2. Mahānidānasuttavaṇṇanā

Nidānavaṇṇanā

95.Evaṃme sutaṃ…pe… kurūsūti mahānidānasuttaṃ. Tatrāyaṃ anuttānapadavaṇṇanā. Kurūsu viharatīti kurū nāma jānapadino rājakumārā, tesaṃ nivāso ekopi janapado ruḷhīsaddena ‘‘kurū’’ti vuccati. Tasmiṃ kurūsu janapade. Aṭṭhakathācariyā panāhu – mandhātukāle tīsu dīpesu manussā ‘‘jambudīpo nāma buddhapaccekabuddhamahāsāvakacakkavattippabhutīnaṃ uttamamanussānaṃ uppattibhūmi uttamadīpo atiramaṇīyo’’ti sutvā raññā mandhātucakkavattinā cakkaratanaṃ purakkhatvā cattāro dīpe anusaṃyāyantena saddhiṃ āgamaṃsu. Tato rājā pariṇāyakaratanaṃ pucchi – ‘‘atthi nu kho manussalokato ramaṇīyataraṃ ṭhāna’’nti. Kasmā deva evaṃ bhaṇasi? Kiṃ na passasi candimasūriyānaṃ ānubhāvaṃ, nanu etesaṃ ṭhānaṃ ito ramaṇīyataranti? Rājā cakkaratanaṃ purakkhatvā tattha agamāsi. Cattāro mahārājāno – ‘‘mandhātumahārājā āgato’’ti sutvāva ‘‘mahiddhiko mahānubhāvo rājā, na sakkā yuddhena paṭibāhitu’’nti sakaṃ rajjaṃ niyyātesuṃ. So taṃ gahetvā puna pucchi – ‘‘atthi nu kho ito ramaṇīyataraṃ ṭhāna’’nti?

Athassa tāvatiṃsabhavanaṃ kathayiṃsu. ‘‘Tāvatiṃsabhavanaṃ, deva, ito ramaṇīyataraṃ. Tattha sakkassa devarañño ime cattāro mahārājāno paricārakā dovārikabhūmiyaṃ tiṭṭhanti, sakko devarājā mahiddhiko mahānubhāvo, tassimāni upabhogaṭṭhānāni – yojanasahassubbedho vejayanto pāsādo, pañcayojanasatubbedhā sudhammā devasabhā, diyaḍḍhayojanasatiko vejayantaratho tathā erāvaṇo hatthī , dibbarukkhasahassappaṭimaṇḍitaṃ nandanavanaṃ, cittalatāvanaṃ, phārusakavanaṃ, missakavanaṃ, yojanasatubbedho pāricchattako koviḷāro, tassa heṭṭhā saṭṭhiyojanāyāmā paññāsayojanavitthatā pañcadasayojanubbedhā jayakusumapupphavaṇṇā paṇḍukambalasilā, yassā mudutāya sakkassa nisīdato upaḍḍhakāyo anupavisatī’’ti.

Taṃ sutvā rājā tattha gantukāmo cakkaratanaṃ abbhukkiri. Taṃ ākāse patiṭṭhāsi saddhiṃ caturaṅginiyā senāya. Atha dvinnaṃ devalokānaṃ vemajjhato cakkaratanaṃ otaritvā pathaviyaṃ patiṭṭhāsi saddhiṃ pariṇāyakaratanapamukhāya caturaṅginiyā senāya. Rājā ekakova tāvatiṃsabhavanaṃ agamāsi. Sakko – ‘‘mandhātā āgato’’ti sutvāva tassa paccuggamanaṃ katvā – ‘‘svāgataṃ, te mahārāja, sakaṃ te mahārāja, anusāsa mahārājā’’ti vatvā saddhiṃ nāṭakehi rajjaṃ dve bhāge katvā ekaṃ bhāgamadāsi. Rañño tāvatiṃsabhavane patiṭṭhitamattasseva manussabhāvo vigacchi, devabhāvo pāturahosi. Tassa kira sakkena saddhiṃ paṇḍukambalasilāyaṃ nisinnassa akkhinimisamattena nānattaṃ paññāyati. Taṃ asallakkhentā devā sakkassa ca tassa ca nānatte muyhanti. So tattha dibbasampattiṃ anubhavamāno yāva chattiṃsa sakkā uppajjitvā cutā, tāva rajjaṃ kāretvā atittova kāmehi tato cavitvā attano uyyāne patiṭṭhito vātātapena phuṭṭhagatto kālamakāsi.

Cakkaratane pana puna pathaviyaṃ patiṭṭhite pariṇāyakaratanaṃ suvaṇṇapaṭṭe mandhātu upāhanaṃ likhāpetvā idaṃ mandhātu rajjanti rajjamanusāsi. Tepi tīhi dīpehi āgatamanussā puna gantuṃ asakkontā pariṇāyakaratanaṃ upasaṅkamitvā – ‘‘deva, mayaṃ rañño ānubhāvena āgatā, idāni gantuṃ na sakkoma, vasanaṭṭhānaṃ no dehī’’ti yāciṃsu. So tesaṃ ekamekaṃ janapadamadāsi. Tattha pubbavidehato āgatamanussehi āvasitapadeso tāyeva purimasaññāya – ‘‘videharaṭṭha’’nti nāmaṃ labhi, aparagoyānato āgatamanussehi āvasitapadeso ‘‘aparantajanapado’’ti nāmaṃ labhi, uttarakuruto āgatamanussehi āvasitapadeso ‘‘kururaṭṭha’’nti nāmaṃ labhi, bahuke pana gāmanigamādayo upādāya bahuvacanena vohariyati. Tena vuttaṃ – ‘‘kurūsu viharatī’’ti.

Kammāsadhammaṃ nāma kurūnaṃ nigamoti kammāsadhammanti ettha keci dha-kārassa da-kārena atthaṃ vaṇṇayanti. Kammāso ettha damitoti kammāsadammo.Kammāsoti kammāsapādo porisādo vuccati. Tassa kira pāde khāṇukena viddhaṭṭhāne vaṇo ruhanto cittadārusadiso hutvā ruhi. Tasmā kammāsapādoti paññāyittha. So ca tasmiṃ okāse damito porisādabhāvato paṭisedhito . Kena? Mahāsattena. Katarasmiṃ jātaketi? Mahāsutasomajātaketi eke. Ime pana therā jayaddisajātaketi vadanti. Tadā hi mahāsattena kammāsapādo damito. Yathāha –

‘‘Putto yadā homi jayaddisassa;

Pañcālaraṭṭhadhipatissa atrajo.

Cajitvāna pāṇaṃ pitaraṃ pamocayiṃ;

Kammāsapādampi cahaṃ pasādayi’’nti.

Keci pana dha-kāreneva atthaṃ vaṇṇayanti. Kurūraṭṭhavāsīnaṃ kira kuruvattadhammo, tasmiṃ kammāso jāto, tasmā taṃ ṭhānaṃ kammāso ettha dhammo jātoti kammāsadhammanti vuccati. Tattha niviṭṭhanigamassāpi etadeva nāmaṃ. Bhummavacanena kasmā na vuttanti. Avasanokāsato. Bhagavato kira tasmiṃ nigame vasanokāso koci vihāro nāma nāhosi. Nigamato pana apakkamma aññatarasmiṃ udakasampanne ramaṇīye bhūmibhāge mahāvanasaṇḍo ahosi tattha bhagavā vihāsi, taṃ nigamaṃ gocaragāmaṃ katvā. Tasmā evamettha attho veditabbo – ‘‘kurūsu viharati kammāsadhammaṃ nāma kurūnaṃ nigamo, taṃ gocaragāmaṃ katvā’’ti.

Āyasmāti piyavacanametaṃ, gāravavacanametaṃ. Ānandoti tassa therassa nāmaṃ. Ekamantanti bhāvanapuṃsakaniddeso – ‘‘visamaṃ candimasūriyā parivattantī’’tiādīsu (a. ni. 4.70) viya. Tasmā yathā nisinno ekamantaṃ nisinno hoti, tathā nisīdīti evamettha attho daṭṭhabbo. Bhummatthe vā etaṃ upayogavacanaṃ nisīdīti upāvisi. Paṇḍitā hi garuṭṭhāniyaṃ upasaṅkamitvā āsanakusalatāya ekamantaṃ nisīdanti. Ayañca tesaṃ aññataro, tasmā ekamantaṃ nisīdi.

Kathaṃ nisinno kho pana ekamantaṃ nisinno hotīti? Cha nisajjadose vajjetvā. Seyyathidaṃ – atidūraṃ, accāsannaṃ, uparivātaṃ, unnatappadesaṃ, atisammukhaṃ, atipacchāti. Atidūre nisinno hi sace kathetukāmo hoti, uccāsaddena kathetabbaṃ hoti. Accāsanne nisinno saṅghaṭṭanaṃ karoti. Uparivāte nisinno sarīragandhena bādhati. Unnatappadese nisinno agāravaṃ pakāseti. Atisammukhā nisinno sace daṭṭhukāmo hoti, cakkhunā cakkhuṃ āhacca daṭṭhabbaṃ hoti. Atipacchā nisinno sace daṭṭhukāmo hoti, gīvaṃ parivattetvā daṭṭhabbaṃ hoti. Tasmā ayampi tikkhattuṃ bhagavantaṃ padakkhiṇaṃ katvā sakkaccaṃ vanditvā ete cha nisajjadose vajjetvā dakkhiṇajāṇumaṇḍalassa abhimukhaṭṭhāne chabbaṇṇānaṃ buddharasmīnaṃ anto pavisitvā pasannalākhārasaṃ vigāhanto viya suvaṇṇapaṭaṃ pārupanto viya rattuppalamālāvitānamajjhaṃ pavisanto viya ca dhammabhaṇḍāgāriko āyasmā ānando nisīdi. Tena vuttaṃ – ‘‘ekamantaṃ nisīdī’’ti.

Kāya pana velāya, kena kāraṇena ayamāyasmā bhagavantaṃ upasaṅkamantoti? Sāyanhavelāyaṃ paccayākārapañhapucchanakāraṇena. Taṃ divasaṃ kirāyamāyasmā kulasaṅgahatthāya gharadvāre gharadvāre sahassabhaṇḍikaṃ nikkhipanto viya kammāsadhammagāmaṃ piṇḍāya caritvā piṇḍapātapaṭikkanto satthu vattaṃ dassetvā satthari gandhakuṭiṃ paviṭṭhe satthāraṃ vanditvā attano divāṭṭhānaṃ gantvā antevāsikesu vattaṃ dassetvā paṭikkantesu divāṭṭhānaṃ paṭisammajjitvā cammakkhaṇḍaṃ paññapetvā udakatumbato udakaṃ gahetvā udakena hatthapāde sītale katvā pallaṅkaṃ ābhujitvā nisinno sotāpattiphalasamāpattiṃ samāpajji. Atha paricchinnakālavasena samāpattito uṭṭhāya paccayākāre ñāṇaṃ otāresi. So – ‘‘avijjāpaccayā saṅkhārā’’tiādito paṭṭhāya antaṃ, antato paṭṭhāya ādiṃ, ubhayantato paṭṭhāya majjhaṃ, majjhato paṭṭhāya ubho ante pāpento tikkhattuṃ dvādasapadaṃ paccayākāraṃ sammasi. Tassevaṃ sammasantassa paccayākāro vibhūto hutvā uttānakuttānako viya upaṭṭhāsi.

Tato cintesi – ‘‘ayaṃ paccayākāro sabbabuddhehi – ‘gambhīro ceva gambhīrāvabhāso cā’ti kathito, mayhaṃ kho pana padesañāṇe ṭhitassa sāvakassa sato uttāno vibhūto pākaṭo hutvā upaṭṭhāti, mayhaṃyeva nu kho esa uttānako hutvā upaṭṭhāti, udāhu aññesampī’’ti? Athassa etadahosi – ‘‘handāhaṃ imaṃ pañhaṃ gahetvā bhagavantaṃ pucchāmi, addhā me bhagavā imaṃ atthuppattiṃ katvā sālindaṃ sineruṃ ukkhipanto viya ekaṃ suttantakathaṃ kathetvā dassessati. Buddhānañhi vinayapaññattiṃ, bhummantaraṃ, paccayākāraṃ, samayantaranti imāni cattāri ṭhānāni patvā gajjitaṃ mahantaṃ hoti, ñāṇaṃ anupavisati, buddhañāṇassa mahantabhāvo paññāyati, desanā gambhīrā hoti tilakkhaṇabbhāhatā suññatapaṭisaṃyuttā’’ti.

