13. UDAYASUTTANIDDESO – DIỄN GIẢI KINH UDAYA

Nguồn: Tam Tạng Pāli – Sinhala thuộc Buddha Jayanti Tripitaka Series (BJTS) – Lời tiếng Việt: Tỳ khưu Indacanda

(XIV) Câu hỏi của thanh niên Udaya:

Jhāyiṃ virajamāsīnaṃ (iccāyasmā udayo) katakiccaṃ anāsavaṃ, pāraguṃ sabbadhammānaṃ, atthi pañhena āgamaṃ aññāvimokkhaṃ pabrūhi avijjāya pabhedanaṃ.

(Tôn giả Udaya nói rằng:) “Với ý định (hỏi) câu hỏi, con đã đi đến bậc có thiền chứng, không còn bụi bặm, đang ngồi, bậc đã làm xong phận sự, không còn lậu hoặc, đã đi đến bờ kia của tất cả các pháp, xin ngài hãy nói về sự giải thoát do trí giác ngộ, về sự phá vỡ vô minh.

Udaya:
1105. Tôn giả U-da-ya:
Con đến với câu hỏi,
Về tất cả mọi pháp,
Ðể hỏi bậc tu thiền,
Bậc an tọa không bụi;
Trách nhiệm đã làm xong,
Bậc không có lậu hoặc,
Ðã đạt bờ bên kia,
Hãy nói trí giải thoát
Ðể phá hoại vô minh.

(Kinh Tập, chương V)

Jhāyiṃ virajamāsīnan ti – Jhāyī ti jhāyī bhagavā, paṭhamenapi jhānena jhāyī, dutiyenapi jhānena jhāyī, tatiyenapi jhānena jhāyī, catutthenapi jhānena jhāyī, savitakkasavicārenapi jhānena jhāyī, avitakkavicāramattenapi jhānena jhāyī, avitakkaavicārenapi jhānena jhāyī, sappītikenapi jhānena jhāyī, nippītikenapi jhānena jhāyī, sātasahagatenapi jhānena jhāyī, upekkhāsahagatenapi jhānena jhāyī, suññatenapi jhānena jhāyī, animittenapi jhānena jhāyī, appaṇihitenapi jhānena jhāyī, lokiyenapi jhānena jhāyī, lokuttarenapi jhānena jhāyī. Jhānarato ekattamanuyutto sadatthagaruko ’ti – jhāyī. Virajan ti rāgo rajo, doso rajo, moho rajo, kodho rajo, upanāho rajo, –pe– sabbākusalābhisaṅkhārā rajā. Te rajā buddhassa bhagavato pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Tasmā buddho arajo virajo nirajo rajāpagato rajavippahīno rajavippamutto sabbarajavītivatto.  

1. “Rāgo rajo na ca pana reṇu vuccati rāgassetaṃ adhivacanaṃ rajoti, etaṃ rajaṃ vippajahitva cakkhumā tasmā jino vigatarajoti vuccati.

1. Luyến ái là bụi bặm, nhưng không phải nói đến bụi đất, từ ‘bụi bặm’ này là tên gọi của luyến ái. Bậc Hữu Nhãn, sau khi dứt bỏ hẳn bụi bặm này, vì thế, đấng Chiến Thắng được gọi là ‘bậc đã tách lìa bụi bặm.’

2. Doso rajo na ca pana reṇu vuccati dosassetaṃ adhivacanaṃ rajoti, etaṃ rajaṃ vippajahitva cakkhumā
tasmā jino vigatarajoti vuccati
.
 

2. Sân hận là bụi bặm, nhưng không phải nói đến bụi đất, từ ‘bụi bặm’ này là tên gọi của sân hận. Bậc Hữu Nhãn, sau khi dứt bỏ hẳn bụi bặm này, vì thế, đấng Chiến Thắng được gọi là ‘bậc đã tách lìa bụi bặm.’

3. Moho rajo na ca pana reṇu vuccati mohassetaṃ adhivacanaṃ rajoti, etaṃ rajaṃ vippajahitva cakkhumā tasmā jino vigatarajoti vuccatī ”ti.Virajaṃ.

