3. Dvattiṃsākāravaṇṇanā

Padasambandhavaṇṇanā

Idāni yadidaṃ evaṃ dasahi sikkhāpadehi parisuddhapayogassa sīle patiṭṭhitassa kulaputtassa āsayaparisuddhatthaṃ cittabhāvanatthañca aññatra buddhuppādā appavattapubbaṃ sabbatitthiyānaṃ avisayabhūtaṃ tesu tesu suttantesu –

‘‘Ekadhammo, bhikkhave, bhāvito bahulīkato mahato saṃvegāya saṃvattati. Mahato atthāya saṃvattati. Mahato yogakkhemāya saṃvattati. Mahato satisampajaññāya saṃvattati. Ñāṇadassanappaṭilābhāya saṃvattati. Diṭṭhadhammasukhavihārāya saṃvattati. Vijjāvimuttiphalasacchikiriyāya saṃvattati. Katamo ekadhammo? Kāyagatā sati. Amataṃ te, bhikkhave, na paribhuñjanti, ye kāyagatāsatiṃ na paribhuñjanti. Amataṃ te, bhikkhave, paribhuñjanti, ye kāyagatāsatiṃ paribhuñjanti. Amataṃ tesaṃ, bhikkhave, aparibhuttaṃ paribhuttaṃ, parihīnaṃ aparihīnaṃ, viraddhaṃ āraddhaṃ, yesaṃ kāyagatā sati āraddhā’’ti. (A. ni. 1.564-570) –

Evaṃ bhagavatā anekākārena pasaṃsitvā –

‘‘Kathaṃ bhāvitā, bhikkhave, kāyagatāsati kathaṃ bahulīkatā mahabbalā hoti mahānisaṃsā? Idha, bhikkhave, bhikkhu araññagato vā’’ti (ma. ni. 3.154) –

Ādinā nayena ānāpānapabbaṃ iriyāpathapabbaṃ catusampajaññapabbaṃ paṭikūlamanasikārapabbaṃ dhātumanasikārapabbaṃ nava sivathikapabbānīti imesaṃ cuddasannaṃ pabbānaṃ vasena kāyagatāsatikammaṭṭhānaṃ niddiṭṭhaṃ. Tassa bhāvanāniddeso anuppatto. Tattha yasmā iriyāpathapabbaṃ catusampajaññapabbaṃ dhātumanasikārapabbanti imāni tīṇi vipassanāvasena vuttāni. Nava sivathikapabbāni vipassanāñāṇesuyeva ādīnavānupassanāvasena vuttāni. Yāpi cettha uddhumātakādīsu samādhibhāvanā iccheyya, sā visuddhimagge vitthārato asubhabhāvanāniddese pakāsitā eva. Ānāpānapabbaṃ pana paṭikūlamanasikārapabbañceti imānettha dve samādhivasena vuttāni. Tesu ānāpānapabbaṃ ānāpānassativasena visuṃ kammaṭṭhānaṃyeva. Yaṃ panetaṃ –

‘‘Puna caparaṃ, bhikkhave, bhikkhu imameva kāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūraṃ nānappakārassa asucino paccavekkhati ‘atthi imasmiṃ kāye kesā, lomā…pe… mutta’’nti (ma. ni. 3.154).

Evaṃ tattha tattha matthaluṅgaṃ aṭṭhimiñjena saṅgahetvā desitaṃ kāyagatāsatikoṭṭhāsabhāvanāpariyāyaṃ dvattiṃsākārakammaṭṭhānaṃ āraddhaṃ, tassāyaṃ atthavaṇṇanā –

Tattha atthīti saṃvijjanti. Imasminti yvāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyanto pūro nānappakārassa asucinoti vuccati, tasmiṃ . Kāyeti sarīre. Sarīrañhi asucisañcayato, kucchitānaṃ vā kesādīnañceva cakkhurogādīnañca rogasatānaṃ āyabhūtato kāyoti vuccati. Kesā…pe… muttanti ete kesādayo dvattiṃsākārā, tattha ‘‘atthi imasmiṃ kāye kesā atthi lomā’’ti evaṃ sambandho veditabbo . Tena kiṃ kathitaṃ hoti? Imasmiṃ pādatalā paṭṭhāya upari, kesamatthakā paṭṭhāya heṭṭhā, tacato paṭṭhāya paritoti ettake byāmamatte kaḷevare sabbākārenāpi vicinanto na koci kiñci muttaṃ vā maṇiṃ vā veḷuriyaṃ vā agaruṃ vā candanaṃ vā kuṅkumaṃ vā kappūraṃ vā vāsacuṇṇādiṃ vā aṇumattampi sucibhāvaṃ passati, atha kho paramaduggandhajegucchaṃ assirikadassanaṃ nānappakāraṃ kesalomādibhedaṃ asucimeva passatīti.

Ayaṃ tāvettha padasambandhato vaṇṇanā.

Asubhabhāvanā

Asubhabhāvanāvasena panassa evaṃ vaṇṇanā veditabbā – evametasmiṃ pāṇātipātāveramaṇisikkhāpadādibhede sīle patiṭṭhitena payogasuddhena ādikammikena kulaputtena āsayasuddhiyā adhigamanatthaṃ dvattiṃsākārakammaṭṭhānabhāvanānuyogamanuyuñjitukāmena paṭhamaṃ tāvassa āvāsakulalābhagaṇakammaddhānañātigantharogaiddhipalibodhena kittipalibodhena vā saha dasa palibodhā honti. Athānena āvāsakulalābhagaṇañātikittīsu saṅgappahānena, kammaddhānaganthesu abyāpārena, rogassa tikicchāyāti evaṃ te dasa palibodhā upacchinditabbā, athānena upacchinnapalibodhena anupacchinnanekkhammābhilāsena koṭippattasallekhavuttitaṃ pariggahetvā khuddānukhuddakampi vinayācāraṃ appajahantena āgamādhigamasamannāgato tato aññataraṅgasamannāgato vā kammaṭṭhānadāyako ācariyo vinayānurūpena vidhinā upagantabbo, vattasampadāya ca ārādhitacittassa tassa attano adhippāyo nivedetabbo. Tena tassa nimittajjhāsayacariyādhimuttibhedaṃ ñatvā yadi etaṃ kammaṭṭhānamanurūpaṃ, atha yasmiṃ vihāre attanā vasati, yadi tasmiṃyeva sopi vasitukāmo hoti, tato saṅkhepato kammaṭṭhānaṃ dātabbaṃ. Atha aññatra vasitukāmo hoti, tato pahātabbapariggahetabbādikathanavasena sapurekkhāraṃ rāgacaritānukulādikathanavasena sappabhedaṃ vitthārena kathetabbaṃ. Tena taṃ sapurekkhāraṃ sappabhedaṃ kammaṭṭhānaṃ uggahetvā ācariyaṃ āpucchitvā yāni tāni –

‘‘Mahāvāsaṃ navāvāsaṃ, jarāvāsañca panthaniṃ;

Soṇḍiṃ paṇṇañca pupphañca, phalaṃ patthitameva ca.

‘‘Nagaraṃ dārunā khettaṃ, visabhāgena paṭṭanaṃ;

Paccantasīmāsappāyaṃ, yattha mitto na labbhati.

‘‘Aṭṭhārasetāni ṭhānāni, iti viññāya paṇḍito;

Ārakā parivajjeyya, maggaṃ sappaṭibhayaṃ yathā’’ti. (visuddhi. 1.52) –

Evaṃ aṭṭhārasa senāsanāni parivajjetabbānīti vuccanti. Tāni vajjetvā, yaṃ taṃ –

‘‘Kathañca, bhikkhave, senāsanaṃ pañcaṅgasamannāgataṃ hoti? Idha, bhikkhave, senāsanaṃ nātidūraṃ hoti, naccāsannaṃ, gamanāgamanasampannaṃ, divā appākiṇṇaṃ, rattiṃ appasaddaṃ appanigghosaṃ appaḍaṃsamakasavātātapasarīsapasamphassaṃ. Tasmiṃ kho pana senāsane viharantassa appakasirena uppajjanti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā. Tasmiṃ kho pana senāsane therā bhikkhū viharanti bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṅkamitvā paripucchati paripañhati ‘idaṃ, bhante, kathaṃ, imassa ko attho’ti? Tassa, te āyasmanto avivaṭañceva vivaranti, anuttānīkatañca uttāniṃ karonti, anekavihitesu ca kaṅkhāṭhāniyesu dhammesu kaṅkhaṃ paṭivinodenti. Evaṃ kho, bhikkhave, senāsanaṃ pañcaṅgasamannāgataṃ hotī’’ti (a. ni. 10.11). –

Evaṃ pañcaṅgasamannāgataṃ senāsanaṃ vuttaṃ. Tathārūpaṃ senāsanaṃ upagamma katasabbakiccena kāmesu ādīnavaṃ, nekkhamme ca ānisaṃsaṃ paccavekkhitvā buddhasubuddhatāya dhammasudhammatāya saṅghasuppaṭipannatāya ca anussaraṇena cittaṃ pasādetvā yaṃ taṃ –

‘‘Vacasā manasā ceva, vaṇṇasaṇṭhānato disā;

Okāsato paricchedā, sattadhuggahaṇaṃ vidū’’ti. –

Evaṃ sattavidhaṃ uggahakosallaṃ; anupubbato, nātisīghato, nātisaṇikato, vikkhepappaṭibāhanato, paṇṇattisamatikkamato, anupubbamuñcanato, appanāto, tayo ca suttantāti evaṃ dasavidhaṃ manasikārakosallañca vuttaṃ. Taṃ apariccajantena dvattiṃsākārabhāvanā ārabhitabbā. Evañhi ārabhato sabbākārena dvattiṃsākārabhāvanā sampajjati no aññathā.

Tattha āditova tacapañcakaṃ tāva gahetvā api tepiṭakena ‘‘kesā lomā’’tiādinā nayena anulomato, tasmiṃ paguṇībhūte ‘‘taco dantā’’ti evamādinā nayena paṭilomato, tasmimpi paguṇībhūte tadubhayanayeneva anulomappaṭilomato bahi visaṭavitakkavicchedanatthaṃ pāḷipaguṇībhāvatthañca vacasā koṭṭhāsasabhāvapariggahatthaṃ manasā ca addhamāsaṃ bhāvetabbaṃ. Vacasā hissa bhāvanā bahi visaṭavitakke vicchinditvā manasā bhāvanāya pāḷipaguṇatāya ca paccayo hoti, manasā bhāvanā asubhavaṇṇalakkhaṇānaṃ aññataravasena pariggahassa, atha teneva nayena vakkapañcakaṃ addhamāsaṃ, tato tadubhayamaddhamāsaṃ, tato papphāsapañcakamaddhamāsaṃ, tato taṃ pañcakattayampi addhamāsaṃ, atha ante avuttampi matthaluṅgaṃ pathavīdhātuākārehi saddhiṃ ekato bhāvanatthaṃ idha pakkhipitvā matthaluṅgapañcakaṃ addhamāsaṃ, tato pañcakacatukkampi addhamāsaṃ, atha medachakkamaddhamāsaṃ, tato medachakkena saha pañcakacatukkampi addhamāsaṃ, atha muttachakkamaddhamāsaṃ, tato sabbameva dvattiṃsākāramaddhamāsanti evaṃ cha māse vaṇṇasaṇṭhānadisokāsaparicchedato vavatthapentena bhāvetabbaṃ. Etaṃ majjhimapaññaṃ puggalaṃ sandhāya vuttaṃ. Mandapaññena tu yāvajīvaṃ bhāvetabbaṃ tikkhapaññassa na cireneva bhāvanā sampajjatīti.

Etthāha – ‘‘kathaṃ panāyamimaṃ dvattiṃsākāraṃ vaṇṇādito vavatthapetī’’ti? Ayañhi ‘‘atthi imasmiṃ kāye kesā’’ti evamādinā nayena tacapañcakādivibhāgato dvattiṃsākāraṃ bhāvento kesā tāva vaṇṇato kāḷakāti vavatthapeti, yādisakā vānena diṭṭhā honti. Saṇṭhānato dīghavaṭṭalikā tulādaṇḍamivāti vavatthapeti. Disato pana yasmā imasmiṃ kāye nābhito uddhaṃ uparimā disā adho heṭṭhimāti vuccati, tasmā imassa kāyassa uparimāya disāya jātāti vavatthapeti. Okāsato nalāṭantakaṇṇacūḷikagalavāṭakaparicchinne sīsacamme jātāti. Tattha yathā vammikamatthake jātāni kuṇṭhatiṇāni na jānanti ‘‘mayaṃ vammikamatthake jātānī’’ti; napi vammikamatthako jānāti ‘‘mayi kuṇṭhatiṇāni jātānī’’ti; evameva na kesā jānanti ‘‘mayaṃ sīsacamme jātā’’ti, napi sīsacammaṃ jānāti ‘‘mayi kesā jātā’’ti. Ābhogapaccavekkhaṇavirahitā hi ete dhammā acetanā abyākatā suññā paramaduggandhajegucchappaṭikūlā, na satto na puggaloti vavatthapeti. Paricchedatoti duvidho paricchedo sabhāgavisabhāgavasena. Tattha kesā heṭṭhā patiṭṭhitacammatalena tattha vīhaggamattaṃ pavisitvā patiṭṭhitena attano mūlatalena ca upari ākāsena tiriyaṃ aññamaññena paricchinnāti evaṃ sabhāgaparicchedato, kesā na avasesaekatiṃsākārā. Avasesā ekatiṃsā na kesāti evaṃ visabhāgaparicchedato ca vavatthapeti. Evaṃ tāva kese vaṇṇādito vavatthapeti.