So kiñcāpi pakatiyāva ekadivase satavārampi sahassavārampi bhagavantaṃ upasaṅkamanto na ahetuakāraṇena upasaṅkamati, taṃ divasaṃ pana imaṃ pañhaṃ gahetvā – ‘‘imaṃ buddhagandhahatthiṃ āpajja ñāṇakoñcanādaṃ sossāmi, buddhasīhaṃ āpajja ñāṇasīhanādaṃ sossāmi, buddhasindhavaṃ āpajja ñāṇapadavikkamaṃ passissāmī’’ti cintetvā divāṭṭhānā uṭṭhāya cammakkhaṇḍaṃ papphoṭetvā ādāya sāyanhasamaye bhagavantaṃ upasaṅkami. Tena vuttaṃ – ‘‘sāyanhavelāyaṃ paccayākārapañhapucchanakāraṇena upasaṅkamanto’’ti.

Yāva gambhīroti ettha yāvasaddo pamāṇātikkame, atikkamma pamāṇaṃ gambhīro, atigambhīroti attho. Gambhīrāvabhāsoti gambhīrova hutvā avabhāsati, dissatīti attho. Ekañhi uttānameva gambhīrāvabhāsaṃ hoti pūtipaṇṇādivasena kāḷavaṇṇapurāṇaudakaṃ viya. Tañhi jāṇuppamāṇampi sataporisaṃ viya dissati. Ekaṃ gambhīraṃ uttānāvabhāsaṃ hoti maṇigaṅgāya vippasannaudakaṃ viya. Tañhi sataporisampi jāṇuppamāṇaṃ viya khāyati. Ekaṃ uttānaṃ uttānāvabhāsaṃ hoti cāṭiādīsu udakaṃ viya. Ekaṃ gambhīraṃ gambhīrāvabhāsaṃ hoti sinerupādakamahāsamudde udakaṃ viya. Evaṃ udakameva cattāri nāmāni labhati. Paṭiccasamuppāde panetaṃ natthi. Ayañhi gambhīro ceva gambhīrāvabhāso cāti ekameva nāmaṃ labhati. Evarūpo samānopi atha ca pana me uttānakuttānako viya khāyati, yadidaṃ acchariyaṃ, bhante, abbhutaṃ bhanteti. Evaṃ attano vimhayaṃ pakāsento pañhaṃ pucchitvā tuṇhībhūto nisīdi.

Bhagavā tassa vacanaṃ sutvā – ‘‘ānando bhavaggaggahaṇāya hatthaṃ pasārento viya, sineruṃ chinditvā miñjaṃ nīharituṃ vāyamamāno viya, vinā nāvāya mahāsamuddaṃ taritukāmo viya, pathaviṃ parivattetvā pathavojaṃ gahetuṃ vāyamamāno viya buddhavisayapañhaṃ attano uttānaṃ vadati. Handassa gambhīrabhāvaṃ ācikkhissāmī’’ti cintetvā mā hevantiādimāha.

Tattha mā hevanti ha-kāro nipātamattaṃ. Evaṃ mā bhaṇīti attho. Mā hevanti ca idaṃ vacanaṃ bhagavā āyasmantaṃ ānandaṃ ussādentopi bhaṇati apasādentopi.

Ussādanāvaṇṇanā

Tattha ussādento – ānanda, tvaṃ mahāpañño visadañāṇo, tena te gambhīropi paṭiccasamuppādo uttānako viya khāyati. Aññesaṃ panesa uttānakoti na sallakkhetabbo, gambhīroyeva ca gambhīrāvabhāso ca. Tattha catasso upamā vadanti. Chamāse subhojanarasapuṭṭhassa kira katayogassa mahāmallassa samajjasamaye katamallapāsāṇaparicayassa yuddhabhūmiṃ gacchantassa antarā mallapāsāṇaṃ dassesuṃ, so – kiṃ etanti āha. Mallapāsāṇoti. Āharatha nanti. Ukkhipituṃ na sakkomāti vutte sayaṃ gantvā kuhiṃ imassa bhāriyaṭṭhānanti vatvā dvīhi hatthehi dve pāsāṇe ukkhipitvā kīḷāguḷe viya khipitvā agamāsi. Tattha mallassa mallapāsāṇo lahukopi na aññesaṃ lahukoti vattabbo. Chamāse subhojanarasapuṭṭho mallo viya hi kappasatasahassaṃ abhinīhārasampanno āyasmā ānando, yathā mallassa mahābalatāya mallapāsāṇo lahuko, evaṃ therassa mahāpaññatāya paṭiccasamuppādo uttāno, so aññesaṃ uttānoti na vattabbo.

Mahāsamudde ca timināma maccho dviyojanasatiko timiṅgalo tiyojanasatiko, timipiṅgalo catuyojanasatiko timirapiṅgalo pañcayojanasatiko, ānando timinando ajjhāroho mahātimīti ime cattāro yojanasahassikā. Tattha timirapiṅgaleneva dīpenti. Tassa kira dakkhiṇakaṇṇaṃ cālentassa pañcayojanasate padese udakaṃ calati. Tathā vāmakaṇṇaṃ. Tathā naṅguṭṭhaṃ, tathā sīsaṃ. Dve pana kaṇṇe cāletvā naṅguṭṭhena udakaṃ paharitvā sīsaṃ aparāparaṃ katvā kīḷituṃ āraddhassa sattaṭṭhayojanasate padese bhājane pakkhipitvā uddhane āropitaṃ viya udakaṃ pakkuthati, tiyojanasatamatte padese udakaṃ piṭṭhiṃ chādetuṃ na sakkoti. So evaṃ vadeyya – ‘‘ayaṃ mahāsamuddo gambhīro gambhīroti vadanti kutassa gambhīratā, mayaṃ piṭṭhipaṭicchādanamattampi udakaṃ na labhāmā’’ti. Tattha kāyupapannassa timirapiṅgalassa mahāsamuddo uttānoti, aññesaṃ khuddakamacchānaṃ uttānoti na vattabbo, evameva ñāṇupapannassa therassa paṭiccasamuppādo uttānoti, aññesampi uttānoti na vattabbo.

Supaṇṇarājā ca diyaḍḍhayojanasatiko, tassa dakkhiṇapakkho paññāsayojaniko hoti tathā vāmapakkho, piñchavaṭṭi saṭṭhiyojanikā, gīvā tiṃsayojanikā, mukhaṃ navayojanaṃ, pādā dvādasayojanikā. Tasmiṃ supaṇṇavātaṃ dassetuṃ āraddhe sattaṭṭhayojanasataṃ ṭhānaṃ nappahoti. So evaṃ vadeyya – ‘‘ayaṃ ākāso ananto anantoti vadanti, kutassa anantatā, mayaṃ pakkhavātappasāraṇokāsampi na labhāmā’’ti. Tattha kāyupapannassa supaṇṇarañño ākāso parittoti, aññesaṃ khuddakapakkhīnaṃ parittoti na vattabbo, evameva ñāṇupapannassa therassa paṭiccasamuppādo uttānoti, aññesampi uttānoti na vattabbo.

Rāhu asurindo pana pādantato yāva kesantā yojanānaṃ cattāri sahassāni aṭṭha ca satāni hoti. Tassa dvinnaṃ bāhānaṃ antaraṃ dvādasayojanasatikaṃ. Bahalattena chayojanasatikaṃ . Hatthapādatalāni tiyojanasatikāni, tathā mukhaṃ. Ekekaṃ aṅgulipabbaṃ paññāsayojanaṃ, tathā bhamukantaraṃ. Nalāṭaṃ tiyojanasatikaṃ. Sīsaṃ navayojanasatikaṃ. Tassa mahāsamuddaṃ otiṇṇassa gambhīraṃ udakaṃ jāṇuppamāṇaṃ hoti. So evaṃ vadeyya – ‘‘ayaṃ mahāsamuddo gambhīro gambhīroti vadanti, kutassa gambhīratā, mayaṃ jāṇuppaṭicchādanamattampi udakaṃ na labhāmā’’ti. Tattha kāyupapannassa rāhuno mahāsamuddo uttānoti, aññesaṃ uttānoti na vattabbo, evameva ñāṇupapannassa therassa paṭiccasamuppādo uttānoti, aññesampi uttānoti na vattabbo. Etamatthaṃ sandhāya bhagavā – ‘‘mā hevaṃ, ānanda, avaca; mā hevaṃ, ānanda avacā’’ti āha.

Therassa hi catūhi kāraṇehi gambhīropi paṭiccasamuppādo uttānoti upaṭṭhāti. Katamehi catūhi? Pubbūpanissayasampattiyā, titthavāsena, sotāpannatāya, bahussutabhāvenāti.

Pubbūpanissayasampattikathā

Ito kira satasahassime kappe padumuttaro nāma satthā loke uppajji. Tassa haṃsavatī nāma nagaraṃ ahosi, ānando nāma rājā pitā , sumedhā nāma devī mātā, bodhisatto uttarakumāro nāma ahosi. So puttassa jātadivase mahābhinikkhamanaṃ nikkhamma pabbajitvā padhānamanuyuñjanto anukkamena sabbaññutaṃ patvā – ‘‘anekajātisaṃsāra’’nti udānaṃ udānetvā sattāhaṃ bodhipallaṅke vītināmetvā pathaviyaṃ ṭhapessāmīti pādaṃ abhinīhari. Atha pathaviṃ bhinditvā mahantaṃ padumaṃ uṭṭhāsi. Tassa dhurapattāni navutihatthāni, kesaraṃ tiṃsahatthaṃ, kaṇṇikā dvādasahatthā, navaghaṭappamāṇo reṇu ahosi.

Satthā pana ubbedhato aṭṭhapaṇṇāsahatthubbedho ahosi. Tassa ubhinnaṃ bāhānamantaraṃ aṭṭhārasahatthaṃ, nalāṭaṃ pañcahatthaṃ, hatthapādā ekādasahatthā. Tassa ekādasahatthena pādena dvādasahatthāya kaṇṇikāya akkantamattāya navaghaṭappamāṇo reṇu uṭṭhāya aṭṭhapaṇṇāsahatthaṃ padesaṃ uggantvā okiṇṇamanosilācuṇṇaṃ viya paccokiṇṇo. Tadupādāya bhagavā padumuttarotveva paññāyittha. Tassa devilo ca sujāto ca dve aggasāvakā ahesuṃ. Amitā ca asamā ca dve aggasāvikā. Sumano nāma upaṭṭhāko. Padumuttaro bhagavā pitusaṅgahaṃ kurumāno bhikkhusatasahassaparivāro haṃsavatiyā rājadhāniyā vasati.

Kaniṭṭhabhātā panassa sumanakumāro nāma. Tassa rājā haṃsavatito vīsatiyojanasate ṭhāne bhogagāmaṃ adāsi. So kadāci āgantvā pitarañca satthārañca passati. Athekadivasaṃ paccanto kupito. Sumano rañño pesesi – ‘‘paccanto kupito’’ti. Rājā ‘‘mayā tvaṃ tattha kasmā ṭhapito’’ti paṭipesesi. So nikkhamma core vūpasametvā – ‘‘upasanto, deva, janapado’’ti rañño pesesi. Rājā tuṭṭho – ‘‘sīghaṃ mama putto āgacchatū’’ti āha. Tassa sahassamattā amaccā honti. So tehi saddhiṃ antarāmagge mantesi – ‘‘mayhaṃ pitā tuṭṭho, sace me varaṃ deti, kiṃ gaṇhāmī’’ti. Atha naṃ ekacce ‘‘hatthiṃ gaṇhatha, assaṃ gaṇhatha, rathaṃ gaṇhatha, janapadaṃ gaṇhatha, sattaratanāni gaṇhathā’’ti āhaṃsu. Apare – ‘‘tumhe pathavissarassa puttā, tumhākaṃ dhanaṃ na dullabhaṃ, laddhampi cetaṃ sabbaṃ pahāya gamanīyaṃ, puññameva ekaṃ ādāya gamanīyaṃ; tasmā te deve varaṃ dadamāne temāsaṃ padumuttaraṃ bhagavantaṃ upaṭṭhātuṃ varaṃ gaṇhathā’’ti. So – ‘‘tumhe mayhaṃ kalyāṇamittā, na mametaṃ cittaṃ atthi, tumhehi pana uppāditaṃ, evaṃ karissāmī’’ti gantvā pitaraṃ vanditvā pitarāpi āliṅgetvā tassa matthake cumbitvā – ‘‘varaṃ te putta, demī’’ti vutte ‘‘sādhu mahārāja, icchāmahaṃ mahārāja bhagavantaṃ temāsaṃ catūhi paccayehi upaṭṭhahanto jīvitaṃ avañjhaṃ kātuṃ, imameva varaṃ dehī’’ti āha. ‘‘Na sakkā tāta, aññaṃ varehī’’ti vutte ‘‘deva, khattiyānaṃ nāma dve kathā natthi, etameva dehi, na me aññenattho’’ti. Tāta buddhānaṃ nāma cittaṃ dujjānaṃ, sace bhagavā na icchissati, mayā dinnepi kiṃ bhavissatīti? So – ‘‘sādhu, deva, ahaṃ bhagavato cittaṃ jānissāmī’’ti vihāraṃ gato.

