6. Mahāgovindasuttavaṇṇanā

293.Evaṃme sutanti mahāgovindasuttaṃ. Tatrāyamanuttānapadavaṇṇanā – pañcasikhoti pañcacūḷo pañcakuṇḍaliko. So kira manussapathe puññakammakaraṇakāle daharo pañcacūḷakadārakakāle vacchapālakajeṭṭhako hutvā aññepi dārake gahetvā bahigāme catumaggaṭṭhānesu sālaṃ karonto pokkharaṇiṃ khaṇanto setuṃ bandhanto visamaṃ maggaṃ samaṃ karonto yānānaṃ akkhapaṭighātanarukkhe harantoti evarūpāni puññāni karonto vicaritvā daharova kālamakāsi. Tassa so attabhāvo iṭṭho kanto manāpo ahosi. So kālaṃ katvā cātumahārājikadevaloke navutivassasatasahassappamāṇaṃ āyuṃ gahetvā nibbatti. Tassa tigāvutappamāṇo suvaṇṇakkhandhasadiso attabhāvo ahosi. So sakaṭasahassamattaṃ ābharaṇaṃ pasādhetvā navakumbhamatte gandhe vilimpitvā dibbarattavatthadharo rattasuvaṇṇakaṇṇikaṃ piḷandhitvā pañcahi kuṇḍalakehi piṭṭhiyaṃ vattamānehi pañcacūḷakadārakaparihāreneva vicarati. Tenetaṃ ‘‘pañcasikho’’ tveva sañjānanti.

Abhikkantāya rattiyāti abhikkantāya khīṇāya rattiyā, ekakoṭṭhāsaṃ atītāyāti attho. Abhikkantavaṇṇoti atiiṭṭhakantamanāpavaṇṇo. Pakatiyāpi hesa kantavaṇṇo, alaṅkaritvā āgatattā pana abhikkantavaṇṇo ahosi. Kevalakappanti anavasesaṃ samantato. Anavasesattho ettha kevalasaddo. Kevalaparipuṇṇanti ettha viya. Samantato attho kappasaddo, kevalakappaṃ jetavanantiādīsu viya. Obhāsetvāti ābhāya pharitvā, candimā viya sūriyo viya ca ekobhāsaṃ ekapajjotaṃ karitvāti attho.

Devasabhāvaṇṇanā

294.Sudhammāyaṃ sabhāyanti sudhammāya nāma itthiyā ratanamattakaṇṇikarukkhanissandena nibbattasabhāyaṃ . Tassā kira phalikamayā bhūmi, maṇimayā āṇiyo , suvaṇṇamayā thambhā, rajatamayā thambhaghaṭikā ca saṅghātā ca, pavāḷamayāni vāḷarūpāni, sattaratanamayā gopānasiyo ca pakkhapāsakā ca mukhavaṭṭi ca, indanīlaiṭṭhakāhi chadanaṃ, sovaṇṇamayaṃ chadanapīṭhaṃ, rajatamayā thūpikā, āyāmato ca vitthārato ca tīṇi yojanasatāni, parikkhepato navayojanasatāni, ubbedhato pañcayojanasatāni, evarūpāyaṃ sudhammāyaṃ sabhāyaṃ.

Dhataraṭṭhotiādīsu dhataraṭṭho gandhabbarājā gandhabbadevatānaṃ koṭisatasahassena parivuto koṭisatasahassasuvaṇṇamayāni phalakāni ca suvaṇṇasattiyo ca gāhāpetvā puratthimāya disāya pacchimābhimukho dvīsu devalokesu devatā purato katvā nisinno.

Virūḷhako kumbhaṇḍarājā kumbhaṇḍadevatānaṃ koṭisatasahassena parivuto koṭisatasahassarajatamayāni phalakāni ca suvaṇṇasattiyo ca gāhāpetvā dakkhiṇāya disāya uttarābhimukho dvīsu devalokesu devatā purato katvā nisinno.

Virūpakkho nāgarājā nāgānaṃ koṭisatasahassena parivuto koṭisatasahassamaṇimayāni mahāphalakāni ca suvaṇṇasattiyo ca gāhāpetvā pacchimāya disāya puratthimābhimukho dvīsu devalokesu devatā purato katvā nisinno.

Vessavaṇo yakkharājā yakkhānaṃ koṭisatasahassena parivuto koṭisatasahassapavāḷamayāni mahāphalakāni ca suvaṇṇasattiyo ca gāhāpetvā uttarāya disāya dakkhiṇābhimukho dvīsu devalokesu devatā purato katvā nisinnoti veditabbo.

Atha pacchā amhākaṃ āsanaṃ hotīti tesaṃ pacchato amhākaṃ nisīdituṃ okāso pāpuṇāti. Tato paraṃ pavisituṃ vā passituṃ vā na labhāma. Sannipātakāraṇaṃ panettha pubbe vuttaṃ catubbidhameva. Tesu vassūpanāyikasaṅgaho vitthārito. Yathā pana vassūpanāyikāya, evaṃ mahāpavāraṇāyapi puṇṇamadivase sannipatitvā ‘‘ajja kattha gantvā kassa santike pavāressāmā’’ti mantenti. Tattha sakko devānamindo yebhuyyena piyaṅgudīpamahāvihārasmiṃyeva pavāreti. Sesā devatā pāricchattakādīni dibbapupphāni ceva dibbacandanacuṇṇāni ca gahetvā attano attano manāpaṭṭhānameva gantvā pavārenti. Evaṃ pavāraṇasaṅgahatthāya sannipatanti .

Devaloke pana āsāvatī nāma latā atthi. Sā pupphissatīti devā vassasahassaṃ upaṭṭhānaṃ gacchanti. Pāricchattake pupphamāne ekavassaṃ upaṭṭhānaṃ gacchanti. Te tassa paṇḍupalāsādibhāvato paṭṭhāya attamanā honti. Yathāha –

‘‘Yasmiṃ, bhikkhave, samaye devānaṃ tāvatiṃsānaṃ pāricchattako koviḷāro paṇḍupalāso hoti, attamanā, bhikkhave, devā tāvatiṃsā tasmiṃ samaye honti – ‘paṇḍupalāso kho dāni pāricchattako koviḷāro, na cirasseva pannapalāso bhavissatī’ti. Yasmiṃ, bhikkhave, samaye devānaṃ tāvatiṃsānaṃ pāricchattako koviḷāro pannapalāso hoti, khārakajāto hoti, jālakajāto hoti, kuṭumalakajāto hoti, korakajāto hoti. Attamanā, bhikkhave, devā tāvatiṃsā tasmiṃ samaye honti – ‘korakajāto dāni pāricchattako koviḷāro na cirasseva sabbapāliphullo bhavissatī’ti (a. ni. 7.69).

Sabbapāliphullassa kho pana, bhikkhave, pāricchattakassa koviḷārassa samantā paññāsa yojanāni ābhāya phuṭaṃ hoti, anuvātaṃ yojanasataṃ gandho gacchati. Ayamānubhāvo pāricchattakassa koviḷārassā’’ti.

Pupphite pāricchattake ārohaṇakiccaṃ vā aṅkusakaṃ gahetvā namanakiccaṃ vā pupphāharaṇatthaṃ caṅkoṭakakiccaṃ vā natthi, kantanakavāto uṭṭhahitvā pupphāni vaṇṭato kantati, sampaṭicchanakavāto sampaṭicchati, pavesanakavāto sudhammaṃ devasabhaṃ paveseti, sammajjanakavāto purāṇapupphāni nīharati, santharaṇakavāto pattakaṇṇikakesarāni naccanto santharati, majjhaṭṭhāne dhammāsanaṃ hoti. Yojanappamāṇo ratanapallaṅko upari tiyojanena setacchattena dhārayamānena, tadanantaraṃ sakkassa devarañño āsanaṃ atthariyati. Tato tettiṃsāya devaputtānaṃ, tato aññāsaṃ mahesakkhadevatānaṃ. Aññataradevatānaṃ pana pupphakaṇṇikāva āsanaṃ hoti.

Devā devasabhaṃ pavisitvā nisīdanti. Tato pupphehi reṇuvaṭṭi uggantvā upari kaṇṇikaṃ āhacca nipatamānā devatānaṃ tigāvutappamāṇaṃ attabhāvaṃ lākhārasaparikammasajjitaṃ viya karoti. Tesaṃ sā kīḷā catūhi māsehi pariyosānaṃ gacchati. Evaṃ pāricchattakakīḷānubhavanatthāya sannipatanti.