Avasesesu lomā vaṇṇato yebhuyyena nīlavaṇṇāti vavatthapeti, yādisakā vānena diṭṭhā honti. Saṇṭhānato oṇatacāpasaṇṭhānā, upari vaṅkatālahīrasaṇṭhānā vā, disato dvīsu disāsu jātā, okāsato hatthatalapādatale ṭhapetvā yebhuyyena avasesasarīracamme jātāti.

Tattha yathā purāṇagāmaṭṭhāne jātāni dabbatiṇāni na jānanti ‘‘mayaṃ purāṇagāmaṭṭhāne jātānī’’ti, na ca purāṇagāmaṭṭhānaṃ jānāti ‘‘mayi dabbatiṇāni jātānī’’ti, evameva na lomā jānanti ‘‘mayaṃ sarīracamme jātā’’ti, napi sarīracammaṃ jānāti ‘‘mayi lomā jātā’’ti. Ābhogapaccavekkhaṇavirahitā hi ete dhammā acetanā abyākatā suññā paramaduggandhajegucchapaṭikūlā, na satto na puggaloti vavatthapeti. Paricchedato heṭṭhā patiṭṭhitacammatalena tattha likkhāmattaṃ pavisitvā patiṭṭhitena attano mūlena ca upari ākāsena tiriyaṃ aññamaññena paricchinnāti vavatthapeti. Ayametesaṃ sabhāgaparicchedo, visabhāgaparicchedo pana kesasadiso evāti evaṃ lome vaṇṇādito vavatthapeti.

Tato paraṃ nakhā yassa paripuṇṇā, tassa vīsati. Te sabbepi vaṇṇato maṃsavinimuttokāse setā, maṃsasambandhe tambavaṇṇāti vavatthapeti. Saṇṭhānato yathāsakapatiṭṭhitokāsasaṇṭhānā, yebhuyyena madhukaphalaṭṭhikasaṇṭhānā, macchasakalikasaṇṭhānā vāti vavatthapeti. Disato dvīsu disāsu jātā, okāsato aṅgulīnaṃ aggesu patiṭṭhitāti.

Tattha yathā nāma gāmadārakehi daṇḍakaggesu madhukaphalaṭṭhikā ṭhapitā na jānanti ‘‘mayaṃ daṇḍakaggesu ṭhapitā’’ti, napi daṇḍakā jānanti ‘‘amhesu madhukaphalaṭṭhikā ṭhapitā’’ti; evameva nakhā na jānanti ‘‘mayaṃ aṅgulīnaṃ aggesu patiṭṭhitā’’ti, napi aṅguliyo jānanti ‘‘amhākaṃ aggesu nakhā patiṭṭhitā’’ti. Ābhogapaccavekkhaṇavirahitā hi ete dhammā acetanā…pe… na puggaloti vavatthapeti. Paricchedato heṭṭhā mūle ca aṅgulimaṃsena, tattha patiṭṭhitatalena vā upari agge ca ākāsena, ubhatopassesu aṅgulīnaṃ ubhatokoṭicammena paricchinnāti vavatthapeti. Ayametesaṃ sabhāgaparicchedo, visabhāgaparicchedo pana kesasadiso evāti evaṃ nakhe vaṇṇādito vavatthapeti.

Tato paraṃ dantā yassa paripuṇṇā, tassa dvattiṃsa. Te sabbepi vaṇṇato setavaṇṇāti vavatthapeti. Yassa samasaṇṭhitā honti, tassa kharapattacchinnasaṅkhapaṭalamiva samaganthitasetakusumamakuḷamālā viya ca khāyanti. Yassa visamasaṇṭhitā, tassa jiṇṇaāsanasālāpīṭhakapaṭipāṭi viya nānāsaṇṭhānāti saṇṭhānato vavatthapeti. Tesañhi ubhayadantapantipariyosānesu heṭṭhato uparito ca dve dve katvā aṭṭha dantā catukoṭikā catumūlikā āsandikasaṇṭhānā, tesaṃ orato teneva kamena sanniviṭṭhā aṭṭha dantā tikoṭikā timūlikā siṅghāṭakasaṇṭhānā. Tesampi orato teneva kamena heṭṭhato uparito ca ekamekaṃ katvā cattāro dantā dvikoṭikā dvimūlikā yānakūpatthambhinīsaṇṭhānā. Tesampi orato teneva kamena sanniviṭṭhā cattāro dāṭhādantā ekakoṭikā ekamūlikā mallikāmakuḷasaṇṭhānā. Tato ubhayadantapantivemajjhe heṭṭhā cattāro upari cattāro katvā aṭṭha dantā ekakoṭikā ekamūlikā tumbabījasaṇṭhānā. Disato uparimāya disāya jātā. Okāsato uparimā uparimahanukaṭṭhike adhokoṭikā, heṭṭhimā heṭṭhimahanukaṭṭhike uddhaṃkoṭikā hutvā patiṭṭhitāti.

Tattha yathā navakammikapurisena heṭṭhā silātale patiṭṭhāpitā uparimatale pavesitā thambhā na jānanti ‘‘mayaṃ heṭṭhāsilātale patiṭṭhāpitā, uparimatale pavesitā’’ti, na heṭṭhāsilātalaṃ jānāti ‘‘mayi thambhā patiṭṭhāpitā’’ti, na uparimatalaṃ jānāti ‘‘mayi thambhā paviṭṭhā’’ti; evameva dantā na jānanti ‘‘mayaṃ heṭṭhāhanukaṭṭhike patiṭṭhitā, uparimahanukaṭṭhike paviṭṭhā’’ti, nāpi heṭṭhāhanukaṭṭhikaṃ jānāti ‘‘mayi dantā patiṭṭhitā’’ti, na uparimahanukaṭṭhikaṃ jānāti ‘‘mayi dantā paviṭṭhā’’ti. Ābhogapaccavekkhaṇavirahitā hi ete dhammā…pe… na puggaloti. Paricchedato heṭṭhā hanukaṭṭhikūpena hanukaṭṭhikaṃ pavisitvā patiṭṭhitena attano mūlatalena ca upari ākāsena tiriyaṃ aññamaññena paricchinnāti vavatthapeti. Ayametesaṃ sabhāgaparicchedo, visabhāgaparicchedo pana kesasadiso evāti evaṃ dante vaṇṇādito vavatthapeti .

Tato paraṃ antosarīre nānākuṇapasañcayappaṭicchādakaṃ taco vaṇṇato setoti vavatthapeti. So hi yadipi chavirāgarañjitattā kāḷakodātādivaṇṇavasena nānāvaṇṇo viya dissati, tathāpi sabhāgavaṇṇena seto eva. So panassa setabhāvo aggijālābhighātapaharaṇapahārādīhi viddhaṃsitāya chaviyā pākaṭo hoti. Saṇṭhānato saṅkhepena kañcukasaṇṭhāno, vitthārena nānāsaṇṭhānoti. Tathā hi pādaṅgulittaco kosakārakakosasaṇṭhāno, piṭṭhipādattaco puṭabaddhūpāhanasaṇṭhāno, jaṅghattaco bhattapuṭakatālapaṇṇasaṇṭhāno , ūruttaco taṇḍulabharitadīghatthavikasaṇṭhāno, ānisadattaco udakapūritapaṭaparissāvanasaṇṭhāno, piṭṭhittaco phalakonaddhacammasaṇṭhāno, kucchittaco vīṇādoṇikonaddhacammasaṇṭhāno, urattaco yebhuyyena caturassasaṇṭhāno, dvibāhuttaco tūṇīronaddhacammasaṇṭhāno, piṭṭhihatthattaco khurakosasaṇṭhāno phaṇakatthavikasaṇṭhāno vā, hatthaṅgulittaco kuñcikākosasaṇṭhāno, gīvattaco galakañcukasaṇṭhāno, mukhattaco chiddāvachiddakimikulāvakasaṇṭhāno, sīsattaco pattatthavikasaṇṭhānoti.

Tacapariggaṇhakena ca yogāvacarena uttaroṭṭhato paṭṭhāya tacassa maṃsassa ca antarena cittaṃ pesentena paṭhamaṃ tāva mukhattaco vavatthapetabbo, tato sīsattaco, atha bahigīvattaco, tato anulomena paṭilomena ca dakkhiṇahatthattaco. Atha teneva kamena vāmahatthattaco, tato piṭṭhittaco, atha ānisadattaco, tato anulomena paṭilomena ca dakkhiṇapādattaco, atha vāmapādattaco, tato vatthiudarahadayaabbhantaragīvattaco, tato heṭṭhimahanukattaco, atha adharoṭṭhattaco. Evaṃ yāva puna upari oṭṭhattacoti . Disato dvīsu disāsu jāto. Okāsato sakalasarīraṃ pariyonandhitvā ṭhitoti.

Tattha yathā allacammapariyonaddhāya peḷāya na allacammaṃ jānāti ‘‘mayā peḷā pariyonaddhā’’ti, napi peḷā jānāti ‘‘ahaṃ allacammena pariyonaddhā’’ti; evameva na taco jānāti ‘‘mayā idaṃ cātumahābhūtikaṃ sarīraṃ onaddha’’nti, napi idaṃ cātumahābhūtikaṃ sarīraṃ jānāti ‘‘ahaṃ tacena onaddha’’nti. Ābhogapaccavekkhaṇavirahitā hi ete dhammā…pe… na puggaloti. Kevalaṃ tu –

‘‘Allacammapaṭicchanno, navadvāro mahāvaṇo;

Samantato paggharati, asucipūtigandhiyo’’ti.

Paricchedato heṭṭhā maṃsena tattha patiṭṭhitatalena vā upari chaviyā paricchinnoti vavatthapeti. Ayametassa sabhāgaparicchedo, visabhāgaparicchedo pana kesasadiso evāti evaṃ tacaṃ vaṇṇādito vavatthapeti.

Tato paraṃ sarīre navapesisatappabhedaṃ maṃsaṃ vaṇṇato rattaṃ pālibhaddakapupphasannibhanti vavatthapeti. Saṇṭhānato nānāsaṇṭhānanti. Tathā hi tattha jaṅghamaṃsaṃ tālapattapuṭabhattasaṇṭhānaṃ, avikasitaketakīmakuḷasaṇṭhānantipi keci. Ūrumaṃsaṃ sudhāpisananisadapotakasaṇṭhānaṃ, ānisadamaṃsaṃ uddhanakoṭisaṇṭhānaṃ, piṭṭhimaṃsaṃ tālaguḷapaṭalasaṇṭhānaṃ, phāsukadvayamaṃsaṃ vaṃsamayakoṭṭhakucchipadesamhi tanumattikālepasaṇṭhānaṃ, thanamaṃsaṃ vaṭṭetvā avakkhittaddhamattikāpiṇḍasaṇṭhānaṃ, dvebāhumaṃsaṃ naṅguṭṭhasīsapāde chetvā niccammaṃ katvā ṭhapitamahāmūsikasaṇṭhānaṃ, maṃsasūnakasaṇṭhānantipi eke. Gaṇḍamaṃsaṃ gaṇḍappadese ṭhapitakarañjabījasaṇṭhānaṃ, maṇḍūkasaṇṭhānantipi eke. Jivhāmaṃsaṃ nuhīpattasaṇṭhānaṃ, nāsāmaṃsaṃ omukhanikkhittapaṇṇakosasaṇṭhānaṃ, 0.akkhikūpamaṃsaṃ addhapakkaudumbarasaṇṭhānaṃ, sīsamaṃsaṃ pattapacanakaṭāhatanulepasaṇṭhānanti . Maṃsapariggaṇhakena ca yogāvacarena etāneva oḷārikamaṃsāni saṇṭhānato vavatthapetabbāni. Evañhi vavatthāpayato sukhumāni maṃsāni ñāṇassa āpāthaṃ āgacchantīti. Disato dvīsu disāsu jātaṃ. Okāsato sādhikāni tīṇi aṭṭhisatāni anulimpitvā ṭhitanti.

Tattha yathā thūlamattikānulittāya bhittiyā na thūlamattikā jānāti ‘‘mayā bhitti anulittā’’ti, napi bhitti jānāti ‘‘ahaṃ thūlamattikāya anulittā’’ti, evamevaṃ na navapesisatappabhedaṃ maṃsaṃ jānāti ‘‘mayā aṭṭhisatattayaṃ anulitta’’nti, napi aṭṭhisatattayaṃ jānāti ‘‘ahaṃ navapesisatappabhedena maṃsena anulitta’’nti. Ābhogapaccavekkhaṇavirahitā hi ete dhammā…pe… na puggaloti. Kevalaṃ tu –

‘‘Navapesisatā maṃsā, anulittā kaḷevaraṃ;

Nānākimikulākiṇṇaṃ, mīḷhaṭṭhānaṃva pūtika’’nti.