Tena ca samayena bhattakiccaṃ niṭṭhapetvā bhagavā gandhakuṭiṃ paviṭṭho hoti. So maṇḍalamāḷe sannisinnānaṃ bhikkhūnaṃ santikaṃ agamāsi. Te taṃ āhaṃsu – ‘‘rājaputta, kasmā āgatosī’’ti? Bhagavantaṃ dassanāya, dassetha me bhagavantanti. Na mayaṃ, rājaputta, icchiticchitakkhaṇe satthāraṃ daṭṭhuṃ labhāmāti. Ko pana, bhante, labhatīti? Sumanatthero nāma rājaputtāti. ‘‘So kuhiṃ, bhante, thero’’ti. Therassa nisinnaṭṭhānaṃ pucchitvā gantvā vanditvā – ‘‘icchāmahaṃ, bhante, bhagavantaṃ passituṃ, dassetha me’’ti āha. Thero – ‘‘ehi rājaputtā’’ti taṃ gahetvā taṃ gandhakuṭipariveṇe ṭhapetvā gandhakuṭiṃ abhiruhi. Atha naṃ bhagavā – ‘‘sumana, kasmā āgatosī’’ti āha. Rājaputto, bhante, bhagavantaṃ dassanāya āgatoti. Tena hi bhikkhu āsanaṃ paññāpehīti. Thero āsanaṃ paññāpesi, nisīdi bhagavā paññatte āsane. Rājaputto bhagavantaṃ vanditvā paṭisanthāraṃ akāsi. Kadā āgatosi rājaputtāti? Bhante, tumhesu gandhakuṭiṃ paviṭṭhesu. Bhikkhū pana – ‘‘na mayaṃ icchiticchitakkhaṇe bhagavantaṃ daṭṭhuṃ labhāmā’’ti maṃ therassa santikaṃ pāhesuṃ. Thero pana ekavacaneneva dassesi. Thero, bhante, tumhākaṃ sāsane vallabho maññeti. Āma rājakumāra, vallabho esa bhikkhu mayhaṃ sāsaneti. Bhante, buddhānaṃ sāsane kiṃ katvā vallabho hotīti? Dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā kumārāti. Bhagavā, ahaṃ thero viya buddhasāsane vallabho hotukāmo, temāsaṃ me vassāvāsaṃ adhivāsethāti. Bhagavā – ‘‘atthi nu kho tattha gatena attho’’ti oloketvā atthīti disvā ‘‘suññāgāre, kho rājakumāra tathāgatā abhiramantī’’ti āha. Kumāro ‘‘aññātaṃ bhagavā, aññātaṃ sugatā’’ti vatvā ‘‘ahaṃ, bhante, purimataraṃ gantvā vihāraṃ kāremi, mayā pesite bhikkhusatasahassena saddhiṃ āgacchathā’’ti paṭiññaṃ gahetvā pitusantikaṃ gantvā ‘‘dinnā me, deva, bhagavatā paṭiññā, mayā pahite bhagavantaṃ peseyyāthā’’ti pitaraṃ vanditvā nikkhamitvā yojane yojane vihāraṃ kāretvā vīsayojanasataṃ addhānaṃ gantvā attano nagare vihāraṭṭhānaṃ vicinanto sobhanaṃ nāma kuṭumbikassa uyyānaṃ disvā satasahassena kiṇitvā satasahassaṃ vissajjetvā vihāraṃ kāresi. Tattha bhagavato gandhakuṭiṃ sesabhikkhūnañca rattiṭṭhānadivāṭṭhānatthāya kuṭileṇamaṇḍape kārāpetvā pākāraparikkhepe katvā dvārakoṭṭhakañca niṭṭhapetvā pitusantikaṃ pesesi – ‘‘niṭṭhitaṃ mayhaṃ kiccaṃ, satthāraṃ pahiṇathā’’ti.

Rājā bhagavantaṃ bhojetvā – ‘‘bhagavā, sumanassa kiccaṃ niṭṭhitaṃ, tumhākaṃ gamanaṃ paccāsīsatī’’ti āha. Bhagavā satasahassabhikkhuparivāro yojane yojane vihāresu vasamāno agamāsi. Kumāro ‘‘satthā āgato’’ti sutvā yojanaṃ paccuggantvā mālādīhi pūjayamāno vihāraṃ pavesetvā –

‘‘Satasahassena me kītaṃ, satasahassena māpitaṃ;

Sobhanaṃ nāma uyyānaṃ, paṭiggaṇha mahāmunī’’ti.

Vihāraṃ niyyātesi. So vassūpanāyikadivase dānaṃ datvā attano puttadāre ca amacce ca pakkosāpetvā āha – ‘‘ayaṃ satthā amhākaṃ santikaṃ dūrato āgato, buddhā ca nāma dhammagaruno na āmisagarukā. Tasmā ahaṃ temāsaṃ dve sāṭake nivāsetvā dasa sīlāni samādiyitvā idheva vasissāmi, tumhe khīṇāsavasatasahassassa imināva nīhārena temāsaṃ dānaṃ dadeyyāthā’’ti.

So sumanattherassa vasanaṭṭhānasabhāgeyeva ṭhāne vasanto yaṃ thero bhagavato vattaṃ karoti, taṃ sabbaṃ disvā ‘‘imasmiṃ ṭhāne ekantavallabho esa thero, etasseva me ṭhānantaraṃ patthetuṃ vaṭṭatī’’ti cintetvā upakaṭṭhāya pavāraṇāya gāmaṃ pavisitvā sattāhaṃ mahādānaṃ datvā sattame divase bhikkhusatasahassassa pādamūle ticīvaraṃ ṭhapetvā bhagavantaṃ vanditvā – ‘‘bhante, yadetaṃ mayā magge yojanantarikaṃ yojanantarikaṃ vihāraṃ kārāpanato paṭṭhāya puññaṃ kataṃ, taṃ neva sakkasampattiṃ, na mārasampattiṃ, na brahmasampattiṃ patthayantena, buddhassa pana upaṭṭhākabhāvaṃ patthayantena kataṃ. Tasmā ahampi, bhagavā, anāgate sumanatthero viya buddhassa upaṭṭhāko bhaveyya’’nti pañcapatiṭṭhitena nipatitvā vandi.

Bhagavā – ‘‘mahantaṃ kulaputtassa cittaṃ, samijjhissati nu kho no’’ti olokento – ‘‘anāgate ito satasahassime kappe gotamo nāma buddho uppajjissati, tasseva upaṭṭhāko bhavissatī’’ti ñatvā –

‘‘Icchitaṃ patthitaṃ tuyhaṃ, sabbameva samijjhatu;

Sabbe pūrentu saṅkappā, cando pannaraso yathā’’ti.

Āha. Kumāro taṃ sutvā – ‘‘buddhā nāma advejjhakathā hontī’’ti dutiyadivaseyeva tassa bhagavato pattacīvaraṃ gahetvā piṭṭhito piṭṭhito gacchanto viya ahosi. So tasmiṃ buddhuppāde vassasatasahassaṃ dānaṃ datvā sagge nibbattitvā kassapabuddhakālepi piṇḍāya carato therassa pattaggahaṇatthaṃ uttarisāṭakaṃ datvā pūjamakāsi. Puna sagge nibbattitvā tato cuto bārāṇasirājā hutvā aṭṭhannaṃ paccekabuddhānaṃ paṇṇasālāyo kāretvā maṇiādhārake upaṭṭhapetvā catūhi paccayehi dasavassasahassāni upaṭṭhānaṃ akāsi. Etāni pākaṭaṭṭhānāni.

Kappasatasahassaṃ pana dānaṃ dadamānova amhākaṃ bodhisattena saddhiṃ tusitapure nibbattitvā tato cuto amitodanasakkassa gehe paṭisandhiṃ gahetvā anupubbena katābhinikkhamano sammāsambodhiṃ patvā paṭhamagamanena kapilavatthuṃ āgantvā tato nikkhamante bhagavati bhagavato parivāratthaṃ rājakumāresu pabbajitesu bhaddiyādīhi saddhiṃ nikkhamitvā bhagavato santike pabbajitvā nacirasseva āyasmato puṇṇassa mantāṇiputtassa santike dhammakathaṃ sutvā sotāpattiphale patiṭṭhahi (saṃ. ni. 3.83). Evamesa āyasmā pubbūpanissayasampanno tassimāya pubbūpanissayasampattiyā gambhīropi paṭiccasamuppādo uttānako viya upaṭṭhāsi.

Titthavāsādivaṇṇanā

Titthavāsoti punappunaṃ garūnaṃ santike uggahaṇasavanaparipucchanadhāraṇāni vuccanti. So therassa ativiya parisuddho, tenāpissāyaṃ gambhīropi paṭiccasamuppādo uttānako viya upaṭṭhāsi.

Sotāpannānañca nāma paccayākāro uttānakova hutvā upaṭṭhāti, ayañca āyasmā sotāpanno. Bahussutānañca catuhatthe ovarake padīpe jalamāne mañcapīṭhaṃ viya nāmarūpaparicchedo pākaṭo hoti, ayañca āyasmā bahussutānaṃ aggo hoti, bāhusaccānubhāvenapissa gambhīropi paccayākāro uttānako viya upaṭṭhāsi.

Paṭiccasamuppādagambhīratā

Tattha atthagambhīratāya, dhammagambhīratāya, desanāgambhīratāya, paṭivedhagambhīratāyāti catūhi ākārehi paṭiccasamuppādo gambhīro nāma.

Tattha jarāmaraṇassa jātipaccayasambhūtasamudāgataṭṭho gambhīro…pe… saṅkhārānaṃ avijjāpaccayasambhūtasamudāgataṭṭho gambhīroti ayaṃ atthagambhīratā.

Avijjāya saṅkhārānaṃ paccayaṭṭho gambhīro…pe… jātiyā jarāmaraṇassa paccayaṭṭho gambhīroti ayaṃ dhammagambhīratā.

Katthaci sutte paṭiccasamuppādo anulomato desiyati, katthaci paṭilomato, katthaci anulomapaṭilomato, katthaci majjhato paṭṭhāya anulomato vā paṭilomato vā anulomapaṭilomato vā, katthaci tisandhi catusaṅkhepo, katthaci dvisandhi tisaṅkhepo, katthaci ekasandhi dvisaṅkhepoti ayaṃ desanāgambhīratā.

Avijjāya pana aññāṇaadassanasaccāpaṭivedhaṭṭho gambhīro, saṅkhārānaṃ abhisaṅkharaṇāyūhanasarāgavirāgaṭṭho, viññāṇassa suññataabyāpāraasaṅkantipaṭisandhipātubhāvaṭṭho, nāmarūpassa ekuppādavinibbhogāvinibbhoganamanaruppanaṭṭho, saḷāyatanassa adhipatilokadvārakkhettavisayibhāvaṭṭho , phassassa phusanasaṅghaṭṭanasaṅgatisannipātaṭṭho, vedanāya ārammaṇarasānubhavanasukhadukkhamajjhattabhāvanijjīvavedayitaṭṭho, taṇhāya abhinanditaajjhosānasaritālatātaṇhānadītaṇhāsamuddaduppūraṇaṭṭho, upādānassa ādānaggahaṇābhinivesaparāmāsaduratikkamaṭṭho, bhavassa āyūhanābhisaṅkharaṇayonigatiṭhitinivāsesu khipanaṭṭho, jātiyā jātisañjātiokkantinibbattipātubhāvaṭṭho, jarāmaraṇassa khayavayabhedavipariṇāmaṭṭho gambhīroti. Evaṃ yo avijjādīnaṃ sabhāvo, yena paṭivedhena avijjādayo sarasalakkhaṇato paṭividdhā honti; so gambhīroti ayaṃ paṭivedhagambhīratāti veditabbā. Sā sabbāpi therassa uttānakā viya upaṭṭhāsi. Tena bhagavā āyasmantaṃ ānandaṃ ussādento – ‘‘mā heva’’ntiādimāha. Ayañcettha adhippāyo – ānanda, tvaṃ mahāpañño visadañāṇo, tena te gambhīropi paṭiccasamuppādo uttānako viya khāyati, tasmā – ‘‘mayhameva nu kho esa uttānako hutvā upaṭṭhāti, udāhu aññesampī’’ti mā evaṃ avacāti.