Māsassa pana aṭṭhadivase devaloke mahādhammasavanaṃ ghusati. Tattha sudhammāyaṃ devasabhāyaṃ sanaṅkumāro vā mahābrahmā, sakko vā devānamindo, dhammakathikabhikkhu vā, aññataro vā dhammakathiko devaputto dhammakathaṃ katheti. Aṭṭhamiyaṃ pakkhassa catunnaṃ mahārājānaṃ amaccā, cātuddasiyaṃ puttā, pannarase sayaṃ cattāro mahārājāno nikkhamitvā suvaṇṇapaṭṭañca jātihiṅgulakañca gaṇhitvā gāmanigamarājadhāniyo anuvicaranti. Te – ‘‘asukā nāma itthī vā puriso vā buddhaṃ saraṇaṃ gato, dhammaṃ saraṇaṃ gato. Saṅghaṃ saraṇaṃ gato. Pañcasīlāni rakkhati. Māsassa aṭṭha uposathe karoti. Mātuupaṭṭhānaṃ pūreti. Pituupaṭṭhānaṃ pūreti. Asukaṭṭhāne uppalahatthakasatena pupphakumbhena pūjā katā. Dīpasahassaṃ āropitaṃ. Akāladhammasavanaṃ kāritaṃ. Chattavedikā puṭavedikā kucchivedikā sīhāsanaṃ sīhasopānaṃ kāritaṃ. Tīṇi sucaritāni pūreti. Dasakusalakammapathe samādāya vattatī’’ti suvaṇṇapaṭṭe jātihiṅgulakena likhitvā āharitvā pañcasikhassa hatthe denti. Pañcasikho mātalissa hatthe deti. Mātali saṅgāhako sakkassa devarañño deti.

Yadā puññakammakārakā bahū na honti, potthako khuddako hoti, taṃ disvāva devā – ‘‘pamatto, vata bho mahājano viharati, cattāro apāyā paripūrissanti, cha devalokā tucchā bhavissantī’’ti anattamanā honti. Sace pana potthako mahā hoti, taṃ disvāva devā – ‘‘appamatto, vata bho, mahājano viharati, cattāro apāyā suññā bhavissanti , cha devalokā paripūrissanti, buddhasāsane puññāni karitvā āgate mahāpuññe purakkhatvā nakkhattaṃ kīḷituṃ labhissāmā’’ti attamanā honti. Taṃ potthakaṃ gahetvā sakko devarājā vāceti. Tassa pakatiniyāmena kathentassa saddo dvādasa yojanāni gaṇhāti. Uccena sarena kathentassa ca sakalaṃ dasayojanasahassaṃ devanagaraṃ chādetvā tiṭṭhati. Evaṃ dhammasavanatthāya sannipatanti. Idha pana pavāraṇasaṅgahatthāya sannipatitāti veditabbā.

Tathāgataṃ namassantāti navahi kāraṇehi tathāgataṃ namassamānā . Dhammassa ca sudhammatanti svākkhātatādibhedaṃ dhammassa sudhammataṃ ujuppaṭipannatādibhedaṃ saṅghassa ca suppaṭipattinti attho.

Aṭṭhayathābhuccavaṇṇanā

296.Yathābhucceti yathābhūte yathāsabhāve. Vaṇṇeti guṇe. Payirudāhāsīti kathesi. Bahujanahitāyapaṭipannoti kathaṃ paṭipanno? Dīpaṅkarapādamūle aṭṭha dhamme samodhānetvā buddhatthāya abhinīharamānopi bahujanahitāya paṭipanno nāma hoti.

Dānapāramī, sīlapāramī, nekkhammapāramī, paññāpāramī, vīriyapāramī, khantipāramī, saccapāramī, adhiṭṭhānapāramī, mettāpāramī, upekkhāpāramīti kappasatasahassādhikāni cattāri asaṅkhyeyyāni imā dasa pāramiyo pūrentopi bahujanahitāya paṭipanno.

Khantivāditāpasakāle, cūḷadhammapālakumārakāle, chaddantanāgarājakāle, bhūridattacampeyyasaṅkhapālanāgarājakāle, mahākapikāle ca tādisāni dukkarāni karontopi bahujanahitāya paṭipanno. Vessantarattabhāve ṭhatvā sattasatakamahādānaṃ datvā sattasu ṭhānesu pathaviṃ kampetvā pāramīkūṭaṃ gaṇhantopi bahujanahitāya paṭipanno. Tato anantare attabhāve tusitapure yāvatāyukaṃ tiṭṭhantopi bahujanahitāya paṭipanno.

Tattha pañca pubbanimittāni disvā dasasahassacakkavāḷadevatāhi yācito pañca mahāvilokanāni viloketvā devānaṃ saṅgahatthāya paṭiññaṃ datvā tusitapurā cavitvā mātukucchiyaṃ paṭisandhiṃ gaṇhantopi bahujanahitāya paṭipanno.

Dasa māse mātukucchiyaṃ vasitvā lumbinīvane mātukucchito nikkhamantopi, ekūnatiṃsavassāni agāraṃ ajjhāvasitvā mahābhinikkhamanaṃ nikkhamitvā anomanadītīre pabbajantopi, chabbassāni padhānena attānaṃ kilametvā bodhipallaṅkaṃ āruyha sabbaññutaññāṇaṃ paṭivijjhantopi, sattasattāhaṃ bodhimaṇḍe yāpentopi, isipatanaṃ āgamma anuttaraṃ dhammacakkaṃ pavattentopi, yamakapāṭihāriyaṃ karontopi, devorohaṇaṃ orohantopi, buddho hutvā pañcacattālīsa vassāni tiṭṭhantopi, āyusaṅkhāraṃ ossajantopi, yamakasālānamantare anupādisesāya nibbānadhātuyā parinibbāyantopi bahujanahitāya paṭipanno. Yāvassa sāsapamattāpi dhātuyo dharanti, tāva bahujanahitāya paṭipannoti veditabbo. Sesapadāni etasseva vevacanāni. Tattha pacchimaṃ pacchimaṃ purimassa purimassa attho.

Neva atītaṃse samanupassāma, na panetarahīti atītepi buddhato aññaṃ na samanupassāma, anāgatepi na samanupassāma, etarahi pana aññassa satthuno abhāvatoyeva aññatra tena bhagavatā na samanupassāmāti ayamettha attho. Aṭṭhakathāyampi hi – ‘‘atītānāgatā buddhā amhākaṃ satthārā sadisāyeva, kiṃ sakko kathetī’’ti vicāretvā – ‘‘etarahi bahujanahitāya paṭipanno satthā amhākaṃ satthāraṃ muñcitvā añño koci natthi, tasmā na passāmāti kathetī’’ti vuttaṃ. Yathā ca ettha, evaṃ ito paresupi padesu ayamattho veditabbo. Svākkhātādīni ca kusalādīni ca vuttatthāneva.

Gaṅgodakaṃ yamunodakenāti gaṅgāyamunānaṃ samāgamaṭṭhāne udakaṃ vaṇṇenapi gandhenapi rasenapi saṃsandati sameti, majjhe bhinnasuvaṇṇaṃ viya ekasadisameva hoti, na mahāsamuddaudakena saṃsaṭṭhakāle viya visadisaṃ. Parisuddhassa nibbānassa paṭipadāpi parisuddhāva. Na hi daharakāle vejjakammādīni katvā agocare caritvā mahallakakāle nibbānaṃ daṭṭhuṃ sakkā, nibbānagāminī pana paṭipadā parisuddhāva vaṭṭati ākāsūpamā. Yathā hi ākāsampi alaggaṃ parisuddhaṃ candimasūriyānaṃ ākāse icchiticchitaṭṭhānaṃ gacchantānaṃ viya nibbānaṃ gacchantassa bhikkhuno paṭipadāpi kule vā gaṇe vā alaggā abaddhā ākāsūpamā vaṭṭati. Sā panesā tādisāva bhagavatā paññattā kathitā desitā. Tena vuttaṃ – ‘‘saṃsandati nibbānañca paṭipadā cā’’ti.

Paṭipannānanti paṭipadāya ṭhitānaṃ. Vusitavatanti vutthavāsānaṃ etesaṃ. Laddhasahāyoti etesaṃ tattha tattha saha ayanato sahāyo. ‘‘Adutiyo asahāyo appaṭisamo’’ti idaṃ pana asadisaṭṭhena vuttaṃ. Apanujjāti tesaṃ majjhepi phalasamāpattiyā viharanto cittena apanujja, apanujjeva ekārāmataṃ anuyutto viharatīti attho.

