10. Pāyāsirājaññasuttavaṇṇanā

406.Evaṃme sutanti pāyāsirājaññasuttaṃ. Tatrāyamapubbapadavaṇṇanā – āyasmāti piyavacanametaṃ. Kumārakassapoti tassa nāmaṃ. Kumārakāle pabbajitattā pana bhagavatā ‘‘kassapaṃ pakkosatha, idaṃ phalaṃ vā khādanīyaṃ vā kassapassa dethā’’ti vutte ‘‘katarakassapassā’’ti. ‘‘Kumārakassapassā’’ti evaṃ gahitanāmattā tato paṭṭhāya vuḍḍhakālepi ‘‘kumārakassapo’’ tveva vuccati. Apica rañño posāvanikaputtattāpi taṃ kumārakassapoti sañjāniṃsu.

Ayaṃ panassa pubbayogato paṭṭhāya āvibhāvakathā – thero kira padumuttarassa bhagavato kāle seṭṭhiputto ahosi. Athekadivasaṃ bhagavantaṃ citrakathiṃ ekaṃ attano sāvakaṃ etadagge ṭhapentaṃ disvā bhagavato sattāhaṃ dānaṃ datvā ‘‘ahampi bhagavā anāgate ekassa buddhassa ayaṃ thero viya citrakathī sāvako bhavāmī’’ti patthanaṃ katvā puññāni karonto kassapassa bhagavato sāsane pabbajitvā visesaṃ nibbattetuṃ nāsakkhi. Tadā kira parinibbutassa bhagavato sāsane osakkante pañca bhikkhū nisseṇiṃ bandhitvā pabbataṃ āruyha samaṇadhammaṃ akaṃsu. Saṅghatthero tatiyadivase arahattaṃ patto, anuthero catutthadivase anāgāmī ahosi, itare tayo visesaṃ nibbattetuṃ asakkontā devaloke nibbattā.

Tesaṃ ekaṃ buddhantaraṃ devesu ca manussesu ca sampattiṃ anubhavantānaṃ eko takkasilāyaṃ rājakule nibbattitvā pakkusāti nāma rājā hutvā bhagavantaṃ uddissa pabbajitvā rājagahaṃ uddissa āgacchanto kumbhakārasālāyaṃ bhagavato dhammadesanaṃ sutvā anāgāmiphalaṃ patto. Eko ekasmiṃ samuddapaṭṭane kulaghare nibbattitvā nāvaṃ āruyha bhinnanāvo dārucīrāni nivāsetvā lābhasampattiṃ patto ‘‘ahaṃ arahā’’ti cittaṃ uppādetvā ‘‘na tvaṃ arahā, gaccha, satthāraṃ upasaṅkamitvā pañhaṃ pucchā’’ti atthakāmāya devatāya codito tathā katvā arahattaphalaṃ patto.

Eko rājagahe ekissā kuladārikāya kucchimhi uppanno. Sā ca paṭhamaṃ mātāpitaro yācitvā pabbajjaṃ alabhamānā kulagharaṃ gantvā gabbhaṃ gaṇhi . Gabbhasaṇṭhitampi ajānanti sāmikaṃ ārādhetvā tena anuññātā bhikkhunīsu pabbajitā, tassā gabbhanimittaṃ disvā bhikkhuniyo devadattaṃ pucchiṃsu. So ‘‘assamaṇī’’ti āha. Dasabalaṃ pucchiṃsu. Satthā upālittheraṃ sampaṭicchāpesi. Thero sāvatthinagaravāsīni kulāni visākhañca upāsikaṃ pakkosāpetvā sodhento ‘‘pure laddho gabbho, pabbajjā arogā’’ti āha. Satthā ‘‘suvinicchitaṃ adhikaraṇa’’nti therassa sādhukāramadāsi. Sā bhikkhunī suvaṇṇabimbasadisaṃ puttaṃ vijāyi. Taṃ gahetvā rājā pasenadi kosalo posāpesi. ‘‘Kassapo’’ti cassa nāmaṃ katvā aparabhāge alaṅkaritvā satthu santikaṃ netvā pabbājesi. Iti naṃ rañño posāvanikaputtattāpi ‘‘kumārakassapo’’ti sañjāniṃsūti. Taṃ ekadivasaṃ andhavane samaṇadhammaṃ karontaṃ atthakāmā devatā pañhe uggahāpetvā ‘‘ime pañhe bhagavantaṃ pucchā’’ti āha. Thero pañhe pucchitvā pañhavissajjanāvasāne arahattaṃ pāpuṇi. Bhagavāpi taṃ citrakathikānaṃ bhikkhūnaṃ aggaṭṭhāne ṭhapesi.