3. Si mê là bụi bặm, nhưng không phải nói đến bụi đất, từ ‘bụi bặm’ này là tên gọi của si mê. Bậc Hữu Nhãn, sau khi dứt bỏ hẳn bụi bặm này, vì thế, đấng Chiến Thắng được gọi là ‘bậc đã tách lìa bụi bặm.’”– ‘không còn bụi bặm’ là như thế. 

Āsīnan ti nisinno bhagavā pāsāṇake cetiye ’ti – āsīno.

4. “Nagassa passe āsīnaṃ muniṃ dukkhassa pāraguṃ, sāvakā payirupāsanti tevijjā maccuhāyino ”ti.

4. “Các vị Thinh Văn, có ba Minh, có sự chiến thắng Thần Chết, hầu cận bậc Hiền Trí, vị đã đi đến bờ kia của khổ đau, đang ngồi ở sườn của ngọn núi.”

Evampi bhagavā āsīno. Athavā bhagavā sabbossukkapaṭippassaddhattā āsīno, vutthavāso ciṇṇacaraṇo –pe– jātimaraṇasaṃsāro, natthi tassa punabbhavo ’ti. Evampi bhagavā āsīno ’ti – jhāyiṃ virajamāsīnaṃ. Iccāyasmā udayo ti –pe–

Katakiccaṃ anāsavan ti buddhassa bhagavato kiccākiccaṃ karaṇīyākaraṇīyaṃ pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvakataṃ āyatiṃ anuppādadhammaṃ, tasmā buddho katakicco.

5. “Yassa ca visatā natthi chinnasotassa bhikkhuno, kiccākiccapahīnassa pariḷāho na vijjatī ”ti.

5. “Đối với vị tỳ khưu nào không có tham ái, có dòng chảy đã được cắt đứt, có phận sự và không phải phận sự đã được dứt bỏ, sự bực bội (của vị ấy) không tìm thấy.”

Katakiccaṃ anāsavan ti – Āsavā ti cattāro āsavā: kāmāsavo bhavāsavo diṭṭhāsavo avijjāsavo. Te āsavā buddhassa bhagavato pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā, tasmā buddho anāsavo ’ti – katakiccaṃ anāsavaṃ.

Pāraguṃ sabbadhammānan ti bhagavā abhiññāparagū, pariññāpāragū pahānapāragū, bhāvanāpāragū, sacchikiriyāpāragū, samāpattipāragū, abhiññāpāragū, sabbadhammānaṃ, pariññāpāragū sabbadukkhānaṃ, pahānapāragū, sabbakilesānaṃ, bhāvanāpāragū catunnaṃ maggānaṃ, sacchikiriyāpāragū nirodhassa, – samāpattipāragū sabbasamāpattīnaṃ. So vasippatto pāramippatto ariyasmiṃ sīlasmiṃ, vasippatto pāramippatto ariyasmiṃ samādhismiṃ, vasippatto pāramippatto ariyāya paññāya, vasippatto pāramippatto ariyāya vimuttiyā. So pāragato pāramippatto antagato antappatto, koṭigato koṭippatto, pariyantagato pariyantappatto, vosānagato vosānappatto, tāṇagato tāṇappatto, lenagato lenappatto, saraṇagato saraṇappatto, abhayagato abhayappatto, accutagato accutappatto, amatagato amatappatto, nibbānagato nibbānappatto. So vutthavāso ciṇṇacaraṇo –pe– jātimaraṇasaṃsāro, natthi tassa punabbhavo ’ti – pāraguṃ sabbadhammānaṃ. 

Atthi pañhena āgaman ti pañhena atthikāmha āgatā, pañhaṃ pucchitukāmamha āgatā, paññaṃ sotukāmā āgatamhā ’ti – ‘evampi atthi pañhena āgamaṃ.’ Athavā pañhatthikānaṃ pañhaṃ pucchitukāmānaṃ pañhaṃ sotukāmānaṃ āgamanaṃ abhikkamanaṃ upasaṅkamanaṃ payirupāsanaṃ atthi, evampi atthi pañhena āgamaṃ. Athavā pañhāgamo tuyhaṃ atthi, tvampi pahū, tvamasi alamatto mayā pucchitaṃ kathetuṃ vissajjetuṃ, vahassetaṃ bhāran ’ti – evampi ‘atthi pañhena āgamaṃ.’ 