Abhinipphannokho pana tassa bhagavato lābhoti tassa bhagavato mahālābho uppanno. Kadā paṭṭhāya uppanno? Abhisambodhiṃ patvā sattasattāhaṃ atikkamitvā isipatane dhammacakkaṃ pavattetvā anukkamena devamanussānaṃ damanaṃ karontassa tayo jaṭile pabbājetvā rājagahaṃ gatassa bimbisāradamanato paṭṭhāya uppanno. Yaṃ sandhāya vuttaṃ – ‘‘tena kho pana samayena bhagavā sakkato hoti garukato mānito pūjito apacito lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārāna’’nti (saṃ. ni. 2.70). Satasahassakappādhikesu catūsu asaṅkhyeyyesu ussannapuññanissandasamuppanno lābhasakkāro mahogho viya ajjhottharamāno āgacchati.

Ekasmiṃ kira samaye rājagahe sāvatthiyaṃ sākete kosambiyaṃ bārāṇasiyaṃ bhagavato paṭipāṭibhattaṃ nāma uppannaṃ, tattheko – ‘‘ahaṃ sataṃ vissajjetvā dānaṃ dassāmī’’ti paṇṇaṃ likhitvā vihāradvāre bandhi. Añño – ahaṃ dve satāni. Añño – ahaṃ pañca satāni. Añño – ahaṃ sahassaṃ. Añño – ahaṃ dve sahassāni. Añño – ahaṃ pañca. Dasa. Vīsati. Paññāsaṃ; añño – ahaṃ satasahassaṃ. Añño – ahaṃ dve satasahassāni vissajjetvā dānaṃ dassāmī’’ti paṇṇaṃ likhitvā vihāradvāre bandhi. Janapadacārikaṃ carantampi okāsaṃ labhitvā – ‘‘dānaṃ dassāmī’’ti sakaṭāni pūretvā mahājano anubandhiyeva. Yathāha – ‘‘tena kho pana samayena jānapadā manussā bahuṃ loṇampi telampi taṇḍulampi khādanīyampi sakaṭesu āropetvā bhagavato piṭṭhito piṭṭhito anubandhā honti – ‘yattha paṭipāṭiṃ labhissāma, tattha bhattaṃ karissāmā’ti’’ (mahāva. 282). Evaṃ aññānipi khandhake ca vinaye ca bahūni vatthūni veditabbāni.

Asadisadāne panesa lābho matthakaṃ patto. Ekasmiṃ kira samaye bhagavati janapadacārikaṃ caritvā jetavanaṃ sampatte rājā nimantetvā dānaṃ adāsi. Dutiyadivase nāgarā adaṃsu. Puna tesaṃ dānato atirekaṃ rājā, tassa dānato atirekaṃ nāgarāti evaṃ bahūsu divasesu gatesu rājā cintesi – ‘‘ime nāgarā divase divase atirekataraṃ karonti, pathavissaro pana rājā nāgarehi dāne parājitoti garahā bhavissatī’’ti. Athassa mallikā upāyaṃ ācikkhi. So rājaṅgaṇe sālakalyāṇipadarehi maṇḍapaṃ kāretvā taṃ nīluppalehi chādetvā pañca āsanasatāni paññāpetvā pañca hatthisatāni āsanānaṃ pacchābhāge ṭhapetvā ekekena hatthinā ekekassa bhikkhuno setacchattaṃ dhārāpesi. Dvinnaṃ dvinnaṃ āsanānaṃ antare sabbālaṅkārapaṭimaṇḍitā ekekā khattiyadhītā catujjātiyagandhaṃ pisati. Niṭṭhitaṃ niṭṭhitaṃ majjhaṭṭhāne gandhambaṇe pakkhipati, taṃ aparā khattiyadhītā nīluppalahatthakena samparivatteti. Evaṃ ekekassa bhikkhuno tisso tisso khattiyadhītaro parivārā, aparā sabbālaṅkārapaṭimaṇḍitā itthī tālavaṇṭaṃ gahetvā bījati, aññā dhamakaraṇaṃ gahetvā udakaṃ parissāveti, aññā pattato udakaṃ harati. Bhagavato cattāri anagghāni ahesuṃ. Pādakathalikā ādhārako apassenaphalakaṃ chattapādamaṇīti imāni cattāri anagghāni ahesuṃ. Saṅghanavakassa deyyadhammo satasahassaṃ agghati. Tasmiñca dāne aṅgulimālatthero saṅghanavako ahosi. Tassa āsanasamīpe ānīto hatthī taṃ upagantuṃ nāsakkhi. Tato rañño ārocesuṃ. Rājā – ‘‘añño hatthī natthī’’ti? Duṭṭhahatthī pana atthi, ānetuṃ na sakkāti. Sammāsambuddho – saṅghanavako kataro mahārājāti? Aṅgulimālatthero bhagavāti. Tena hi taṃ duṭṭhahatthiṃ ānetvā ṭhapetu, mahārājāti. Hatthiṃ maṇḍayitvā ānayiṃsu. So therassa tejena nāsāvātasañcaraṇamattampi kātuṃ nāsakkhi. Evaṃ nirantaraṃ satta divasāni dānaṃ dīyittha. Sattame divase rājā dasabalaṃ vanditvā – ‘‘bhagavā mayhaṃ dhammaṃ desethā’’ti āha.

Tassañca parisati kāḷo ca juṇho cāti dve amaccā honti. Kāḷo cintesi – ‘‘nassati rājakulassa santakaṃ, kiṃ nāmete ettakā janā karissanti, bhuñjitvā vihāraṃ gantvā niddāyissanteva, idaṃ pana eko rājapuriso labhitvā kiṃ nāma na kareyya, aho nassati rañño santaka’’nti. Juṇho cintesi – ‘‘mahantaṃ idaṃ rājattanaṃ nāma, ko añño idaṃ kātuṃ sakkhissati? Kiṃ rājā nāma so, yo rājattane ṭhitopi evarūpaṃ dānaṃ dātuṃ na sakkotī’’ti. Bhagavā parisāya ajjhāsayaṃ olokento tesaṃ dvinnaṃ ajjhāsayaṃ viditvā – ‘‘sace ajja juṇhassa ajjhāsayena dhammakathaṃ kathemi, kāḷassa sattadhā muddhā phalissati . Mayā kho pana sattānuddayatāya pāramiyo pūritā. Juṇho aññasmimpi divase mayi dhammaṃ kathayante maggaphalaṃ paṭivijjhissati, idāni pana kāḷaṃ olokessāmī’’ti rañño catuppadikameva gāthaṃ abhāsi –

‘‘Na ve kadariyā devalokaṃ vajanti,

Bālā have nappasaṃsanti dānaṃ;

Dhīro ca dānaṃ anumodamāno,

Teneva so hoti sukhī paratthā’’ti. (dha. pa. 177);

Rājā anattamano hutvā – ‘‘mayā mahādānaṃ dinnaṃ, satthā ca me mandameva dhammaṃ kathesi, nāsakkhiṃ maññe dasabalassa cittaṃ gahetu’’nti. So bhuttapātarāso vihāraṃ gantvā bhagavantaṃ vanditvā pucchi – ‘‘mayā, bhante, mahantaṃ dānaṃ dinnaṃ, anumodanā ca me na mahatī katā, ko nu kho me, bhante, doso’’ti? Natthi, mahārāja, tava doso, parisā pana aparisuddhā, tasmā dhammaṃ na desesinti. Kasmā pana bhagavā parisā na suddhāti? Satthā dvinnaṃ amaccānaṃ parivitakkaṃ ārocesi. Rājā kāḷaṃ pucchi – ‘‘evaṃ, tāta, kāḷā’’ti? ‘‘Evaṃ, mahārājā’’ti. ‘‘Mayi mama santakaṃ dadamāne tava kataraṃ ṭhānaṃ rujjati, na taṃ sakkomi passituṃ, pabbājetha naṃ mama raṭṭhato’’ti āha. Tato juṇhaṃ pakkosāpetvā pucchi – ‘‘evaṃ kira, tāta, cintesī’’ti? ‘‘Āma, mahārājā’’ti. ‘‘Tava cittānurūpameva hotū’’ti tasmiṃyeva maṇḍape evaṃ paññattesuyeva āsanesu pañca bhikkhusatāni nisīdāpetvā tāyeva khattiyadhītaro parivārāpetvā rājagehato dhanaṃ gahetvā mayā dinnasadisameva satta divasāni dānaṃ dehīti. So tathā adāsi. Datvā sattame divase – ‘‘dhammaṃ bhagavā desethā’’ti āha.

Satthā dvinnampi dānānaṃ anumodanaṃ ekato katvā dve mahānadiyo ekoghapuṇṇā kurumāno viya mahādhammadesanaṃ desesi. Desanāpariyosāne juṇho sotāpanno ahosi. Rājā pasīditvā dasabalassa bāhiravatthuṃ nāma adāsi. Evaṃ abhinipphanno kho pana tassa bhagavato lābhoti veditabbo.

