Bhikkhuvibhaṅgo

Pārājikakathā

Paṭhamapārājikakathā

6.

Tividhe tilamattampi, magge sevanacetano;

Aṅgajātaṃ pavesento, allokāse parājito.

7.

Pavesanaṃ paviṭṭhaṃ vā, ṭhitamuddharaṇampi vā;

Sasikkho sādiyanto so, ṭhapetvā kiriyaṃ cuto.

8.

Santhatenaṅgajātena, santhataṃ vā asanthataṃ;

Maggaṃ pana pavesento, tathevāsanthatena ca.

9.

Upādinnenupādinne, anupādinnakena vā;

Ghaṭṭite anupādinne, sace sādiyatettha so.

10.

Hoti pārājikakkhette, paviṭṭhe tu parājito;

Khette thullaccayaṃ tassa, dukkaṭañca viniddise.

11.

Mate akkhāyite cāpi, yebhuyyakkhāyitepi ca;

Methunaṃ paṭisevanto, hoti pārājiko naro.

12.

Yebhuyyakkhāyite cāpi, upaḍḍhakkhāyitepi ca;

Hoti thullaccayāpatti, sese āpatti dukkaṭaṃ.

13.

Nimittamattaṃ sesetvā, khāyitepi sarīrake;

Nimitte methunaṃ tasmiṃ, sevatopi parājayo.

14.

Uddhumātādisampatte, sabbatthāpi ca dukkaṭaṃ;

Khāyitākkhāyitaṃ nāma, sabbaṃ matasarīrake.

15.

Chinditvā pana tacchetvā, nimittuppāṭite pana;

Vaṇasaṅkhepato tasmiṃ, sevaṃ thullaccayaṃ phuse.

16.

Tato methunarāgena, patitāya nimittato;

Tāyaṃ upakkamantassa, dukkaṭaṃ maṃsapesiyaṃ.

17.

Nakhapiṭṭhippamāṇepi, maṃse nhārumhi vā sati;

Methunaṃ paṭisevanto, jīvamāne parājito.

18.

Kaṇṇacchiddakkhināsāsu, vatthikose vaṇesu vā;

Aṅgajātaṃ pavesento, rāgā thullaccayaṃ phuse.

19.

Avasesasarīrasmiṃ, upakacchūrukādisu;

Vasā methunarāgassa, sevamānassa dukkaṭaṃ.

20.

Assagomahisādīnaṃ, oṭṭhagadrabhadantinaṃ;

Nāsāsu vatthikosesu, sevaṃ thullaccayaṃ phuse.

21.

Tathā sabbatiracchānaṃ, akkhikaṇṇavaṇesupi;

Avasesasarīresu, sevamānassa dukkaṭaṃ.

22.

Tesaṃ allasarīresu, matānaṃ sevato pana;

Tividhāpi siyāpatti, khettasmiṃ tividhe sati.

23.

Bahi methunarāgena, nimittaṃ itthiyā pana;

Nimittena chupantassa, tassa thullaccayaṃ siyā.

24.

Kāyasaṃsaggarāgena, nimittena mukhena vā;

Nimittaṃ itthiyā tassa, chupato garukaṃ siyā.

25.

Tathevobhayarāgena, nimittaṃ purisassapi;

Nimittena chupantassa, hoti āpatti dukkaṭaṃ.

26.

Nimittena nimittaṃ tu, tiracchānagatitthiyā;

Thullaccayaṃ chupantassa, hoti methunarāgato.

27.

Kāyasaṃsaggarāgena, tiracchānagatitthiyā;

Nimittena nimittassa, chupane dukkaṭaṃ mataṃ.

28.

Aṅgajātaṃ pavesetvā, tamāvaṭṭakate mukhe;

Tatthākāsagataṃ katvā, nīharantassa dukkaṭaṃ.

29.

Tathā catūhi passehi, itthiyā heṭṭhimattalaṃ;

Achupantaṃ pavesetvā, nīharantassa dukkaṭaṃ.

30.

Uppāṭitoṭṭhamaṃsesu , bahi nikkhantakesu vā;

Dantesu vāyamantassa, tassa thullaccayaṃ siyā.

31.

Aṭṭhisaṅghaṭṭanaṃ katvā, magge duvidharāgato;

Sukke muttepi vāmutte, vāyamantassa dukkaṭaṃ.

32.

Itthiṃ methunarāgena, āliṅgantassa dukkaṭaṃ;

Hatthaggāhaparāmāsa-cumbanādīsvayaṃ nayo.

33.

Apade ahayo macchā, kapotā dvipadepi ca;

Godhā catuppade heṭṭhā, vatthu pārājikassime.

34.

Sevetukāmatācittaṃ, magge maggappavesanaṃ;

Idamaṅgadvayaṃ vuttaṃ, paṭhamantimavatthuno.

35.

Dukkaṭaṃ paṭhamasseva, sāmantamiti vaṇṇitaṃ;

Sesānaṃ pana tiṇṇampi, thullaccayamudīritaṃ.

36.

‘‘Anāpattī’’ti ñātabbaṃ, ajānantassa bhikkhuno;

Tathevāsādiyantassa, jānantassādikammino.

37.

Vinaye anayūparame parame;

Sujanassa sukhānayane nayane;

Paṭu hoti padhānarato na rato;

Idha yo pana sāramate ramate.

38.

Imaṃ hitavibhāvanaṃ bhāvanaṃ;

Avedi surasambhavaṃ sambhavaṃ;

Sa mārabaḷisāsane sāsane;

Samo bhavatupālinā pālinā.

Iti vinayavinicchaye paṭhamapārājikakathā niṭṭhitā.

Dutiyapārājikakathā

39.

Ādiyanto harantova-haranto iriyāpathaṃ;

Vikopento tathā ṭhānā, cāventopi parājito.

40.

Tattha nānekabhaṇḍānaṃ, pañcakānaṃ vasā pana;

Avahārā dasevete, viññātabbā vibhāvinā.

41.

Sāhatthāṇattiko ceva, nissaggo atthasādhako;

Dhuranikkhepanañcāti, idaṃ sāhatthapañcakaṃ.

42.

Pubbasahapayogo ca, saṃvidāharaṇampi ca;

Saṅketakammaṃ nemittaṃ, pubbayogādipañcakaṃ.

43.

Theyyapasayhaparikappa-paṭicchannakusādikā;

Avahārā ime pañca, veditabbāva viññunā.

44.

Vatthukālagghadese ca, paribhogañca pañcapi;

Ñatvā etāni kātabbo, paṇḍitena vinicchayo.

45.

Dutiyaṃ vāpi kuddālaṃ, piṭakaṃ pariyesato;

Gacchato theyyacittena, dukkaṭaṃ pubbayogato.

46.

Tatthajātakakaṭṭhaṃ vā, lataṃ vā chindato pana;

Dukkaṭaṃ ubhayatthāpi, vuttaṃ sahapayogato.

47.

Pathaviṃ khaṇato vāpi, byūhato paṃsumeva vā;

Āmasantassa vā kumbhiṃ, hoti āpatti dukkaṭaṃ.

48.

Mukhe pāsaṃ pavesetvā, khāṇuke baddhakumbhiyā;

Bandhanānaṃ vasā ñeyyo, ṭhānabhedo vijānatā.

49.

Dve ṭhānāni panekasmiṃ, khāṇuke baddhakumbhiyā;

Valayaṃ rukkhamūlasmiṃ, pavesetvā katāya vā.

50.

Uddharantassa khāṇuṃ vā, chindato saṅkhalimpi vā;

Thullaccayaṃ tato kumbhiṃ, ṭhānā cāveti ce cuto.

51.

Paṭhamaṃ pana kumbhiṃ vā, uddharitvā tathā puna;

Ṭhānā cāveti khāṇuṃ vā, saṅkhaliṃ vāpi so nayo.

52.

Ito cito ca ghaṃsanto, mūle sāreti rakkhati;

Valayaṃ khegataṃ tattha, karontova parājito.

53.

Jātaṃ chindati ce rukkhaṃ, dukkaṭaṃ kumbhimatthake;

Samīpe chindato tassa, pācittiyamatatthajaṃ.

54.

Antokumbhigataṃ bhaṇḍaṃ, phandāpeti sace pana;

Apabyūheti tattheva, tassa thullaccayaṃ siyā.

55.

Haranto kumbhiyā bhaṇḍaṃ, muṭṭhiṃ chindati attano;

Bhājane vā gataṃ katvā, hoti bhikkhu parājito.

56.

Hāraṃ vā pana pāmaṅgaṃ, suttāruḷhaṃ tu kumbhiyā;

Phandāpeti yathāvatthuṃ, ṭhānā cāveti ce cuto.

57.

Sappiādīsu yaṃ kiñci, pivato pādapūraṇaṃ;

Ekeneva payogena, pītamatte parājayo.

58.

Katvāva dhuranikkhepaṃ, pivantassa punappunaṃ;

Sakalampi ca taṃ kumbhiṃ, pivato na parājayo.

59.

Sace khipati yaṃ kiñci, bhaṇḍakaṃ telakumbhiyaṃ;

Taṃ pādagghanakaṃ telaṃ, dhuvaṃ pivati tāvade.

60.

Hatthato muttamatteva, theyyacitto vinassati;

Āviñjetvāpi vā kumbhiṃ, telaṃ gāḷeti ce tathā.

61.

Telassākiraṇaṃ ñatvā, khittaṃ rittāya kumbhiyā;

Pītaṃ telañca taṃ bhaṇḍaṃ, uddharantova dhaṃsito.

62.

Tattheva bhindato telaṃ, chaḍḍentassa tatheva ca;

Jhāpentassa abhogaṃ vā, karontassa ca dukkaṭaṃ.

Bhūmaṭṭhakathā.

63.

Ṭhapitaṃ pattharitvā ca, sāṭakattharaṇādikaṃ;

Veṭhetvā uddharantassa, mutte ṭhānā parābhavo.

64.

Orimantena vā phuṭṭha-mokāsaṃ pārimantato;

Pārājikamatikkante, kaḍḍhato ujukampi vā.

Thalaṭṭhakathā.

65.

Purato mukhatuṇḍañca, kalāpaggañca pacchato;

Dvīsu passesu pakkhanto, heṭṭhā pādanakhā tathā.

66.

Uddhañcāpi sikhagganti, gagane gacchato pana;

Morassa cha paricchedā, veditabbā vibhāvinā.

67.

Bhikkhu ‘‘sassāmikaṃ moraṃ, gahessāmī’’ti khegataṃ;

Hatthaṃ vāpi pasāreti, purato vāssa tiṭṭhati.

68.

Moropi gagane pakkhe, cāreti na ca gacchati;

Dukkaṭaṃ gamanacchede, āmasantassa ceva taṃ.

69.

Ṭhānā moramamocento, phandāpeti sace pana;

Evaṃ phandāpane tassa, thullaccayamudīritaṃ.

70.

Aggahetvā gahetvā vā, hatthena pana attano;

Ṭhānā cāveti ce moraṃ, sayaṃ ṭhānā cuto siyā.

71.

Phuṭṭhokāsaṃ mukhaggena, kalāpaggena vā pana;

Kalāpaggena vā phuṭṭhaṃ, mukhatuṇḍena bhikkhu ce.

72.

Atikkāmeyya yo moraṃ, ṭhānā cāveti nāma so;

Eseva ca nayo pāda-sikhāpakkhesu dīpito.

73.

Gagane pana gacchanto, kare moro nilīyati;

Taṃ kareneva cārento, phandāpetīti vuccati.

74.

Sace gaṇhāti taṃ moraṃ, itarena karena so;

Cāvitattā pana ṭhānā, bhikkhu ṭhānā cuto siyā.

75.

Itaraṃ pana morassa, upaneti sace karaṃ;

Na doso tattha uḍḍetvā, sayameva nilīyati.

76.

Disvā aṅge nilīnaṃ taṃ, theyyacittena gacchato;

Pāde thullaccayaṃ hoti, dutiye ca parājayo.

77.

Bhūmiyaṃ ṭhitamorassa, tīṇi ṭhānāni paṇḍito;

Pādānañca kalāpassa, vasena paridīpaye.

78.

Tato kesaggamattampi, moraṃ pathavito pana;

Hoti pārājikaṃ tassa, ukkhipantassa bhikkhuno.

79.

Chijjamānaṃ suvaṇṇādiṃ, patte patati ce pana;

Hatthena uddharantassa, tassa pārājikaṃ siyā.

80.

Sace anuddharitvāva, theyyacittena gacchati;

Dutiye padavārasmiṃ, pārājikamudīraye.

81.

Eseva ca nayo ñeyyo, hatthe vattheva matthake;

Taṃ taṃ tassa bhave ṭhānaṃ, yattha yattha patiṭṭhitaṃ.

Ākāsaṭṭhakathā.

82.

Theyyacittena yaṃ kiñci, mañcapīṭhādisuṭṭhitaṃ;

Āmāsampi anāmāsaṃ, āmasantassa dukkaṭaṃ.

83.

Saṃharitvā sace vaṃse, ṭhapitaṃ hoti cīvaraṃ;

Katvā punorato bhogaṃ, tathā antañca pārato.

84.

Cīvarena phuṭṭhokāso, ṭhānaṃ tassa pavuccati;

Na tu cīvaravaṃso so, hotīti sakalo mato.

85.

Orimantena okāsaṃ, phuṭṭhaṃ tamitarena vā;

Itarenapi vā phuṭṭhaṃ, orimantena vā puna.

86.

Dakkhiṇantena phuṭṭhaṃ vā, vāmantenitarena vā;

Vāmantena phuṭṭhaṭṭhānaṃ, atikkāmayato cuti.

87.

Uddhaṃ vā ukkhipantassa, cīvaraṃ pana vaṃsato;

Kesaggamatte ukkhitte, tassa pārājikaṃ bhave.

88.

Rajjukena ca bandhitvā, ṭhapitaṃ pana cīvaraṃ;

Thullaccayaṃ vimocento, mutte pārājikaṃ phuse.

89.

Veṭhetvā ṭhapitaṃ vaṃse, nibbeṭhentassa bhikkhuno;

Valayaṃ chindato vāpi, mocentassapyayaṃ nayo.

90.

Cīvarassa pasāretvā, ṭhapitassa hi vaṃsake;

Saṃharitvā tu nikkhitte, cīvare viya nicchayo.

91.

Sikkāya pakkhipitvā yaṃ, laggitaṃ hoti bhaṇḍakaṃ;

Sikkāto taṃ haranto vā, saha sikkāya vā cuto.

92.

Kuntādiṃ nāgadantesu, ṭhitesu paṭipāṭiyā;

Agge vā pana bunde vā, gahetvā parikaḍḍhato.

93.

Pārājikaṃ phuṭṭhokāsaṃ, atikkāmayato siyā;

Ujukaṃ ukkhipantassa, kesaggena parājayo.

94.

Pākārābhimukho ṭhatvā, ākaḍḍhati sace pana;

Orimantaphuṭṭhokāsa-mitarantaccaye cuto.

95.

Tatheva parato tassa, pellentassāpi bhikkhuno;

Bhittiṃ pana ca nissāya, ṭhapitepi ayaṃ nayo.

96.

Cālentassa ca tālassa, phalaṃ vatthu hi pūrati;

Yenassa bandhanā mutte, tasmiṃ pārājikaṃ bhave.

97.

Piṇḍiṃ chindati tālassa, sace pārājikaṃ siyā;

Eseva ca nayo sesa-rukkhapupphaphalesupi.

Vehāsaṭṭhakathā.

98.

Gacchato hi nidhiṭṭhānaṃ, padavārena dukkaṭaṃ;

Udake pana gambhīre, tathā nimujjanādisu.

99.

Tatthajātakapupphesu, yena pupphena pūrati;

Vatthu taṃ chindato pupphaṃ, tassa pārājikaṃ vade.

100.

Ekanāḷassa vā passe, vāko uppalajātiyā;

Na chijjati tato yāva, tāva naṃ parirakkhati.

101.

Sāmikeheva pupphesu, chinditvā ṭhapitesupi;

Pubbe vuttanayeneva, veditabbo vinicchayo.

102.

Bhārabaddhāni pupphāni, chasvākāresu kenaci;

Ākārena sace tāni, ṭhānā cāveti nassati.

103.

Ṭhapitaṃ pana pupphānaṃ, kalāpaṃ jalapiṭṭhiyaṃ;

Cāletvā udakaṃ puppha-ṭṭhānā cāveti ce cuto.

104.

Parikappeti ce ‘‘ettha, gahessāmī’’ti rakkhati;

Uddharanto gataṭṭhānā, bhaṭṭho nāma pavuccati.

105.

Accuggatassa taṃ ṭhānaṃ, jalato sakalaṃ jalaṃ;

Uppāṭetvā tato pupphaṃ, ujumuddharato pana.

106.

Nāḷante jalato mutta-matte pārājikaṃ bhave;

Amutte jalato tasmiṃ, thullaccayamudīritaṃ.

107.

Pupphe gahetvā nāmetvā, uppāṭeti sace pana;

Na tassa udakaṃ ṭhānaṃ, naṭṭho uppāṭitakkhaṇe.

108.

Yo hi sassāmike macche, theyyacittena gaṇhati;

Baḷisenapi jālena, hatthena kuminena vā.

109.

Tassevaṃ gaṇhato vatthu, yena macchena pūrati;

Tasmiṃ uddhaṭamattasmiṃ, jalā hoti parājayo.

110.

Ṭhānaṃ salilajānañhi, kevalaṃ sakalaṃ jalaṃ;

Salilaṭṭhaṃ vimocento, jalā pārājiko bhave.

111.

Nīrato uppatitvā yo, tīre patati vārijo;

Gaṇhato taṃ panāpattiṃ, bhaṇḍagghena viniddise.

112.

Māraṇatthāya macchānaṃ, taḷāke nadiyāpi vā;

Ninne macchavisaṃ nāma, pakkhipitvā gate pana.

113.

Pacchā macchavisaṃ macchā, khāditvā pilavanti ce;

Pārājikaṃ mate macche, theyyacittena gaṇhato.

114.

Paṃsukūlikasaññāya, na doso koci gaṇhato;

Sāmikesvāharantesu, bhaṇḍadeyyamudīritaṃ.

115.

Gahetvā sāmikā macche, sace yanti nirālayā;

Gaṇhato pana te sese, theyyacittena dukkaṭaṃ.

116.

Amatesu anāpattiṃ, vadanti vinayaññuno;

Eseva ca nayo sese, kacchapādimhi vārije.

Udakaṭṭhakathā.

117.

‘‘Nāvaṃ nāvaṭṭhaṃ vā bhaṇḍaṃ, thenetvā gaṇhissāmī’’ti;

Pāduddhāre dosā vuttā, bhikkhussevaṃ gacchantassa.

118.

Baddhāya nāvāya hi caṇḍasote;

Ṭhānaṃ mataṃ bandhanamekameva;

Bhikkhussa tasmiṃ muttamatte;

Pārājikaṃ tassa vadanti dhīrā.

119.

Niccale udake nāva-mabandhanamavaṭṭhitaṃ;

Purato pacchato vāpi, passato vāpi kaḍḍhato.

120.

Ekenantena samphuṭṭha-mokāsamitarena taṃ;

Atikkāmayato nāvaṃ, tassa pārājikaṃ siyā.

121. Tathā –

Uddhaṃ kesaggamattampi, udakamhā vimocite;

Adhonāvātalaṃ tena, phuṭṭhañca mukhavaṭṭiyā.

122.

Bandhitvā pana yā tīre, ṭhapitā niccale jale;

Bandhanañca ṭhitokāso, ṭhānaṃ tassā dvidhā mataṃ.

123.

Hoti thullaccayaṃ pubbaṃ, bandhanassa vimocane;

Pacchā kenacupāyena, ṭhānā cāveti ce cuto.

124.

Cāvetvā paṭhamaṃ ṭhānā, pacchā bandhanamocane;

Eseva ca nayo vutto, theyyacittassa bhikkhuno.

125.

Ussāretvā nikujjitvā, ṭhapitāya thale pana;

Phuṭṭhokāsova hi ṭhānaṃ, nāvāya mukhavaṭṭiyā.

126.

Ñeyyo ṭhānaparicchedo;

Ākāreheva pañcahi;

Yato kutoci cāvento;

Hoti pārājiko naro.

127.

Eseva ca nayo ñeyyo, nāvāyukkujjitāyapi;

Ṭhapitāyapi nāvāya, ghaṭikānaṃ tathūpari.

128.

Theyyā titthe ṭhitaṃ nāvaṃ, āruhitvā sace pana;

Arittena phiyenāpi, pājentassa parājayo.

129.

Sace chattaṃ paṇāmetvā, ussāpetvāva cīvaraṃ;

Laṅkārasadisaṃ katvā, gaṇhāpeti samīraṇaṃ.

130.

Āgamma balavā vāto, nāvaṃ harati ce pana;

Vāteneva haṭā nāvā, na doso koci vijjati.

131.

Sayameva ca yaṃ kiñci, gāmatitthamupāgataṃ;

Acāventova taṃ ṭhānā, kiṇitvā ce palāyati.

132.

Avahāro na bhikkhussa, bhaṇḍadeyyamudīritaṃ;

Sayameva ca gacchantiṃ, ṭhānā cāveti ce cuto.

Nāvaṭṭhakathā.

133.

Yānaṃ nāma ratho vayhaṃ, sakaṭaṃ sandamānikā;

Yānaṃ avaharissāmi, yānaṭṭhamiti vā pana.

134.

Gacchato dukkaṭaṃ vuttaṃ, dutiyaṃ pariyesato;

Ṭhānā cāvanayogasmiṃ, vijjamāne parājayo.

135.

Yānassa dukayuttassa, dasa ṭhānāni dīpaye;

Yānaṃ pājayato tassa, nisīditvā dhure pana.

136.

Thullaccayaṃ tu goṇānaṃ, pāduddhāre viniddise;

Cakkānañhi ṭhitokāsa-matikkante parābhavo.

137.

Ayuttakassāpi ca yānakassa, dhurenupatthambhaniyaṃ ṭhitassa;

Vasenupatthambhanicakkakānaṃ, ṭhānāni tīṇeva bhavanti tassa.

138.

Tathā dhurena dārūnaṃ, upariṭṭhapitassa ca;

Bhūmiyampi dhureneva, tatheva ṭhapitassa ca.

139.

Purato pacchato vāpi, ṭhānā cāveti ce pana;

Thullaccayaṃ tu tiṇṇampi, ṭhānā cāve parājayo.

140.

Apanetvāna cakkāni, akkhānaṃ sīsakehi tu;

Ṭhitassūpari dārūnaṃ, ṭhānāni dve viniddise.

141.

Kaḍḍhanto ukkhipanto vā, phuṭṭhokāsaccaye cuto;

Ṭhapitassa panaññassa, bhūmiyaṃ yassa kassaci.

142.

Akkhuddhīnaṃ dhurassāti, pañca ṭhānāni dīpaye;

Uddhīsu vā gahetvā taṃ, ṭhānā cāveti ce cuto.

143.

Ṭhapitassa hi cakkassa, nābhiyā pana bhūmiyaṃ;

Ekameva siyā ṭhānaṃ, paricchedopi pañcadhā.

144.

Phusitvā yaṃ ṭhitaṃ bhūmiṃ, nemipassena nābhiyā;

Ṭhānāni dve bhavantassa, naṭṭho tesamatikkame.

145.

Disvā yānamanārakkhaṃ, paṭipannaṃ mahāpathe;

Āruhitvā acodetvā, kiṇitvā yāti vaṭṭati.

Yānaṭṭhakathā.

146.

Sīsakkhandhakaṭolamba-vasā bhāro catubbidho;

Tattha sīsagataṃ bhāraṃ, āmasantassa dukkaṭaṃ.

147.

Ito cito ca ghaṃsanto, theyyacittena yo pana;

Sirasmiṃyeva sāreti, tassa thullaccayaṃ siyā.

148.

Khandhaṃ oropite bhāre, tassa pārājikaṃ mataṃ;

Sīsato kesamattampi, mocentopi parājito.

149.

Bhāraṃ pathaviyaṃ kiñci, ṭhapetvā suddhamānaso;

Pacchā taṃ theyyacittena, uddharanto parājito.522

150.

Ettha vuttanayeneva, sesesupi asesato;

Bhāresu matisārena, veditabbo vinicchayo.

Bhāraṭṭhakathā.

151.

Dukkaṭaṃ muninā vuttaṃ, ārāmaṃ abhiyuñjato;

Parājeti paraṃ dhammaṃ, caranto ce parājito.522

152.

Vimatiṃ janayantassa, tassa thullaccayaṃ siyā;

Parajjati sayaṃ dhammaṃ, caranto yopi tassa ca.

153.

Sāmino dhuranikkhepe, ‘‘na dassāmī’’ti cattano;

Pārājikaṃ bhave tassa, sabbesaṃ kūṭasakkhinaṃ.

Ārāmaṭṭhakathā.

154.

Vihāraṃ saṅghikaṃ kiñci, acchinditvāna gaṇhituṃ;

Sabbesaṃ dhuranikkhepā-bhāvatova na sijjhati.

Vihāraṭṭhakathā.

155.

Sīsāni sāliādīnaṃ, nirumbhitvāna gaṇhato;

Asitena ca lāyitvā, chinditvā vā karena ca.

156.

Yasmiṃ bījepi vā vatthu, sīse pūreti muṭṭhiyaṃ;

Bandhanā mocite tasmiṃ, tassa pārājikaṃ bhave.

157.

Acchinno pana daṇḍo vā, taco vā appamattako;

Vīhināḷampi vā dīghaṃ, anikkhantova rakkhati.

158.

Sace so parikappeti, ‘‘madditvā panidaṃ ahaṃ;

Papphoṭetvā ito sāraṃ, gaṇhissāmī’’ti rakkhati.

159.

Maddanuddharaṇe natthi, doso papphoṭanepi vā;

Attano bhājanagataṃ, karontassa parājayo.

160.

Jānaṃ kesaggamattampi, pathaviṃ parasantakaṃ;

Theyyacittena ce khīlaṃ, saṅkāmeti parājayo.

161.

Tañca kho sāmikānaṃ tu, dhuranikkhepane sati;

Anagghā bhūmi nāmesā, tasmā evamudīritaṃ.

162.

Gahetabbā sace hoti, dvīhi khīlehi yā pana;

Ādo thullaccayaṃ tesu, dutiyeva parājayo.

163.

Ñāpetukāmo yo bhikkhu, ‘‘mamedaṃ santaka’’nti ca;

Rajjuṃ vāpi pasāreti, yaṭṭhiṃ pāteti dukkaṭaṃ.

164.

Yehi dvīhi payogehi, attano santakaṃ siyā;

Ādo thullaccayaṃ tesu, dutiye ca parājayo.

Khettaṭṭhakathā.

165.

Khette vuttanayeneva, vatthuṭṭhassa vinicchayo;

Gāmaṭṭhepi ca vattabbaṃ, apubbaṃ natthi kiñcipi.

Vatthuṭṭhagāmaṭṭhakathā.

166.

Tiṇaṃ vā pana paṇṇaṃ vā, lataṃ vā kaṭṭhameva vā;

Bhaṇḍaggheneva kātabbo, gaṇhanto tatthajātakaṃ.

167.

Mahagghe pana rukkhasmiṃ, chinnamattepi nassati;

Tacchetvā ṭhapito rukkho, gahetabbo na kocipi.

168.

Chinditvā ṭhapitaṃ mūle, rukkhamaddhagataṃ pana;

‘‘Chaḍḍito sāmikehī’’ti, gahetuṃ pana vaṭṭati.

169.

Lakkhaṇe challiyonaddhe, na doso koci gaṇhato;

Ajjhāvutthaṃ kataṃ vāpi, vinassantañca gaṇhato.

170.

Yo cārakkhaṭṭhānaṃ patvā, katvā kammaṭṭhānādīni;

Citte cintento vā aññaṃ, bhaṇḍadeyyaṃ hotevassa.

171.

Varāhabyagghacchataracchakādito;

Upaddavā muccitukāmatāya yo;

Tatheva taṃ ṭhānamatikkameti ce;

Na koci doso pana bhaṇḍadeyyakaṃ.

172.

Idamārakkhaṇaṭṭhānaṃ, garukaṃ suṅkaghātato;

Tasmā dukkaṭamuddiṭṭhaṃ, tamanokkamma gacchato.

173.

Etaṃ pariharantassa, theyyacittena satthunā;

Pārājikamanuddiṭṭhaṃ, ākāsenāpi gacchato.

174.

Tasmā ettha visesena, satisampannacetasā;

Appamattena hotabbaṃ, piyasīlena bhikkhunā.

Araññaṭṭhakathā.

175.

Toyadullabhakālasmiṃ, bhājane gopitaṃ jalaṃ;

Āviñjitvā pavesetvā, chiddaṃ katvāpi vā tathā.

176.

Vāpiyaṃ vā taḷāke vā, bhājanaṃ attano pana;

Gaṇhantassa pavesetvā, bhaṇḍagghena viniddise.

177.

Chindato mariyādaṃ tu, adinnādānapubbato;

Bhūtagāmena saddhimpi, dukkaṭaṃ paridīpitaṃ.

178.

Anto ṭhatvā bahi ṭhatvā, chindanto ubhayatthapi;

Bahiantena kātabbo, antoantena majjhato.

Udakakathā.

179.

Vārena sāmaṇerā yaṃ, dantakaṭṭhamaraññato;

Ānetvācariyānampi, āharanti sace pana.

180.

Chinditvā yāva saṅghassa, na niyyādenti te pana;

Ābhataṃ tāva taṃ sabbaṃ, tesameva ca santakaṃ.

181.

Tasmā taṃ theyyacittena, gaṇhantassa ca bhikkhuno;

Garubhaṇḍañca saṅghassa, bhaṇḍagghena parābhavo.

182.

Yadā niyyāditaṃ tehi, tato paṭṭhāya saṅghikaṃ;

Gaṇhantassāpi theyyāya, avahāro na vijjati.

183.

Arakkhattā yathāvuḍḍha-mabhājetabbatopi ca;

Sabbasādhāraṇattā ca, aññaṃ viya na hotidaṃ.

Dantakaṭṭhakathā.

184.

Aggiṃ vā deti satthena, ākoṭeti samantato;

Ākoṭeti visaṃ vāpi, maṇḍūkaṇṭakanāmakaṃ.

185.

Yena vā tena vā rukkho, vinassati ca ḍayhati;

Sabbattha bhikkhuno tassa, bhaṇḍadeyyaṃ pakāsitaṃ.

Vanappatikathā.

186.

Sīsato kaṇṇato vāpi, gīvato hatthatopi vā;

Chinditvā vāpi mocetvā, gaṇhato theyyacetasā.

187.

Hoti mocitamattasmiṃ, sīsādīhi parājayo;

Thullaccayaṃ karontassa, ākaḍḍhanavikaḍḍhanaṃ.

188.

Hatthā anīharitvāva, valayaṃ kaṭakampi vā;

Aggabāhuñca ghaṃsanto, cāreti aparāparaṃ.

189.

Tamākāsagataṃ coro, karoti yadi rakkhati;

Saviññāṇakato mūle, valayaṃva na hotidaṃ.

190.

Nivatthaṃ pana vatthaṃ yo, acchindati parassa ce;

Paropi pana lajjāya, sahasā taṃ na muñcati.

191.

Ākaḍḍhati ca coropi, so paro tāva rakkhati;

Parassa hatthato vatthe, muttamatte parājayo.

192.

Sabhaṇḍahārakaṃ bhaṇḍaṃ, nentassa paṭhame pade;

Thullaccayamatikkante, dutiyeva cuto siyā.

193.

Pātāpeti sace bhaṇḍaṃ, tajjetvā theyyacetano;

Parassa hatthato bhaṇḍe, muttamatte parājayo.

194.

Athāpi parikappetvā, pātāpeti va yo pana;

Tassa pātāpane vuttaṃ, dukkaṭāmasanepi ca.

195.

Phandāpeti yathāvatthuṃ, ṭhānā cāveti ce cuto;

‘‘Tiṭṭha tiṭṭhā’’ti vadato, na doso chaḍḍitepi ca.

196.

Āgantvā theyyacittena, pacchā taṃ gaṇhato siyā;

Pārājikaṃ taduddhāre, sālaye sāmike gate.

197.

Gaṇhato sakasaññāya, gahaṇe pana rakkhati;

Bhaṇḍadeyyaṃ tathā paṃsu-kūlasaññāya gaṇhato.

198.

‘‘Tiṭṭha tiṭṭhā’’ti vutto ca, chaḍḍetvā pana bhaṇḍakaṃ;

Katvāva dhuranikkhepaṃ, bhīto corā palāyati.

199.

Gaṇhato theyyacittena, uddhāre dukkaṭaṃ puna;

Dātabbamāharāpente, adentassa parājayo.

200.

‘‘Kasmā? Tassa payogena, chaḍḍitattā’’ti sādaraṃ;

Mahāaṭṭhakathāyaṃ tu, vuttamaññāsu nāgataṃ.

Haraṇakathā.

201.

Sampajānamusāvādaṃ, ‘‘na gaṇhāmī’’ti bhāsato;

Adinnādānapubbattā, dukkaṭaṃ hoti bhikkhuno.

202.

‘‘Raho mayā panetassa, ṭhapitaṃ kiṃ nu dassati’’;

Iccevaṃ vimatuppāde, tassa thullaccayaṃ siyā.

203.

Tasmiṃ dāne nirussāhe, paro ce nikkhipe dhuraṃ;

Ubhinnaṃ dhuranikkhepe, bhikkhu hoti parājito.

204.

Cittenādātukāmova, ‘‘dassāmī’’ti mukhena ce;

Vadato dhuranikkhepe, sāmino hi parājayo.

Upanidhikathā.

205.

Suṅkaghātassa antova, ṭhatvā pāteti ce bahi;

Dhuvaṃ patati ce hatthā, muttamatte parājayo.

206.

Taṃ rukkhe khāṇuke vāpi, hutvā paṭihataṃ puna;

Vātukkhittampi vā anto, sace patati rakkhati.

207.

Patitvā bhūmiyaṃ pacchā, vaṭṭantaṃ pana bhaṇḍakaṃ;

Sace pavisatyantova, tassa pārājikaṃ siyā.

208.

Ṭhatvā ṭhatvā pavaṭṭantaṃ, paviṭṭhaṃ ce parājayo;

Atiṭṭhamānaṃ vaṭṭitvā, paviṭṭhaṃ pana rakkhati.

209.

Iti vuttaṃ daḷhaṃ katvā, kurundaṭṭhakathādisu;

Sārato taṃ gahetabbaṃ, yuttaṃ viya ca dissati.

210.

Sayaṃ vā yadi vaṭṭeti, vaṭṭāpeti parena vā;

Aṭṭhatvā vaṭṭamānaṃ taṃ, gataṃ nāsakaraṃ siyā.

211.

Ṭhatvā ṭhatvā sace anto, bahi gacchati rakkhati;

Ṭhapite suddhacittena, sayaṃ vaṭṭati vaṭṭati.

212.

Gacchante pana yāne vā, gaje vā taṃ ṭhapeti ce;

Bahi nīharaṇatthāya, nāvahāropi nīhaṭe.

213.

Ṭhapite ṭhitayāne vā, payogena vinā gate;

Satipi theyyacittasmiṃ, avahāro na vijjati.

214.

Sace pājeti taṃ yānaṃ, ṭhapetvā yānake maṇiṃ;

Siyā pārājikaṃ tassa, sīmātikkamane pana.

215.

Suṅkaṭṭhāne mataṃ suṅkaṃ, gantuṃ datvāva vaṭṭati;

Seso idha kathāmaggo, araññaṭṭhakathāsamo.

Suṅkaghātakathā.

216.

Antojātaṃ dhanakkītaṃ, dinnaṃ vā pana kenaci;

Dāsaṃ karamarānītaṃ, harantassa parājayo.

217.

Bhujissaṃ vā harantassa, mānusaṃ mātarāpi vā;

Pitarāṭhapitaṃ vāpi, avahāro na vijjati.

218.

Taṃ palāpetukāmova, ukkhipitvā bhujehi vā;

Taṃ ṭhitaṭṭhānato kiñci, saṅkāmeti parājayo.

219.

Tajjetvā padasā dāsaṃ, nentassa padavārato;

Honti āpattiyo vuttā, tassa thullaccayādayo.

220.

Hatthādīsu gahetvā taṃ, kaḍḍhatopi parājayo;

‘‘Gaccha yāhi palāyā’’ti, vadatopi ayaṃ nayo.

221.

Vegasāva palāyantaṃ, ‘‘palāyā’’ti ca bhāsato;

Hoti pārājikenassa, anāpatti hi bhikkhuno.

222.

Saṇikaṃ pana gacchantaṃ, sace vadati sopi ca;

Sīghaṃ gacchati ce tassa, vacanena parājayo.

223.

Palāyitvā sace aññaṃ, gāmaṃ vā nigamampi vā;

Gataṃ disvā tato tañce, palāpeti parājayo.

Pāṇakathā.

224.

Theyyā sappakaraṇḍaṃ ce, parāmasati dukkaṭaṃ;

Phandāpeti yathāvatthuṃ, ṭhānato cāvane cuto.

225.

Ugghāṭetvā karaṇḍaṃ tu, sappamuddharato pana;

Karaṇḍatalato mutte, naṅguṭṭhe tu parājayo.

226.

Ghaṃsitvā kaḍḍhato sappaṃ, naṅguṭṭhe mukhavaṭṭito;

Tassa sappakaraṇḍassa, muttamatte parājayo.

227.

Karaṇḍaṃ vivaritvā ce, pakkosantassa nāmato;

So nikkhamati ce sappo, tassa pārājikaṃ siyā.

228.

Tathā katvā tu maṇḍūka-mūsikānaṃ ravampi vā;

Pakkosantassa nāmena, nikkhantepi parājayo.

229.

Mukhaṃ avivaritvāva, karontassevameva ca;

Yena kenaci nikkhante, sappe pārājikaṃ siyā.

230.

Mukhe vivarite sappo, sayameva palāyati;

Na pakkosati ce tassa, bhaṇḍadeyyamudīritaṃ.

Apadakathā.

231.

Theyyacittena yo hatthiṃ, karotāmasanādayo;

Honti āpattiyo tassa, tividhā dukkaṭādayo.

232.

Sālāyaṃ ṭhitahatthissa, antovatthaṅgaṇesupi;

Ṭhānaṃ sālā ca vatthu ca, aṅgaṇaṃ sakalaṃ siyā.

233.

Abaddhassa hi baddhassa, ṭhitaṭṭhānañca bandhanaṃ;

Tasmā tesaṃ vasā hatthiṃ, harato kāraye budho.

234.

Nagarassa bahiddhā tu, ṭhitassa pana hatthino;

Ṭhitaṭṭhānaṃ bhave ṭhānaṃ, padavārena kāraye.

235.

Nipannassa gajassekaṃ, ṭhānaṃ taṃ uṭṭhapeti ce;

Tasmiṃ uṭṭhitamatte tu, tassa pārājikaṃ siyā.

236.

Eseva ca nayo ñeyyo, turaṅgamahisādisu;

Natthi kiñcipi vattabbaṃ, dvipadepi bahuppade.

Catuppadakathā.

237.

Paresanti vijānitvā, paresaṃ santakaṃ dhanaṃ;

Garukaṃ theyyacittena, ṭhānā cāveti ce cuto.

238.

Anāpatti sasaññissa, tiracchānapariggahe;

Tāvakālikavissāsa-ggāhe petapariggahe.

239.

Yo panettha ca vattabbo, pāḷimuttavinicchayo;

Taṃ mayaṃ paratoyeva, bhaṇissāma pakiṇṇake.

240.

Parājitānekamalena vuttaṃ;

Pārājikaṃ yaṃ dutiyaṃ jinena;

Vutto samāsena mayassa cattho;

Vattuṃ asesena hi ko samattho.

Iti vinayavinicchaye dutiyapārājikakathā niṭṭhitā.

Tatiyapārājikakathā

241.

Manussajātiṃ jānanto, jīvitā yo viyojaye;

Nikkhipeyyassa satthaṃ vā, vadeyya maraṇe guṇaṃ.

242.

Deseyya maraṇūpāyaṃ, hotāyampi parājito;

Asandheyyova so ñeyyo, dvedhā bhinnasilā viya.

243.

Vuttā pāṇātipātassa, payogā cha mahesinā;

Sāhatthiko tathāṇatti-nissaggithāvarādayo.

244.

Tattha kāyena vā kāya-paṭibaddhena vā sayaṃ;

Mārentassa paraṃ ghāto, ayaṃ sāhatthiko mato.

245.

‘‘Evaṃ tvaṃ paharitvā taṃ, mārehī’’ti ca bhikkhuno;

Parassāṇāpanaṃ nāma, ayamāṇattiko nayo.

246.

Dūraṃ māretukāmassa, usuādinipātanaṃ;

Kāyena paṭibaddhena, ayaṃ nissaggiyo vidhi.

247.

Asañcārimupāyena, māraṇatthaṃ parassa ca;

Opātādividhānaṃ tu, payogo thāvaro ayaṃ.

248.

Paraṃ māretukāmassa, vijjāya jappanaṃ pana;

Ayaṃ vijjāmayo nāma, payogo pañcamo mato.

249.

Samatthā māraṇe yā ca, iddhi kammavipākajā;

Ayamiddhimayo nāma, payogo samudīrito.

250.

Ekeko duvidho tattha, hotīti paridīpito;

Uddesopi anuddeso, bhedo tesamayaṃ pana.

251.

Bahusvapi yamuddissa, pahāraṃ deti ce pana;

Maraṇena ca tasseva, kammunā tena bajjhati.

252.