Paricchedato heṭṭhā aṭṭhisaṅghāṭena tattha patiṭṭhitatalena vā upari tacena tiriyaṃ aññamaññena paricchinnanti vavatthapeti. Ayametassa sabhāgaparicchedo, visabhāgaparicchedo pana kesasadiso evāti evaṃ maṃsaṃ vaṇṇādito vavatthapeti.

Tato paraṃ sarīre navasatappabhedā nhārū vaṇṇato setāti vavatthapeti, madhuvaṇṇātipi eke. Saṇṭhānato nānāsaṇṭhānāti. Tathā hi tattha mahantā mahantā nhārū kandalamakuḷasaṇṭhānā, tato sukhumatarā sūkaravāgurarajjusaṇṭhānā, tato aṇukatarā pūtilatāsaṇṭhānā, tato aṇukatarā sīhaḷamahāvīṇātantisaṇṭhānā, tato aṇukatarā thūlasuttakasaṇṭhānā, hatthapiṭṭhipādapiṭṭhīsu nhārū sakuṇapādasaṇṭhānā, sīse nhārū gāmadārakānaṃ sīse ṭhapitaviraḷataradukūlasaṇṭhānā, piṭṭhiyā nhārū temetvā ātape pasāritamacchajālasaṇṭhānā, avasesā imasmiṃ sarīre taṃtaṃaṅgapaccaṅgānugatā nhārū sarīre paṭimukkajālakañcukasaṇṭhānāti. Disato dvīsu disāsu jātā. Tesu ca dakkhiṇakaṇṇacūḷikato paṭṭhāya pañca kaṇḍaranāmakā mahānhārū purato ca pacchato ca vinandhamānā vāmapassaṃ gatā, vāmakaṇṇacūḷikato paṭṭhāya pañca purato ca pacchato ca vinandhamānā dakkhiṇapassaṃ gatā, dakkhiṇagalavāṭakato paṭṭhāya pañca purato ca pacchato ca vinandhamānā vāmapassaṃ gatā, vāmagalavāṭakato paṭṭhāya pañca purato ca pacchato ca vinandhamānā dakkhiṇapassaṃ gatā, dakkhiṇahatthaṃ vinandhamānā purato ca pacchato ca pañca pañcāti dasa kaṇḍaranāmakā eva mahānhārū āruḷhā. Tathā vāmahatthaṃ, dakkhiṇapādaṃ, vāmapādañcāti evamete saṭṭhi mahānhārū sarīradhārakā sarīraniyāmakātipi vavatthapeti. Okāsato sakalasarīre aṭṭhicammānaṃ aṭṭhimaṃsānañca antare aṭṭhīni ābandhamānā ṭhitāti.

Tattha yathā vallisantānabaddhesu kuṭṭadārūsu na vallisantānā jānanti ‘‘amhehi kuṭṭadārūni ābaddhānī’’ti, napi kuṭṭadārūni jānanti ‘‘mayaṃ vallisantānehi ābaddhānī’’ti; evameva na nhārū jānanti ‘‘amhehi tīṇi aṭṭhisatāni ābaddhānī’’ti, napi tīṇi aṭṭhisatāni jānanti ‘‘mayaṃ nhārūhi ābaddhānī’’ti. Ābhogapaccavekkhaṇavirahitā hi ete dhammā…pe… na puggaloti. Kevalaṃ tu –

‘‘Navanhārusatā honti, byāmamatte kaḷevare;

Bandhanti aṭṭhisaṅghāṭaṃ, agāramiva valliyo’’ti.

Paricchedato heṭṭhā tīhi aṭṭhisatehi tattha patiṭṭhitatalehi vā upari tacamaṃsehi tiriyaṃ aññamaññena paricchinnāti vavatthapeti. Ayametesaṃ sabhāgaparicchedo, visabhāgaparicchedo pana kesasadiso evāti evaṃ nhārū vaṇṇādito vavatthapeti.

Tato paraṃ sarīre dvattiṃsadantaṭṭhikānaṃ visuṃ gahitattā sesāni catusaṭṭhi hatthaṭṭhikāni catusaṭṭhi pādaṭṭhikāni catusaṭṭhi mudukaṭṭhikāni maṃsanissitāni dve paṇhikaṭṭhīni ekekasmiṃ pāde dve dve gopphakaṭṭhikāni dve jaṅghaṭṭhikāni ekaṃ jaṇṇukaṭṭhi ekaṃ ūruṭṭhi dve kaṭiṭṭhīni aṭṭhārasa piṭṭhikaṇṭakaṭṭhīni catuvīsati phāsukaṭṭhīni cuddasa uraṭṭhīni ekaṃ hadayaṭṭhi dve akkhakaṭṭhīni dve piṭṭhibāhaṭṭhīni dve bāhaṭṭhīni dve dve aggabāhaṭṭhīni satta gīvaṭṭhīni dve hanukaṭṭhīni ekaṃ nāsikaṭṭhi dve akkhiṭṭhīni dve kaṇṇaṭṭhīni ekaṃ nalāṭaṭṭhi ekaṃ muddhaṭṭhi nava sīsakapālaṭṭhīnīti evamādinā nayena vuttappabhedāni aṭṭhīni sabbāneva vaṇṇato setānīti vavatthapeti.

Saṇṭhānato nānāsaṇṭhānāni. Tathā hi tattha aggapādaṅguliyaṭṭhīni katakabījasaṇṭhānāni, tadanantarāni aṅgulīnaṃ majjhapabbaṭṭhīni aparipuṇṇapanasaṭṭhisaṇṭhānāni, mūlapabbaṭṭhīni paṇavasaṇṭhānāni, morasakalisaṇṭhānānītipi eke. Piṭṭhipādaṭṭhīni koṭṭitakandalakandarāsisaṇṭhānāni paṇhikaṭṭhīni ekaṭṭhitālaphalabījasaṇṭhānāni, gopphakaṭṭhīni ekatobaddhakīḷāgoḷakasaṇṭhānāni, jaṅghaṭṭhikesu khuddakaṃ dhanudaṇḍasaṇṭhānaṃ, mahantaṃ khuppipāsāmilātadhamanipiṭṭhisaṇṭhānaṃ, jaṅghaṭṭhikassa gopphakaṭṭhikesu patiṭṭhitaṭṭhānaṃ apanītatacakhajjūrīkaḷīrasaṇṭhānaṃ, jaṅghaṭṭhikassa jaṇṇukaṭṭhike patiṭṭhitaṭṭhānaṃ mudiṅgamatthakasaṇṭhānaṃ jaṇṇukaṭṭhi ekapassato ghaṭṭitapheṇasaṇṭhānaṃ, ūruṭṭhīni duttacchitavāsipharasudaṇḍasaṇṭhānāni, ūruṭṭhikassa kaṭaṭṭhike patiṭṭhitaṭṭhānaṃ suvaṇṇakārānaṃ aggijālanakasalākābundisaṇṭhānaṃ , tappatiṭṭhitokāso aggacchinnapunnāgaphalasaṇṭhāno, kaṭiṭṭhīni dvepi ekābaddhāni hutvā kumbhakārehi katacullisaṇṭhānāni, tāpasabhisikāsaṇṭhānānītipi eke. Ānisadaṭṭhīni heṭṭhāmukhaṭhapitasappaphaṇasaṇṭhānāni, sattaṭṭhaṭṭhānesu chiddāvachiddāni aṭṭhārasa piṭṭhikaṇṭakaṭṭhīni abbhantarato uparūpari ṭhapitasīsakapaṭṭaveṭhakasaṇṭhānāni, bāhirato vaṭṭanāvalisaṇṭhānāni, tesaṃ antarantarā kakacadantasadisāni dve tīṇi kaṇṭakāni honti, catuvīsatiyā phāsukaṭṭhīsu paripuṇṇāni paripuṇṇasīhaḷadāttasaṇṭhānāni , aparipuṇṇāni aparipuṇṇasīhaḷadāttasaṇṭhānāni, sabbāneva odātakukkuṭassa pasāritapakkhadvayasaṇṭhānānītipi eke. Cuddasa uraṭṭhīni jiṇṇasandamānikaphalakapantisaṇṭhānāni, hadayaṭṭhi dabbiphaṇasaṇṭhānaṃ, akkhakaṭṭhīni khuddakalohavāsidaṇḍasaṇṭhānāni, tesaṃ heṭṭhā aṭṭhi addhacandasaṇṭhānaṃ, piṭṭhibāhaṭṭhīni pharasuphaṇasaṇṭhānāni, upaḍḍhacchinnasīhaḷakudālasaṇṭhānānītipi eke. Bāhaṭṭhīni ādāsadaṇḍasaṇṭhānāni, mahāvāsidaṇḍasaṇṭhānānītipi eke. Aggabāhaṭṭhīni yamakatālakandasaṇṭhānāni, maṇibandhaṭṭhīni ekato alliyāpetvā ṭhapitasīsakapaṭṭaveṭhakasaṇṭhānāni, piṭṭhihatthaṭṭhīni koṭṭitakandalakandarāsisaṇṭhānāni, hatthaṅgulimūlapabbaṭṭhīni paṇavasaṇṭhānāni, majjhapabbaṭṭhīni aparipuṇṇapanasaṭṭhisaṇṭhānāni, aggapabbaṭṭhīni katakabījasaṇṭhānāni, satta gīvaṭṭhīni daṇḍe vijjhitvā paṭipāṭiyā ṭhapitavaṃsakaḷīrakhaṇḍasaṇṭhānāni, heṭṭhimahanukaṭṭhi kammārānaṃ ayokūṭayottakasaṇṭhānaṃ, uparimahanukaṭṭhi avalekhanasatthakasaṇṭhānaṃ, akkhināsakūpaṭṭhīni apanītamiñjataruṇatālaṭṭhisaṇṭhānāni , nalāṭaṭṭhi adhomukhaṭhapitabhinnasaṅkhakapālasaṇṭhānaṃ, kaṇṇacūḷikaṭṭhīni nhāpitakhurakosasaṇṭhānāni, nalāṭakaṇṇacūḷikānaṃ upari paṭṭabandhanokāse aṭṭhibahalaghaṭapuṇṇapaṭapilotikakhaṇḍasaṇṭhānaṃ, muddhanaṭṭhi mukhacchinnavaṅkanāḷikerasaṇṭhānaṃ, sīsaṭṭhīni sibbetvā ṭhapitajajjarālābukaṭāhasaṇṭhānānīti. Disato dvīsu disāsu jātāni.

Okāsato avisesena sakalasarīre ṭhitāni, visesena tu sīsaṭṭhīni gīvaṭṭhikesu patiṭṭhitāni, gīvaṭṭhīni piṭṭhikaṇṭakaṭṭhīsu patiṭṭhitāni, piṭṭhikaṇṭakaṭṭhīni kaṭiṭṭhīsu patiṭṭhitāni, kaṭiṭṭhīni ūruṭṭhikesu patiṭṭhitāni, uruṭṭhīni jaṇṇukaṭṭhikesu, jaṇṇukaṭṭhīni jaṅghaṭṭhikesu, jaṅghaṭṭhīni gopphakaṭṭhikesu, gopphakaṭṭhīni piṭṭhipādaṭṭhikesu patiṭṭhitāni, piṭṭhipādaṭṭhikāni ca gopphakaṭṭhīni ukkhipitvā ṭhitāni, gopphakaṭṭhīni jaṅghaṭṭhīni…pe… gīvaṭṭhīni sīsaṭṭhīni ukkhipitvā ṭhitānīti etenānusārena avasesānipi aṭṭhīni veditabbāni.

Tattha yathā iṭṭhakagopānasicayādīsu na uparimā iṭṭhakādayo jānanti ‘‘mayaṃ heṭṭhimesu patiṭṭhitā’’ti, napi heṭṭhimā jānanti ‘‘mayaṃ uparimāni ukkhipitvā ṭhitā’’ti; evameva na sīsaṭṭhikāni jānanti ‘‘mayaṃ gīvaṭṭhikesu patiṭṭhitānī’’ti…pe… na gopphakaṭṭhikāni jānanti ‘‘mayaṃ piṭṭhipādaṭṭhikesu patiṭṭhitānī’’ti, napi piṭṭhipādaṭṭhikāni jānanti ‘‘mayaṃ gopphakaṭṭhīni ukkhipitvā ṭhitānī’’ti. Ābhogapaccavekkhaṇavirahitā hi ete dhammā…pe… na puggaloti. Kevalaṃ tu imāni sādhikāni tīṇi aṭṭhisatāni navahi nhārusatehi navahi ca maṃsapesisatehi ābaddhānulittāni, ekaghanacammapariyonaddhāni, sattarasaharaṇīsahassānugatasinehasinehitāni, navanavutilomakūpasahassaparissavamānasedajallikāni asītikimikulāni, kāyotveva saṅkhyaṃ gatāni, yaṃ sabhāvato upaparikkhanto yogāvacaro na kiñci gayhūpagaṃ passati, kevalaṃ tu nhārusambandhaṃ nānākuṇapasaṅkiṇṇaṃ aṭṭhisaṅghāṭameva passati. Yaṃ disvā dasabalassa puttabhāvaṃ upeti. Yathāha –

‘‘Paṭipāṭiyaṭṭhīni ṭhitāni koṭiyā,

Anekasandhiyamito na kehici;

Baddho nahārūhi jarāya codito,

Acetano kaṭṭhakaliṅgarūpamo.