Abhinipphannosilokoti vaṇṇaguṇakittanaṃ. Sopi bhagavato dhammacakkappavattanato paṭṭhāya abhinipphanno. Tato paṭṭhāya hi bhagavato khattiyāpi vaṇṇaṃ kathenti. Brāhmaṇāpi gahapatayopi nāgā supaṇṇā gandhabbā devatā brahmānopi kittiṃ vatvā – ‘‘itipi so bhagavā’’tiādinā. Aññatitthiyāpi vararojassa sahassaṃ datvā samaṇassa gotamassa avaṇṇaṃ kathehīti uyyojesuṃ. So sahassaṃ gahetvā dasabalaṃ pādatalato paṭṭhāya yāva kesantā apalokayamāno likkhāmattampi vajjaṃ adisvā – ‘‘vippakiṇṇadvattiṃsamahāpurisalakkhaṇe asītianubyañjanavibhūsite byāmappabhāparikkhitte suphullitapāricchattakatārāgaṇasamujjalitaantalikkhavicittakusumasassirikanandanavanasadise anavajjaattabhāve avaṇṇaṃ vadantassa mukhampi viparivatteyya, muddhāpi sattadhā phaleyya, avaṇṇaṃ vattuṃ upāyo natthi, vaṇṇameva vadissāmī’’ti pādatalato paṭṭhāya yāva kesantā atirekapadasahassena vaṇṇameva kathesi. Yamakapāṭihāriye panesa vaṇṇo nāma matthakaṃ patto. Evaṃ abhinipphanno silokoti.

Yāva maññe khattiyāti khattiyā brāhmaṇā vessā suddā nāgā supaṇṇā yakkhā asurā devā brahmānoti sabbeva te sampiyāyamānarūpā haṭṭhatuṭṭhā viharanti. Vigatamado kho panāti ettakā maṃ janā sampiyāyamānarūpā viharantīti na madapamatto hutvā davādivasena āhāraṃ āhāreti, aññadatthu vigatamado kho pana so bhagavā āhāraṃ āhāreti.

Yathāvādīti yaṃ vācāya vadati, tadanvayamevassa kāyakammaṃ hoti. Yañca kāyena karoti, tadanvayamevassa vacīkammaṃ hoti. Kāyo vā vācaṃ, vācā vā kāyaṃ nātikkamati, vācā kāyena, kāyo ca vācāya sameti. Yathā ca –

‘‘Vāmena sūkaro hoti, dakkhiṇena ajāmigo;

Sarena nelako hoti, visāṇena jaraggavo’’ti. –

Ayaṃ sūkarayakkho sūkare disvā sūkarasadisaṃ vāmapassaṃ dassetvā te gahetvā khādati, ajāmige disvā taṃsadisaṃ dakkhiṇapassaṃ dassetvā te gahetvā khādati, nelakavacchake disvā vacchakaravaṃ ravanto te gahetvā khādati, goṇe disvā tesaṃ visāṇasadisāni visāṇāni māpetvā te dūratova – ‘‘goṇo viya dissatī’’ti evaṃ upagate gahetvā khādati. Yathā ca dhammikavāyasajātake sakuṇehi puṭṭho vāyaso – ‘‘ahaṃ vātabhakkho, vātabhakkhatāya mukhaṃ vivaritvā pāṇakānañca maraṇabhayena ekeneva pādena ṭhito, tasmā tumhepi –

‘‘Dhammaṃ caratha bhaddaṃ vo, dhammaṃ caratha ñātayo;

Dhammacārī sukhaṃ seti, asmiṃ loke paramhi cā’’ti.

Sakuṇesu vissāsaṃ uppādesi, tato –

‘‘Bhaddako vatāyaṃ pakkhī, dijo paramadhammiko;

Ekapādena tiṭṭhanto, dhammo dhammoti bhāsatī’’ti.

Evaṃ vissāsamāgate sakuṇe khādittha. Tena tesaṃ vācā kāyena, kāyo ca vācāya na sameti, na evaṃ bhagavato. Bhagavato pana vācā kāyena, kāyo ca vācāya sametiyevāti dasseti.

Tiṇṇā taritā vicikicchā assāti tiṇṇavicikiccho. ‘‘Kathamidaṃ kathamida’’nti evarūpā vigatā kathaṃkathā assāti vigatakathaṃkatho. Yathā hi mahājano – ‘‘ayaṃ rukkho, kiṃ rukkho nāma, ayaṃ gāmo, ayaṃ janapado, idaṃ raṭṭhaṃ, kiṃ raṭṭhaṃ nāma, kasmā nu kho ayaṃ rukkho ujukkhandho, ayaṃ vaṅkakkhandho, kasmā kaṇṭako koci ujuko hoti, koci vaṅko, pupphaṃ kiñci sugandhaṃ, kiñci duggandhaṃ, phalaṃ kiñci madhuraṃ, kiñci amadhura’’nti sakaṅkhova hoti, na evaṃ satthā. Satthā hi – ‘‘imesaṃ nāma dhātūnaṃ ussannussannattā idaṃ evaṃ hotī’’ti vigatakathaṃkathova . Yathā ca paṭhamajjhānādilābhīnaṃ dutiyajjhānādīsu kaṅkhā hoti. Paccekabuddhānampi hi sabbaññutaññāṇe yāthāvasanniṭṭhānābhāvato vohāravasena kaṅkhā nāma hotiyeva, na evaṃ buddhassa. So hi bhagavā sabbattha vigatakathaṃkathoti dasseti.

Pariyositasaṅkappoti yathā keci sīlamattena, keci vipassanāmattena, keci paṭhamajjhānena…pe… keci nevasaññānāsaññāyatanasamāpattiyā, keci sotāpannabhāvamattena…pe… keci arahattena, keci sāvakapāramīñāṇena, keci paccekabodhiñāṇena pariyositasaṅkappā paripuṇṇamanorathā honti, na evaṃ mama satthā. Mama pana satthā sabbaññutaññāṇena pariyositasaṅkappoti dasseti.

Ajjhāsayaṃ ādibrahmacariyanti karaṇatthe paccattavacanaṃ, adhikāsayena uttamanissayabhūtena ādibrahmacariyena porāṇabrahmacariyabhūtena ca ariyamaggena tiṇṇavicikiccho vigatakathaṃkatho pariyositasaṅkappoti attho. ‘‘Pubbe ananussutesu dhammesu sāmaṃ saccāni abhisambujjhi, tattha ca sabbaññutaṃ patto, balesu ca vasībhāva’’nti hi vacanato pariyositasaṅkappatāpi bhagavato ariyamaggeneva nipphannāti.

297.Yathariva bhagavāti yathā bhagavā, evaṃ ekasmiṃ jambudīpatale catūsu disāsu cārikaṃ caramānā aho vata cattāro jinā dhammaṃ deseyyunti paccāsisamānā vadanti. Athāpare tīsu maṇḍalesu ekato vicaraṇabhāvaṃ ākaṅkhamānā tayo sammāsambuddhāti āhaṃsu. Apare – ‘‘dasa pāramiyo nāma pūretvā catunnaṃ tiṇṇaṃ vā uppatti dullabhā, sace pana eko nibaddhavāsaṃ vasanto dhammaṃ deseyya, eko cārikaṃ caranto, evampi jambudīpo sobheyya ceva, bahuñca hitasukhamadhigaccheyyā’’ti cintetvā aho vata, mārisāti āhaṃsu.

298.Aṭṭhānametaṃ anavakāso yanti ettha ṭhānaṃ avakāsoti ubhayametaṃ kāraṇādhivacanameva. Kāraṇañhi tiṭṭhati ettha tadāyattavuttitāya phalanti ṭhānaṃ. Okāso viya cassa taṃ tena vinā aññattha abhāvatoti avakāso. Yanti karaṇatthe paccattaṃ. Idaṃ vuttaṃ hoti – ‘‘yena kāraṇena ekissā lokadhātuyā dve buddhā ekato uppajjeyyuṃ, taṃ kāraṇaṃ natthī’’ti.

Ettha ca –

‘‘Yāvatā candimasūriyā, pariharanti disā bhanti virocanā;

Tāva sahassadhā loko, ettha te vattate vaso’’ti. (ma. ni. 1.503) –

Gāthāya ekacakkavāḷameva ekā lokadhātu. ‘‘Sahassī lokadhātu akampitthā’’ti (a. ni. 3.126) āgataṭṭhāne cakkavāḷasahassaṃ ekā lokadhātu. ‘‘Ākaṅkhamāno, ānanda, tathāgato tisahassimahāsahassilokadhātuṃ sarena viññāpeyya, obhāsena ca phareyyā’’ti (a. ni. 3.81) āgataṭṭhāne tisahassimahāsahassī ekā lokadhātu. ‘‘Ayañca dasasahassī lokadhātū’’ti (ma. ni. 3.201) āgataṭṭhāne dasacakkavāḷasahassāni ekā lokadhātu. Taṃ sandhāya ekissā lokadhātuyāti āha. Ettakañhi jātikhettaṃ nāma. Tatrāpi ṭhapetvā imasmiṃ cakkavāḷe jambudīpassa majjhimadesaṃ na aññatra buddhā uppajjanti jātikhettato pana paraṃ buddhānaṃ uppattiṭṭhānameva na paññāyati. Yenatthenāti yena pavāraṇasaṅgahatthena.