Setabyāti tassa nagarassa nāmaṃ. Uttarena setabyanti setabyato uttaradisāya. Rājaññoti anabhisittakarājā. Diṭṭhigatanti diṭṭhiyeva. Yathā gūthagataṃ muttagatanti vutte na gūthādito aññaṃ atthi, evaṃ diṭṭhiyeva diṭṭhigataṃ. Itipi natthīti taṃ taṃ kāraṇaṃ apadisitvā evampi natthīti vadati. Purā…pe… saññāpetīti yāva na saññāpeti.

Candimasūriyaupamāvaṇṇanā

411.Ime bho, kassapa, candimasūriyāti so kira therena pucchito cintesi ‘‘ayaṃ samaṇo paṭhamaṃ candimasūriye upamaṃ āhari, candimasūriyasadiso bhavissati paññāya, anabhibhavanīyo aññena, sace panāhaṃ ‘candimasūriyā imasmiṃ loke’ti bhaṇissāmi, ‘kiṃ nissitā ete, kittakapamāṇā, kittakaṃ uccā’tiādīhi paliveṭhessati. Ahaṃ kho panetaṃ nibbeṭhetuṃ na sakkhissāmi, ‘parasmiṃ loke’ iccevassa kathessāmī’’ti. Tasmā evamāha.

Bhagavā pana tato pubbe na cirasseva sudhābhojanīyajātakaṃ kathesi. Tattha ‘‘cande cando devaputto, sūriye sūriyo devaputto’’ti āgataṃ. Bhagavatā ca kathitaṃ jātakaṃ vā suttantaṃ vā sakalajambudīpe patthaṭaṃ hoti, tena so ‘‘ettha nivāsino devaputtā natthī’’ti na sakkā vattunti cintetvā devā te na manussāti āha.

412.Atthi pana, rājañña, pariyāyoti atthi pana kāraṇanti pucchati. Ābādhikāti visabhāgavedanāsaṅkhātena ābādhena samannāgatā. Dukkhitāti dukkhappattā. Bāḷhagilānāti adhimattagilānā. Saddhāyikāti ahaṃ tumhe saddahāmi, tumhe mayhaṃ saddhāyikā saddhāyitabbavacanāti attho. Paccayikāti ahaṃ tumhe pattiyāmi, tumhe mayhaṃ paccayikā pattiyāyitabbāti attho.

Corādiupamāvaṇṇanā

413.Uddisitvāti tesaṃ attānañca paṭisāmitabhaṇḍakañca dassetvā, sampaṭicchāpetvāti attho. Vippalapantassāti ‘‘putto me, dhītā me, dhanaṃ me’’ti vividhaṃ palapantassa. Nirayapālesūti niraye kammakāraṇikasattesu. Ye pana ‘‘kammameva kammakāraṇaṃ karoti, natthi nirayapālā’’ti vadanti. Te ‘‘tamenaṃ, bhikkhave, nirayapālā’’ti devadūtasuttaṃ paṭibāhanti. Manussaloke rājakulesu kāraṇikamanussā viya hi niraye nirayapālā honti.

415.Veḷupesikāhīti veḷuvilīvehi. Sunimmajjathāti yathā suṭṭhu nimmajjitaṃ hoti, evaṃ nimmajjatha, apanethāti attho.

Asucīti amanāpo. Asucisaṅkhātoti asucikoṭṭhāsabhūto asucīti ñāto vā. Duggandhoti kuṇapagandho. Jegucchoti jigucchitabbayutto. Paṭikūloti dassaneneva paṭighāvaho. Ubbādhatīti divasassa dvikkhattuṃ nhatvā tikkhattuṃ vatthāni parivattetvā alaṅkatapaṭimaṇḍitānaṃ cakkavattiādīnampi manussānaṃ gandho yojanasate ṭhitānaṃ devatānaṃ kaṇṭhe āsattakuṇapaṃ viya bādhati.