‘‘Kuṇapaṃ kuṇape jātaṃ, asucimhi ca pūtini;

Duggandhe cāpi duggandhaṃ, bhedanamhi ca vayadhammaṃ.

‘‘Aṭṭhipuṭe aṭṭhipuṭo, nibbatto pūtini pūtikāyamhi;

Tamhi ca vinetha chandaṃ, hessatha puttā dasabalassā’’ti ca.

Paricchedato anto aṭṭhimiñjena uparito maṃsena agge mūle ca aññamaññena paricchinnānīti vavatthapeti. Ayametesaṃ sabhāgaparicchedo, visabhāgaparicchedo pana kesasadiso evāti evaṃ aṭṭhīni vaṇṇādito vavatthapeti.

Tato paraṃ sarīre yathāvuttappabhedānaṃ aṭṭhīnaṃ abbhantaragataṃ aṭṭhimiñjaṃ vaṇṇato setanti vavatthapeti. Saṇṭhānato attano okāsasaṇṭhānanti. Seyyathidaṃ – mahantamahantānaṃ aṭṭhīnaṃ abbhantaragataṃ sedetvā vaṭṭetvā mahantesu vaṃsanaḷakapabbesu pakkhittamahāvettaṅkurasaṇṭhānaṃ, khuddānukhuddakānaṃ abbhantaragataṃ sedetvā vaṭṭetvā khuddānukhuddakesu vaṃsanaḷakapabbesu pakkhittatanuvettaṅkurasaṇṭhānanti. Disato dvīsu disāsu jātaṃ. Okāsato aṭṭhīnaṃ abbhantare patiṭṭhitanti.

Tattha yathā veḷunaḷakādīnaṃ antogatāni dadhiphāṇitāni na jānanti ‘‘mayaṃ veḷunaḷakādīnaṃ antogatānī’’ti, napi veḷunaḷakādayo jānanti ‘‘dadhiphāṇitāni amhākaṃ antogatānī’’ti; evameva na aṭṭhimiñjaṃ jānāti ‘‘ahaṃ aṭṭhīnaṃ antogata’’nti, napi aṭṭhīni jānanti ‘‘aṭṭhimiñjaṃ amhākaṃ antogata’’nti. Ābhogapaccavekkhaṇavirahitā hi ete dhammā…pe… na puggaloti. Paricchedato aṭṭhīnaṃ abbhantaratalehi aṭṭhimiñjabhāgena ca paricchinnanti vavatthapeti. Ayametassa sabhāgaparicchedo, visabhāgaparicchedo pana kesasadiso evāti evaṃ aṭṭhimiñjaṃ vaṇṇādito vavatthapeti.

Tato paraṃ sarīrassa abbhantare dvigoḷakappabhedaṃ vakkaṃ vaṇṇato mandarattaṃ pāḷibhaddakaṭṭhivaṇṇanti vavatthapeti. Saṇṭhānato gāmadārakānaṃ suttāvutakīḷāgoḷakasaṇṭhānaṃ, ekavaṇṭasahakāradvayasaṇṭhānantipi eke. Disato uparimāya disāya jātaṃ. Okāsato galavāṭakā vinikkhantena ekamūlena thokaṃ gantvā dvidhā bhinnena thūlanhārunā vinibaddhaṃ hutvā hadayamaṃsaṃ parikkhipitvā ṭhitanti.

Tattha yathā vaṇṭūpanibaddhaṃ sahakāradvayaṃ na jānāti ‘‘ahaṃ vaṇṭena upanibaddha’’nti, napi vaṇṭaṃ jānāti ‘‘mayā sahakāradvayaṃ upanibaddha’’nti; evameva na vakkaṃ jānāti ‘‘ahaṃ thūlanhārunā upanibaddha’’nti, napi thūlanhāru jānāti ‘‘mayā vakkaṃ upanibaddha’’nti. Ābhogapaccavekkhaṇavirahitā hi ete dhammā…pe… na puggaloti. Paricchedato vakkaṃ vakkabhāgena paricchinnanti vavatthapeti. Ayametassa sabhāgaparicchedo, visabhāgaparicchedo pana kesasadiso evāti evaṃ vakkaṃ vaṇṇādito vavatthapeti.

Tato paraṃ sarīrassa abbhantare hadayaṃ vaṇṇato rattaṃ rattapadumapattapiṭṭhivaṇṇanti vavatthapeti. Saṇṭhānato bāhirapattāni apanetvā adhomukhaṭhapitapadumamakuḷasaṇṭhānaṃ, tañca aggacchinnapunnāgaphalamiva vivaṭekapassaṃ bahi maṭṭhaṃ anto kosātakīphalassa abbhantarasadisaṃ. Paññābahulānaṃ thokaṃ vikasitaṃ, mandapaññānaṃ makuḷitameva. Yaṃ rūpaṃ nissāya manodhātu ca manoviññāṇadhātu ca pavattanti, taṃ apanetvā avasesamaṃsapiṇḍasaṅkhātahadayabbhantare addhapasatamattaṃ lohitaṃ saṇṭhāti, taṃ rāgacaritassa rattaṃ, dosacaritassa kāḷakaṃ, mohacaritassa maṃsadhovanodakasadisaṃ, vitakkacaritassa kulatthayūsavaṇṇaṃ, saddhācaritassa kaṇikārapupphavaṇṇaṃ, paññācaritassa acchaṃ vippasannamanāvilaṃ, niddhotajātimaṇi viya jutimantaṃ khāyati. Disato uparimāya disāya jātaṃ. Okāsato sarīrabbhantare dvinnaṃ thanānaṃ majjhe patiṭṭhitanti.

Tattha yathā dvinnaṃ vātapānakavāṭakānaṃ majjhe ṭhito aggaḷatthambhako na jānāti ‘‘ahaṃ dvinnaṃ vātapānakavāṭakānaṃ majjhe ṭhito’’ti, napi vātapānakavāṭakāni jānanti ‘‘amhākaṃ majjhe aggaḷatthambhako ṭhito’’ti; evamevaṃ na hadayaṃ jānāti ‘‘ahaṃ dvinnaṃ thanānaṃ majjhe ṭhita’’nti, napi thanāni jānanti ‘‘hadayaṃ amhākaṃ majjhe ṭhita’’nti. Ābhogapaccavekkhaṇavirahitā hi ete dhammā…pe… na puggaloti. Paricchedato hadayaṃ hadayabhāgena paricchinnanti vavatthapeti. Ayametassa sabhāgaparicchedo, visabhāgaparicchedo pana kesasadiso evāti evaṃ hadayaṃ vaṇṇādito vavatthapeti.

Tato paraṃ sarīrassa abbhantare yakanasaññitaṃ yamakamaṃsapiṇḍaṃ vaṇṇato rattaṃ rattakumudabāhirapattapiṭṭhivaṇṇanti vavatthapeti. Saṇṭhānato ekamūlaṃ hutvā agge yamakaṃ koviḷārapattasaṇṭhānaṃ, tañca dandhānaṃ ekaṃyeva hoti mahantaṃ, paññavantānaṃ dve vā tīṇi vā khuddakānīti. Disato uparimāya disāya jātaṃ. Okāsato dvinnaṃ thanānaṃ abbhantare dakkhiṇapassaṃ nissāya ṭhitanti.

Tattha yathā piṭharakapasse laggā maṃsapesi na jānāti ‘‘ahaṃ piṭharakapasse laggā’’ti, napi piṭharakapassaṃ jānāti ‘‘mayi maṃsapesi laggā’’ti; evameva na yakanaṃ jānāti ‘‘ahaṃ dvinnaṃ thanānaṃ abbhantare dakkhiṇapassaṃ nissāya ṭhita’’nti, napi thanānaṃ abbhantare dakkhiṇapassaṃ jānāti ‘‘maṃ nissāya yakanaṃ ṭhita’’nti. Ābhogapaccavekkhaṇavirahitā hi ete dhammā…pe… na puggaloti. Paricchedato pana yakanaṃ yakanabhāgena paricchinnanti vavatthapeti . Ayametassa sabhāgaparicchedo, visabhāgaparicchedo pana kesasadiso evāti evaṃ yakanaṃ vaṇṇādito vavatthapeti.

Tato paraṃ sarīre paṭicchannāpaṭicchannabhedato duvidhaṃ kilomakaṃ vaṇṇato setaṃ dukūlapilotikavaṇṇanti vavatthapeti. Saṇṭhānato attano okāsasaṇṭhānaṃ. Disato dvīsu disāsu jātaṃ. Okāsato paṭicchannakilomakaṃ hadayañca vakkañca parivāretvā, appaṭicchannakilomakaṃ sakalasarīre cammassa heṭṭhato maṃsaṃ pariyonandhitvā ṭhitanti.

Tattha yathā pilotikāya paliveṭhite maṃse na pilotikā jānāti ‘‘mayā maṃsaṃ paliveṭhita’’nti, napi maṃsaṃ jānāti ‘‘ahaṃ pilotikāya paliveṭhita’’nti; evameva na kilomakaṃ jānāti ‘‘mayā hadayavakkāni sakalasarīre ca cammassa heṭṭhato maṃsaṃ paliveṭhita’’nti. Napi hadayavakkāni sakalasarīre ca maṃsaṃ jānāti ‘‘ahaṃ kilomakena paliveṭhita’’nti . Ābhogapaccavekkhaṇavirahitā hi ete dhammā…pe… na puggaloti. Paricchedato heṭṭhā maṃsena upari cammena tiriyaṃ kilomakabhāgena paricchinnanti vavatthapeti. Ayametassa sabhāgaparicchedo, visabhāgaparicchedo pana kesasadiso evāti evaṃ kilomakaṃ vaṇṇādito vavatthapeti.

Tato paraṃ sarīrassa abbhantare pihakaṃ vaṇṇato nīlaṃ mīlātanigguṇḍīpupphavaṇṇanti vavatthapeti. Saṇṭhānato yebhuyyena sattaṅgulappamāṇaṃ abandhanaṃ kāḷavacchakajivhāsaṇṭhānaṃ. Disato uparimāya disāya jātaṃ. Okāsato hadayassa vāmapasse udarapaṭalassa matthakapassaṃ nissāya ṭhitaṃ, yamhi paharaṇapahārena bahi nikkhante sattānaṃ jīvitakkhayo hotīti.

Tattha yathā koṭṭhakamatthakapassaṃ nissāya ṭhitā na gomayapiṇḍi jānāti ‘‘ahaṃ koṭṭhakamatthakapassaṃ nissāya ṭhitā’’ti, napi koṭṭhakamatthakapassaṃ jānāti ‘‘gomayapiṇḍi maṃ nissāya ṭhitā’’ti; evameva na pihakaṃ jānāti ‘‘ahaṃ udarapaṭalassa matthakapassaṃ nissāya ṭhita’’nti, napi udarapaṭalassa matthakapassaṃ jānāti ‘‘pihakaṃ maṃ nissāya ṭhita’’nti. Ābhogapaccavekkhaṇavirahitā hi ete dhammā…pe… na puggaloti. Paricchedato pihakaṃ pihakabhāgena paricchinnanti vavatthapeti. Ayametassa sabhāgaparicchedo, visabhāgaparicchedo pana kesasadiso evāti evaṃ pihakaṃ vaṇṇādito vavatthapeti.

Tato paraṃ sarīrassa abbhantare dvattiṃsamaṃsakhaṇḍappabhedaṃ papphāsaṃ vaṇṇato rattaṃ nātiparipakkaudumbaravaṇṇanti vavatthapeti. Saṇṭhānato visamacchinnapūvasaṇṭhānaṃ, chadaniṭṭhakakhaṇḍapuñjasaṇṭhānantipi eke. Tadetaṃ abbhantare asitapītādīnaṃ abhāve uggatena kammajatejusmanā abbhāhatattā saṅkhāditapalālapiṇḍamiva nirasaṃ nirojaṃ hoti. Disato uparimāya disāya jātaṃ. Okāsato sarīrabbhantare dvinnaṃ thanānaṃ abbhantare hadayañca yakanañca upari chādetvā olambantaṃ ṭhitanti.