Apasādanāvaṇṇanā

Yaṃ pana vuttaṃ – ‘‘apasādento’’ti, tattha ayaṃ adhippāyo – ānanda, ‘‘atha ca pana me uttānakuttānako viya khāyatī’’ti mā hevaṃ avaca. Yadi hi te esa uttānakuttānako viya khāyati, kasmā tvaṃ attano dhammatāya sotāpanno nāhosi, mayā dinnanayeva ṭhatvā sotāpattimaggaṃ paṭivijjhasi. Ānanda, idaṃ nibbānameva gambhīraṃ, paccayākāro pana tava uttānako jāto, atha kasmā oḷārikaṃ kāmarāgasaṃyojanaṃ paṭighasaṃyojanaṃ, oḷārikaṃ kāmarāgānusayaṃ paṭighānusayanti ime cattāro kilese samugghāṭetvā sakadāgāmiphalaṃ na sacchikarosi? Teyeva aṇusahagate cattāro kilese samugghāṭetvā anāgāmiphalaṃ na sacchikarosi? Rūparāgādīni pañca saṃyojanāni, bhavarāgānusayaṃ, mānānusayaṃ, avijjānusayanti ime aṭṭha kilese samugghāṭetvā arahattaṃ na sacchikarosi?

Kasmā ca satasahassakappādhikaṃ ekaṃ asaṅkhyeyyaṃ pūritapāramino sāriputtamoggallānā viya sāvakapāramiñāṇaṃ nappaṭivijjhasi? Satasahassakappādhikāni dve asaṅkhyeyyāni pūritapāramino paccekabuddhā viya ca paccekabodhiñāṇaṃ nappaṭivijjhasi? Yadi vā te sabbathāva esa uttānako hutvā upaṭṭhāti, atha kasmā satasahassakappādhikāni cattāri aṭṭha soḷasa vā asaṅkhyeyyāni pūritapāramino buddhā viya sabbaññutaññāṇaṃ na sacchikarosi? Kiṃ anatthikosi etehi visesādhigamehi, passa yāvañca te aparaddhaṃ, tvaṃ nāma sāvako padesañāṇe ṭhito atigambhīraṃ paccayākāraṃ – ‘‘uttānako me upaṭṭhātī’’ti vadasi, tassa te idaṃ vacanaṃ buddhānaṃ kathāya paccanīkaṃ hoti, na tādisena nāma bhikkhunā buddhānaṃ kathāya paccanīkaṃ kathetabbanti yuttametaṃ.

Nanu mayhaṃ, ānanda, idaṃ paccayākāraṃ paṭivijjhituṃ vāyamantasseva satasahassakappādhikāni cattāri asaṅkhyeyyāni atikkantāni? Paccayākāraṃ paṭivijjhanatthāya ca pana me adinnaṃ dānaṃ nāma natthi, apūritapāramī nāma natthi. Paccayākāraṃ paṭivijjhassāmīti pana me nirussāhaṃ viya mārabalaṃ vidhamantassa ayaṃ mahāpathavī dvaṅgulamattampi na kampi tathā paṭhamayāme pubbenivāsaṃ, majjhimayāme dibbacakkhuṃ sampādentassa. Pacchimayāme pana me balavapaccūsasamaye – ‘‘avijjā saṅkhārānaṃ navahi ākārehi paccayo hotī’’ti diṭṭhamatteva dasasahassilokadhātu ayadaṇḍakena ākoṭitakaṃsatālaṃ viya viravasataṃ viravasahassaṃ muñcamānā vātāhate paduminipaṇṇe udakabindu viya kampittha. Evaṃ gambhīro cāyaṃ, ānanda, paṭiccasamuppādo, gambhīrāvabhāso ca. Etassa ānanda, dhammassa ananubodhā…pe… nātivattatīti.

Etassa dhammassāti etassa paccayadhammassa. Ananubodhāti ñātapariññāvasena ananubujjhanā. Appaṭivedhāti tīraṇappahānapariññāvasena appaṭivijjhanā. Tantākulakajātāti tantaṃ viya ākulakajātā. Yathā nāma dunnikkhittaṃ mūsikacchinnaṃ pesakārānaṃ tantaṃ tahiṃ tahiṃ ākulaṃ hoti, idaṃ aggaṃ idaṃ mūlanti aggena vā aggaṃ mūlena vā mūlaṃ samānetuṃ dukkaraṃ hoti; evameva sattā imasmiṃ paccayākāre khalitā ākulā byākulā honti, na sakkonti taṃpaccayākāraṃ ujuṃ kātuṃ. Tattha tantaṃ paccattapurisakāre ṭhatvā sakkāpi bhaveyya ujuṃ kātuṃ, ṭhapetvā pana dve bodhisatte aññe sattā attano dhammatāya paccayākāraṃ ujuṃ kātuṃ samatthā nāma natthi. Yathā pana ākulaṃ tantaṃ kañjiyaṃ datvā kocchena pahataṃ tattha tattha guḷakajātaṃ hoti gaṇṭhibaddhaṃ, evamime sattā paccayesu pakkhalitvā paccaye ujuṃ kātuṃ asakkontā dvāsaṭṭhidiṭṭhigatavasena ākulakajātā honti, gaṇṭhibaddhā. Ye hi keci diṭṭhigatanissitā, sabbe paccayākāraṃ ujuṃ kātuṃ asakkontāyeva.

Kulāgaṇṭhikajātāti kulāgaṇṭhikaṃ vuccati pesakārakañjiyasuttaṃ. Kulā nāma sakuṇikā, tassā kulāvakotipi eke. Yathā hi tadubhayampi ākulaṃ aggena vā aggaṃ mūlena vā mūlaṃ samānetuṃ dukkaranti purimanayeneva yojetabbaṃ.

Muñjapabbajabhūtāti muñjatiṇaṃ viya pabbajatiṇaṃ viya ca bhūtā. Yathā tāni tiṇāni koṭṭetvā katarajju jiṇṇakāle katthaci patitaṃ gahetvā tesaṃ tiṇānaṃ idaṃ aggaṃ, idaṃ mūlanti aggena vā aggaṃ mūlena vā mūlaṃ samānetuṃ dukkaranti. Tampi paccattapurisakāre ṭhatvā sakkā bhaveyya ujuṃ kātuṃ, ṭhapetvā pana dve bodhisatte aññe sattā attano dhammatāya paccayākāraṃ ujuṃ kātuṃ samatthā nāma natthi. Evamayaṃ pajā paccayākāre ujuṃ kātuṃ asakkontī diṭṭhigatavasena gaṇṭhikajātā hutvā apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ nātivattati.

Tattha apāyoti nirayatiracchānayonipettivisayaasurakāyā. Sabbepi hi te vaḍḍhisaṅkhātassa ayassa abhāvato – ‘‘apāyo’’ti vuccanti. Tathā dukkhassa gatibhāvato duggati. Sukhasamussayato vinipatitattā vinipāto. Itaro pana –

‘‘Khandhānañca paṭipāṭi, dhātuāyatanāna ca;

Abbocchinnaṃ vattamānā, saṃsāroti pavuccatī’’ti.

Taṃ sabbampi nātivattati nātikkamati. Atha kho cutito paṭisandhiṃ, paṭisandhito cutinti evaṃ punappunaṃ cutipaṭisandhiyo gaṇhantā tīsu bhavesu catūsu yonīsu pañcasu gatīsu sattasu viññāṇaṭṭhitīsu navasu sattāvāsesu mahāsamudde vātukkhittanāvā viya yantesu yuttagoṇo viya ca paribbhamatiyeva . Iti sabbaṃ petaṃ bhagavā āyasmantaṃ ānandaṃ apasādento āhāti veditabbaṃ.

Paṭiccasamuppādavaṇṇanā

96. Idāni yasmā idaṃ suttaṃ – ‘‘gambhīro cāyaṃ, ānanda, paṭiccasamuppādo’’ti ca ‘‘tantākulakajātā’’ti ca dvīhiyeva padehi ābaddhaṃ, tasmā – ‘‘gambhīro cāyaṃ, ānanda, paṭiccasamuppādo’’ti iminā tāva anusandhinā paccayākārassa gambhīrabhāvadassanatthaṃ desanaṃ ārabhanto atthi idappaccayā jarāmaraṇantiādimāha. Tatrāyamattho – imassa jarāmaraṇassa paccayo idappaccayo, tasmā idappaccayā atthi jarāmaraṇaṃ, atthi nu kho jarāmaraṇassa paccayo, yamhā paccayā jarāmaraṇaṃ bhaveyyāti evaṃ puṭṭhena satā, ānanda, paṇḍitena puggalena yathā – ‘‘taṃ jīvaṃ taṃ sarīra’’nti vutte ṭhapanīyattā pañhassa tuṇhī bhavitabbaṃ hoti, ‘‘abyākatametaṃ tathāgatenā’’ti vā vattabbaṃ hoti, evaṃ appaṭipajjitvā, yathā – ‘‘cakkhu sassataṃ asassata’’nti vutte asassatanti ekaṃseneva vattabbaṃ hoti, evaṃ ekaṃseneva atthītissa vacanīyaṃ. Puna kiṃ paccayā jarāmaraṇaṃ, ko nāma so paccayo, yato jarāmaraṇaṃ hotīti vutte jātipaccayā jarāmaraṇanti iccassa vacanīyaṃ, evaṃ vattabbaṃ bhaveyyāti attho. Esa nayo sabbapadesu.

Nāmarūpapaccayā phassoti idaṃ pana yasmā saḷāyatanapaccayāti vutte cakkhusamphassādīnaṃ channaṃ vipākasamphassānaṃyeva gahaṇaṃ hoti, idha ca ‘‘saḷāyatanapaccayā’’ti iminā padena gahitampi agahitampi paccayuppannavisesaṃ phassassa ca saḷāyatanato atirittaṃ aññampi visesapaccayaṃ dassetukāmo, tasmā vuttanti veditabbaṃ. Iminā pana vārena bhagavatā kiṃ kathitanti? Paccayānaṃ nidānaṃ kathitaṃ. Idañhi suttaṃ paccaye nijjaṭe niggumbe katvā kathitattā mahānidānanti vuccati.

98. Idāni tesaṃ tesaṃ paccayānaṃ tathaṃ avitathaṃ anaññathaṃ paccayabhāvaṃ dassetuṃ jātipaccayā jarāmaraṇanti iti kho panetaṃ vuttantiādimāha. Tattha pariyāyenāti kāraṇena. Sabbenasabbaṃ sabbathāsabbanti nipātadvayametaṃ. Tassattho – ‘‘sabbākārena sabbā sabbena sabhāvena sabbā jāti nāma yadi na bhaveyyā’’ti. Bhavādīsupi imināva nayena attho veditabbo. Kassacīti aniyamavacanametaṃ, devādīsu yassa kassaci. Kimhicīti idampi aniyamavacanameva, kāmabhavādīsu navasu bhavesu yattha katthaci. Seyyathidanti aniyamitanikkhittaatthavibhajanatthe nipāto, tassattho – ‘‘yaṃ vuttaṃ ‘kassaci kimhicī’ti, tassa te atthaṃ vibhajissāmī’’ti. Atha naṃ vibhajanto – ‘‘devānaṃ vā devattāyā’’tiādimāha. Tattha devānaṃ vā devattāyāti yā ayaṃ devānaṃ devabhāvāya khandhajāti, yāya khandhajātiyā devā ‘‘devā’’ti vuccanti. Sace hi jāti sabbena sabbaṃ nābhavissāti iminā nayena sabbapadesu attho veditabbo. Ettha ca devāti upapattidevā. Gandhabbāti mūlakhandhādīsu adhivatthadevatāva. Yakkhāti amanussā. Bhūtāti ye keci nibbattasattā. Pakkhinoti ye keci aṭṭhipakkhā vā cammapakkhā vā lomapakkhā vā. Sarīsapāti ye keci bhūmiyaṃ sarantā gacchanti. Tesaṃ tesanti tesaṃ tesaṃ devagandhabbādīnaṃ. Tadatthāyāti devagandhabbādibhāvāya. Jātinirodhāti jātivigamā, jātiabhāvāti attho.

