Uṇṇālomikanātha Vandanā

Uṇṇālomikanātha vandanā Uṇṇālodhikanāthassa , Uṇṇāya bhamukantare; Vajirāviya sobhanti, Nikkhanti yo supaṇḍarā. Vajiragghanakāyassa , Nāthassa dehato subhā; Vajireyyā niccharanti; Vijjūva gagaṇantare.

ĐỌC BÀI VIẾT

Buddhavandanā

Buddhavandanā 1. Devalokā cavitvāna , Mahāmāyāya kucchiyaṃ; Uppajji guruvāramhi, Vandetaṃ sakyapuṅgavaṃ. 2. Dasamā saccaye neso , Vijāyi mātukucchito; Sukkavāre lumbiniyaṃ, Vande taṃ

ĐỌC BÀI VIẾT

Buddhathomanāgāthā

Namo tassa bhagavato arahato sammāsambuddhassa Lakkhaṇāto Buddhathomanāgāthā 1. Bhavābhavesu nekesu, Pūresi tiṃsapāramī; Cariyāyoca sambuddho, Pariccāgejahaṃsadā. 2. Vessantarattabhāvamhi , Ṭhitomaddiṃ pisoadā; Nijaṃkaṇhājinaṃjāliṃ, Viyaṃvaṅkatapabbate.

ĐỌC BÀI VIẾT

Vāsamālinīkya

Vāsamālinīkya Namo tassa bhagavato arahato sammāsambuddhassa 1. Vuḍḍhopi jinānaṃ, buddhosi vijānaṃ; Pubboditi māhaṃ, kubbomi vimānaṃ. (Tanumajjhāgāthā) 2. Mahāsamatakūlaṃ, narāpavarapūjaṃ; Jahā abhayapūraṃ,

ĐỌC BÀI VIẾT

Tigumbacetiya Thomanā

Tigumbacetiya thomanā Namo tassa bhagavato arahato sammāsambuddhassa 1. Yo dīpaṅkaramūlamhi, padaṃ hattagataṃ caji; Sammāsambodhi mākaṅkhaṃ, vande tassa siroruhaṃ. (Pathyāvattagāthā). 2. Pūretvā

ĐỌC BÀI VIẾT

Mahāpaṇāmapāṭha

Namo tassa bhagavato arahato sammāsambuddhassa Mahāpaṇāmapāṭha (Buddhavandanā) 1. So , ko; Ne, saṃ; 2. Satthā, nesaṃ; Khemaṃ, dātā; 3. Heḷāta-kkāro so;

ĐỌC BÀI VIẾT

Namakkāraṭīkā

Namakkāraṭīkā Namo tassa bhagavato arahato sammāsambuddhassa 1. Sugatantyādivaṇṇehi , pasatthañca sukhaddadaṃ; Vandantānaṃ jinaṃ natvā, dhammaṃ suddhaṃ gaṇuttamaṃ. 2. Namakkāraṃ hitatthīhi, porāṇācariyehi

ĐỌC BÀI VIẾT

Namakkārapāḷi

Namo tassa bhagavato arahato sammāsambuddhassa Namakkārapāḷi 1. Sugataṃ sugataṃ seṭṭhaṃ, kusalaṃkusalaṃ jahaṃ; Amataṃ amataṃ santaṃ, asamaṃ asamaṃ dadaṃ. Saraṇaṃ saraṇaṃ lokaṃ,

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app