10. Pāyāsirājaññasuttavaṇṇanā

10. Pāyāsirājaññasuttavaṇṇanā 406.Evaṃme sutanti pāyāsirājaññasuttaṃ. Tatrāyamapubbapadavaṇṇanā – āyasmāti piyavacanametaṃ. Kumārakassapoti tassa nāmaṃ. Kumārakāle pabbajitattā pana bhagavatā ‘‘kassapaṃ pakkosatha, idaṃ phalaṃ vā khādanīyaṃ

ĐỌC BÀI VIẾT

9. Mahāsatipaṭṭhānasuttavaṇṇanā

9. Mahāsatipaṭṭhānasuttavaṇṇanā Uddesavārakathāvaṇṇanā 373.Evaṃme sutanti mahāsatipaṭṭhānasuttaṃ. Tatrāyamapubbapadavaṇṇanā – ekāyano ayaṃ, bhikkhave, maggoti kasmā bhagavā idaṃ suttamabhāsi? Kururaṭṭhavāsīnaṃ gambhīradesanāpaṭiggahaṇasamatthatāya. Kururaṭṭhavāsino kira bhikkhū

ĐỌC BÀI VIẾT

8. Sakkapañhasuttavaṇṇanā

8. Sakkapañhasuttavaṇṇanā Nidānavaṇṇanā 344.Evaṃme sutanti sakkapañhasuttaṃ. Tatrāyamanuttānapadavaṇṇanā – ambasaṇḍā nāma brāhmaṇagāmoti so kira gāmo ambasaṇḍānaṃ avidūre niviṭṭho, tasmā ‘‘ambasaṇḍā’’ tveva vuccati. Vediyake

ĐỌC BÀI VIẾT

7. Mahāsamayasuttavaṇṇanā

7. Mahāsamayasuttavaṇṇanā Nidānavaṇṇanā 331.Evaṃme sutanti mahāsamayasuttaṃ. Tatrāyamapubbapadavaṇṇanā – sakkesūti ambaṭṭhasutte vuttena uppattinayena ‘‘sakyā vata, bho kumārā’’ti udānaṃ paṭicca sakkāti laddhanāmānaṃ rājakumārānaṃ nivāso

ĐỌC BÀI VIẾT

6. Mahāgovindasuttavaṇṇanā

6. Mahāgovindasuttavaṇṇanā 293.Evaṃme sutanti mahāgovindasuttaṃ. Tatrāyamanuttānapadavaṇṇanā – pañcasikhoti pañcacūḷo pañcakuṇḍaliko. So kira manussapathe puññakammakaraṇakāle daharo pañcacūḷakadārakakāle vacchapālakajeṭṭhako hutvā aññepi dārake gahetvā

ĐỌC BÀI VIẾT

5. Janavasabhasuttavaṇṇanā

5. Janavasabhasuttavaṇṇanā Nātikiyādibyākaraṇavaṇṇanā 273-275.Evaṃme sutanti janavasabhasuttaṃ. Tatrāyaṃ anuttānapadavaṇṇanā – parito parito janapadesūti samantā samantā janapadesu. Paricāraketi buddhadhammasaṅghānaṃ paricārake. Upapattīsūti ñāṇagatipuññānaṃ upapattīsu. Kāsikosalesūti kāsīsu ca

ĐỌC BÀI VIẾT

4. Mahāsudassanasuttavaṇṇanā

4. Mahāsudassanasuttavaṇṇanā Kusāvatīrājadhānīvaṇṇanā 241.Evaṃme sutanti mahāsudassanasuttaṃ. Tatrāyaṃ apubbapadavaṇṇanā – sabbaratanamayoti ettha ekā iṭṭhakā sovaṇṇamayā, ekā rūpiyamayā, ekā veḷuriyamayā, ekā phalikamayā, ekā

ĐỌC BÀI VIẾT

3. Mahāparinibbānasuttavaṇṇanā

3. Mahāparinibbānasuttavaṇṇanā 131.Evaṃme sutanti mahāparinibbānasuttaṃ. Tatrāyamanupubbapadavaṇṇanā – gijjhakūṭeti gijjhā tassa kūṭesu vasiṃsu, gijjhasadisaṃ vā tassa kūṭaṃ atthīti gijjhakūṭo, tasmiṃ gijjhakūṭe. Abhiyātukāmoti abhibhavanatthāya

ĐỌC BÀI VIẾT

2. Mahānidānasuttavaṇṇanā

2. Mahānidānasuttavaṇṇanā Nidānavaṇṇanā 95.Evaṃme sutaṃ…pe… kurūsūti mahānidānasuttaṃ. Tatrāyaṃ anuttānapadavaṇṇanā. Kurūsu viharatīti kurū nāma jānapadino rājakumārā, tesaṃ nivāso ekopi janapado ruḷhīsaddena ‘‘kurū’’ti

ĐỌC BÀI VIẾT

1. Mahāpadānasuttavaṇṇanā

Namo tassa bhagavato arahato sammāsambuddhassa Dīghanikāye Mahāvaggaṭṭhakathā 1. Mahāpadānasuttavaṇṇanā Pubbenivāsapaṭisaṃyuttakathā 1.Evaṃme sutaṃ…pe… karerikuṭikāyanti mahāpadānasuttaṃ. Tatrāyaṃ apubbapadavaṇṇanā – karerikuṭikāyanti karerīti varuṇarukkhassa nāmaṃ,

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app