Hetūtiādīni sabbānipi kāraṇavevacanāni eva. Kāraṇañhi yasmā attano phalatthāya hinoti pavattati, tasmā ‘‘hetū’’ti vuccati. Yasmā taṃ phalaṃ nideti – ‘‘handa, naṃ gaṇhathā’’ti appeti viya tasmā nidānaṃ. Yasmā phalaṃ tato samudeti uppajjati, tañca paṭicca eti pavattati, tasmā samudayoti ca paccayoti ca vuccati. Esa nayo sabbattha. Api ca yadidaṃ jātīti ettha yadidanti nipāto. Tassa sabbapadesu liṅgānurūpato attho veditabbo. Idha pana – ‘‘yā esā jātī’’ti ayamassa attho. Jarāmaraṇassa hi jāti upanissayakoṭiyā paccayo hoti.

99. Bhavapade – ‘‘kimhicī’’ti iminā okāsapariggaho kato. Tattha heṭṭhā avīcipariyantaṃ katvā upari paranimmitavasavattideve antokaritvā kāmabhavo veditabbo. Ayaṃ nayo upapattibhave. Idha pana kammabhave yujjati. So hi jātiyā upanissayakoṭiyāva paccayo hoti. Upādānapadādīsupi – ‘‘kimhicī’’ti iminā okāsapariggahova katoti veditabbo.

100.Upādānapaccayābhavoti ettha kāmupādānaṃ tiṇṇampi kammabhavānaṃ tiṇṇañca upapattibhavānaṃ paccayo, tathā sesānipīti upādānapaccayā catuvīsatibhavā veditabbā. Nippariyāyenettha dvādasa kammabhavā labbhanti. Tesaṃ upādānāni sahajātakoṭiyāpi upanissayakoṭiyāpi paccayo.

101.Rūpataṇhāti rūpārammaṇe taṇhā. Esa nayo saddataṇhādīsu. Sā panesā taṇhā upādānassa sahajātakoṭiyāpi upanissayakoṭiyāpi paccayo hoti.

102.Esa paccayo taṇhāya, yadidaṃvedanāti ettha vipākavedanā taṇhāya upanissayakoṭiyā paccayo hoti, aññā aññathāpīti.

103. Ettāvatā pana bhagavā vaṭṭamūlabhūtaṃ purimataṇhaṃ dassetvā idāni desanaṃ, piṭṭhiyaṃ paharitvā kesesu vā gahetvā viravantaṃ viravantaṃ maggato okkamento viya navahi padehi samudācārataṇhaṃ dassento – ‘‘iti kho panetaṃ, ānanda, vedanaṃ paṭicca taṇhā’’tiādimāha. Tattha taṇhāti dve taṇhā esanataṇhā ca, esitataṇhā ca. Yāya taṇhāya ajapathasaṅkupathādīni paṭipajjitvā bhoge esati gavesati, ayaṃ esanataṇhā nāma. Yā tesu esitesu gavesitesu paṭiladdhesu taṇhā, ayaṃ esitataṇhā nāma. Tadubhayampi samudācārataṇhāya eva adhivacanaṃ. Tasmā duvidhāpesā vedanaṃ paṭicca taṇhā nāma. Pariyesanā nāma rūpādiārammaṇapariyesanā, sā hi taṇhāya sati hoti. Lābhoti rūpādiārammaṇapaṭilābho, so hi pariyesanāya sati hoti. Vinicchayo pana ñāṇataṇhādiṭṭhivitakkavasena catubbidho. Tattha – ‘‘sukhavinicchayaṃ jaññā, sukhavinicchayaṃ ñatvā ajjhattaṃ sukhamanuyuñjeyyā’’ti (ma. ni. 3.323) ayaṃ ñāṇavinicchayo. ‘‘Vinicchayoti dve vinicchayā – taṇhāvinicchayo ca diṭṭhivinicchayo cā’’ti (mahāni. 102). Evaṃ āgatāni aṭṭhasatataṇhāvicaritāni taṇhāvinicchayo. Dvāsaṭṭhi diṭṭhiyo diṭṭhivinicchayo. ‘‘Chando kho, devānaminda, vitakkanidāno’’ti (dī. ni. 2.358) imasmiṃ pana sutte idha vinicchayoti vutto vitakkoyeva āgato. Lābhaṃ labhitvā hi iṭṭhāniṭṭhaṃ sundarāsundarañca vitakkeneva vinicchināti – ‘‘ettakaṃ me rūpārammaṇatthāya bhavissati, ettakaṃ saddādiārammaṇatthāya, ettakaṃ mayhaṃ bhavissati, ettakaṃ parassa, ettakaṃ paribhuñjissāmi, ettakaṃ nidahissāmī’’ti. Tena vuttaṃ – ‘‘lābhaṃ paṭicca vinicchayo’’ti.

Chandarāgoti evaṃ akusalavitakkena vitakkitavatthusmiṃ dubbalarāgo ca balavarāgo ca uppajjati, idañhi idha taṇhā. Chandoti dubbalarāgassādhivacanaṃ. Ajjhosānanti ahaṃ mamanti balavasanniṭṭhānaṃ. Pariggahoti taṇhādiṭṭhavasena pariggahaṇakaraṇaṃ. Macchariyanti parehi sādhāraṇabhāvassa asahanatā. Tenevassa porāṇā evaṃ vacanatthaṃ vadanti – ‘‘idaṃ acchariyaṃ mayhameva hotu, mā aññesaṃ acchariyaṃ hotūti pavattattā macchariyanti vuccatī’’ti. Ārakkhoti dvārapidahanamañjūsagopanādivasena suṭṭhu rakkhaṇaṃ. Adhikarotīti adhikaraṇaṃ, kāraṇassetaṃ nāmaṃ. Ārakkhādhikaraṇanti bhāvanapuṃsakaṃ, ārakkhahetūti attho. Daṇḍādānādīsu paranisedhanatthaṃ daṇḍassa ādānaṃ daṇḍādānaṃ. Ekato dhārādino satthassa ādānaṃ satthādānaṃ. Kalahoti kāyakalahopi vācākalahopi. Purimo purimo virodho viggaho. Pacchimo pacchimo vivādo. Tuvaṃtuvanti agāravavacanaṃ tuvaṃtuvaṃ.

112. Idāni paṭilomanayenāpi taṃsamudācārataṇhaṃ dassetuṃ puna – ‘‘ārakkhādhikaraṇa’’nti ārabhanto desanaṃ nivattesi. Tattha kāmataṇhāti pañcakāmaguṇikarāgavasena uppannā rūpāditaṇhā. Bhavataṇhāti sassatadiṭṭhisahagato rāgo. Vibhavataṇhāti ucchedadiṭṭhisahagato rāgo. Ime dve dhammāti vaṭṭamūlataṇhā ca samudācārataṇhā cāti ime dve dhammā. Dvayenāti taṇhālakkhaṇavasena ekabhāvaṃ gatāpi vaṭṭamūlasamudācāravasena dvīhi koṭṭhāsehi vedanāya ekasamosaraṇā bhavanti, vedanāpaccayena ekapaccayāti attho. Tividhañhi samosaraṇaṃ osaraṇasamosaraṇaṃ, sahajātasamosaraṇaṃ, paccayasamosaraṇañca. Tattha – ‘‘atha kho sabbāni tāni kāmasamosaraṇāni bhavantī’’ti idaṃ osaraṇasamosaraṇaṃ nāma. ‘‘Chandamūlakā, āvuso, ete dhammā phassasamudayā vedanāsamosaraṇā’’ti (a. ni. 8.83) idaṃ sahajātasamosaraṇaṃ nāma. ‘‘Dvayena vedanāya ekasamosaraṇā’’ti idaṃ pana paccayasamosaraṇanti veditabbaṃ.

113.Cakkhusamphassoti ādayo sabbe vipākaphassāyeva. Tesu ṭhapetvā cattāro lokuttaravipākaphasse avasesā dvattiṃsa phassā honti. Yadidaṃ phassoti ettha pana phasso bahudhā vedanāya paccayo hoti.

114.Yehi, ānanda, ākārehītiādīsu ākārā vuccanti vedanādīnaṃ aññamaññaṃ asadisasabhāvā. Teyeva sādhukaṃ dassiyamānā taṃ taṃ līnamatthaṃ gamentīti liṅgāni. Tassa tassa sañjānanahetuto nimittāni. Tathā tathā uddisitabbato uddesā. Tasmā ayamettha attho – ‘‘ānanda, yehi ākārehi…pe… yehi uddesehi nāmakāyassa nāmasamūhassa paññatti hoti, yā esā ca vedanāya vedayitākāre vedayitaliṅge vedayitanimitte vedanāti uddese sati, saññāya sañjānanākāre sañjānanaliṅge sañjānananimitte saññāti uddese sati, saṅkhārānaṃ cetanākāre cetanāliṅge cetanānimitte cetanāti uddese sati, viññāṇassa vijānanākāre vijānanaliṅge vijānananimitte viññāṇanti uddese sati – ‘ayaṃ nāmakāyo’ti nāmakāyassa paññatti hoti. Tesu nāmakāyappaññattihetūsu vedanādīsu ākārādīsu asati api nu kho rūpakāye adhivacanasamphasso paññāyetha? Yvāyaṃ cattāro khandhe vatthuṃ katvā manodvāre adhivacanasamphassavevacano manosamphasso uppajjati, api nu kho so rūpakāye paññāyetha, pañca pasāde vatthuṃ katvā katvā uppajjeyyā’’ti. Atha āyasmā ānando ambarukkhe asati jamburukkhato ambapakkassa uppattiṃ viya rūpakāyato tassa uppattiṃ asampaṭicchanto no hetaṃ bhanteti āha.

Dutiyapañhe ruppanākāraruppanaliṅgaruppananimittavasena rūpanti uddesavasena ca ākārādīnaṃ attho veditabbo. Paṭighasamphassoti sappaṭighaṃ rūpakkhandhaṃ vatthuṃ katvā uppajjanakasamphasso. Idhāpi thero jamburukkhe asati ambarukkhato jambupakkassa uppattiṃ viya nāmakāyato tassa uppattiṃ asampaṭicchanto ‘‘no hetaṃ bhante’’ti āha.

Tatiyapañho ubhayavaseneva vutto. Tatra thero ākāse ambajambupakkānaṃ uppattiṃ viya nāmarūpābhāve dvinnampi phassānaṃ uppattiṃ asampaṭicchanto ‘‘no hetaṃ bhante’’ti āha.

Evaṃ dvinnaṃ phassānaṃ visuṃ visuṃ paccayaṃ dassetvā idāni dvinnampi tesaṃ avisesato nāmarūpapaccayataṃ dassetuṃ – ‘‘yehi ānanda ākārehī’’ti catutthaṃ pañhaṃ ārabhi. Yadidaṃ nāmarūpanti yaṃ idaṃ nāmarūpaṃ, yaṃ idaṃ chasupi dvāresu nāmarūpaṃ, eseva hetu eseva paccayoti attho. Cakkhudvārādīsu hi cakkhādīni ceva rūpārammaṇādīni ca rūpaṃ, sampayuttakā khandhā nāmanti evaṃ pañcavidhopi so phasso nāmarūpapaccayāva phasso. Manodvārepi hadayavatthuñceva yañca rūpaṃ ārammaṇaṃ hoti, idaṃ rūpaṃ. Sampayuttadhammā ceva yañca arūpaṃ ārammaṇaṃ hoti, idaṃ arūpaṃ nāma. Evaṃ manosamphassopi nāmarūpapaccayā phassoti veditabbo. Nāmarūpaṃ panassa bahudhā paccayo hoti.

