5. Cammakkhandhakaṃ

5. Cammakkhandhakaṃ Soṇakoḷivisavatthukathāvaṇṇanā 242. Cammakkhandhake uṇṇapāvāraṇanti uṇṇāmayaṃ pāvāraṇaṃ. Vihārapacchāyāyanti vihārapaccante chāyāyaṃ. Vihārassa vaḍḍhamānacchāyāyantipi vadanti. Soṇassa pabbajjākathāvaṇṇanā 243. Suttattho pana suttavaṇṇanātoyeva

ĐỌC BÀI VIẾT

4. Pavāraṇakkhandhakaṃ

4. Pavāraṇakkhandhakaṃ Aphāsukavihārakathāvaṇṇanā 209. Pavāraṇakkhandhake ādito lāpo ālāpo, vacanapaṭivacanavasena samaṃ lāpo sallāpo. Piṇḍāya paṭikkameyyāti gāme piṇḍāya caritvā paccāgaccheyya. Avakkārapātiṃ dhovitvā

ĐỌC BÀI VIẾT

3. Vassūpanāyikakkhandhakaṃ

3. Vassūpanāyikakkhandhakaṃ Vassūpanāyikānujānanakathāvaṇṇanā 184. Vassūpanāyikakkhandhake idha-saddo nipātamattoti okāsaparidīpanassapi asambhavato atthantarassa abodhanato vuttaṃ. Aparajjugatāya assāti iminā asamānādhikaraṇavisayo bāhiratthasamāsoyanti dasseti. Aparajjūti āsāḷhīpuṇṇamito

ĐỌC BÀI VIẾT

2. Uposathakkhandhakaṃ

2. Uposathakkhandhakaṃ Sannipātānujānanādikathāvaṇṇanā 132. Uposathakkhandhake taranti plavanti ettha bālāti titthaṃ. Itoti imasmiṃ sāsane laddhito. Taṃ kathentīti ‘‘imasmiṃ nāma divase muhutte

ĐỌC BÀI VIẾT

1. Mahākhandhakaṃ

1. Mahākhandhakaṃ Bodhikathāvaṇṇanā Idāni ubhatovibhaṅgānantaraṃ saṅgahamāropitassa mahāvaggacūḷavaggasaṅgahitassa khandhakassa atthasaṃvaṇṇanaṃ ārabhitukāmo ‘‘ubhinnaṃ pātimokkhāna’’ntiādimāha. Tattha ubhinnaṃ pātimokkhānanti ubhinnaṃ pātimokkhavibhaṅgānaṃ. Pātimokkhaggahaṇena hettha tesaṃ

ĐỌC BÀI VIẾT

5. Pāṭidesanīyakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā)

5. Pāṭidesanīyakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā) Pāṭidesanīyasikkhāpadavaṇṇanā 1228. Pāṭidesanīyā nāma ye aṭṭha dhammā saṅkhepeneva saṅgahaṃ āruḷhāti sambandho. Pāḷivinimuttakesūti pāḷiyaṃ anāgatesu sappiādīsu. Pāṭidesanīyasikkhāpadavaṇṇanā niṭṭhitā.

ĐỌC BÀI VIẾT

4. Pācittiyakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā)

4. Pācittiyakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā) 1. Lasuṇavaggavaṇṇanā 793-797. Pācittiyesu lasuṇavaggassa paṭhame jātiṃ saratīti jātissaro. Sabhāvenevāti sūpasampākādiṃ vināva. Badarasāḷavaṃ nāma badaraphalāni sukkhāpetvā cuṇṇetvā

ĐỌC BÀI VIẾT

3. Nissaggiyakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā)

3. Nissaggiyakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā) 733. Nissaggiyesu paṭhamaṃ uttānameva. 740. Dutiye ‘‘ayyāya dammīti evaṃ paṭiladdhanti nissaṭṭhapaṭiladdhaṃ. Teneva mātikāṭṭhakathāyampi ‘‘nissaṭṭhaṃ paṭilabhitvāpi yathādāneyeva upanetabba’’nti