Sanaṅkumārakathāvaṇṇanā

300.Vaṇṇena ceva yasasā cāti alaṅkāraparivārena ca puññasiriyā cāti attho.

301.Sādhu mahābrahmeti ettha sampasādane sādhusaddo. Saṅkhāya modāmāti jānitvā modāma.

Govindabrāhmaṇavatthuvaṇṇanā

304.Yāva dīgharattaṃ mahāpaññova so bhagavāti ettakanti paricchinditvā na sakkā vattuṃ, atha kho yāva dīgharattaṃ aticirarattaṃ mahāpaññova so bhagavā. Noti kathaṃ tumhe maññathāti. Atha sayamevetaṃ pañhaṃ byākātukāmo – ‘‘anacchariyametaṃ, mārisā, yaṃ idāni pāramiyo pūretvā bodhipallaṅke tiṇṇaṃ mārānaṃ matthakaṃ bhinditvā paṭividdhaasādhāraṇañāṇo so bhagavā mahāpañño bhaveyya, kimettha acchariyaṃ, aparipakkāya pana bodhiyā padesañāṇe ṭhitassa sarāgādikālepi mahāpaññabhāvameva vo, mārisā, kathessāmī’’ti bhavapaṭicchannakāraṇaṃ āharitvā dassento bhūtapubbaṃ bhotiādimāha.

Purohitoti sabbakiccāni anusāsanapurohito. Govindoti govindiyābhisekena abhisitto , pakatiyā panassa aññadeva nāmaṃ, abhisittakālato paṭṭhāya ‘‘govindo’’ti saṅkhyaṃ gato. Jotipāloti jotanato ca pālanato ca jotipālo. Tassa kira jātadivase sabbāvudhāni ujjotiṃsu. Rājāpi paccūsasamaye attano maṅgalāvudhaṃ pajjalitaṃ disvā bhīto aṭṭhāsi. Govindo pātova rājūpaṭṭhānaṃ gantvā sukhaseyyaṃ pucchi rājā – ‘‘kuto me ācariya, sukhaseyyā’’ti vatvā taṃ kāraṇaṃ ārocesi. Mā bhāyi, mahārāja, mayhaṃ putto jāto, tassānubhāvena sakalanagare āvudhāni pajjaliṃsūti. Rājā – ‘‘kiṃ nu kho me kumāro paccatthiko bhaveyyā’’ti cintetvā suṭṭhutaraṃ bhāyi. ‘‘Kiṃ vitakkesi mahārājā’’ti ca puṭṭho tamatthaṃ ārocesi. Atha naṃ govindo ‘‘mā bhāyi mahārāja, neso kumāro tumhākaṃ dubbhissati, sakalajambudīpe pana tena samo paññāya na bhavissati, mama puttassa vacanena mahājanassa kaṅkhā chijjissati, tumhākañca sabbakiccāni anusāsissatī’’ti samassāseti. Rājā tuṭṭho – ‘‘kumārassa khīramūlaṃ hotū’’ti sahassaṃ datvā ‘‘kumāraṃ mahallakakāle mama dassethā’’ti āha. Kumāro anupubbena vuḍḍhimanuppatto. Jotitattā panassa pālanasamatthatāya ca jotipālotveva nāmaṃ akaṃsu. Tena vuttaṃ – ‘‘jotanato ca pālanato ca jotipālo’’ti.

Sammā vossajjitvāti sammā vossajjitvā. Ayameva vā pāṭho. Alamatthadasataroti samattho paṭibalo atthadaso alamatthadaso, taṃ alamatthadasaṃ tiretīti alamatthadasataro. Jotipālasseva māṇavassa anusāsaniyāti sopi jotipālaṃyeva pucchitvā anusāsatīti dasseti.

305.Bhavamatthubhavantaṃ jotipālanti bhoto jotipālassa bhavo vuddhi visesādhigamo sabbakalyāṇañceva maṅgalañca hotūti attho. Sammodanīyaṃ kathanti? ‘‘Alaṃ, mahārāja, mā cintayi, dhuvadhammo esa sabbasattāna’’ntiādinā nayena maraṇappaṭisaṃyuttaṃ sokavinodanapaṭisanthārakathaṃ pariyosāpetvā. Mā no bhavaṃ jotipālo anusāsaniyāpaccabyāhāsīti mā paṭibyākāsi, ‘‘anusāsā’’ti vutto – ‘‘nāhaṃ anusāsāmī’’ti no mā anusāsaniyā paccakkhāsīti attho. Abhisambhosīti saṃvidahitvā paṭṭhapesi. Manussā evamāhaṃsūti taṃ pitarā mahāpaññataraṃ sabbakiccāni anusāsantaṃ sabbakamme abhisambhavantaṃ disvā tuṭṭhacittā govindo vata, bho, brāhmaṇo, mahāgovindo vata, bho, brāhmaṇoti evamāhaṃsu. Idaṃ vuttaṃ hoti, ‘‘govindo vata, bho, brāhmaṇo ahosi etassa pitā; ayaṃ pana mahāgovindo vata, bho, brāhmaṇo’’ti.

Rajjasaṃvibhajanavaṇṇanā

306.Yenate cha khattiyāti ye te ‘‘sahāyā’’ti vuttā cha khattiyā, te kira reṇussa ekapitikā kaniṭṭhabhātaro, tasmā mahāgovindo ‘‘ayaṃ abhisitto etesaṃ rajjasaṃvibhāgaṃ kareyya vā na vā, yaṃnūnāhaṃ te paṭikacceva reṇussa santikaṃ pesetvā paṭiññaṃ gaṇhāpeyya’’nti cintento yena te cha khattiyā tenupasaṅkami. Rājakattāroti rājakārakā amaccā.

307.Madanīyā kāmāti madakarā pamādakarā kāmā. Gacchante gacchante kāle esa anussaritumpi na sakkuṇeyya, tasmā āyantu bhonto āgacchantūti attho.

308.Sarāmahaṃ bhoti tadā kira manussānaṃ saccavādikālo hoti, tasmā ‘‘kadā mayā vuttaṃ, kena diṭṭhaṃ, kena suta’’nti abhūtaṃ avatvā ‘‘sarāmahaṃ bho’’ti āha. Sammodanīyaṃ kathanti kiṃ mahārāja devattaṃ gate raññe mā cintayittha, dhuvadhammo esa sabbasattānaṃ, evaṃbhāvino saṅkhārāti evarūpaṃ paṭisanthārakathaṃ. Sabbāni sakaṭamukhāni paṭṭhapesīti sabbāni cha rajjāni sakaṭamukhāni paṭṭhapesi. Ekekassa rañño rajjaṃ tiyojanasataṃ hoti, reṇussa rañño rajjosaraṇapadeso dasagāvutaṃ, majjhe pana reṇussa rajjaṃ vitānasadisaṃ ahosi. Kasmā evaṃ paṭṭhapesīti? Kālena kālaṃ rājānaṃ passituṃ āgacchantā aññassa rajjaṃ apīḷetvā attano attano rajjapadeseneva āgamissanti ceva gamissanti ca. Pararajjaṃ otiṇṇassa hi – ‘‘bhattaṃ detha, goṇaṃ dethā’’ti vadato manussā ujjhāyanti – ‘‘ime rājāno attano attano vijitena na gacchanti, amhākaṃ pīḷaṃ karontī’’ti. Attano vijitena gacchantassa ‘‘amhākaṃ santikā iminā idañcidañca laddhabbamevā’’ti manussā pīḷaṃ na maññanti. Imamatthaṃ cintayitvā mahāgovindo ‘‘sammodamānā rājāno ciraṃ rajjamanusāsantū’’ti evaṃ paṭṭhapesi.

‘‘Dantapuraṃ kaliṅgānaṃ, assakānañca potanaṃ;

Māhissati avantīnaṃ, sovīrānañca rodukaṃ.

Mithilā ca videhānaṃ, campā aṅgesu māpitā;

Bārāṇasī ca kāsīnaṃ, ete govindamāpitā’’ti. –

Etāni satta nagarāni mahāgovindeneva tesaṃ rājūnaṃ atthāya māpitāni.