Anuddissa pahārepi, yassa kassaci dehino;

Pahārappaccayā tassa, maraṇaṃ ce parājayo.

253.

Mate pahaṭamatte vā, pacchā mubhayathāpi ca;

Hantā pahaṭamattasmiṃ, kammunā tena bajjhati.

254.

Evaṃ sāhatthiko ñeyyo, tathā āṇattikopi ca;

Ettāvatā samāsena, dve payogā hi dassitā.

255.

Vatthu kālo ca deso ca, satthañca iriyāpatho;

Karaṇassa visesoti, cha āṇattiniyāmakā.

256.

Māretabbo hi yo tattha, so ‘‘vatthū’’ti pavuccati;

Pubbaṇhādi siyā kālo, sattānaṃ yobbanādi ca.

257.

Deso gāmādi viññeyyo, satthaṃ taṃ sattamāraṇaṃ;

Māretabbassa sattassa, nisajjādiriyāpatho.

258.

Vijjhanaṃ bhedanañcāpi, chedanaṃ tāḷanampi vā;

Evamādividhoneko, viseso karaṇassa tu.

259.

‘‘Yaṃ mārehī’’ti āṇatto, aññaṃ māreti ce tato;

‘‘Purato paharitvāna, mārehī’’ti ca bhāsito.

260.

Pacchato passato vāpi, paharitvāna mārite;

Vatthāṇatti visaṅketā, mūlaṭṭho pana muccati.

261.

Vatthuṃ taṃ avirajjhitvā, yathāṇattiñca mārite;

Ubhayesaṃ yathākālaṃ, kammabaddho udīrito.

262.

Āṇatto ‘‘ajja pubbaṇhe, mārehī’’ti ca yo pana;

So ce māreti sāyanhe, mūlaṭṭho parimuccati.

263.

Āṇattasseva so vutto;

Kammabaddho mahesinā;

Kālassa hi visaṅketā;

Doso nāṇāpakassa so.

264.

‘‘Ajja mārehi pubbaṇhe, svevā’’ti aniyāmite;

Yadā kadāci pubbaṇhe, visaṅketo na mārite.

265.

Eteneva upāyena, kālabhedesu sabbaso;

Saṅketo ca visaṅketo, veditabbo vibhāvinā.

266.

‘‘Imaṃ gāme ṭhitaṃ veriṃ, mārehī’’ti ca bhāsito;

Sace so pana māreti, ṭhitaṃ taṃ yattha katthaci.

267.

Natthi tassa visaṅketo, ubho bajjhanti kammunā;

‘‘Gāmeyevā’’ti āṇatto, vane vā sāvadhāraṇaṃ.

268.

‘‘Vaneyevā’’ti vā vutto, gāme māreti cepi vā;

Visaṅketo viññātabbo, mūlaṭṭho parimuccati.

269.

Eteneva upāyena, sabbadesesu bhedato;

Saṅketo ca visaṅketo, veditabbova viññunā.

270.

‘‘Satthena pana mārehi, āṇatto’’ti ca kenaci;

Yena kenaci satthena, visaṅketo na mārite.

271.

‘‘Iminā vāsinā hī’’ti, vutto aññena vāsinā;

‘‘Imassāsissa vāpi tvaṃ, dhārāyetāya māraya’’.

272.

Iti vutto sace veriṃ, dhārāya itarāya vā;

Tharunā vāpi tuṇḍena, visaṅketova mārite.

273.

Eteneva upāyena, sabbāvudhakajātisu;

Saṅketo ca visaṅketo, veditabbo visesato.

274.

‘‘Gacchantamenaṃ mārehi’’, iti vutto parena so;

Māreti naṃ nisinnaṃ ce, visaṅketo na vijjati.

275.

‘‘Nisinnaṃyeva mārehi’’, ‘‘gacchantaṃyeva vā’’ti ca;

Vutto māreti gacchantaṃ, nisinnaṃ vā yathākkamaṃ.

276.

Visaṅketanti ñātabbaṃ, bhikkhunā vinayaññunā;

Eseva ca nayo ñeyyo, sabbiriyāpathesu ca.

277.

‘‘Mārehī’’ti ca vijjhitvā, āṇatto hi parena so;

Vijjhitvāva tamāreti, visaṅketo na vijjati.

278.

‘‘Mārehī’’ti ca vijjhitvā, āṇatto hi parena so;

Chinditvā yadi māreti, visaṅketova hoti so.

279.

Eteneva upāyena, sabbesu karaṇesupi;

Saṅkete ca visaṅkete, veditabbo vinicchayo.

280.

Dīghaṃ rassaṃ kisaṃ thūlaṃ, kāḷaṃ odātameva vā;

Āṇatto aniyāmetvā, mārehīti ca kenaci.

281.

Sopi yaṃ kiñci āṇatto, sace māreti tādisaṃ;

Natthi tattha visaṅketo, ubhinnampi parājayo.

282.

Manussaṃ kiñci uddissa, sace khaṇativāṭakaṃ;

Khaṇantassa ca opātaṃ, hoti āpatti dukkaṭaṃ.

283.

Dukkhassuppattiyā tattha, tassa thullaccayaṃ siyā;

Patitvā ca mate tasmiṃ, tassa pārājikaṃ bhave.

284.

Nipatitvā panaññasmiṃ, mate doso na vijjati;

Anuddissakamopāto, khato hoti sace pana.

285.

‘‘Patitvā ettha yo koci, maratū’’ti hi yattakā;

Maranti nipatitvā ce, dosā hontissa tattakā.

286.

Ānantariyavatthusmiṃ, ānantariyakaṃ vade;

Tathā thullaccayādīnaṃ, honti thullaccayādayo.

287.

Patitvā gabbhinī tasmiṃ, sagabbhā ce marissati;

Honti pāṇātipātā dve, ekovekekadhaṃsane.

288.

Anubandhettha corehi, patitvā ce marissati;

Opātakhaṇakasseva, hoti pārājikaṃ kira.

289.

Verino tattha pātetvā, sace mārenti verino;

Patitaṃ tattha mārenti, nīharitvā sace bahi.

290.

Nibbattitvā hi opāte, matā ce opapātikā;

Asakkontā ca nikkhantuṃ, sabbattha ca parājayo.

291.

Yakkhādayo panuddissa, khaṇane dukkhasambhave;

Dukkaṭaṃ maraṇe vatthu-vasā thullaccayādayo.

292.

Manusseyeva uddissa, khate opātake pana;

Anāpatti patitvā hi, yakkhādīsu matesupi.

293.

Tathā yakkhādayo pāṇe, khate uddissa bhikkhunā;

Nipatitvā marantesu, manussesupyayaṃ nayo.

294.

‘‘Pāṇino ettha bajjhitvā, marantū’’ti anuddisaṃ;

Pāsaṃ oḍḍeti yo tattha, sace bajjhanti pāṇino.

295.

Hatthato muttamattasmiṃ, tassa pārājikaṃ siyā;

Ānantariyavatthusmiṃ, ānantariyameva ca.

296.

Uddissa hi kate pāse, yaṃ panuddissa oḍḍito;

Bandhanesu tadaññesaṃ, anāpatti pakāsitā.

297.

Mūlena vā mudhā vāpi, dinne pāse parassa hi;

Mūlaṭṭhasseva hotīti, kammabaddho niyāmito.

298.

Yena laddho sace lopi, pāsamuggaḷitampi vā;

Thiraṃ vāpi karotevaṃ, ubhinnaṃ kammabandhanaṃ.

299.

Yo pāsaṃ uggaḷāpetvā, yāti pāpabhayā sace;

Taṃ disvā puna aññopi, saṇṭhapeti hi tattha ca.

300.

Baddhā baddhā maranti ce, mūlaṭṭho na ca muccati;

Ṭhapetvā gahitaṭṭhāne, pāsayaṭṭhiṃ vimuccati.

301.

Gopetvāpi na mokkho hi, pāsayaṭṭhiṃ sayaṃkataṃ;

Tamañño puna gaṇhitvā, saṇṭhapeti sace pana.

302.

Tappaccayā marantesu, mūlaṭṭho na ca muccati;

Nāsetvā sabbaso vā taṃ, jhāpetvā vā vimuccati.

303.

Ropentassa ca sūlaṃ vā, sajjentassa adūhalaṃ;

Opātena ca pāsena, sadisova vinicchayo.

304.

Anāpatti asañcicca, ajānantassa bhikkhuno;

Tathāmaraṇacittassa, matepyummattakādino.

305.

Manussapāṇimhi ca pāṇasaññitā;

Sacassa cittaṃ maraṇūpasaṃhitaṃ;

Upakkamo tena ca tassa nāso;

Pañcettha aṅgāni manussaghāte.

Iti vinayavinicchaye tatiyapārājikakathā niṭṭhitā.

Catutthapārājikakathā

306.

Asantamattassitameva katvā;

Bhavaṃ adhiṭṭhāya ca vattamānaṃ;

Aññāpadesañca vinādhimānaṃ;

Jhānādibhedaṃ samudācareyya.

307.

Kāyena vācāyapi vā tadatthe;

Ñāteva viññattipathe abhabbo;

Yatheva tālo pana matthakasmiṃ;

Chinno abhabbo puna ruḷhibhāve.

308.

Asantamevattani yo parassa;

Dīpeti jhānādimanantaraṃ so;

Jānāti ce hoti cuto hi no ce;

Jānāti thullaccayamassa hoti.

309.

‘‘Yo te vihāre vasatīdha bhikkhu;

So jhānalābhī’’ti ca dīpite ce;

Jānāti thullaccayamassa no ce;

Jānāti taṃ dukkaṭameva hoti.

310.

Asantamevattani dhammametaṃ;

Atthīti katvā vadatodhimānā;

Vutto anāpattinayo panevaṃ;

Avattukāmassa tathādikassa.

311.

Pāpicchatā tassa asantabhāvo;

Ārocanañceva manussakassa;

Naññāpadesena tadeva ñāṇaṃ;

Pañcettha aṅgāni vadanti dhīrā.

312.

Paṭhame dutiye cante, pariyāyo na vijjati;

Dutiye tatiyeyeva, āṇatti na panetare.

313.

Ādi mekasamuṭṭhānaṃ, duvaṅgaṃ kāyacittato;

Sesā ca tisamuṭṭhānā, tesamaṅgāni satta tu.

314.

Sukhopekkhāyutaṃ ādi, tatiyaṃ dukkhavedanaṃ;

Dutiyañca catutthañca, tivedanamudīritaṃ.

315.

Paṭhamassaṭṭha cittāni, tatiyassa duve pana;

Dutiyassa catutthassa, dasa cittāni labbhare.

316.

Tasmā sacittakaṃ vuttaṃ, sabbametaṃ catubbidhaṃ;

Kriyā saññāvimokkhañca, lokavajjanti dīpitaṃ.

317.

Idamāpattiyaṃyeva, vidhānaṃ pana yujjati;

Tasmā āpattiyaṃyeva, gahetabbaṃ vibhāvinā.

318.

Mudupiṭṭhi ca lambī ca, mukhaggāhī nisīdako;

Pārājikā ime tesaṃ, cattāro anulomikā.

319.

Bhikkhunīnañca cattāri, vibbhantā bhikkhunī sayaṃ;

Tathā ekādasābhabbā, sabbete catuvīsati.

320.

Ime pārājikā vuttā, catuvīsati puggalā;

Abhabbā bhikkhubhāvāya, sīsacchinnova jīvituṃ.

321.

Paṇḍako ca tiracchāno, ubhatobyañjanopi ca;

Tayo vatthuvipannā hi, ahetupaṭisandhikā.

322.

Pañcānantarikā theyya-saṃvāsopi ca dūsako;

Titthipakkantako ceti, kriyānaṭṭhā panaṭṭha te.

323.

Vinicchayo yo pana sārabhūto;

Pārājikānaṃ kathito mayāyaṃ;

Tassānusārena budhena ñātuṃ;

Sakkā hi sesopi asesatova.

324.

Piṭake paṭubhāvakare parame;

Vinaye vividhehi nayehi yute;

Paramatthanayaṃ abhipatthayatā;

Pariyāpuṇitabbamayaṃ satataṃ.

Iti vinayavinicchaye catutthapārājikakathā niṭṭhitā.

Saṅghādisesakathā

325.

Mocetukāmatācittaṃ, vāyāmo sukkamocanaṃ;

Aññatra supinantena, hoti saṅghādisesatā.

326.

Parenupakkamāpetvā, aṅgajātaṃ panattano;

Sukkaṃ yadi vimoceti, garukaṃ tassa niddise.

327.

Sañciccupakkamantassa, aṅgajātaṃ panattano;

Thullaccayaṃ samuddiṭṭhaṃ, sace sukkaṃ na muccati.

328.

Sañciccupakkamantassa , ākāse kampanenapi;

Hoti thullaccayaṃ tassa, yadi sukkaṃ na muccati.

329.

Vatthiṃ kīḷāya pūretvā, passāvetuṃ na vaṭṭati;

Nimittaṃ pana hatthena, kīḷāpentassa dukkaṭaṃ.

330.

Tissannaṃ pana itthīnaṃ, nimittaṃ rattacetasā;

Purato pacchato vāpi, olokentassa dukkaṭaṃ.

331.

Ekenekaṃ payogena, divasampi ca passato;

Nāpattiyā bhave aṅgaṃ, ummīlananimīlanaṃ.

332.

Amocanādhippāyassa, anupakkamatopi ca;

Supinantena muttasmiṃ, anāpatti pakāsitā.

Sukkavisaṭṭhikathā.

333.

Āmasanto manussitthiṃ, kāyasaṃsaggarāgato;

‘‘Manussitthī’’ti saññāya, hoti saṅghādisesiko.

334.

Lomenantamaso lomaṃ, phusantassāpi itthiyā;

Kāyasaṃsaggarāgena, hoti āpatti bhikkhuno.

335.

Itthiyā yadi samphuṭṭho, phassaṃ sevanacetano;

Vāyamitvādhivāseti, hoti saṅghādisesatā.

336.

Ekena pana hatthena, gahetvā dutiyena vā;

Tattha tattha phusantassa, ekāvāpatti dīpitā.

337.

Aggahetvā phusantassa, yāva pādañca sīsato;

Kāyā hatthamamocetvā, ekāva divasampi ca.

338.

Aṅgulīnaṃ tu pañcannaṃ, gahaṇe ekato pana;

Ekāyeva siyāpatti, na hi koṭṭhāsato siyā.

339.

Nānitthīnaṃ sace pañca, gaṇhātyaṅguliyo pana;

Ekato pañca saṅghādi-sesā hontissa bhikkhuno.

340.

Itthiyā vimatissāpi, paṇḍakādikasaññino;

Kāyena itthiyā kāya-sambaddhaṃ phusatopi vā.

341.

Paṇḍake yakkhipetīsu, tassa thullaccayaṃ siyā;

Dukkaṭaṃ kāyasaṃsagge, tiracchānagatitthiyā.

342.

Bhikkhuno paṭibaddhena, kāyena pana itthiyā;

Kāyena paṭibaddhañca, phusantassapi dukkaṭaṃ.

343.

Itthīnaṃ itthirūpañca, dārulohamayādikaṃ;

Tāsaṃ vatthamalaṅkāraṃ, āmasantassa dukkaṭaṃ.

344.

Tatthajātaphalaṃ khajjaṃ, muggādiṃ tatthajātakaṃ;

Dhaññāni pana sabbāni, āmasantassa dukkaṭaṃ.

345.

Sabbaṃ dhamanasaṅkhādiṃ, pañcaṅgaturiyampi ca;

Ratanāni ca sabbāni, āmasantassa dukkaṭaṃ.

346.

Sabbamāvudhabhaṇḍañca, jiyā ca dhanudaṇḍako;

Anāmāsamidaṃ sabbaṃ, jālañca saravāraṇaṃ.

347.

Suvaṇṇapaṭibimbādi, cetiyaṃ ārakūṭakaṃ;

Anāmāsanti niddiṭṭhaṃ, kurundaṭṭhakathāya hi.

348.

Sabbaṃ onahituṃ vāpi, onahāpetumeva vā;

Vādāpetuñca vādetuṃ, vāditaṃ na ca vaṭṭati.

349.

‘‘Karissāmupahāra’’nti, vuttena pana bhikkhunā;

Pūjā buddhassa kātabbā, vattabbāti ca viññunā.

350.

Sayaṃ phusiyamānassa, itthiyā pana dhuttiyā;

Avāyamitvā kāyena, phassaṃ paṭivijānato.

351.

Anāpatti asañcicca, ajānantassa bhikkhuno;

Mokkhādhippāyino ceva, tathā ummattakādino.

352.

Paṭhamena samānāva, samuṭṭhānādayo pana;

Kāyasaṃsaggarāgassa, tathā sukkavisaṭṭhiyā.

Kāyasaṃsaggakathā.

353.

Duṭṭhullavācassādena, itthiyā itthisaññino;

Dvinnañca pana maggānaṃ, vaṇṇāvaṇṇavasena ca.

354.

Methunayācanādīhi , obhāsantassa bhikkhuno;

Viññuṃ antamaso hattha-muddāyapi garuṃ siyā.

355.

‘‘Sikharaṇīsi , sambhinnā, ubhatobyañjanā’’ti ca;

Akkosavacanenāpi, garukaṃ tu suṇantiyā.

356.

Punappunobhāsantassa, ekavācāya vā bahū;

Gaṇanāya ca vācānaṃ, itthīnaṃ garukā siyuṃ.

357.

Sā ce nappaṭijānāti, tassa thullaccayaṃ siyā;

Ādissa bhaṇane cāpi, ubbhajāṇumadhakkhakaṃ.

358.

Ubbhakkhakamadhojāṇu-maṇḍalaṃ pana uddisaṃ;

Vaṇṇādibhaṇane kāya-paṭibaddhe ca dukkaṭaṃ.

359.

Thullaccayaṃ bhave tassa, paṇḍake yakkhipetisu;

Adhakkhakobbhajāṇumhi, dukkaṭaṃ paṇḍakādisu.

360.

Ubbhakkhakamadhojāṇu-maṇḍalepi ayaṃ nayo;

Sabbattha dukkaṭaṃ vuttaṃ, tiracchānagatitthiyā.

361.

Atthadhammapurekkhāraṃ, katvā obhāsatopi ca;

Vadatopi anāpatti, purakkhatvānusāsaniṃ.

362.

Tathā ummattakādīnaṃ, samuṭṭhānādayo nayā;

Adinnādānatulyāva, vedanettha dvidhā matā.

Duṭṭhullavācākathā.

363.

Vaṇṇaṃ panattano kāma-pāricariyāya bhāsato;

Tasmiṃyeva khaṇe sā ce, jānāti garukaṃ siyā.

364.

No ce jānāti sā yakkhi-petidevīsu paṇḍake;

Hoti thullaccayaṃ tassa, sese āpatti dukkaṭaṃ.

365.

Cīvarādīhi aññehi, vatthukāmehi attano;

Natthi doso bhaṇantassa, pāricariyāya vaṇṇanaṃ.

366.

Itthisaññā manussitthī, pāricariyāya rāgitā;

Obhāso tena rāgena, khaṇe tasmiṃ vijānanaṃ.

367.

Pañcaṅgāni imānettha, veditabbāni viññunā;

Samuṭṭhānādayopyassa, anantarasamā matā.

Attakāmapāricariyakathā.

368.

Paṭiggaṇhāti sandesaṃ, purisassitthiyāpi vā;

Vīmaṃsati garu hoti, paccāharati ce pana.

369.

‘‘Yassā hi santikaṃ gantvā, ārocehī’’ti pesito;

Tamadisvā tadaññassa, avassārocakassa so.

370.

‘‘Ārocehī’’ti vatvā taṃ, paccāharati ce pana;

Bhikkhu saṅghādisesamhā, sañcarittā na muccati.

371.

‘‘Mātarā rakkhitaṃ itthiṃ, gaccha brūhī’’ti pesito;

Piturakkhitamaññaṃ vā, visaṅketova bhāsato.

372.

Paṭiggaṇhanatādīhi, tīhi aṅgehi saṃyute;

Sañcaritte samāpanne, garukāpattimādise.

373.

Dvīhi thullaccayaṃ vuttaṃ, paṇḍakādīsu tīhipi;

Ekeneva ca sabbattha, hoti āpatti dukkaṭaṃ.

374.

Cetiyassa ca saṅghassa, gilānassa ca bhikkhuno;

Gacchato pana kiccena, anāpatti pakāsitā.

375.

Manussattaṃ tathā tassā, nanālaṃvacanīyatā;

Paṭiggaṇhanatādīnaṃ, vasā pañcaṅgikaṃ mataṃ.

376.

Idañhi chasamuṭṭhānaṃ, acittakamudīritaṃ;

Alaṃvacanīyattaṃ vā, paṇṇattiṃ vā ajānato.

377.

Gahetvā sāsanaṃ kāya-vikārenūpagamma taṃ;

Vīmaṃsitvā harantassa, garukaṃ kāyato siyā.

378.

Sutvā yathānisinnova, vacanaṃ itthiyā puna;

Taṃ tatthevāgatasseva, ārocentassa vācato.

379.

Ajānantassa paṇṇattiṃ, kāyavācāhi taṃ vidhiṃ;

Karoto harato vāpi, garukaṃ kāyavācato.

380.

Jānitvāpi karontassa, garukāpattiyo tathā;

Sacittakehi tīheva, samuṭṭhānehi jāyare.

Sañcarittakathā.

381.

Sayaṃyācitakeheva, kuṭikaṃ appamāṇikaṃ;

Attuddesaṃ karontassa, tathādesitavatthukaṃ.

382.

Honti saṅghādisesā dve, sārambhādīsu dukkaṭaṃ;

Sace ekavipannā sā, garukaṃ ekakaṃ siyā.

383.

Purisaṃ yācituṃ kamma-sahāyatthāya vaṭṭati;

Mūlacchejjavaseneva, yācamānassa dukkaṭaṃ.

384.

Avajjaṃ hatthakammampi, yācituṃ pana vaṭṭati;

Hatthakammampi nāmetaṃ, kiñci vatthu na hoti hi.

385.

Goṇamāyācamānassa, ṭhapetvā ñātakādike;

Dukkaṭaṃ tassa niddiṭṭhaṃ, mūlacchejjena tesupi.

386.

‘‘Goṇaṃ demā’’ti vuttepi, gahetuṃ na ca vaṭṭati;

Sakaṭaṃ dārubhaṇḍattā, gahetuṃ pana vaṭṭati.

387.

Vāsipharasukuddāla-kuṭhārādīsvayaṃ nayo;

Anajjhāvutthakaṃ sabbaṃ, harāpetumpi vaṭṭati.

388.

Valliādimhi sabbasmiṃ, garubhaṇḍappahonake;

Paresaṃ santakeyeva, hoti āpatti dukkaṭaṃ.

389.

Paccayesu hi tīsveva, viññatti na ca vaṭṭati;

Tatiye parikathobhāsa-nimittāni ca labbhare.

390.

‘‘Adesite ca vatthusmiṃ, pamāṇenādhikaṃ kuṭiṃ;

Karissāmī’’ti cintetvā, araññaṃ gacchatopi ca.

391.

Pharasuṃ vāpi vāsiṃ vā, nisentassāpi dukkaṭaṃ;

Chindato dukkaṭaṃ rukkhaṃ, tassa pācittiyā saha.

392.

Evaṃ pubbapayogasmiṃ, kuṭikārakabhikkhuno;

Yathāpayogamāpattiṃ, vinayaññū viniddise.

393.

Yā pana dvīhi piṇḍehi, niṭṭhānaṃ tu gamissati;

Hoti thullaccayaṃ tesu, paṭhame dutiye garu.

394.

Anāpatti sacaññassa, deti vippakataṃ kuṭiṃ;

Tathā bhūmiṃ samaṃ katvā, bhindatopi ca taṃ kuṭiṃ.

395.

Guhaṃ leṇaṃ karontassa, tiṇapaṇṇacchadampi vā;

Vāsāgāraṃ ṭhapetvāna, aññassatthāya vā tathā.

396.

Desāpetvāva bhikkhūhi, vatthuṃ pana ca bhikkhuno;

Kriyatova samuṭṭhāti, karoto appamāṇikaṃ.

397.

Adesetvā karontassa, taṃ kriyākriyato siyā;

Samuṭṭhānādayo sesā, sañcarittasamā matā.

Kuṭikārasikkhāpadakathā.

398.

Adesetvā sace vatthuṃ, yo kareyya mahallakaṃ;

Vihāraṃ attavāsatthaṃ, garukaṃ tassa niddise.

399.

Pamāṇātikkamenāpi , doso natthi mahallake;

Tasmā kriyasamuṭṭhānā-bhāvaṃ samupalakkhaye.

400.

Pamāṇaniyamābhāvā, ekasaṅghādisesatā;

Samuṭṭhānādikaṃ sesaṃ, anantarasamaṃ mataṃ.

Mahallakakathā.

401.

Pārājikāni vuttāni, catuvīsati satthunā;

Bhikkhuno anurūpāni, tesu ekūnavīsati.

402.

Amūlakena codeti, hutvā cāvanacetano;

Suddhaṃ vā yadi vāsuddhaṃ, tesu aññatarena yo.

403.

Garukaṃ tassa āpattiṃ, katokāsamhi niddise;

Tatheva akatokāse, dukkaṭāpattiyā saha.

404.

‘‘Koṇṭhosi ca nigaṇṭhosi;

Sāmaṇerosi tāpaso;

Gahaṭṭhosi tathā jeṭṭha-;

Bbatikosi upāsako.

405.

Dussīlo pāpadhammosi, antopūti avassuto’’;

Iccevampi vadantassa, garukaṃ tassa niddise.

406.

Sammukhā hatthamuddāya, codentassapi taṅkhaṇe;

Taṃ ce paro vijānāti, hoti āpatti bhikkhuno.

407.

Garukaṃ sammukhe ṭhatvā, codāpentassa kenaci;

Tassa vācāya vācāya, codāpentassa niddise.

408.

Atha sopi ‘‘mayā diṭṭhaṃ, sutaṃ vā’’ti ca bhāsati;

Tesaṃ dvinnampi saṅghādi-seso hoti na saṃsayo.

409.

Dūtaṃ vā pana pesetvā, paṇṇaṃ vā pana sāsanaṃ;

Codāpentassa āpatti, na hotīti pakāsitā.

410.

Tathā saṅghādisesehi, vutte cāvanasaññino;

Hoti pācittiyāpatti, sesāpattīhi dukkaṭaṃ.

411.

Akkosanādhippāyassa, akatokāsamattanā;

Saha pācittiyenassa, vadantassa ca dukkaṭaṃ.

412.

Asammukhā vadantassa, āpattīhipi sattahi;

Tathā kammaṃ karontassa, hoti āpatti dukkaṭaṃ.

413.

Na dosummattakādīnaṃ, hoti pañcaṅgasaṃyutaṃ;

Upasampannatā tasmiṃ, puggale suddhasaññitā.

414.

Pārājikena codeti, yena tassa amūlatā;

Sammukhā codanā ceva, tassa cāvanasaññino.

415.

Taṅkhaṇe jānanañceva, pañcaṅgāni bhavanti hi;

Idaṃ tu tisamuṭṭhānaṃ, sacittaṃ dukkhavedanaṃ.

Duṭṭhadosakathā.

416.

Lesamattamupādāya, bhikkhumantimavatthunā;

Codeyya garukāpatti, sace cāvanacetano.

417.

Codeti vā tathāsaññī, codāpeti parena vā;

Anāpatti siyā seso, anantarasamo mato.

Dutiyaduṭṭhadosakathā.

418.

Samaggassa ca saṅghassa, bhedatthaṃ vāyameyya yo;

Bhedahetuṃ gahetvā vā, tiṭṭheyya paridīpayaṃ.

419.

So hi bhikkhūhi vattabbo, ‘‘bhedatthaṃ mā parakkama’’;

Iti ‘‘saṅghassa mā tiṭṭha, gahetvā bhedakāraṇaṃ’’.

420.

Vuccamāno hi teheva, nissajjeyya na ceva yaṃ;

Samanubhāsitabbo taṃ, accajaṃ garukaṃ phuse.

421.

Parakkamantaṃ saṅghassa, bhikkhuṃ bhedāya bhikkhuno;

Disvā sutvā hi ñatvā vā, avadantassa dukkaṭaṃ.

422.

Gantvā ca pana vattabbo, addhayojanatādikaṃ;

Dūrampi pana gantabbaṃ, sace sakkoti tāvade.

423.

Tikkhattuṃ pana vuttassa, apariccajatopi taṃ;

Dūtaṃ vā pana paṇṇaṃ vā, pesatopi ca dukkaṭaṃ.

424.

Ñattiyā pariyosāne, dukkaṭaṃ paridīpitaṃ;

Kammavācāhi ca dvīhi, hoti thullaccayaṃ dvayaṃ.

425.

Yya-kāre pana sampatte, garukeyeva tiṭṭhati;

Passambhanti hi tissopi, bhikkhuno dukkaṭādayo.

426.

Akate pana kammasmiṃ, apariccajatopi ca;

Tassa saṅghādisesena, anāpatti pakāsitā.

427.

Ñattito pana pubbe vā, pacchā vā taṅkhaṇepi vā;

Asampatte yya-kārasmiṃ, paṭinissajjatopi ca.

428.

Paṭinissajjato vāpi, taṃ vā samanubhāsato;

Tathevummattakādīnaṃ, anāpatti pakāsitā.

429.

Yañhi bhikkhumanuddissa, macchamaṃsaṃ kataṃ bhave;

Yasmiñca nibbematiko, taṃ sabbaṃ tassa vaṭṭati.

430.

Samuddissa kataṃ ñatvā, bhuñjantasseva dukkaṭaṃ;

Tathā akappiyaṃ maṃsaṃ, ajānitvāpi khādato.

431.

Hatthussacchamanussānaṃ , ahikukkuradīpinaṃ;

Sīhabyagghataracchānaṃ, maṃsaṃ hoti akappiyaṃ.

432.

Thullaccayaṃ manussānaṃ, maṃse sesesu dukkaṭaṃ;

Sacittakaṃ samuddissa-kataṃ sesamacittakaṃ.

433.

Pucchitvāyeva maṃsānaṃ, bhikkhūnaṃ gahaṇaṃ pana;

Etaṃ vattanti vattaṭṭhā, vadanti vinayaññuno.

434.

Idamekasamuṭṭhānaṃ, vuttaṃ samanubhāsanaṃ;

Kāyakammaṃ vacīkammaṃ, akriyaṃ dukkhavedanaṃ.

Saṅghabhedakathā.

435.

Dutiye saṅghabhedasmiṃ, vattabbaṃ natthi kiñcipi;

Samuṭṭhānādayopissa, paṭhamena samā matā.

Dutiyasaṅghabhedakathā.

436.

Uddesapariyāpanne, bhikkhu dubbacajātiko;

Avacanīyamattānaṃ, karoti garukaṃ siyā.

437.

Dubbacepi panetasmiṃ, saṅghabhedakavaṇṇane;

Sabbo vuttanayeneva, veditabbo vinicchayo.

Dubbacakathā.

438.

Yo chandagāmitādīhi, pāpento kuladūsako.

Kamme kariyamāne taṃ, accajaṃ garukaṃ phuse.

439.

Cuṇṇaṃ paṇṇaṃ phalaṃ pupphaṃ, veḷuṃ kaṭṭhañca mattikaṃ;

Kulasaṅgahaṇatthāya, attano vā parassa vā.

440.

Santakaṃ dadato hoti, kuladūsanadukkaṭaṃ;

Bhaṇḍagghena ca kātabbo, theyyā saṅghaññasantake.

441.

Saṅghikaṃ garubhaṇḍaṃ vā, senāsananiyāmitaṃ;

Yopissaravatāyeva, dento thullaccayaṃ phuse.

442.

Haritvā vā harāpetvā, pakkositvāgatassa vā;

Kulasaṅgahaṇatthāya, pupphaṃ dentassa dukkaṭaṃ.

443.

Haritvā vā harāpetvā, pitūnaṃ pana vaṭṭati;

Dātuṃ pupphaṃ panaññassa, āgatasseva ñātino.

444.

Tañca kho vatthupūjatthaṃ, dātabbaṃ na panaññathā;

Sivādipūjanatthaṃ vā, maṇḍanatthaṃ na vaṭṭati.

445.

Phalādīsupi sesesu, bhikkhunā vinayaññunā;

Pupphe vuttanayeneva, veditabbo vinicchayo.

446.

Pupphādibhājane koci, āgacchati sace pana;

Sammatenassa dātabbaṃ, ñāpetvā itarena tu.

447.

Upaḍḍhabhāgaṃ dātabbaṃ, iti vuttaṃ kurundiyaṃ;

‘‘Thokaṃ thoka’’nti niddiṭṭhaṃ, mahāpaccariyaṃ pana.

448.

Gilānānaṃ manussānaṃ, dātabbaṃ tu sakaṃ phalaṃ;

Paribbayavihīnassa, sampattissariyassapi.

449.

Saṅghārāme yathā yatra, saṅghena katikā katā;

Phalarukkhaparicchedaṃ, katvā tatrāgatassapi.

450.

Phalaṃ yathāparicchedaṃ, dadato pana vaṭṭati;

‘‘Dassetabbāpi vā rukkhā’’, ‘‘ito gaṇha phala’’nti ca.

451.

Sayaṃ khaṇitvā pathaviṃ, mālāgacchādiropane;

Hoti pācittiyenassa, dukkaṭaṃ kuladūsane.

452.

Akappiyena vākyena, tathā ropāpanepi ca;

Sabbattha dukkaṭaṃ vuttaṃ, bhikkhuno kuladūsane.

453.

Ropane dukkaṭaṃyeva, hoti kappiyabhūmiyaṃ;

Tathā ropāpane vuttaṃ, ubhayattha ca bhikkhuno.

454.

Sakiṃ āṇattiyā tassa, bahūnaṃ ropane pana;

Sadukkaṭā tu pācitti, suddhaṃ vā dukkaṭaṃ siyā.

455.

Kappiyeneva vākyena, ubhayattha ca bhūmiyā;

Ropane paribhogatthaṃ, na doso koci vijjati.

456.

Kappiyabhūmi ce hoti, sayaṃ ropetumeva ca;

Vaṭṭatīti ca niddiṭṭhaṃ, mahāpaccariyaṃ pana.

457.

Ārāmādīnamatthāya, sayaṃ saṃropitassa vā;

Vaṭṭateva ca bhikkhūnaṃ, taṃ phalaṃ paribhuñjituṃ.

458.

Siñcane pana sabbattha, sayaṃ siñcāpanepi ca;

Akappiyodakeneva, hoti pācitti bhikkhuno.

459.

Kulasaṅgahaṇatthañca, paribhogatthameva vā;

Saddhiṃ pācittiyenassa, siñcato hoti dukkaṭaṃ.

460.

Tesaṃyeva panatthāya, dvinnaṃ kappiyavārinā;

Siñcane dukkaṭaṃ vuttaṃ, tathā siñcāpanepi ca.

461.

Kulasaṅgahaṇatthāya, pupphānaṃ ocināpane;

Sayamocinane cāpi, sapācittiyadukkaṭaṃ.

462.

Pupphānaṃ gaṇanāyassa, pupphamocinato pana;

Hoti pācittiyāpatti, kulatthaṃ ce sadukkaṭā.

463.

Ganthimaṃ gopphimaṃ nāma, vedhimaṃ veṭhimampi ca;

Pūrimaṃ vāyimaṃ ceti, chabbidho pupphasaṅgaho.

464.

Tattha daṇḍena daṇḍaṃ vā, vaṇṭenapi ca vaṇṭakaṃ;

Ganthitvā karaṇaṃ sabbaṃ, ‘‘ganthima’’nti pavuccati.

465.

Gopphimaṃ nāma gopphetvā, suttādīhi karīyati;

Ekatovaṇṭikā mālā, ubhatovaṇṭikā ca taṃ.

466.

Vedhimaṃ nāma vijjhitvā, bundesu makulādikaṃ;

Āvutā sūciādīhi, mālāvikati vuccati.

467.

Veṭhimaṃ nāma veṭhetvā, kataṃ mālāguṇehi vā;

Vākādīhi ca baddhaṃ vā, ‘‘veṭhima’’nti pavuccati.

468.

Pūrimaṃ pana daṭṭhabbaṃ, pupphamālāhi pūraṇe;

Bodhiṃ pupphapaṭādīnaṃ, parikkhepesu labbhati.

469.

Vāyimaṃ nāma daṭṭhabbaṃ, puppharūpapaṭādisu;

Pupphamālāguṇeheva, vāyitvā karaṇe pana.

470.

Sabbametaṃ sayaṃ kātuṃ, kārāpetuṃ parehi vā;

Bhikkhūnaṃ bhikkhunīnañca, buddhassapi na vaṭṭati.

471.

Tathā kalambakaṃ kātuṃ, aḍḍhacandakameva vā;

Aññehi pūritaṃ puppha-paṭaṃ vā vāyitumpi ca.

472.

Piṭṭhakācamayaṃ dāmaṃ, geṇḍupupphamayampi ca;

Kharapattamayaṃ mālaṃ, sabbaṃ kātuṃ na vaṭṭati.

473.

Kaṇikārādipupphāni, vitāne baddhakaṇṭake;

Hīrādīhi paṭākatthaṃ, vijjhantassapi dukkaṭaṃ.

474.

Kaṇṭakādīhi bhikkhussa, ekapupphampi vijjhituṃ;

Pupphesuyeva vā pupphaṃ, pavesetuṃ na vaṭṭati.

475.

Asokapiṇḍiādīnaṃ, antare dhammarajjuyā;

Pavesentassa pupphāni, na doso koci vijjati.

476.

Ṭhapitesu pavesetvā, kadalicchattabhittisu;

Kaṇṭakesupi pupphāni, vijjhantassapi dukkaṭaṃ.

477.

Kappiyaṃ pana vattabbaṃ, vacanaṃ vatthupūjane;

Nimittobhāsapariyā, vaṭṭantīti pakāsitā.

478.

Na kevalamakattabbaṃ, kuladūsanameva ca;

Atha kho vejjakammādi, na kattabbaṃ kudācanaṃ.

479.

Kātabbaṃ pana bhesajjaṃ, pañcannaṃ sahadhamminaṃ;

Katvāpyakataviññattiṃ, kā kathā attano dhane.

480.

Tathā mātāpitūnampi, tadupaṭṭhākajantuno;

Bhaṇḍukassattano ceva, veyyāvaccakarassapi.

481.

Jeṭṭhabhātā kaniṭṭho ca, tathā bhaginiyo duve;

Cūḷamātā cūḷapitā, mahāmātā mahāpitā.

482.

Pitucchā mātulo cāti, dasime ñātayo matā;

Imesampi dasannañca, kātuṃ vaṭṭati bhikkhuno.

483.

Sace bhesajjametesaṃ, nappahoti na hoti vā;

Yācantipi ca taṃ bhikkhuṃ, dātabbaṃ tāvakālikaṃ.

484.

Sace te na ca yācanti, dātabbaṃ tāvakālikaṃ;

Ābhogaṃ pana katvā vā, ‘‘dassanti puna me ime’’.

485.

Etesaṃ tu kulā yāva, sattamā kuladūsanaṃ;

Bhesajjakaraṇāpatti, viññatti vā na rūhati.

486.

Bhātujāyāpi vā hoti, sace bhaginisāmiko;

Sace te ñātakā honti, kātuṃ tesampi vaṭṭati.

487.

Aññātakā sace honti, bhātuno anujāya vā;

‘‘Tumhākaṃ jagganaṭṭhāne, dethā’’ti ca vade budho.

488.

Atha tesampi puttānaṃ, katvā dātabbameva vā;

‘‘Mātāpitūnaṃ tumhākaṃ, dethā’’ti vinayaññunā.

489.

Aññopi yo koci panissaro vā;

Coropi vā yuddhaparājito vā;

Āgantuko khīṇaparibbayo vā;

Akallako ñātijanujjhito vā.

490.

Etesaṃ pana sabbesaṃ, apaccāsīsatā satā;

Kātabbo paṭisanthāro, bhikkhunā sādhunādhunā.

491.

Parittodakasuttāni, vutte dethāti kenaci;

Jalaṃ hatthena cāletvā, madditvā pana suttakaṃ.

492.

Dātabbaṃ bhikkhunā katvā, tesameva ca santakaṃ;

Attano udakaṃ tesaṃ, suttaṃ vā deti dukkaṭaṃ.

493.

Anāmaṭṭhopi dātabbo, piṇḍapāto vijānatā;

Dvinnaṃ mātāpitūnampi, tadupaṭṭhāyakassa ca.

494.

Issarassāpi dātabbo, coradāmarikassa ca;

Bhaṇḍukassattano ceva, veyyāvaccakarassapi.

495.

Dātuṃ paṇḍupalāsassa, thālakepi ca vaṭṭati;

Ṭhapetvā taṃ panaññassa, pitunopi na vaṭṭati.

496.

Gihīnaṃ pana dūteyyaṃ, jaṅghapesaniyampi ca;

Satthunā dukkaṭaṃ vuttaṃ, karontassa pade pade.

497.

Bhaṇḍumātāpitūnampi, veyyāvaccakarassa ca;

Sāsanaṃ sahadhammīnaṃ, harituṃ pana vaṭṭati.

498.

Kuladūsanakammena, laddhaṃ aṭṭhavidhenapi;

Pañcannaṃ sahadhammīnaṃ, na ca vaṭṭati bhuñjituṃ.

499.

Ajjhohāresu sabbattha, dukkaṭaṃ paridīpitaṃ;

Paribhogavaseneva, sesesupi ayaṃ nayo.

500.

Katvā rūpiyavohāraṃ, abhūtārocanena ca;

Uppannapaccayā sabbe, samānāti pakāsitā.

