Mahāvibhaṅgasaṅgahakathā

4.

Methunaṃ paṭisevanto, kati āpattiyo phuse;

Methunaṃ paṭisevanto, tisso āpattiyo phuse.

5.

Bhave pārājikaṃ khette, yebhuyyakkhāyite pana;

Thullaccayaṃ mukhe vaṭṭa-kate vuttaṃ tu dukkaṭaṃ.

6.

Adinnaṃ ādiyanto yo;

Kati āpattiyo phuse;

Adinnaṃ ādiyanto so;

Tisso āpattiyo phuse.

7.

Pañcamāsagghane vāpi, adhike vā parājayo;

Māse vā dukkaṭaṃ ūne, majjhe thullaccayaṃ tato.

8.

Manussajātiṃ mārento;

Kati āpattiyo phuse;

Manussajātiṃ mārento;

Tisso āpattiyo phuse.

9.

Manussamuddissopātaṃ, khaṇane dukkaṭaṃ siyā;

Dukkhe thullaccayaṃ jāte, mate pārājikaṃ siyā.

10.

Asantaṃ uttariṃ dhammaṃ, vadamattūpanāyikaṃ;

Kati āpajjatāpattī? Tisso āpattiyo phuse.

11.

Asantaṃ uttariṃ dhammaṃ, bhaṇantassa parājayo;

Thullaccayaṃ pariyāye, ñāte, no ce tu dukkaṭaṃ.

Pārājikakathā.

12.

Bhaṇa sukkaṃ vimocento;

Kati āpattiyo phuse;

Suṇa sukkaṃ vimocento;

Tisso āpattiyo phuse.

13.

Garukaṃ yadi ceteti, upakkamati muccati;

Dvaṅge thullaccayaṃ vuttaṃ, payoge dukkaṭaṃ siyā.

14.

Ito paṭṭhāya muñcitvā, pañhāpucchanamattakaṃ;

Vissajjanavaseneva, hoti atthavinicchayo.

15.

Itthiyā kāyasaṃsagge, tisso āpattiyo phuse;

Āmasantassa kāyena, kāyaṃ tu garukaṃ siyā.

16.

Kāyena kāyabaddhaṃ tu, phusaṃ thullaccayaṃ phuse;

Paṭibaddhena kāyena, paṭibaddhe tu dukkaṭaṃ.

17.

Itthiṃ duṭṭhullavācāhi, tisso obhāsato siyuṃ;

Vaṇṇāvaṇṇaṃ vadaṃ dvinnaṃ, maggānaṃ garukaṃ phuse.

18.

Vaṇṇādibhaññe ādissa, ubbhajāṇumadhakkhakaṃ;

Hoti thullaccayaṃ, kāya-paṭibaddhe tu dukkaṭaṃ.

19.

Attakāmacariyāya, vadato vaṇṇamitthiyā;

Santike garukaṃ hoti, sace jānāti sā pana.

20.

Santike paṇḍakassāpi, tassa thullaccayaṃ siyā;

Tiracchānagatassāpi, santike dukkaṭaṃ mataṃ.

21.

Paṭiggaṇhanavīmaṃsā, paccāharaṇakattike;

Sañcarittaṃ samāpanne, garukaṃ niddise budho.

22.

Tassa dvaṅgasamāyoge, hoti thullaccayaṃ tathā;

Aṅge sati panekasmiṃ, hoti āpatti dukkaṭaṃ.

23.

Saṃyācikāya ca kuṭiṃ;

Vihārañca mahallakaṃ;

Kārāpeti sace bhikkhu;

Tisso āpattiyo phuse.

24.

Payoge dukkaṭaṃ vuttaṃ, ekapiṇḍe anāgate;

Hoti thullaccayaṃ, tasmiṃ, piṇḍe garukamāgate.

25.

Pārājikena dhammena, bhikkhuṃ amūlakenidha;

Anuddhaṃseti yo tassa, tisso āpattiyo siyuṃ.

26.

Okāsaṃ na ca kāretvā, hutvā cāvanacetano;

Sace codeti saṅghādi-sesena saha dukkaṭaṃ.

27.

Okāsaṃ pana kāretvā, hutvā akkosacetano;

Codeti omasavāde, pācittiṃ paridīpaye.