Aññāvimokkhaṃ pabrūhī ti aññāvimokkho vuccati arahattavimokkho, arahattavimokkhaṃ pabrūhi ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehī ’ti – aññāvimokkhaṃ pabrūhi. 

Avijjāya pabhedanan ti avijjāya bhedanaṃ pabhedanaṃ pahānaṃ vūpasamo paṭinissaggo paṭippassaddhaṃ amataṃ nibbānan ’ti – avijjāya pabhedanaṃ.

Tenāha so brāhmaṇo: Jhāyiṃ virajamāsīnaṃ (iccāyasmā udayo) katakiccaṃ anāsavaṃ, pāraguṃ sabbadhammānaṃ atthi pañhena āgamaṃ aññāvimokkhaṃ pabrūhi avijjāya pabhedanan ”ti. 

Vì thế, vị Bà-la-môn ấy đã nói rằng:

(Tôn giả Udaya nói rằng:) “Với ý định (hỏi) câu hỏi, con đã đi đến bậc có thiền chứng, không còn bụi bặm, đang ngồi, bậc đã làm xong phận sự, không còn lậu hoặc, đã đi đến bờ kia của tất cả các pháp, xin Ngài hãy nói về sự giải thoát do trí giác ngộ, về sự phá vỡ vô minh.”

Pahānaṃ kāmacchandānaṃ (udayāti bhagavā) domanassāna cūbhayaṃ, thīnassa ca panūdanaṃ kukkuccānaṃ nivāraṇaṃ.

(Đức Thế Tôn nói: “Này Udaya,) sự dứt bỏ đối với những mong muốn về dục và những nỗi ưu phiền, cả hai loại, việc xua đi sự dã dượi, và việc che lấp các trạng thái hối hận. Thế Tôn:

1106. Ðây lời Thế Tôn nói:
Hỡi này U-đa-ya,
Ðoạn ước muốn, dục vọng,
Và cả hai loại ưu,
Và trừ bỏ hôn trầm,
Ngăn chận mọi hối hận.
(Kinh Tập, chương V)

Pahānaṃ kāmacchandānan ti – Chando ti yo kāmesu kāmacchando kāmarāgo kāmanandi kāmataṇhā kāmasineho kāmapipāsā kāmapariḷāho kāmamucchā kāmajjhosānaṃ kāmogho kāmayogo kāmūpādānaṃ kāmacchandanīvaraṇaṃ. Pahānaṃ kāmacchandānan ti kāmacchandānaṃ pahānaṃ vūpasamaṃ paṭinissaggaṃ paṭippassaddhiṃ amataṃ nibbānan ’ti – pahānaṃ kāmacchandānaṃ. Udayāti bhagavā ti –pe–.

Domanassāna cūbhayan ti – Domanassan ti yaṃ cetasikaṃ asātaṃ cetasikaṃ dukkhaṃ, cetosamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ, cetosamphassajā asātā dukkhā vedanā. Domanassāna cūbhayan ti kāmacchandassa ca domanassassa ca ubhinnaṃ pahānaṃ vūpasamo paṭinissaggo paṭippassaddhi amataṃ nibbānan ’ti – domanassāna cūbhayaṃ.

Thīnassa ca panūdanan ti – Thīnan ti yā cittassa akallatā akammaññatā olīyanā sallīyanā līnā līyanā līyitattaṃ thīnaṃ thīyanā thīyitattaṃ cittassa. Thīnassa ca panūdanan ti thīnassa ca panūdanaṃ pahānaṃ vūpasamo paṭinissaggo paṭippassaddhi6 amataṃ nibbānan ’ti – thīnassa ca panūdanaṃ. 