501.

Viññattinuppadānañca, vejjakammamanesanaṃ;

Pāribhaṭukataṃ mugga-sūpataṃ vatthuvijjakaṃ.

502.

Jaṅghapesaniyaṃ dūta-kammañca kuladūsanaṃ;

Abhūtārocanaṃ buddha-paṭikuṭṭhaṃ vivajjaye.

503.

Na dosummattakādīnaṃ, paṭinissajjatopi taṃ;

Samuṭṭhānādikaṃ sabbaṃ, saṅghabhedasamaṃ mataṃ.

Kuladūsanakathā.

504.

Jānaṃ yāvatihaṃ yena, chāditāpatti bhikkhunā;

Akāmā parivatthabbaṃ, tena tāvatihaṃ pana.

505.

Āpatti ca anukkhitto, pahu cānantarāyiko;

Catusvapi ca taṃsaññī, tassa chādetukāmatā.

506.

Chādananti panetehi, dasahaṅgehi bhikkhunā;

Channā nāma siyāpatti, aruṇuggamanena sā.

Dve bhāṇavārā niṭṭhitā.

507.

Tividho parivāso hi, tividhāpetacetasā;

Paṭicchanno ca suddhanto, samodhānoti dīpito.

508.

Tatrāyaṃ tu paṭicchanna-parivāso pakāsito;

Paṭicchannāya dātabbo, vasenāpattiyāti ca.

509.

Vatthugottavasenāpi, nāmāpattivasena vā;

Kammavācā hi kātabbā, dātabbo tassa tena ca.

510.

‘‘Vattaṃ samādiyāmī’’ti, ‘‘parivāsa’’nti vā puna;

Samādiyitvā saṅghassa, ārocetabbamādito.

511.

Punappunāgatānampi, ārocentova rattiyā;

Chedaṃ vā vattabhedaṃ vā, akatvāva sadā vase.

512.

Parivāso visodhetuṃ, na sakkā tattha ce pana;

Nikkhipitvāna taṃ vattaṃ, vatthabbaṃ tena bhikkhunā.

513.

Tattheva saṅghamajjhe vā, puggale vāpi nikkhipe;

Nikkhipāmīti vattaṃ vā, parivāsanti vā tathā.

514.

Evamekapadenāpi, padehi dvīhi vā pana;

Vattaṃ nikkhipitabbaṃ taṃ, samādānepyayaṃ nayo.

515.

Nikkhittakālato uddhaṃ, pakatattoti vuccati;

Puna paccūsakālasmiṃ, saddhimekena bhikkhunā.

516.

Parikkhittavihārassa, dve parikkhepato bahi;

Parikkhepārahaṭṭhānā, aparikkhittato bahi.

517.

Leḍḍupāte atikkamma, okkamitvā ca maggato;

Gumbena vatiyā vāpi, channaṭṭhāne ṭhitena tu.

518.

Tena antoruṇeyeva, vattamādāya viññunā;

Ārocetvāruṇe tasmiṃ, vuṭṭhite tassa santike.

519.

Nikkhipitvā tato vattaṃ, gantabbaṃ tu yathāsukhaṃ;

Antoyevāruṇe bhikkhu, gato ce yassa kassaci.

520.

Ārocetvāva taṃ vattaṃ, nikkhipe puna paṇḍito;

Sesaṃ samuccayassaṭṭha-kathāya ca vibhāvaye.

521.

Āpattīnañca rattīnaṃ, paricchedaṃ na jānati;

Yo tassa pana dātabbo, ‘‘suddhanto’’ti pavuccati.

522.

Eseva parisuddhehi, suddhanto duvidho mato;

Cūḷasuddhantanāmo ca, mahāsuddhantanāmako.

523.

Duvidhopi ayaṃ ratti-paricchedaṃ ajānato;

Ekaccaṃ sakalaṃ vāpi, dātabbo vimatissa vā.

524.

Itaropi samodhāna-parivāso tidhā mato;

So odhānasamodhāno, agghamissakapubbako.

525.

Āpajjitvāntarāpattiṃ, chādentassa hi bhikkhuno;

Divase parivutthe tu, odhunitvā padīyate.

526.

Purimāpattiyā mūla-divase tu vinicchite;

Pacchā āpannamāpattiṃ, samodhāya vidhānato.

527.

Yācamānassa saṅghena, dātabbo pana bhikkhuno;

Esodhānasamodhāna-parivāso pakāsito.

528.

Tathā sambahulāsvekā, dve vā sambahulāpi vā;

Yā yā cirapaṭicchannā, tāsaṃ agghavasena hi.

529.

Āpattīnaṃ tato ūna-paṭicchannānameva yo;

Samodhāya padātabbo, parivāsoti vuccati.

530.

Nānāvatthukasaññāyo, sabbā āpattiyo pana;

Sabbātā ekato katvā, dātabbo missako mato.

531.

Parivutthaparivāsassa, mānattaṃ deyyamuttari;

Cha rattiyo paṭicchannā-paṭicchannavasā duve.

532.

Tattha yā apaṭicchannā, hoti āpatti yassa tu;

Tassa dātabbamānattaṃ, apaṭicchannanāmakaṃ.

533.

Yassāpatti paṭicchannā, parivāsāvasānake;

Tassa dātabbamānattaṃ, ‘‘paṭicchanna’’nti vuccati.

534.

Gantvā catūhi bhikkhūhi, paccūsasamaye saha;

Parivāse viniddiṭṭha-ppakāraṃ desameva ca.

535.

‘‘Vattaṃ samādiyāmī’’ti, ‘‘mānatta’’miti vā pana;

Ādiyitvāna taṃ tesaṃ, ārocetvā visārado.

536.

Nikkhipe santike tesaṃ, vattaṃ tesu gatesu vā;

Bhikkhussa pubbadiṭṭhassa, ārocetvāna nikkhipe.

537.

Tassa dānavidhānañca, ratticchedādiko nayo;

Ñeyyo samuccayassaṭṭha-kathāpāḷivasena tu.

538.

Puna taṃ ciṇṇamānattaṃ, saṅgho vīsativaggiko;

Abbheyya vidhinā bhikkhu, pakatatto punabbhito.

539.

Chādentiyāpi āpattiṃ, parivāso na vijjati;

Na ca bhikkhuniyāpatti, attano chādayantiyā.

540.

Chādetvā vāpi āpattiṃ, acchādetvāpi vā pana;

Kevalaṃ caritabbanti, pakkhamānattameva tu.

541.

Vinayanayamatibuddhidīpanaṃ;

Vinayavinicchayametamuttamaṃ;

Vividhanayanayutaṃ upenti ye;

Vinayanaye paṭutaṃ upenti te.

Iti vinayavinicchaye saṅghādisesakathā niṭṭhitā.

Aniyatakathā

542.

Raho nisajjassādena, mātugāmassa santikaṃ;

Gantukāmo nivāseti, akkhiṃ añjeti bhuñjati.

543.

Payoge ca payoge ca, hoti sabbattha dukkaṭaṃ;

Gacchato padavārena, gantvā cassa nisīdato.

544.

Nisajjāya ubhinnampi, payogagaṇanāya ca;

Hoti pācittiyaṃ tassa, bahukāni bahūsvapi.

545.

Samīpepi ṭhito andho, antodvādasahatthake;

Na karoti anāpattiṃ, itthīnaṃ tu satampi ca.

546.

Cakkhumāpi nipajjitvā, niddāyantopi kevalaṃ;

Dvāre pihitagabbhassa, nisinnopi na rakkhati.

547.

Anandhe sati viññusmiṃ, ṭhitassārahasaññino;

Nisajjapaccayā doso, natthi vikkhittacetaso.

548.

Na dosummattakādīnaṃ, āpattīhipi tīhipi;

Samuṭṭhānādayo tulyā, paṭhamantimavatthunā.

Paṭhamāniyatakathā.

549.

Anandhābadhiro viññū, itthī vā purisopi vā;

Antodvādasahatthaṭṭho, anāpattikaro siyā.

550.

Andho abadhiro vāpi, badhiro vāpi cakkhumā;

Na karoti anāpattiṃ, tisamuṭṭhānamevidaṃ.

Dutiyāniyatakathā.

Iti vinayavinicchaye aniyatakathā niṭṭhitā.

Nissaggiyakathā

551.

Khomaṃ kappāsakoseyyaṃ, sāṇaṃ bhaṅgañca kambalaṃ;

Cīvaraṃ chabbidhaṃ vuttaṃ, jātito pana kappiyaṃ.

552.

Dukūlañceva pattuṇṇaṃ, cinaṃ somārapaṭṭakaṃ;

Iddhijaṃ devadinnañca, tassetaṃ anulomikaṃ.

553.

Ticīvaraṃ parikkhāra-coḷañca mukhapuñchanaṃ;

Nisīdanamadhiṭṭheyya, paccattharaṇameva ca.

554.

Ekāhampi vinā bhikkhu, na vaseyya ticīvaraṃ;

Na vaseyya tathādhiṭṭhā, cātumāsaṃ nisīdanaṃ.

555.

Rajitvā kappiyaṃ binduṃ, datvā tattha ticīvaraṃ;

Upapannaṃ pamāṇena, adhiṭṭhātabbameva taṃ.

556.

Pacchimantena saṅghāṭi, dīghaso muṭṭhipañcakā;

Muṭṭhittikā ca tiriyaṃ, uttamantena sā pana.

557.

Satthuno cīvarūnāpi, vaṭṭatīti pakāsitā;

Idamevuttarāsaṅge, pamāṇaṃ paridīpitaṃ.

558.

Muṭṭhipañcakaṃ dīghantaṃ, pamāṇaṃ tiriyantato;

Aḍḍhateyyaṃ dvihatthaṃ vā, sese antaravāsake.

559.

Ahatāhatakappānaṃ, saṅghāṭi diguṇā matā;

Ekapaṭṭuttarāsaṅgo, evamantaravāsako.

560.

Utuddhaṭānaṃ pana cīvarānaṃ;

Saṅghāṭi bhikkhussa catugguṇā vā;

Duvepi sesā diguṇāva vuttā;

Yathāsukhaṃ vaṭṭati paṃsukūlaṃ.

561.

Tīṇipi dvepi cekaṃ vā, chinditabbaṃ pahoti ce;

Sabbesu appahontesu, deyyamanvādhikampi vā.

562.

Acchinnaṃ vā anādinnaṃ, dhārentassa ticīvaraṃ;

Bhikkhuno dukkaṭaṃ vuttaṃ, dubbhogena ca sevato.

563.

Kusiṃ aḍḍhakusiñcāpi, maṇḍalaṃ aḍḍhamaṇḍalaṃ;

Vivaṭṭaṃ anuvivaṭṭaṃ, bāhantampi ca bhikkhuno.

564.

Dassetvāva vidhiṃ sabbaṃ, pañcakādippabhedakaṃ;

Chinnaṃ samaṇasāruppaṃ, kātabbaṃ tu ticīvaraṃ.

565.

Dānenacchijjagāhena, vissāsaggahaṇena ca;

Hīnāyāvattanenāpi, sikkhāya ca pahānato.

566.

Paccuddhāravināsehi, liṅgassa parivattanā;

Sabbaṃ bhijjatidhiṭṭhānaṃ, chiddabhāve ticīvaraṃ.

567.

Kaniṭṭhassaṅgulasseva , nakhapiṭṭhippamāṇakaṃ;

Vinividdhaṃ panacchidda-madhiṭṭhānavināsanaṃ.

568.

Eko tantupi acchinno, adhiṭṭhānaṃ na bhindati;

Setabhāvaṃ karontena, dhotampi rajakena vā.

569.

Paṭhamaṃ aggaḷaṃ datvā, pacchā chindati rakkhati;

Ghaṭetvā koṭiyo dve vā, pacchā chindati rakkhati.

570.

Caturaṭṭhaṅgulā oraṃ, ekadvinnaṃ tirīyato;

Tiṇṇampi dīghato chiddaṃ, bhindateva vidatthiyā.

571.

Nisīdanassa dīghena, bhavanti dve vidatthiyo;

Vitthārena diyaḍḍhā ca, sugatassa vidatthiyā.

572.

Honti kaṇḍuppaṭicchādi, tiriyaṃ dve vidatthiyo;

Dīghatopi catassova, sugatassa vidatthiyā.

573.

Dīghato sugatasseva, bhavanti cha vidatthiyo;

Vitthārenaḍḍhateyyāva, siyā vassikasāṭikā.

574.

Muninā tīsu etesu, karontassa taduttariṃ;

Adhikacchedanaṃ tassa, pācittiyamudīritaṃ.

575.

Mukhapuñchanacoḷassa, paccattharaṇakassa vā;

Pamāṇaṃ appamāṇena, na ceva paridīpitaṃ.

576.

Sadasaṃ adasaṃ sabbaṃ, paccattharaṇacīvaraṃ;

Mahantaṃ khuddakaṃ eka-manekampi ca vaṭṭati.

577.

Mukhapuñchanacoḷekaṃ, dvepi vaṭṭanti sabbathā;

Sadasaṃ adasaṃ vāpi, sadasaṃva nisīdanaṃ.

578.

Adasā rajitāyeva, vaṭṭatādinnakappakā;

Vuttā kaṇḍuppaṭicchādi, tathā vassikasāṭikā.

579.

Gaṇanaṃ vā pamāṇaṃ vā, na parikkhāracoḷake;

Pamāṇagaṇanātīti, bhaṇanti pakataññuno.

580.

Sugataṭṭhaṅgulāyāmaṃ, caturaṅgulavitthataṃ;

Vikappanupagaṃ hoti, pacchimaṃ nāma cīvaraṃ.

581.

Parissāvapaṭaṃ patta-potthakatthavikādikaṃ;

Adhiṭṭheyya parikkhāra-coḷaṃ pacchimacīvaraṃ.

582.

Bahūni ekato katvā, adhiṭṭhātumpi vaṭṭati;

Mātuādīnamatthāya, ṭhapite natthi dosatā.

583.

Vassamāse adhiṭṭheyya, caturo vassasāṭikaṃ;

Puna paccuddharitvā taṃ, vikappeyya tato paraṃ.

584.

Tāva kaṇḍuppaṭicchādiṃ, yāva rogo na sammati;

Adhiṭṭhahitvā tato uddhaṃ, uddharitvā vikappaye.

585.

‘‘Imaṃ kaṇḍuppaṭicchādiṃ, imamantaravāsakaṃ;

Adhiṭṭhāmī’’tidhiṭṭheyya, sesesupi ayaṃ nayo.

586.

‘‘Imaṃ kaṇḍuppaṭicchādiṃ, eta’’nti ca asammukhe;

Vatvā paccuddhareyyevaṃ, sesesupi vicakkhaṇo.

587.

Ābhogaṃ manasā katvā, kāyena phusanākataṃ;

Vacasādhiṭṭhitañcāti, adhiṭṭhānaṃ dvidhā mataṃ.

588.

Iti sabbamidaṃ vuttaṃ, tecīvarikabhikkhuno;

Tathā vatvāvadhiṭṭheyya, taṃ parikkhāracoḷiko.

589.

Ticīvaraṃ parikkhāra-coḷaṃ kātumpi vaṭṭati;

Evaṃ cudosite vutto, parihāro niratthako.

590.

Na, tecīvarikasseva, vuttattā tattha satthunā;

Taṃ parikkhāracoḷassa, tasmā sabbampi vaṭṭati.

591.

‘‘Adhiṭṭheti vikappeti, anāpattī’’ti ettha ca;

Adhiṭṭhātabbakasseva, vikappanavidhānato.

592.

Bhikkhussevaṃ karontassa, na doso upalabbhati;

Evañca na siyā kasmā, mukhapuñchanakādikaṃ.

593.

Mukhapuñchanakādīnaṃ, tesaṃ kiccavidhānato;

Akiccassāmikassassa, adhiṭṭhānaṃ tu yujjati.

594.

Nidhānamukhametanti, mahāpaccariyaṃ pana;

Vuttattā ca nisedhetuṃ, na sakkā vinayaññunā.

595.

Cīvaraṃ paripuṇṇanti, nidānuppattitopi ca;

Nidhānamukhametanti, veditabbaṃ vibhāvinā.

596.

Kusavākādicīrāni, kambalaṃ kesavālajaṃ;

Thullaccayaṃ dhārayato-lūkapakkhājinakkhipe.

597.

Kadalerakadussesu, akkadusse ca potthake;

Dukkaṭaṃ tiriṭe vāpi, veṭhane kañcukepi ca.

598.

Sabbanīlakamañjeṭṭha-kaṇhalohitapītake ;

Mahānāmamahāraṅga-rattesupi ca dukkaṭaṃ.

599.

Acchinnadasake dīgha-phalapupphadasesu ca;

Acchinnacīvarassettha, natthi kiñci akappiyaṃ.

600.

Adhiṭṭheti vikappeti, vissajjeti vinassati;

Antodasāhaṃ vissāse, anāpatti pakāsitā.

601.

Kathinaṃ nāma nāmena, samuṭṭhānamidaṃ pana;

Acittamakriyaṃ vuttaṃ, ticittañca tivedanaṃ.

Paṭhamakathinakathā.

602.

Gāmādīsu padesesu, tipañcasu ticīvaraṃ;

Ṭhapetvā ekarattampi, saṅghasammutiyā vinā.

603.

Bhikkhuno pana tenassa, vippavatthuṃ na vaṭṭati;

Hoti nissaggiyaṃ vippa-vasato aruṇuggame.

604.

Cīvaraṃ nikkhipitvāna, nhāyantasseva rattiyaṃ;

Aruṇe uṭṭhite kiṃ nu, kātabbaṃ tena bhikkhunā.

605.

Dukkaṭaṃ muninā vuttaṃ, nissaggiyanivāsane;

Tabbhayā pana so bhikkhu, naggo gacchati dukkaṭaṃ.

606.

Acchinnacīvaraṭṭhāne, ṭhitattā pana bhikkhuno;

Na tassākappiyaṃ nāma, cīvaraṃ atthi kiñcipi.

607.

Nigāsetvā gahetvā ca, gantvā bhikkhussa santikaṃ;

Nissajjitvā panāpatti, desetabbāva viññunā.

608.

Parassa nissajjitvā taṃ, dukkaṭaṃ paribhuñjato;

Payoge ca payoge ca, hoti pārupanādisu.

609.

Anāpatti tamaññassa, bhikkhuno paribhuñjato;

Adentassa ca nissaṭṭhaṃ, dukkaṭaṃ pariyāputaṃ.

610.

There ca dahare maggaṃ, gacchantesu ubhosupi;

Pattacīvaramādāya, ohīne dahare pana.

611.

Asampatte garuṃ tasmiṃ, uggacchatyaruṇo yadi;

Hoti nissaggiyaṃ vatthaṃ, na passambhati nissayo.

612.

Muhuttaṃ vissamitvāna, gacchante dahare pana;

Hoti nissaggiyaṃ vatthaṃ, passambhati ca nissayo.

613.

Sutā dhammakathā yasmiṃ, uggacchatyaruṇo yadi;

Hoti nissaggiyaṃ vatthaṃ, passambhati ca nissayo.

614.

Paccuddhāre anāpatti, laddhasammutikassapi;

Antoyevāruṇe taṃ vā, vissajjeti vinassati.

615.

Paṭhamena samānāva, samuṭṭhānādayo nayā;

Apaccuddharaṇaṃ ettha, akriyāti visesitaṃ.

Dutiyakathinakathā.

616.

Akālacīvaraṃ māsa-paramaṃ nikkhipe sati;

Paccāsāya tato uddhaṃ, ṭhapetuṃ na ca vaṭṭati.

617.

Dasāhātikkamoyeva;

Paṭhame kathine idha;

Māsassātikkamo vutto;

Seso tena samo mato.

Tatiyakathinakathā.

618.

Bhikkhu bhikkhuniyā bhuttaṃ, vatthaṃ aññātikāya yo;

Dhovāpeti rajāpeti, ākoṭāpeti ce tato.

619.

Tassa nissaggiyāpatti, paṭhamena pakāsitā;

Tathā sesehi ca dvīhi, dīpitaṃ dukkaṭadvayaṃ.

620.

Sikkhamānāya vā hatthe, dhovanatthāya deti ce;

Sā hutvā upasampannā, pacchā dhovati so nayo.

621.

Sāmaṇeraniddesepi, liṅgaṃ ce parivattati;

Bhikkhunīsupasampajja, dhote nissaggiyaṃ siyā.

622.

Daharānañca bhikkhūnaṃ, hatthe vatthe niyyādite;

Parivattitaliṅgesu, tesupesa nayo mato.

623.

Tathā bhikkhuniyā hatthe, dinne ‘‘dhovā’’ti cīvare;

Parivatte tu liṅgasmiṃ, sace dhovati vaṭṭati.

624.

‘‘Dhovā’’ti bhikkhunī vuttā, sace sabbaṃ karoti sā;

Dhovanappaccayāyeva, tassa nissaggiyaṃ siyā.

625.

‘‘Imasmiṃ cīvare sabbaṃ, kattabbaṃ tvaṃ karohi’’ti;

Hoti nissaggiyañceva, vadato dukkaṭadvayaṃ.

626.

Ñātikāñātisaññissa, paccattharanisīdanaṃ;

Aññassa santakaṃ vāpi, dhovāpentassa dukkaṭaṃ.

627.

Ekatoupasampannā, bhikkhunīnaṃ vasena yā;

Tāya dhovāpane vāpi, hoti āpatti dukkaṭaṃ.

628.

Avuttā paribhuttaṃ vā, aññaṃ vā yadi dhovati;

Na doso, sañcarittena, samuṭṭhānādayo samā.

Purāṇacīvaradhovāpanakathā.

629.

Vikappanupagaṃ kiñci, pacchimaṃ pana cīvaraṃ;

Gaṇhato hoti āpatti, ṭhapetvā pārivattakaṃ.

630.

Payoge gahaṇatthāya, dukkaṭaṃ pariyāputaṃ;

Tassa nissaggiyāpatti, gahaṇena pakāsitā.

631.

Sace anupasampanna-hatthe peseti cīvaraṃ;

Aññatra pārivattāpi, gahetuṃ pana vaṭṭati.

632.

Ñātikāyapi aññāti-saññissa vimatissa vā;

Ekatoupasampanna-hatthā gaṇhāti dukkaṭaṃ.

633.

‘‘Dassāmī’’ti ca ābhogaṃ, katvā vā pārivattakaṃ;

Tāvakālikavissāsa-ggāhe doso na vijjati.

634.

Aññaṃ pana parikkhāraṃ, na doso hoti gaṇhato;

Sañcarittasamuṭṭhānaṃ, idaṃ vuttaṃ kriyākriyaṃ.

Cīvarapaṭiggahaṇakathā.

635.

Cīvaraṃ viññāpentassa, aññātakāppavāritaṃ;

Hoti nissaggiyāpatti, aññatra samayā pana.

636.

Tikapācittiyaṃ vuttaṃ, tatheva dvikadukkaṭaṃ;

Ñātakeñātisaññissa, tattha vematikassa ca.

637.

Samaye viññāpentassa, ñātake vā pavārite;

Aññassatthāya vā tassa, ñātake vā pavārite.

638.

Anāpattīti ñātabbaṃ, tathā ummattakādino;

Samuṭṭhānādayo sabbe, sañcarittasamā matā.

Aññātakaviññattikathā.

639.

Appavāritamaññātiṃ , cīvaraṃ tu taduttariṃ;

Hoti nissaggiyāpatti, viññāpentassa bhikkhuno.

640.

Yassa tīṇipi naṭṭhāni, dve vā ekampi vā pana;

Dve vā ekampi vā tena, sāditabbaṃ na kiñcipi.

641.

Sesakaṃ āharantassa, dinne nacchinnakāraṇā;

Santake ñātakādīnaṃ, attanopi dhanena vā.

642.

Anāpattīti ñātabbaṃ, tathā ummattakādino;

Samuṭṭhānādayo sabbe, sañcarittasamā matā.

Tatuttarikathā.

643.

Kalyāṇakamyatāhetu , āpajjati vikappanaṃ;

Cīvare pana yo tassa, lābhā nissaggiyaṃ bhave.

644.

Mahagghaṃ dātukāmamhi, appagghaṃ viññāpeti yo;

Santake ñātakādīnaṃ, anāpatti pakāsitā.

645.

Ñātakeññātisaññissa, dukkaṭaṃ vimatissa ca;

Sañcarittasamā vuttā, samuṭṭhānādayo nayā.

Paṭhamopakkhaṭakathā.

646.

Dutiyopakkhaṭe yasmā, vattabbaṃ natthi kiñcipi;

Tasmā anantarenassa, sadisova vinicchayo.

Dutiyopakkhaṭakathā.

647.

Raññā vā rājabhoggena, bhikkhumuddissamābhataṃ;

Akappiyaṃ suvaṇṇādiṃ, gahetuṃ na ca vaṭṭati.

648.

Rajataṃ jātarūpaṃ vā, attano vā parassa vā;

Atthāya gaṇhituṃ kiñci, dīyamānaṃ na vaṭṭati.

649.

Aññassatthāya niddiṭṭhaṃ, bhikkhuno paṭiggaṇhato;

Dukkaṭaṃ tassa hotīti, mahāpaccariyaṃ pana.

650.

Netvā akappiyaṃ bhaṇḍaṃ, itthaṃ koci sace vade;

‘‘Idaṃ saṅghassa dammīti, puggalassa gaṇassa vā.

651.

Ārāmaṃ vā vihāraṃ vā, cetiyaṃ vā karohi’’ti;

Na ca vaṭṭati taṃ vatthuṃ, sabbesaṃ sampaṭicchituṃ.

652.

Anāmasitvā saṅghaṃ vā, gaṇaṃ vā puggalampi vā;

‘‘Cetiyassa vihārassa, demā’’tipi vadanti ce.

653.

Taṃ hiraññaṃ suvaṇṇaṃ vā, nisedhetuṃ na vaṭṭati;

Ārāmikānaṃ vattabbaṃ, ‘‘vadantevamime’’ti ca.

654.

Rajataṃ jātarūpaṃ vā, saṅghassa paṭiggaṇhato;

Hoti nissaggiyāpatti, paribhoge ca dukkaṭaṃ.

655.

Taḷākassa ca khettattā, sassuppattinidānato;

Gahaṇaṃ paribhogo vā, na ca vaṭṭati bhikkhuno.

656.

‘‘Cattāro paccaye saṅgho, gaṇo vā paribhuñjatu’’;

Iccevaṃ pana vatvā ce, deti sabbampi vaṭṭati.

657.

Kārāpeti ca kedāre, chindāpetvā vanaṃ pana;

Kedāresu purāṇesu, atirekampi gaṇhati.

658.

Aparicchinnabhāgasmiṃ, navasassepi ‘‘ettakaṃ;

Bhāgaṃ dethā’’ti vatvā ce, uṭṭhāpeti kahāpaṇe.

659.

Vatvā akappiyaṃ vācaṃ, ‘‘kasatha vapathā’’ti ca;

Uppāditañca sabbesaṃ, hoti sabbamakappiyaṃ.

660.

‘‘Ettako nāma bhāgoti, ettikāya ca bhūmiyā’’;

Patiṭṭhāpeti yo bhūmiṃ, avatvā kasathādikaṃ.

661.

Sayameva pamāṇassa, jānanatthaṃ tu bhūmiyā;

Rajjuyā vāpi daṇḍena, khettaṃ mināti yo pana.

662.

Khale vā rakkhati ṭhatvā, khalatopi tato puna;

Nīharāpeti vā vīhī, tassevetamakappiyaṃ.

663.

‘‘Ettakehi ca vīhīhi, idaṃ āharathā’’ti ca;

Āharanti sace vuttā, tassevetamakappiyaṃ.

664.

‘‘Ettakena hiraññena, idamāharathā’’ti ca;

Āharanti ca yaṃ vuttā, sabbesaṃ tamakappiyaṃ.

665.

Pesakārakadāsaṃ vā, aññaṃ vā rajakādisu;

Ārāmikānaṃ nāmena, dente vaṭṭati gaṇhituṃ.

666.

‘‘Gāvo demā’’ti vuttepi, gahetuṃ na ca vaṭṭati;

Pañcagorasabhogatthaṃ, vutte demāti vaṭṭati.

667.

Ajikādīsu eseva, nayo ñeyyo vibhāvinā;

Kappiyena ca vākyena, sabbaṃ vaṭṭati gaṇhituṃ.

668.

Hatthiṃ vā mahisaṃ assaṃ, goṇaṃ kukkuṭasūkaraṃ;

Dentesu ca manussesu, na ca vaṭṭati gaṇhituṃ.

669.

Paṭisiddhepi saṅghassa, datvā gacchati ce pana;

Mūlaṃ datvā ca saṅghassa, keci gaṇhanti vaṭṭati.

670.

‘‘Khettaṃ vatthuṃ taḷākaṃ vā, dema goajikādikaṃ;

Vihārassā’’ti vuttepi, nisedhetuṃ na vaṭṭati.

671.

Tikkhattuṃ codanā vuttā, chakkhattuṃ ṭhānamabravi;

Yadi codetiyeva cha, codanā diguṇā ṭhiti.

672.

Anāpatti acodetvā, laddhe ummattakādino;

Samuṭṭhānādayo sabbe, sañcarittasamā matā.

Rājasikkhāpadakathā.

Cīvaravaggo paṭhamo.

673.

Ekenāpi ca missetvā, santhataṃ kosiyaṃsunā;

Hoti nissaggiyāpatti, kārāpentassa bhikkhuno.

674.

Paratthāya karontassa, kārāpentassa santhataṃ;

Aññena ca kataṃ laddhā, sevamānassa dukkaṭaṃ.

675.

Anāpatti vitānaṃ vā, bhūmattharaṇameva vā;

Bhisi bibbohanaṃ vāpi, karontassādikammino.

Kosiyakathā.

676.

Kāḷakeḷakalomānaṃ, suddhānaṃ santhataṃ sace;

Kareyyāpatti hotissa, sesaṃ tu paṭhamūpamaṃ.

Suddhakāḷakakathā.

677.

Anāpatti tulaṃ vāpi, bahuṃ vā sabbameva vā;

Karontassa gahetvāna, odātaṃ kapilampi vā.

678.

Anukkamena etāni, santhatāni ca tīṇipi;

Nissajjitvāpi laddhāni, sevamānassa dukkaṭaṃ.

679.

Samuṭṭhānādayo sabbe, sañcarittasamā matā;

Imesaṃ pana tiṇṇampi, tatiyaṃ tu kriyākriyaṃ.

Dvebhāgakathā.

680.

Channaṃ orena vassānaṃ, karontassa ca santhataṃ;

Hoti nissaggiyāpatti, ṭhapetvā bhikkhusammutiṃ.

681.

Anāpatti paratthāya, kārāpeti karoti vā;

Kataṃ vā pana aññena, labhitvā paribhuñjato.

682.

Chabbassāni karontassa, taduddhampi ca santhataṃ;

Vitāne sāṇipākāre, nissajjitvā katepi ca.

Chabbassakathā.

683.

Anāpatti anādāya, asante santhate pana;

Aññassatthāya kāretuṃ, katañca paribhuñjituṃ.

684.

Anādānavasenassa, sugatassa vidatthiyā;

Karaṇena ca satthārā, vuttametaṃ kriyākriyaṃ.

685.

Samuṭṭhānādayo sabbe, sañcarittasamā matā;

Anantarassimassāpi, viseso nupalabbhati.

Nisīdanasanthatakathā.

686.

Gacchante pana yāne vā, hatthiassādikesu vā;

Ṭhapeti yadi lomāni, sāmikassa ajānato.

687.

Tiyojanamatītesu, tesu āpatti bhikkhuno;

Agacchantesu tesveva, ṭhapitesupyayaṃ nayo.

688.

Yāne pana agacchante, asse vā hatthipiṭṭhiyaṃ;

Ṭhapetvā abhirūhitvā, sace sāreti vaṭṭati.

689.

Na vaṭṭatīti niddiṭṭhaṃ, kurundaṭṭhakathāya hi;

Taṃ panaññaṃ harāpeti, vacanena virujjhati.

690.

Kaṇṇacchiddesu lomāni, pakkhipitvāpi gacchato;

Hotiyeva kirāpatti, lomānaṃ gaṇanāvasā.

691.

Suttakena ca bandhitvā, ṭhapitaṃ pana vaṭṭati;

Veṇiṃ katvā harantassa, āpatti paridīpitā.

692.

Suṅkaghātaṃ anuppatvā, corādīhi upadduto;

Yo caññavihito vāpi, āpatti yadi gacchati.

693.

Tiyojanaṃ harantassa, ūnakaṃ vā tiyojanaṃ;

Tathā paccāharantassa, tāniyeva tiyojanaṃ.

694.

Nivāsatthāya vā gantvā, harantassa tato paraṃ;

Acchinnaṃ vāpi nissaṭṭhaṃ, labhitvā haratopi ca.

695.

Harāpentassa aññena, harato katabhaṇḍakaṃ;

Tathā ummattakādīnaṃ, anāpatti pakāsitā.

696.

Idaṃ pana samuṭṭhānaṃ, kāyato kāyacittato;

Acittaṃ kāyakammañca, ticittañca tivedanaṃ.

Eḷakalomakathā.

697.

Samuṭṭhānādinā saddhiṃ, lomadhovāpanampi ca;

Cīvarassa purāṇassa, dhovāpanasamaṃ mataṃ.

Eḷakalomadhovāpanakathā.

698.

Gaṇheyya vā gaṇhāpeyya, rajataṃ jātarūpakaṃ;

Nissajjitvā panāpatti, desetabbāva bhikkhunā.

699.

Rajataṃ jātarūpañca, ubhinnaṃ māsakopi ca;

Etaṃ catubbidhaṃ vatthu, hoti nissaggiyāvahaṃ.

700.

Muttā maṇi silā saṅkho, pavāḷaṃ lohitaṅkako;

Masāragallaṃ dhaññāni, satta gomahisādikaṃ.

701.

Khettaṃ vatthuṃ taḷākañca, dāsidāsādikaṃ pana;

Dukkaṭasseva vatthūni, dīpitāni mahesinā.

702.

Muggamāsādikaṃ sabbaṃ, sappiādīni taṇḍulā;

Suttaṃ vatthaṃ halaṃ phālaṃ, kappiyaṃ evamādikaṃ.

703.

Tatthattano panatthāya, vatthuṃ nissaggiyassa hi;

Sampaṭicchati yo bhikkhu, tassa nissaggiyaṃ siyā.

704.

Saṅghādīnaṃ tamatthāya, gaṇhato dukkaṭaṃ tathā;

Dukkaṭassa ca vatthumpi, sabbatthāya ca dukkaṭaṃ.

705.

Sace kahāpaṇādīnaṃ, sahassaṃ paṭigaṇhati;

Vatthūnaṃ gaṇanāyassa, āpattigaṇanā siyā.

706.

Tathā sithilabaddhesu, thavikādīsu rūpato;

Āpattigaṇanā vuttā, mahāpaccariyaṃ pana.

707.

‘‘Idaṃ ayyassa hotū’’ti, vutte vā pana kenaci;

Sace gaṇhitukāmopi, nisedhetabbameva ca.

708.

Paṭikkhittepi taṃ vatthuṃ, ṭhapetvā yadi gacchati;

Tathā gopāyitabbaṃ taṃ, yathā taṃ na vinassati.

709.

‘‘Āharedamidaṃ gaṇha, idaṃ dehīdha nikkhipa’’;

Iccevaṃ bhikkhuno vattuṃ, na vaṭṭati akappiyaṃ.

710.

Ṭhapetvā rūpiyaggāhaṃ, nissaṭṭhaparivattitaṃ;

Sabbehi paribhottabbaṃ, bhājetvā sappiādikaṃ.

711.

Attano pattabhāgampi, paṭiggāhakabhikkhuno;

Gahetuṃ aññato laddhaṃ, bhuñjituṃ vā na vaṭṭati.

712.

Yaṃ kiñci pana sambhūtaṃ, paccayaṃ vatthuto tato;

Bhikkhuno sevamānassa, hoti āpatti dukkaṭaṃ.

713.

Ajjhārāme anāpatti, tamajjhāvasathepi vā;

Gahetvā vā gahāpetvā, nikkhipantassa bhikkhuno.

714.

Tikapācittiyaṃ vuttaṃ, rūpiyanti arūpiye;

Saññino vimatissāpi, hoti āpatti dukkaṭaṃ.

715.

Samuṭṭhānādayo sabbe, sañcarittasamā matā;

Kriyākriyamidaṃ vuttaṃ, ayameva visesatā.

Rūpiyapaṭiggahaṇakathā.

716.

Vatthuṃ nissaggiyassāpi, vatthuṃ vā dukkaṭassa ca;

Kappiyassa ca vatthuṃ vā, yo nissaggiyavatthunā.

717.

Vatthunā dukkaṭassāpi, vatthuṃ nissaggiyassa vā;

Parivatteti āpatti, kappiyena ca vatthunā.

718.

Dukkaṭassa ca vatthuṃ vā, vatthuṃ vā kappiyassa ca;

Vatthunā dukkaṭasseva, parivatteti dukkaṭaṃ.

719.

Vatthunā kappiyassāpi, tathā dukkaṭavatthukaṃ;

Parivatteti yo tassa, hoti āpatti dukkaṭaṃ.

720.

Vatthuno dukkaṭassāpi, tathā nissaggiyassa ca;

Gahaṇaṃ vāritaṃ pubbe, iminā parivattanaṃ.

721.

Rūpiyanti ca saññissa, vimatissa arūpiye;

Tena dve dukkaṭā honti, cetāpentassa rūpiyaṃ.

722.

Arūpiyanti saññissa, anāpatti arūpiye;

‘‘Idaṃ gahetvā dehī’’ti, vadatopi ca pañcahi.

723.

Sesaṃ anantareneva, samuṭṭhānādikaṃ samaṃ;

Idaṃ kriyasamuṭṭhānaṃ, ayameva visesatā.

Rūpiyasaṃvohārakathā.

724.

Kappiyaṃ kappiyeneva, parivattayato pana;

Hoti nissaggiyāpatti, ṭhapetvā sahadhammike.

725.

Akappiyassa vatthussa, teneva parivattanaṃ;

Na gacchatīti niddiṭṭhaṃ, kayavikkayasaṅgahaṃ.

726.

Tasmā mātāpitūnampi, vatthuṃ yaṃ kiñci kappiyaṃ;

‘‘Imaṃ dehiminā hī’’ti, vadato pana dukkaṭaṃ.

727.

Sakaṃ vā deti ce bhaṇḍaṃ, evaṃ vatvāna mātuyā;

Mātuyā vā tathā bhaṇḍaṃ, sayaṃ gaṇhāti dukkaṭaṃ.

728.

Sahatthaṃ parabhaṇḍasmiṃ, parahatthañca attano;

Bhaṇḍake pana sampatte, nissaggiyamudīritaṃ.

729.

‘‘Gahetvā vā idaṃ nāma, bhuñjitvā odanaṃ imaṃ;

Idaṃ nāma karohī’’ti, vattuṃ pana na vaṭṭati.

730.

Vighāsādamathaññaṃ vā, ‘‘bhuñjitvā odanaṃ imaṃ;

Challiṃ vā pana valliṃ vā, kaṭṭhaṃ vā dārumeva vā.

731.

Āharā’’ti vadantassa, vatthūnaṃ gaṇanāvasā;

Honti āpattiyo tassa, bhikkhuno kayavikkaye.

732.

‘‘Imañca yāguṃ piva bhuñja bhattaṃ;

Bhuttosi bhuñjissasi bhuñjasīdaṃ;

Bhattaṃ, imaṃ nāma karohi kammaṃ’’;

Icceva vattuṃ pana vaṭṭateva.

733.

Bhūmiyā sodhane vāpi, limpane vatthadhovane;

Ettha kiñcāpi natthaññaṃ, bhaṇḍaṃ nissajjitabbakaṃ.

734.

Nissaggiye ca vatthumhi, naṭṭhe bhuttepi vā yathā;

Desetabbāva āpatti, desetabbā tathā ayaṃ.

735.

‘‘Imināva imaṃ nāma, gahetvā dehi me’’iti;

Ācikkhati anāpatti, ṭhapetvā bhaṇḍasāmikaṃ.

736.

‘‘Idaṃ mamatthi attho me, iminā’’ti ca bhāsato;

Sesaṃ anantareneva, samuṭṭhānādikaṃ samaṃ.

Kayavikkayakathā.

Kosiyavaggo dutiyo.

737.

Mattikāyomayā pattā, kappiyā jātito duve;

Tayo pattassa vaṇṇā tu, ukkaṭṭho majjhimomako.

738.

Dvinnaṃ taṇḍulanāḷīnaṃ, bhattaṃ magadhanāḷiyā;

Khādanañca catubbhāgaṃ, byañjanañca tadūpiyaṃ.

739.

Ukkaṭṭho nāma so patto, yo taṃ sabbaṃ tu gaṇhati;

Majjhimo tassupaḍḍho ca, tadupaḍḍho ca omako.

740.

Ukkaṭṭhassa ca ukkaṭṭho, tassevomakamajjhimā;

Evaṃ majjhimaomesu, nava pattā bhavanti hi.

741.

Ukkaṭṭhukkaṭṭhako tesu, apatto omakomako;

Tasmā nāpi adhiṭṭhānaṃ, na gacchanti vikappanaṃ.

742.

Sesaṃ sattavidhaṃ pattaṃ, pattalakkhaṇasaṃyutaṃ;

Adhiṭṭhāya vikappetvā, paribhuñjeyya paṇḍito.

743.

Dasāhaparamaṃ kālaṃ, dhāreyya atirekato;

Atikkamayato pattaṃ, tañhi nissaggiyaṃ siyā.