28.

Anantarasamānova , navame aññabhāgiye;

Sabbo āpattibhedo hi, natthi kāci visesatā.

29.

Saṅghassa bhedako bhikkhu, yāvatatiyakaṃ pana;

Samanubhāsanāyeva, gāhaṃ na paṭinissajaṃ.

30.

Ñattiyā dukkaṭaṃ, dvīhi, kammavācāhi thullataṃ;

Kammavācāya osāne, āpatti garukaṃ siyā.

31.

Bhedānuvattake ceva, dubbace kuladūsake;

Saṅghabhedakatulyova, hoti āpattinicchayo.

Saṅghādisesakathā.

32.

Atikkamanto atirekacīvaraṃ;

Dasāhamāpajjati ekameva;

Nissaggipācittiyamekarattiṃ;

Ticīvarenāpi vinā vasanto.

33.

Māsaṃ atikkamanto hi, gahetvā kālacīvaraṃ;

Ekaṃ āpajjatāpattiṃ, nissaggiyamudīritaṃ.

34.

Aññātikāya yaṃ kiñci;

Purāṇacīvaraṃ pana;

Dhovāpeti sace tassa;

Honti āpattiyo duve.

35.

Dhovāpeti payogasmiṃ, dukkaṭaṃ samudāhaṭaṃ;

Nissaggiyāva pācitti, hoti dhovāpite pana.

36.

Aññātikāya hatthamhā, cīvaraṃ paṭigaṇhato;

Gahaṇe dukkaṭaṃ vuttaṃ, pācitti gahite siyā.

37.

Aññātakaṃ gahapatiṃ, gahapatānimeva vā;

Cīvaraṃ viññāpento dve, bhikkhu āpattiyo phuse.

38.

Viññāpeti payogasmiṃ, dukkaṭaṃ parikittitaṃ;

Viññāpite ca nissaggi, pācitti pariyāputā.

39.

Bhikkhu cīvaramaññātiṃ, viññāpento taduttariṃ;

Payoge dukkaṭaṃ, viññā-pite nissaggiyaṃ phuse.

40.

Aññātakaṃ kañci upāsakaṃ vā;

Upāsikaṃ vā upasaṅkamitvā;

Pubbeva hutvā pana appavārito;

Vatthe vikappaṃ paṭipajjamāno.

41.

Duve āpajjatāpattī, payoge dukkaṭaṃ siyā;

Vikappaṃ pana āpanne, nissaggiyamudīritaṃ.

42.

Aññātiṃ upasaṅkamma, pubbeyevappavārito;

Vikappaṃ cīvare bhikkhu, āpajjanto duve phuse.

43.

Tathātirekatikkhattuṃ, codanāya ca bhikkhu ce;

Gantvātirekachakkhattuṃ, ṭhānenapi ca cīvaraṃ.

44.

Nipphādeti sace tassa, honti āpattiyo duve;

Payoge dukkaṭaṃ, tassa, lābhe nissaggiyaṃ siyā.

Kathinavaggo paṭhamo.

45.

Dosā kosiyavaggassa, dvedveādīsu pañcasu;

Payoge dukkaṭaṃ vuttaṃ, lābhe nissaggiyaṃ siyā.

46.

Gahetveḷakalomāni, tiyojanamatikkamaṃ;

Dukkaṭaṃ paṭhame pāde, nissaggiṃ dutiye phuse.

47.

Bhikkhu bhikkhuniyaññāya, dhovāpeteḷalomakaṃ;

Payoge dukkaṭaṃ, tassa, dhote nissaggiyaṃ siyā.

48.

Rūpiyaṃ paṭigaṇhanto, dve panāpattiyo phuse;

Payoge dukkaṭaṃ vuttaṃ, nissaggi gahite siyā.

49.

Nānākāraṃ samāpajjaṃ, saṃvohārañca rūpiye;

Samāpanne ca nissaggiṃ, payoge dukkaṭaṃ phuse.

50.

Nānappakārakaṃ bhikkhu, āpajje kayavikkayaṃ;

Payoge dukkaṭaṃ, tasmiṃ, kate nissaggiyaṃ phuse.

Kosiyavaggo dutiyo.