416. Puna pāṇātipātādipañcasīlāni samādāyavattentānaṃ vasena vadati. Tāvatiṃsānanti idañca dūre nibbattā tāva mā āgacchantu, ime kasmā na entīti vadati.

418.Jaccandhūpamomaññe paṭibhāsīti jaccandho viya upaṭṭhāsi. Araññavanapatthānīti araññakaṅgayuttatāya araññāni, mahāvanasaṇḍatāya vanapatthāni. Pantānīti dūrāni.

419.Kalyāṇadhammeti teneva sīlena sundaradhamme. Dukkhapaṭikūleti dukkhaṃ apatthente. Seyyo bhavissatīti paraloke sugatisukhaṃ bhavissatīti adhippāyo.

420.Upavijaññāti upagatavijāyanakālā, paripakkagabbhā na cirasseva vijāyissatīti attho. Opabhoggā bhavissatīti pādaparicārikā bhavissati. Anayabyasananti mahādukkhaṃ. Ayoti sukhaṃ, na ayo anayo, dukkhaṃ. Tadetaṃ sabbaso sukhaṃ byasati vikkhipatīti byasanaṃ. Iti anayova byasanaṃ anayabyasanaṃ, mahādukkhanti attho. Ayonisoti anupāyena. Apakkaṃ na paripācentīti apariṇataṃ akhīṇaṃ āyuṃ antarāva na upacchindanti. Paripākaṃ āgamentīti āyuparipākakālaṃ āgamenti. Dhammasenāpatināpetaṃ vuttaṃ –

‘‘Nābhinandāmi maraṇaṃ, nābhinandāmi jīvitaṃ;

Kālañca paṭikaṅkhāmi, nibbisaṃ bhatako yathāti. (theragā. 1001)

421.Ubbhinditvāti mattikālepaṃ bhinditvā.

422.Rāmaṇeyyakanti ramaṇīyabhāvaṃ. Velāsikāti khiḍḍāparādhikā. Komārikāti taruṇadārikā. Tuyhaṃ jīvanti supinadassanakāle nikkhamantaṃ vā pavisantaṃ vā jīvaṃ api nu passanti. Idha cittācāraṃ ‘‘jīva’’nti gahetvā āha. So hi tattha jīvasaññīti.

423.Jiyāyāti dhanujiyāya, gīvaṃ veṭhetvāti attho. Patthinnataroti thaddhataro. Iminā kiṃ dasseti? Tumhe jīvakāle sattassa pañcakkhandhāti vadanti, cavanakāle pana rūpakkhandhamattameva avasissati, tayo khandhā appavattā honti, viññāṇakkhandho gacchati. Avasiṭṭhena rūpakkhandhena lahutarena bhavitabbaṃ, garukataro ca hoti. Tasmā natthi koci kuhiṃ gantāti imamatthaṃ dasseti.

424.Nibbutanti vūpasantatejaṃ.

425.Anupahaccāti avināsetvā. Āmato hotīti addhamato marituṃ āraddho hoti. Odhunāthāti orato karotha. Sandhunāthāti parato karotha. Niddhunāthāti aparāparaṃ karotha. Tañcāyatanaṃ na paṭisaṃvedetīti tena cakkhunā taṃ rūpāyatanaṃ na vibhāveti. Esa nayo sabbattha.

426.Saṅkhadhamoti saṅkhadhamako. Upalāpetvāti dhamitvā.

428.Aggikoti aggiparicārako. Āpādeyyanti nipphādeyyaṃ, āyuṃ vā pāpuṇāpeyyaṃ. Poseyyanti bhojanādīhi bhareyyaṃ. Vaḍḍheyyanti vaḍḍhiṃ gameyyaṃ. Araṇīsahitanti araṇīyugaḷaṃ.

429.Tirorājānopīti tiroraṭṭhe aññasmimpi janapade rājāno jānanti. Abyattoti avisado acheko. Kopenapīti ye maṃ evaṃ vakkhanti, tesu uppajjanakena kopenapi etaṃ diṭṭhigataṃ harissāmi pariharissāmīti gahetvā vicarissāmi. Makkhenāti tayā vuttayuttakāraṇamakkhalakkhaṇena makkhenāpi. Palāsenāti tayā saddhiṃ yugaggāhalakkhaṇena palāsenāpi.