744.

Yaṃ pattaṃ na vikappeti, yaṃ nādhiṭṭheti vā pana;

Vinayaññūhi so patto, atirekoti vaṇṇito.

745.

Vattabbaṃ tu ‘‘imaṃ pattaṃ, adhiṭṭhāmī’’ti sammukhe;

‘‘Etaṃ patta’’nti dūrasmiṃ, paccuddhārepyayaṃ nayo.

746.

Ābhogaṃ manasā katvā, katvā kāyavikārakaṃ;

Kāyenapi ca pattassa, adhiṭṭhānaṃ pakāsitaṃ.

747.

Patto jahatidhiṭṭhānaṃ, dānabhedakanāsato;

Vibbhamuddhārapaccakkha-parivattanagāhato.

748.

Kaṅgusitthappamāṇena, khenādhiṭṭhānamujjhati;

Pidahitvā adhiṭṭheyya, ayocuṇṇena vāṇiyā.

749.

Yo hi nissaggiyaṃ pattaṃ, anissajjeva bhuñjati;

Dukkaṭaṃ tassa niddiṭṭhaṃ, bhutvā dhovanadhovane.

750.

Suvaṇṇamaṇipatto ca, veḷuriyaphalikubbhavo;

Kaṃsakācamayo patto, tipusīsamayopi ca.

751.

Tathā dārumayo patto, tambasajjhumayopi ca;

Ekādasavidho patto, vutto dukkaṭavatthuko.

752.

Ghaṭasīsakaṭāho ca, tumbaṃ cassānulomikaṃ;

Tambalohamayaṃ tattha, thālakaṃ pana vaṭṭati.

753.

Phalikakācakaṃsānaṃ, taṭṭikādīni kānici;

Puggalassa na vaṭṭanti, vaṭṭanti gihisaṅghikā.

754.

Yaṃ kiñci sodakaṃ pattaṃ, paṭisāmeyya dukkaṭaṃ;

Sādhukaṃ vodakaṃ katvā, paṭisāmeyya paṇḍito.

755.

Bhikkhuno sodakaṃ pattaṃ, otāpetuṃ na vaṭṭati;

Uṇhe na nidahetabbo, nidahantassa dukkaṭaṃ.

756.

Miḍḍhante paribhaṇḍante, ṭhapetuṃ na ca vaṭṭati;

Miḍḍhiyā paribhaṇḍe vā, vitthiṇṇe pana vaṭṭati.

757.

Dāruādhārake patte, dve ṭhapetumpi vaṭṭati;

Ayameva nayo daṇḍa-bhūmiādhārakesupi.

758.

Taṭṭikāyapi coḷe vā, potthake kaṭasārake;

Paribhaṇḍakatāyāpi, bhūmiyaṃ vālukāsu vā.

759.

Tathārūpāsu suddhāsu, ṭhapetuṃ pana vaṭṭati;

Sarajāya ṭhapentassa, dukkaṭaṃ kharabhūmiyā.

760.

Daṇḍe vā nāgadante vā, laggetumpi na vaṭṭati;

Chattaṅgamañcapīṭhesu, ṭhapentassa ca dukkaṭaṃ.

761.

Aṭanīsu hi bandhitvā, olambetumpi vaṭṭati;

Bandhitvā pana mañcassa, ṭhapetuṃpari vaṭṭati.

762.

Mañcapīṭhaṭṭake pattaṃ, ṭhapetuṃ pana vaṭṭati;

Bhattapūropi vā chatte, ṭhapetuṃ na ca vaṭṭati.

Tayo bhāṇavārā niṭṭhitā.

763.

Kavāṭaṃ na paṇāmeyya, pattahattho sace pana;

Yena kenaci aṅgena, paṇāmeyyassa dukkaṭaṃ.

764.

Na nīhareyya pattena, calakānaṭṭhikāni vā;

Ucchiṭṭhamudakaṃ vāpi, nīharantassa dukkaṭaṃ.

765.

Pattaṃ paṭiggahaṃ katvā, dhovituṃ hatthameva vā;

Mukhato nīhaṭaṃ patte, ṭhapetuṃ na ca vaṭṭati.

766.

Anāpatti dasāhassa, antoyeva ca yo pana;

Adhiṭṭheti vikappeti, vissajjeti vinassati.

767.

Paṭhamassa hi pattassa, paṭhamena mahesinā;

Samuṭṭhānādayo sabbe, kathinena samā matā.

Paṭhamapattakathā.

768.

Pañcabandhanaūnasmiṃ, patte sati ca yo pana;

Viññāpeyya navaṃ pattaṃ, tassa nissaggiyaṃ siyā.

769.

Bandhanaṃ ekamuddiṭṭhaṃ, dvaṅgulāya ca rājiyā;

Bandhanāni ca cattāri, tathāṭṭhaṅgularājiyā.

770.

Pañca vā rājiyo yassa, ekā vāpi dasaṅgulā;

Apatto nāmayaṃ patto, viññāpeyya tato paraṃ.

771.

Ayopatto anekehi, lohamaṇḍalakehi vā;

Baddho vaṭṭati maṭṭho ce, ayocuṇṇena vāṇiyā.

772.

Pattaṃ saṅghassa nissaṭṭhaṃ, tassa nissaggiyaṃ pana;

Anukampāya taṃ tasmiṃ, agaṇhantassa dukkaṭaṃ.

773.

Dīyamāne tu pattasmiṃ, yassa so na ca ruccati;

Appicchatāya vā pattaṃ, taṃ na gaṇhāti vaṭṭati.

774.

Apattassa tu bhikkhussa;

Na dātabboti dīpito;

Tattha yo pattapariyanto;

So deyyo tassa bhikkhuno.

775.

Sace so taṃ jigucchanto, appadese ṭhapeti vā;

Vissajjeti abhogena, paribhuñjati dukkaṭaṃ.

776.

Naṭṭhe bhinnepi vā patte, anāpatti pakāsitā;

Attano ñātakādīnaṃ, gaṇhato vā dhanena vā.

777.

Sañcarittasamuṭṭhānaṃ , kriyaṃ paṇṇattivajjakaṃ;

Kāyakammaṃ vacīkammaṃ, ticittañca tivedanaṃ.

Dutiyapattakathā.

778.

Sappiādiṃ purebhattaṃ, bhesajjaṃ paṭigayha hi;

Sāmisampi purebhattaṃ, paribhuñjati vaṭṭati.

779.

Tato paṭṭhāya sattāhaṃ, taṃ vaṭṭati nirāmisaṃ;

Sattāhātikkame tassa, nissaggiyamudīritaṃ.

780.

Pacchābhattampi gaṇhitvā, katvā sannidhikārakaṃ;

Sāyato pana sattāhaṃ, vaṭṭateva nirāmisaṃ.

781.

Purebhattampi pacchā vā, sayamuggahitaṃ pana;

Sarīrabhoge netabbaṃ, sāyituṃ na ca vaṭṭati.

782.

Navanītaṃ purebhattaṃ, bhikkhunā gahitaṃ sace;

Tāpetvānupasampanno, deti vaṭṭati sāmisaṃ.

783.

Sayaṃ tāpeti ce bhikkhu, sattāhampi nirāmisaṃ;

Tāpanaṃ navanītassa, sāmapāko na hoti so.

784.

Pacchābhattaṃ gahetvā ce, yena kenaci tāpitaṃ;

Vaṭṭateva ca taṃ sappi, sattāhampi nirāmisaṃ.

785.

Khīraṃ dadhiṃ cāpi paṭiggahetvā;

Sayaṃ purebhattamatho karoti;

Sappiṃ purebhattakameva tassa;

Nirāmisaṃ vaṭṭati bhikkhuno taṃ.

786.

Pacchābhattakato uddhaṃ, taṃ na vaṭṭati sāyituṃ;

Savatthukassa sappissa, gahitattāva bhikkhuno.

787.

Sattāhātikkamepissa , na doso koci vijjati;

‘‘Paṭiggahetvā tānī’’ti, vuttattā hi mahesinā.

788.

Yathā kappiyasappimhi, nissaggiyamudīritaṃ;

Tathākappiyasappimhi, dukkaṭaṃ paridīpitaṃ.

789.

Sabbākappiyamaṃsānaṃ , vajjetvā maṃsameva ca;

Khīraṃ dadhi ca sappi ca, navanītañca vaṭṭati.

790.

‘‘Yesaṃ kappati maṃsañhi, tesaṃ sappī’’ti kiṃ idaṃ?

Paṇītabhojanassāpi, tathā sattāhakālike.

791.

Nissaggiyassa vatthūnaṃ, paricchedaniyāmanaṃ;

Na cākappiyamaṃsānaṃ, sappiādi nivāritaṃ.

792.

Navanītepi sappimhi, gahituggahitādike;

Sabbo vuttanayeneva, veditabbo vinicchayo.

793.

Telabhikkhāya bhikkhūnaṃ, paviṭṭhānaṃ upāsakā;

Telaṃ vā navanītaṃ vā, sappiṃ vā ākiranti hi.

794.

Bhattasitthāni vā tattha, taṇḍulā vā bhavanti ce;

Ādiccapakkasaṃsaṭṭhaṃ, hoti sattāhakālikaṃ.

795.

Tilasāsapatelaṃ vā, madhukeraṇḍatelakaṃ;

Gahitaṃ tu purebhattaṃ, sāmisampi nirāmisaṃ.

796.

Pacchābhattakato uddhaṃ, sāyitabbaṃ nirāmisaṃ;

Sattāhātikkame tesaṃ, vasā nissaggiyaṃ siyā.

797.

Eraṇḍamadhukaṭṭhīni, sāsapādīni cattanā;

Gahetvā katatelampi, hoti sattāhakālikaṃ.

798.

Yāvajīvikavatthuttā, tesaṃ tiṇṇampi bhikkhuno;

Savatthugahaṇe tassa, kācāpatti na vijjati.

799.

Attanā yaṃ kataṃ telaṃ, taṃ vaṭṭati nirāmisaṃ;

Sattāhātikkamenassa, hoti nissaggiyaṃ pana.

800.

Dukkaṭaṃ sāsapādīnaṃ, telatthāyeva bhikkhunā;

Gahetvā ṭhapitānaṃ tu, sattāhātikkame siyā.

801.

Nāḷikerakarañjānaṃ, telaṃ kuruvakassa ca;

Nimbakosambakānañca, telaṃ bhallātakassa ca.

802.

Iccevamādikaṃ sabbaṃ, avuttaṃ pāḷiyaṃ pana;

Gahetvā nikkhipantassa, dukkaṭaṃ samayaccaye.

803.

Yāvakālikabhedañca , yāvajīvakameva ca;

Viditvā sesametthāpi, sappinā sadiso nayo.

804.

Acchamacchavarāhānaṃ, susukāgadrabhassa ca;

Vasānaṃ pana pañcannaṃ, telaṃ pañcavidhaṃ bhave.

805.

Sabbameva vasātelaṃ, kappiyākappiyassa ca;

Manussānaṃ vasātelaṃ, ṭhapetvā pana vaṭṭati.

806.

Vasaṃ paṭiggahetvāna, purebhattaṃ panattanā;

Pakkaṃ vaṭṭati saṃsaṭṭhaṃ, sattāhampi nirāmisaṃ.

807.

Sace anupasampanno, katvā taṃ deti vaṭṭati;

Sāmisampi purebhattaṃ, tato uddhaṃ nirāmisaṃ.

808.

Paṭiggahetuṃ kātuṃ vā, pacchābhattaṃ na vaṭṭati;

Seso vuttanayeneva, veditabbo vibhāvinā.

809.

Gahitañhi purebhattaṃ, madhuṃ madhukarīkataṃ;

Vaṭṭateva purebhattaṃ, sāmisampi nirāmisaṃ.

810.

Pacchābhattakato uddhaṃ, sattāhampi nirāmisaṃ;

Sattāhātikkame doso, vatthūnaṃ gaṇanāvasā.

811.

Ucchumhā pana nibbattaṃ, pakkāpakkaṃ ghanāghanaṃ;

Rasādi pana taṃ sabbaṃ, ‘‘phāṇita’’nti pavuccati.

812.

Phāṇitaṃ tu purebhattaṃ, gahitaṃ pana vaṭṭati;

Sāmisampi purebhattaṃ, tato uddhaṃ nirāmisaṃ.

813.

Asaṃsaṭṭhena ucchussa, rasena kataphāṇitaṃ;

Gahitena purebhattaṃ, tadaheva nirāmisaṃ.

814.

Ucchuṃ paṭiggahetvāna, katepesa nayo mato;

Pacchābhattakato uddhaṃ, taṃ na vaṭṭati sāyituṃ.

815.

Gahitattā savatthussa, sattāhātikkamepi ca;

Hoti tassa anāpatti, pacchābhattaṃ katepi ca.

816.

Saṃsaṭṭhañca purebhattaṃ, gahitaṃ tamupāsako;

Tadahe deti ce katvā, sāmisampi ca vaṭṭati.

817.

Saṃsaṭṭhena purebhattaṃ, gahitena sayaṃkataṃ;

Pacchābhattaṃ katañcāpi, sattāhampi nirāmisaṃ.

818.

Kataṃ madhukapupphānaṃ, phāṇitaṃ sītavārinā;

Sāmisampi purebhattaṃ, tato uddhaṃ nirāmisaṃ.

819.

Sattāhātikkamepissa, dukkaṭaṃ paridīpitaṃ;

Pakkhipitvā kataṃ khīraṃ, hoti taṃ yāvakālikaṃ.

820.

Phalānaṃ pana sabbesaṃ, yāvakālikasaññinaṃ;

Yāvakālikamicceva, phāṇitaṃ paridīpitaṃ.

821.

Pacchābhattampi bhikkhussa, paccaye sati kevalaṃ;

Kālikā pana vaṭṭanti, purebhattaṃ yathāsukhaṃ.

822.

Labhitvā pana nissaṭṭhaṃ, taṃ tu sattāhakālikaṃ;

Aruādīni makkhetuṃ, sāyituṃ vā na vaṭṭati.

823.

Aññassa pana bhikkhussa, kāyabhoge ca vaṭṭati;

Cajitvā nirapekkhova, labhitvā puna sāyituṃ.

824.

Anāpatti adhiṭṭheti, vissajjeti vinassati;

Acchinditvā ca vissāsaṃ, gaṇhatummattakādino.

825.

Samuṭṭhānādayo sabbe, kathinena samā matā;

Sadākathinacittena, paṭhameneva satthunā.

Bhesajjasikkhāpadakathā.

826.

Māso sesoti gimhānaṃ, pariyeseyya sāṭikaṃ;

Addhamāsova sesoti, katvā paridahe budho.

827.

Katvā pana satuppādaṃ, vassasāṭikacīvaraṃ;

Nipphādentassa bhikkhussa, samaye piṭṭhisammate.

828.

Hoti nissaggiyāpatti, ñātakāññātakādino;

Tesuyeva ca viññattiṃ, katvā nipphādane tathā.

829.

Katvā pana satuppādaṃ, samaye kucchisaññite;

Nipphādentassa bhikkhussa, vatthamaññātakādino.

830.

Tassādinnakapubbesu , vattabhedena dukkaṭaṃ;

Karoto tatra viññattiṃ, nissaggiyamudīritaṃ.

831.

Ovassāpeti ce kāyaṃ, naggo satipi cīvare;

Nhānassa pariyosāne, dukkaṭaṃ vivaṭaṅgaṇe.

832.

Ūnake pana māsasmiṃ, atirekoti saññino;

Tattha vematikassāpi, hoti āpatti dukkaṭaṃ.

833.

Acchinnacīvarassāpi, anāpattāpadāsupi;

Nhānakoṭṭhakavāpīsu, nhāyantassa ca bhikkhuno.

834.

Sañcarittasamuṭṭhānaṃ , kriyaṃ paṇṇattivajjakaṃ;

Kāyakammaṃ vacīkammaṃ, ticittañca tivedanaṃ.

Vassikasāṭikakathā.

835.

Sāmaṃ tu cīvaraṃ datvā, acchindantassa taṃ puna;

Sakasaññāya bhikkhussa, tassa nissaggiyaṃ siyā.

836.

Ekāyeva panāpatti, ekamacchindato siyā;

Bahūni ekabaddhāni, acchindantassa vā tathā.

837.

Visuṃ ṭhitāni ekeka-māharāpayato pana;

Vatthānaṃ gaṇanāyassa, āpattigaṇanā siyā.

838.

‘‘Mayā dinnāni sabbāni, āharā’’ti ca bhāsato;

Ekena vacaneneva, honti āpattiyo bahū.

839.

Āṇāpeti sace aññaṃ, bhikkhuṃ gaṇhāti cīvaraṃ;

Bahūni gaṇhatāṇatto, ekaṃ pācittiyaṃ siyā.

840.

‘‘Mayā dinnāni sabbāni, gaṇhā’’ti vadato pana;

Ekāyassa ca vācāya, honti āpattiyo bahū.

841.

‘‘Saṅghāṭimuttarāsaṅgaṃ, gaṇha gaṇhā’’ti bhāsato;

Hoti vācāya vācāya, āṇāpentassa dukkaṭaṃ.

842.

Vikappanupagaṃ kiñci, ṭhapetvā pacchimaṃ paraṃ;

Aññaṃ pana parikkhāraṃ, chindāpentassa dukkaṭaṃ.

843.

Ṭhapetvā upasampannaṃ, aññesaṃ cīvarādikaṃ;

Acchindatopi bhikkhussa, hoti āpatti dukkaṭaṃ.

844.

Evaṃ anupasampanne, upasampannasaññino;

Tattha vematikassāpi, acchindantassa dukkaṭaṃ.

845.

So vā deti sace tuṭṭho, duṭṭho vissāsameva vā;

Gaṇhatopi anāpatti, tathā ummattakādino.

846.

Adinnādānatulyāva, samuṭṭhānādayo nayā;

Aññatra vedanāyettha, hoti sā dukkhavedanā.

Cīvaracchindanakathā.

847.

Viññāpetvā sace suttaṃ, chabbidhaṃ sānulomikaṃ;

Cīvaraṃ tantavāyehi, vāyāpeti na vaṭṭati.

848.

Sāmaṃ viññāpitaṃ suttaṃ, akappiyamudīritaṃ;

Tantavāyopi viññatto, tathā aññātakādiko.

849.

Viññattatantavāyena, suttenākappiyena ca;

Cīvaraṃ vāyāpentassa, nissaggiyamudīritaṃ.

850.

Vidatthimatte dīghena, hatthamatte tirīyato;

Vīte nissaggiyaṃ vuttaṃ, phalake phalakepi ca.

851.

Teneva kappiyaṃ suttaṃ, vāyāpentassa dukkaṭaṃ;

Tatheva tantavāyena, kappiyena akappiyaṃ.

852.

Ekantarikato vāpi, dīghato vā tirīyato;

Kappiyākappiyeheva, vīte suttehi dukkaṭaṃ.

853.

Kappiyākappiyeheva, tantavāyehi ve kate;

Kappiyākappiyaṃ suttaṃ, missetvā tassa dukkaṭaṃ.

854.

Sace akappiyaṃ suttaṃ, vāreneva vinanti te;

Dassetvāva paricchedaṃ, akappiyavite pana.

855.

Pācittiyaṃ pamāṇasmiṃ, tadūne dukkaṭaṃ siyā;

Itarena vite vatthe, ubhayattheva dukkaṭaṃ.

856.

Dvepi vemaṃ gahetvā vā, ekato vā vinanti ce;

Phalake phalake tassa, dukkaṭaṃ paridīpitaṃ.

857.

Eteneva upāyena, bhede sabbattha sādhukaṃ;

Āpattibhedo viññeyyo, viññunā vinayaññunā.

858.

Kappiyo tantavāyopi, sace suttampi kappiyaṃ;

Cīvaraṃ vāyāpentassa, anāpatti pakāsitā.

859.

Anāpatti parissāve, āyoge aṃsabaddhake;

Samuṭṭhānādayo sabbe, sañcarittasamā matā.

Suttaviññattikathā.

860.

Appavāritañātīnaṃ, tantavāye samecca ce;

Vikappaṃ cīvare bhikkhu, āpajjati na vaṭṭati.

861.

Dīghāyatappitatthāya, suttavaḍḍhanake kate;

Bhikkhu nissaggiyāpattiṃ, āpajjati na saṃsayo.

862.

Bhikkhuno ñātakādīnaṃ, tantavāyesu attano;

Dhanenaññassa catthāya, anāpattiṃ viniddise.

863.

Vāyāpentassa appagghaṃ, mahagghaṃ kattukāmino;

Tathā ummattakādīnaṃ, sesaṃ vuttamanantare.

Pesakārakathā.

864.

Vassaṃvuṭṭhe yamuddissa, bhikkhū dīyati cīvaraṃ;

Pavāraṇāya pubbeva, taṃ hotaccekacīvaraṃ.

865.

Pure pavāraṇāyeva, bhājetvā yadi gayhati;

Vassacchedo na kātabbo, saṅghikaṃ taṃ karoti ce.

866.

Anāpatti adhiṭṭheti, antosamayameva taṃ;

Vissajjeti vikappeti, vinassati ca ḍayhati.

867.

Tassaccāyikavatthassa, kathine tu anatthate;

Parihārekamāsova, dasāhaparamo mato.

868.

Atthate kathine tassa, pañca māsā pakāsitā;

Parihāro munindena, dasāhaparamā pana.

869.

Samuṭṭhānādayo sabbe, kathinena samā matā;

Paṭhamenākriyācittaṃ, ticittañca tivedanaṃ.

Accekacīvarakathā.

870.

Vasitvā pana ce bhikkhu, pubbakattikapuṇṇamaṃ;

Ṭhapetvā cīvaraṃ gāme, paccaye sati tādise.

871.

Chārattaparamaṃ tena, vasitabbaṃ vinā tato;

Uttariṃ vasato doso, vinā saṅghassa sammutiṃ.

872.

Kattikeyeva māsasmiṃ, paṭhamāya pavārito;

Pacchimena pamāṇena, yutte sāsaṅkasammate.

873.

Senāsane vasantova, ṭhapetuṃ ekacīvaraṃ;

Caturaṅgasamāyoge, labhatīti pakāsito.

874.

Yaṃ gāmaṃ gocaraṃ katvā, bhikkhu āraññake vase;

Tasmiṃ gāme ṭhapetuṃ taṃ, māsamekaṃ tu vaṭṭati.

875.

Aññattheva vasantassa, chārattaparamaṃ mataṃ;

Ayamassa adhippāyo, paṭicchanno pakāsito.

876.

Senāsanamathāgantvā, sattamaṃ aruṇaṃ pana;

Uṭṭhāpetuṃ vidūrattā, asakkontassa bhikkhuno.

877.

Gāmasīmampi vā gantvā, vasitvā yattha katthaci;

Cīvarassa pavattiṃ so, ñatvā gacchati vaṭṭati.

878.

Evañcāpi asakkonto, ñatvā tattheva paṇḍito;

Khippaṃ paccuddhare ṭhāne, atireke hi tiṭṭhati.

879.

Vissajjeti anāpatti, vinassati ca ḍayhati;

Acchindane ca vissāse, bhikkhusammutiyāpi vā.

880.

Samuṭṭhānādayo sabbe, kathinena samā matā;

Dutiyena, munindena, tena sāsaṅkasammate.

Sāsaṅkakathā.

881.

Jānaṃ pariṇataṃ lābhaṃ, bhikkhusaṅghassa yo pana;

Attano pariṇāmeyya, tassa nissaggiyaṃ siyā.

882.

Sace ‘‘aññassa dehī’’ti, pariṇāmeti bhikkhuno;

Suddhikaṃ suddhacittena, pācittiyamudīritaṃ.

883.

Cīvaraṃ vā parasseka-mekaṃ vā pana attano;

Pariṇāmeyya ce saddhiṃ, dve pācittiyo siyuṃ.

884.

Saṅghassa pana yaṃ dinnaṃ, taṃ gahetuṃ na vaṭṭati;

Saṅghasseva padātabbo, adentassa parājayo.

885.

Cetiyassa ca saṅghassa, puggalassapi vā pana;

Aññassa poṇamaññassa, pariṇāmeyya dukkaṭaṃ.

886.

Yo panantamaso bhikkhu, sunakhassapi oṇataṃ;

Sunakhassa panaññassa, pariṇāmeyya dukkaṭaṃ.

887.

Idañhi tisamuṭṭhānaṃ, kriyaṃ saññāvimokkhakaṃ;

Kāyakammaṃ vacīkammaṃ, ticittañca tivedanaṃ.

Pariṇatakathā.

Pattavaggo tatiyo.

888.

Tenekavatthuggataraṅgamālaṃ;

Sīlantamāpattivipattigāhaṃ;

Taranti paññattimahāsamuddaṃ;

Vinicchayaṃ ye panimaṃ taranti.

Iti vinayavinicchaye nissaggiyakathā niṭṭhitā.

Pācittiyakathā

889.

Sampajānamusāvāde , pācittiyamudīritaṃ;

Davā ravā bhaṇantassa, na dosummattakādino.

890.

Aññatthāpattiyo pañca, musāvādassa kāraṇā;

Samuṭṭhānādayo sabbe, adinnādānatulyakā.

Sampajānamusāvādakathā.

891.

Jātiādīsu vuttesu, dasasvakkosavatthusu;

Bhūtena vā abhūtena, yena kenaci vatthunā.

892.

Yāya kāyaci bhāsāya, hatthamuddāya vā pana;

Pārājikamanāpannaṃ, bhikkhumāpannameva vā.

893.

Aññatraññāpadesena, omasantassa bhikkhuno;

Tattha pācittiyāpatti, sambuddhena pakāsitā.

894.

Tehevaññāpadesena , pāḷimuttapadehipi;

Sabbatthānupasampannaṃ, akkosantassa dukkaṭaṃ.

895.

Anakkositukāmassa, kevalaṃ davakamyatā;

Vadato pana sabbattha, dubbhāsitamudīritaṃ.

896.

Paviṭṭhānupasampanna-ṭṭhāne idha ca bhikkhunī;

Anāpatti purakkhatvā, atthadhammānusāsaniṃ.

897.

Vadato pana bhikkhussa, samuṭṭhānādayo nayā;

Anantarasamā vuttā, dukkhā hotettha vedanā.

Omasavādakathā.

898.

Āpatti bhikkhupesuññe, duvidhākārato siyā;

Attano piyakāmassa, parabhedatthinopi vā.

899.

Akkosantassa pariyāya-pāḷimuttanayehi ca;

Vacanassupasaṃhāre, hoti āpatti dukkaṭaṃ.

900.

Tathā anupasampanna-akkosaṃ haratopi ca;

Ṭhitā anupasampanna-ṭṭhāne idha ca bhikkhunī.

901.

Na ceva piyakāmassa, na ca bhedatthinopi vā;

Pāpānaṃ garahatthāya, vadantassa ca bhikkhuno.

902.

Tathā ummattakādīnaṃ, anāpattīti dīpitā;

Samuṭṭhānādayo sabbe, adinnādānasādisā.

Pesuññakathā.

903.

Ṭhapetvā bhikkhuniṃ bhikkhuṃ, aññena piṭakattayaṃ;

Dhammaṃ saha bhaṇantassa, tassa pācittiyaṃ siyā.

904.

Rājovādādayo vuttā, mahāpaccariyādisu;

Anāruḷhesu saṅgītiṃ, āpattijanakāti hi.

905.

Dukkaṭaṃ hoti bhikkhusmiṃ, tathā bhikkhuniyāpi ca;

Bhikkhussānupasampanna-saññino vimatissa vā.

906.

Ekato uddisāpeti, sajjhāyaṃ vā karoti yo;

Bhaṇantaṃ paguṇaṃ ganthaṃ, opāteti ca yo pana.

907.

Tassa cānupasampanna-santike gaṇhatopi ca;

Uddesaṃ tu anāpatti, bhaṇane tena ekato.

908.

Vācato ca samuṭṭhāti, vācācittadvayāpi ca;

Samuṭṭhānamidaṃ vuttaṃ, padasodhammasaññitaṃ.

Padasodhammakathā.

909.

Sabbacchannaparicchanne, nipajjeyya sace pana;

Yebhuyyena paricchanne, channe senāsanepi vā.

910.

Tissannaṃ pana rattīnaṃ, uddhaṃ yo pana rattiyaṃ;

Ṭhapetvā bhikkhuṃ aññena, tassa pācittiyaṃ siyā.

911.

Vatthuṃ yaṃ pana niddiṭṭhaṃ, methunassa pahonakaṃ;

Āpatyantamaso tena, tiracchānagatenapi.

912.

Nipanne upasampanne, itaro ce nipajjati;

Itarasmiṃ nipanne vā, sace bhikkhu nipajjati.

913.

Ubhinnaṃ uṭṭhahitvā vā, nipajjanapayogato;

Āpattānupasampanna-gaṇanāyapi vā siyā.

914.

Sace pidhāya vā gabbhaṃ, nipajjatipidhāya vā;

Āpattatthaṅgate sūriye, catutthadivase siyā.

915.

Diyaḍḍhahatthubbedhena , pākāracayanādinā;

Parikkhittampi taṃ sabbaṃ, parikkhittanti vuccati.

916.

Bhikkhussantamaso dussa-kuṭiyaṃ vasatopi ca;

Sahaseyyāya āpatti, hotīti paridīpito.

917.

Sabbacchannaparicchanna-yebhuyyādippabhedato;

Satta pācittiyānettha, daṭṭhabbāni subuddhinā.

918.

Aḍḍhacchannaparicchanne, dukkaṭaṃ paridīpitaṃ;

Sabbacūḷaparicchanna-channādīhipi pañcadhā.

919.

Anāpatti dirattaṃ vā, tirattaṃ vasato saha;

Aruṇassa pureyeva, tatiyāya ca rattiyā.

920.

Nikkhamitvā vasantassa, puna saddhiñca bhikkhuno;

Tathā sabbaparicchanna-sabbacchannādikepi ca.

921.

Evaṃ anupasampanne, nipannepi nisīdato;

Sesā eḷakalomena, samuṭṭhānādayo samā.

Sahaseyyakathā.

922.

Sace tadahujātāya, api yo mānusitthiyā;

Sahaseyyaṃ pakappeyya, tassa pācittiyaṃ siyā.

923.

Dissamānakarūpāya, yakkhiyā petiyā saha;

Rattiyaṃ yo nipajjeyya, deviyā paṇḍakena vā.

924.

Methunavatthubhūtāya, tiracchānagatitthiyā;

Vatthūnaṃ gaṇanāyassa, hoti āpatti dukkaṭaṃ.

925.

Idhekadivaseneva , āpatti paridīpitā;

Seso anantare vutta-sadisova vinicchayo.

Dutiyasahaseyyakathā.

926.

Uddhaṃ chappañcavācāhi, viññuṃ purisaviggahaṃ;

Vinā dhammaṃ bhaṇantassa, hoti pācitti itthiyā.

927.

Gāthāpādo panekova, ekavācāti saññito;

Padasodhammaṃ niddiṭṭhaṃ, dhammamaṭṭhakathampi vā.

928.

Channaṃ upari vācānaṃ, padādīnaṃ vasā pana;

Desentassa siyāpatti, padādigaṇanāya ca.

929.

Nimminitvā ṭhitenāpi, saddhiṃ purisaviggahaṃ;

Yakkhenapi ca petena, tiracchānagatenapi.

930.

Ṭhitassa mātugāmassa, dhammaṃ yo pana bhāsati;

Channaṃ upari vācānaṃ, tassa pācittiyaṃ siyā.

931.

Purise itthisaññissa, vimatissa ca paṇḍake;

Uttari chahi vācāhi, vadato hoti dukkaṭaṃ.

932.

Itthirūpaṃ gahetvāna, ṭhitānaṃ bhāsatopi ca;

Dukkaṭaṃ yakkhipetīnaṃ, tiracchānagatitthiyā.

933.

Purise sati viññusmiṃ, sayaṃ uṭṭhāya vā puna;

Desentassa nisīditvā, mātugāmassa vā tathā.

934.

Aññissā puna aññissā, itthiyā bhaṇatopi ca;

Chahi pañcahi vācāhi, anāpatti pakāsitā.

935.

Padasodhammatulyāva, samuṭṭhānādayo matā;

Ayameva visesoti, kriyākriyamidaṃ pana.

Dhammadesanākathā.

936.

Mahaggataṃ paṇītaṃ vā, ārocentassa bhikkhuno;

Ṭhapetvā bhikkhuniṃ bhikkhuṃ, bhūte pācittiyaṃ siyā.

937.

No ce jānāti so vuttaṃ, ārocentassa bhikkhuno;

Pariyāyavacane cassa, hoti āpatti dukkaṭaṃ.

938.

Anāpatti tathārūpe, kāraṇe sati bhāsato;

Sabbassapi ca sīlādiṃ, vadato ādikammino.

939.

Ummattakapadaṃ ettha, na vuttaṃ tadasambhavā;

Bhūtārocanakaṃ nāma, samuṭṭhānamidaṃ mataṃ.

940.

Kāyato vācato kāya-vācato ca tidhā siyā;

Kusalābyākateheva, dvicittañca dvivedanaṃ.

Bhūtārocanakathā.

941.

Āpattiṃ pana duṭṭhullaṃ, ārocentassa bhikkhuno;

Āpattānupasampanne, ṭhapetvā bhikkhusammutiṃ.

942.

Saṅghādisesamāpanno, mocetvā asuciṃ ayaṃ;

Ghaṭetvā vatthunāpattiṃ, vadantasseva vajjatā.

943.

Idha saṅghādisesāva, duṭṭhullāpattiyo matā;

Tasmā suddhassa duṭṭhullaṃ, vadaṃ pācittiyaṃ phuse.

944.

Aduṭṭhullāya duṭṭhulla-saññino vimatissa vā;

Āpattiyopi vā sesā, ārocentassa dukkaṭaṃ.

945.

Tathā anupasampanne, duṭṭhullaṃ pañcadhā mataṃ;

Ajjhācāramaduṭṭhullaṃ, ārocetuṃ na vaṭṭati.

946.

Vatthuṃ vā pana āpattiṃ, ārocentassa kevalaṃ;

Anāpattīti ñātabbaṃ, bhikkhusammutiyā tathā.

947.

Evamummattakādīnaṃ, samuṭṭhānādayo nayā;

Adinnādānatulyāva, vedanā dukkhavedanā.

Duṭṭhullārocanakathā.

948.

Khaṇeyya vā khaṇāpeyya, pathaviṃ yo akappiyaṃ;

Bhedāpeyya ca bhindeyya, tassa pācittiyaṃ siyā.

949.

Sayameva khaṇantassa, pathaviṃ pana bhikkhuno;

Pahārasmiṃ pahārasmiṃ, pācittiyamudīritaṃ.

950.

Āṇāpentassa ekāva, divasaṃ khaṇatopi ca;

Punappunāṇāpentassa, vācato vācato siyā.

951.

‘‘Khaṇa pokkharaṇiṃ vāpiṃ, āvāṭaṃ khaṇa kūpakaṃ’’;

Iccevaṃ tu vadantassa, koci doso na vijjati.

952.

‘‘Imaṃ khaṇa ca okāsaṃ, idha pokkharaṇiṃ khaṇa;

Imasmiṃ khaṇa okāse’’, vattumevaṃ na vaṭṭati.

953.

‘‘Kandaṃ khaṇa kurundaṃ vā, thūṇaṃ khaṇa ca khāṇukaṃ;

Mūlaṃ khaṇa ca tālaṃ vā’’, evaṃ vadati vaṭṭati.

954.

‘‘Imaṃ mūlaṃ imaṃ valliṃ, imaṃ tālaṃ imaṃ naḷaṃ;

Khaṇā’’ti niyametvāna, vattuṃ pana na vaṭṭati.

955.

Ussiñcituṃ sace sakkā, ghaṭehi tanukaddamo;

Bhikkhunā apanetabbo, bahalaṃ na ca vaṭṭati.

956.

Bhijjitvā nadiyādīnaṃ, patitaṃ toyasantike;

Taṭaṃ vaṭṭhaṃ vikopetuṃ, cātumāsampi vaṭṭati.

957.

Sace patati toyasmiṃ, deve vuṭṭhepi vaṭṭati;

Cātumāsamatikkante, toye devo hi vassati.

958.

Pāsāṇapiṭṭhiyaṃ soṇḍiṃ, khaṇanti yadi tattha tu;

Rajaṃ patati ce pubbaṃ, pacchā devobhivassati.

959.

Sodhetuṃ bhindituṃ anto-cātumāsaṃ tu vaṭṭati;

Cātumāsakato uddhaṃ, vikopetuṃ na vaṭṭati.

960.

Vārinā paṭhamaṃ puṇṇe, pacchā patati ce rajaṃ;

Taṃ vaṭṭati vikopetuṃ, toye devo hi vassati.

961.

Allīyati phusāyante, piṭṭhipāsāṇake rajaṃ;

Cātumāsaccaye tampi, vikopetuṃ na vaṭṭati.

962.

Sace akatapabbhāre, vammiko pana uṭṭhito;

Yathāsukhaṃ vikopeyya, cātumāsaccayepi ca.

963.

Abbhokāse sace vaṭṭho, cātumāsaṃ tu vaṭṭati;

Rukkhe upacikādīnaṃ, mattikāyapi so nayo.

964.

Mūsikukkara gokaṇṭa-gaṇḍuppādamalesupi;

Ayameva nayo vutto, asambaddhesu bhūmiyā.

965.

Teheva sadisā honti, kasinaṅgalamattikā;

Acchinnā bhūmisambandhā, sā jātapathavī siyā.

966.

Senāsanampi acchannaṃ, vinaṭṭhachadanampi vā;

Cātumāsakato uddhaṃ, ovaṭṭhaṃ na vikopaye.

967.

Tato ‘‘gopānasiṃ bhittiṃ, thambhaṃ vā padarattharaṃ;

Gaṇhissāmī’’ti saññāya, gahetuṃ pana vaṭṭati.

968.

Gaṇhantassiṭṭhakādīni, sace patati mattikā;

Anāpatti siyāpatti, mattikaṃ yadi gaṇhati.

969.

Atinto mattikāpuñjo, antogehe sace siyā;

Anovaṭṭho ca bhikkhūnaṃ, sabbadā hoti kappiyo.

970.

Vuṭṭhe puna ca gehasmiṃ, gehaṃ chādenti taṃ sace;

Cātumāsaccaye sabbo, tinto hoti akappiyo.

971.

Yattakaṃ tattha tintaṃ tu, tattakaṃ hotyakappiyaṃ;

Atintaṃ tattha yaṃ yaṃ tu, taṃ taṃ hoti hi kappiyaṃ.

972.

Temito vārinā so ce, ekābaddhova bhūmiyā;

Pathavī ceva sā jātā, na vaṭṭati tato paraṃ.

973.

Abbhokāse ca pākāro, ovaṭṭho mattikāmayo;

Cātumāsaccaye ‘‘jātā, pathavī’’ti pavuccati.

974.

Tattha laggaṃ rajaṃ saṇhaṃ, aghaṃsantova mattaso;

Chupitvā allahatthena, sace gaṇhāti vaṭṭati.

975.

Sace iṭṭhakapākāro, yebhuyyakathale pana;

Ṭhāne tiṭṭhati so tasmā, vikopeyya yathāsukhaṃ.

976.

Abbhokāse ṭhitaṃ thambhaṃ, cāletvā panito cito;

Pathaviṃ tu vikopetvā, gahetuṃ na ca vaṭṭati.

977.

Aññampi sukkharukkhaṃ vā, khāṇukaṃ vāpi gaṇhato;

Ayameva nayo doso, ujumuddharato na ca.

978.

Pāsāṇaṃ yadi vā rukkhaṃ, uccāletvā pavaṭṭati;

Na doso suddhacittassa, sace pathavi bhijjati.

979.

Phālentānampi dārūni, sākhādīni ca kaḍḍhato;

Ayameva nayo vutto, bhūmiyaṃ suddhacetaso.

980.

Kaṇṭakaṃ sūcimaṭṭhiṃ vā, khilaṃ vā bhūmiyaṃ pana;

Ākoṭetuṃ pavesetuṃ, bhikkhuno na ca vaṭṭati.

981.

‘‘Ahaṃ passāvadhārāya, bhindissāmī’’ti mediniṃ;

Bhikkhussa pana passāva-mevaṃ kātuṃ na vaṭṭati.

982.

Anāpatti karontassa, sace bhijjati medinī;

Samajjato samaṃ kātuṃ, ghaṃsituṃ na ca vaṭṭati.

983.

Pādaṅguṭṭhena vā bhūmiṃ, likhitumpi na vaṭṭati;

Bhindantena ca pādehi, tathā caṅkamitumpi vā.

984.

Pathaviṃ allahatthena, chupitvā sukhumaṃ rajaṃ;

Aghaṃsanto gahetvā ce, hatthaṃ dhovati vaṭṭati.

985.

Sayaṃ dahati ce bhūmiṃ, dahāpeti parehi vā;

Āpattantamaso pattaṃ, dahantassāpi bhikkhuno.

986.

Ṭhānesu yattakesvaggiṃ, deti dāpeti vā pana;

Tattakāneva bhikkhussa, honti pācittiyānipi.

987.

Ṭhapetuṃ bhikkhuno aggiṃ, bhūmiyaṃ na ca vaṭṭati;

Kapāle pattapacane, ṭhapetuṃ pana vaṭṭati.

988.

Aggiṃ upari dārūnaṃ, ṭhapetuṃ na ca vaṭṭati;

Dahanto tāni gantvā so, bhūmiṃ dahati ce pana.

989.

Eseva ca nayo vutto, iṭṭhakāvāsakādisu;

Ṭhapetuṃ iṭṭhakādīnaṃ, matthakesveva vaṭṭati.