51.

Pattaṃ atikkamentassa, dasāhamatirekakaṃ;

Tassa nissaggiyāpatti, hoti ekāva bhikkhuno.

52.

Apañcabandhane patte, vijjamānepi bhikkhuno;

Aññaṃ pana navaṃ pattaṃ, cetāpeti sace pana.

53.

Dve panāpattiyo bhikkhu, āpajjati, na saṃsayo;

Payoge dukkaṭaṃ, tassa, lābhe nissaggiyaṃ phuse.

54.

Paṭiggahetvā bhesajjaṃ, sattāhaṃ yo atikkame;

Ekaṃ nissaggiyāpattiṃ, āpajjati hi so pana.

55.

Akāle pariyesanto, vassasāṭikacīvaraṃ;

Payoge dukkaṭaṃ, tassa, lābhe nissaggiyaṃ phuse.

56.

Bhikkhuno cīvaraṃ datvā, acchindanto duve phuse;

Payoge dukkaṭaṃ vuttaṃ, haṭe nissaggiyaṃ siyā.

57.

Viññāpetvā sayaṃ suttaṃ, tantavāyehi cīvaraṃ;

Vāyāpeti sace bhikkhu, dve panāpattiyo phuse.

58.

Yo panaññātakasseva, tantavāye samecca ce;

Vikappaṃ cīvare bhikkhu, āpajjaṃ appavārito.

59.

Dve panāpattiyo so hi, āpajjati, na saṃsayo;

Payoge dukkaṭaṃ, tassa, lābhe nissaggiyaṃ siyā.

60.

Paṭiggahetvā acceka-saññitaṃ pana cīvaraṃ;

Kālaṃ atikkamento taṃ, ekaṃ nissaggiyaṃ phuse.

61.

Tiṇṇamaññataraṃ vatthaṃ, nidahitvā gharedhikaṃ;

Chārattato vinā tena, vasaṃ nissaggiyaṃ phuse.

62.

Jānaṃ pariṇataṃ lābhaṃ, saṅghikaṃ attano pana;

Pariṇāmeti ce bhikkhu, dve panāpattiyo phuse.

63.

Payoge dukkaṭaṃ hoti, nissaggi pariṇāmite;

Sabbattha appanāvāra-parihāni katā mayā.

Pattavaggo tatiyo.

Tiṃsanissaggiyakathā.

64.

Vadantassa musāvādaṃ, pañca āpattiyo siyuṃ;

Manussuttaridhamme tu, abhūtasmiṃ parājayo.

65.

Codanāya garuṃ bhikkhuṃ, amūlantimavatthunā;

Pariyāyavacane ñāte, thullaccayamudīritaṃ.

66.

No ce paṭivijānāti, dukkaṭaṃ samudāhaṭaṃ;

Sampajānamusāvāde, pācitti paridīpitā.

67.

Āpattiyo duve vuttā, bhikkhussomasato pana;

Pācitti upasampannaṃ, dukkaṭaṃ itaraṃ siyā.

68.

Pesuññaharaṇe dvepi, honti, pācittiyaṃ pana;

Upasampannapesuññe, sese āpatti dukkaṭaṃ.

69.

Padasonupasampannaṃ , dhammaṃ vāceti ce duve;

Payoge dukkaṭaṃ, pāde, pāde pācittiyaṃ siyā.

70.

Tirattānupasampanna-sahaseyyāya uttariṃ;

Payoge dukkaṭaṃ vuttaṃ, panne pācittiyaṃ siyā.

71.

Kappeti mātugāmena, sahaseyyaṃ sace pana;

Dve so āpajjatāpattī, rattiyaṃ dukkaṭādayo.

72.

Uddhaṃ chappañcavācāhi, dhammaṃ deseti itthiyā;

Payoge dukkaṭaṃ, pāde, pāde pācittiyaṃ siyā.

73.

Bhūtaṃ anupasampanne, manussuttaridhammakaṃ;

Āroceti sace tassa, honti dve dukkaṭādayo.

74.

Vadaṃ anupasampanne, duṭṭhullāpattimaññato;

Payoge dukkaṭaṃ tassa, pācittārocite siyā.

75.