115.Na okkamissathāti pavisitvā pavattamānaṃ viya paṭisandhivasena na vattissatha. Samuccissathāti paṭisandhiviññāṇe asati api nu kho suddhaṃ avasesaṃ nāmarūpaṃ antomātukucchismiṃ kalalādibhāvena samuccitaṃ missakabhūtaṃ hutvā vattissatha. Okkamitvā vokkamissathāti paṭisandhivasena okkamitvā cutivasena vokkamissatha, nirujjhissathāti attho. So panassa nirodho na tasseva cittassa nirodhena, na tato dutiyatatiyānaṃ nirodhena hoti. Paṭisandhicittena hi saddhiṃ samuṭṭhitāni samatiṃsa kammajarūpāni nibbattanti. Tesu pana ṭhitesuyeva soḷasa bhavaṅgacittāni uppajjitvā nirujjhanti. Etasmiṃ antare gahitapaṭisandhikassa dārakassa vā mātuyā vā panassa antarāyo natthi. Ayañhi anokāso nāma. Sace pana paṭisandhicittena saddhiṃ samuṭṭhitarūpāni sattarasamassa bhavaṅgassa paccayaṃ dātuṃ sakkonti, pavatti pavattati, paveṇī ghaṭiyati. Sace pana na sakkonti, pavatti nappavattati, paveṇī na ghaṭiyati, vokkamati nāma hoti. Taṃ sandhāya ‘‘okkamitvā vokkamissathā’’ti vuttaṃ.

Itthattāyāti itthabhāvāya, evaṃ paripuṇṇapañcakkhandhabhāvāyāti attho. Daharasseva satoti mandassa bālasseva santassa. Vocchijjissathāti upacchijjissatha vuḍḍhiṃ virūḷhiṃ vepullanti viññāṇe upacchinne suddhaṃ nāmarūpameva uṭṭhahitvā paṭhamavayavasena vuḍḍhiṃ, majjhimavayavasena virūḷhiṃ, pacchimavayavasena vepullaṃ api nu kho āpajjissathāti. Dasavassavīsativassavassasatavassasahassasampāpanena vā api nu kho vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjissathāti attho.

Tasmātihānandāti yasmā mātukucchiyaṃ paṭisandhiggahaṇepi kucchivāsepi kucchito nikkhamanepi, pavattiyaṃ dasavassādikālepi viññāṇamevassa paccayo, tasmā eseva hetu esa paccayo nāmarūpassa, yadidaṃ viññāṇaṃ. Yathā hi rājā attano parisaṃ niggaṇhanto evaṃ vadeyya – ‘‘tvaṃ uparājā, tvaṃ senāpatīti kena kato nanu mayā kato, sace hi mayi akaronte tvaṃ attano dhammatāya uparājā vā senāpati vā bhaveyyāsi, jāneyyāma vo bala’’nti; evameva viññāṇaṃ nāmarūpassa paccayo hoti. Atthato evaṃ nāmarūpaṃ vadati viya ‘‘tvaṃ nāmaṃ, tvaṃ rūpaṃ, tvaṃ nāmarūpaṃ nāmāti kena kataṃ, nanu mayā kataṃ, sace hi mayi purecārike hutvā mātukucchismiṃ paṭisandhiṃ agaṇhante tvaṃ nāmaṃ vā rūpaṃ vā nāmarūpaṃ vā bhaveyyāsi, jāneyyāma vo bala’’nti. Taṃ panetaṃ viññāṇaṃ nāmarūpassa bahudhā paccayo hoti.

116.Dukkhasamudayasambhavoti dukkharāsisambhavo. Yadidaṃ nāmarūpanti yaṃ idaṃ nāmarūpaṃ, eseva hetu esa paccayo. Yathā hi rājapurisā rājānaṃ niggaṇhanto evaṃ vadeyyuṃ – ‘‘tvaṃ rājāti kena kato, nanu mayā kato, sace hi mayi uparājaṭṭhāne, mayi senāpatiṭṭhāne atiṭṭhante tvaṃ ekakova rājā bhaveyyāsi, passeyyāma te rājabhāva’’nti; evameva nāmarūpampi atthato evaṃ viññāṇaṃ vadati viya ‘‘tvaṃ paṭisandhiviññāṇanti kena kataṃ, nanu amhehi kataṃ, sace hi tvaṃ tayo khandhe hadayavatthuñca anissāya paṭisandhiviññāṇaṃ nāma bhaveyyāsi, passeyyāma te paṭisandhiviññāṇabhāva’’nti. Tañca panetaṃ nāmarūpaṃ viññāṇassa bahudhā paccayo hoti.

Ettāvatā khoti viññāṇe nāmarūpassa paccaye honte, nāmarūpe viññāṇassa paccaye honte, dvīsu aññamaññapaccayavasena pavattesu ettakena jāyetha vā…pe… upapajjetha vā, jātiādayo paññāyeyyuṃ aparāparaṃ vā cutipaṭisandhiyoti.

Adhivacanapathoti ‘‘sirivaḍḍhako dhanavaḍḍhako’’tiādikassa atthaṃ adisvā vacanamattameva adhikicca pavattassa vohārassa patho. Niruttipathoti saratīti sato, sampajānātīti sampajānotiādikassa kāraṇāpadesavasena pavattassa vohārassa patho. Paññattipathoti – ‘‘paṇḍito byatto medhāvī nipuṇo kataparappavādo’’tiādikassa nānappakārato ñāpanavasena pavattassa vohārassa patho. Iti tīhi padehi adhivacanādīnaṃ vatthubhūtā khandhāva kathitā. Paññāvacaranti paññāya avacaritabbaṃ jānitabbaṃ. Vaṭṭaṃ vattatīti saṃsāravaṭṭaṃ vattati. Itthattanti itthaṃbhāvo, khandhapañcakassetaṃ nāmaṃ. Paññāpanāyāti nāmapaññattatthāya. ‘‘Vedanā saññā’’tiādinā nāmapaññattatthāya, khandhapañcakampi ettāvatā paññāyatīti attho. Yadidaṃ nāmarūpaṃ saha viññāṇenāti yaṃ idaṃ nāmarūpaṃ saha viññāṇena aññamaññapaccayatāya pavattati, ettāvatāti vuttaṃ hoti. Idañhettha niyyātitavacanaṃ.

Attapaññattivaṇṇanā

117. Iti bhagavā – ‘‘gambhīro cāyaṃ, ānanda, paṭiccasamuppādo, gambhīrāvabhāso cā’’ti padassa anusandhiṃ dassetvā idāni ‘‘tantākulakajātā’’ti padassa anusandhiṃ dassento ‘‘kittāvatā cā’’tiādikaṃ desanaṃ ārabhi. Tattha rūpiṃ vā hi, ānanda, parittaṃ attānantiādīsu yo avaḍḍhitaṃ kasiṇanimittaṃ attāti gaṇhāti, so rūpiṃ parittaṃ paññapeti. Yo pana nānākasiṇalābhī hoti, so taṃ kadāci nīlo, kadāci pītakoti paññapeti. Yo vaḍḍhitaṃ kasiṇanimittaṃ attāti gaṇhāti, so rūpiṃ anantaṃ paññapeti. Yo vā pana avaḍḍhitaṃ kasiṇanimittaṃ ugghāṭetvā nimittaphuṭṭhokāsaṃ vā tattha pavatte cattāro khandhe vā tesu viññāṇamattameva vā attāti gaṇhāti, so arūpiṃ parittaṃ paññapeti. Yo vaḍḍhitaṃ nimittaṃ ugghāṭetvā nimittaphuṭṭhokāsaṃ vā tattha pavatte cattāro khandhe vā tesu viññāṇamattameva vā attāti gaṇhāti, so arūpiṃ anantaṃ paññapeti.

118.Tatrānandāti ettha tatrāti tesu catūsu diṭṭhigatikesu. Etarahi vāti idāneva, na ito paraṃ. Ucchedavasenetaṃ vuttaṃ. Tatthabhāviṃ vāti tattha vā paraloke bhāviṃ. Sassatavasenetaṃ vuttaṃ. Atathaṃ vā pana santanti atathasabhāvaṃ samānaṃ. Tathattāyāti tathabhāvāya. Upakappessāmīti sampādessāmi. Iminā vivādaṃ dasseti. Ucchedavādī hi ‘‘sassatavādino attānaṃ atathaṃ anucchedasabhāvampi samānaṃ tathatthāya ucchedasabhāvāya upakappessāmi, sassatavādañca jānāpetvā ucchedavādameva naṃ gāhessāmī’’ti cinteti. Sassatavādīpi ‘‘ucchedavādino attānaṃ atathaṃ asassatasabhāvampi samānaṃ tathatthāya sassatabhāvāya upakappessāmi, ucchedavādañca jānāpetvā sassatavādameva naṃ gāhessāmī’’ti cinteti.

Evaṃsantaṃ khoti evaṃ samānaṃ rūpiṃ parittaṃ attānaṃ paññapentanti attho. Rūpinti rūpakasiṇalābhiṃ. Parittattānudiṭṭhi anusetīti paritto attāti ayaṃ diṭṭhi anuseti, sā pana na valli viya ca latā viya ca anuseti. Appahīnaṭṭhena anusetīti veditabbo. Iccālaṃ vacanāyāti taṃ puggalaṃ evarūpā diṭṭhi anusetīti vattuṃ yuttaṃ. Esa nayo sabbattha.

Arūpinti ettha pana arūpakasiṇalābhiṃ, arūpakkhandhagocaraṃ vāti evamattho daṭṭhabbo. Ettāvatā lābhino cattāro, tesaṃ antevāsikā cattāro, takkikā cattāro, tesaṃ antevāsikā cattāroti attato soḷasa diṭṭhigatikā dassitā honti.

Naattapaññattivaṇṇanā

119. Evaṃ ye attānaṃ paññapenti, te dassetvā idāni ye na paññapenti, te dassetuṃ – ‘‘kittāvatā ca ānandā’’tiādimāha. Ke pana na paññapenti? Sabbe tāva ariyapuggalā na paññapenti. Ye ca bahussutā tipiṭakadharā dvipiṭakadharā ekapiṭakadharā, antamaso ekanikāyampi sādhukaṃ vinicchinitvā uggahitadhammakathikopi āraddhavipassakopi puggalo, te na paññapentiyeva. Etesañhi paṭibhāgakasiṇe paṭibhāgakasiṇamicceva ñāṇaṃ hoti. Arūpakkhandhesu ca arūpakkhandhā icceva.

Attasamanupassanāvaṇṇanā

121. Evaṃ ye na paññapenti, te dassetvā idāni ye te paññapenti, te yasmā diṭṭhivasena samanupassitvā paññapenti, sā ca nesaṃ samanupassanā vīsativatthukāya sakkāyadiṭṭhiyā appahīnattā hoti, tasmā taṃ vīsativatthukaṃ sakkāyadiṭṭhiṃ dassetuṃ puna kittāvatā ca ānandātiādimāha.

Tattha vedanaṃ vā hīti iminā vedanākkhandhavatthukā sakkāyadiṭṭhi kathitā. Appaṭisaṃvedano me attāti iminā rūpakkhandhavatthukā. Attā me vediyati, vedanādhammo hi me attāti iminā saññāsaṅkhāraviññāṇakkhandhavatthukā . Idañhi khandhattayaṃ vedanāsampayuttattā vediyati. Etassa ca vedanādhammo avippayuttasabhāvo.

122. Idāni tattha dosaṃ dassento – ‘‘tatrānandā’’tiādimāha. Tattha tatrāti tesu tīsu diṭṭhigatikesu. Yasmiṃ, ānanda, samayetiādi yo yo yaṃ yaṃ vedanaṃ attāti samanupassati, tassa tassa attano kadāci bhāvaṃ, kadāci abhāvanti evamādidosadassanatthaṃ vuttaṃ.

123. Aniccādīsu hutvā abhāvato aniccā. Tehi tehi kāraṇehi saṅgamma samāgamma katāti saṅkhatā. Taṃ taṃ paccayaṃ paṭicca sammā kāraṇeneva uppannāti paṭiccasamuppannā. Khayotiādi sabbaṃ bhaṅgassa vevacanaṃ. Yañhi bhijjati, taṃ khiyatipi vayatipi virajjhatipi nirujjhatipi, tasmā khayadhammātiādi vuttaṃ.