Kukkuccānaṃ nivāraṇan ti – Kukkuccan ti hatthakukkuccampi kukkuccaṃ, pādakukkuccampi kukkuccaṃ, hatthapādakukkuccampi kukkuccaṃ. Akappiye kappiyasaññitā, kappiye akappiyasaññitā, avajje vajjasaññitā, vajje avajjasaññitā. Yaṃ evarūpaṃ kukkuccaṃ kukkuccāyanā kukkuccāyitattaṃ cetaso vippaṭisāro manovilekho. Idaṃ vuccati kukkuccaṃ.

Api ca dvīhi kāraṇehi uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho: katattā ca akatattā ca. Kathaṃ katattā ca akatattā ca uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho? ‘Kataṃ me kāyaduccaritaṃ akataṃ me kāyasucaritan ’ti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho. ‘Kataṃ me vacīduccaritaṃ akataṃ me vacīsucaritan ’ti –pe– ‘kataṃ me manoduccaritaṃ akataṃ me manosucaritan ’ti –pe– ‘kato me pāṇātipāto akatā me pāṇātipātā veramaṇī ’ti –pe– ‘kataṃ me adinnādānaṃ akataṃ me adinnādānā veramaṇī ’ti –pe– ‘kato me kāmesu micchācāro akatā me kāmesu micchācārā veramaṇī ’ti –pe– ‘kato me musāvādo akatā me musāvādā veramaṇī ’ti –pe– ‘katā me pisunā vācā akatā me pisunāya vācāya veramaṇī ’ti –pe– ‘katā me pharusāvācā akatā me pharusāya vācāya veramaṇī ’ti –pe– ‘kato me samphappalāpo akatā me samphappalāpo veramaṇī ’ti –pe– ‘katā me abhijjhā akatā me anabhijjhā ’ti –pe– ‘kato me vyāpādo akatā me abyāpādo ’ti –pe– ‘katā me micchādiṭṭhi akatā me sammādiṭṭhī ’ti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho. Evaṃ katattā ca akatattā ca uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho.   

Athavā ‘sīlesumhi na paripūrakārī ’ti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho. ‘Indriyesumhi aguttadvāro ’ti – Bhojane amattaññumhī ’ti – Jāgariyaṃ ananuyuttomhī ’ti – Na satisampajaññena samannāgatomhī ’ti – Abhāvitā me cattāro satipaṭṭhānā ’ti – Abhāvitā me cattāro sammappadhānā ’ti – Abhāvitā me cattāro iddhipādā ’ti – Abhāvitāni me pañcindriyānī ’ti – Abhāvitāni me pañcabalānī ’ti – Abhāvitā me satta bojjhaṅgā ’ti – Abhāvito me ariyo aṭṭhaṅgiko maggo ’ti – Dukkhaṃ me apariññātan ’ti – Samudayo me appahīno ’ti – Maggo me abhāvito ’ti – Nirodho me asacchikato ’ti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho. Kukkuccānaṃ nivāraṇan ti kukkuccānaṃ āvaraṇaṃ nīvaraṇaṃ pahānaṃ vūpasamo paṭinissaggo paṭippassaddhi amataṃ nibbānan ’ti – kukkuccānaṃ nivāraṇaṃ.

Tenāha bhagavā:

Pahānaṃ kāmacchandānaṃ (udayāti bhagavā) domanassāna cūbhayaṃ, thīnassa ca panūdanaṃ kukkuccānaṃ nivāraṇan ”ti.
 

Vì thế, đức Thế Tôn đã nói rằng:

(Đức Thế Tôn nói: “Này Udaya,) sự dứt bỏ đối với những mong muốn về dục và những nỗi ưu phiền, cả hai loại, việc xua đi sự dã dượi, và việc che lấp các trạng thái hối hận.

Upekkhāsatisaṃsuddhaṃ dhammatakkapurejavaṃ, aññāvimokkhaṃ pabrūmi avijjāya pabhedanaṃ.

Ta nói về sự giải thoát do trí giác ngộ, về sự phá vỡ vô minh có xả và niệm hoàn toàn trong sạch, có sự suy tầm đúng pháp đi trước.”