990.

Kasmā panāti ce? Tesa-manupādānabhāvato;

Khāṇuke sukkharukkhe vā, aggiṃ dātuṃ na vaṭṭati.

991.

Anāpatti tiṇukkaṃ tu, gahetvā pana gacchato;

Ḍayhamāne tu hatthasmiṃ, sace pāteti bhūmiyaṃ.

992.

Puna taṃ patitaṭṭhāne, datvā tassa panindhanaṃ;

Aggiṃ vaṭṭati kātunti, mahāpaccariyaṃ rutaṃ.

993.

Tassāpathaviyaṃyeva, pathavīti ca saññino;

Vimatissubhayatthāpi, dukkaṭaṃ pariyāputaṃ.

994.

Anāpatti ‘‘imaṃ jāna, imamāhara dehi’’ti;

Vadantassa, sacittañca, tisamuṭṭhānameva ca.

Pathavīkhaṇanakathā.

Musāvādavaggo paṭhamo.

995.

Bhavantassa ca bhūtassa, bhūtagāmassa bhikkhuno;

Pātabyatānimittaṃ tu, pācittiyamudīritaṃ.

996.

Udakaṭṭho thalaṭṭhoti, duvidho hoti so pana;

Tilabījādiko tattha, sapaṇṇopi apaṇṇako.

997.

Udakaṭṭhoti viññeyyo, sabbo sevālajātiko;

Vikopentassa taṃ sabbaṃ, tassa pācittiyaṃ siyā.

998.

Viyūhitvā tu hatthena, nhāyituṃ pana vaṭṭati;

Hoti tassa ca sabbampi, ṭhānañhi sakalaṃ jalaṃ.

999.

Udakena vinā cecca, taṃ panuddharituṃ jalā;

Na ca vaṭṭati bhikkhussa, ṭhānasaṅkamanañhi taṃ.

1000.

Udakenukkhipitvā taṃ, pakkhipantassa vārisu;

Vaṭṭatīti ca niddiṭṭhaṃ, sabbaaṭṭhakathāsupi.

1001.

Jale vallitiṇādīni, uddharantassa toyato;

Vikopentassa vā tattha, hoti pācitti bhikkhuno.

1002.

Parehuppāṭitānettha, vikopentassa dukkaṭaṃ;

Gacchanti hi yato tāni, bījagāmena saṅgahaṃ.

1003.

Thalaṭṭhe chinnarukkhānaṃ, ṭhito haritakhāṇuko;

Uddhaṃ vaḍḍhanako tassa, bhūtagāmena saṅgaho.

1004.

Nāḷikerādikānampi, khāṇu uddhaṃ na vaḍḍhati;

Tasmā tassa kato hoti, bījagāmena saṅgaho.

1005.

Tathā kadaliyā khāṇu, phalitāya pakāsito;

Aphalitāya yo khāṇu, bhūtagāmena so mato.

1006.

Phalitā kadalī yāva, nīlapaṇṇā ca tāva sā;

Naḷaveḷutiṇādīna-mayameva vinicchayo.

1007.

Aggato pana paṭṭhāya, yadāyaṃ veḷu sussati;

Tadā saṅgahito hoti, bījagāmena nāmaso.

1008.

Indasālādirukkhānaṃ, bījagāmena saṅgaho;

Chinditvā ṭhapitānaṃ tu, viññeyyo vinayaññunā.

1009.

Maṇḍapādīnamatthāya, nikkhaṇanti ca te sace;

Niggate mūlapaṇṇasmiṃ, bhūtagāmena saṅgaho.

1010.

Mūlamattepi vā yesaṃ, paṇṇamattepi vā pana;

Niggatepi kato tesaṃ, bījagāmena saṅgaho.

1011.

Sakandā pana tālaṭṭhi, bījagāmoti vuccati;

Pattavaṭṭi yadā nīlā, niggacchati tadā na ca.

1012.

Nāḷikeratacaṃ bhitvā, dantasūcīva aṅkuro;

Niggacchati tadā sopi, bījagāmoti vuccati.

1013.

Migasiṅgasamānāya, satiyā pattavaṭṭiyā;

Aniggatepi mūlasmiṃ, bhūtagāmoti vuccati.

1014.

Na honti haritā yāva, vīhiādīnamaṅkurā;

Niggatesupi paṇṇesu, bījagāmena saṅgaho.

Cattāro bhāṇavārā niṭṭhitā.

1015.

Ambajambuṭṭhikādīna-meseva ca vinicchayo;

Vandākā vāpi aññaṃ vā, rukkhe jāyati yaṃ pana.

1016.

Rukkhovassa siyā ṭhānaṃ, vikopetuṃ na vaṭṭati;

Amūlavalliādīna-mayameva vinicchayo.

1017.

Pākārādīsu sevālo, aggabījanti vuccati;

Yāva dve tīṇi pattāni, na sañjāyanti tāva so.

1018.

Pattesu pana jātesu, vatthu pācittiyassa so;

Ghaṃsitvā pana taṃ tasmā, apanetuṃ na vaṭṭati.

1019.

Sevāle bahi pānīya-ghaṭādīnaṃ tu dukkaṭaṃ;

Abbohārova so anto, pūvādīsupi kaṇṇakaṃ.

1020.

Pāsāṇadaddusevāla-seleyyappabhutīni ca;

Honti dukkaṭavatthūni, apattānīti niddise.

1021.

Pupphitaṃ tu ahicchattaṃ, abbohārikataṃ gataṃ;

Sace taṃ makuḷaṃ hoti, hoti dukkaṭavatthukaṃ.

1022.

Rukkhe tacaṃ vikopetvā, tathā pappaṭikampi ca;

Niyyāsampi panallasmiṃ, gahetuṃ na ca vaṭṭati.

1023.

Nuhiādīsu rukkhesu, tālapaṇṇādikesu vā;

Likhato tatthajātesu, pācittiyamudīraye.

1024.

Pupphaṃ paṇḍupalāsaṃ vā, phalaṃ vā pakkameva vā;

Pātentassa ca cāletvā, pācittiyamudīritaṃ.

1025.

Nāmetvā phaliniṃ sākhaṃ, dātuṃ vaṭṭati gaṇhato;

Sayaṃ khāditukāmo ce, dātumevaṃ na vaṭṭati.

1026.

Ukkhipitvā paraṃ kañci, gāhāpetumpi vaṭṭati;

Pupphāni ocinantesu, ayameva vinicchayo.

1027.

Yesaṃ ruhati rukkhānaṃ, sākhā tesampi sākhinaṃ;

Kappiyaṃ tamakāretvā, vikopentassa dukkaṭaṃ.

1028.

Ayameva nayo alla-siṅgiverādikesupi;

Dukkaṭaṃ bījagāmesu, niddiṭṭhattā mahesinā.

1029.

‘‘Rukkhaṃ chinda lataṃ chinda, kandaṃ mūlampi uddhara;

Uppāṭehī’’ti vattumpi, vaṭṭatevāniyāmato.

1030.

‘‘Ambaṃ jambumpi nimbaṃ vā, chinda bhinduddharā’’ti vā;

Gahetvā pana nāmampi, vaṭṭatevāniyāmato.

1031.

‘‘Imaṃ rukkhaṃ imaṃ valliṃ, imaṃ challiṃ imaṃ lataṃ;

Chinda bhindā’’ti vā vattuṃ, niyametvā na vaṭṭati.

1032.

Pūretvā ucchukhaṇḍānaṃ, pacchiyo āharanti ce;

Sabbameva kataṃ hoti, ekasmiṃ kappiye kate.

1033.

Ekato pana baddhāni, ucchudārūni honti ce;

Kappiyaṃ karonto pana, dāruṃ vijjhati vaṭṭati.

1034.

Valliyā rajjuyā vāpi, yāya baddhāni tāni hi;

Bhājanena samānattā, taṃ vijjhati na vaṭṭati.

1035.

Bhattaṃ maricapakkehi, missetvā āharanti ce;

Ekasitthepi bhattassa, sace vijjhati vaṭṭati.

1036.

Ayameva nayo vutto, tilataṇḍulakādisu;

Ekābaddhe kapitthepi, kaṭāhe kappiyaṃ kare.

1037.

Kaṭāhaṃ yadi muñcitvā, anto carati miñjakaṃ;

Bhindāpetvā kapitthaṃ taṃ, kāretabbaṃ tu kappiyaṃ.

1038.

Abhūtagāmabījesu, bhūtagāmādisaññino;

Tattha vematikassāpi, hoti āpatti dukkaṭaṃ.

1039.

Atathāsaññino tattha, asañciccāsatissa ca;

Ummattakādikānañca, anāpatti pakāsitā.

1040.

Idañca tisamuṭṭhānaṃ, kriyaṃ saññāvimokkhakaṃ;

Kāyakammaṃ vacīkammaṃ, ticittañca tivedanaṃ.

Bhūtagāmakathā.

1041.

Kate saṅghena kammasmiṃ, aññavādavihesake;

Tathā puna karontassa, hoti pācittiyadvayaṃ.

1042.

Tikapācittiyaṃ dhamme, adhamme tikadukkaṭaṃ;

Kamme aropite cevaṃ, vadantassa ca dukkaṭaṃ.

1043.

Āpattiṃ vāpi āpannaṃ, ajānantassa, ‘‘bhaṇḍanaṃ;

Bhavissatī’’ti saññissa, gilānassa na dosatā.

1044.

Adinnādānatulyāva, samuṭṭhānādayo nayā;

Kriyākriyamidaṃ vuttaṃ, vedanā dukkhavedanā.

Aññavādakathā.

1045.

Ayasaṃ kattukāmova, sammatassa hi bhikkhuno;

Vadanto upasampanne, ujjhāpeti ca khīyati.

1046.

Tasmiṃ vatthudvaye tassa, hoti pācittiyadvayaṃ;

Tikapācittiyaṃ dhamme, adhamme tikadukkaṭaṃ.

1047.

Avaṇṇaṃnupasampanna-santike pana bhikkhuno;

Asammatassa bhikkhussa, bhāsato yassa kassaci.

1048.

Sāmaṇerassa vā vaṇṇaṃ, sammatāsammatassapi;

Vadato dukkaṭaṃ hoti, yassa kassaci santike.

1049.

Chandādīnaṃ vaseneva, karontaṃ bhaṇato pana;

Anāpatti kriyāsesa-manantarasamaṃ mataṃ.

Ujjhāpanakathā.

1050.

Ajjhokāse tu mañcādiṃ, attano vā parassa vā;

Atthāya santharāpetvā, santharitvāpi vā pana.

1051.

Nevuddhareyya saṅghassa, uddharāpeyya vā na taṃ;

Pakkamanto sace tassa, hoti pācitti bhikkhuno.

1052.

Vassike caturo māse, sace devo na vassati;

Ajjhokāse tathā cāpi, ṭhapetuṃ na ca vaṭṭati.

1053.

Yattha vassati hemante, cattāro aparepi ca;

Ṭhapetuṃ tattha mañcādiṃ, aṭṭha māse na vaṭṭati.

1054.

Kākādīnaṃ nivāsasmiṃ, rukkhamūle kadācipi;

Mañcādiṃ pana saṅghassa, ṭhapetuṃ na ca vaṭṭati.

1055.

Aññassatthāya yaṃ kiñci, santhataṃ yadi saṅghikaṃ;

Yattha katthaci vā ṭhāne, yena kenaci bhikkhunā.

1056.

Yāva so na nisīdeyya, ‘‘gacchā’’ti na vadeyya vā;

Tāva santhārakasseva, bhāro tanti pavuccati.

1057.

Sace taṃ sāmaṇerena, santharāpeti santhataṃ;

Santharāpitabhikkhussa, palibodhoti dīpito.

1058.

Santhataṃ bhikkhunā taṃ ce, bhāro tasseva tāva taṃ;

Yāva āṇāpako tattha, āgantvā na nisīdati.

1059.

Bhikkhuṃ vā sāmaṇeraṃ vā, ārāmikamupāsakaṃ;

Anāpucchā niyyātetvā, saṅghikaṃ sayanāsanaṃ.

1060.

Leḍḍuppātamatikkamma, gacchato paṭhame pade;

Dukkaṭaṃ, dutiye vāre, pācittiyamudīritaṃ.

1061.

Ṭhatvā bhojanasālāyaṃ, vatvā yo sāmaṇerakaṃ;

Asukasmiṃ divāṭṭhāne, paññāpehīti mañcakaṃ.

1062.

Nikkhamitvā sace tasmā, ṭhānā aññattha gacchati;

Pāduddhārena so bhikkhu, kāretabboti dīpito.

1063.

Tikapācittiyaṃ vuttaṃ, tikātītena satthunā;

Tathā puggalike tena, dīpitaṃ tikadukkaṭaṃ.

1064.

Cimiliṃ taṭṭikaṃ cammaṃ, phalakaṃ pādapuñchaniṃ;

Bhūmattharaṇakaṃ vāpi, uttarattharaṇampi vā.

1065.

Dārumattikabhaṇḍāni , pattādhārakameva vā;

Abbhokāse ṭhapetvā taṃ, gacchato hoti dukkaṭaṃ.

1066.

Sace āraññakenāpi, anovasse ca no sati;

Laggetvā pana rukkhasmiṃ, gantabbaṃ tu yathāsukhaṃ.

1067.

Yathā upacikādīhi, na khajjati na lujjati;

Tathā katvāpi taṃ sabbaṃ, gantuṃ pana ca vaṭṭati.

1068.

Anāpattuddharāpetvā, āpucchitvāpi gacchato;

Attano santake ruddhe, āpadāsupi bhikkhuno.

1069.

Samuṭṭhānādayo sabbe, kathinena samā matā;

Kriyākriyamidaṃ vutta-mayameva visesatā.

Paṭhamasenāsanakathā.

1070.

Bhisicimilikā bhūma-ttharaṇaṃ uttarattharaṃ;

Taṭṭikā cammakhaṇḍo ca, paccattharanisīdanaṃ.

1071.

Santhāro tiṇapaṇṇānaṃ, seyyā dasavidhā siyā;

Sabbacchannaparicchanne, vihāre bhikkhu yo pana.

1072.

Etaṃ dasavidhaṃ seyyaṃ, santharitvāpi vā sayaṃ;

Anuddharitvānāpucchā, atikkamati taṃ sace.

1073.

Ārāmassūpacāraṃ vā, parikkhepaṃ panassa vā;

Paṭhame dukkaṭaṃ pāde, pācitti dutiye siyā.

1074.

Senāsanassa seyyāya, ubhayesaṃ vināsato;

Gacchato santharitvanto-gabbhe pācitti vaṇṇitā.

1075.

Upacāre vihārassa, dukkaṭaṃ maṇḍapādike;

Gacchato santharitvā vā, seyyāmattaṃ vināsato.

1076.

Tikapācittiyaṃ vuttaṃ, saṅghike dasavatthuke;

Tathā puggalike tassa, dīpitaṃ tikadukkaṭaṃ.

1077.

Anāpattuddharitvā vā, āpucchaṃ vāpi gacchato;

Palibuddhepi vāññena, attano santakepi vā.

1078.

Sāpekkhova ca gantvā taṃ, tattha ṭhatvāpi pucchati;

Samuṭṭhānādayo sabbe, anantarasamā matā.

Dutiyasenāsanakathā.

1079.

Yo pubbupagataṃ bhikkhuṃ, jānaṃ anupakhajja ca;

Kappeyya saṅghikāvāse, seyyaṃ pācittiyassa ce.

1080.

Pādadhovanapāsāṇā, pavisantassa bhikkhuno;

Yāva taṃ mañcapīṭhaṃ vā, nikkhamantassa vā pana.

1081.

Mañcapīṭhakato yāva, passāvaṭṭhānameva tu;

Etthantare idaṃ ṭhānaṃ, upacāroti vuccati.

1082.

Tattha bādhetukāmassa, upacāre tu bhikkhuno;

Dasasvaññataraṃ seyyaṃ, santharantassa dukkaṭaṃ.

1083.

Nisīdantassa vā tattha, nipajjantassa vā pana;

Tathā dvepi karontassa, hoti pācittiyadvayaṃ.

1084.

Punappunaṃ karontassa, payogagaṇanāvasā;

Tikapācittiyaṃ vuttaṃ, puggale tikadukkaṭaṃ.

1085.

Vuttūpacāraṃ muñcitvā, seyyaṃ santharatopi vā;

Vihārassūpacāre vā, ajjhokāsepi vā pana.

1086.

Santharāpayato vāpi, tattha tassa nisīdato;

Sabbattha dukkaṭaṃ vuttaṃ, nivāso ca nivārito.

1087.

Anāpatti gilānassa, sītāduppīḷitassa vā;

Āpadāsupi bhikkhussa, tathā ummattakādino.

1088.

Samuṭṭhānādayo sabbe, paṭhamantimavatthunā;

Sadisāti ca viññeyyā, hotīdaṃ dukkhavedanaṃ.

Anupakhajjakathā.

1089.

Vihārā saṅghikā bhikkhuṃ, nikkaḍḍheyya sace pana;

Nikkaḍḍhāpeyya vā kuddho, tassa pācittiyaṃ siyā.

1090.

Bahubhūmāpi pāsādā, payogenekakena yo;

Nikkaḍḍheti sace tassa, ekā pācitti dīpitā.

1091.

Ṭhapetvā ca ṭhapetvā ca, nikkaḍḍhantassa antarā;

Dvārānaṃ gaṇanāyassa, honti pācittiyo pana.

1092.

‘‘Nikkhamā’’ti vadantassa, vācāyapi ayaṃ nayo;

Āṇattiyā khaṇeyeva, āṇāpentassa dukkaṭaṃ.

1093.

Sace so sakimāṇatto, dvārepi bahuke pana;

Atikkāmeti ekāva, bahukāni bahūni ce.

1094.

Tassūpaṭṭhānasālādi-vihārassūpacārato ;

Kāyenapi ca vācāya, tathā nikkaḍḍhanepi ca.

1095.

Vihārassūpacārā vā, vihārā vāpi cetaraṃ;

Nikkaḍḍhantassa sabbesaṃ, parikkhārampi dukkaṭaṃ.

1096.

Asambaddhesu bhikkhussa, parikkhāresu paṇḍito;

Vatthūnaṃ gaṇanāyassa, dukkaṭaṃ paridīpaye.

1097.

Antevāsimalajjiṃ vā, tathā saddhivihārikaṃ;

Nikkaḍḍhantassa ummattaṃ, sayaṃ ummattakassa ca.

1098.

Attano vasanaṭṭhānā, tathā vissāsikassa vā;

Parikkhārañca vā tesaṃ, anāpatti pakāsitā.

1099.

Saṅghārāmāpi sabbasmā, tathā kalahakārakaṃ;

Idaṃ tu tisamuṭṭhānaṃ, vedanā dukkhavedanā.

Nikkaḍḍhanakathā.

1100.

Majjhimāsīsaghaṭṭāya, vehāsakuṭiyūpari;

Āhaccapādake mañce, pīṭhe vā pana bhikkhuno.

1101.

Nisīdantassa vā tasmiṃ, nipajjantassa vā pana;

Payogagaṇanāyeva, tassa pācittiyo siyuṃ.

1102.

Tikapācittiyaṃ vuttaṃ, puggale tikadukkaṭaṃ;

Heṭṭhā aparibhoge vā, sīsaghaṭṭāya vā pana.

1103.

Avehāsavihāre vā, attano santakepi vā;

Vissāsikavihāre vā, na dosummattakādino.

1104.

Yattha paṭāṇi vā dinnā, tattha ṭhatvā lageti vā;

Idameḷakalomena, samuṭṭhānaṃ samaṃ mataṃ.

Vehāsakuṭikathā.

1105.

Yāva dvārassa kosamhā, aggaḷaṭṭhapanāya tu;

Bhikkhunā limpitabbaṃ vā, lepāpetabbameva vā.

1106.

Ñeyyo ālokasandhīnaṃ, parikammepyayaṃ nayo;

Chadanassa dvattipariyāyaṃ, ṭhitena harite pana.

1107.

Adhiṭṭheyyaṃ tato uddhaṃ, adhiṭṭheti sace pana;

Tassa pācittiyaṃ hoti, dukkaṭaṃ tattha tiṭṭhato.

1108.

Piṭṭhivaṃse ṭhito koci, chadanassa mukhavaṭṭiyā;

Yasmiṃ ṭhāne ṭhitaṃ bhikkhuṃ, olokento na passati.

1109.

Tasmiṃ ṭhāne pana ṭhātuṃ, neva bhikkhussa vaṭṭati;

Vihārassa patantassa, patanokāsato hi taṃ.

1110.

Ūnakadvattipariyāye, atirekoti saññino;

Tattha vematikassāpi, hoti āpatti dukkaṭaṃ.

1111.

Na doso dvattipariyāye, leṇe tiṇakuṭīsu vā;

Samuṭṭhānādayo sabbe, sañcarittasamā matā.

Dvattipariyāyakathā.

1112.

Jānaṃ sappāṇakaṃ toyaṃ, tiṇaṃ vā mattikampi vā;

Yadi siñceyya pācitti, siñcāpeyya parehi vā.

1113.

Acchinditvā sace dhāraṃ, mattikaṃ siñcato pana;

Ekasmimpi ghaṭe ekā, pācitti paridīpitā.

1114.

Vicchindati sace dhāraṃ, payogagaṇanāvasā;

Sammukhampi karontassa, mātikaṃ sandamānakaṃ.

1115.

Ekāva ce siyāpatti, divasampi ca sandatu;

Bandhato tattha tatthassa, payogagaṇanā siyā.

1116.

Sace sakaṭapuṇṇampi, mattikaṃ tiṇameva vā;

Udake pakkhipantassa, ekā pācitti ekato.

1117.

Ekekaṃ pakkhipantassa, payogagaṇanāya ce;

Khayaṃ vā āvilattaṃ vā, jalaṃ gacchati tādise.

1118.

‘‘Siñcāhī’’ti vadantassa, hoti āpatti dukkaṭaṃ;

Ekāyāṇattiyā ekā, divasampi ca siñcato.

1119.

Appāṇe udake suddhe, sappāṇamiti saññino;

Sabbattha vimatissāpi, hoti āpatti dukkaṭaṃ.

1120.

Sabbatthāpāṇasaññissa, asañciccāsatissa vā;

Ajānato anāpatti, tathā ummattakādino.

1121.

Sappāṇakattaṃ toyassa, sappāṇanti vijānanaṃ;

Vinā vadhakacittena, tiṇādīnaṃ nisecanaṃ.

1122.

Cattārevassa aṅgāni, niddiṭṭhāni mahesinā;

Adinnādānatulyāva, samuṭṭhānādayo nayā.

1123.

Idaṃ paṇṇattivajjañca, ticittañcāti dīpitaṃ;

Idamevettha niddiṭṭhaṃ, tassa cassa visesanaṃ.

Sappāṇakakathā.

Senāsanavaggo dutiyo.

1124.

Bhikkhussāṭṭhaṅgayuttassa, bhikkhunovādasammuti;

Idha ñatticatutthena, anuññātā mahesinā.

1125.

Yo tāyāsammato bhikkhu, garudhammehi aṭṭhahi;

Ekaṃ sambahulā vāpi, bhikkhunisaṅghameva vā.

1126.

Osārentova te dhamme, ovadeyya sace pana;

Ovādapariyosāne, tassa pācittiyaṃ siyā.

1127.

Aññena pana dhammena, ovadantassa dukkaṭaṃ;

Ekatoupasampannaṃ, garudhammehi vā tathā.

1128.

Bhikkhūnaṃ santikeyeva, upasampannabhikkhuniṃ;

Tathā, liṅgavipallāse, pācitteva pakāsitā.

1129.

Sammatassāpi bhikkhussa, dukkaṭaṃ samudīritaṃ;

Ovādaṃ aniyādetvā, dhammenaññena bhāsato.

1130.

‘‘Samaggamhā’’ti vuttepi, aññenovadato tathā;

‘‘Vaggamhā’’ti ca vuttepi, garudhammehi dukkaṭaṃ.

1131.

Agaṇhantassa ovādaṃ, apaccāharatopi taṃ;

Ṭhapetvā dukkaṭaṃ bālaṃ, gilānaṃ gamikaṃ siyā.

1132.

Adhamme pana kammasmiṃ, adhammanti ca saññino;

Vagge bhikkhunisaṅghasmiṃ, tikapācittiyaṃ siyā.

1133.

Tathā vematikassāpi, dhammakammanti saññino;

Nava pācittiyo vuttā, samaggepi ca tattakā.

1134.

Navakānaṃ vasā dvinnaṃ, aṭṭhārasa bhavanti tā;

Dukkaṭaṃ dhammakammepi, sattarasavidhaṃ siyā.

1135.

‘‘Osārehī’’ti vutto vā, pañhaṃ puṭṭho katheti vā;

Sikkhamānāya vā neva, doso ummattakādino.

1136.

Vācuggatāva kātabbā, paguṇā dvepi mātikā;

Suttantato ca cattāro, bhāṇavārā pakāsitā.

1137.

Eko parikathatthāya, kathāmaggo pakāsito;

Maṅgalāmaṅgalatthāya, tissoyevānumodanā.

1138.

Uposathādiatthāya, kammākammavinicchayo;

Kammaṭṭhānaṃ tathā ekaṃ, uttamatthassa pāpakaṃ.

1139.

Ettakaṃ uggahetvāna, pañcavasso bahussuto;

Muñcitvā nissayaṃ kāmaṃ, vasituṃ labhatissaro.

1140.

Vācuggatā vibhaṅgā dve, paguṇā byañjanādito;

Catūsvapi nikāyesu, eko vā potthakopi ca.

1141.

Kammākammañca vattāni, uggahetabbamettakaṃ;

Sabbantimaparicchedo, dasavasso sace pana.

1142.

Bahussuto disāmokkho, yenakāmaṃgamo siyā;

Parisaṃ labhate kāmaṃ, upaṭṭhāpetumissaro.

1143.

Yassa sāṭṭhakathaṃ sabbaṃ, vācuggaṃ piṭakattayaṃ;

Soyaṃ bahussuto nāma, bhikkhunovādako siyā.

1144.

Assāsammatatādīni , tīṇi aṅgāni dīpaye;

Padasodhammatulyāva, samuṭṭhānādayo nayā.

Ovādakathā.

1145.

Pācitti garudhammehi, dhammenaññena vā pana;

Hotyatthaṅgate sūriye, ovadantassa bhikkhuniṃ.

1146.

Tikapācittiyaṃ vuttaṃ, sammatassāpi bhikkhuno;

Ekatoupasampannaṃ, ovadantassa dukkaṭaṃ.

1147.

Tathānatthaṅgate sūriye, gate atthanti saññino;

Tattha vematikassāpi, hoti āpatti dukkaṭaṃ.

1148.

Uddesādinayenassa, anāpatti pakāsitā;

Anantarasamā sesā, samuṭṭhānādayo nayā.

Atthaṅgatasūriyakathā.

1149.

Bhikkhuniṃ ovadantassa, gantvā bhikkhunupassayaṃ;

Garudhammehi aññatra, kālā pācittiyaṃ siyā.

1150.

Sace asammato hoti, hoti pācittiyadvayaṃ;

Atthaṅgate ca sūriye, sace vadati tīṇipi.

1151.

Aññena pana dhammena, vadato dukkaṭadvayaṃ;

Ekaṃ pācittiyaṃ hoti, bhikkhuno rattihetukaṃ.

1152.

Sammatassāpi bhikkhussa, hoti pācittiyadvayaṃ;

Garudhammanidānassa, sammatattā abhāvato.

1153.

Tassevaññena dhammena, ovadantassa dukkaṭaṃ;

Sammatattā anāpatti, ekā pācitti rattiyaṃ.

1154.

Tikapācittiyaṃ vuttaṃ, dukkaṭaṃ itaradvaye;

Ekatoupasampannaṃ, ovadantassa dukkaṭaṃ.

1155.

Tathā aññena dhammena, gantvā bhikkhunupassayaṃ;

Samuṭṭhānādayo sabbe, kathinena samā matā.

Bhikkhunupassayakathā.

1156.

Cīvarādīnamatthāya , ovadantīti bhikkhuniṃ;

Vadato sammate bhikkhu, tassa pācittiyaṃ siyā.

1157.

Tikapācittiyaṃ vuttaṃ, tatheva tikadukkaṭaṃ;

Saṅghenāsammataṃ bhikkhuṃ, vadantassa ca dukkaṭaṃ.

1158.

Tathevānupasampannaṃ, sammataṃ vā asammataṃ;

Na doso āmisatthāya, ovadantassa bhāsato.

1159.

Tathā ummattakādīnaṃ, anāpatti pakāsitā;

Idañhi tisamuṭṭhānaṃ, vedanā dukkhavedanā.

Āmisakathā.

1160.

Sace bhikkhuniyā bhikkhu, dadeyya pana cīvaraṃ;

Aññātikāya pācitti, ṭhapetvā pārivattakaṃ.

1161.

Cīvarassa paṭiggāha-sikkhāpadasamo nayo;

Avaseso mato saddhiṃ, samuṭṭhānādinā pana.

1162.

Tattha bhikkhuniyā dinnaṃ, cīvaraṃ idha bhikkhunā;

Tattha nissaggiyaṃ suddha-pācitti idha sūcitā.

Cīvaradānakathā.

1163.

Cīvaraṃ yo hi sibbeyya, sibbāpeyya parena vā;

Aññātikāya pācitti, hoti bhikkhuniyā pana.

1164.

Yaṃ vā nivāsituṃ sakkā, yaṃ vā pārupanūpagaṃ;

Cīvaranti adhippeto, idamettha mahesinā.

1165.

Sayaṃ sūciṃ pavesetvā, sibbantassa ca bhikkhuno;

Sūcinīharaṇe tassa, pācittiyamudīritaṃ.

1166.

Satakkhattumpi vijjhitvā, sakiṃ nīharato pana;

Ekaṃ pācittiyaṃ vuttaṃ, payogassa vasā bahū.

1167.

‘‘Sibbā’’ti pana āṇatto, avisesena bhikkhunā;

Niṭṭhāpeti sace sabbaṃ, ekaṃ pācittiyaṃ siyā.

1168.

‘‘Yamettha cīvare kammaṃ, bhāro sabbaṃ tavā’’ti hi;

Āṇatto bhikkhunā sabbaṃ, niṭṭhāpeti sace pana.

1169.

Bhikkhussāṇāpakasseva, ekāyāṇattiyā pana;

Honti pācittiyāpatti, anekārāpathe pathe.

1170.

Punappunāṇāpentassa, anekāṇattiyaṃ pana;

Kā hi nāma kathā atthi? Tikapācittiyaṃ siyā.

1171.

Ñātikāya ca aññāti-saññissa vimatissa vā;

Ekatoupasampanna-cīvare dukkaṭaṃ siyā.

1172.

Ṭhapetvā cīvaraṃ aññaṃ, parikkhārañca sibbato;

Anāpatti viniddiṭṭhā, sikkhamānādikāyapi.

1173.

Sañcarittasamuṭṭhānaṃ, kriyaṃ paṇṇattivajjakaṃ;

Kāyakammaṃ vacīkammaṃ, ticittañca tivedanaṃ.

Cīvarasibbanakathā.

1174.

Bhikkhu bhikkhuniyā saddhiṃ, saṃvidhāya panekato;

Paṭipajjeyya maggaṃ ce, aññatra samayā idha.

1175.

Gāmantarokkame vāpi, addhayojanatikkame;

Agāmake araññe vā, hoti āpatti bhikkhuno.

1176.

Etthākappiyabhūmaṭṭho, saṃvidhānaṃ karoti yo;

Saṃvidhānanimittaṃ tu, dukkaṭaṃ tassa dīpitaṃ.

1177.

Saṃvidhānaṃ karontassa, ṭhatvā kappiyabhūmiyaṃ;

Saṃvidhānanimittaṃ tu, na vadantassa dukkaṭaṃ.

1178.

Ubhayatthāpi pācitti, gacchantasseva bhikkhuno;

Anantarassa gāmassa, upacārokkame siyā.

1179.

Tatrāpi paṭhame pāde, dukkaṭaṃ samudīritaṃ;

Dutiye padavārasmiṃ, pācittiyamudīritaṃ.

1180.

Antarā saṃvidhānepi, bhikkhuno dukkaṭaṃ siyā;

Dvāramaggavisaṅkete, sati cāpatti vuccati.

1181.

Asaṃvidahite kāle, vidahitoti saññino;

Bhikkhusseva vidhānasmiṃ, hoti āpatti dukkaṭaṃ.

1182.

Samaye vidahitvā vā, visaṅketena gacchato;

Āpadāsu anāpatti, tathā ummattakādino.

1183.

Idaṃ catusamuṭṭhānaṃ, kāyato kāyavācato;

Kāyacittā samuṭṭhāti, kāyavācādikattayā.

Saṃvidhānakathā.

1184.

Ekamujjavaniṃ nāvaṃ, tathā ojavanimpi vā;

Abhirūheyya pācitti, saddhiṃ bhikkhuniyā sace.

1185.

Sagāmatīrapassena , gāmantaravasena vā;

Agāmatīrapassena, gamane addhayojane.

1186.

Tathā yojanavitthiṇṇa-nadīmajjhena gacchato;

Addhayojanasaṅkhāya, honti pācittiyo pana.

1187.

Yathāsukhaṃ samuddasmiṃ, sabbaaṭṭhakathāsu hi;

Nadiyaṃyeva āpatti, na samudde vicāritā.

1188.

Titthasampādanatthāya, uddhaṃ vā nadiyā adho;

Sace haranti taṃyuttā, anāpatti pakāsitā.

1189.

Tathā saṃvidahitvā vā, tiriyaṃ taraṇāya vā;

Āpadāsu viseso hi, anantarasamo mato.

Nāvābhiruhanakathā.

1190.

Ñatvā bhikkhuniyā bhattaṃ, bhuñjato paripācitaṃ;

Hitvā gihisamārambhaṃ, hoti pācitti bhikkhuno.

1191.

Bhojanaṃ pañcadhā vuttaṃ, gahaṇe tassa dukkaṭaṃ;

Ajjhohāresu sabbesu, tassa pācittiyo siyuṃ.

1192.

Santakaṃ ñātakādīnaṃ, gihisampāditampi vā;

Vinā bhikkhuniyā doso, bhuñjato paripācitaṃ.

1193.

Paripācitasaññissa , bhikkhussāparipācite;

Ubhosu vimatissāpi, hoti sabbattha dukkaṭaṃ.

1194.

Ekatoupasampanna-paripācitabhojanaṃ;

Ajjhohāravaseneva, dukkaṭaṃ paribhuñjato.

1195.

Aññaṃ vā pana yaṃ kiñci, ṭhapetvā pañcabhojanaṃ;

Bhuñjantassa anāpatti, yāgukhajjaphalādikaṃ.

1196.

Samuṭṭhānādayo tulyā, paṭhamantimavatthunā;

Idaṃ paṇṇattivajjaṃ tu, ticittañca tivedanaṃ.

Paripācitakathā.

1197.

Dutiyāniyateneva, dasamaṃ sadisaṃ mataṃ;

Idaṃ sikkhāpadaṃ sabbaṃ, samuṭṭhānanayādinā.

Rahonisajjakathā.

Bhikkhunivaggo tatiyo.

1198.

Eko āvasatho piṇḍo, agilānena bhikkhunā;

Bhuñjitabbo tato uddhaṃ, pācitti paribhuñjato.

1199.

Anodisseva paññatte, yāvadattheva bhikkhunā;

Bhuñjitabbaṃ sakiṃ tattha, tato uddhaṃ na vaṭṭati.

1200.

Dutiye divase tattha, gahaṇe dukkaṭaṃ mataṃ;

Ajjhohāresu sabbesu, tassa pācittiyo matā.

1201.

Kulenekena paññatte, saha nānākulehi vā;

Nānekaṭṭhānabhedesu, ekabhāgova vaṭṭati.

1202.

Nānāṭṭhānesu paññatto, yo ca, nānākulehi vā;

Bhuñjato pana sabbattha, na doso paṭipāṭiyā.

1203.

Paṭipāṭimasesena, khepetvā puna bhuñjato;

Ādito pana paṭṭhāya, na ca kappati bhikkhuno.

1204.

Anāpatti gilānassa, āgacchantassa gacchato;

Odissapi ca paññatte, paritte bhuñjato sakiṃ.

1205.

Yāguādīni niccampi, bhuñjituṃ pana vaṭṭati;

Sesameḷakalomena, samuṭṭhānādikaṃ samaṃ.

Āvasathakathā.

1206.

Aññatra samayā vuttā, pācitti gaṇabhojane;

Gaṇoti pana niddiṭṭhā, cattāro vā tatuttariṃ.

1207.

Yaṃ nimantanato vāpi, laddhaṃ viññattitopi vā;

Bhojanaṃ pana pañcannaṃ, hoti aññataraṃ idha.

1208.

Bhojanānampi pañcannaṃ, gahetvā nāmameva tu;

Nimanteti sace bhikkhū, cattāro bahukepi vā.

1209.

‘‘Odanaṃ bhojanaṃ bhattaṃ, sampaṭicchatha gaṇhatha’’;

Iti vevacaneheva, atha bhāsantarena vā.

1210.

Tato tassa ca te bhikkhū, sādiyitvā nimantanaṃ;

Ekato nānato vā ce, gantvā gaṇhanti ekato.

1211.

Sabbesaṃ hoti pācitti, gaṇabhojanakāraṇā;

Ekato gahaṇaṃ ettha, gaṇabhojanakāraṇaṃ.

1212.

Ekato nānato vāpi, gamanaṃ bhojanampi vā;

Kāraṇanti na taṃ viññū, bhaṇanti gaṇabhojane.

1213.

Sacepi odanādīnaṃ, gahetvā nāmameva vā;

Ekato nānato vāpi, viññāpetvā manussake.

1214.

Nānato vekato gantvā, sace gaṇhanti ekato;

Evampi pana hotīti, vaṇṇitaṃ gaṇabhojanaṃ.

1215.

Duvidhassāpi etassa, paṭiggahaṇakāraṇā;

Dukkaṭaṃ hoti pācitti, ajjhohāresu dīpitā.

1216.

Samayesu anāpatti, sattasvapi pakāsitā;

Gahetvā ekato dvinnaṃ, tiṇṇaṃ vā bhuñjataṃ tathā.

1217.

Muninānupasampanna-cāripattānimantitā ;

Catutthe ekato katvāpi, gaṇabhedo pakāsito.

1218.

Neva samayaladdhānaṃ, vasenapi hi sabbaso;

Gaṇabhedo panāpatti, veditabbā vibhāvinā.

1219.

Bhojanānañca pañcannaṃ, vasena gaṇabhojane;

Nattheva ca visaṅketaṃ, yāguādīsu taṃ siyā.

1220.

Gaṇabhojanasaññissa, bhikkhussāgaṇabhojane;

Tattha vematikassāpi, hoti āpatti dukkaṭaṃ.

1221.

Bhojanāni ca pañceva, ṭhapetvā yāguādisu;

Anāpattīti ñātabbā, niccabhattādikesupi.

1222.

Tathā ummattakādīnaṃ, samuṭṭhānādinā pana;

Idaṃ eḷakalomena, sadisanti pakāsitaṃ.

Gaṇabhojanakathā.

1223.

Bahūhi yo bhikkhu manussakehi;

Nimantito pañcahi bhojanehi;

Hitvā sace pubbanimantanāya;

Vikappanaṃ pañcasu yassa kassa.

1224.

Pacchā nimantitaṃ bhattaṃ, tathā uppaṭipāṭiyā;

Bhuñjato ekasitthampi, tassa pācittiyaṃ siyā.

1225.

Bhojanānaṃ tu pañcannaṃ, yena kena nimantito;

Taṃ ṭhapetvā sace aññaṃ, bhojanaṃ paribhuñjati.

1226.

Tesameva ca pañcannaṃ, bhojanānaṃ mahesinā;

Etaṃ paramparaṃ nāma, bhojanaṃ paridīpitaṃ.

1227.

Yattha khīraṃ rasaṃ vāpi, ākiranti sace pana;

Yena ajjhotthaṭaṃ bhattaṃ, sabbamekarasaṃ siyā.

1228.

Koṭito pana paṭṭhāya, saṃsaṭṭhaṃ paribhuñjato;

Anāpattīti niddiṭṭhaṃ, mahāpaccariyaṃ pana.

1229.

Paramparanti saññāya, aparamparabhojane;

Tattha vematikassāpi, dukkaṭaṃ paribhuñjato.

1230.

Sakalenapi gāmena, pūgena nigamena vā;

Nimantitassa vā nicca-bhatte doso na vijjati.

1231.

Samuṭṭhānādayo sabbe, kathinenādinā samā;

Kriyākriyamidaṃ vuttaṃ, bhojanañcāvikappanaṃ.

Paramparabhojanakathā.

1232.

Pūvā paheṇakatthāya, paṭiyattā sace pana;

Pātheyyatthāya manthā vā, ye hi tattha ca bhikkhunā.

1233.

Dvattipattā gahetabbā, pūrā pūvehi sattuhi;

Tato ce uttariṃ tassa, hoti pācitti gaṇhato.

1234.

Gahetvā nikkhamantena, ‘‘dvattipattā mayā idha;

Gahitā pana pūvā’’ti, bhikkhuṃ disvā vade budho.

1235.

‘‘Mā kho tvaṃ paṭigaṇhā’’ti, avadantassa dukkaṭaṃ;

Gaṇhatopi ca taṃ sutvā, hoti āpatti dukkaṭaṃ.

1236.

Ūnakadvattipattesu, atirekoti saññino;

Tattha vematikassāpi, hoti āpatti dukkaṭaṃ.

1237.