Pathaviṃ khaṇato tassa, payoge dukkaṭaṃ mataṃ;

Pahāre ca pahāre ca, pācitti pariyāputā.

Musāvādavaggo paṭhamo.

76.

Bhūtagāmaṃ tu pātento, dve panāpattiyo phuse;

Payoge dukkaṭaṃ, tassa, pāte pācitti dīpitā.

77.

Aññenaññaṃ vadantassa, dve siyuṃ aññavādake;

Aropite dukkaṭaṃ tu, hoti pācitti ropite.

78.

Ujjhāpento paraṃ bhikkhuṃ, dve panāpattiyo phuse;

Payoge dukkaṭaṃ, ujjhā-pite pācittiyaṃ siyā.

79.

Ajjhokāse tu mañcādiṃ, santharitvāna saṅghikaṃ;

Pakkamanto anāpucchā, āpattiṃ duvidhaṃ phuse.

80.

Leḍḍupāte atikkante, pādena paṭhamena tu;

Dukkaṭaṃ, dutiyenāpi, pācitti paridīpaye.

81.

Vihāre saṅghike seyyaṃ, santharitvā anuddharaṃ;

Anāpucchā pakkamanto, duvidhāpattiyo phuse.

82.

Parikkhepe atikkante, pādena paṭhamena tu;

Dukkaṭaṃ pana uddiṭṭhaṃ, pācitti dutiyena tu.

83.

Vihāre saṅghike jānaṃ, pubbūpagatabhikkhukaṃ;

Seyyaṃ kappayato honti, payoge dukkaṭādayo.

84.

Saṅghikā kupito bhikkhuṃ, nikkaḍḍhati vihārato;

Payoge dukkaṭaṃ vuttaṃ, sesaṃ nikkaḍḍhite siyā.

85.

Vihāre saṅghike bhikkhu, vehāsakuṭiyūpari;

Āhaccapādake sīdaṃ, phuse dve dukkaṭādayo.

86.

Adhiṭṭhitvā dvattipariyāye, uttarimpi adhiṭṭhato;

Payoge dukkaṭaṃ hoti, pācitti panadhiṭṭhite.

87.

Jānaṃ sappāṇakaṃ toyaṃ, tiṇaṃ vā siñcato pana;

Payoge dukkaṭaṃ hoti, sitte pācittiyaṃ siyā.

Bhūtagāmavaggo dutiyo.

88.

Phuse bhikkhuniyo bhikkhu, ovadanto asammato;

Payoge dukkaṭaṃ, tassa, pācittovadite siyā.

89.

Dutiye tatiye ceva, catutthepi ca sabbaso;

Paṭhamena samānāva, āpattīnaṃ vibhāgatā.

90.

Cīvaraṃ bhikkhu aññāti-kāya dento duve phuse;

Payoge dukkaṭaṃ vuttaṃ, dinne pācittiyaṃ siyā.

91.

Aññātikabhikkhuniyā , bhikkhu sibbeyya cīvaraṃ;

Payoge dukkaṭaṃ tassa, pācitti pana sibbite.

92.

Addhānaññatra samayā, bhikkhu bhikkhuniyā saha;

Saṃvidhāya tu gacchanto, phuse dve dukkaṭādayo.

93.

Nāvekaṃ abhirūhanto, bhikkhu bhikkhuniyā saha;

Saṃvidhāya phuse dvepi, payoge dukkaṭādayo.

94.

Jānaṃ bhikkhuniyā piṇḍa-pātaṃ tu paripācitaṃ;

Bhuñjanto duvidhāpatti-māpajjati, na saṃsayo.

95.

‘‘Bhuñjissāmī’’ti ce bhattaṃ, paṭiggaṇhāti dukkaṭaṃ;

Ajjhohārapayogesu, pācitti paridīpitā.

96.

Bhikkhu bhikkhuniyā saddhiṃ, nisajjaṃ tu raho pana;

Kappento hi phuse dvepi, payoge dukkaṭādayo.

Ovādavaggo tatiyo.

97.

Taduttariṃ āvasatha-piṇḍaṃ tu paribhuñjato;

Anantarassa vaggassa, navamena samo nayo.

98.

Dutiye tatiye cāpi, viseso natthi kocipi;

Anantarasamānāva, āpattīnaṃ vibhāgatā.