‘‘Sattabhū brahmadatto ca, vessabhū bharato saha;

Reṇu dve ca dhataraṭṭhā, tadāsuṃ satta bhāradhā’’ti. –

Imāni tesaṃ sattannampi nāmāni. Tesu hi eko sattabhū nāma ahosi, eko brahmadatto nāma, eko vessabhū nāma, eko teneva saha bharato nāma, eko reṇu nāma, dve pana dhataraṭṭhāti ime satta jambudīpatale bhāradhā mahārājāno ahesunti.

Paṭhamabhāṇavāravaṇṇanā niṭṭhitā.

Kittisaddaabbhuggamanavaṇṇanā

311.Upasaṅkamiṃsūti ‘‘amhākaṃ ayaṃ issariyasampatti na aññassānubhāvena, mahāgovindassānubhāvena nipphannā. Mahāgovindo amhe satta rājāno samagge katvā jambudīpatale patiṭṭhāpesi, pubbūpakārissa pana na sukarā paṭikiriyā kātuṃ. Amhe sattapi jane esoyeva anusāsatu, etaṃyeva senāpatiñca purohitañca karoma, evaṃ no vuddhi bhavissatī’’ti cintetvā upasaṅkamiṃsu. Mahāgovindopi – ‘‘mayā ete samaggā katā, sace etesaṃ añño senāpati purohito ca bhavissati, tato attano attano senāpatipurohitānaṃ vacanaṃ gahetvā aññamaññaṃ bhindissanti, adhivāsemi nesaṃ senāpatiṭṭhānañca purohitaṭṭhānañcā’’ti cintetvā ‘‘evaṃ bho’’ti paccassosi.

Satta ca brāhmaṇamahāsāleti ‘‘ahaṃ sabbaṭṭhānesu sammukho bhaveyyaṃ vā na vā, yatthāhaṃ sammukho na bhavissāmi, tattheva te kattabbaṃ karissantī’’ti satta anupurohite ṭhapesi. Te sandhāya idaṃ vuttaṃ – ‘‘satta ca brāhmaṇamahāsāle’’ti. Divasassa dvikkhattuṃ vā sāyaṃ pāto vā nahāyantīti nahātakā. Vatacariyapariyosāne vā nahātā, tato paṭṭhāya brāhmaṇehi saddhiṃ na khādanti na pivantīti nahātakā.

312.Abbhuggacchīti abhiuggacchi. Tadā kira manussānaṃ ‘‘na brahmunā saddhiṃ amantetvā sakkā evaṃ sakalajambudīpaṃ anusāsitu’’nti nisinnanisinnaṭṭhāne ayameva kathā pavattittha. Na kho panāhanti mahāpuriso kira – ‘‘ayaṃ mayhaṃ abhūto vaṇṇo uppanno, vaṇṇuppatti kho pana na bhāriyā, uppannassa vaṇṇassa rakkhanameva bhāriyaṃ, ayañca me acintetvā amantetvā karontasseva vaṇṇo uppannova, cintetvā mantetvā karontassa pana vitthārikataro bhavissatī’’ti brahmadassane upāyaṃ pariyesanto taṃ disvā sutaṃ kho pana metantiādiatthaṃ parivitakkesi.

313.Yenareṇu rājā tenupasaṅkamīti evaṃ me antarā daṭṭhukāmo vā sallapitukāmo vā na bhavissati, yato chinnapalibodho sukhaṃ viharissāmīti palibodhupacchedanatthaṃ upasaṅkami, esa nayo sabbattha.

316.Sādisiyoti samavaṇṇā samajātikā.

317.Navaṃ sandhāgāraṃ kāretvāti rattiṭṭhānadivāṭṭhānacaṅkamanasampannaṃ vassike cattāro māse vasanakkhamaṃ bahi naḷaparikkhittaṃ vicittaṃ āvasathaṃ kāretvā. Karuṇaṃ jhānaṃ jhāyīti karuṇāya tikacatukkajjhānaṃ jhāyi, karuṇāmukhena panettha avasesāpi tayo brahmavihārā gahitāva. Ukkaṇṭhanā paritassanāti jhānabhūmiyaṃ ṭhitassa anabhiratiukkaṇṭhanā vā bhayaparitassanā vā natthi, brahmuno pana āgamanapatthanā āgamanataṇhā ahūti attho.

Brahmunāsākacchāvaṇṇanā

318.Bhayanti cittutrāsabhayameva. Ajānantāti ajānamānā. Kathaṃ jānemu taṃ mayanti (dī. ni. 2.179) mayaṃ kinti taṃ jānāma, ayaṃ katthavāsiko, kinnāmo, kiṃ gottotiādīnaṃ ākārānaṃ kena ākārena taṃ dhārayāmāti attho.

Maṃ ve kumāraṃ jānantīti maṃ ‘‘kumāro’’ti ‘‘daharo’’ti jānanti. Brahmaloketi seṭṭhaloke. Sanantananti ciratanaṃ porāṇakaṃ . Ahaṃ so porāṇakumāro sanaṅkumāro nāma brahmāti dasseti. Evaṃ govinda jānāhīti govinda paṇḍita, tvaṃ evaṃ jānāhi, evaṃ maṃ dhārehi.

‘‘Āsanaṃ udakaṃ pajjaṃ, madhusākañca brahmuno;

Agghe bhavantaṃ pucchāma, agghaṃ kurutu no bhava’’nti. –

Ettha agghanti atithino upanāmetabbaṃ vuccati. Teneva idamāsanaṃ paññattaṃ, ettha nisīdatha, idaṃ udakaṃ parisuddhaṃ, ito pānīyaṃ pivatha, pāde dhovatha, idaṃ pajjaṃ pādānaṃ hitatthāya abhisaṅkhataṃ telaṃ, ito pāde makkhetha, idaṃ madhusākanti. Bodhisattassa brahmacariyaṃ na aññesaṃ brahmacariyasadisaṃ hoti, na so ‘‘idaṃ sve, idaṃ tatiyadivase bhavissatī’’ti sannidhiṃ nāma karoti. Madhusākaṃ pana aloṇaṃ adhūpanaṃ atakkaṃ udakena seditasākaṃ, taṃ sandhāyesa – ‘‘idaṃ paribhuñjathā’’ti vadanto ‘‘agghe bhavantaṃ pucchāmā’’tiādimāha. Ime sabbepi agghā brahmuno atthi. Te agghe bhavantaṃ pucchāma. Evaṃ pucchantānañca agghaṃ kurutu no bhavaṃ, paṭiggaṇhātu no bhavaṃ idamagghanti vuttaṃ hoti. Kiṃ panesa – ‘‘ito ekampi brahmā na bhuñjatī’’ti idaṃ na jānātīti. No na jānāti, jānantopi attano santike āgato atithi pucchitabboti vattasīsena pucchati.

Atha kho brahmā – ‘‘kiṃ nu kho paṇḍito mama paribhogakaraṇābhāvaṃ ñatvā pucchati, udāhu kohaññe ṭhatvā pucchatī’’ti samannāharanto ‘‘vattasīse ṭhito pucchatī’’ti ñatvā paṭiggaṇhituṃ dāni me vaṭṭatīti paṭiggaṇhāma te agghaṃ, yaṃ tvaṃ govinda bhāsasīti āha. Yaṃ tvaṃ govinda bhāsasi – ‘‘idamāsanaṃ paññattaṃ, ettha nisīdathā’’tiādi, tatra te mayaṃ āsane nisinnā nāma homa, pānīyaṃ pītā nāma homa, pādāpi me dhotā nāma hontu, telenapi makkhitā nāma hontu, udakasākampi paribhuttaṃ nāma hotu, tayā dinnaṃ adhivāsitakālato paṭṭhāya yaṃ yaṃ tvaṃ bhāsasi, taṃ taṃ mayā paṭiggahitameva hoti. Tena vuttaṃ – ‘‘paṭiggaṇhāma te agghaṃ, yaṃ tvaṃ govinda bhāsasī’’ti. Evaṃ pana agghaṃ paṭiggaṇhitvā pañhassa okāsaṃ karonto diṭṭhadhammahitatthāyātiādimāha.

Kaṅkhīakaṅkhiṃ paravediyesūti ahaṃ savicikiccho bhavantaṃ parena sayaṃ abhisaṅkhatattā parassa pākaṭesu paravediyesu pañhesu nibbicikicchaṃ.