1107. Ta nói trí giải thoát,
Ðể phá hoại vô minh,
Thanh tịnh nhờ xả niệm,
Suy tư pháp đi trước.
(Kinh Tập, chương V)

Upekkhāsatisaṃsuddhan ti – Upekkhā ti yā catutthe jhāne upekkhā upekkhanā ajjhupekkhanā cittasamatho cittapassaddhatā majjhattatā cittassa. Satī ti yā catutthe jhāne upekkhaṃ ārabbha sati anussati –pe– sammāsati. Upekkhāsatisaṃsuddhan ti catutthe jhāne upekkhā ca sati ca suddhā honti visuddhā saṃsuddhā parisuddhā pariyodātā anaṅgaṇā vigatūpakkilesā mudubhūtā kammaniyā ṭhitā āneñjappattā ’ti – upekkhāsatisaṃsuddhaṃ.

Dhammatakkapurejavan ti dhammatakko vuccati sammāsaṅkappo, so ādito hoti, purato hoti, pubbaṅgamo hoti, aññāvimokkhassā ’ti – evampi ‘dhammatakkapurejavaṃ.’ Athavā dhammatakko vuccati sammādiṭṭhi, sā ādito hoti, purato hoti, pubbaṅgamā hoti, aññāvimokkhassā ’ti – evampi ‘dhammatakkapurejavaṃ.’ Athavā dhammatakko vuccati catunnaṃ maggānaṃ pubbabhāgavipassanā, sā ādito hoti, purato hoti, pubbaṅgamā hoti aññāvimokkhassā ’ti – evampi ‘dhammatakkapurejavaṃ.’

Aññāvimokkhaṃ pabrūmī ti aññāvimokkho vuccati arahattavimokkho. Arahattavimokkhaṃ pabrūmi ācikkhāmi desemi paññapemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi pakāsemī ’ti – aññāvimokkhaṃ pabrūmi.

Avijjāya pabhedanan ti – Avijjā ti dukkhe aññāṇaṃ –pe– avijjā moho akusalamūlaṃ. Avijjāya pabhedanan ti avijjāya pabhedanaṃ pahānaṃ vūpasamo paṭinissaggo paṭippassaddhi amataṃ nibbānan ’ti – avijjāya pabhedanaṃ.

Tenāha bhagavā: Upekkhāsatisaṃsuddhaṃ dhammatakkapurejavaṃ, aññāvimokkhaṃ pabrūmi avijjāya pabhedanan ”ti. 

Vì thế, đức Thế Tôn đã nói rằng:

Ta nói về sự giải thoát do trí giác ngộ, về sự phá vỡ vô minh có xả và niệm hoàn toàn trong sạch, có sự suy tầm đúng pháp đi trước.

 Kiṃ su saṃyojano loko kiṃ su tassa vicāraṇaṃ, kissassa vippahānena nibbānaṃ iti vuccati.

Thế gian có cái gì là sự ràng buộc? Cái gì, đối với nó, là phương tiện xem xét? Do lìa bỏ cái gì được gọi là ‘Niết Bàn’?

Udaya:
1108. Ðời cái gì trói buộc,
Cái gì, đời vận hành?
Do đoạn được cái gì,
Ðược gọi là Niết-bàn?

(Kinh Tập, chương V)

Kiṃ su saṃyojano loko ti kiṃ lokassa saṃyojanaṃ lagganaṃ bandhanaṃ upakkileso, kena loko yutto payutto āyutto samāyutto laggo laggito paḷibuddho ’ti – kiṃ su saṃyojano loko.

Kiṃ su tassa vicāraṇan ti kiṃ tassa cāraṇaṃ vicāraṇaṃ paṭivicāraṇaṃ. Kena loko carati vicarati paṭivicaratī ’ti – kiṃ su tassa vicāraṇaṃ.

Kissassa vippahānena nibbānaṃ iti vuccatī ti kissassa vippahānena vūpasamena paṭinissaggena paṭippassaddhiyā, nibbānaṃ iti vuccati pavuccati kathīyati bhaṇīyati dīpīyati voharīyatī ’ti – kissassa vippahānena nibbānaṃ iti vuccati.

