yakkhena nāmaṃ laddhaṃ. Rūpaṃ na jīvanti vadantīti yadi

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app