Yena tattha tayo laddhā, pattapūrā tato pana;

Dve saṅghassa padātabbā, dve ce eko, na ekato.

1238.

Apaheṇakapātheyyaṃ, avasesampi vā tato;

Santakaṃ ñātakādīnaṃ, dentānampi tadūnakaṃ.

1239.

Gaṇhatopi anāpatti, tathā ummattakādino;

Samuṭṭhānādayo sabbe, sañcarittasamā matā.

Kāṇamātukathā.

1240.

Aññena pana pañcannaṃ, bhojanānaṃ pavārito;

Pācittinatirittaṃ ce, puna bhuñjati bhojanaṃ.

1241.

Asanaṃ bhojanañceva, hatthapāsābhihāratā;

Kāyavācāpaṭikkhepo, pañcaṅgehi pavāraṇā.

1242.

Odano sattu kummāso, maccho maṃsanti sabbaso;

Nippapañcena niddiṭṭhaṃ, bhojanaṃ pañcadhā mataṃ.

1243.

Odano tattha sattannaṃ, dhaññānaṃ odano mato;

Bhajjitānaṃ tu dhaññānaṃ, cuṇṇaṃ ‘‘sattū’’ti vuccati.

1244.

Kummāso yavakummāso, maccho vuccati odako;

Maṃsampi kappiyamaṃsaṃ, ayamettha vinicchayo.

1245.

Sāli vīhi yavo kaṅgu, varako godhumo tathā;

Kudrūsakoti sattete, dhaññā dhaññena desitā.

1246.

Sāmākāditiṇaṃ sabbaṃ, kudrūseneva dīpitaṃ;

Nīvāro sāliyaṃ vutto, varake varakacorako.

1247.

Sattannaṃ pana dhaññānaṃ, odano yāgu vā pana;

Aṅgasampattiyā yuttā, sañjaneti pavāraṇaṃ.

1248.

Hatthena gahitokāse, odhiṃ dasseti yā pana;

Yāgusā idha sabbāpi, odanoti pavuccati.

1249.

Abbhuṇhā pana yā yāgu, uddhanoropitā tanu;

Sace odhiṃ na dasseti, na janeti pavāraṇaṃ.

1250.

Puna sā sītalībhūtā, ghanabhāvaṃ gatā sace;

Odhiṃ dasseti so pubbe, tanubhāvo na rakkhati.

1251.

Takkadhaññarasādīni, āropetvā bahūnipi;

Phalapaṇṇakaḷīrāni, pakkhipitvāna tattha ca.

1252.

Taṇḍule muṭṭhimattepi, pakkhipitvā pacanti ce;

Odhiṃ pana ca dasseti, sañjaneti pavāraṇaṃ.

1253.

Rase dhaññarase khīre, vākiritvāna odanaṃ;

‘‘Yāguṃ gaṇhatha, yāgu’’nti, vatvā denti sace pana.

1254.

Kiñcāpi tanukā hoti, sañjaneti pavāraṇaṃ;

Taṃ pacitvā sace denti, yāgusaṅgahitā pana.

1255.

Chupanti macchamaṃsaṃ vā, tanukāyapi yāguyā;

Sace sāsapamattampi, paññāyati pavāraṇaṃ.

1256.

Macchamaṃsaraso suddho, saṃsatto rasayāgu vā;

Na cākappiyamaṃsaṃ vā, sañjaneti pavāraṇaṃ.

1257.

Ṭhapetvā vuttadhaññānaṃ, odanaṃ pana sabbaso;

Veḷutaṇḍulakādīnaṃ, na pavāreti odano.

1258.

Puthukā vā tato tāhi, katabhattampi sattupi;

Suddhā na pana pūvā vā, pavārenti kadācipi.

1259.

Kharapākena bhaṭṭhānaṃ, vīhīnaṃ taṇḍule pana;

Koṭṭetvā denti taṃ cuṇṇaṃ, sattusaṅgahitaṃ mataṃ.

1260.

Bhajjitānaṃ tu vīhīnaṃ, na pavārenti taṇḍulā;

Tesaṃ pana ca yaṃ cuṇṇaṃ, taṃ janeti pavāraṇaṃ.

1261.

Kharapākena bhaṭṭhānaṃ, vīhīnaṃ kuṇḍakampi ca;

Sattunaṃ modako vāpi, sañjaneti pavāraṇaṃ.

1262.

Samapākena bhaṭṭhānaṃ, sukkhānaṃ ātapena ca;

Kuṇḍakaṃ pana vīhīnaṃ, na janeti pavāraṇaṃ.

1263.

Lājā vā pana teheva, katabhattampi sattu vā;

Khajjakaṃ pana suddhaṃ vā, na janeti pavāraṇaṃ.

1264.

Pūritaṃ macchamaṃsehi, taṃ janeti pavāraṇaṃ;

Yaṃ kiñci bhajjitaṃ piṭṭhaṃ, na pavāreti suddhakaṃ.

1265.

Yavehi katakummāso, pavāreti, na cāparo;

Macchamaṃsesu vattabbaṃ, pākaṭattā na vijjati.

1266.

Khādanto kappiyaṃ maṃsaṃ, nisedheti akappiyaṃ;

Na so tena pavāreti, avatthuttāti dīpitaṃ.

1267.

Tathevākappiyaṃ maṃsaṃ, khādanto kappiyaṃ sace;

Nisedheti pavāreti, vatthukattāti vaṇṇitaṃ.

1268.

Maṃsaṃ pana ca khādanto, kappiyaṃ vā akappiyaṃ;

Pavāreti nisedheti, kiñci kappiyabhojanaṃ.

1269.

Sace akappiyaṃ maṃsaṃ, khādantova akappiyaṃ;

Nisedhaṃ na pavāreti, tathā aññaṃ akappiyaṃ.

1270.

Sace ajjhohaṭaṃ hoti, sitthamekampi bhikkhunā;

Patte hatthe mukhe vāpi, bhojanaṃ pana vijjati.

1271.

Pavāraṇapahonaṃ ce, paṭikkhipati bhojanaṃ;

Pavāreti sace natthi, na pavāreti katthaci.

1272.

Gilitvā ca mukhe bhattaṃ, sesamādāya gacchati;

Antarā ca nisedhento, na pavāreti bhojanaṃ.

1273.

Mukhe ca bhattaṃ gilitañca hatthe;

Bhattaṃ tu aññassa ca dātukāmo;

Patte ca bhattaṃ puna dātukāmo;

Paṭikkhipanto na pavārito so.

1274.

Asanassa upacchedā, na pavāreti soti hi;

Kathayanti mahāpaññā, kāraṇākāraṇaññuno.

1275.

Gaṇhato pacchimaṃ aṅgaṃ, dadato purimaṃ pana;

Ubhinnaṃ aḍḍhateyyaṃ ce, vinā hatthaṃ pasāritaṃ.

1276.

Tasmiṃ abhihaṭaṃ ṭhāne, pavāraṇapahonakaṃ;

Tādisaṃ bhuñjamānova, nisedheti pavārito.

1277.

Hatthe ādhārake vāpi, pattaṃ ūrūsu vā ṭhitaṃ;

Āharitvā sace bhikkhu, ‘‘bhattaṃ gaṇhā’’ti bhāsati.

1278.

Anantare nisinnova, taṃ paṭikkhipato pana;

Abhihārassa cābhāvā, natthi tassa pavāraṇā.

1279.

Bhattapacchiṃ paṇāmetvā, ṭhapetvā purato ‘‘idaṃ;

Gaṇhāhī’’ti ca vuttepi, ayameva vinicchayo.

1280.

Anantarassa bhikkhussa, dīyamāne panetaro;

Pidahanto sakaṃ pattaṃ, hatthehi na pavārito.

1281.

Kāyenābhihaṭaṃ bhattaṃ, paṭikkhipati yo pana;

Kāyena vāpi vācāya, hoti kassa pavāraṇā.

1282.

Eko abhihaṭe bhatte, pavāraṇabhayā pana;

‘‘Ākirākira koṭṭetvā, koṭṭetvā pūrayā’’ti ca.

1283.

Sace vadati tassāpi, na panatthi pavāraṇā;

Iccevāha mahāthero, mahāpadumanāmako.

1284.

Samaṃsañhi rasaṃ netvā, gaṇhathāti rasaṃ vade;

Taṃ sutvā ca nisedhento, neva hoti pavārito.

1285.

‘‘Gaṇha maccharasaṃ sāraṃ, gaṇha maṃsarasa’’nti vā;

‘‘Idaṃ gaṇhā’’ti vā vutte, paṭikkhepe pavāraṇā.

1286.

Sace maṃsaṃ visuṃ katvā, ‘‘gaṇha maṃsarasa’’nti vā;

Vadeyyatthi ca maṃsaṃ ce, paṭikkhepe pavāraṇā.

1287.

Odanena ca pucchantaṃ, ‘‘muhuttaṃ āgamehi’’ti;

Gahaṇatthaṃ ṭhapentassa, neva tassa pavāraṇā.

1288.

Kaḷīrapanasādīhi, missakaṃ macchamaṃsakaṃ;

‘‘Kaḷīrasūpakaṃ gaṇha, panasabyañjana’’nti vā.

1289.

Vadanti ce paṭikkhepe, neva hoti pavāraṇā;

Apavāraṇahetūnaṃ, nāmena pana vuttato.

1290.

‘‘Macchasūpa’’nti vā vutte, ‘‘maṃsasūpa’’nti vā pana;

‘‘Idaṃ gaṇhā’’ti vā vutte, hotiyeva pavāraṇā.

1291.

Eseva ca nayo vutto, ñeyyo maṃsakarambake;

Sabbesu macchamaṃsehi, missakesu ayaṃ nayo.

1292.

Bhattasammissitaṃ yāguṃ, āharitvā sace pana;

‘‘Yāguṃ gaṇhā’’ti vuttasmiṃ, na pavāreti vārayaṃ.

1293.

‘‘Bhattaṃ gaṇhā’’ti vutte tu, pavāreti paṭikkhipaṃ;

Yena vāpucchito tassa, atthitāyāti kāraṇaṃ.

1294.

‘‘Yāgumissakaṃ gaṇhā’’ti, vutte tattha ca yāgu ce;

Samā bahutarā vā sā, na pavāreti so kira.

1295.

Mandā yāgu, bahuṃ bhattaṃ, sace hoti pavāraṇā;

Idaṃ sabbattha niddiṭṭhaṃ, kāraṇaṃ pana duddasaṃ.

1296.

Rasaṃ bahurase bhatte, khīraṃ vā bahukhīrake;

Gaṇhathāti visuṃ katvā, deti natthi pavāraṇā.

1297.

Gacchanteneva bhottabbaṃ, gacchanto ce pavārito;

Bhuñjitabbaṃ ṭhiteneva, ṭhatvā yadi pavārito.

1298.

Udakaṃ vāpi patvā so, sace tiṭṭhati kaddamaṃ;

Atirittaṃ tu kāretvā, bhuñjitabbaṃ tato puna.

1299.

Pīṭhake yo nisīditvā, pavāreti sace pana;

Āsanaṃ avicāletvā, bhuñjitabbaṃ yathāsukhaṃ.

1300.

Sace mañce nisīditvā, pavāreti tato pana;

Ito saṃsarituṃ etto, īsakampi na labbhati.

1301.

Tena mañcena naṃ saddhiṃ, vaṭṭataññatra nenti ce;

Evaṃ sabbattha ñātabbaṃ, viññunā vinayaññunā.

1302.

Nipajjitvāva bhottabbaṃ, nipanno ce pavārito;

Vāretukkuṭiko hutvā, bhuñjitabbaṃ tatheva ca.

1303.

Athālametaṃ sabbanti, vattabbaṃ tena bhikkhunā;

Atirittaṃ karontena, onametvāna bhājanaṃ.

1304.

Kappiyaṃ pana kātabbaṃ, na patteyeva kevalaṃ;

Pacchiyaṃ yadi vā kuṇḍe, kātuṃ vaṭṭati bhājane.

1305.

Pavāritānaṃ apavāritānaṃ;

Aññesametaṃ pana vaṭṭateva;

Yenātirittaṃ tu kataṃ ṭhapetvā;

Tameva cekaṃ paribhuñjitabbaṃ.

1306.

Kappiyaṃ pana kāretvā, bhuñjantasseva bhikkhuno;

Byañjanaṃ vāpi yaṃ kiñci, patte tassākiranti ce.

1307.

Atirittaṃ tu kāretvā, bhuñjitabbaṃ tathā puna;

Yena taṃ akataṃ yaṃ vā, kātabbaṃ tena taṃ visuṃ.

1308.

Kataṃ akappiyādīhi, atirittaṃ tu sattahi;

Na gilānātirittañca, taṃ hotinatirittakaṃ.

1309.

Yopi pātova ekampi, sitthaṃ bhutvā nisīdati;

Upakaṭṭhūpanītampi, kātuṃ labhati kappiyaṃ.

1310.

Āhāratthāya yāmādi-kālikaṃ paṭigaṇhato;

Anāmisaṃ tamevassa, dukkaṭaṃ paribhuñjato.

1311.

Tathā anatirittanti, saññino atirittake;

Tattha vematikassāpi, dukkaṭaṃ paridīpitaṃ.

1312.

Anāpattātirittaṃ tu, kārāpetvāna bhuñjato;

Gilānassātirittaṃ vā, tathā ummattakādino.

1313.

Samuṭṭhānādayo sabbe, kathinena samā matā;

Kappiyākaraṇañceva, bhojanañca kriyākriyaṃ.

Paṭhamapavāraṇakathā.

1314.

Yo panānatirittena, pavāreyya pavāritaṃ;

Jānaṃ āsādanāpekkho, bhutte pācitti tassa tu.

1315.

Dukkaṭaṃ abhihāre ca, gahaṇe itarassa hi;

Ajjhohārapayogesu, sabbesupi ca dukkaṭaṃ.

1316.

Bhojanassāvasānasmiṃ, pācitti paridīpitā;

Abhihārakabhikkhussa, sabbaṃ tasseva dassitaṃ.

1317.

Pavāritoti saññissa, bhikkhusmiṃ apavārite;

Vimatissubhayatthāpi, dukkaṭaṃ paridīpitaṃ.

1318.

Anāpattātirittaṃ vā, kārāpetvāva deti ce;

Gilānassāvasesaṃ vā, aññassatthāya deti vā.

1319.

Sesaṃ sabbamasesena, anantarasamaṃ mataṃ;

Omasavādatulyāva, samuṭṭhānādayo nayā.

Dutiyapavāraṇakathā.

1320.

Khādanīyaṃ vā bhojanīyaṃ vā;

Kiñci vikāle yo pana bhikkhu;

Khādati bhuñjati vāpi ca taṃ;

So jinavuttaṃ dosamupeti.

1321.

Yamāmisagatañcettha, vanamūlaphalādikaṃ;

Kālikesvasammohatthaṃ, veditabbamidaṃ pana.

1322.

Mūlaṃ kandaṃ muḷālañca, matthakaṃ khandhakaṃ tacaṃ;

Pattaṃ pupphaṃ phalaṃ aṭṭhi, piṭṭhaṃ niyyāsameva ca.

1323.

Mūlakhādanīyādīnaṃ, mukhamattanidassanaṃ;

Bhikkhūnaṃ pāṭavatthāya, nāmatthesu nibodhatha.

1324.

Mūlakaṃ khārakañceva, vatthulaṃ taṇḍuleyyakaṃ;

Tambakaṃ jajjharikañca, caccu vajakalīpi ca.

1325.

Mūlāni evamādīnaṃ, sākānaṃ āmise pana;

Saṅgahaṃ idha gacchanti, āhāratthaṃ pharanti hi.

1326.

Chaḍḍenti jaraṭṭhaṃ chetvā, yaṃ taṃ vajakalissa tu;

Taṃ yāvajīvikaṃ vuttaṃ, sesānaṃ yāvakālikaṃ.

1327.

Haliddi siṅgiverañca, vacattaṃ ativisaṃ vacaṃ;

Usīraṃ bhaddamuttañca, tathā kaṭukarohiṇī.

1328.

Iccevamādikaṃ aññaṃ, pañcamūlādikaṃ bahu;

Nānappakārakaṃ mūlaṃ, viññeyyaṃ yāvajīvikaṃ.

1329.

Masālupiṇḍalādīnaṃ , vallīnaṃ āluvassa ca;

Kando uppalajātīnaṃ, tathā padumajātiyā.

1330.

Kadalīsiggutālānaṃ, māluvassa ca veḷuyā;

Satāvari kaserūnaṃ, kando ambāṭakassa ca.

1331.

Iccevamādayo kandā;

Dassitā yāvakālikā;

Dhoto so āmise vutto;

Kando yo khīravalliyā.

1332.

Adhoto lasuṇañceva, khīrakākoliādayo;

Kandā vākyapathātītā, viññeyyā yāvajīvikā.

1333.

Puṇḍarīkamuḷālañca , muḷālaṃ padumassa ca;

Evamādimanekampi, muḷālaṃ yāvakālikaṃ.

1334.

Tālahintālakuntāla-nāḷikerādisambhavaṃ;

Haliddisiṅgiverānaṃ, muḷālaṃ yāvajīvikaṃ.

1335.

Tālahintālakuntāla-kaḷīro ketakassa ca;

Kadalīnāḷikerānaṃ, matthakaṃ mūlakassa ca.

1336.

Khajjurerakavettānaṃ, ucchuveḷunaḷādinaṃ;

Sattannaṃ pana dhaññānaṃ, kaḷīro sāsapassa ca.

1337.

Iccevamādayoneke, matthakā yāvakālikā;

Aññe haliddiādīnaṃ, matthakā yāvajīvikā.

1338.

Tālakuntālakādīnaṃ, chinditvā pātito pana;

Gato jaraṭṭhabundo so, saṅgahaṃ yāvajīvike.

1339.

Khandhakhādanīyaṃ nāma, ucchukhandho pakāsito;

Sālakalyāṇiyā khandho, tathā pathaviyaṃ gato.

1340.

Evamuppalajātīnaṃ, daṇḍako yāvakāliko;

Paṇṇadaṇḍuppalādīnaṃ, sabbo padumajātiyā.

1341.

Yāvajīvikasaṅkhātā , karamaddādidaṇḍakā;

Tacesucchutacoveko, saraso yāvakāliko.

1342.

Mūlakaṃ khārako caccu, tambako taṇḍuleyyako;

Vatthulo cīnamuggo ca, ummā vajakalī tathā.

1343.

Jajjharī kāsamaddo ca, sellu siggu ca nāḷikā;

Varuṇo aggimantho ca, jīvantī sunisannako.

1344.

Rājamāso ca māso ca, nipphāvo migapupphikā;

Vaṇṭako bhūmiloṇīti, evamādimanekakaṃ.

1345.

Pattakhādanīyaṃ nāma, kathitaṃ yāvakālikaṃ;

Itarā ca mahāloṇi, dīpitā yāvajīvikā.

1346.

Yāvakālikamicceva, kathitaṃ ambapallavaṃ;

Nimbassa kuṭajassāpi, paṇṇaṃ sulasiyāpi ca.

1347.

Kappāsikapaṭolānaṃ , tesaṃ pupphaphalāni ca;

Phaṇijjakajjukānañca, paṇṇaṃ taṃ yāvajīvikaṃ.

1348.

Aṭṭhannaṃ mūlakādīnaṃ, pupphaṃ nipphāvakassa ca;

Tathā pupphaṃ karīrassa, pupphaṃ varuṇakassa ca.

1349.

Pupphaṃ kaserukassāpi, jīvantī siggupupphakaṃ;

Padumuppalajātīnaṃ, pupphānaṃ kaṇṇikāpi ca.

1350.

Nāḷikerassa tālassa, taruṇaṃ ketakassa ca;

Iccevamādikaṃ puppha-manekaṃ yāvakālikaṃ.

1351.

Yāvakālikapupphāni, ṭhapetvā pana sesakaṃ;

Yāvajīvikapupphanti, dīpaye sabbameva ca.

1352.

Tilakamakulasālamallikānaṃ ;

Kakudhakapitthakakundakaḷīnaṃ;

Kuravakakaravīrapāṭalīnaṃ;

Kusumamidaṃ pana yāvajīvikaṃ.

1353.

Ambambāṭakajambūnaṃ, phalañca panasassa ca;

Mātuluṅgakapitthānaṃ, phalaṃ tintiṇikassa ca.

1354.

Tālassa nāḷikerassa, phalaṃ khajjūriyāpi ca;

Labujassa ca cocassa, mocassa madhukassa ca.

1355.

Badarassa karamaddassa, phalaṃ vātiṅgaṇassa ca;

Kumbhaṇḍatipusānañca, phalaṃ eḷālukassa ca.

1356.

Rājāyatanaphalaṃ pussa-phalaṃ timbarukassa ca;

Evamādimanekampi, phalaṃ taṃ yāvakālikaṃ.

1357.

Tiphalaṃ pipphalī jāti-phalañca kaṭukapphalaṃ;

Goṭṭhaphalaṃ bilaṅgañca, takkolamaricāni ca.

1358.

Evamādīni vuttāni, avuttāni ca pāḷiyaṃ;

Phalāni pana gacchanti, yāvajīvikasaṅgahaṃ.

1359.

Panasambāṭakaṭṭhīni, sālaṭṭhi labujaṭṭhi ca;

Ciñcābimbaphalaṭṭhīni, pokkharaṭṭhi ca sabbaso.

1360.

Khajjūriketakādīnaṃ , tathā tālaphalaṭṭhi ca;

Evamādīni gacchanti, yāvakālikasaṅgahaṃ.

1361.

Punnāgamadhukaṭṭhīni, sellaṭṭhi tiphalaṭṭhi ca;

Evamādīni aṭṭhīni, niddiṭṭhāni anāmise.

1362.

Sattannaṃ pana dhaññānaṃ, aparaṇṇānameva ca;

Piṭṭhaṃ panasasālānaṃ, labujambāṭakassa ca.

1363.

Tālapiṭṭhaṃ tathā dhotaṃ, piṭṭhaṃ yaṃ khīravalliyā;

Evamādimanekampi, kathitaṃ yāvakālikaṃ.

1364.

Adhotaṃ tālapiṭṭhañca, piṭṭhaṃ yaṃ khīravalliyā;

Assagandhādipiṭṭhañca, hoti taṃ yāvajīvikaṃ.

1365.

Niyyāso ucchunibbatto, eko sattāhakāliko;

Avaseso ca hiṅgādi, niyyāso yāvajīviko.

1366.

Mūlādīsu mayā kiñci, mukhamattaṃ nidassitaṃ;

Etassevānusārena, seso ñeyyo vibhāvinā.

1367.

‘‘Bhuñjissāmi vikāle’’ti, āmisaṃ paṭigaṇhato;

Kāle vikālasaññissa, kāle vematikassa ca.

1368.

Dukkaṭaṃ, kālasaññissa, anāpatti pakāsitā;

Idaṃ eḷakalomena, samuṭṭhānādinā samaṃ.

Vikālabhojanakathā.

1369.

Bhojanaṃ sannidhiṃ katvā, khādanaṃ vāpi yo pana;

Bhuñjeyya vāpi khādeyya, tassa pācittiyaṃ siyā.

1370.

Bhikkhu yaṃ sāmaṇerānaṃ, pariccajatyanālayo;

Nidahitvā sace tassa, denti taṃ puna vaṭṭati.

1371.

Sayaṃ paṭiggahetvāna, apariccattameva yaṃ;

Dutiye divase tassa, nihitaṃ taṃ na vaṭṭati.

1372.

Tato ajjhoharantassa, ekasitthampi bhikkhuno;

Pācitti kathitā suddhā, suddhacittena tādinā.

1373.

Akappiyesu maṃsesu, manussasseva maṃsake;

Thullaccayena pācitti, dukkaṭena sahetare.

1374.

Yāmakālikasaṅkhātaṃ , pācitti paribhuñjato;

Dukkaṭāpattiyā saddhiṃ, āhāratthāya bhuñjato.

1375.

Sace pavārito hutvā, annaṃ anatirittakaṃ;

Bhuñjato pakataṃ tassa, hoti pācittiyadvayaṃ.

1376.

Thullaccayena saddhiṃ dve, maṃse mānusake siyuṃ;

Sese akappiye maṃse, dukkaṭena saha dvayaṃ.

1377.

Yāmakālikasaṅkhātaṃ, bhuñjato sati paccaye;

Sāmisena mukhena dve, ekameva nirāmisaṃ.

1378.

Tamevajjhoharantassa, āhāratthāya kevalaṃ;

Dvīsu tesu vikappesu, dukkaṭaṃ pana vaḍḍhati.

1379.

Vikāle bhuñjato suddhaṃ, sannidhipaccayāpi ca;

Vikālabhojanā ceva, hoti pācittiyadvayaṃ.

1380.

Maṃse thullaccayañceva, dukkaṭampi ca vaḍḍhati;

Manussamaṃse sese ca, yathānukkamato dvayaṃ.

1381.

Natthevānatirittampi, vikāle paribhuñjato;

Doso sabbavikappesu, bhikkhuno tannimittako.

1382.

Vikālapaccayā vāpi, na doso yāmakālike;

Sattāhakālikaṃ yāva-jīvikaṃ paṭigaṇhato.

1383.

Āhārasseva atthāya, gahaṇe duvidhassa tu;

Ajjhohārapayogesu, dukkaṭaṃ tu nirāmise.

1384.

Atha āmisasaṃsaṭṭhaṃ, gahetvā ṭhapitaṃ sace;

Puna ajjhoharantassa, pācitteva pakāsitā.

1385.

Kālo yāmo ca sattāhaṃ, iti kālattayaṃ idaṃ;

Atikkamayato doso, kālaṃ taṃ taṃ tu kālikaṃ.

1386.

Attanā tīṇi sambhinna-rasāni itarāni hi;

Sabhāvamupaneteva, yāvakālikamattano.

1387.

Evameva ca sesesu, kālikesu viniddise;

Imesu pana sabbesu, kālikesu catūsvapi.

1388.

Kālikadvayamādimhi, antovutthañca sannidhi;

Ubhayampi na hoteva, pacchimaṃ kālikadvayaṃ.

1389.

Akappiyāya kuṭiyā, vutthenantadvayena taṃ;

Gahitaṃ tadahe vāpi, dvayaṃ pubbaṃ na vaṭṭati.

1390.

Mukhasannidhi nāmāyaṃ, antovutthaṃ na kappati;

Iti vuttaṃ daḷhaṃ katvā, mahāpaccariyaṃ pana.

1391.

Na doso nidahitvāpi, paṭhamaṃ kālikattayaṃ;

Taṃ taṃ sakaṃ sakaṃ kāla-manatikkamma bhuñjato.

1392.

Tathā ummattakādīnaṃ, anāpatti pakāsitā;

Samameḷakalomena, samuṭṭhānādinā idaṃ.

Sannidhikārakathā.

1393.

Bhojanāni paṇītāni, agilāno panattano;

Atthāya viññāpetvāna, pācitti paribhuñjato.

1394.

‘‘Sappinā dehi bhattaṃ me, sasappiṃ sappimissakaṃ;

Sappibhattañca dehī’’ti, viññāpentassa dukkaṭaṃ.

1395.

Viññāpetvā tathā taṃ ce, dukkaṭaṃ paṭigaṇhato;

Puna ajjhoharantassa, pācitti pariyāputā.

1396.

Suddhāni sappiādīni, viññāpetvāna bhuñjato;

Sekhiyesupi viññatti, dukkaṭaṃ paridīpaye.

1397.

Tasmā paṇītasaṃsaṭṭhaṃ, viññāpetvāva bhuñjato;

Sattadhaññamayaṃ bhattaṃ, pācittiyamudīraye.

1398.

Sace ‘‘gosappinā mayhaṃ, dehi bhatta’’nti yācito;

Ajiyā sappiādīhi, visaṅketaṃ dadāti ce.

1399.

‘‘Sappinā dehi’’ vutto ce, navanītādikesupi;

Deti aññatarenassa, visaṅketanti dīpitaṃ.

1400.

Yena yena hi viññattaṃ, tasmiṃ mūlepi tassa vā;

Laddhepi pana taṃ laddhaṃ, hotiyeva na aññathā.

1401.

Ṭhapetvā sappiādīni, āgatāni hi pāḷiyaṃ;

Aññehi viññāpentassa, hoti āpatti dukkaṭaṃ.

1402.

Sabbehi sappiādīhi, viññāpetvāva ekato;

Bhuñjatekarasaṃ katvā, nava pācittiyo matā.

1403.

Akappiyena vuttepi, sappinā deti tena ce;

Gahaṇe paribhogepi, dukkaṭaṃ paridīpitaṃ.

1404.

Gilānassa gilānoti, saññino vimatissa vā;

Dukkaṭaṃ muninā vuttaṃ, anāpatti pakāsitā.

1405.

Gilānakāle viññatta-magilānassa bhuñjato;

Gilānassāvasesaṃ vā, ñātakādīnameva vā.

1406.

Idaṃ catusamuṭṭhānaṃ, kāyato kāyavācato;

Kāyacittā tathā kāya-vācācittattayāpi ca.

Paṇītabhojanakathā.

1407.

Adinnañhi mukhadvāraṃ, āhāraṃ āhareyya yo;

Dantaponodakaṃ hitvā, tassa pācittiyaṃ siyā.

1408.

Hatthapāsobhinīhāro, majjhimuccāraṇakkhamo;

Manusso vāmanusso vā, deti kāyādinā tidhā.

1409.

Paṭiggaṇhāti taṃ bhikkhu, dīyamānaṃ sace dvidhā;

Evaṃ pañcaṅgasaṃyoge, gahaṇaṃ tassa rūhati.

1410.

Dāyako gaganaṭṭho ce, bhūmaṭṭho cetaro siyā;

Bhūmaṭṭhassa ca sīsena, gaganaṭṭhassa dehino.

1411.

Yamāsannataraṃ aṅgaṃ, orimantena tassa tu;

Dātuṃ vāpi gahetuṃ vā, vinā hatthaṃ pasāritaṃ.

1412.

Hatthapāso minetabbo, nagaṭṭhādīsvayaṃ nayo;

Evarūpe pana ṭhāne, ṭhatvā ce deti vaṭṭati.

1413.

Pakkhī vā mukhatuṇḍena, hatthī soṇḍāya vā pana;

Sace yaṃ kiñci pupphaṃ vā, phalaṃ vā deti vaṭṭati.

1414.

Bhattabyañjanapuṇṇāni, bhājanāni bahūnipi;

Sīsenādāya bhikkhussa, gantvā kassaci santikaṃ.

1415.

Īsakaṃ pana onatvā, ‘‘gaṇhā’’ti yadi bhāsati;

Tena hatthaṃ pasāretvā, heṭṭhimaṃ pana bhājanaṃ.

1416.

Paṭicchitabbaṃ taṃ eka- desenāpi ca bhikkhunā;

Honti ettāvatā tāni, gahitāneva sabbaso.

1417.

Tato paṭṭhāya taṃ sabbaṃ, oropetvā yathāsukhaṃ;

Ugghāṭetvā tato iṭṭhaṃ, gahetuṃ pana vaṭṭati.

1418.

Pacchiādimhi vattabba-matthi kiṃ ekabhājane;

Kājabhattaṃ haranto ce, onatvā deti vaṭṭati.

1419.

Tiṃsahattho siyā veḷu, antesu ca duve ghaṭā;

Sappino, gahitekasmiṃ, sabbaṃ gahitameva taṃ.

1420.

Bahupattā ca mañce vā, pīṭhe vā kaṭasārake;

Ṭhapitā dāyako hattha-pāse ṭhatvāna deti ce.

1421.

Paṭiggahaṇasaññāya, mañcādīni sace pana;

Nisīdati phusitvā yo, yañca pattesu dīyati.

1422.

Gahitaṃ tena taṃ sabbaṃ, hotiyeva na saṃsayo;

Paṭiggahessāmicceva, mañcādīni sace pana.

1423.

Gahitaṃ hoti taṃ sabbaṃ, āruhitvā nisīdati;

Āhacca kucchiyā kucchiṃ, ṭhitā pattā hi bhūmiyaṃ.

1424.

Yaṃ yaṃ aṅguliyā vāpi, phusitvā sūciyāpi vā;

Nisinno tattha tattheva, dīyamānaṃ tu vaṭṭati.

1425.

Kaṭasāre mahantasmiṃ, tathā hatthattharādisu;

Gaṇhato hatthapāsasmiṃ, vijjamāne tu vaṭṭati.

1426.

Tatthajātakapaṇṇesu, gahetuṃ na ca vaṭṭati;

Na panetāni kāyena, paṭibaddhāni honti hi.

1427.

Asaṃhārimapāsāṇe , phalake vāpi tādise;

Khāṇubaddhepi vā mañce, gahaṇaṃ neva rūhati.

1428.

Tintiṇikādipaṇṇesu, bhūmiyaṃ patthaṭesu vā;

Dhāretumasamatthattā, gahaṇaṃ na ca rūhati.

1429.

Hatthapāsamatikkamma, dīghadaṇḍena deti ce;

Vattabbo bhikkhunāgantvā, dehīti parivesako.

1430.

Sace patte rajo hoti, dhovitabbo jale sati;

Tasmiṃ asati puñchitvā, gahetabbo asesato.

1431.

Piṇḍāya vicarantassa, rajaṃ patati ce pana;

Bhikkhā paṭiggahetvāva, gahetabbā vijānatā.

1432.

Appaṭiggahite bhikkhuṃ, gaṇhato pana dukkaṭaṃ;

Paṭiggahetvānāpatti, pacchā taṃ paribhuñjato.

1433.

‘‘Paṭiggahetvā dethā’’ti, vutte taṃ vacanaṃ pana;

Asutvānādiyitvā vā, denti ce natthi dukkaṭaṃ.

1434.

Pacchā paṭiggahetvāva, gahetabbaṃ vijānatā;

Sace rajaṃ nipāteti, mahāvāto tato tato.

1435.

Na sakkā ca siyā bhikkhaṃ, gahetuṃ yadi bhikkhunā;

Aññassa dātukāmena, gahetuṃ pana vaṭṭati.

1436.

Sāmaṇerassa taṃ datvā, dinnaṃ vā tena taṃ puna;

Tassa vissāsato vāpi, bhuñjituṃ pana vaṭṭati.

1437.

Bhikkhācāre sace bhattaṃ, sarajaṃ deti bhikkhuno;

‘‘Paṭiggahetvā bhikkhaṃ tvaṃ, gaṇha vā bhuñja vā’’ti ca.

1438.

Vattabbo so tathā tena, kattabbañceva bhikkhunā;

Rajaṃ upari bhattassa, tassuplavati ce pana.

1439.

Kañjikaṃ tu pavāhetvā, bhuñjitabbaṃ yathāsukhaṃ;

Anto paṭiggahetabbaṃ, paviṭṭhaṃ tu sace pana.

1440.

Patitaṃ sukkhabhatte ce, apanīyāva taṃ rajaṃ;

Sukhumaṃ ce sabhattampi, bhuñjitabbaṃ yathāsukhaṃ.

1441.

Uḷuṅkenāharitvāpi , dentassa paṭhamaṃ pana;

Thevo uḷuṅkato patte, sace patati vaṭṭati.

1442.

Bhatte ākiramāne tu, carukena tato pana;

Masi vā chārikā vāpi, sace patati bhājane.

1443.

Tassa cābhihaṭattāpi, na doso upalabbhati;

Anantarassa bhikkhussa, dīyamānaṃ tu pattato.

1444.

Uppabhitvā sace patte, itarassa ca bhikkhuno;

Patati vaṭṭatevāyaṃ, paṭiggahitameva taṃ.

1445.

Pāyāsassa ca pūretvā, pattaṃ ce denti bhikkhuno;

Uṇhattā pana taṃ heṭṭhā, gahetuṃ na ca sakkati.

1446.

Vaṭṭatīti ca niddiṭṭhaṃ, gahetuṃ mukhavaṭṭiyaṃ;

Na sakkā ce gahetabbo, tathā ādhārakenapi.

1447.

Sace āsanasālāyaṃ, gahetvā pattamattano;

Niddāyati nisinnova, dīyamānaṃ na jānati.

1448.

Nevāhariyamānaṃ vā, appaṭiggahitameva taṃ;

Ābhogaṃ pana katvā ce, nisinno hoti vaṭṭati.

1449.

Sace hatthena muñcitvā, pattaṃ ādhārakampi vā;

Pelletvā pana pādena, niddāyati hi vaṭṭati.

1450.

Pādenādhārakaṃ akka-mitvāpi paṭigaṇhato;

Jāgarassāpi hoteva, gahaṇasmiṃ anādaro.

1451.

Tasmā taṃ na ca kātabbaṃ, bhikkhunā vinayaññunā;

Yaṃ dīyamānaṃ patati, gahetuṃ taṃ tu vaṭṭati.

1452.

Bhuñjantānañca dantā vā, khīyantipi nakhāpi vā;

Tathā pattassa vaṇṇo vā, abbohāranayo ayaṃ.

1453.

Satthakenucchuādīni, phālentānaṃ sace malaṃ;

Paññāyati hi taṃ tesu, siyā navasamuṭṭhitaṃ.

1454.

Paṭiggahetvā taṃ pacchā, khāditabbaṃ tu bhikkhunā;

Na paññāyati ce tasmiṃ, malaṃ vaṭṭati khādituṃ.

1455.

Pisantānampi bhesajjaṃ, koṭṭentānampi vā tathā;

Nisadodukkhalādīnaṃ, khīyanepi ayaṃ nayo.

1456.

Bhesajjatthāya tāpetvā, vāsiṃ khīre khipanti ce;

Uṭṭheti nīlikā tattha, satthake viya nicchayo.

1457.

Sace āmakatakke vā, khīre vā pakkhipanti taṃ;

Sāmapākanimittamhā, na tu muccati dukkaṭā.

1458.

Piṇḍāya vicarantassa, vassakālesu bhikkhuno;

Patte patati ce toyaṃ, kiliṭṭhaṃ kāyavatthato.

1459.

Pacchā paṭiggahetvā taṃ, bhuñjitabbaṃ yathāsukhaṃ;

Eseva ca nayo vutto, rukkhamūlepi bhuñjato.

1460.

Sattāhaṃ pana vassante, deve suddhaṃ jalaṃ sace;

Abbhokāsepi vā patte, toyaṃ patati vaṭṭati.

1461.

Odanaṃ pana dentena, sāmaṇerassa bhikkhunā;

Dātabbo acchupantena, tassa pattagatodanaṃ.

1462.

Paṭiggahetvā vā pattaṃ, dātabbo tassa odano;

Chupitvā deti ce bhattaṃ, taṃ panuggahitaṃ siyā.

1463.

Aññassa dātukāmena, pariccattaṃ sace pana;

Yāva hatthagataṃ tāva, paṭiggahitameva taṃ.

1464.

‘‘Gaṇhā’’ti nirapekkhova, pattamādhārake ṭhitaṃ;

Sace vadati pacchā taṃ, paṭiggaṇheyya paṇḍito.

1465.

Sāpekkhoyeva yo pattaṃ, ṭhapetvādhārake pana;

‘‘Etto pūvampi bhattaṃ vā, kiñci gaṇhā’’ti bhāsati.

1466.

Sāmaṇeropi taṃ bhattaṃ, dhovitvā hatthamattano;

Attapattagataṃ bhattaṃ, aphusitvā sace pana.

1467.

Pakkhipanto satakkhattuṃ, uddharitvāpi gaṇhatu;

Taṃpaṭiggahaṇe kiccaṃ, puna tassa na vijjati.

1468.

Attapattagataṃ bhattaṃ, phusitvā yadi gaṇhati;

Pacchā paṭiggahetabbaṃ, saṃsaṭṭhattā parena taṃ.

1469.

Bhikkhūnaṃ yāguādīnaṃ, pacane bhājane pana;

Pakkhipitvā ṭhapentena, aññassatthāya odanaṃ.

1470.

Bhājanupari hatthesu, sāmaṇerassa pakkhipe;

Patitaṃ hatthato tasmiṃ, na karoti akappiyaṃ.

1471.

Pariccattañhi taṃ evaṃ, akatvākirateva ce;

Bhuñjitabbaṃ tu taṃ katvā, pattaṃ viya nirāmisaṃ.

1472.

Sace yāgukuṭaṃ puṇṇaṃ, sāmaṇero hi dubbalo;

Bhikkhuṃ paṭiggahāpetuṃ, na sakkoti hi taṃ puna.

1473.

Kuṭassa gīvaṃ pattassa, ṭhapetvā mukhavaṭṭiyaṃ;

Bhikkhunā upanītassa, āvajjeti hi vaṭṭati.

1474.

Atha vā bhūmiyaṃyeva, hatthe bhikkhu ṭhapeti ce;

Āropeti pavaṭṭetvā, tattha ce pana vaṭṭati.

1475.

Bhattapacchucchubhāresu, ayameva vinicchayo;

Dve tayo sāmaṇerā vā, denti ce gahaṇūpagaṃ.

1476.

Bhāramekassa bhikkhussa, gahetuṃ pana vaṭṭati;

Ekena vā tathā dinnaṃ, gaṇhanti dve tayopi vā.

1477.

Mañcassa pāde pīṭhassa, pāde telaghaṭādikaṃ;

Laggenti tattha bhikkhussa, vaṭṭateva nisīdituṃ.

1478.

Appaṭiggahitaṃ heṭṭhā-mañce ce telathālakaṃ;

Sammujjanto ca ghaṭṭeti, na panuggahitaṃ siyā.

1479.

Paṭiggahitasaññāya, appaṭiggahitaṃ pana;

Gaṇhitvā puna taṃ ñatvā, ṭhapetuṃ tattha vaṭṭati.

1480.

Vivaritvā sace pubbe, ṭhapitaṃ pihitampi ca;

Tatheva taṃ ṭhapetabbaṃ, kattabbaṃ na panaññathā.