99.

Dvattipatte gahetvāna, gaṇhato hi taduttariṃ;

Payoge dukkaṭaṃ vuttaṃ, pācitti gahite siyā.

100.

Pañcame paṭhameneva, samo āpattinicchayo;

Chaṭṭhe anatirittena, bhuttāviṃ tu pavāritaṃ.

101.

Abhihaṭṭhuṃ pavārento, dve panāpattiyo phuse;

Vacanena ca tasseva, ‘‘bhuñjissāmī’’ti gaṇhati.

102.

Gahaṇe dukkaṭaṃ tassa, piṭake samudāhaṭaṃ;

Bhojanassa panosāne, pācitti pariyāputā.

103.

Sattame aṭṭhame ceva, navame dasamepi ca;

Paṭhamena samānāva, āpattīnaṃ vibhāgatā.

Bhojanavaggo catuttho.

104.

Acelakādino dento, sahatthā bhojanādikaṃ;

Payoge dukkaṭaṃ patto, dinne pācittiyaṃ phuse.

105.

Dāpetvā vā adāpetvā, uyyojento duve phuse;

Payoge dukkaṭaṃ, tasmiṃ, pācittuyyojite siyā.

106.

Nisajjaṃ bhikkhu kappento, kule pana sabhojane;

Āpattiyo phuse dvepi, payoge dukkaṭādayo.

107.

Catutthe pañcame vāpi, viseso natthi kocipi;

Tatiyena samānāva, āpattigaṇanā siyā.

108.

Santaṃ bhikkhuṃ anāpucchā, sabhatto ca nimantito;

Kulesu pana cārittaṃ, āpajjanto duve phuse.

109.

Paṭhamena ca pādena, ummārātikkame pana;

Dukkaṭaṃ piṭake vuttaṃ, pācitti dutiyena tu.

110.

Taduttariṃ tu bhesajjaṃ, viññāpento duve phuse;

Payoge dukkaṭaṃ, viññā-pite pācittiyaṃ siyā.

111.

Uyyuttaṃ dassanatthāya, gacchanto dve phuse balaṃ;

Gacchato dukkaṭaṃ vuttaṃ, hoti pācitti passato.

112.

Atirekatirattaṃ tu, senāya vasato duve;

Payoge dukkaṭaṃ vuttaṃ, pācitti vasite siyā.

113.

Uyyodhikaṃ tu gacchanto, dve panāpattiyo phuse;

Gacchanto dukkaṭaṃ vuttaṃ, hoti pācitti passato.

Acelakavaggo pañcamo.

114.

Suraṃ vā pana mereyyaṃ, pivanto dve phuse muni;

Gaṇhato dukkaṭaṃ pātuṃ, pīte pācittiyaṃ siyā.

115.

Bhikkhaṅgulipatodena, hāsento dve phuse have;

Payoge dukkaṭaṃ tassa, pācitti hasite siyā.

116.

Kīḷanto udake bhikkhu, dve panāpattiyo phuse;

Dukkaṭaṃ gopphakā heṭṭhā, pācittuparigopphake.

117.

Yo panādariyaṃ bhikkhu, karonto dve phuse have;

Payoge dukkaṭaṃ vuttaṃ, kate pācittiyaṃ siyā.

118.

Bhiṃsāpento have bhikkhu, dve panāpattiyo phuse;

Payoge dukkaṭaṃ, bhiṃsā-pite pācittiyaṃ siyā.

119.

Jotiṃ samādahitvāna, visibbento duve phuse;

Payoge dukkaṭaṃ vuttaṃ, pācittiyaṃ visīvite.

120.

Oraso addhamāsassa, nhāyanto dve phuse have;

Payoge dukkaṭaṃ, nhāna-ssosāne itaraṃ siyā.

121.

Dubbaṇṇakaraṇānaṃ tu, tiṇṇamekamanādiya;

Cīvaraṃ paribhuñjanto, dve phuse dukkaṭādayo.

122.

Cīvaraṃ bhikkhuādīnaṃ, vikappetvā anuddharaṃ;

Dve phuse paribhuñjanto, payoge dukkaṭādayo.

123.