Byagā meti viagāti byagā, vigato niruddho me attāti attho. Kiṃ pana ekasseva tīsupi kālesu – ‘‘eso me attā’’ti hotīti, kiṃ pana na bhavissati? Diṭṭhigatikassa hi thusarāsimhi nikkhittakhāṇukasseva niccalatā nāma natthi, vanamakkaṭo viya aññaṃ gaṇhāti, aññaṃ muñcati. Aniccasukhadukkhavokiṇṇanti visesena taṃ taṃ vedanaṃ attāti samanupassanto aniccañceva sukhañca dukkhañca attānaṃ samanupassati avisesena vedanaṃ attāti samanupassanto vokiṇṇaṃ uppādavayadhammaṃ attānaṃ samanupassati. Vedanā hi tividhā ceva uppādavayadhammā ca, tañcesa attāti samanupassati. Iccassa anicco ceva attā āpajjati, ekakkhaṇe ca bahūnaṃ vedanānaṃ uppādo. Taṃ kho panesa aniccaṃ attānaṃ anujānāti, na ekakkhaṇe bahūnaṃ vedanānaṃ uppatti atthi. Imamatthaṃ sandhāya – ‘‘tasmātihānanda, etenapetaṃ nakkhamati ‘vedanā me attā’ti samanupassitu’’nti vuttaṃ.

124.Yattha panāvusoti yattha suddharūpakkhandhe sabbaso vedayitaṃ natthi. Api nu kho tatthāti api nu kho tasmiṃ vedanāvirahite tālavaṇṭe vā vātapāne vā asmīti evaṃ ahaṃkāro uppajjeyyāti attho. Tasmātihānandāti yasmā suddharūpakkhandho uṭṭhāya ahamasmīti na vadati, tasmā etenapi etaṃ nakkhamatīti attho. Api nu kho tattha ayamahamasmīti siyāti api nu kho tesu vedanādhammesu tīsu khandhesu ekadhammopi ayaṃ nāma ahamasmīti evaṃ vattabbo siyā. Atha vā vedanānirodhā saheva vedanāya niruddhesu tesu tīsu khandhesu api nu kho ayamahamasmīti vā ahamasmīti vā uppajjeyyāti attho. Athāyasmā ānando sasavisāṇassa tikhiṇabhāvaṃ viya taṃ asampaṭicchanto no hetaṃ bhanteti āha.

Ettāvatā kiṃ kathitaṃ hoti? Vaṭṭakathā kathitā hoti. Bhagavā hi vaṭṭakathaṃ kathento katthaci avijjāsīsena kathesi, katthaci taṇhāsīsena, katthaci diṭṭhisīsena. Tattha ‘‘purimā, bhikkhave, koṭi nappaññāyati avijjāya, ‘ito pubbe avijjā nāhosi, atha pacchā samabhavī’ti. Evañcidaṃ, bhikkhave, vuccati. Atha ca pana paññāyati idappaccayā avijjā’’ti (a. ni. 10.61) evaṃ avijjāsīsena kathitā. ‘‘Purimā, bhikkhave, koṭi nappaññāyati bhavataṇhāya, ‘ito pubbe bhavataṇhā nāhosi, atha pacchā samabhavī’ti. Evañcidaṃ, bhikkhave, vuccati. Atha ca pana paññāyati idappaccayā bhavataṇhā’’ti (a. ni. 10.62) evaṃ taṇhāsīsena kathitā. ‘‘Purimā, bhikkhave, koṭi nappaññāyati bhavadiṭṭhiyā, ‘ito pubbe bhavadiṭṭhi nāhosi, atha pacchā samabhavī’ti, evañcidaṃ, bhikkhave, vuccati. Atha ca pana paññāyati idappaccayā bhavadiṭṭhī’’ti evaṃ diṭṭhisīsena kathitā. Idhāpi diṭṭhisīseneva kathitā.

Diṭṭhigatiko hi sukhādivedanaṃ attāti gahetvā ahaṅkāramamaṅkāraparāmāsavasena sabbabhavayonigati – viññāṇaṭṭhitisattāvāsesu tato tato cavitvā tattha tattha upapajjanto mahāsamudde vātukkhittanāvā viya satataṃ samitaṃ paribbhamati, vaṭṭato sīsaṃ ukkhipituṃyeva na sakkoti.

126. Iti bhagavā paccayākāramūḷhassa diṭṭhigatikassa ettakena kathāmaggena vaṭṭaṃ kathetvā idāni vivaṭṭaṃ kathento yato kho pana, ānanda, bhikkhūtiādimāha.

Tañca pana vivaṭṭakathaṃ bhagavā desanāsu kusalattā vissaṭṭhakammaṭṭhānaṃ navakammādivasena vikkhittapuggalaṃ anāmasitvā kārakassa satipaṭṭhānavihārino puggalassa vasena ārabhanto neva vedanaṃ attānaṃ samanupassatītiādimāha. Evarūpo hi bhikkhu – ‘‘yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre vā santike vā, sabbaṃ rūpaṃ aniccato vavatthapeti, ekaṃ sammasanaṃ. Dukkhato vavatthapeti, ekaṃ sammasanaṃ. Anattato vavatthapeti, ekaṃ sammasana’’ntiādinā nayena vuttassa sammasanañāṇassa vasena sabbadhammesu pavattattā neva vedanaṃ attāti samanupassati, na aññaṃ, so evaṃ asamanupassanto na kiñci loke upādiyatīti khandhalokādibhede loke rūpādīsu dhammesu kiñci ekadhammampi attāti vā attaniyanti vā na upādiyati.

Anupādiyaṃna paritassatīti anupādiyanto taṇhādiṭṭhimānaparitassanāyāpi na paritassati. Aparitassanti aparitassamāno. Paccattaṃyeva parinibbāyatīti attanāva kilesaparinibbānena parinibbāyati. Evaṃ parinibbutassa panassa paccavekkhaṇāpavattidassanatthaṃ khīṇā jātītiādi vuttaṃ.

Iti sā diṭṭhīti yā tathāvimuttassa arahato diṭṭhi, sā evaṃ diṭṭhi. ‘‘Itissa diṭṭhī’’tipi pāṭho. Yo tathāvimutto arahā, evamassa diṭṭhīti attho. Tadakallanti taṃ na yuttaṃ. Kasmā? Evañhi sati – ‘‘arahā na kiñci jānātī’’ti vuttaṃ bhaveyya, evaṃ ñatvā vimuttañca arahantaṃ ‘‘na kiñci jānātī’’ti vattuṃ na yuttaṃ. Teneva catunnampi nayānaṃ avasāne – ‘‘taṃ kissa hetū’’tiādimāha.

Tattha yāvatā ānanda adhivacananti yattako adhivacanasaṅkhāto vohāro atthi. Yāvatā adhivacanapathoti yattako adhivacanassa patho, khandhā āyatanāni dhātuyo vā atthi. Esa nayo sabbattha. Paññāvacaranti paññāya avacaritabbaṃ khandhapañcakaṃ. Tadabhiññāti taṃ abhijānitvā. Ettakena bhagavatā kiṃ dassitaṃ? Tantākulapadasseva anusandhi dassito.

Sattaviññāṇaṭṭhitivaṇṇanā

127. Idāni yo – ‘‘na paññapetī’’ti vutto, so yasmā gacchanto gacchanto ubhatobhāgavimutto nāma hoti. Yo ca – ‘‘na samanupassatī’’ti vutto, so yasmā gacchanto gacchanto paññāvimutto nāma hoti. Tasmā tesaṃ heṭṭhā vuttānaṃ dvinnaṃ bhikkhūnaṃ nigamanañca nāmañca dassetuṃ satta kho imānanda viññāṇaṭṭhitiyotiādimāha.

Tattha sattāti paṭisandhivasena vuttā, ārammaṇavasena saṅgītisutte (dī. ni. 3.311) vuttā catasso āgamissanti. Viññāṇaṃ tiṭṭhati etthāti viññāṇaṭṭhiti, viññāṇapatiṭṭhānassetaṃ adhivacanaṃ. Dve ca āyatanānīti dve nivāsaṭṭhānāni. Nivāsaṭṭhānañhi idhāyatananti adhippetaṃ. Teneva vakkhati – ‘‘asaññasattāyatanaṃ nevasaññānāsaññāyatanameva dutiya’’nti. Kasmā panetaṃ sabbaṃ gahitanti? Vaṭṭapariyādānatthaṃ. Vaṭṭañhi na suddhaviññāṇaṭṭhitivasena suddhāyatanavasena vā pariyādānaṃ gacchati, bhavayonigatisattāvāsavasena pana gacchati, tasmā sabbametaṃ gahitaṃ.

Idāni anukkamena tamatthaṃ vibhajanto katamā sattātiādimāha. Tattha seyyathāpīti nidassanatthe nipāto, yathā manussāti attho. Aparimāṇesu hi cakkavāḷesu aparimāṇānaṃ manussānaṃ vaṇṇasaṇṭhānādivasena dvepi ekasadisā natthi. Yepi hi katthaci yamakabhātaro vaṇṇena vā saṇṭhānena vā ekasadisā honti, tesampi ālokitavilokitakathitahasitagamanaṭhānādīhi viseso hotiyeva. Tasmā nānattakāyāti vuttā. Paṭisandhisaññā pana nesaṃ tihetukāpi dvihetukāpi ahetukāpi honti, tasmā nānattasaññinoti vuttā. Ekacce ca devāti cha kāmāvacaradevā. Tesu hi kesañci kāyo nīlo hoti, kesañci pītakādivaṇṇo. Saññā pana nesaṃ dvihetukāpi tihetukāpi honti, ahetukā natthi. Ekacce ca vinipātikāti catuapāyavinimuttā uttaramātā yakkhinī, piyaṅkaramātā, phussamittā, dhammaguttāti evamādikā aññe ca vemānikā petā. Etesañhi pītaodātakāḷamaṅguracchavisāmavaṇṇādivasena ceva kisathūlarassadīghavasena ca kāyo nānā hoti, manussānaṃ viya dvihetukatihetukaahetukavasena saññāpi. Te pana devā viya na mahesakkhā, kapaṇamanussā viya appesakkhā, dullabhaghāsacchādanā dukkhapīḷitā viharanti. Ekacce kāḷapakkhe dukkhitā juṇhapakkhe sukhitā honti, tasmā sukhasamussayato vinipatitattā vinipātikāti vuttā. Ye panettha tihetukā tesaṃ dhammābhisamayopi hoti, piyaṅkaramātā hi yakkhinī paccūsasamaye anuruddhattherassa dhammaṃ sajjhāyato sutvā –

‘‘Mā saddamakari piyaṅkara, bhikkhu dhammapadāni bhāsati;

Api dhammapadaṃ vijāniya, paṭipajjema hitāya no siyā;

Pāṇesu ca saṃyamāmase, sampajānamusā na bhaṇāmase;

Sikkhema susīlyamattano, api muccema pisācayoniyā’’ti. (saṃ. ni. 2.40);

Evaṃ puttakaṃ saññāpetvā taṃ divasaṃ sotāpattiphalaṃ pattā. Uttaramātā pana bhagavato dhammaṃ sutvāva sotāpannā jātā.

Brahmakāyikāti brahmapārisajjabrahmapurohitamahābrahmāno. Paṭhamābhinibbattāti te sabbepi paṭhamena jhānena abhinibbattā. Tesu brahmapārisajjā pana parittena abhinibbattā, tesaṃ kappassa tatiyo bhāgo āyuppamāṇaṃ. Brahmapurohitā majjhimena, tesaṃ upaḍḍhakappo āyuppamāṇaṃ, kāyo ca tesaṃ vipphārikataro hoti. Mahābrahmāno paṇītena, tesaṃ kappo āyuppamāṇaṃ, kāyo pana tesaṃ ativipphāriko hoti. Iti te kāyassa nānattā, paṭhamajjhānavasena saññāya ekattā nānattakāyā ekattasaññinoti veditabbā.

Yathā ca te, evaṃ catūsu apāyesu sattā. Nirayesu hi kesañci gāvutaṃ, kesañci aḍḍhayojanaṃ, kesañci yojanaṃ attabhāvo hoti, devadattassa pana yojanasatiko jāto. Tiracchānesupi keci khuddakā, keci mahantā. Pettivisayepi keci saṭṭhihatthā, keci sattatihatthā, keci asītihatthā honti, keci suvaṇṇā, keci dubbaṇṇā honti. Tathā kālakañjikā asurā. Api cettha dīghapiṭṭhikapetā nāma saṭṭhiyojanikāpi honti. Saññā pana sabbesampi akusalavipākaahetukāva honti. Iti āpāyikāpi nānattakāyā ekattasaññinotveva saṅkhyaṃ gacchanti.