Tattha yathā jiṇṇakoṭṭhabbhantare lambamāno sakuṇakulāvako na jānāti ‘‘ahaṃ jiṇṇakoṭṭhabbhantare lambamāno ṭhito’’ti, napi jiṇṇakoṭṭhabbhantaraṃ jānāti ‘‘sakuṇakulāvako mayi lambamāno ṭhito’’ti; evameva na papphāsaṃ jānāti ‘‘ahaṃ sarīrabbhantare dvinnaṃ thanānaṃ antare lambamānaṃ ṭhita’’nti, napi sarīrabbhantare dvinnaṃ thanānaṃ antaraṃ jānāti ‘‘mayi papphāsaṃ lambamānaṃ ṭhita’’nti. Ābhogapaccavekkhaṇavirahitā hi ete dhammā…pe… na puggaloti. Paricchedato papphāsaṃ papphāsabhāgena paricchinnanti vavatthapeti. Ayametassa sabhāgaparicchedo, visabhāgaparicchedo pana kesasadiso evāti evaṃ papphāsaṃ vaṇṇādito vavatthapeti.

Tato paraṃ antosarīre purisassa dvattiṃsahatthaṃ, itthiyā aṭṭhavīsatihatthaṃ, ekavīsatiyā ṭhānesu obhaggaṃ antaṃ vaṇṇato setaṃ sakkharasudhāvaṇṇanti vavatthapeti. Saṇṭhānato sīsaṃ chinditvā lohitadoṇiyaṃ saṃvelletvā ṭhapitadhammanisaṇṭhānaṃ. Disato dvīsu disāsu jātaṃ. Okāsato upari galavāṭake heṭṭhā ca karīsamagge vinibandhattā galavāṭakakarīsamaggapariyante sarīrabbhantare ṭhitanti.

Tattha yathā lohitadoṇiyaṃ ṭhapitaṃ chinnasīsaṃ dhammanikaḷevaraṃ na jānāti ‘‘ahaṃ lohitadoṇiyaṃ ṭhita’’nti, napi lohitadoṇi jānāti ‘‘mayi chinnasīsaṃ dhammanikaḷevaraṃ ṭhita’’nti; evameva na antaṃ jānāti ‘‘ahaṃ sarīrabbhantare ṭhita’’nti, napi sarīrabbhantaraṃ jānāti ‘‘mayi antaṃ ṭhita’’nti. Ābhogapaccavekkhaṇavirahitā hi ete dhammā…pe… na puggaloti. Paricchedato antaṃ antabhāgena paricchinnanti vavatthapeti. Ayametassa sabhāgaparicchedo, visabhāgaparicchedo pana kesasadiso evāti evaṃ antaṃ vaṇṇādito vavatthapeti.

Tato paraṃ antosarīre antantare antaguṇaṃ vaṇṇato setaṃ dakasītalikamūlavaṇṇanti vavatthapeti. Saṇṭhānato dakasītalikamūlasaṇṭhānamevāti, gomuttasaṇṭhānantipi eke. Disato dvīsu disāsu jātaṃ. Okāsato kudālapharasukammādīni karontānaṃ yantākaḍḍhanakāle yantasuttakamiva yantaphalakāni antabhoge ekato aggaḷante ābandhitvā pādapuñchanarajjumaṇḍalakassa antarā taṃ sibbitvā ṭhitarajjukā viya ekavīsatiyā antabhogānaṃ antarā ṭhitanti.

Tattha yathā pādapuñchanarajjumaṇḍalakaṃ sibbitvā ṭhitarajjukā na jānāti ‘‘mayā pādapuñchanarajjumaṇḍalakaṃ sibbita’’nti, napi pādapuñchanarajjumaṇḍalakaṃ jānāti ‘‘rajjukā maṃ sibbitvā ṭhitā’’ti, evameva antaguṇaṃ na jānāti ‘‘ahaṃ antaṃ ekavīsatibhogabbhantare ābandhitvā ṭhita’’nti, napi antaṃ jānāti ‘‘antaguṇaṃ maṃ ābandhitvā ṭhita’’nti. Ābhogapaccavekkhaṇavirahitā hi ete dhammā…pe… na puggaloti. Paricchedato antaguṇaṃ antaguṇabhāgena paricchinnanti vavatthapeti. Ayametassa sabhāgaparicchedo, visabhāgaparicchedo pana kesasadiso evāti evaṃ antaguṇaṃ vaṇṇādito vavatthapeti.

Tato paraṃ antosarīre udariyaṃ vaṇṇato ajjhohaṭāhāravaṇṇanti vavatthapeti. Saṇṭhānato parissāvane sithilabaddhataṇḍulasaṇṭhānaṃ. Disato uparimāya disāya jātaṃ. Okāsato udare ṭhitanti . Udaraṃ nāma ubhato nippīḷiyamānassa allasāṭakassa majjhe sañjātaphoṭakasadisaṃ antapaṭalaṃ, bahi maṭṭhaṃ, anto maṃsakasambupaliveṭhitaṃ, kiliṭṭhapāvārapupphasadisaṃ, kuthitapanasaphalassa abbhantarasadisantipi eke. Tattha takkolakā gaṇḍuppādakātālahīrakāsūcimukhakāpaṭatantusuttakāti evamādidvattiṃsakulappabhedā kimayo ākulabyākulā saṇḍasaṇḍacārino hutvā nivasanti, ye pānabhojanādimhi avijjamāne ullaṅghitvā viravantā hadayamaṃsaṃ abhitudanti pānabhojanādīni ajjhoharaṇavelāyañca uddhaṃmukhā hutvā paṭhamajjhohaṭe dve tayo ālope turitaturitā vilumpanti. Yaṃ etesaṃ kimīnaṃ pasūtigharaṃ vaccakuṭi gilānasālā susānañca hoti, yattha seyyathāpi nāma caṇḍālagāmadvāre candanikāya saradasamaye thūlaphusitake deve vassante udakena āvūḷhaṃ muttakarīsacammaṭṭhinhārukhaṇḍakheḷasiṅghāṇikālohitappabhutinānākuṇapajātaṃ nipatitvā kaddamodakāluḷitaṃ sañjātakimikulākulaṃ hutvā dvīhatīhaccayena sūriyātapasantāpavegakuthitaṃ upari pheṇapupphuḷake muñcantaṃ abhinīlavaṇṇaṃ paramaduggandhajegucchaṃ upagantuṃ vā daṭṭhuṃ vā anaraharūpataṃ āpajjitvā tiṭṭhati, pageva ghāyituṃ vā sāyituṃ vā; evameva nānappakārapānabhojanādi dantamusalasaṃcuṇṇitaṃ jivhāhatthasamparivattitaṃ kheḷalālāpalibuddhaṃ taṅkhaṇavigatavaṇṇagandharasādisampadaṃ koliyakhalisuvānavamathusadisaṃ nipatitvā pittasemhavātapaliveṭhitaṃ hutvā udaraggisantāpavegakuthitaṃ kimikulākulaṃ uparūpari pheṇapupphuḷakāni muñcantaṃ paramakasambuduggandhajegucchabhāvamāpajjitvā tiṭṭhati. Yaṃ sutvāpi pānabhojanādīsu amanuññatā saṇṭhāti, pageva paññācakkhunā oloketvā. Yattha ca patitaṃ pānabhojanādi pañcadhā vivekaṃ gacchati, ekaṃ bhāgaṃ pāṇakā khādanti, ekaṃ bhāgaṃ udaraggi jhāpeti, eko bhāgo muttaṃ hoti, eko bhāgo karīsaṃ hoti, eko bhāgo rasabhāvaṃ āpajjitvā soṇitamaṃsādīni upabrūhayatīti.

Tattha yathā paramajegucchāya suvānadoṇiyā ṭhito suvānavamathu na jānāti ‘‘ahaṃ suvānadoṇiyā ṭhito’’ti; napi suvānadoṇi jānāti ‘‘mayi suvānavamathu ṭhito’’ti. Evameva na udariyaṃ jānāti ‘‘ahaṃ imasmiṃ paramaduggandhajegucche udare ṭhita’’nti; napi udaraṃ jānāti ‘‘mayi udariyaṃ ṭhita’’nti. Ābhogapaccavekkhaṇavirahitā hi ete dhammā…pe… na puggaloti . Paricchedato udariyaṃ udariyabhāgena paricchinnanti vavatthapeti. Ayametassa sabhāgaparicchedo, visabhāgaparicchedo pana kesasadiso evāti evaṃ udariyaṃ vaṇṇādito vavatthapeti.

Tato paraṃ antosarīre karīsaṃ vaṇṇato yebhuyyena ajjhohaṭāhāravaṇṇanti vavatthapeti. Saṇṭhānato okāsasaṇṭhānaṃ, disato heṭṭhimāya disāya jātaṃ, okāsato pakkāsaye ṭhitanti. Pakkāsayo nāma heṭṭhā nābhipiṭṭhikaṇṭakamūlānaṃ antare antāvasāne ubbedhena aṭṭhaṅgulamatto vaṃsanaḷakabbhantarasadiso padeso, yattha seyyathāpi nāma uparibhūmibhāge patitaṃ vassodakaṃ ogaḷitvā heṭṭhābhūmibhāgaṃ pūretvā tiṭṭhati, evameva yaṃkiñci āmāsaye patitaṃ pānabhojanādikaṃ udaragginā pheṇuddehakaṃ pakkaṃ pakkaṃ saṇhakaraṇiyā piṭṭhamiva saṇhabhāvaṃ āpajjitvā antabilena ogaḷitvā omadditvā vaṃsanaḷake pakkhittapaṇḍumattikā viya sannicitaṃ hutvā tiṭṭhati.

Tattha yathā vaṃsanaḷake omadditvā pakkhittapaṇḍumattikā na jānāti ‘‘ahaṃ vaṃsanaḷake ṭhitā’’ti, napi vaṃsanaḷako jānāti ‘‘mayi paṇḍumattikā ṭhitā’’ti; evameva na karīsaṃ jānāti ‘‘ahaṃ pakkāsaye ṭhita’’nti, napi pakkāsayo jānāti ‘‘mayi karīsaṃ ṭhita’’nti. Ābhogapaccavekkhaṇavirahitā hi ete dhammā…pe… na puggaloti. Paricchedato karīsaṃ karīsabhāgena paricchinnanti vavatthapeti. Ayametassa sabhāgaparicchedo, visabhāgaparicchedo pana kesasadiso evāti evaṃ karīsaṃ vaṇṇādito vavatthapeti.

Tato paraṃ sarīre sīsakaṭāhabbhantare matthaluṅgaṃ vaṇṇato setaṃ ahichattakapiṇḍivaṇṇanti vavatthapeti. Pakkuthitaduddhavaṇṇantipi eke. Saṇṭhānato okāsasaṇṭhānaṃ. Disato uparimāya disāya jātaṃ. Okāsato sīsakaṭāhassa abbhantare cattāro sibbinimagge nissāya samodhāya ṭhapitā cattāro piṭṭhapiṇḍikā viya samohitaṃ catumatthaluṅgapiṇḍappabhedaṃ hutvā ṭhitanti.

Tattha yathā purāṇalābukaṭāhe pakkhittapiṭṭhapiṇḍi pakkuthitaduddhaṃ vā na jānāti ‘‘ahaṃ purāṇalābukaṭāhe ṭhita’’nti, napi purāṇalābukaṭāhaṃ jānāti ‘‘mayi piṭṭhapiṇḍi pakkuthitaduddhaṃ vā ṭhita’’nti; evameva na matthaluṅgaṃ jānāti ‘‘ahaṃ sīsakaṭāhabbhantare ṭhita’’nti, napi sīsakaṭāhabbhantaraṃ jānāti ‘‘mayi matthaluṅgaṃ ṭhita’’nti. Ābhogapaccavekkhaṇavirahitā hi ete dhammā…pe… na puggaloti. Paricchedato matthaluṅgaṃ matthaluṅgabhāgena paricchinnanti vavatthapeti. Ayametassa sabhāgaparicchedo, visabhāgaparicchedo pana kesasadiso evāti evaṃ matthaluṅgaṃ vaṇṇādito vavatthapeti.

Tato paraṃ sarīre baddhābaddhabhedato duvidhampi pittaṃ vaṇṇato bahalamadhukatelavaṇṇanti vavatthapeti. Abaddhapittaṃ milātabakulapupphavaṇṇantipi eke. Saṇṭhānato okāsasaṇṭhānaṃ. Disato dvīsu disāsu jātaṃ. Okāsato abaddhapittaṃ kesalomanakhadantānaṃ maṃsavinimuttaṭṭhānaṃ thaddhasukkhacammañca vajjetvā udakamiva telabindu avasesasarīraṃ byāpetvā ṭhitaṃ, yamhi kupite akkhīni pītakāni honti bhamanti, gattaṃ kampati kaṇḍūyati. Baddhapittaṃ hadayapapphāsānamantare yakanamaṃsaṃ nissāya patiṭṭhite mahākosātakikosakasadise pittakosake ṭhitaṃ, yamhi kupite sattā ummattakā honti, vipallatthacittā hirottappaṃ chaḍḍetvā akattabbaṃ karonti, abhāsitabbaṃ bhāsanti, acintitabbaṃ cintenti.