1481.

Bahi ṭhapeti ce tena, chupitabbaṃ na taṃ puna;

Yadi chupati ce ñatvā, taṃ panuggahitaṃ siyā.

1482.

Paṭiggahitatelasmiṃ, uṭṭheti yadi kaṇṇakā;

Siṅgīverādike mūle, ghanacuṇṇampi vā tathā.

1483.

Taṃsamuṭṭhānato sabbaṃ, taññevāti pavuccati;

Paṭiggahaṇakiccaṃ tu, tasmiṃ puna na vijjati.

1484.

Tālaṃ vā nāḷikeraṃ vā, āruḷho koci puggalo;

Tatraṭṭho tālapiṇḍiṃ so, otāretvāna rajjuyā.

1485.

Sace vadati ‘‘gaṇhā’’ti, na gahetabbameva ca;

Tamañño pana bhūmaṭṭho, gahetvā deti vaṭṭati.

1486.

Chinditvā ce vatiṃ ucchuṃ, phalaṃ vā deti gaṇhituṃ;

Daṇḍake aphusitvāva, niggataṃ pana vaṭṭati.

1487.

Sace na puthulo hoti, pākāro atiuccako;

Antoṭṭhitabahiṭṭhānaṃ, hatthapāso pahoti ce.

1488.

Uddhaṃ hatthasataṃ gantvā, sampattaṃ puna taṃ pana;

Gaṇhato bhikkhuno doso, koci nevūpalabbhati.

1489.

Bhikkhuno sāmaṇeraṃ tu, khandhena vahato sace;

Phalaṃ gahetvā tattheva, nisinno deti vaṭṭati.

1490.

Aparopi vahantova, bhikkhuṃ yo koci puggalo;

Phalaṃ khandhe nisinnassa, bhikkhuno deti vaṭṭati.

1491.

Gahetvā phaliniṃ sākhaṃ, chāyatthaṃ yadi gacchati;

Puna citte samuppanne, khādituṃ pana bhikkhuno.

1492.

Sākhaṃ paṭiggahāpetvā, phalaṃ khādati vaṭṭati;

Makkhikānaṃ nivāratthaṃ, gahitāyapyayaṃ nayo.

1493.

Kappiyaṃ pana kāretvā, paṭiggaṇhāti taṃ puna;

Bhottukāmo sace mūla-gahaṇaṃyeva vaṭṭati.

1494.

Mātāpitūnamatthāya, gahetvā sappiādikaṃ;

Gacchanto antarāmagge, yaṃ icchati tato pana.

1495.

Taṃ so paṭiggahāpetvā, paribhuñjati vaṭṭati;

Taṃ paṭiggahitaṃ mūla-gahaṇaṃyeva vaṭṭati.

1496.

Sāmaṇerassa pātheyya-taṇḍule bhikkhu gaṇhati;

Bhikkhussa sāmaṇeropi, gahetvā pana gacchati.

1497.

Taṇḍulesu hi khīṇesu, attanā gahitesu so;

Sace yāguṃ pacitvāna, taṇḍulehitarehipi.

1498.

Ubhinnaṃ dvīsu pattesu, ākiritvā panattano;

Yāguṃ bhikkhussa taṃ datvā, sayaṃ pivati tassa ce.

1499.

Sannidhipaccayā neva, na uggahitakāraṇā;

Sāmaṇerassa pītattā, doso bhikkhussa vijjati.

1500.

Mātāpitūnamatthāya, telādiṃ haratopi ca;

Sākhaṃ chāyādiatthāya, imassa na visesatā.

1501.

Tasmā hissa visesassa, cintetabbaṃ tu kāraṇaṃ;

Tassa sālayabhāvaṃ tu, visesaṃ takkayāmahaṃ.

1502.

Taṇḍule pana dhovitvā, niccāletuñhi celako;

Na sakkoti sace te ca, taṇḍule bhājanampi ca.

1503.

Paṭiggahetvā dhovitvā, āropetvā panuddhanaṃ;

Bhikkhunāggi na kātabbo, vivaritvāpi pakkatā.

1504.

Ñātabbā pakkakālasmiṃ, oropetvā yathāsukhaṃ;

Bhuñjitabbaṃ, na pacchassa, paṭiggahaṇakāraṇaṃ.

1505.

Āropetvā sace bhikkhu, uddhanaṃ suddhabhājanaṃ;

Udakaṃ yāguatthāya, tāpeti yadi vaṭṭati.

1506.

Tatte panudake koci, ce pakkhipati taṇḍule;

Tato paṭṭhāya tenaggi, na kātabbova bhikkhunā.

1507.

Paṭiggahetvā taṃ yāguṃ, pātuṃ vaṭṭati bhikkhuno;

Sace pacati pacchā taṃ, sāmapākā na muccati.

1508.

Tatthajātaphalaṃ kiñci, saha cāleti valliyā;

Tasseva ca tato laddhaṃ, phalaṃ kiñci na vaṭṭati.

1509.

Phalarukkhaṃ parāmaṭṭhuṃ, tamapassayitumpi vā;

Kaṇṭake bandhituṃ vāpi, bhikkhuno kira vaṭṭati.

1510.

Saṇḍāsena ca dīghena, gahetvā thālakaṃ pana;

Pacato bhikkhuno telaṃ, bhasmaṃ patati tattha ce.

1511.

Amuñcantena hatthena, pacitvā telathālakaṃ;

Otāretvāva taṃ pacchā, paṭiggaṇheyya vaṭṭati.

1512.

Paṭiggahetvā aṅgāre, tāni dārūni vā pana;

Ṭhapitāni sace honti, pubbagāhova vaṭṭati.

1513.

Ucchuṃ khādati ce bhikkhu, sāmaṇeropi icchati;

‘‘Chinditvā tvamito gaṇha’’, iti vutto ca gaṇhati.

1514.

Nattheva avasesassa, paṭiggahaṇakāraṇaṃ;

Khādato guḷapiṇḍampi, ayameva vinicchayo.

1515.

Kātuṃ sāgaratoyena, loṇakiccaṃ tu vaṭṭati;

Yāvajīvikasaṅkhātaṃ, toyattā na tu gacchati.

1516.

Idaṃ kālavinimmuttaṃ, udakaṃ paridīpitaṃ;

Nibbānaṃ viya nibbāna-kusalena mahesinā.

1517.

Udakena samā vuttā, himassa karakāpi ca;

Kūpādīsu jalaṃ pātuṃ, bahalampi ca vaṭṭati.

1518.

Khettesu kasitaṭṭhāne, bahalaṃ taṃ na vaṭṭati;

Sanditvā yadi taṃ gantvā, nadiṃ pūreti vaṭṭati.

1519.

Sobbhesu kakudhādīnaṃ, jale pupphasamākule;

Na ñāyati raso tesaṃ, na paṭiggahaṇakāraṇaṃ.

1520.

Sareṇukāni pupphāni, pānīyassa ghaṭe pana;

Pakkhittāni sace honti, paṭiggaṇheyya taṃ pana.

1521.

Paṭiggahetvā deyyāni, vāsapupphāni tattha vā;

Kamallikāsu dinnāsu, abbohāroti vaṭṭati.

1522.

Appaṭiggahitasseva , dantakaṭṭhassa yo raso;

Ajānantassa pācitti, so ce visati khādato.

1523.

Sarīraṭṭhesu bhūtesu, kiṃ vaṭṭati? Na vaṭṭati?

Kappākappiyamaṃsānaṃ, khīraṃ sabbampi vaṭṭati.

1524.

Kaṇṇakkhigūthako danta- malaṃ muttaṃ karīsakaṃ;

Semhaṃ siṅghāṇikā kheḷo, assu loṇanti vaṭṭati.

1525.

Yaṃ panettha sakaṭṭhānā, cavitvā patitaṃ siyā;

Patte vā pana hatthe vā, paṭiggaṇheyya taṃ puna.

1526.

Aṅgalaggamavicchannaṃ, paṭiggahitameva taṃ;

Uṇhayāguṃ pivantassa, sedo hatthesu jāyati.

1527.

Piṇḍāya vicarantassa, sedo hatthānusārato;

Orohati sace pattaṃ, na paṭiggahaṇakāraṇaṃ.

1528.

Sāmaṃ gahetvā cattāri, vikaṭāni nadāyake;

Sappadaṭṭhakkhaṇeyeva, na doso paribhuñjato.

1529.

Pathaviṃ mattikatthāya, khaṇituṃ chinditumpi vā;

Tarumpi chārikatthāya, bhikkhuno pana vaṭṭati.

1530.

Acchedagāhanirapekkhanisajjato ca;

Sikkhappahānamaraṇehi ca liṅgabhedā;

Dānena tassa ca parassa abhikkhukassa;

Sabbaṃ paṭiggahaṇameti vināsamevaṃ.

1531.

Durūpaciṇṇe niddiṭṭhaṃ, gahaṇuggahitassapi;

Antovutthe sayaṃpakke, antopakke ca dukkaṭaṃ.

1532.

Paṭiggahitake tasmiṃ, appaṭiggahitasaññino;

Tattha vematikassāpi, hoti āpatti dukkaṭaṃ.

1533.

Paṭiggahitasaññissa , dantaponodakesupi;

Na doseḷakalomena, samuṭṭhānādayo samā.

1534.

Navamajjhimatherabhikkhunīnaṃ;

Avisesena yaticchitabbako;

Sakalo asamāsatova mayā;

Kathito ettha vinicchayo tato.

Dantaponakathā.

Bhojanavaggo catuttho.

1535.

Yaṃ kiñcicelakādīnaṃ, titthiyānaṃ panāmisaṃ;

Dentassekapayogena, ekaṃ pācittiyaṃ siyā.

1536.

Vicchinditvāna dentassa, payogagaṇanāvasā;

Honti pācittiyo tassa, tikapācittiyaṃ siyā.

1537.

Udakaṃ dantaponaṃ vā, dentassa ca atitthiye;

Titthiyoti ca saññissa, dukkaṭaṃ vimatissa ca.

1538.

Dāpentassa panaññena, sāmaṇerādikena vā;

Nikkhittabhājane tesaṃ, dentassa bahilepanaṃ.

1539.

Ṭhapetvā bhojanaṃ tesaṃ, santike ‘‘gaṇhathā’’ti ca;

Vadantassa anāpatti, samuṭṭhāneḷakūpamaṃ.

Acelakakathā.

1540.

Dāpetvā vā adāpetvā, bhikkhu yaṃ kiñci āmisaṃ;

Kattukāmo sace saddhiṃ, hasanādīni itthiyā.

1541.

Uyyojeti hi ‘‘gacchā’’ti, vatvā tappaccayā pana;

Tassuyyojanamattasmiṃ, dukkaṭaṃ paṭhamena ca.

1542.

Pādenassupacārasmiṃ, atikkante ca dukkaṭaṃ;

Dutiyenassa pācitti, sīmātikkamane pana.

1543.

Dassane upacārassa, hatthā dvādasa desitā;

Pamāṇaṃ savane cevaṃ, ajjhokāse na cetare.

1544.

Bhikkhusmiṃ tikapācitti, itare tikadukkaṭaṃ;

Ubhinnaṃ dukkaṭaṃ vuttaṃ, kalisāsanaropane.

1545.

Uyyojentassa kiccena, na dosummattakādino;

Adinnādānatulyāva, samuṭṭhānādayo nayā.

Uyyojanakathā.

1546.

Khuddake piṭṭhivaṃsaṃ yo, atikkamma nisīdati;

Sabhojane kule tassa, hoti pācitti bhikkhuno.

1547.

Hatthapāsaṃ atikkamma, piṭṭhisaṅghāṭakassa ca;

Sayanassa panāsanne, ṭhāne doso mahallake.

1548.

Asayanighare tassa, sayanigharasaññino;

Tattha vematikassāpi, dukkaṭaṃ paridīpitaṃ.

1549.

Nisīdantassanāpatti, bhikkhussa dutiye sati;

Vītarāgesu vā tesu, nikkhantesu ubhosu vā.

1550.

Nisinnassānatikkamma, padesaṃ vuttalakkhaṇaṃ;

Samuṭṭhānādayo tulyā, paṭhamantimavatthunā.

Sabhojanakathā.

1551.

Catutthe pañcame ceva, vattabbaṃ natthi kiñcipi;

Vattabbaṃ yañca taṃ sabbaṃ, vuttaṃ aniyatadvaye.

1552.

Samuṭṭhānaṃ panetesaṃ, anantarasamaṃ mataṃ;

Ayameva visesoti, tesamesañca dīpito.

Rahopaṭicchannarahonisajjakathā.

1553.

Bhojanānaṃ tu pañcannaṃ, vutto aññatarena yo;

Santaṃ bhikkhumanāpucchā, āpajjeyya kulesu ce.

1554.

Cārittaṃ tassa pācitti, aññatra samayā siyā;

Ṭhapetvā samayaṃ bhikkhu, duvidhaṃ vuttalakkhaṇaṃ.

1555.

Avītivatte majjhaṇhe, gharamaññassa gacchati;

Gharūpacārokkamane, paṭhamena hi dukkaṭaṃ.

1556.

Atikkante gharummāre, aparampi ca dukkaṭaṃ;

Dutiyena ca pādena, pācitti samatikkame.

1557.

Ṭhitaṭṭhāne sace bhikkhuṃ, oloketvā na passati;

‘‘Asanta’’nti anāpucchā, paviṭṭho nāma vuccati.

1558.

Sace dūre ṭhito hoti, asanto nāma bhikkhu so;

Natthi ārocane kiccaṃ, gavesitvā ito cito.

1559.

Na doso samaye santaṃ, āpucchitvā ca gacchato;

Bhikkhuṃ gharena maggo ce, ārāmaṃ gacchatopi ca.

1560.

Titthiyānampi seyyaṃ vā, tathā bhikkhunupassayaṃ;

Āpadāsanasālaṃ vā, bhattiyassa gharampi vā.

1561.

Idaṃ pana samuṭṭhānaṃ, kathinena samaṃ mataṃ;

Kriyākriyamacittañca, ticittañca tivedanaṃ.

Cārittakathā.

1562.

Sabbāpi sāditabbāva, catumāsapavāraṇā;

Bhikkhunā agilānena, puna niccapavāraṇā.

1563.

‘‘Viññāpessāmi rogasmiṃ, sati me paccaye’’ti ca;

Na paṭikkhipitabbā sā, ‘‘rogo dāni na me’’ti ca.

1564.

Tikapācittiyaṃ vuttaṃ, dukkaṭaṃ natatuttariṃ;

Tatuttarinti saññissa, tattha vematikassa ca.

1565.

Natatuttarisaññissa, yehi yena pavārito;

Tato aññehi vā bhiyyo, ācikkhitvā yathātathaṃ.

1566.

Viññāpentassa bhikkhussa, aññassatthāya vā pana;

Ñātakānamanāpatti, attano vā dhanenapi.

1567.

Tathā ummattakādīnaṃ, anāpatti pakāsitā;

Samuṭṭhānādayo sabbe, sañcarittasamā matā.

Bhesajjakathā.

1568.

Uyyuttaṃ bhikkhuno senaṃ, dassanatthāya gacchato;

Aññatra paccayā tassa, dukkaṭaṃ tu pade pade.

1569.

Dassanassupacārasmiṃ, ṭhatvā pācitti passato;

Upacāraṃ vimuñcitvā, passantassa payogato.

1570.

Ārohā pana cattāro, dve dve taṃpādarakkhakā;

Evaṃ dvādasaposo ca, eko hatthīti vuccati.

1571.

Dvepādarakkhā āroho, eko tipurisohayo;

Eko sārathi yodheko, āṇirakkhā duve janā.

1572.

Catuposo ratho vutto, catusaccavibhāvinā;

Cattāro padahatthā ca, purisā pattīti vuccati.

1573.

Vuttalakkhaṇasampannā , ayaṃ pacchimakoṭiyā;

Caturaṅgasamāyuttā, senā nāma pavuccati.

1574.

Hatthiādīsu ekekaṃ, dassanatthāya gacchato;

Anuyyuttepi uyyutta-saññissāpi ca dukkaṭaṃ.

1575.

Attano ca ṭhitokāsaṃ, sampattaṃ pana passati;

Āpadāsu anāpatti, tathārūpe ca paccaye.

Uyyuttakathā.

1576.

Catutthe divase attha-ṅgate sūriye arogavā;

Sace tiṭṭhatu senāya, nisīdatu nipajjatu.

1577.

Ākāse iddhiyā seyyaṃ, pakappetu ca iddhimā;

Hoteva tassa pācitti, tikapācittiyaṃ siyā.

1578.

Ūnake ca tirattasmiṃ, atirekoti saññino;

Tattha vematikassāpi, hoti āpatti dukkaṭaṃ.

1579.

Purāruṇāva nikkhamma, tatiyāya ca rattiyā;

Na doso puna vasantassa, gilānassāpadāsupi.

Senāvāsakathā.

1580.

Uyyodhikaṃ balaggaṃ vā, senābyūhampi vā pana;

Dassanatthāyanīkaṃ vā, hoti pācitti gacchato.

1581.

Purime pana yo vutto, ‘‘hatthī dvādasaporiso’’;

Iti tena tayo hatthī, ‘‘hatthānīka’’nti dīpitaṃ.

1582.

Sesesupi ca eseva, nayo ñeyyo vibhāvinā;

Tiṇṇameḷakalomena, samuṭṭhānādayo samā.

Uyyodhikakathā.

Aceḷakavaggo pañcamo.

1583.

Piṭṭhādīhi kataṃ majjaṃ, surā nāmāti vuccati;

Pupphādīhi kato sabbo, āsavo hoti merayaṃ.

1584.

Bījato pana paṭṭhāya, pivantassubhayampi ca;

Payoge ca payoge ca, hoti pācitti bhikkhuno.

1585.

Tikapācittiyaṃ vuttaṃ, amajje majjasaññino;

Tattha vematikassāpi, hoti āpatti dukkaṭaṃ.

1586.

Amajjaṃ majjavaṇṇañca, majjagandharasampi ca;

Ariṭṭhaṃ loṇasovīraṃ, suttakaṃ pivatopi ca.

1587.

Vāsagāhāpanatthāya, pakkhipitvāna īsakaṃ;

Sūpādīnaṃ tu pākepi, anāpatti pakāsitā.

1588.

Hoteḷakasamuṭṭhānaṃ, acittaṃ vatthujānanā;

Idañcākusaleneva, pānato lokavajjakaṃ.

Surāpānakathā.

1589.

Yena kenaci aṅgena, hasādhippāyino pana;

Phusato upasampannaṃ, hoti pācitti bhikkhuno.

1590.

Sabbattha dukkaṭaṃ kāya-paṭibaddhādike naye;

Tathevānupasampanne, dīpitaṃ tikadukkaṭaṃ.

1591.

Ettha cānupasampanna-ṭṭhāne tiṭṭhati bhikkhunī;

Khiḍḍādhippāyino tampi, phusantassa ca dukkaṭaṃ.

1592.

Anāpatti nahasādhi-ppāyassa phusato paraṃ;

Sati kicce phusantassa, tathā ummattakādino.

Aṅgulipatodakakathā.

1593.

Jale nimujjanādīna-matthāya pana kevalaṃ;

Padavāresu sabbesu, otarantassa dukkaṭaṃ.

1594.

Kīḷāpekkho sace hutvā, jale uparigopphake;

Nimujjeyyapi vā bhikkhu, ummujjeyya tareyya vā.

1595.

Payoge ca payoge ca, tassa pācittiyaṃ siyā;

Antoyevodake tassa, nimujjitvāna gacchato.

1596.

Hatthapādapayogehi, pācittiṃ paridīpaye;

Hattheheva tarantassa, hatthavārehi kāraye.

1597.

Yena yena panaṅgena, bhikkhuno tarato jalaṃ;

Tassa tassa payogena, pācittiṃ paridīpaye.

1598.

Taruto tīrato vāpi, pācitti patato jale;

Tikapācittiyaṃ vuttaṃ, tatheva tikadukkaṭaṃ.

1599.

Pājentopi sace nāvaṃ, arittena phiyena vā;

Ussārentopi tīre vā, nāvaṃ kīḷati dukkaṭaṃ.

1600.

Hatthena vāpi pādena, kaṭṭhena kathalāya vā;

Udakaṃ nīharantassa, hoti āpatti dukkaṭaṃ.

1601.

Udakaṃ kañjikaṃ vāpi, cikkhallaṃ vāpi vikkhipaṃ;

Kīḷantassāpi bhikkhussa, hoti āpatti dukkaṭaṃ.

1602.

Vigāhitvā jalaṃ kicce, sati nimmujjanādikaṃ;

Karontassa anāpatti, tathā pārañca gacchato.

1603.

Samuṭṭhānādayo tulyā, paṭhamantimavatthunā;

Anantarassimassāpi, natthi kāci visesatā.

Hasadhammakathā.

1604.

Vuccamāno sace bhikkhu, paññatteneva bhikkhunā;

Akattukāmatāyassa, vacanaṃ dhammameva vā.

1605.

Yo asikkhitukāmova, na karoti panādaraṃ;

Tassānādariye tasmiṃ, pācittiyamudīraye.

1606.

Tikapācittiyaṃ vuttaṃ, tikātītena satthunā;

Tathevānupasampannā-nādare tikadukkaṭaṃ.

1607.

Suttenevābhidhammena, apaññattena bhikkhunā;

Dukkaṭaṃ sāmaṇerena, vuttassa ubhayenapi.

1608.

‘‘Ācariyānamayaṃ gāho, amhākaṃ tu paveṇiyā;

Āgato’’ti bhaṇantassa, na dosummattakādino.

1609.

Ettha neva gahetabbo, gārayhācariyuggaho;

Omasavādatulyāva, samuṭṭhānādayo nayā.

Anādariyakathā.

1610.

Bhayasañjananatthāya, rūpādiṃ upasaṃhare;

Bhayānakaṃ kathaṃ vāpi, katheyya parasantike.

1611.

Disvā vā pana taṃ sutvā, mā vā bhāyatu, bhāyatu;

Itarassa tu bhikkhussa, hoti pācitti taṅkhaṇe.

1612.

Tikapācittiyaṃ vuttaṃ, tatheva tikadukkaṭaṃ;

Sāmaṇeraṃ gahaṭṭhaṃ vā, bhiṃsāpentassa bhikkhuno.

1613.

Nabhiṃsāpetukāmassa, anāpattādikammino;

Samuṭṭhānādi sabbampi, anantarasamaṃ mataṃ.

Bhiṃsāpanakathā.

1614.

Jotiṃ tappetukāmo ce, jalāpeyya jaleyya vā;

Ṭhapetvā hoti pācitti, tathārūpaṃ tu paccayaṃ.

1615.

Sayaṃ samādahantassa, yāva jālā na jāyati;

Tāva sabbapayogesu, hoti āpatti dukkaṭaṃ.

1616.

Jāluṭṭhāne panāpatti, pācitti paridīpitā;

Jālāpentassa aññena, hoti āpatti dukkaṭaṃ.

1617.

Gilānassa gilānoti, saññissa vimatissa vā;

Alātaṃ ukkhipantassa, avijjhātaṃ tu dukkaṭaṃ.

1618.

Vijjhātaṃ tujjalantassa, yathāvatthukatā matā;

Anāpatti gilānassa, kataṃ aññena vā pana.

1619.

Visibbentassa aṅgāraṃ, padīpujjālanādike;

Samuṭṭhānādayo sabbe, sañcarittasamā matā.

Jotisamādahanakathā.

1620.

Apuṇṇe addhamāsasmiṃ, dese ce majjhime pana;

‘‘Nhāyissāmī’’ti cuṇṇaṃ vā, mattikaṃ vāpi gomayaṃ.

1621.

Abhisaṅkharato sabba-payogesupi dukkaṭaṃ;

Nhānassa pariyosāne, hoti pācitti bhikkhuno.

1622.

Atirekaddhamāsūna-saññino vimatissa vā;

Dukkaṭaṃ atirekaddha- māse ca samayesu ca.

1623.

Nhāyantassa anāpatti, nadīpārampi gacchato;

Vālikaṃ ukkiritvāna, katāvāṭesu vā tathā.

1624.

Paccantimepi vā dese, sabbesaṃ āpadāsupi;

Idameḷakalomena, samuṭṭhānādinā samaṃ.

Nhānakathā.

1625.

Cīvaraṃ yaṃ nivāsetuṃ, sakkā pārupitumpi vā;

Channamaññataraṃ bhikkhu, rajitvā yattha katthaci.

1626.

Padese kaṃsanīlena, pattanīlena vā pana;

Yena kenaci kāḷena, kaddamenapi vā tathā.

1627.

Maṅgulassa mayūrassa, piṭṭhiakkhippamāṇakaṃ;

Akatvā kappiyaṃ binduṃ, pācitti paribhuñjato.

1628.

Pāḷikaṇṇikakappo vā, na ca vaṭṭati katthaci;

Ekaṃ vāpi anekaṃ vā, bindu vaṭṭati vaṭṭakaṃ.

1629.

Ādinnepi anādinna-saññino vimatissa ca;

Dukkaṭaṃ muninā vuttaṃ, anāpatti pakāsitā.

1630.

Kappe naṭṭhepi vā saddhiṃ, tena saṃsibbitesu vā;

Kriyākriyamidaṃ vuttaṃ, samuṭṭhāneḷakūpamaṃ.

Dubbaṇṇakaraṇakathā.

1631.

Vikappanā duve vuttā, sammukhāsammukhātipi;

Sammukhāya vikappento, bhikkhussekassa santike.

1632.

Ekattaṃ bahubhāvaṃ vā, dūrasantikatampi vā;

Cīvarānaṃ tu jānitvā, yathāvacanayogato.

1633.

‘‘Imāhaṃ cīvaraṃ tuyhaṃ, vikappemī’’ti niddise;

Kappatettāvatā kāmaṃ, nidhetuṃ, na ca kappati.

1634.

Paribhogādikaṃ tena, apaccuddhaṭato pana;

Tena paccuddhaṭeyeva, paribhogādi vaṭṭati.

1635.

‘‘Santakaṃ pana mayhaṃ tvaṃ, paribhuñja pariccaja;

Yathāpaccayaṃ karohī’’ti, vutte paccuddhaṭaṃ siyā.

1636.

Aparā sammukhā vuttā, bhikkhussekassa santike;

Yassa kassaci nāmaṃ tu, gahetvā sahadhamminaṃ.

1637.

‘‘Imāhaṃ cīvaraṃ tissa- bhikkhuno, tissatheriyā;

Vikappemī’’ti vattabbaṃ, vattabbaṃ puna tenapi.

1638.

‘‘Tissassa bhikkhuno vā tvaṃ, tassā tissāya theriyā;

Santakaṃ paribhuñjāhi, vissajjehī’’ti vā tathā.

1639.

Tato pabhuti sabbampi, paribhogādi vaṭṭati;

Evaṃ parammukhāyāpi, vattabbaṃ ekasantike.

1640.

‘‘Imāhaṃ cīvaraṃ tuyhaṃ, vikappatthāya dammi’’ti;

Puna tenapi vattabbaṃ, ‘‘ko te mitto’’ti bhikkhunā.

1641.

Itarenapi vattabbaṃ, ‘‘tisso tissā’’ti vā puna;

Vattabbaṃ bhikkhunā tena, ‘‘idaṃ tissassa santakaṃ.

1642.

Tissāya theriyā vā tvaṃ, santakaṃ paribhuñja vā;

Vissajjehī’’ti vā vutte, hoti paccuddhaṭaṃ puna.

1643.

Iccetāsu pana dvīsu, yāya kāyaci cīvaraṃ;

Vikappetvā sadhammesu, yassa kassaci pañcasu.

1644.

Apaccuddhārakaṃ vāpi, avissāsena tassa vā;

Yena taṃ vinayaṃ kammaṃ, kataṃ panidha bhikkhunā.

1645.

Cīvaraṃ paribhuñjeyya, hoti pācitti bhikkhuno;

Tañcevādhiṭṭhahantassa, vissajjantassa dukkaṭaṃ.

1646.

Paccuddhārakavatthesu , apaccuddhārasaññino;

Tattha vematikassāpi, hoti āpatti dukkaṭaṃ.

1647.

Paccuddhāraṇasaññissa, vissāsā paribhuñjato;

Anāpatti samuṭṭhānaṃ, kathinenādinā samaṃ.

Vikappanakathā.

1648.

Adhiṭṭhānupagaṃ pattaṃ, cīvaraṃ vāpi tādisaṃ;

Tathā sūcigharaṃ kāya-bandhanaṃ vā nisīdanaṃ.

1649.

Apanetvā nidhentassa, hasāpekkhassa kevalaṃ;

Hoti pācittiyaṃ aññaṃ, āṇāpentassa dukkaṭaṃ.

1650.

Tenāpanihite tassa, pācittiṃ paridīpaye;

Vuttaṃ anupasampanna-santake tikadukkaṭaṃ.

1651.

Vinā vuttappakārāni, pattādīni tato pana;

Aññaṃ apanidhentassa, hoti āpatti dukkaṭaṃ.

1652.

Sabbesvanupasampanna-santakesupi dukkaṭaṃ;

Dunnikkhittamanāpatti, paṭisāmayato pana.

1653.

Tathā ‘‘dhammakathaṃ katvā, dassāmī’’ti nidheti ce;

Avihesetukāmassa, akīḷassādikammino.

1654.

Samuṭṭhānādayo tulyā, dutiyantimavatthunā;

Idaṃ akusaleneva, sacittañca tivedanaṃ.

Cīvarāpanidhānakathā.

Surāpānavaggo chaṭṭho.

1655.

Tiracchānagataṃ pāṇaṃ, mahantaṃ khuddakampi vā;

Hoti pācittiyāpatti, mārentassassa bhikkhuno.

1656.

Appāṇe pāṇasaññissa, vimatissubhayattha ca;

Dukkaṭaṃ tu anāpatti, asañcicca ajānato.

1657.

Na ca māretukāmassa, tathā ummattakādino;

Samuṭṭhānādayo tulyā, tatiyantimavatthunā.

Sañciccapāṇakathā.

1658.

Sappāṇakaṃ jalaṃ jānaṃ, pācitti paribhuñjato;

Payogabahutāyassa, pācittibahutā siyā.

1659.

Ekeneva payogena, avicchijja sace pana;

Pivato pattapūrampi, ekaṃ pācittiyaṃ siyā.

1660.

Tādisenudakenassa, āviñchitvāna sāmisaṃ;

Dhovato pana pattaṃ vā, nibbāpentassa yāguyo.

1661.

Hatthena taṃ uḷuṅkena, gahetvā nhāyatopi vā;

Payoge ca payoge ca, pācitti paridīpitā.

1662.

Appāṇakepi sappāṇa-saññissa ubhayatthapi;

Vimatissāpi bhikkhussa, hoti āpatti dukkaṭaṃ.

1663.

Sappāṇepi ca appāṇe, appāṇamiti saññino;

Na doso ‘‘paribhogena, na marantī’’ti jānato.

1664.

Patanaṃ salabhādīnaṃ, ñatvā suddhena cetasā;

Padīpujjalanañcettha, ñatvā sappāṇabhāvataṃ.

1665.

Bhuñjato jalasaññāya, ñeyyā paṇṇattivajjatā;

Siñcane siñcanaṃ vuttaṃ, paribhoge idaṃ pana.

1666.

Ayameva visesoti, tassa ceva panassa ca;

Adinnādānatulyāva, samuṭṭhānādayo nayā.

Sappāṇakakathā.

1667.

Nihataṃ tu yathādhammaṃ, kiccādhikaraṇaṃ puna;

Nihātabbanti pācitti, ukkoṭentassa bhikkhuno.

1668.

‘‘Akataṃ dukkataṃ kammaṃ, kātabbaṃ punadevi’’ti;

Vadatā pana taṃ kammaṃ, uccāletuṃ na vaṭṭati.

1669.

Sace vippakate kamme, paṭikkosati taṃ puna;

Saññāpetvāva kātabbaṃ, na kātabbaṃ panaññathā.

1670.

Adhamme pana kammasmiṃ, dhammakammanti saññino;

Vimatissubhayatthāpi, hoti āpatti dukkaṭaṃ.

1671.

‘‘Adhammena ca vaggena, na ca kammārahassa vā;

Kata’’nti jānato natthi, doso ukkoṭane pana.

1672.

Tathā ummattakādīna-manāpatti pakāsitā;

Omasavādatulyāva, samuṭṭhānādayo nayā.

Ukkoṭanakathā.

1673.

Saṅghādisesaṃ duṭṭhullaṃ, āpattiṃ bhikkhuno pana;

Ñatvā chādayato tassa, pācitti pariyāputā.

1674.

Nikkhipitvā dhuraṃ tassa, paṭicchādanahetukaṃ;

Āroceti sacaññassa, sopi aññassa vāti hi.

1675.

Evaṃ satampi bhikkhūnaṃ, sahassampi ca tāva taṃ;

Āpajjateva āpattiṃ, yāva koṭi na chijjati.

1676.

Mūlenārocitasseva , dutiyassa pakāsite;

Tatiyena nivattitvā, koṭi chinnāti vuccati.

1677.

Duṭṭhullāya ca duṭṭhalla-saññī pācittiyaṃ phuse;

Itaresu pana dvīsu, dukkaṭaṃ paridīpitaṃ.

1678.

Aduṭṭhullāya sabbattha, niddiṭṭhaṃ tikadukkaṭaṃ;

Sabbatthānupasampanna-vāresupi ca dukkaṭaṃ.

1679.

‘‘Saṅghassa bhedanādīni, bhavissantī’’ti vā pana;

Na ca chādetukāmo vā, sabhāgaṃ vā na passati.

1680.

‘‘Paññāyissati kammena, sakenāyanti kakkhaḷo’’;

Anāroceti ce doso, natthi ummattakādino.

1681.

Dhuranikkhepatulyāva, samuṭṭhānādayo nayā;

Kāyakammaṃ vacīkammaṃ, akriyaṃ dukkhavedanaṃ.

Duṭṭhullakathā.

1682.

Ūnavīsativassaṃ yo, kareyya upasampadaṃ;

Tassa pācittiyaṃ hoti, sesānaṃ hoti dukkaṭaṃ.

1683.

Upasampādito ceso, jānatā vā ajānatā;

Hotevānupasampanno, kātabbo punareva so.

1684.

Dasavassaccayenassa, upajjhāyassa ce sato;

Upasampādane doso, aññesaṃ natthi kocipi.

1685.

Muñcitvā pana taṃ bhikkhuṃ, gaṇo ce paripūrati;

Honti te sūpasampannā, na doso koci vijjati.

1686.

Upajjhāyo sace hutvā, gaṇaṃ ācariyampi vā;

Pariyesati pattaṃ vā, sammannati ca māḷakaṃ.

1687.

‘‘Upasampādayissāmi’’ , iti sabbesu tassa hi;

Ñattiyā ca tathā dvīsu, kammavācāsu dukkaṭaṃ.

1688.

Kammavācāya osāne, pācitti paridīpitā;

Ūnavīsatisaññissa, paripuṇṇepi puggale.

1689.

Vimatissubhayatthāpi, hoti āpatti dukkaṭaṃ;

Paripuṇṇoti saññissa, ubhayattha na dosatā.

1690.

Tathā ummattakassāpi, ādikammikabhikkhuno;

Adinnādānatulyāva, samuṭṭhānādayo nayā.

Ūnavīsatikathā.

1691.

Theyyasatthena jānanto, saṃvidhāya sace pana;

Maggaṃ gacchati saddhiṃ yo, tassa pācittiyaṃ siyā.

1692.

Gamane saṃvidhāne ca, vattabbo yo vinicchayo;

So ca bhikkhunivaggasmiṃ, vuttattā na ca uddhaṭo.

1693.

Maggāṭavivisaṅkete, yathāvatthukameva tu;

Tesvasaṃvidahantesu, sayaṃ vidahatopi ca.

1694.

Tathevātheyyasatthepi, theyyasatthanti saññino;

Vimatissubhayatthāpi, hoti āpatti dukkaṭaṃ.

1695.

Atheyyasatthasaññissa , asaṃvidahatopi ca;

Āpadāsu anāpatti, visaṅkete ca kālike.

1696.

Theyyasatthasamuṭṭhānaṃ, kathitaṃ kāyacittato;

Kāyavācācittato ca, ticittañca tivedanaṃ.

Theyyasatthakathā.

1697.

Hoti bhikkhuniyā saddhiṃ, saṃvidhānena sattamaṃ;

Samuṭṭhānādinā tulyaṃ, viseso natthi kocipi.

Saṃvidhānakathā.

1698.

Kammaṃ kileso pāko ca, upavādo atikkamo;

Antarāyakarā ete, pañca dhammā pakāsitā.

1699.

‘‘Anantarāyikā ete, yathā honti tathā ahaṃ;

Desitaṃ muninā dhamma-mājānāmī’’ti yo vade.

1700.

Tikkhattuṃ tehi vattabbo, ye passanti suṇanti ca;

‘‘Mā hevaṃ avacāyasmā’’, iti bhikkhūhi so pana.

1701.

Dukkaṭaṃ avadantassa, taṃ anissajatopi ca;

Ñattiyā ca tathā dvīhi, kammavācāhi dukkaṭaṃ.

1702.

Kammavācāya osāne, pācitti paridīpitā;

Tikapācittiyaṃ vuttaṃ, adhamme tikadukkaṭaṃ.

1703.

Nāpattākatakammassa, paṭinissajatopi ca;

Samuṭṭhānādayo sabbe, vuttā samanubhāsane

Ariṭṭhakathā.

1704.

Ñatvākatānudhammena, tathāvādikabhikkhunā;

Saṃvaseyya ca bhuñjeyya, pācitti saha seyya vā.

1705.

Uposathādikaṃ kammaṃ, karoto saha tena hi;

Kammassa pariyosāne, tassa pācittiyaṃ siyā.

1706.

Ekeneva payogena, gaṇhato āmisaṃ bahuṃ;

Dadatopi tathā ekaṃ, bahūni ca bahūsvapi.

1707.

Ukkhittake nipannasmiṃ, itaro seti ce pana;

Itarasmiṃ nipanne vā, paro seti ubhopi vā.

1708.

Nipajjanapayogānaṃ, vasenāpattiyo siyuṃ;

Ekanānūpacāresu, ekacchanne vinicchayo.

1709.

Anukkhittepi ukkhitta-saññino pana bhikkhuno;

Vimatissubhayatthāpi, dukkaṭaṃ paridīpitaṃ.

1710.

Anāpattubhayatthāpi, anukkhittakasaññino;

Nissaṭṭhoti ca taṃ diṭṭhiṃ, saññissosāritoti ca.

1711.

Tathā ummattakādīnaṃ, idaṃ paṇṇattivajjakaṃ;

Adinnādānatulyāva, samuṭṭhānādayo nayā.

Ukkhittakathā.

1712.

Tathā vināsitaṃ jānaṃ, upalāpeyya tena vā;

Upaṭṭhāpeyya pācitti, saṃbhuñjeyya vaseyya vā.

1713.

Saṃvāsena ca liṅgena, daṇḍakammena nāsanā;

Tisso ettha adhippetā, daṇḍakammena nāsanā.

1714.

Sambhogā sahaseyyā ca, anantarasamā matā;

Tattha vuttanayeneva, veditabbo vinicchayo.

1715.

Samuṭṭhānādayo sabbe, ariṭṭhena samā matā;

Na hettha kiñci vattabbaṃ, sabbaṃ uttānamevidaṃ.

Kaṇṭakakathā.

Sappāṇakavaggo sattamo.

1716.

Vuccamāno hi bhikkhūhi, bhikkhu sikkhāpadena yo;

‘‘Sikkhāpade panetasmiṃ, na sikkhissāmi tāvahaṃ.

1717.

Yāva nāññaṃ viyattañca, pakataññuṃ bahussutaṃ;

Pucchāmī’’ti bhaṇantassa, tassa pācittiyaṃ siyā.

1718.

Satthunānupasampanne, dīpitaṃ tikadukkaṭaṃ;

Na sallekhāyidaṃ hoti, vuccamānassubhohipi.

1719.

Apaññattena tassevaṃ, vadato hoti dukkaṭaṃ;

Na dosummattakādīnaṃ, ‘‘sikkhissāmī’’ti bhāsato.

Sahadhammikakathā.

1720.

Uddiṭṭhehi kimetehi, kukkuccādinidānato;

Hoti pācittiyāpatti, sikkhāpadavivaṇṇane.

1721.

Tikapācittiyaṃ vuttaṃ, tatheva tikadukkaṭaṃ;

Vivaṇṇenupasampanna-santike taṃ sace pana.

1722.

Dukkaṭaṃ panubhinnampi, aññadhammavivaṇṇane;

Navivaṇṇetukāmassa, ‘‘suttantaṃ pariyāpuṇa.

1723.

Vinayaṃ pana pacchāpi, handa pariyāpuṇissasi’’;

Iccevaṃ tu vadantassa, tathā ummattakādino.

1724.

Anāpattīti ñātabbaṃ, samuṭṭhānādayo nayā;

Anantarassimassāpi, omasavādasādisā.

Vilekhanakathā.

1725.

Aññāṇena panāpatti, mokkho nevassa vijjati;

Kāretabbo tathā bhikkhu, yathā dhammo ṭhito pana.

1726.

Tassāropaniyo moho, uttarimpi hi bhikkhuno;

Dutiyeneva kammena, ninditvā tañhi puggalaṃ.

1727.

Evaṃ āropite mohe, yadi moheti yo pana;

Tasmiṃ mohanake vuttā, pācitti pana puggale.

1728.

Adhamme pana kammasmiṃ, dīpitaṃ tikadukkaṭaṃ;

Tathānāropite mohe, dukkaṭaṃ parikittitaṃ.