430.Haritakapaṇṇanti yaṃ kiñci haritakaṃ, antamaso allatiṇapaṇṇampi na hotīti attho. Sannaddhakalāpanti sannaddhadhanukalāpaṃ. Āsittodakāni vaṭumānīti paripuṇṇasalilā maggā ca kandarā ca. Yoggānīti balibadde.

Bahunikkhantaroti bahunikkhanto ciranikkhantoti attho. Yathābhatena bhaṇḍenāti yaṃ vo tiṇakaṭṭhodakabhaṇḍakaṃ āropitaṃ, tena yathābhatena yathāropitena, yathāgahitenāti attho.

Appasārānīti appagghāni. Paṇiyānīti bhaṇḍāni.

Gūthabhārikādiupamāvaṇṇanā

432.Mamaca sūkarabhattanti mama ca sūkarānaṃ idaṃ bhattaṃ. Uggharantanti upari gharantaṃ. Paggharantanti heṭṭhā parissavantaṃ. Tumhe khvettha bhaṇeti tumhe kho ettha bhaṇe. Ayameva vā pāṭho. Tathā hi pana me sūkarabhattanti tathā hi pana me ayaṃ gūtho sūkarānaṃ bhattaṃ.

434.Āgatāgataṃ kaliṃ gilatīti āgatāgataṃ parājayaguḷaṃ gilati. Pajjohissāmīti pajjohanaṃ karissāmi, balikammaṃ karissāmīti attho. Akkhehi dibbissāmāti guḷehi kīḷissāma. Littaṃ paramena tejasāti paramatejena visena littaṃ.

436.Gāmapaṭṭanti vuṭṭhitagāmapadeso vuccati. ‘‘Gāmapada’’ntipi pāṭho, ayamevattho. Sāṇabhāranti sāṇavākabhāraṃ. Susannaddhoti subaddho. Tvaṃ pajānāhīti tvaṃ jāna. Sace gaṇhitukāmosi, gaṇhāhīti vuttaṃ hoti.

Khomanti khomavākaṃ. Ayanti kāḷalohaṃ. Lohanti tambalohaṃ. Sajjhanti rajataṃ. Suvaṇṇanti suvaṇṇamāsakaṃ. Abhinandiṃsūti tussiṃsu.

437.Attamanoti sakamano tuṭṭhacitto. Abhiraddhoti abhippasanno. Pañhāpaṭibhānānīti pañhupaṭṭhānāni. Paccanīkaṃ kattabbanti paccanīkaṃ paṭiviruddhaṃ viya kattabbaṃ amaññissaṃ, paṭilomagāhaṃ gahetvā aṭṭhāsinti attho.

438.Saṅghātaṃ āpajjantīti saṅghātaṃ vināsaṃ maraṇaṃ āpajjanti. Na mahapphaloti vipākaphalena na mahapphalo hoti. Na mahānisaṃsoti guṇānisaṃsena mahānisaṃso na hoti. Na mahājutikoti ānubhāvajutiyā mahājutiko na hoti. Na mahāvipphāroti vipākavipphāratāya mahāvipphāro na hoti. Bījanaṅgalanti bījañca naṅgalañca. Dukkhetteti duṭṭhukhette nissārakhette. Dubbhūmeti visamabhūmibhāge. Patiṭṭhāpeyyāti ṭhapeyya. Khaṇḍānīti chinnabhinnāni. Pūtīnīti nissārāni. Vātātapahatānīti vātena ca ātapena ca hatāni pariyādinnatejāni. Asārādānīti taṇḍulasārādānarahitāni palālāni. Asukhasayitānīti yāni sukkhāpetvā koṭṭhe ākiritvā ṭhapitāni, tāni sukhasayitāni nāma. Etāni pana na tādisāni. Anuppaveccheyyāti anupaveseyya, na sammā vasseyya, anvaddhamāsaṃ anudasāhaṃ anupañcāhaṃ na vasseyyāti attho. Api nu tānīti api nu evaṃ khettabījavuṭṭhidose sati tāni bījāni aṅkuramūlapattādīhi uddhaṃ vuddhiṃ heṭṭhā virūḷhiṃ samantato ca vepullaṃ āpajjeyyunti . Evarūpo kho rājañña yaññoti evarūpaṃ rājañña dānaṃ parūpaghātena uppāditapaccayatopi dāyakatopi pariggāhakatopi avisuddhattā na mahapphalaṃ hoti.