Tattha yathā udakaṃ byāpetvā ṭhitaṃ telaṃ na jānāti ‘‘ahaṃ udakaṃ byāpetvā ṭhita’’nti, napi udakaṃ jānāti ‘‘telaṃ maṃ byāpetvā ṭhita’’nti; evameva na abaddhapittaṃ jānāti ‘‘ahaṃ sarīraṃ byāpetvā ṭhita’’nti, napi sarīraṃ jānāti ‘‘abaddhapittaṃ maṃ byāpetvā ṭhita’’nti. Yathā ca kosātakikosake ṭhitaṃ vassodakaṃ na jānāti ‘‘ahaṃ kosātakikosake ṭhita’’nti, napi kosātakikosako jānāti ‘‘mayi vassodakaṃ ṭhita’’nti; evameva na baddhapittaṃ jānāti ‘‘ahaṃ pittakosake ṭhita’’nti, napi pittakosako jānāti ‘‘mayi baddhapittaṃ ṭhita’’nti. Ābhogapaccavekkhaṇavirahitā hi ete dhammā…pe… na puggaloti. Paricchedato pittaṃ pittabhāgena paricchinnanti vavatthapeti. Ayametassa sabhāgaparicchedo, visabhāgaparicchedo pana kesasadiso evāti evaṃ pittaṃ vaṇṇādito vavatthapeti.

Tato paraṃ sarīrabbhantare ekapattapūrappamāṇaṃ semhaṃ vaṇṇato setaṃ kacchakapaṇṇarasavaṇṇanti vavatthapeti. Saṇṭhānato okāsasaṇṭhānaṃ. Disato uparimāya disāya jātaṃ. Okāsato udarapaṭale ṭhitanti. Yaṃ pānabhojanādiajjhoharaṇakāle seyyathāpi nāma udake sevālapaṇakaṃ kaṭṭhe vā kathale vā patante chijjitvā dvidhā hutvā puna ajjhottharitvā tiṭṭhati, evameva pānabhojanādimhi nipatante chijjitvā dvidhā hutvā puna ajjhottharitvā tiṭṭhati, yamhi ca mandībhūte pakkamiva gaṇḍaṃ pūtikamiva kukkuṭaṇḍaṃ udarapaṭalaṃ paramajegucchakuṇapagandhaṃ hoti. Tato uggatena ca gandhena uggāropi mukhampi duggandhaṃ pūtikuṇapasadisaṃ hoti, so ca puriso ‘‘apehi duggandhaṃ vāyasī’’ti vattabbataṃ āpajjati, yañca abhivaḍḍhitaṃ bahalattamāpannaṃ paṭikujjanaphalakamiva vaccakuṭiyā udarapaṭalabbhantare eva kuṇapagandhaṃ sannirumbhitvā tiṭṭhati.

Tattha yathā candanikāya uparipheṇapaṭalaṃ na jānāti ‘‘ahaṃ candanikāya ṭhita’’nti, napi candanikā jānāti ‘‘mayi pheṇapaṭalaṃ ṭhita’’nti; evameva na semhaṃ jānāti ‘‘ahaṃ udarapaṭale ṭhita’’nti, napi udarapaṭalaṃ jānāti ‘‘mayi semhaṃ ṭhitanti. Ābhogapaccavekkhaṇavirahitā hi ete dhammā…pe… na puggaloti. Paricchedato semhaṃ semhabhāgena paricchinnanti vavatthapeti. Ayametassa sabhāgaparicchedo, visabhāgaparicchedo pana kesasadiso evāti evaṃ semhaṃ vaṇṇādito vavatthapeti.

Tato paraṃ sarīre pubbo vaṇṇato paṇḍupalāsavaṇṇoti vavatthapeti. Saṇṭhānato okāsasaṇṭhāno. Disato dvīsu disāsu jāto. Okāsato pubbassa okāso nāma nibaddho natthi. Yattha pubbo sannicito tiṭṭheyya, yatra yatra khāṇukaṇṭakappaharaṇaggijālādīhi abhihate sarīrappadese lohitaṃ saṇṭhahitvā paccati, gaṇḍapiḷakādayo vā uppajjanti, tatra tatra tiṭṭhati.

Tattha yathā rukkhassa tattha tattha pharasudhārādīhi pahatappadese avagaḷitvā ṭhito niyyāso na jānāti ‘‘ahaṃ rukkhassa pahatappadese ṭhito’’ti, napi rukkhassa pahatappadeso jānāti ‘‘mayi niyyāso ṭhito’’ti; evameva na pubbo jānāti ‘‘ahaṃ sarīrassa tattha tattha khāṇukaṇṭakādīhi abhihatappadese gaṇḍapiḷakādīnaṃ uṭṭhitappadese vā ṭhito’’ti, napi sarīrappadeso jānāti ‘‘mayi pubbo ṭhito’’ti. Ābhogapaccavekkhaṇavirahitā hi ete dhammā…pe… na puggaloti. Paricchedato pubbo pubbabhāgena paricchinnoti vavatthapeti. Ayametassa sabhāgaparicchedo, visabhāgaparicchedo pana kesasadiso evāti evaṃ pubbaṃ vaṇṇādito vavatthapeti.

Tato paraṃ sarīre sannicitalohitaṃ saṃsaraṇalohitanti evaṃ duvidhe lohite sannicitalohitaṃ tāva vaṇṇato bahalakuthitalākhārasavaṇṇanti vavatthapeti, saṃsaraṇalohitaṃ acchalākhārasavaṇṇanti. Saṇṭhānato sabbampi attano okāsasaṇṭhānaṃ. Disato sannicitalohitaṃ uparimāya disāya jātaṃ, saṃsaraṇalohitaṃ dvīsupīti. Okāsato saṃsaraṇalohitaṃ kesalomanakhadantānaṃ maṃsavinimuttaṭṭhānañceva thaddhasukkhacammañca vajjetvā dhamanijālānusārena sabbaṃ upādinnakasarīraṃ pharitvā ṭhitaṃ. Sannicitalohitaṃ yakanassa heṭṭhābhāgaṃ pūretvā ekapattapūraṇamattaṃ vakkahadayapapphāsānaṃ upari thokaṃ thokaṃ binduṃ pātentaṃ vakkahadayayakanapapphāse tementaṃ ṭhitaṃ, yamhi vakkahadayādīni atemente sattā pipāsitā honti.

Tattha yathā jajjarakapāle ṭhitaṃ udakaṃ heṭṭhā leḍḍukhaṇḍādīni tementaṃ na jānāti ‘‘ahaṃ jajjarakapāle ṭhitaṃ heṭṭhā leḍḍukhaṇḍādīni tememī’’ti, napi jajjarakapālaṃ heṭṭhā leḍḍukhaṇḍādīni vā jānanti ‘‘mayi udakaṃ ṭhitaṃ, amhe vā tementaṃ ṭhita’’nti; evameva na lohitaṃ jānāti ‘‘ahaṃ yakanassa heṭṭhābhāge vakkahadayādīni tementaṃ ṭhita’’nti, napi yakanassa heṭṭhābhāgaṭṭhānaṃ vakkahadayādīni vā jānanti ‘‘mayi lohitaṃ ṭhitaṃ, amhe vā tementaṃ ṭhita’’nti. Ābhogapaccavekkhaṇavirahitā hi ete dhammā…pe… na puggaloti. Paricchedato lohitaṃ lohitabhāgena paricchinnanti vavatthapeti. Ayametassa sabhāgaparicchedo, visabhāgaparicchedo pana kesasadiso evāti evaṃ lohitaṃ vaṇṇādito vavatthapeti.

Tato paraṃ sarīre sedo vaṇṇato pasannatilatelavaṇṇoti vavatthapeti. Saṇṭhānato okāsasaṇṭhāno. Disato dvīsu disāsu jāto. Okāsato sedassa okāso nāma nibaddho natthi, yattha sedo lohitaṃ viya sadā tiṭṭheyya. Yasmā vā yadā aggisantāpasūriyasantāpautuvikārādīhi sarīraṃ santapati, atha udakato abbūḷhamattavisamacchinnabhisamuḷālakumudanālakalāpaudakamiva sabbakesalomakūpavivarehi paggharati. Tasmā tesaṃ kesalomakūpavivarānaṃ vasena taṃ saṇṭhānato vavatthapeti. ‘‘Sedapariggaṇhakena ca yogāvacarena kesalomakūpavivare pūretvā ṭhitavaseneva sedo manasikātabbo’’ti vuttaṃ pubbācariyehi.

Tattha yathā bhisamuḷālakumudanālakalāpavivarehi paggharantaṃ udakaṃ na jānāti ‘‘ahaṃ bhisamuḷālakumudanālakalāpavivarehi paggharāmī’’ti, napi bhisamuḷālakumudanālakalāpavivarā jānanti ‘‘amhehi udakaṃ paggharatī’’ti; evameva na sedo jānāti ‘‘ahaṃ kesalomakūpavivarehi paggharāmī’’ti, napi kesalomakūpavivarā jānanti ‘‘amhehi sedo paggharatī’’ti. Ābhogapaccavekkhaṇavirahitā hi ete dhammā…pe… na puggaloti. Paricchedato sedo sedabhāgena paricchinnoti vavatthapeti. Ayametassa sabhāgaparicchedo, visabhāgaparicchedo pana kesasadiso evāti evaṃ sedaṃ vaṇṇādito vavatthapeti.

Tato paraṃ sarīre cammamaṃsantare medo vaṇṇato phālitahaliddivaṇṇoti vavatthapeti. Saṇṭhānato okāsasaṇṭhāno. Tathā hi sukhino thūlasarīrassa cammamaṃsantare pharitvā ṭhito haliddirattadukūlapilotikasaṇṭhāno, kisasarīrassa jaṅghamaṃsaūrumaṃsapiṭṭhikaṇṭakanissitapiṭṭhimaṃsaudarapaṭalamaṃsāni nissāya saṃvellitvā ṭhapitahaliddirattadukūlapilotikakhaṇḍasaṇṭhāno. Disato dvīsu disāsu jāto. Okāsato thūlasarīrassa sakalasarīraṃ pharitvā kisassa jaṅghāmaṃsādīni nissāya ṭhito, yo sinehasaṅkhātopi hutvā paramajegucchattā na matthakatelatthaṃ na gaṇḍūsatelatthaṃ na dīpajālanatthaṃ saṅgayhati.

Tattha yathā maṃsapuñjaṃ nissāya ṭhitā haliddirattadukūlapilotikā na jānāti ‘‘ahaṃ maṃsapuñjaṃ nissāya ṭhitā’’ti, napi maṃsapuñjo jānāti ‘‘haliddirattadukūlapilotikā maṃ nissāya ṭhitā’’ti; evameva na medo jānāti ‘‘ahaṃ sakalasarīraṃ jaṅghādīsu vā maṃsaṃ nissāya ṭhito’’ti, napi sakalasarīraṃ jānāti jaṅghādīsu vā maṃsaṃ ‘‘medo maṃ nissāya ṭhito’’ti. Ābhogapaccavekkhaṇavirahitā hi ete dhammā…pe… na puggaloti. Paricchedato medo heṭṭhā maṃsena, upari cammena, samantato medabhāgena paricchinnoti vavatthapeti. Ayametassa sabhāgaparicchedo, visabhāgaparicchedo pana kesasadiso evāti evaṃ medaṃ vaṇṇādito vavatthapeti.

Tato paraṃ sarīre assu vaṇṇato pasannatilatelavaṇṇanti vavatthapeti. Saṇṭhānato okāsasaṇṭhānaṃ. Disato uparimāya disāya jātaṃ. Okāsato akkhikūpakesu ṭhitanti. Na cetaṃ pittakosake pittamiva akkhikūpakesu sadā sannicitaṃ hutvā tiṭṭhati, kintu yadā somanassajātā sattā mahāhasitaṃ hasanti, domanassajātā rodanti paridevanti, tathārūpaṃ visamāhāraṃ vā haranti, yadā ca tesaṃ akkhīni dhūmarajapaṃsukādīhi abhihaññanti, tadā etehi somanassadomanassavisamāhārādīhi samuṭṭhahitvā assu akkhikūpakesu pūretvā tiṭṭhati paggharati ca. ‘‘Assupariggaṇhakena ca yogāvacarena akkhikūpake pūretvā ṭhitavaseneva taṃ manasikātabba’’nti pubbācariyā vaṇṇayanti.

Tattha yathā matthakacchinnataruṇatālaṭṭhikūpakesu ṭhitaṃ udakaṃ na jānāti ‘‘ahaṃ matthakacchinnataruṇatālaṭṭhikūpakesu ṭhita’’nti, napi matthakacchinnataruṇatālaṭṭhikūpakā jānanti ‘‘amhesu udakaṃ ṭhita’’nti; evameva na assu jānāti ‘‘ahaṃ akkhikūpakesu ṭhita’’nti, napi akkhikūpakā jānanti ‘‘amhesu assu ṭhita’’nti. Ābhogapaccavekkhaṇavirahitā hi ete dhammā…pe… na puggaloti. Paricchedato assu assubhāgena paricchinnanti vavatthapeti. Ayametassa sabhāgaparicchedo, visabhāgaparicchedo pana kesasadiso evāti evaṃ assuṃ vaṇṇādito vavatthapeti.