Tenāha so brāhmaṇo: Kiṃ su saṃyojano loko kiṃ su tassa vicāraṇaṃ, kissassa vippahānena nibbānaṃ iti vuccatī ”ti. 

Vì thế, vị Bà-la-môn ấy đã nói rằng:

Thế gian có cái gì là sự ràng buộc?

Cái gì, đối với nó, là phương tiện xem xét?

Do lìa bỏ cái gì

được gọi là ‘Niết Bàn’?

Nandisaṃyojano loko vitakkassa vicāraṇaṃ taṇhāya vippahānena nibbānaṃ iti vuccati.

“Thế gian có vui thích là sự ràng buộc. Suy tầm, đối với nó, là phương tiện xem xét. Do lìa bỏ tham ái được gọi là ‘Niết Bàn.’”

Thế Tôn:
1109. Ðời bị hỷ trói buộc,
Suy tầm là sở hành,
Do đoạn được khát ái,
Ðược gọi là Niết-bàn.
(Kinh Tập, chương V)

Nandisaṃyojano loko ti nandi vuccati taṇhā, yo rāgo sārāgo –pe– abhijjhā lobho akusalamūlaṃ; ayaṃ vuccati nandi. Yā nandi lokassa saṃyojanaṃ lagganaṃ bandhanaṃ upakkileso, imāya nandiyā loko yutto payutto āyutto samāyutto laggo laggito paḷibuddho ’ti – nandisaṃyojano loko.

Vitakkassa vicāraṇan ti – Vitakko ti nava vitakkā: kāmavitakko vyāpādavitakko vihiṃsāvitakko ñātivitakko janapadavitakko amaravitakko parānuddayatāpaṭisaṃyutto vitakko lābhasakkārasilokapaṭisaṃyutto vitakko anavaññattipaṭisaṃyutto vitakko, ime vuccanti nava vitakkā. Ime nava vitakkā lokassa cāraṇā vicāraṇā paṭivicāraṇā. Imehi navahi vitakkehi loko carati vicarati paṭivicaratī ’ti – vitakkassa vicāraṇaṃ.

Taṇhāya vippahānena nibbānaṃ iti vuccatī ti – Taṇhā ti rūpataṇhā –pe– dhammataṇhā. Taṇhāya vippahānena nibbānaṃ iti vuccatī ti taṇhāya vippahānena vūpasamena paṭinissaggena paṭippassaddhiyā nibbānaṃ iti vuccati pavuccati kathīyati bhaṇīyati dīpīyati voharīyatī ’ti – taṇhāya vippahānena nibbānaṃ iti vuccati.

Tenāha bhagavā:

Nandisaṃyojano loko vitakkassa vicāraṇaṃ, taṇhāya vippahānena nibbānaṃ iti vuccatī ”ti.
 

Vì thế, đức Thế Tôn đã nói rằng:

Thế gian có vui thích là sự ràng buộc. Suy tầm, đối với nó, là phương tiện xem xét. Do lìa bỏ tham ái được gọi là ‘Niết Bàn.’”

Kathaṃ satassa carato viññāṇaṃ uparujjhati, bhagavantaṃ puṭṭhumāgamhā taṃ suṇoma vaco tava.

Như thế nào đối với vị có niệm, trong lúc thực hành, thức (của vị ấy) được đình chỉ? Chúng con đã đi đến để hỏi đức Thế Tôn, hãy cho chúng con nghe lời nói của Ngài.” 

Udaya:
1110. Người sở hành chánh niệm,
Thức được diệt thế nào?
Con đến hỏi Thế Tôn,
Nghe lời Thế Tôn nói.(Kinh Tập, chương V)

Kathaṃ satassa carato ti kathaṃ satassa sampajānassa carato vicarato irīyato vattayato pālayato yapayato yāpayato ’ti – kathaṃ satassa carato.

Viññāṇaṃ uparujjhatī ti viññāṇaṃ nirujjhati vūpasammati atthaṃ gacchati paṭippasambhatī ’ti – viññāṇaṃ uparujjhati.