Evarūpo kho rājañña yaññoti evarūpaṃ rājaññadānaṃ aparūpaghātena uppannapaccayatopi aparūpaghātitāya sīlavantadāyakatopi sammādiṭṭhiādiguṇasampannapaṭiggāhakatopi mahapphalaṃ hoti. Sace pana guṇātirekaṃ nirodhā vuṭṭhitaṃ paṭiggāhakaṃ labhati, cetanā ca vipulā hoti, diṭṭheva dhamme vipākaṃ detīti.

439. Imaṃ pana therassa dhammakathaṃ sutvā pāyāsirājañño theraṃ nimantetvā sattāhaṃ therassa mahādānaṃ datvā tato paṭṭhāya mahājanassa dānaṃ paṭṭhapesi. Taṃ sandhāya atha kho pāyāsi rājaññotiādi vuttaṃ. Tattha kaṇājakanti sakuṇḍakaṃ uttaṇḍulabhattaṃ. Bilaṅgadutiyanti kañjikadutiyaṃ. Dhorakāni ca vatthānīti thūlāni ca vatthāni. Guḷavālakānīti guḷadasāni, puñjapuñjavasena ṭhitamahantadasānīti attho. Evaṃ anuddisatīti evaṃ upadisati. Pādāpīti pādenapi.

440.Asakkaccanti saddhāvirahitaṃ assaddhadānaṃ. Asahatthāti na sahatthena. Acittīkatanti cittīkāravirahitaṃ, na cittīkārampi paccupaṭṭhāpetvā na paṇītacittaṃ katvā adāsi. Apaviddhanti chaḍḍitaṃ vippatitaṃ. Suññaṃ serīsakanti serīsakaṃ nāma ekaṃ tucchaṃ rajatavimānaṃ upagato. Tassa kira dvāre mahāsirīsarukkho, tena taṃ ‘‘serīsaka’’nti vuccati.

441.Āyasmāgavaṃpatīti thero kira pubbe manussakāle gopāladārakānaṃ jeṭṭhako hutvā mahato sirīsassa mūlaṃ sodhetvā vālikaṃ okiritvā ekaṃ piṇḍapātikattheraṃ rukkhamūle nisīdāpetvā attanā laddhaṃ āhāraṃ datvā tato cuto tassānubhāvena tasmiṃ rajatavimāne nibbatti. Sirīsarukkho vimānadvāre aṭṭhāsi. So paññāsāya vassehi phalati, tato paññāsa vassāni gatānīti devaputto saṃvegaṃ āpajjati. So aparena samayena amhākaṃ bhagavato kāle manussesu nibbattitvā satthu dhammakathaṃ sutvā arahattaṃ patto. Pubbāciṇṇavasena pana divāvihāratthāya tadeva vimānaṃ abhiṇhaṃ gacchati, taṃ kirassa utusukhaṃ hoti. Taṃ sandhāya ‘‘tena kho pana samayena āyasmā gavaṃpatī’’tiādi vuttaṃ.

Sosakkaccaṃ dānaṃ datvāti so parassa santakampi dānaṃ sakkaccaṃ datvā. Evamārocesīti ‘‘sakkaccaṃ dānaṃ dethā’’tiādinā nayena ārocesi. Tañca pana therassa ārocanaṃ sutvā mahājano sakkaccaṃ dānaṃ datvā devaloke nibbatto. Pāyāsissa pana rājaññassa paricārakā sakkaccaṃ dānaṃ datvāpi nikantivasena gantvā tasseva santike nibbattā. Taṃ kira disācārikavimānaṃ vaṭṭaniaṭaviyaṃ ahosi. Pāyāsidevaputto ca ekadivasaṃ vāṇijakānaṃ dassetvā attano katakammaṃ kathesīti.

Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāyaṃ

Pāyāsirājaññasuttavaṇṇanā niṭṭhitā.

Niṭṭhitā ca mahāvaggassatthavaṇṇanā.

Mahāvaggaṭṭhakathā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app