Tato paraṃ sarīre vilīnasinehasaṅkhātā vasā vaṇṇato ācāme āsittatelavaṇṇāti vavatthapeti. Saṇṭhānato okāsasaṇṭhānā. Disato dvīsu disāsu jātā. Okāsato hatthatalahatthapiṭṭhipādatalapādapiṭṭhināsāpuṭanalāṭaaṃsakūṭesu ṭhitāti. Na cesā etesu okāsesu sadā vilīnā eva hutvā tiṭṭhati, kintu yadā aggisantāpasūriyasantāpautuvisabhāgadhātuvisabhāgehi te padesā usmājātā honti, tadā tattha vilīnāva hutvā pasannasalilāsu udakasoṇḍikāsu nīhāro viya sarati.

Tattha yathā udakasoṇḍiyo ajjhottharitvā ṭhito nīhāro na jānāti ‘‘ahaṃ udakasoṇḍiyo ajjhottharitvā ṭhito’’ti, napi udakasoṇḍiyo jānanti ‘‘nīhāro amhe ajjhottharitvā ṭhito’’ti; evameva na vasā jānāti ‘‘ahaṃ hatthatalādīni ajjhottharitvā ṭhitā’’ti, napi hatthatalādīni jānanti ‘‘vasā amhe ajjhottharitvā ṭhitā’’ti. Ābhogapaccavekkhaṇavirahitā hi ete dhammā…pe… na puggaloti. Paricchedato vasā vasābhāgena paricchinnāti vavatthapeti. Ayametissā sabhāgaparicchedo, visabhāgaparicchedo pana kesasadiso evāti evaṃ vasaṃ vaṇṇādito vavatthapeti.

Tato paraṃ sarīre mukhassabbhantare kheḷo vaṇṇato seto pheṇavaṇṇoti vavatthapeti. Saṇṭhānato okāsasaṇṭhānoti, samuddapheṇasaṇṭhānotipi eke. Disato uparimāya disāya jāto. Okāsato ubhohi kapolapassehi orohitvā jivhāya ṭhitoti. Na ceso ettha sadā sannicito hutvā tiṭṭhati, kintu yadā sattā tathārūpaṃ āhāraṃ passanti vā saranti vā, uṇhatittakaṭukaloṇambilānaṃ vā kiñci mukhe ṭhapenti. Yadā ca tesaṃ hadayaṃ āgilāyati, kismiñcideva vā jigucchā uppajjati, tadā kheḷo uppajjitvā ubhohi kapolapassehi orohitvā jivhāya saṇṭhāti. Aggajivhāya cesa kheḷo tanuko hoti, mūlajivhāya bahalo, mukhe pakkhittañca puthukaṃ vā taṇḍulaṃ vā aññaṃ vā kiñci khādanīyaṃ nadipuline khatakūpasalilamiva parikkhayamagacchantova sadā temanasamattho hoti.

Tattha yathā nadipuline khatakūpatale saṇṭhitaṃ udakaṃ na jānāti ‘‘ahaṃ kūpatale saṇṭhita’’nti , napi kūpatalaṃ jānāti ‘‘mayi udakaṃ ṭhita’’nti; evameva na kheḷo jānāti ‘‘ahaṃ ubhohi kapolapassehi orohitvā jivhātale saṇṭhito’’ti, napi jivhātalaṃ jānāti ‘‘mayi ubhohi kapolapassehi orohitvā kheḷo saṇṭhito’’ti. Ābhogapaccavekkhaṇavirahitā hi ete dhammā…pe… na puggaloti. Paricchedato kheḷo kheḷabhāgena paricchinnoti vavatthapeti. Ayametassa sabhāgaparicchedo, visabhāgaparicchedo pana kesasadiso evāti evaṃ kheḷaṃ vaṇṇādito vavatthapeti.

Tato paraṃ sarīre siṅghāṇikā vaṇṇato setā taruṇatālamiñjavaṇṇāti vavatthapeti. Saṇṭhānato okāsasaṇṭhānā, sedetvā sedetvā nāsāpuṭe nirantaraṃ pakkhittavettaṅkurasaṇṭhānātipi eke. Disato uparimāya disāya jātā. Okāsato nāsāpuṭe pūretvā ṭhitāti. Na cesā ettha sadā sannicitā hutvā tiṭṭhati, kintu seyyathāpi nāma puriso paduminipatte dadhiṃ bandhitvā heṭṭhā paduminipattaṃ kaṇṭakena vijjheyya, atha tena chiddena dadhipiṇḍaṃ gaḷitvā bahi papateyya; evameva yadā sattā rodanti, visabhāgāhārautuvasena vā sañjātadhātukkhobhā honti, tadā antosīsato pūtisemhabhāvaṃ āpannaṃ matthaluṅgaṃ gaḷitvā tālumatthakavivarena otaritvā nāsāpuṭe pūretvā tiṭṭhati.

Tattha yathā sippikāya pakkhittaṃ pūtidadhi na jānāti ‘‘ahaṃ sippikāya ṭhita’’nti, napi sippikā jānāti ‘‘mayi pūtikaṃ dadhi ṭhita’’nti; evameva na siṅghāṇikā jānāti ‘‘ahaṃ nāsāpuṭesu ṭhitā’’ti, napi nāsāpuṭā jānanti ‘‘amhesu siṅghāṇikā ṭhitā’’ti. Ābhogapaccavekkhaṇavirahitā hi ete dhammā…pe… na puggaloti. Paricchedato siṅghāṇikā siṅghāṇikabhāgena paricchinnāti vavatthapeti. Ayametissā sabhāgaparicchedo, visabhāgaparicchedo pana kesasadiso evāti evaṃ siṅghāṇikaṃ vaṇṇādito vavatthapeti.

Tato paraṃ antosarīre lasikāti sarīrasandhīnaṃ abbhantare picchilakuṇapaṃ. Sā vaṇṇato kaṇikāraniyyāsavaṇṇāti vavatthapeti. Saṇṭhānato okāsasaṇṭhānā. Disato dvīsu disāsu jātā. Okāsato aṭṭhisandhīnaṃ abbhañjanakiccaṃ sādhayamānā asītisatasandhīnaṃ abbhantare ṭhitāti. Yassa cesā mandā hoti, tassa uṭṭhahantassa nisīdantassa abhikkamantassa paṭikkamantassa samiñjantassa pasārentassa aṭṭhikāni kaṭakaṭāyanti, accharikāsaddaṃ karonto viya vicarati , ekayojanadviyojanamattampi addhānaṃ gatassa vāyodhātu kuppati, gattāni dukkhanti yassa pana cesā bahukā hoti, tassa uṭṭhānanisajjādīsu na aṭṭhīni kaṭakaṭāyanti, dīghampi addhānaṃ gatassa na vāyodhātu kuppati, na gattāni dukkhanti.

Tattha yathā abbhañjanatelaṃ na jānāti ‘‘ahaṃ akkhaṃ abbhañjitvā ṭhita’’nti, napi akkho jānāti ‘‘maṃ telaṃ abbhañjitvā ṭhita’’nti; evameva na lasikā jānāti ‘‘ahaṃ asītisatasandhiyo abbhañjitvā ṭhitā’’ti, napi asītisatasandhiyo jānanti ‘‘lasikā amhe abbhañjitvā ṭhitā’’ti. Ābhogapaccavekkhaṇavirahitā hi ete dhammā…pe… na puggaloti. Paricchedato lasikā lasikabhāgena paricchinnāti vavatthapeti. Ayametissā sabhāgaparicchedo, visabhāgaparicchedo pana kesasadiso evāti evaṃ lasikaṃ vaṇṇādito vavatthapeti.

Tato paraṃ antosarīre muttaṃ vaṇṇato māsakhārodakavaṇṇanti vavatthapeti. Saṇṭhānato udakaṃ pūretvā adhomukhaṭhapitaudakakumbhaantaragataudakasaṇṭhānaṃ. Disato heṭṭhimāya disāya jātaṃ. Okāsato vatthissabbhantare ṭhitanti. Vatthi nāma vatthipuṭo vuccati, yattha seyyathāpi nāma candanikāya pakkhitte amukhe peḷāghaṭe candanikāraso pavisati, na cassa pavisanamaggo paññāyati; evameva sarīrato muttaṃ pavisati, na cassa pavisanamaggo paññāyati nikkhamanamaggo eva tu pākaṭo hoti, yamhi ca muttassa bharite ‘‘passāvaṃ karomā’’ti sattānaṃ āyūhanaṃ hoti. Tattha yathā candanikāya pakkhitte amukhe peḷāghaṭe ṭhito candanikāraso na jānāti ‘‘ahaṃ amukhe peḷāghaṭe ṭhito’’ti, napi peḷāghaṭo jānāti ‘‘mayi candanikāraso ṭhito’’ti; evameva muttaṃ na jānāti ‘‘ahaṃ vatthimhi ṭhita’’nti, napi vatthi jānāti ‘‘mayi muttaṃ ṭhita’’nti. Ābhogapaccavekkhaṇavirahitā hi ete dhammā…pe… na puggaloti. Paricchedato vatthiabbhantarena ceva muttabhāgena ca paricchinnanti vavatthapeti. Ayametassa sabhāgaparicchedo, visabhāgaparicchedo pana kesasadiso evāti evaṃ muttaṃ vaṇṇādito vavatthapeti. Evamayaṃ imaṃ dvattiṃsākāraṃ vaṇṇādito vavatthapeti.

Tassevaṃ imaṃ dvattiṃsākāraṃ vaṇṇādivasena vavatthapentassa taṃ taṃ bhāvanānuyogaṃ āgamma kesādayo paguṇā honti, koṭṭhāsabhāvena upaṭṭhahanti. Tato pabhuti seyyathāpi nāma cakkhumato purisassa dvattiṃsavaṇṇānaṃ pupphānaṃ ekasuttaganthitaṃ mālaṃ olokentassa sabbapupphāni apubbāpariyamiva pākaṭāni honti; evameva ‘‘atthi imasmiṃ kāye kesā’’ti imaṃ kāyaṃ satiyā olokentassa sabbe te dhammā apubbāpariyamiva pākaṭā honti. Kesesu āvajjitesu asaṇṭhahamānāva sati yāva muttaṃ, tāva pavattati. Tato pabhuti tassa āhiṇḍantā manussatiracchānādayo ca sattākāraṃ vijahitvā koṭṭhāsarāsivaseneva upaṭṭhahanti, tehi ca ajjhohariyamānaṃ pānabhojanādi koṭṭhāsarāsimhi pakkhippamānamiva upaṭṭhātīti.

Etthāha ‘‘athānena tato paraṃ kiṃ kātabba’’nti? Vuccate – tadeva nimittaṃ āsevitabbaṃ bhāvetabbaṃ bahulīkātabbaṃ suvavatthitaṃ vavatthapetabbaṃ. Kathaṃ panāyaṃ taṃ nimittaṃ āsevati bhāveti bahulīkaroti suvavatthitaṃ vavatthapetīti? Ayañhi taṃ kesādīnaṃ koṭṭhāsabhāvena upaṭṭhānanimittaṃ āsevati, satiyā alliyati bhajati upagacchati, satigabbhaṃ gaṇhāpeti. Tattha laddhaṃ vā satiṃ vaḍḍhento taṃ bhāvetīti vuccati. Bahulīkarotīti punappunaṃ satisampayuttaṃ vitakkavicārabbhāhataṃ karoti. Suvavatthitaṃ vavatthapetīti yathā suṭṭhu vavatthitaṃ hoti, na puna antaradhānaṃ gacchati, tathā taṃ satiyā vavatthapeti, upadhāreti upanibandhati.

Atha vā yaṃ pubbe anupubbato, nātisīghato, nātisaṇikato, vikkhepappahānato, paṇṇattisamatikkamanato, anupubbamuñcanato, lakkhaṇato, tayo ca suttantāti evaṃ dasavidhaṃ manasikārakosallaṃ vuttaṃ. Tattha anupubbato manasikaronto āsevati, nātisīghato nātisaṇikato ca manasikaronto bhāveti, vikkhepappahānato manasikaronto bahulī karoti, paṇṇattisamatikkamanādito manasikaronto suvavatthitaṃ vavatthapetīti veditabbo.

Etthāha ‘‘kathaṃ panāyaṃ anupubbādivasena ete dhamme manasi karotī’’ti? Vuccate – ayañhi kese manasi karitvā tadanantaraṃ lome manasi karoti, na nakhe. Tathā lome manasi karitvā tadanantaraṃ nakhe manasi karoti, na dante. Esa nayo sabbattha. Kasmā? Uppaṭipāṭiyā hi manasikaronto seyyathāpi nāma akusalo puriso dvattiṃsapadaṃ nisseṇiṃ uppaṭipāṭiyā ārohanto kilantakāyo tato nisseṇito papatati, na ārohanaṃ sampādeti; evameva bhāvanāsampattivasena adhigantabbassa assādassa anadhigamanato kilantacitto dvattiṃsākārabhāvanāto papatati, na bhāvanaṃ sampādetīti.