Bhikkhussāpanidhento dve, phuse pattādikaṃ pana;

Payoge dukkaṭaṃ, tasmiṃ, sesāpanihite siyā.

Surāpānavaggo chaṭṭho.

124.

Sañcicca jīvitā pāṇaṃ, voropento tapodhano;

Āpattiyo catassova, āpajjati, na saṃsayo.

125.

Anodissakamopātaṃ, khaṇato hoti dukkaṭaṃ;

Manusso marati tasmiṃ, patitvā ce parājayo.

126.

Yakkho vāpi tiracchāna-gato manussaviggaho;

Patitvā maratī peto, tassa thullaccayaṃ siyā.

127.

Tiracchānagate tasmiṃ, nipatitvā mate pana;

Tassa pācittiyāpatti, paññattā paṭubuddhinā.

128.

Jānaṃ sappāṇakaṃ toyaṃ, paribhuñjaṃ duve phuse;

Payoge dukkaṭaṃ tassa, bhutte pācittiyaṃ siyā.

129.

Nihatādhikaraṇaṃ jānaṃ, ukkoṭento duve phuse;

Payoge dukkaṭaṃ vuttaṃ, pācittukkoṭite siyā.

130.

Jānaṃ bhikkhussa duṭṭhullaṃ, chādento pana vajjakaṃ;

Ekamāpajjatāpattiṃ, pācittimiti dīpitaṃ.

131.

Ūnavīsativassaṃ tu, karonto upasampadaṃ;

Payoge dukkaṭaṃ patto, sesā sampādite siyā.

132.

Jānaṃ tu theyyasatthena, saṃvidhāya saheva ca;

Tatheva mātugāmena, maggaṃ tu paṭipajjato.

133.

Dve panāpattiyo honti, payoge dukkaṭaṃ mataṃ;

Paṭipanne panuddiṭṭhaṃ, pācittiyamanantaraṃ.

134.

Accajaṃ pāpikaṃ diṭṭhiṃ, ñattiyā dukkaṭaṃ phuse;

Kammavācāya osāne, hoti pācitti bhikkhuno.

135.

Tathākaṭānudhammena, saṃbhuñjanto duve phuse;

Payoge dukkaṭaṃ tassa, bhutte pācittiyaṃ siyā.

136.

Nāsitaṃ samaṇuddesaṃpalāpento duve phuse;

Payoge dukkaṭaṃ vuttaṃ, pācitti upalāpite.

Sappāṇakavaggo sattamo.

137.

Vuccamānassa bhikkhussa, bhikkhūhi sahadhammikaṃ;

‘‘Na sakkhissāmi’’iccevaṃ, bhaṇato dukkaṭādayo.

138.

Vinayaṃ tu vivaṇṇento, dve panāpattiyo phuse;

Payoge dukkaṭaṃ tassa, pācitteva vivaṇṇite.

139.

Mohento dve phuse, mohe, dukkaṭaṃ tu aropite;

Ropite pana mohasmiṃ, pācittiyamudīritaṃ.

140.

Pahāraṃ kupito dento, bhikkhussa dve phuse have;

Payoge dukkaṭaṃ vuttaṃ, pācitti pahaṭe siyā.

141.

Bhikkhussa kupito bhikkhu, uggiraṃ talasattikaṃ;

Dve phuse dukkaṭaṃ yoge, pācittuggirite siyā.

142.

Bhikkhu saṅghādisesena, amūleneva codayaṃ;

Dve phuse dukkaṭaṃ yoge, pācittuddhaṃsite siyā.

143.

Bhikkhu sañcicca kukkuccaṃ, janayanto hi bhikkhuno;

Dve phuse dukkaṭaṃ yoge, pācittuppādite siyā.

144.

Tiṭṭhantupassutiṃ bhikkhu, dve panāpattiyo phuse;

Gacchato dukkaṭaṃ sotuṃ, pācitti suṇato siyā.

145.

Dhammikānaṃ tu kammānaṃ, chandaṃ datvā tato puna;

Khīyanadhammamāpajjaṃ, dve phuse dukkaṭādayo.

146.

Saṅghe vinicchaye niṭṭhaṃ, agate chandamattano;

Adatvā gacchato tassa, dve panāpattiyo siyuṃ.