Bhagavantaṃ puṭṭhumāgamhā ti buddhaṃ bhagavantaṃ puṭṭhuṃ pucchituṃ yācituṃ ajjhesituṃ pasādetuṃ āgamhā āgatamhā upāgatamhā sampattamhā tayā saddhiṃ samāgatamhā ’ti – bhagavantaṃ puṭṭhumāgamhā.

Taṃ suṇoma vaco tavā ti – Tan ti tuyhaṃ vacanaṃ byappathaṃ desanaṃ anusiṭṭhiṃ suṇoma uggaṇhāma dhārema upadhārema upalakkhemā ’ti – taṃ suṇoma vaco tava. 

Tenāha so brāhmaṇo: Kathaṃ satassa carato viññāṇaṃ uparujjhati, bhagavantaṃ puṭṭhumāgamhā taṃ suṇoma vaco tavā ”ti. 

Vì thế, vị Bà-la-môn ấy đã nói rằng:

Như thế nào đối với vị có niệm, trong lúc thực hành, thức (của vị ấy) được đình chỉ? Chúng con đã đi đến để hỏi đức Thế Tôn, hãy cho chúng con nghe lời nói ấy của Ngài.”

Ajjhattañca bahiddhā ca vedanaṃ nābhinandato evaṃ satassa carato viññāṇaṃ uparujjhati.

Đối với vị không thích t hú cảm thọ
ở nội phần và ngoại phần,
đối với vị có niệm như vậy, trong lúc thực hành,
thức (của vị ấy) được đình chỉ
.”

 Thế Tôn:
1111. Ai không có hoan hỷ,
Với nội và ngoại thọ,
Sở hành chánh niệm vậy,
Thức đạt được hoại diệt.(Kinh Tập, chương V)

Ajjhattañca bahiddhā ca vedanaṃ nābhinandato ti ajjhattaṃ vedanāsu vedanānupassī viharanto vedanaṃ nābhinandati nābhivadati na ajjhosāya tiṭṭhati abhinandanaṃ abhivadanaṃ ajjhosānaṃ gāhaṃ parāmāsaṃ abhinivesaṃ pajahati vinodeti byantīkaroti anabhāvaṃ gameti; bahiddhā vedanāsu vedanānupassī viharanto vedanaṃ nābhinandati nābhivadati na ajjhosāya tiṭṭhati abhinandanaṃ abhivadanaṃ ajjhosānaṃ gāhaṃ parāmāsaṃ abhinivesaṃ pajahati vinodeti byantīkaroti anabhāvaṃ gameti. Ajjhattabahiddhā vedanāsu vedanānupassī viharanto vedanaṃ nābhinandati nābhivadati na ajjhosāya tiṭṭhati abhinandanaṃ abhivadanaṃ ajjhosānaṃ gāhaṃ parāmāsaṃ abhinivesaṃ pajahati vinodeti byantīkaroti anabhāvaṃ gameti. 

Ajjhattaṃ samudayadhammānupassī vedanāsu vedanānupassī viharanto vedanaṃ nābhinandati nābhivadati na ajjhosāya tiṭṭhati abhinandanaṃ abhivadanaṃ ajjhosānaṃ gāhaṃ parāmāsaṃ abhinivesaṃ pajahati vinodeti byantīkaroti anabhāvaṃ gameti, ajjhattaṃ vayadhammānupassī vedanāsu vedanānupassī viharanto –pe– ajjhattaṃ samudayavayadhammānupassī vedanāsu vedanānupassī viharanto –pe–. Bahiddhā samudayadhammānupassī vedanāsu vedanānupassī viharanto vedanaṃ nābhinandati nābhivadati – na ajjhosāya tiṭṭhati abhinandanaṃ abhivadanaṃ ajjhosānaṃ gāhaṃ parāmāsaṃ abhinivesaṃ pajahati vinodeti byantīkaroti anabhāvaṃ gameti. Bahiddhā vayadhammānupassī vedanāsu vedanānupassī viharanto –pe– bahiddhā samudayavayadhammānupassī vedanāsu vedanānupassī viharanto –pe– ajjhattabahiddhā samudayadhammānupassī vedanāsu vedanānupassī viharanto –pe– ajjhattabahiddhā vayadhammānupassī vedanāsu vedanānupassī viharanto –pe– ajjhattabahiddhā samudayavayadhammānupassī vedanāsu vedanānupassī viharanto vedanaṃ nābhinandati nābhivadati na ajjhosāya tiṭṭhati abhinandanaṃ abhivadanaṃ ajjhosānaṃ gāhaṃ parāmāsaṃ abhinivesaṃ pajahati vinodeti byantīkaroti anabhāvaṃ gameti. Imehi dvādasahi ākārehi vedanāsu vedanānupassī viharanto –pe– anabhāvaṃ gameti. 