ĐỌC BÀI VIẾT

2. Saṅghādisesakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā)

2. Saṅghādisesakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā) 1. Paṭhamasaṅghādisesasikkhāpadavaṇṇanā 679. Saṅghādisesakaṇḍassa paṭhamasikkhāpade dvīsu janesūti aḍḍakārakesu dvīsu janesu. Yo kocīti tesuyeva dvīsu yo koci, añño

ĐỌC BÀI VIẾT

1. Pārājikakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā)

1. Pārājikakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā) 1. Paṭhamapārājikasikkhāpadavaṇṇanā 656. Bhikkhunīvibhaṅge yoti yo bhikkhunīnaṃ vibhaṅgo. Migāranattāti majjhapadalopenetaṃ vuttanti āha ‘‘migāramātuyā pana nattā hotī’’ti. Migāramātāti

ĐỌC BÀI VIẾT

7. Sekhiyakaṇḍaṃ

7. Sekhiyakaṇḍaṃ 1. Parimaṇḍalavaggavaṇṇanā Sekhiyesu sikkhitasikkhenāti catūhi maggehi tisso sikkhā sikkhitvā ṭhitena, sabbaso pariniṭṭhitakiccenāti vuttaṃ hoti. Tādināti aṭṭhahi lokadhammehi akampiyaṭṭhena

ĐỌC BÀI VIẾT

6. Pāṭidesanīyakaṇḍaṃ

6. Pāṭidesanīyakaṇḍaṃ Pāṭidesanīyasikkhāpadavaṇṇanā 552. Pāṭidesanīyesu paṭhame ‘‘gārayhaṃ āvusotiādi paṭidesetabbākāradassana’’nti vacanato pāḷiyaṃ āgatanayeneva āpatti desetabbā. Asappāyanti saggamokkhānaṃ ahitaṃ ananukūlaṃ. Sesamettha uttānameva.

ĐỌC BÀI VIẾT

5. Pācittiyakaṇḍaṃ

Namo tassa bhagavato arahato sammāsambuddhassa Vinayapiṭake Sāratthadīpanī-ṭīkā (tatiyo bhāgo) 5. Pācittiyakaṇḍaṃ 1. Musāvādavaggo 1. Musāvādasikkhāpadavaṇṇanā 1. Musāvādavaggassa paṭhamasikkhāpade khuddakānanti ettha

ĐỌC BÀI VIẾT

4. Nissaggiyakaṇḍaṃ

4. Nissaggiyakaṇḍaṃ 1. Cīvaravaggo 1. Paṭhamakathinasikkhāpadavaṇṇanā 459.Samitāvināti samitapāpena. Gotamake cetiyeti gotamayakkhassa cetiyaṭṭhāne katavihāro vuccati. Paribhuñjituṃ anuññātaṃ hotīti bhagavatā gahapaticīvare anuññāte

ĐỌC BÀI VIẾT

3. Aniyatakaṇḍaṃ

3. Aniyatakaṇḍaṃ 1. Paṭhamaaniyatasikkhāpadavaṇṇanā 443. Puttasaddena sāmaññaniddesato ekasesanayena vā puttīpi gahitāti āha ‘‘bahū dhītaro cā’’ti. Dānappadānesūti khuddakesu ceva mahantesu ca

ĐỌC BÀI VIẾT

2. Saṅghādisesakaṇḍaṃ

2. Saṅghādisesakaṇḍaṃ 1. Sukkavissaṭṭhisikkhāpadavaṇṇanā Idāni pārājikasaṃvaṇṇanāsamanantarā yā terasakādisaṃvaṇṇanā samāraddhā, tassāpi – Anākulā asandehā, paripuṇṇavinicchayā; Atthabyañjanasampannā, hoti sāratthadīpanī. Terasakassāti terasa sikkhāpadāni

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app