147.

Hatthapāsaṃ tu saṅghassa, jahato hoti dukkaṭaṃ;

Jahite hatthapāsasmiṃ, hoti pācitti bhikkhuno.

148.

Samaggena ca saṅghena, datvāna saha cīvaraṃ;

Khīyanto dve phuse pacchā, payoge dukkaṭādayo.

149.

Lābhaṃ pariṇataṃ jānaṃ, saṅghikaṃ puggalassa hi;

Dve phuse pariṇāmento, payoge dukkaṭādayo.

Sahadhammikavaggo aṭṭhamo.

150.

Pubbe avidito hutvā, rañño antepuraṃ pana;

Pavisantassa bhikkhuno, dve panāpattiyo siyuṃ.

151.

Paṭhamena ca pādena, ummārātikkame pana;

Dukkaṭaṃ pana uddiṭṭhaṃ, pācitti dutiyena tu.

152.

Ratanaṃ pana gaṇhanto, dve panāpattiyo phuse;

Payoge dukkaṭaṃ tassa, pācitti gahite siyā.

153.

Santaṃ bhikkhuṃ anāpucchā, vikāle gāmakaṃ pana;

Samaṇo pavisaṃ dose, āpajjati duve pana.

154.

Paṭhamena ca pādena, parikkhepaṃ atikkame;

Dukkaṭaṃ tassa niddiṭṭhaṃ, pācitti dutiyena tu.

155.

Aṭṭhidantavisāṇābhi-nibbattaṃ sūciyā gharaṃ;

Kārāpento phuse dvepi, payoge dukkaṭādayo.

156.

Pamāṇātītamañcādiṃ , kārāpento duve phuse;

Payoge dukkaṭaṃ vuttaṃ, sesā kārāpite siyā.

157.

Tūlonaddhaṃ tu mañcādiṃ, kārāpento duve phuse;

Payoge dukkaṭaṃ, tasmiṃ, sesā kārāpite siyā.

158.

Sattame aṭṭhame ceva, navame dasamepi ca;

Anantarasamoyeva, āpattīnaṃ vinicchayo.

Ratanavaggo navamo.

Pācittiyakathā.

159.

Catūsu duvidhāpatti, pāṭidesaniyesupi;

Avisesena niddiṭṭhā, buddhenādiccabandhunā.

160.

‘‘Bhuñjissāmī’’ti bhikkhussa, dukkaṭaṃ paṭigaṇhato;

Ajjhohāresu sabbattha, pāṭidesaniyaṃ siyā.

Pāṭidesanīyakathā.

161.

Sekhiyesu ca dhammesu, ekāvāpatti dīpitā;

Anādaravaseneva, dukkaṭaṃ samudāhaṭaṃ.

Sekhiyakathā.

162.

Paññattā methunaṃ dhammaṃ, paṭisevanapaccayā;

Kati āpattiyo honti? Catassova bhavanti hi.

163.

Methunaṃ paṭisevanto, allokāsappavesane;

Mate akkhāyite vāpi, bhikkhu pārājikaṃ phuse.

164.

Thullaccayaṃ tu yebhuyya-kkhāyite, dukkaṭaṃ tathā;

Mukhe vaṭṭakate vuttaṃ, pācitti jatumaṭṭhake.

165.

Paññattā kāyasaṃsaggaṃ, samāpajjanapaccayā;

Kati āpattiyo honti? Pañca āpattiyo siyuṃ.

166.

Avassutassa posassa, tathā bhikkhuniyāpi ca;

Pārājikamadhakkhādi-gahaṇaṃ sādiyantiyā.

167.

Kāyena phusato kāyaṃ, bhikkhussa garukaṃ siyā;

Kāyena kāyabaddhaṃ tu, phusaṃ thullaccayaṃ siyā.

168.

Paṭibaddhena kāyena, paṭibaddhaṃ tu dukkaṭaṃ;

Pācittiyaṃ panuddiṭṭhaṃ, tassaṅgulipatodake.

169.

Sesesu sekhiyantesu, āpattīnaṃ vinicchayo;

Heṭṭhā vuttanayeneva, veditabbo vibhāvinā.

Mahāvibhaṅgasaṅgaho niṭṭhito.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app