Anupubbato manasikarontopi ca kesā lomāti nātisīghatopi manasi karoti. Atisīghato hi manasikaronto seyyathāpi nāma addhānaṃ gacchanto puriso samavisamarukkhathalaninnadvedhāpathādīni magganimittāni upalakkhetuṃ na sakkoti, tato na maggakusalo hoti, addhānañca parikkhayaṃ neti; evameva vaṇṇasaṇṭhānādīni dvattiṃsākāranimittāni upalakkhetuṃ na sakkoti, tato na dvattiṃsākāre kusalo hoti, kammaṭṭhānañca parikkhayaṃ neti.

Yathā ca nātisīghato, evaṃ nātisaṇikatopi manasi karoti. Atisaṇikato hi manasikaronto seyyathāpi nāma puriso addhānamaggaṃ paṭipanno antarāmagge rukkhapabbatataḷākādīsu vilambamāno icchitappadesaṃ apāpuṇanto antarāmaggeyeva sīhabyagghādīhi anayabyasanaṃ pāpuṇāti; evameva dvattiṃsākārabhāvanāsampadaṃ apāpuṇanto bhāvanāvicchedena antarāyeva kāmavitakkādīhi anayabyasanaṃ pāpuṇāti.

Nātisaṇikato manasikarontopi ca vikkhepappahānatopi manasi karoti. Vikkhepappahānato nāma yathā aññesu navakammādīsu cittaṃ na vikkhipati, tathā manasi karoti. Bahiddhā vikkhepamānacitto hi kesādīsveva asamāhitacetovitakko bhāvanāsampadaṃ apāpuṇitvā antarāva anayabyasanaṃ āpajjati takkasilāgamane bodhisattassa sahāyakā viya. Avikkhipamānacitto pana kesādīsveva samāhitacetovitakko bhāvanāsampadaṃ pāpuṇāti bodhisatto viya takkasilarajjasampadanti. Tassevaṃ vikkhepappahānato manasikaroto adhikāracariyādhimuttīnaṃ vasena te dhammā asubhato vā vaṇṇato vā suññato vā upaṭṭhahanti.

Atha paṇṇattisamatikkamanato te dhamme manasi karoti. Paṇṇattisamatikkamanatoti kesā lomāti evamādivohāraṃ samatikkamitvā vissajjetvā yathūpaṭṭhitānaṃ asubhādīnaṃyeva vasena manasi karoti. Kathaṃ ? Yathā araññanivāsūpagatā manussā aparicitabhūmibhāgattā udakaṭṭhānasañjānanatthaṃ sākhābhaṅgādinimittaṃ katvā tadanusārena gantvā udakaṃ paribhuñjanti, yadā pana paricitabhūmibhāgā honti, atha taṃ nimittaṃ vissajjetvā amanasikatvāva udakaṭṭhānaṃ upasaṅkamitvā udakaṃ paribhuñjanti, evamevāyaṃ kesā lomātiādinā taṃtaṃvohārassa vasena paṭhamaṃ te dhamme manasākāsi, tesu dhammesu asubhādīnaṃ aññataravasena upaṭṭhahantesu taṃ vohāraṃ samatikkamitvā vissajjetvā asubhāditova manasi karoti.

Etthāha ‘‘kathaṃ panassa ete dhammā asubhādito upaṭṭhahanti, kathaṃ vaṇṇato, kathaṃ suññato vā, kathañcāyamete asubhato manasi karoti, kathaṃ vaṇṇato, kathaṃ suññato vā’’ti? Kesā tāvassa vaṇṇasaṇṭhānagandhāsayokāsavasena pañcadhā asubhato upaṭṭhahanti, pañcadhā eva ayamete asubhato manasi karoti. Seyyathidaṃ – kesā nāmete vaṇṇato asubhā paramappaṭikūlajegucchā . Tathā hi manussā divā pānabhojane patitaṃ kesavaṇṇaṃ vākaṃ vā suttaṃ vā disvā kesasaññāya manoramampi pānabhojanaṃ chaḍḍenti vā jigucchanti vā. Saṇṭhānatopi asubhā. Tathā hi rattiṃ pānabhojane patitaṃ kesasaṇṭhānaṃ vākaṃ vā suttaṃ vā phusitvā kesasaññāya manoramampi pānabhojanaṃ chaḍḍenti vā jigucchanti vā. Gandhatopi asubhā. Tathā hi telamakkhanapupphadhūmādisaṅkhārehi virahitānaṃ kesānaṃ gandho paramajeguccho hoti, aggīsu pakkhittassa kesassa gandhaṃ ghāyitvā sattā nāsikaṃ pidhenti, mukhampi vikujjenti. Āsayatopi asubhā. Tathā hi nānāvidhena manussāsucinissandena saṅkāraṭṭhāne taṇḍuleyyakādīni viya pittasemhapubbalohitanissandena te ācitā vuddhiṃ virūḷhiṃ vepullaṃ gamitāti. Okāsatopi asubhā. Tathā hi saṅkāraṭṭhāne viya taṇḍuleyyakādīni paramajegucche lomādiekatiṃsakuṇaparāsimatthake manussānaṃ sīsapaliveṭhake allacamme jātāti. Esa nayo lomādīsu. Evaṃ tāva ayamete dhamme asubhato upaṭṭhahante asubhato manasi karoti.

Yadi panassa vaṇṇato upaṭṭhahanti, atha kesā nīlakasiṇavasena upaṭṭhahanti. Tathā lomā dantā odātakasiṇavasenāti. Esa nayo sabbattha . Taṃtaṃkasiṇavaseneva ayamete manasi karoti, evaṃ vaṇṇato upaṭṭhahante vaṇṇato manasi karoti. Yadi panassa suññato upaṭṭhahanti, atha kesā ghanavinibbhogavavatthānena ojaṭṭhamakasamūhavasena upaṭṭhahanti. Tathā lomādayo, yathā upaṭṭhahanti. Ayamete tatheva manasi karoti. Evaṃ suññato upaṭṭhahante suññato manasi karoti.

Evaṃ manasikaronto ayamete dhamme anupubbamuñcanato manasi karoti. Anupubbamuñcanatoti asubhādīnaṃ aññataravasena upaṭṭhite kese muñcitvā lome manasikaronto seyyathāpi nāma jalūkā naṅguṭṭhena gahitappadese sāpekkhāva hutvā tuṇḍena aññaṃ padesaṃ gaṇhāti, gahite ca tasmiṃ itaraṃ muñcati, evameva kesesu sāpekkhova hutvā lome manasi karoti, lomesu ca patiṭṭhite manasikāre kese muñcati. Esa nayo sabbattha. Evaṃ hissa anupubbamuñcanato manasikaroto asubhādīsu aññataravasena te dhammā upaṭṭhahantā anavasesato upaṭṭhahanti, pākaṭatarūpaṭṭhānā ca honti.

Atha yassa te dhammā asubhato upaṭṭhahanti, pākaṭatarūpaṭṭhānā ca honti, tassa seyyathāpi nāma makkaṭo dvattiṃsatālake tālavane byādhena paripātiyamāno ekarukkhepi asaṇṭhahanto paridhāvitvā yadā nivatto hoti kilanto, atha ekameva ghanatālapaṇṇapariveṭhitaṃ tālasuciṃ nissāya tiṭṭhati; evameva cittamakkaṭo dvattiṃsakoṭṭhāsake imasmiṃ kāye teneva yoginā paripātiyamāno ekakoṭṭhāsakepi asaṇṭhahanto paridhāvitvā yadā anekārammaṇavidhāvane abhilāsābhāvena nivatto hoti kilanto. Atha yvāssa kesādīsu dhammo paguṇataro caritānurūpataro vā, yattha vā pubbe katādhikāro hoti, taṃ nissāya upacāravasena tiṭṭhati. Atha tameva nimittaṃ punappunaṃ takkāhataṃ vitakkāhataṃ karitvā yathākkamaṃ paṭhamaṃ jhānaṃ uppādeti, tattha patiṭṭhāya vipassanamārabhitvā ariyabhūmiṃ pāpuṇāti.

Yassa pana te dhammā vaṇṇato upaṭṭhahanti, tassāpi seyyathāpi nāma makkaṭo…pe… atha yvāssa kesādīsu dhammo paguṇataro caritānurūpataro vā, yattha vā pubbe katādhikāro hoti, taṃ nissāya upacāravasena tiṭṭhati. Atha tameva nimittaṃ punappunaṃ takkāhataṃ vitakkāhataṃ karitvā yathākkamaṃ nīlakasiṇavasena pītakasiṇavasena vā pañcapi rūpāvacarajjhānāni uppādeti, tesañca yattha katthaci patiṭṭhāya vipassanaṃ ārabhitvā ariyabhūmiṃ pāpuṇāti.

Yassa pana te dhammā suññato upaṭṭhahanti, so lakkhaṇato manasi karoti, lakkhaṇato manasikaronto tattha catudhātuvavatthānavasena upacārajjhānaṃ pāpuṇāti. Atha manasikaronto te dhamme aniccadukkhānattasuttattayavasena manasi karoti . Ayamassa vipassanānayo. So imaṃ vipassanaṃ ārabhitvā yathākkamañca paṭipajjitvā ariyabhūmiṃ pāpuṇātīti.

Ettāvatā ca yaṃ vuttaṃ – ‘‘kathaṃ panāyaṃ anupubbādivasena ete dhamme manasi karotī’’ti, taṃ byākataṃ hoti. Yañcāpi vuttaṃ – ‘‘bhāvanāvasena panassa evaṃ vaṇṇanā veditabbā’’ti, tassattho pakāsito hotīti.

Pakiṇṇakanayo

Idāni imasmiṃyeva dvattiṃsākāre vaṇṇanāparicayapāṭavatthaṃ ayaṃ pakiṇṇakanayo veditabbo –

‘‘Nimittato lakkhaṇato, dhātuto suññatopi ca;

Khandhādito ca viññeyyo, dvattiṃsākāranicchayo’’ti.

Tattha nimittatoti evaṃ vuttappakāre imasmiṃ dvattiṃsākāre saṭṭhisataṃ nimittāni honti, yesaṃ vasena yogāvacaro dvattiṃsākāraṃ koṭṭhāsato pariggaṇhāti. Seyyathidaṃ – kesassa vaṇṇanimittaṃ, saṇṭhānanimittaṃ, disānimittaṃ, okāsanimittaṃ, paricchedanimittanti pañca nimittāni honti. Evaṃ lomādīsu.

Lakkhaṇatoti dvattiṃsākāre aṭṭhavīsatisataṃ lakkhaṇāni honti, yesaṃ vasena yogāvacaro dvattiṃsākāraṃ lakkhaṇato manasi karoti . Seyyathidaṃ – kesassa thaddhalakkhaṇaṃ, ābandhanalakkhaṇaṃ, uṇhattalakkhaṇaṃ, samudīraṇalakkhaṇanti cattāri lakkhaṇāni honti. Evaṃ lomādīsu.

Dhātutoti dvattiṃsākāre ‘‘chadhāturo, bhikkhave, ayaṃ purisapuggalo’’ti (ma. ni. 3.343-344) ettha vuttāsu dhātūsu aṭṭhavīsatisataṃ dhātuyo honti, yāsaṃ vasena yogāvacaro dvattiṃsākāraṃ dhātuto pariggaṇhāti. Seyyathidaṃ – yā kese thaddhatā, sā pathavīdhātu; yā ābandhanatā, sā āpodhātu; yā paripācanatā, sā tejodhātu; yā vitthambhanatā, sā vāyodhātūti catasso dhātuyo honti. Evaṃ lomādīsu.

Suññatoti dvattiṃsākāre aṭṭhavīsatisataṃ suññatā honti, yāsaṃ vasena yogāvacaro dvattiṃsākāraṃ suññato vipassati. Seyyathidaṃ – kese tāva pathavīdhātu āpodhātvādīhi suññā, tathā āpodhātvādayo pathavīdhātvādīhīti catasso suññatā honti. Evaṃ lomādīsu.

Khandhāditoti dvattiṃsākāre kesādīsu khandhādivasena saṅgayhamānesu ‘‘kesā kati khandhā honti, kati āyatanāni, kati dhātuyo, kati saccāni, kati satipaṭṭhānānī’’ti evamādinā nayena vinicchayo veditabbo. Evañcassa vijānato tiṇakaṭṭhasamūho viya kāyo khāyati. Yathāha –

‘‘Natthi satto naro poso, puggalo nūpalabbhati;

Suññabhūto ayaṃ kāyo, tiṇakaṭṭhasamūpamo’’ti.

Athassa yā sā –

‘‘Suññāgāraṃ paviṭṭhassa, santacittassa tādino;

Amānusī rati hoti, sammā dhammaṃ vipassato’’ti. –

Evaṃ amānusī rati vuttā, sā adūratarā hoti. Tato yaṃ taṃ –

‘‘Yato yato sammasati, khandhānaṃ udayabbayaṃ;

Labhatī pītipāmojjaṃ, amataṃ taṃ vijānata’’nti. (dha. pa. 373-374) –

Evaṃ vipassanāmayaṃ pītipāmojjāmataṃ vuttaṃ. Taṃ anubhavanto na cireneva ariyajanasevitaṃ ajarāmaraṃ nibbānāmataṃ sacchikarotīti.

Paramatthajotikāya khuddakapāṭha-aṭṭhakathāya

Dvattiṃsākāravaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app