Hitvā mamattanti idaṃ mama, idaṃ mamāti upakaraṇataṇhaṃ cajitvā. Manujesūti sattesu, manujesu yo koci manujo mamattaṃ hitvāti attho. Ekodibhūtoti ekībhūto, eko tiṭṭhanto eko nisīdantoti. Vacanattho panettha eko udeti pavattatīti ekodi, tādiso bhūtoti ekodibhūto . Karuṇedhimuttoti karuṇājhāne adhimutto, taṃ jhānaṃ nibbattetvāti attho. Nirāmagandhoti vissagandhavirahito. Ettha ṭhitoti etesu dhammesu ṭhito. Ettha ca sikkhamānoti etesu dhammesu sikkhamāno. Ayamettha saṅkhepo, vitthāro pana upari mahāgovindena ca brahmunā ca vuttoyeva.

320. Tattha ete avidvāti ete āmagandhe ahaṃ avidvā, na jānāmīti attho. Idha brūhi dhīrāti te me tvaṃ idha dhīra paṇḍita, brūhi, vada. Kenāvaṭā vāti pajā kurutūti katamena kilesāvaraṇena āvaritā pajā pūtikā vāyati. Āpāyikāti apāyūpagā. Nivutabrahmalokāti nivuto pihito brahmaloko assāti nivutabrahmaloko. Katamena kilesena pajāya brahmalokūpago maggo nivuto pihito paṭicchannoti pucchati.

Kodho mosavajjaṃ nikati ca dubbhoti kujjhanalakkhaṇo kodho ca, paravisaṃvādanalakkhaṇo musāvādo ca, sadisaṃ dassetvā vañcanalakkhaṇā nikati ca, mittadubbhanalakkhaṇo dubbho ca. Kadariyatā atimāno usūyāti thaddhamacchariyalakkhaṇā kadariyatā ca, atikkamitvā maññanalakkhaṇo atimāno ca, parasampattikhīyanalakkhaṇā usūyā ca. Icchā vivicchā paraheṭhanā cāti taṇhālakkhaṇā icchā ca, macchariyalakkhaṇā vivicchā ca, vihiṃsālakkhaṇā paraheṭhanā ca. Lobho ca doso ca mado ca mohoti yattha katthaci lubbhanalakkhaṇo lobho ca, dussanalakkhaṇo doso ca, majjanalakkhaṇo mado ca, muyhanalakkhaṇo moho ca. Etesu yuttā anirāmagandhāti etesu cuddasasu kilesesu yuttā pajā nirāmagandhā na hoti, āmagandhā sakuṇapagandhā pūtigandhāyevāti vadati. Āpāyikā nivutabrahmalokāti esā pana āpāyikā ceva hoti, paṭicchannabrahmalokamaggā cāti. Idaṃ pana suttaṃ kathentena āmagandhasuttena dīpetvā kathetabbaṃ, āmagandhasuttampi iminā dīpetvā kathetabbaṃ.

Te na sunimmadayāti te āmagandhā sunimmadayā sukhena nimmadetabbā pahātabbā na honti, duppajahā dujjayāti attho. Yassa dāni bhavaṃ govindo kālaṃ maññatīti ‘‘yassā pabbajjāya bhavaṃ govindo kālaṃ maññati, ayameva hotu, evaṃ sati mayhampi tava santike āgamanaṃ svāgamanaṃ bhavissati, kathitadhammakathā sukathitā bhavissati, tvaṃ tāta sakalajambudīpe aggapuriso daharo paṭhamavaye ṭhito, evaṃ mahantaṃ nāma sampattisirivilāsaṃ pahāya tava pabbajanaṃ nāma gandhahatthino ayabandhanaṃ chinditvā gamanaṃ viya atiuḷāraṃ, buddhatanti nāmesā’’ti mahāpurisassa daḷhīkammaṃ katvā brahmā sanaṅkumāro brahmalokameva gato.

Reṇurājaāmantanāvaṇṇanā

321. Mahāpurisopi ‘‘mama itova nikkhamitvā pabbajanaṃ nāma na yuttaṃ, ahaṃ rājakulassa atthaṃ anusāsāmi, tasmā rañño ārocessāmi. Sace sopi pabbajissati, sundarameva. No ce pabbajissati, purohitaṭṭhānaṃ niyyātetvā ahaṃ pabbajissāmī’’ti cintetvā rājānaṃ upasaṅkami, tena vuttaṃ – ‘‘atha kho bho mahāgovindo,…pe… nāhaṃ porohacce rame’’ti.

Tattha tvaṃ pajānassu rajjenāti tava rajjena tvameva jānāhi. Nāhaṃ porohicce rameti ahaṃ purohitabhāve na ramāmi, ukkaṇṭhitosmi, aññaṃ anusāsakaṃ jānāhi, nāhaṃ porohicce rameti.

Atha rājā – ‘‘dhuvaṃ cattāro māse paṭisallīnassa brāhmaṇassa gehe bhogā mandā jātā’’ti cintetvā dhanena nimantento – ‘‘sace te ūnaṃ kāmehi. Ahaṃ paripūrayāmi te’’ti vatvā puna – ‘‘kinnu kho esa ekako viharanto kenaci vihiṃsito bhaveyyā’’ti cintetvā,

‘‘Yo taṃ hiṃsati vāremi, bhūmisenāpati ahaṃ;

Tuvaṃ pitā ahaṃ putto, mā no govinda pājahī’’ti. –

Āha . Tassattho – yo taṃ hiṃsati, taṃ vāremi, kevalaṃ tumhe ‘‘asuko’’ti ācikkhatha, ahamettha kattabbaṃ jānissāmīti. Bhūmisenāpati ahanti atha vā ahaṃ pathaviyā sāmī, svāhaṃ imaṃ rajjaṃ tumheyeva paṭicchāpessāmi. Tuvaṃ pitā ahaṃ puttoti tvaṃ pitiṭṭhāne ṭhassasi, ahaṃ puttaṭṭhāne. So tvaṃ mama manaṃ haritvā attanoyeva manaṃ govinda, pājehi; yathā icchasi tathā pavattassu. Ahaṃ pana tava manaṃyeva anuvattanto tayā dinnapiṇḍaṃ paribhuñjanto taṃ asicammahattho vā upaṭṭhahissāmi, rathaṃ vā te pājessāmi. ‘‘Mā no govinda, pajahī’’ti vā pāṭho . Tassattho – tvaṃ pitiṭṭhāne tiṭṭha, ahaṃ puttaṭṭhāne ṭhassāmi. Mā no tvaṃ bho govinda, pajahi, mā pariccajīti. Atha mahāpuriso yaṃ rājā cintesi, tassa attani abhāvaṃ dassento –

‘‘Na matthi ūnaṃ kāmehi, hiṃsitā me na vijjati;

Amanussavaco sutvā, tasmāhaṃ na gahe rame’’ti. –

Āha. Tattha na matthīti na me atthi. Gaheti gehe. Atha naṃ rājā pucchi –

‘‘Amanusso kathaṃ vaṇṇo, kiṃ te atthaṃ abhāsatha;

Yañca sutvā jahāsi no, gehe amhe ca kevalī’’ti.

Tattha jahāsi no, gehe amhe ca kevalīti brāhmaṇassa sampattibharite gehe saṅgahavasena attano gehe karonto yaṃ sutvā amhākaṃ gehe ca amhe ca kevalī sabbe aparisese jambudīpavāsino jahāsīti vadati.

Athassa ācikkhanto mahāpuriso upavutthassa me pubbetiādimāha. Tattha upavutthassāti cattāro māse ekībhāvaṃ upagantvā vutthassa. Yiṭṭhakāmassa me satoti yajitukāmassa me samānassa. Aggi pajjalito āsi, kusapattaparitthatoti kusapattehi paritthato sappidadhimadhuādīni pakkhipitvā aggi jalayitumāraddho āsi, evaṃ aggiṃ jāletvā ‘‘mahājanassa dānaṃ dassāmī’’ti evaṃ cintetvā ṭhitassa mamāti ayamettha attho.

Sanantanoti sanaṅkumāro brahmā. Tato rājā sayampi pabbajitukāmo hutvā saddahāmītiādimāha. Tattha kathaṃ vattetha aññathāti kathaṃ tumhe aññathā vattissatha. Te taṃ anuvattissāmāti te mayampi tumheyeva anuvattissāma, anupabbajissāmāti attho. ‘‘Anuvajissāmā’’tipi pāṭho, tassa anugacchissāmāti attho. Akācoti nikkāco akakkaso. Govindassānusāsaneti tava govindassa sāsane. Bhavantaṃ govindameva satthāraṃ karitvā carissāmāti vadati.