Athavā vedanaṃ aniccato passanto vedanaṃ nābhinandati nābhivadati na ajjhosāya tiṭṭhati abhinandanaṃ abhivadanaṃ ajjhosānaṃ gāhaṃ parāmāsaṃ abhinivesaṃ pajahati vinodeti byantīkaroti anabhāvaṃ gameti. Vedanaṃ dukkhato – rogato – gaṇḍato – sallato – aghato – ābādhato –pe– nissaraṇato passanto vedanaṃ nābhinandati nābhivadati na ajjhosāya tiṭṭhati abhinandanaṃ abhivadanaṃ ajjhosānaṃ gāhaṃ parāmāsaṃ abhinivesaṃ pajahati vinodeti byantīkaroti anabhāvaṃ gameti. Imehi catucattālīsāya ākārehi vedanāsu vedanānupassī viharanto vedanaṃ nābhinandati nābhivadati na ajjhosāya tiṭṭhati abhinandanaṃ abhivadanaṃ ajjhosānaṃ gāhaṃ parāmāsaṃ abhinivesaṃ pajahati vinodeti byantīkaroti anabhāvaṃ gametī ’ti – ajjhattañca bahiddhā ca vedanaṃ nābhinandato. 

Evaṃ satassa carato ti evaṃ satassa sampajānassa carato vicarato irīyato vattayato pālayato yapayato yāpayato ’ti – evaṃ satassa carato.

Viññāṇaṃ uparujjhatī ti puññābhisaṅkhārasahagataṃ viññāṇaṃ apuññābhisaṅkhārasahagataṃ viññāṇaṃ āneñjābhisaṅkhārasahagataṃ viññāṇaṃ nirujjhati vūpasammati atthaṃ gacchati paṭippassambhatī ’ti – viññāṇaṃ uparujjhati.

Tenāha bhagavā:

Ajjhattañca bahiddhā ca vedanaṃ nābhinandato, evaṃ satassa carato viññāṇaṃ uparujjhatī ”ti.  

Vì thế, đức Thế Tôn đã nói rằng: Đối với vị không thích thú cảm thọ ở nội phần và ngoại phần, đối với vị có niệm như vậy, trong lúc thực hành, thức (của vị ấy) được đình chỉ.”

Saha gāthāpariyosānā –pe– “Satthā me bhante bhagavā, sāvako hamasmī ”ti. 

Cùng với lúc kết thúc câu kệ ngôn, –nt– “Bạch ngài, đức Thế Tôn là bậc đạo sư của con, con là người đệ tử.”

Udayasuttaniddeso samatto.

Diễn Giải Kinh Udaya được hoàn tất.

—-

Bài viết trích từ cuốn “Kinh Điển Tam Tạng – Tiểu Bộ – Tiểu Diễn Giải“, Tỳ-khưu Indacanda Dịch Việt
* Link tải sách ebook: “Kinh Điển Tam Tạng – Tiểu Bộ – Tiểu Diễn Giải” ebook
* Link thư mục ebook: Sách Tỳ-khưu Indacanda
* Link tải app mobile: Ứng Dụng Phật Giáo Theravāda 

* Thuộc TIỂU DIỄN GIẢI - TIỂU BỘ - TẠNG KINH - TAM TẠNG TIPITAKA | Dịch Việt: Tỳ Khưu Indacanda | Nguồn Tamtangpaliviet.net
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app