1729.

Na ca mohetukāmassa, vitthārenāsutassapi;

Ūnake dvattikkhattuṃ vā, vitthārenāsutassa ca.

1730.

Anāpattīti viññeyyaṃ, tathā ummattakādino;

Samuṭṭhānādayo sabbe, anantarasamā matā.

Mohanakathā.

1731.

Kuddho deti pahāraṃ ce, tassa pācittiyaṃ siyā;

Sampaharitukāmena, pahāre bhikkhuno pana.

1732.

Dinne bhijjatu sīsaṃ vā, pādo vā paribhijjatu;

So ce maratu vā, mā vā, pācitti paridīpitā.

1733.

Virūpakaraṇāpekkho, ‘‘iccāyaṃ na virocati’’;

Kaṇṇaṃ vā tassa nāsaṃ vā, yadi chindati dukkaṭaṃ.

1734.

Tathevānupasampanne, itthiyā purisassa vā;

Tiracchānagatassāpi, pahāraṃ deti dukkaṭaṃ.

1735.

Sace paharatitthiñca, bhikkhu rattena cetasā;

Garukā tassa āpatti, viniddiṭṭhā mahesinā.

1736.

Pahāraṃ deti mokkhādhi-ppāyo doso na vijjati;

Kāyena kāyabaddhena, tathā nissaggiyena vā.

1737.

Passitvā antarāmagge, coraṃ paccatthikampi vā;

Heṭhetukāmamāyantaṃ, ‘‘mā idhāgacchupāsaka’’.

1738.

Iti vatvā panāyantaṃ, ‘‘gaccha re’’ti ca muggaraṃ;

Satthaṃ vāpi gahetvā vā, paharitvā tu yāti ce.

1739.

Anāpatti sace tena, pahārena matepi ca;

Eseva ca nayo vutto, dhuttavāḷamigesupi.

1740.

Tikapācittiyaṃ vuttaṃ, sese ca tikadukkaṭaṃ;

Kāyacittasamuṭṭhānaṃ, sacittaṃ dukkhavedanaṃ.

Pahārakathā.

1741.

Kāyaṃ vā kāyabaddhaṃ vā, uccāreyya sace pana;

Hoti pācittiyāpatti, tassuggiraṇapaccayā.

1742.

Uggiritvā viraddho so, pahāraṃ deti ce pana;

Asampaharitukāmena, dinnattā dukkaṭaṃ siyā.

1743.

Sace tena pahārena, pahaṭassa ca bhikkhuno;

Hatthādīsupi yaṃ kiñci, aṅgaṃ bhijjati dukkaṭaṃ.

1744.

Seso anantare vutta-nayena vinayaññunā;

Samuṭṭhānādinā saddhiṃ, veditabbo vinicchayo.

Talasattikathā.

1745.

Amūlakena saṅghādi-sesena pana bhikkhu yo;

Codāpeyyapi codeyya, tassa pācittiyaṃ siyā.

1746.

Tikapācittiyaṃ tattha, diṭṭhācāravipattiyā;

Codato dukkaṭāpatti, sese ca tikadukkaṭaṃ.

1747.

Tathāsaññissanāpatti , tathā ummattakādino;

Omasavādatulyāva, samuṭṭhānādayo nayā.

Amūlakakathā.

1748.

Sañcicca pana kukkuccaṃ, uppādentassa bhikkhuno;

‘‘Ūnavīsativasso tvaṃ, maññe’’ iccevamādinā.

1749.

Hoti vācāya vācāya, pācitti pana bhikkhuno;

Tathārūpe panaññasmiṃ, sace asati paccaye.

1750.

Tikapācittiyaṃ vuttaṃ, sese ca tikadukkaṭaṃ;

Nauppādetukāmassa, kukkuccaṃ natthi vajjatā.

1751.

‘‘Hitesitāyahaṃ maññe, nisinnaṃ itthiyā saha;

Vikāle ca tayā bhuttaṃ, mā eva’’nti ca bhāsato.

1752.

Tathā ummattakādīna-manāpatti pakāsitā;

Samuṭṭhānādayo sabbe, anantarasamā matā.

Sañciccakathā.

1753.

Sace bhaṇḍanajātānaṃ, bhikkhūnaṃ pana bhikkhu yo;

Tiṭṭheyyupassutiṃ sotuṃ, tassa pācittiyaṃ siyā.

1754.

‘‘Yaṃ ime tu bhaṇissanti, taṃ sossāmī’’ti gacchato;

Codetukāmatāyassa, dukkaṭaṃ tu pade pade.

1755.

Purato gacchato sotuṃ, ohīyantassa dukkaṭaṃ;

Gacchato turitaṃ vāpi, ayameva vinicchayo.

1756.

Ṭhitokāsaṃ panāgantvā, yadi mantenti attano;

Ukkāsitvāpi vā ettha, ñāpetabbamahanti vā.

1757.

Tassevamakarontassa , pācitti savane siyā;

Tikapācittiyaṃ vuttaṃ, sese ca tikadukkaṭaṃ.

1758.

‘‘Imesaṃ vacanaṃ sutvā, oramissa’’nti gacchato;

Tathā ummattakādīna-manāpatti pakāsitā.

1759.

Theyyasatthasamuṭṭhānaṃ, idaṃ hoti kriyākriyaṃ;

Kāyakammaṃ vacīkammaṃ, sadosaṃ dukkhavedanaṃ.

Upassutikathā.

1760.

Dhammikānaṃ tu kammānaṃ, chandaṃ datvā sace pana;

Pacchā khīyati pācitti, vācato vācato siyā.

1761.

Adhamme pana kammasmiṃ, dhammakammanti saññino;

Vimatissubhayatthāpi, hoti āpatti dukkaṭaṃ.

1762.

‘‘Adhammena ca vaggena, tathākammārahassa ca;

Ime kammaṃ karontī’’ti, ñatvā khīyati tassa ca.

1763.

Tathā ummattakādīna-manāpatti pakāsitā;

Amūlakasamānāva, samuṭṭhānādayo nayā.

Kammapaṭibāhanakathā.

1764.

Yāva ārocitaṃ vatthu, avinicchitameva vā;

Ṭhapitā ñatti vā niṭṭhaṃ, kammavācā na gacchati.

1765.

Etasmiṃ antare kammaṃ, kopetuṃ parisāya hi;

Hatthapāsaṃ jahantassa, hoti āpatti dukkaṭaṃ.

1766.

Adatvā jahite chandaṃ, tassa pācittiyaṃ siyā;

Dhammakamme adhamme ca, vimatissa ca dukkaṭaṃ.

1767.

Adhammepi ca kammasmiṃ, dhammakammanti saññino;

‘‘Saṅghassa bhaṇḍanādīni, bhavissantī’’ti saññino.

1768.

Gilāno vā gilānassa, karaṇīye na dosatā;

Na ca kopetukāmassa, kammaṃ passāvanādinā.

1769.

Pīḷitassāgamissāmi, iccevaṃ gacchatopi vā;

Samaṃ samanubhāsena, samuṭṭhānaṃ kriyākriyaṃ.

Chandaṃ adatvā gamanakathā.

1770.

Samaggena ca saṅghena, saddhiṃ datvāna cīvaraṃ;

Sammatassa hi bhikkhussa, pacchā khīyati yo pana.

1771.

Tassa vācāya vācāya, pācitti paridīpitā;

Tikapācittiyaṃ dhamma- kamme vuttaṃ tu cīvaraṃ.

1772.

Ṭhapetvāññaparikkhāraṃ, datvā khīyati dukkaṭaṃ;

Saṅghenāsammatassāpi, cīvaraṃ aññameva vā.

1773.

Tathevānupasampanne, sabbatthāpi ca dukkaṭaṃ;

Chandādīnaṃ vaseneva, karontañca sabhāvato.

1774.

Khīyantassa anāpatti, tathā ummattakādino;

Amūlakasamā ñeyyā, samuṭṭhānādayo nayā.

Dubbalakathā.

1775.

Idaṃ tiṃsakakaṇḍasmiṃ, antimena ca sabbathā;

Tulyaṃ dvādasamaṃ sabbaṃ, ayameva visesatā.

1776.

Tattha nissaggiyaṃ vuttaṃ, attano pariṇāmanā;

Idha suddhikapācitti, puggale pariṇāmanā.

Pariṇāmanakathā.

Sahadhammikavaggo aṭṭhamo.

1777.

Anikkhante ce rājasmiṃ, anikkhantāya deviyā;

Sayanīyagharā tassa, ummāraṃ yo atikkame.

1778.

Dukkaṭaṃ paṭhame pāde, pācitti dutiye siyā;

Deviyā vāpi rañño vā, sace na viditāgamo.

1779.

Paṭisaṃvidite neva-paṭisaṃviditasaññino;

Tattha vematikassāpi, dukkaṭaṃ paridīpitaṃ.

1780.

Paṭisaṃviditasaññissa, neva ca khattiyassa vā;

Na khattiyābhisekena, abhisittassa vā pana.

1781.

Ubhosubhinnamaññasmiṃ, nikkhante visatopi vā;

Na dosummattakādīnaṃ, kathinena kriyākriyaṃ.

Antepurakathā.

1782.

Rajataṃ jātarūpaṃ vā, uggaṇhantassa attano;

Tassa nissaggiyāpatti, uggaṇhāpayatopi vā.

1783.

Gaṇapuggalasaṅghānaṃ, navakammassa cetiye;

Uggaṇhāpayato hoti, dukkaṭaṃ gaṇhatopi vā.

1784.

Avasesañca muttādi-ratanaṃ attanopi vā;

Saṅghādīnampi atthāya, uggaṇhantassa dukkaṭaṃ.

1785.

Sace kappiyavatthuṃ vā, vatthuṃ vāpi akappiyaṃ;

Tālapaṇṇampi vā hotu, mātukaṇṇapilandhanaṃ.

1786.

Bhaṇḍāgārikasīsena, yaṃ kiñci gihisantakaṃ;

Tassa pācittiyāpatti, paṭisāmayato pana.

1787.

‘‘Idaṃ ṭhapetvā dehī’’ti, vuttena pana kenaci;

‘‘Na vaṭṭatī’’ti vatvā taṃ, na nidhetabbameva tu.

1788.

‘‘Ṭhapehī’’ti ca pātetvā, sace gacchati puggalo;

Palibodho hi nāmeso, ṭhapetuṃ pana vaṭṭati.

1789.

Anuññāte panaṭṭhāne, uggahetvā anādarā;

Sammā anikkhipantassa, hoti āpatti dukkaṭaṃ.

1790.

Anuññāte panaṭṭhāne, gahetvā ratanaṃ pana;

Nikkhipantassa vā sammā, bhaṇḍaṃ ratanasammataṃ.

1791.

Gaṇhantassa ca vissāsaṃ, tāvakālikameva ca;

Na dosummattakādīnaṃ, sañcarittasamodayaṃ.

Ratanakathā.

1792.

Majjhaṇhasamayā uddhaṃ, aruṇuggamato pure;

Etasmiṃ antare kālo, vikāloti pavuccati.

1793.

Santaṃ bhikkhumanāpucchā, vikāle paccayaṃ vinā;

Parikkhittassa gāmassa, parikkhepokkame pana.

1794.

Aparikkhittagāmassa, upacārokkamepi vā;

Dukkaṭaṃ paṭhame pāde, pācitti dutiye siyā.

1795.

Atha sambahulā gāmaṃ, vikāle pavisanti ce;

Āpucchitvāva gantabbaṃ, aññamaññaṃ na caññathā.

1796.

Gacchanti ce tato aññaṃ, tato aññanti vaṭṭati;

Puna āpucchane kiccaṃ, natthi gāmasatepi ca.

1797.

Passambhetvāna ussāhaṃ, vihāratthāya niggatā;

Pavisanti sace aññaṃ, pucchitabbaṃ tu antarā.

1798.

Katvā kulaghare bhatta- kiccaṃ aññattha vā pana;

Sace caritukāmo yo, sappibhikkhāya vā siyā.

1799.

Āpucchitvāva gantabbaṃ, passe ce bhikkhu labbhati;

Asante pana natthīti, gantabbaṃ tu yathāsukhaṃ.

1800.

Otaritvā mahāvīthiṃ, bhikkhuṃ yadi ca passati;

Natthi āpucchane kiccaṃ, caritabbaṃ yathāsukhaṃ.

1801.

Gāmamajjhena maggena, gacchantasseva bhikkhuno;

‘‘Carissāmī’’ti uppanne, telabhikkhāya mānase.

1802.

Āpucchitvāva gantabbaṃ, passe ce bhikkhu vijjati;

Anokkamma carantassa, maggā āpucchanena kiṃ?

1803.

Tikapācittiyaṃ , kāle, vikāloyanti saññino;

Kāle vematikassāpi, hoti āpatti dukkaṭaṃ.

1804.

Āpucchitvāva santaṃ vā, anāpucchā asantakaṃ;

Kicce accāyike vāpi, pavisantassa bhikkhuno.

1805.

Gacchato antarārāmaṃ, bhikkhunīnaṃ upassayaṃ;

Tathā āsanasālaṃ vā, titthiyānaṃ upassayaṃ.

1806.

Siyā gāmena maggo ce, anāpattāpadāsupi;

Samuṭṭhānādayo sabbe, kathinena samā matā.

1807.

Na kevalamanāpucchā, abandhitvā ca bandhanaṃ;

Apārupitvā saṅghāṭiṃ, gacchatopinavajjatā.

Vikālagāmappavesanakathā.

1808.

Aṭṭhidantamayaṃ sūci-gharaṃ vāpi visāṇajaṃ;

Kārāpane ca karaṇe, bhikkhuno hoti dukkaṭaṃ.

1809.

Lābhe bhedanakaṃ tassa, pācittiyamudīritaṃ;

Aññassatthāya karaṇe, tathā kārāpanepi ca.

1810.

Aññena ca kataṃ laddhā, dukkaṭaṃ paribhuñjato;

Anāpattāraṇike vidhe, gaṇṭhikañjanikāsupi.

1811.

Dakapuñchaniyā vāsi-jaṭe ummattakādino;

Samuṭṭhānādayo nayā, sañcarittasamā matā.

Sūcigharakathā.

1812.

Navaṃ mañcampi pīṭhaṃ vā, kārāpentena bhikkhunā;

Aṭṭhaṅgulappamāṇena, sugataṅgulato pana.

1813.

Kārāpetabbamevaṃ tu, ṭhapetvā heṭṭhimāṭaniṃ;

Sacchedā tassa pācitti, tamatikkamato siyā.

1814.

Aññassatthāya karaṇe, tathā kārāpanepi ca;

Aññena ca kataṃ laddhā, dukkaṭaṃ paribhuñjato.

1815.

Anāpatti pamāṇena, karontassappamāṇikaṃ;

Labhitvā tassa pādesu, chinditvā paribhuñjato.

1816.

Neva chinditukāmo ce, nikhaṇitvā pamāṇato;

Uttānaṃ vāpi aṭṭaṃ vā, bandhitvā paribhuñjato.

Mañcakathā.

1817.

Mañcaṃ vā pana pīṭhaṃ vā, tūlonaddhaṃ kareyya yo;

Tassuddālanakaṃ vuttaṃ, pācittiyamanītinā.

1818.

Anāpatti panāyoge, bandhane aṃsabaddhake;

Bibbohane parissāve, thavikādīsu bhikkhuno.

1819.

Aññena ca kataṃ laddhā, uddāletvā nisevato;

Anantarassimassāpi, sañcarittasamā nayā.

Tūlonaddhakathā.

1820.

Nisīdanaṃ karontena, kātabbaṃ tu pamāṇato;

Pamāṇātikkame tassa, payoge dukkaṭaṃ siyā.

1821.

Paṭilābhena sacchedaṃ, pācittiyamudīritaṃ;

Dvīsu ṭhānesu phāletvā, tassa tisso dasā siyuṃ.

1822.

Anāpatti pamāṇena, karontassa tadūnakaṃ;

Vitānādiṃ karontassa, sañcarittasamā nayā.

Nisīdanakathā.

1823.

Roge kaṇḍupaṭicchādi, kātabbā hi pamāṇato;

Pamāṇātikkame tassa, payoge dukkaṭaṃ siyā.

1824.

Paṭilābhena sacchedaṃ, pācittiyamudīritaṃ;

Anāpattinayopettha, anantarasamo mato.

Kaṇḍupaṭicchādikathā.

1825.

Pamāṇeneva kātabbā, tathā vassikasāṭikā;

Pamāṇātikkame tassa, anantarasamo nayo.

Vassikasāṭikakathā.

1826.

Cīvarena sace tulya-ppamāṇaṃ sugatassa tu;

Cīvaraṃ bhikkhu kāreyya, karaṇe dukkaṭaṃ siyā.

1827.

Paṭilābhena sacchedaṃ, pācittiyamudīritaṃ;

Anantarasamoyeva, anāpattinayo mato.

1828.

Dīghaso ca pamāṇena, nava tassa vidatthiyo;

Tiriyaṃ cha viniddiṭṭhā, sugatassa vidatthiyā.

1829.

Aññena ca kataṃ laddhā, sevato dukkaṭaṃ bhave;

Samuṭṭhānādayo sabbe, sañcarittasamā matā.

Nandakathā.

Rājavaggo navamo.

Iti vinayavinicchaye pācittiyakathā niṭṭhitā.

Pāṭidesanīyakathā

1830.

Yo cantaragharaṃ bhikkhu, paviṭṭhāya tu hatthato;

Aññātikāya yaṃ kiñci, tassa bhikkhuniyā pana.

1831.

Sahatthā paṭiggaṇheyya, khādanaṃ bhojanampi vā;

Gahaṇe dukkaṭaṃ bhoge, pāṭidesaniyaṃ siyā.

1832.

Rathikāyapi vā byūhe, sandhisiṅghāṭakesu vā;

Hatthisālādike ṭhatvā, gaṇhatopi ayaṃ nayo.

1833.

Rathikāya sace ṭhatvā, deti bhikkhuni bhojanaṃ;

Āpatti antarārāme, ṭhatvā gaṇhāti bhikkhu ce.

1834.

Etthantaragharaṃ tassā, paviṭṭhāya hi vākyato;

Bhikkhussa ca ṭhitaṭṭhānaṃ, nappamāṇanti vaṇṇitaṃ.

1835.

Tasmā bhikkhuniyā ṭhatvā, ārāmādīsu dentiyā;

Vīthiyādīsu ce ṭhatvā, na doso paṭigaṇhato.

1836.

Yāmakālikasattāha-kālikaṃ yāvajīvikaṃ;

Āhāratthāya gahaṇe, ajjhohāre ca dukkaṭaṃ.

1837.

Āmisena asambhinna-rasaṃ sandhāya bhāsitaṃ;

Pāṭidesaniyāpatti, sambhinnekarase siyā.

1838.

Ekatoupasampanna-hatthato paṭigaṇhato;

Kālikānaṃ catunnampi, āhāratthāya dukkaṭaṃ.

1839.

Ñātikāyapi aññāti-saññino vimatissa vā;

Dukkaṭaṃ ñātisaññissa, tathā aññātikāya vā.

1840.

Dāpentiyā anāpatti, dadamānāya vā pana;

Nikkhipitvāntarārāmā-dīsu ṭhatvāpi dentiyā.

1841.

Gāmato nīharitvā vā, deti ce bahi vaṭṭati;

‘‘Paccaye sati bhuñjā’’ti, deti ce kālikattayaṃ.

1842.

Hatthato sāmaṇerīnaṃ, sikkhamānāya vā tathā;

Idaṃ eḷakalomena, samuṭṭhānaṃ samaṃ mataṃ.

Paṭhamapāṭidesanīyakathā.

1843.

Avutte ‘‘apasakkā’’ti, ekenāpi ca bhikkhunā;

Sacejjhoharaṇatthāya, āmisaṃ paṭigaṇhati.

1844.

Gahaṇe dukkaṭaṃ bhoge, pāṭidesaniyaṃ siyā;

Ekatoupasampannaṃ, na vārentassa dukkaṭaṃ.

1845.

Tathevānupasampannā-yupasampannasaññino;

Tattha vematikassāpi, hoti āpatti dukkaṭaṃ.

1846.

Anāpattittano bhattaṃ, padāpeti na deti ce;

Tathā aññassa bhattaṃ vā, na dāpeti padeti ce.

1847.

Yaṃ na dinnaṃ taṃ dāpeti, na dinnaṃ yattha vāpi ca;

Tattha tampi ca sabbesaṃ, samaṃ dāpeti bhikkhunī.

1848.

Vosāsantī ṭhitā sikkha-mānā vā sāmaṇerikā;

Bhojanāni ca pañceva, vinā, ummattakādino.

1849.

Kathinena samuṭṭhānaṃ, samānanti pakāsitaṃ;

Kriyākriyamidaṃ vuttaṃ, ticittañca tivedanaṃ.

Dutiyapāṭidesanīyakathā.

1850.

Sekkhanti sammate bhikkhu, laddhasammutike kule;

Gharūpacārokkamanā, pubbeva animantito.

1851.

Agilāno gahetvā ce, paribhuñjeyya āmisaṃ;

Gahaṇe dukkaṭaṃ bhoge, pāṭidesaniyaṃ siyā.

1852.

Yāmakālikasattāha-kālike yāvajīvike;

Gahaṇe paribhoge ca, hoti āpatti dukkaṭaṃ.

1853.

Asekkhasammate sekkha-sammatanti ca saññino;

Tattha vematikassāpi, tatheva paridīpitaṃ.

1854.

Anāpatti gilānassa, gilānassāvasesake;

Nimantitassa vā bhikkhā, aññesaṃ tattha dīyati.

1855.

Gharato nīharitvā vā, denti ce yattha katthaci;

Niccabhattādike vāpi, tathā ummattakādino.

1856.

Anāgate hi bhikkhumhi, gharato paṭhamaṃ pana;

Nīharitvā sace dvāre, sampatte denti vaṭṭati.

1857.

Bhikkhuṃ pana ca disvāva, nīharitvāna gehato;

Na vaṭṭati sace denti, samuṭṭhāneḷakūpamaṃ.

Tatiyapāṭidesanīyakathā.

1858.

Gahaṭṭhenāgahaṭṭhena , itthiyā purisena vā;

Ārāmaṃ upacāraṃ vā, pavisitvā sace pana.

1859.

‘‘Itthannāmassa te bhattaṃ, yāgu vā āharīyati’’;

Evamārocitaṃ vuttaṃ, paṭisaṃviditanti hi.

1860.

Āharīyatu taṃ pacchā, yathārocitameva vā;

Tassa vā parivārampi, aññaṃ katvā bahuṃ pana.

1861.

Yāguyā viditaṃ katvā, pūvaṃ bhattaṃ haranti ce;

Idampi viditaṃ vuttaṃ, vaṭṭatīti kurundiyaṃ.

1862.

Kulāni pana aññāni, deyyadhammaṃ panattano;

Haranti tena saddhiṃ ce, sabbaṃ vaṭṭati tampi ca.

1863.

Anārocitamevaṃ yaṃ, yaṃ ārāmamanābhataṃ;

Taṃ asaṃviditaṃ nāma, sahadhammikañāpitaṃ.

1864.

Yaṃ asaṃviditaṃ katvā, ābhataṃ pana taṃ bahi;

Ārāmaṃ pana pesetvā, kārāpetvā tamāhare.

1865.

Gantvā vā antarāmagge, gahetabbaṃ tu bhikkhunā;

Sace evamakatvā taṃ, ārāme upacārato.

1866.

Gahetvājjhoharantassa, gahaṇe dukkaṭaṃ siyā;

Ajjhohārapayogesu, pāṭidesaniyaṃ mataṃ.

1867.

Paṭisaṃviditeyeva, asaṃviditasaññino;

Tattha vematikassāpi, hoti āpatti dukkaṭaṃ.

1868.

Paṭisaṃvidite tassa, gilānassāvasesake;

Bahārāme gahetvā vā, antoyevassa bhuñjato.

1869.

Tatthajātaphalādīni, anāpatteva khādato;

Samuṭṭhānādayo sabbe, kathinena samā matā.

Catutthapāṭidesanīyakathā.

Iti vinayavinicchaye pāṭidesanīyakathā niṭṭhitā.

Sekhiyakathā

1870.

Yo anādariyeneva, purato pacchatopi vā;

Olambetvā nivāseyya, tassa cāpatti dukkaṭaṃ.

1871.

Hatthisoṇḍāditulyaṃ tu, nivāsentassa dukkaṭaṃ;

Āpattibhīrunā niccaṃ, vatthabbaṃ parimaṇḍalaṃ.

1872.

Jāṇumaṇḍalato heṭṭhā, aṭṭhaṅgulappamāṇakaṃ;

Otāretvā nivatthabbaṃ, tato ūnaṃ na vaṭṭati.

1873.

Asañciccāsatissāpi, ajānantassa kevalaṃ;

Anāpatti gilānassā-padāsummattakādino.

Parimaṇḍalakathā.

1874.

Ubho koṇe samaṃ katvā, sādaraṃ parimaṇḍalaṃ;

Katvā pārupitabbevaṃ, akarontassa dukkaṭaṃ.

1875.

Avisesena vuttaṃ tu, idaṃ sikkhāpadadvayaṃ;

Tasmā ghare vihāre vā, kattabbaṃ parimaṇḍalaṃ.

Dutiyaṃ.

1876.

Gaṇṭhikaṃ paṭimuñcitvā, katvā koṇe ubho samaṃ;

Chādetvā maṇibandhañca, gantabbaṃ gīvameva ca.

1877.

Tathā akatvā bhikkhussa, jattūnipi urampi ca;

Vivaritvā yathākāmaṃ, gacchato hoti dukkaṭaṃ.

Tatiyaṃ.

1878.

Galavāṭakato uddhaṃ, sīsañca maṇibandhato;

Hatthe piṇḍikamaṃsamhā, heṭṭhā pāde ubhopi ca.

1879.

Vivaritvāvasesañca , chādetvā ce nisīdati;

Hoti so suppaṭicchanno, doso vāsūpagassa na.

Catutthaṃ.

1880.

Hatthaṃ vā pana pādaṃ vā, acālentena bhikkhunā;

Suvinītena gantabbaṃ, chaṭṭhe natthi visesatā.

Pañcamachaṭṭhāni.

1881.

Satīmatāvikārena, yugamattañca pekkhinā;

Susaṃvutena gantabbaṃ, bhikkhunokkhittacakkhunā.

1882.

Yattha katthaci hi ṭṭhāne, ekasmiṃ antare ghare;

Ṭhatvā parissayābhāvaṃ, oloketumpi vaṭṭati.

1883.

Yo anādariyaṃ katvā, olokento tahiṃ tahiṃ;

Sacentaraghare yāti, dukkaṭaṃ aṭṭhamaṃ tathā.

Sattamaṭṭhamāni.

1884.

Ekato ubhato vāpi, hutvā ukkhittacīvaro;

Indakhīlakato anto, gacchato hoti dukkaṭaṃ.

Navamaṃ.

1885.

Tathā nisinnakālepi, nīharantena kuṇḍikaṃ;

Anukkhipitvā dātabbā, doso vāsūpagassa na.

Dasamaṃ.

Paṭhamo vaggo.

1886.

Na vaṭṭati hasantena, gantuñceva nisīdituṃ;

Vatthusmiṃ hasanīyasmiṃ, sitamattaṃ tu vaṭṭati.

Paṭhamadutiyāni.

1887.

Appasaddena gantabbaṃ, catutthepi ayaṃ nayo;

Mahāsaddaṃ karontassa, ubhayatthāpi dukkaṭaṃ.

Tatiyacatutthāni.

1888.

Kāyappacālakaṃ katvā, bāhusīsappacālakaṃ;

Gacchato dukkaṭaṃ hoti, tatheva ca nisīdato.

1889.

Kāyaṃ bāhuñca sīsañca, paggahetvā ujuṃ pana;

Gantabbamāsitabbañca, sameniriyāpathena tu.

1890.

Nisīdanena yuttesu, tīsu vāsūpagassa hi;

Anāpattīti ñātabbaṃ, viññunā vinayaññunā.

Dutiyo vaggo.

1891.

Khambhaṃ katvā sasīsaṃ vā, pārupitvāna gacchato;

Dukkaṭaṃ muninā vuttaṃ, tathā ukkuṭikāya vā.

1892.

Hatthapallatthikāyāpi, dussapallatthikāya vā;

Tassantaraghare hoti, nisīdantassa dukkaṭaṃ.

1893.

Dutiye ca catutthe ca, chaṭṭhe vāsūpagassa tu;

Anāpattīti sāruppā, chabbīsati pakāsitā.

Chaṭṭhaṃ.

1894.

Sakkaccaṃ satiyuttena, bhikkhunā pattasaññinā;

Piṇḍapāto gahetabbo, samasūpova viññunā.

1895.

Sūpo bhattacatubbhāgo, ‘‘samasūpo’’ti vuccati;

Muggamāsakulatthānaṃ, sūpo ‘‘sūpo’’ti vuccati.

1896.

Anāpatti asañcicca, gilānassa raserase;

Tatheva ñātakādīnaṃ, aññatthāya dhanena vā.

Sattamaṭṭhamanavamāni.

1897.

Antolekhāpamāṇena , pattassa mukhavaṭṭiyā;

Pūritova gahetabbo, adhiṭṭhānūpagassa tu.

1898.

Tattha thūpīkataṃ katvā, gaṇhato yāvakālikaṃ;

Yaṃ kiñci pana bhikkhussa, hoti āpatti dukkaṭaṃ.

1899.

Adhiṭṭhānūpage patte, kālikattayameva ca;

Sese thūpīkataṃ sabbaṃ, vaṭṭateva na saṃsayo.

1900.

Dvīsu pattesu bhattaṃ tu, gahetvā pattamekakaṃ;

Pūretvā yadi peseti, bhikkhūnaṃ pana vaṭṭati.

1901.

Patte pakkhippamānaṃ yaṃ, ucchukhaṇḍaphalādikaṃ;

Orohati sace heṭṭhā, na taṃ thūpīkataṃ siyā.

1902.

Pupphatakkolakādīnaṃ, ṭhapetvā ce vaṭaṃsakaṃ;

Dinnaṃ ayāvakālittā, na taṃ thūpīkataṃ siyā.

1903.

Vaṭaṃsakaṃ tu pūvassa, ṭhapetvā odanopari;

Piṇḍapātaṃ sace denti, idaṃ thūpīkataṃ siyā.

1904.

Bhattassūpari paṇṇaṃ vā, thālakaṃ vāpi kiñcipi;

Ṭhapetvā paripūretvā, sace gaṇhāti vaṭṭati.

1905.

Paṭiggahetumevassa, taṃ tu sabbaṃ na vaṭṭati;

Gahitaṃ sugahitaṃ, pacchā, bhuñjitabbaṃ yathāsukhaṃ.

Tatiyo vaggo.

1906.

Paṭhamaṃ dutiyaṃ vutta-nayaṃ tu tatiye pana;

Uparodhimadassetvā, bhottabbaṃ paṭipāṭiyā.

1907.

Aññesaṃ attano bhattaṃ, ākiraṃ pana bhājane;

Natthomasati ce doso, tathā uttaribhaṅgakaṃ.

Tatiyaṃ.

1908.

Catutthe yaṃ tu vattabbaṃ, vuttaṃ pubbe asesato;

Pañcame matthakaṃ doso, madditvā paribhuñjato.

1909.

Anāpatti gilānassa, parittepi ca sesake;

Ekato pana madditvā, saṃkaḍḍhitvāna bhuñjato.

Catutthapañcamāni.

1910.

Yo bhiyyokamyatāhetu, sūpaṃ vā byañjanampi vā;

Paṭicchādeyya bhattena, tassa cāpatti dukkaṭaṃ.

Chaṭṭhaṃ.

1911.

Viññattiyaṃ tu vattabbaṃ, apubbaṃ natthi kiñcipi;

Aṭṭhame pana ujjhāne, gilānopi na muccati.

1912.

‘‘Dassāmi dāpessāmī’’ti, olokentassa bhikkhuno;

Anāpattīti ñātabbaṃ, na ca ujjhānasaññino.

Aṭṭhamaṃ.

1913.

Mahantaṃ pana moraṇḍaṃ, kukkuṭaṇḍañca khuddakaṃ;

Tesaṃ majjhappamāṇena, kattabbo kabaḷo pana.

1914.

Khajjake pana sabbattha, mūlakhādaniyādike;

Phalāphale anāpatti, gilānummattakādino.

Navamaṃ.

1915.

Adīgho pana kātabbo, ālopo parimaṇḍalo;

Khajjatuttaribhaṅgasmiṃ, anāpatti phalāphale.

Dasamaṃ.

Catuttho vaggo.

1916.

Anāhaṭe mukhadvāraṃ, appatte kabaḷe pana;

Attano ca mukhadvāraṃ, vivarantassa dukkaṭaṃ.

Paṭhamaṃ.

1917.

Mukhe ca sakalaṃ hatthaṃ, pakkhipantassa dukkaṭaṃ;

Mukhe ca kabaḷaṃ katvā, kathetuṃ na ca vaṭṭati.

1918.

Vacanaṃ yattakenassa, paripuṇṇaṃ na hoti hi;

Mukhasmiṃtattake sante, byāharantassa dukkaṭaṃ.

1919.

Mukhe harītakādīni, pakkhipitvā katheti yo;

Vacanaṃ paripuṇṇaṃ ce, kathetuṃ pana vaṭṭati.

Dutiyatatiyāni.

1920.

Yo piṇḍukkhepakaṃ bhikkhu, kabaḷacchedakampi vā;

Makkaṭo viya gaṇḍe vā, katvā bhuñjeyya dukkaṭaṃ.

Catutthapañcamachaṭṭhāni.

1921.

Niddhunitvāna hatthaṃ vā, bhattaṃ sitthāvakārakaṃ;

Jivhānicchārakaṃ vāpi, tathā ‘‘capu capū’’ti vā.

1922.

Anādaravaseneva, bhuñjato hoti dukkaṭaṃ;

Sattame aṭṭhame natthi, doso kacavarujjhane.

Sattamadasamāni.

Pañcamo vaggo.

1923.

Katvā evaṃ na bhottabbaṃ, saddaṃ ‘‘suru surū’’ti ca;

Hatthanillehakaṃ vāpi, na ca vaṭṭati bhuñjituṃ.

1924.

Phāṇitaṃ ghanayāguṃ vā, gahetvā aṅgulīhi taṃ;

Mukhe aṅguliyo bhottuṃ, pavesetvāpi vaṭṭati.

1925.

Na patto lehitabbova, ekāyaṅgulikāya vā;

Ekaoṭṭhopi jivhāya, na ca nillehitabbako.

Catutthaṃ.

1926.

Sāmisena tu hatthena, na ca pānīyathālakaṃ;

Gahetabbaṃ, paṭikkhittaṃ, paṭikkūlavasena hi.

1927.

Puggalassa ca saṅghassa, gahaṭṭhassattanopi ca;

Santako pana saṅkho vā, sarāvaṃ vāpi thālakaṃ.

1928.

Tasmā na ca gahetabbaṃ, gaṇhato hoti dukkaṭaṃ;

Anāmisena hatthena, gahaṇaṃ pana vaṭṭati.

Pañcamaṃ.

1929.

Uddharitvāpi bhinditvā, gahetvā vā paṭiggahe;

Nīharitvā anāpatti, chaḍḍentassa gharā bahi.

Chaṭṭhaṃ.

1930.

Chattaṃ yaṃ kiñci hatthena, sarīrāvayavena vā;

Sace dhārayamānassa, dhammaṃ deseti dukkaṭaṃ.

Sattamaṃ.

1931.

Ayameva nayo vutto, daṇḍapāṇimhi puggale;

Catuhatthappamāṇova, daṇḍo majjhimahatthato.

Aṭṭhamaṃ.

1932.

Tatheva satthapāṇissa, dhammaṃ deseti dukkaṭaṃ;

Satthapāṇī na hotāsiṃ, sannayhitvā ṭhito pana.

Navamaṃ.

1933.

Dhanuṃ sarena saddhiṃ vā, dhanuṃ vā sarameva vā;

Sajiyaṃ nijiyaṃ vāpi, gahetvā dhanudaṇḍakaṃ.

1934.

Ṭhitassapi nisinnassa, nipannassāpi vā tathā;

Sace deseti saddhammaṃ, hoti āpatti dukkaṭaṃ.

1935.

Paṭimukkampi kaṇṭhamhi, dhanuṃ hatthena yāvatā;

Na gaṇhāti naro tāva, dhammaṃ deseyya vaṭṭati.

Chaṭṭho vaggo.

1936.

Pādukāruḷhakassāpi, dhammaṃ deseti dukkaṭaṃ;

Akkamitvā ṭhitassāpi, paṭimukkassa vā tathā.

Paṭhamaṃ.

1937.

Upāhanagatassāpi, ayameva vinicchayo;

Sabbattha agilānassa, yāne vā sayanepi vā.

1938.

Nipannassāgilānassa, kaṭasāre chamāya vā;

Pīṭhe mañcepi vā ucce, nisinnena ṭhitena vā.

1939.

Na ca vaṭṭati desetuṃ, ṭhatvā vā uccabhūmiyaṃ;

Sayanesu gatenāpi, sayanesu gatassa ca.

1940.

Samāne vāpi ucce vā, nipanne neva vaṭṭati;

Nipannena ṭhitassāpi, nipannassapi vaṭṭati.

1941.

Nisinnena nisinnassa, ṭhitassāpi ca vaṭṭati;

Ṭhitasseva ṭhitenāpi, desetumpi tatheva ca.

Dutiyatatiyacatutthāni.

1942.

Pallatthikā nisinnassa, agilānassa dehino;

Tathā veṭhitasīsassa, dhammaṃ deseti dukkaṭaṃ.

1943.

Kesantaṃ vivarāpetvā, deseti yadi vaṭṭati;

Sasīsaṃ pārutassāpi, ayameva vinicchayo.

Pañcamachaṭṭhasattamāni.

1944.

Aṭṭhame navame vāpi, dasame natthi kiñcipi;

Sacepi therupaṭṭhānaṃ, gantvāna daharaṃ ṭhitaṃ.

1945.

Pañhaṃ pucchati ce thero, kathetuṃ na ca vaṭṭati;

Tassa passe panaññassa, kathetabbaṃ vijānatā.

Aṭṭhamanavamadasamāni.

Sattamo vaggo.

1946.

Gacchato purato pañhaṃ, na vattabbaṃ tu pacchato;

‘‘Pacchimassa kathemī’’ti, vattabbaṃ vinayaññunā.

1947.

Saddhiṃ uggahitaṃ dhammaṃ, sajjhāyati hi vaṭṭati;

Samameva yugaggāhaṃ, kathetuṃ gacchatopi ca.

Paṭhamaṃ.

1948.

Ekekassāpi cakkassa, pathenāpi ca gacchato;

Uppathena samaṃ vāpi, gacchantasseva vaṭṭati.

Dutiyaṃ.

1949.

Tatiye natthi vattabbaṃ, catutthe harite pana;

Uccārādicatukkaṃ tu, karoto dukkaṭaṃ siyā.

1950.

Jīvarukkhassa yaṃ mūlaṃ, dissamānaṃ tu gacchati;

Sākhā vā bhūmilaggā taṃ, sabbaṃ haritameva hi.

1951.

Sace aharitaṃ ṭhānaṃ, pekkhantasseva bhikkhuno;

Vaccaṃ nikkhamatevassa, sahasā pana vaṭṭati.

1952.

Palālaṇḍupake vāpi, gomaye vāpi kismici;

Kattabbaṃ, haritaṃ pacchā, tamottharati vaṭṭati.

1953.

Kato aharite ṭhāne, haritaṃ eti vaṭṭati;

Siṅghāṇikā gatā ettha, kheḷeneva ca saṅgahaṃ.

Catutthaṃ.

1954.

Vaccakuṭisamuddādi-udakesupi bhikkhuno;

Tesaṃ aparibhogattā, karoto natthi dukkaṭaṃ.

1955.

Deve pana ca vassante, udakoghe samantato;

Ajalaṃ alabhantena, jale kātumpi vaṭṭati.

Pañcamaṃ.

Aṭṭhamo vaggo.

1956.

Samuṭṭhānādayo ñeyyā, sekhiyānaṃ panettha hi;

Ujjagghikādicattāri, kabaḷena mukhena ca.

1957.

Chamānīcāsanaṭṭhāna-pacchā uppathavā dasa;

Samuṭṭhānādayo tulyā, vuttā samanubhāsane.

1958.

Chattaṃ daṇḍāvudhaṃ satthaṃ, pādukāruḷhupāhanā;

Yānaṃ sayanapallattha-veṭhitoguṇṭhitāni ca.

1959.

Dhammadesanātulyāva, samuṭṭhānādinā pana;

Sūpodanena viññatti, theyyasatthasamaṃ mataṃ.

1960.

Avasesā tipaññāsa, samānā paṭhamena tu;

Sekhiyesupi sabbesu, anāpattāpadāsupi.

1961.

Ujjhānasaññike thūpī-kate sūpapaṭicchade;

Tīsu sikkhāpadesveva, gilāno na panāgato.

Sekhiyakathā.

1962.

Imaṃ viditvā vinaye vinicchayaṃ;

Visārado hoti, vinītamānaso;

Parehi so hoti ca duppadhaṃsiyo;

Tato hi sikkhe satataṃ samāhito.

1963.

Imaṃ paramasaṃkaraṃ saṃkaraṃ;

Avecca savanāmataṃ nāmataṃ;

Paṭuttamadhike hite ke hi te;

Na yanti kalisāsane sāsane.

Iti vinayavinicchaye

Bhikkhuvibhaṅgakathā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app