Ābhassarāti daṇḍaukkāya acci viya etesaṃ sarīrato ābhā chijjitvā chijjitvā patantī viya sarati vissaratīti ābhassarā. Tesu pañcakanayena dutiyatatiyajjhānadvayaṃ parittaṃ bhāvetvā upapannā parittābhā nāma honti, tesaṃ dve kappā āyuppamāṇaṃ. Majjhimaṃ bhāvetvā upapannā appamāṇābhā nāma honti, tesaṃ cattāro kappā āyuppamāṇaṃ. Paṇītaṃ bhāvetvā upapannā ābhassarā nāma honti, tesaṃ aṭṭha kappā āyuppamāṇaṃ. Idha pana ukkaṭṭhaparicchedavasena sabbepi te gahitā. Sabbesañhi tesaṃ kāyo ekavipphārova hoti, saññā pana avitakkavicāramattā vā avitakkaavicārā vāti nānā.

Subhakiṇhāti subhena okiṇṇā vikiṇṇā, subhena sarīrappabhāvaṇṇena ekagghanāti attho. Etesañhi ābhassarānaṃ viya na chijjitvā chijjitvā pabhā gacchati. Pañcakanaye pana parittamajjhimapaṇītassa catutthajjhānassa vasena soḷasadvattiṃsacatusaṭṭhikappāyukā parittasubhaappamāṇasubhasubhakiṇhā nāma hutvā nibbattanti. Iti sabbepi te ekattakāyā ceva catutthajjhānasaññāya ekattasaññino cāti veditabbā. Vehapphalāpi catutthaviññāṇaṭṭhitimeva bhajanti. Asaññasattā viññāṇābhāvā ettha saṅgahaṃ na gacchanti, sattāvāsesu gacchanti.

Suddhāvāsā vivaṭṭapakkhe ṭhitā na sabbakālikā, kappasatasahassampi asaṅkhyeyyampi buddhasuññe loke nuppajjanti. Soḷasakappasahassabbhantare buddhesu uppannesuyeva uppajjanti, dhammacakkappavattassa bhagavato khandhavāraṭṭhānasadisā honti. Tasmā neva viññāṇaṭṭhitiṃ na sattāvāsaṃ bhajanti. Mahāsīvatthero pana – ‘‘na kho pana so sāriputta sattāvāso sulabharūpo yo mayā anivutthapubbo iminā dīghena addhunā aññatra suddhāvāsehi devehī’’ti (ma. ni. 1.160) iminā suttena suddhāvāsāpi catutthaviññāṇaṭṭhitiṃ catutthasattāvāsaṃyeva bhajantīti vadati, taṃ appaṭibāhiyattā suttassa anuññātaṃ.

Sabbaso rūpasaññānantiādīnaṃ attho visuddhimagge vutto. Nevasaññānāsaññāyatanaṃ pana yatheva saññāya, evaṃ viññāṇassapi sukhumattā neva viññāṇaṃ nāviññāṇaṃ. Tasmā viññāṇaṭṭhitīsu avatvā āyatanesu vuttaṃ.

128.Tatrāti tāsu viññāṇaṭṭhitīsu. Tañca pajānātīti tañca viññāṇaṭṭhitiṃ pajānāti. Tassā ca samudayanti ‘‘avijjāsamudayā rūpasamudayo’’tiādinā (paṭi. ma. 1.49) nayena tassā samudayañca pajānāti. Tassā ca atthaṅgamanti – ‘‘avijjānirodhā rūpanirodho’’tiādinā nayena tassā atthaṅgamañca pajānāti. Assādanti yaṃ rūpaṃ paṭicca…pe… yaṃ viññāṇaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ viññāṇassa assādoti, evaṃ tassā assādañca pajānāti. Ādīnavanti yaṃ rūpaṃ…pe… yaṃ viññāṇaṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ, ayaṃ viññāṇassa ādīnavoti, evaṃ tassā ādīnavañca pajānāti. Nissaraṇanti yo rūpasmiṃ…pe… yo viññāṇe chandarāgavinayo, chandarāgappahānaṃ, idaṃ viññāṇassa nissaraṇanti (saṃ. ni. 2.26) evaṃ tassā nissaraṇañca pajānāti. Kallaṃ nu tenāti yuttaṃ nu tena bhikkhunā taṃ viññāṇaṭṭhitiṃ taṇhāmānadiṭṭhīnaṃ vasena ahanti vā mamanti vā abhinanditunti. Etenupāyena sabbattha veditabbo. Yattha pana rūpaṃ natthi, tattha catunnaṃ khandhānaṃ vasena, yattha viññāṇaṃ natthi, tattha ekassa khandhassa vasena samudayo yojetabbo. Āhārasamudayā āhāranirodhāti idañcettha padaṃ yojetabbaṃ.

Yato kho, ānanda, bhikkhūti yadā kho ānanda, bhikkhu. Anupādā vimuttoti catūhi upādānehi aggahetvā vimutto. Paññāvimuttoti paññāya vimutto. Aṭṭha vimokkhe asacchikatvā paññābaleneva nāmakāyassa ca rūpakāyassa ca appavattiṃ katvā vimuttoti attho. So sukkhavipassako ca paṭhamajjhānādīsu aññatarasmiṃ ṭhatvā arahattaṃ patto cāti pañcavidho. Vuttampi cetaṃ – ‘‘katamo ca puggalo paññāvimutto? Idhekacco puggalo na heva kho aṭṭha vimokkhe kāyena phusitvā viharati, paññāya cassa disvā āsavā parikkhīṇā honti, ayaṃ vuccati puggalo paññāvimutto’’ti (pu. pa. 15).

Aṭṭhavimokkhavaṇṇanā

129. Evaṃ ekassa bhikkhuno nigamanañca nāmañca dassetvā itarassa dassetuṃ aṭṭha kho imetiādimāha. Tattha vimokkhoti kenaṭṭhena vimokkho? Adhimuccanaṭṭhena. Ko panāyaṃ adhimuccanaṭṭho nāma? Paccanīkadhammehi ca suṭṭhu muccanaṭṭho, ārammaṇe ca abhirativasena suṭṭhu muccanaṭṭho, pituaṅke vissaṭṭhaṅgapaccaṅgassa dārakassa sayanaṃ viya aniggahitabhāvena nirāsaṅkatāya ārammaṇe pavattīti vuttaṃ hoti. Ayaṃ panattho pacchime vimokkhe natthi, purimesu sabbesu atthi.

Rūpī rūpāni passatīti ettha ajjhattaṃ kesādīsu nīlakasiṇādīsu nīlakasiṇādivasena uppāditaṃ rūpajjhānaṃ rūpaṃ, tadassatthīti rūpī. Bahiddhā rūpāni passatīti bahiddhāpi nīlakasiṇādīni rūpāni jhānacakkhunā passati. Iminā ajjhattabahiddhāvatthukesu kasiṇesu uppāditajjhānassa puggalassa cattāri rūpāvacarajjhānāni dassitāni. Ajjhattaṃ arūpasaññīti ajjhattaṃ na rūpasaññī, attano kesādīsu anuppāditarūpāvacarajjhānoti attho. Iminā bahiddhā parikammaṃ katvā bahiddhāva uppāditajjhānassa puggalassa rūpāvacarajjhānāni dassitāni.

Subhantveva adhimutto hotīti iminā suvisuddhesu nīlādīsu vaṇṇakasiṇesu jhānāni dassitāni. Tattha kiñcāpi antoappanāyaṃ subhanti ābhogo natthi, yo pana visuddhaṃ subhaṃ kasiṇamārammaṇaṃ karitvā viharati, so yasmā subhanti adhimutto hotīti vattabbataṃ āpajjati, tasmā evaṃ desanā katā. Paṭisambhidāmagge pana – ‘‘kathaṃ subhantveva adhimutto hotīti vimokkho? Idha bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati…pe… mettāya bhāvitattā sattā appaṭikūlā honti. Karuṇā, muditā, upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati…pe… upekkhāya bhāvitattā sattā appaṭikūlā honti. Evaṃ subhaṃ tveva adhimutto hotīti vimokkho’’ti (paṭi. ma. 1.212) vuttaṃ.

Sabbaso rūpasaññānantiādīsu yaṃ vattabbaṃ, taṃ sabbaṃ visuddhimagge vuttameva. Ayaṃ aṭṭhamo vimokkhoti ayaṃ catunnaṃ khandhānaṃ sabbaso visuddhattā vimuttattā aṭṭhamo uttamo vimokkho nāma.

130.Anulomanti ādito paṭṭhāya yāva pariyosānā. Paṭilomanti pariyosānato paṭṭhāya yāva ādito. Anulomapaṭilomanti idaṃ atipaguṇattā samāpattīnaṃ aṭṭhatvāva ito cito ca sañcaraṇavasena vuttaṃ. Yatthicchakanti okāsaparidīpanaṃ, yattha yattha okāse icchati. Yadicchakanti samāpattidīpanaṃ, yaṃ yaṃ samāpattiṃ icchati. Yāvaticchakanti addhānaparicchedadīpanaṃ , yāvatakaṃ addhānaṃ icchati. Samāpajjatīti taṃ taṃ samāpattiṃ pavisati. Vuṭṭhātīti tato uṭṭhāya tiṭṭhati.

Ubhatobhāgavimuttoti dvīhi bhāgehi vimutto, arūpasamāpattiyā rūpakāyato vimutto, maggena nāmakāyato vimuttoti. Vuttampi cetaṃ –

‘‘Accī yathā vātavegena khittā, (upasivāti bhagavā)

Atthaṃ paleti na upeti saṅkhaṃ;

Evaṃ munī nāmakāyā vimutto,

Atthaṃ paleti na upeti saṅkha’’nti. (su. ni. 1080);

So panesa ubhatobhāgavimutto ākāsānañcāyatanādīsu aññatarato uṭṭhāya arahattaṃ patto ca anāgāmī hutvā nirodhā uṭṭhāya arahattaṃ patto cāti pañcavidho. Keci pana – ‘‘yasmā rūpāvacaracatutthajjhānampi duvaṅgikaṃ upekkhāsahagataṃ, arūpāvacarajjhānampi tādisameva. Tasmā rūpāvacaracatutthajjhānato uṭṭhāya arahattaṃ pattopi ubhatobhāgavimutto’’ti.

Ayaṃ pana ubhatobhāgavimuttapañho heṭṭhā lohapāsāde samuṭṭhahitvā tipiṭakacūḷasumanattherassa vaṇṇanaṃ nissāya cirena vinicchayaṃ patto . Girivihāre kira therassa antevāsiko ekassa piṇḍapātikassa mukhato taṃ pañhaṃ sutvā āha – ‘‘āvuso, heṭṭhālohapāsāde amhākaṃ ācariyassa dhammaṃ vaṇṇayato na kenaci sutapubba’’nti. Kiṃ pana, bhante, thero avacāti? Rūpāvacaracatutthajjhānaṃ kiñcāpi duvaṅgikaṃ upekkhāsahagataṃ kilese vikkhambheti, kilesānaṃ pana āsannapakkhe virūhanaṭṭhāne samudācarati. Ime hi kilesā nāma pañcavokārabhave nīlādīsu aññataraṃ ārammaṇaṃ upanissāya samudācaranti, rūpāvacarajjhānañca taṃ ārammaṇaṃ na samatikkamati. Tasmā sabbaso rūpaṃ nivattetvā arūpajjhānavasena kilese vikkhambhetvā arahattaṃ pattova ubhatobhāgavimuttoti, idaṃ āvuso thero avaca. Idañca pana vatvā idaṃ suttaṃ āhari – ‘‘katamo ca puggalo ubhatobhāgavimutto. Idhekacco puggalo aṭṭhavimokkhe kāyena phusitvā viharati, paññāya cassa disvā āsavā parikkhīṇā honti, ayaṃ vuccati puggalo ubhatobhāgavimutto’’ti (pu. pa. 24).

Imāya ca ānanda ubhatobhāgavimuttiyāti ānanda ito ubhatobhāgavimuttito. Sesaṃ sabbattha uttānamevāti.

Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāyaṃ

Mahānidānasuttavaṇṇanā niṭṭhitā.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app