Cha khattiyaāmantanāvaṇṇanā

322.Yenate cha khattiyā tenupasaṅkamīti reṇuṃ rājānaṃ ‘‘sādhu mahārāja rajjaṃ nāma mātaraṃ pitaraṃ bhātibhaginīādayopi māretvā gaṇhantesu sattesu evaṃ mahantaṃ rajjasiriṃ pahāya pabbajitukāmena uḷāraṃ mahārājena kata’’nti upatthambhetvā daḷhataramassa ussāhaṃ katvā upasaṅkami . Evaṃ samacintesunti rañño cintitanayeneva kadāci brāhmaṇassa bhogā parihīnā bhaveyyunti maññamānā samacintesuṃ. Dhanena sikkheyyāmāti upalāpeyyāma saṅgaṇheyyāma. Tāvatakaṃ āharīyatanti tāvatakaṃ āharāpiyatu gaṇhiyatu, yattakaṃ icchatha, tattakaṃ gaṇhathāti vuttaṃ hoti. Bhavantānaṃyeva vāhasāti bhavante paccayaṃ katvā, tumhehi dinnattāyeva pahūtaṃ sāpateyyaṃ jātaṃ.

323.Sace jahatha kāmānīti sace vatthukāme ca kilesakāme ca pariccajatha. Yattha satto puthujjanoti yesu kāmesu puthujjano satto laggo laggito. Ārambhavho daḷhā hothāti evaṃ sante vīriyaṃ ārabhatha, asithilaparakkamataṃ adhiṭṭhāya daḷhā bhavatha. Khantībalasamāhitāti khantibalena samannāgatā bhavathāti rājūnaṃ ussāhaṃ janeti.

Esa maggo ujumaggoti esa karuṇājhānamaggo ujumaggo nāma. Esa maggo anuttaroti eseva brahmalokūpapattiyā asadisamaggo uttamamaggo nāma. Saddhammo sabbhi rakkhitoti eso eva ca buddhapaccekabuddhasāvakehi sabbhirakkhitadhammo nāma. Iti karuṇājhānassa vaṇṇabhaṇanenāpi tesaṃ anivattanatthāya daḷhīkammameva karoti.

Ko nu kho pana bho jānāti jīvitānanti bho jīvitaṃ nāma udakapupphuḷūpamaṃ tiṇagge ussāvabindūpamaṃ taṅkhaṇaviddhaṃsanadhammaṃ, tassa ko gatiṃ jānāti, kismiṃ khaṇe bhijjissati? Gamanīyo samparāyoti paraloko pana avassaṃ gantabbova, tattha paṇḍitena kulaputtena mantāyaṃ boddhabbaṃ. Mantā vuccati paññā, tāya mantetabbaṃ bujjhitabbaṃ, upaparikkhitabbañca jānitabbañcāti attho. Karaṇatthe vā bhummaṃ. Mantāyaṃ boddhabbanti mantāya bujjhitabbaṃ, ñāṇena jānitabbanti attho. Kiṃ bujjhitabbaṃ? Jīvitassa dujjānatā, samparāyassa ca avassaṃ gamanīyatā, bujjhitvā ca pana sabbapalibodhe chinditvā kattabbaṃ kusalaṃ caritabbaṃ brahmacariyaṃ. Kasmā? Yasmā natthi jātassa amaraṇaṃ.

Brāhmaṇamahāsālādīnaṃ āmantanāvaṇṇanā

324.Appesakkhā ca appalābhā cāti bho pabbajjā nāma appayasā ceva, pabbajitakālato paṭṭhāya hi rajjaṃ pahāya pabbajitaṃ viheṭhetvā viheṭhetvā lāmakaṃ anāthaṃ katvāva kathenti. Appalābhā ca, sakalagāmaṃ caritvāpi ajjhoharaṇīyaṃ dullabhameva. Idaṃ pana brahmaññaṃmahesakkhañca mahāyasattā, mahālābhañca lābhasakkārasampannattā. Bhavañhi etarahi sakalajambudīpe aggapurohito sabbattha aggāsanaṃ aggodakaṃ aggabhattaṃ aggagandhaṃ aggamālaṃ labhatīti.

Rājāva raññanti ahañhi bho etarahi pakatiraññaṃ majjhe cakkavattirājā viya. Brahmāva brahmānanti pakatibrahmānaṃ majjhe mahābrahmasadiso. Devatāva gahapatikānanti avasesagahapatikānaṃ panamhi sakkadevarājasadiso.

Bhariyānaṃ āmantanāvaṇṇanā

325.Cattārīsā bhariyā sādisiyoti sādisiyova cattārīsā bhariyā, aññā panassa tīsu vayesu nāṭakitthiyo bahukāyeva.

Mahāgovindapabbajjāvaṇṇanā

326.Cārikaṃ caratīti gāmanigamapaṭipāṭiyā cārikaṃ carati, gatagataṭṭhāne buddhakolāhalaṃ viya hoti. Manussā ‘‘mahāgovindapaṇḍito kira āgacchatī’’ti sutvā puretarameva maṇḍapaṃ kāretvā maggaṃ alaṅkaritvā paccuggantvā gaṇhitvā enti, mahālābhasakkāro mahogho viya ajjhottharanto uppajji. Sattapurohitassāti sattannaṃ rājūnaṃ purohitassa. Iti yathā etarahi evarūpesu vā ṭhānesu kismiñcideva dukkhe uppanne ‘‘namo buddhassā’’ti vadanti, evaṃ tadā ‘‘namatthu mahāgovindassa brāhmaṇassa, namatthu sattapurohitassā’’ti vadanti.

327.Mettāsahagatenātiādinā nayena pāḷiyaṃ brahmavihārāva āgatā, mahāpuriso pana sabbāpi aṭṭha samāpattiyo ca pañca ca abhiññāyo nibbattesi. Sāvakānañca brahmalokasahabyatāya maggaṃ desesīti brahmaloke brahmunā sahabhāvāya maggaṃ kathesi.

328.Sabbenasabbanti ye aṭṭha ca samāpattiyo pañca ca abhiññāyo nibbattesuṃ. Ye na sabbena sabbaṃ sāsanaṃ ājāniṃsūti ye aṭṭhasu samāpattīsu ekasamāpattimpi na jāniṃsu, na sakkhiṃsu nibbattetuṃ. Amoghāti savipākā. Avañjhāti na vañjhā. Sabbanihīnaṃ pasavanti gandhabbakāyaṃ pasavi. Saphalāti avasesadevalokūpapattīhi sātthā. Saudrayāti brahmalokūpapattiyā savuḍḍhi.

329.Sarāmahanti sarāmi ahaṃ pañcasikha, iminā kira padena ayaṃ suttanto buddhabhāsito nāma jāto. Na nibbidāyāti na vaṭṭe nibbindanatthāya. Na virāgāyāti na vaṭṭe virāgatthāya. Na nirodhāyāti na vaṭṭassa nirodhatthāya. Na upasamāyāti na vaṭṭassa upasamanatthāya. Na abhiññāyāti na vaṭṭaṃ abhijānanatthāya. Na sambodhāyāti na kilesaniddāvigamena vaṭṭato pabujjhanatthāya. Na nibbānāyāti na amatanibbānatthāya.

Ekantanibbidāyāti ekantameva vaṭṭe nibbindanatthāya. Ettha pana nibbidāyāti vipassanā. Virāgāyāti maggo. Nirodhāya upasamāyāti nibbānaṃ. Abhiññāya sambodhāyāti maggo. Nibbānāyāti nibbānameva. Evaṃ ekasmiṃ ṭhāne vipassanā, tīsu maggo, tīsu nibbānaṃ vuttanti evaṃ vavatthānakathā veditabbā. Pariyāyena pana sabbānipetāni maggavevacanānipi nibbānavevacanānipi hontiyeva. Sammādiṭṭhiādīsu yaṃ vattabbaṃ, taṃ visuddhimagge saccavaṇṇanāyaṃ vuttameva.

330.Ye na sabbenasabbanti ye cattāropi ariyamagge paripūretuṃ na jānanti, tīṇi vā dve vā ekaṃ vā nibbattenti. Sabbesaṃyeva imesaṃ kulaputtānanti brahmacariyaciṇṇakulaputtānaṃ. Amoghā…pe… saphalā saudrayāti arahattanikūṭena desanaṃ niṭṭhāpesi.

Bhagavantaṃabhivādetvā padakkhiṇaṃ katvāti (dī. ni. 2.188) bhagavato dhammadesanaṃ cittena sampaṭicchanto abhinanditvā vācāya pasaṃsamāno anumoditvā mahantaṃ añjaliṃ sirasmiṃ patiṭṭhapetvā pasannalākhārase nimujjamāno viya dasabalassa chabbaṇṇarasmijālantaraṃ pavisitvā catūsu ṭhānesu vanditvā tikkhattuṃ padakkhiṇaṃ katvā bhagavantaṃ abhitthavanto abhitthavanto satthu purato antaradhāyitvā attano devalokameva agamāsīti.

Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāyaṃ

Mahāgovindasuttavaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app