Bhikkhunīvibhaṅgo

1964.

Bhikkhunīnaṃ hitatthāya, vibhaṅgaṃ yaṃ jinobravi;

Tasmiṃ api samāsena, kiñcimattaṃ bhaṇāmahaṃ.

Pārājikakathā

1965.

Chandaso methunaṃ dhammaṃ, paṭiseveyya yā pana;

Hoti pārājikā nāma, samaṇī sā pavuccati.

1966.

Manussapurisādīnaṃ, navannaṃ yassa kassaci;

Sajīvassāpyajīvassa, santhataṃ vā asanthataṃ.

1967.

Attano tividhe magge, yebhuyyakkhāyitādikaṃ;

Aṅgajātaṃ pavesentī, allokāse parājitā.

1968.

Ito paramavatvāva, sādhāraṇavinicchayaṃ;

Asādhāraṇamevāhaṃ, bhaṇissāmi samāsato.

1969.

Adhakkhakaṃ sarīrakaṃ, yadubbhajāṇumaṇḍalaṃ;

Sarīrakena ce tena, phuseyya bhikkhunī pana.

1970.

Avassutassāvassutā, manussapuggalassa yā;

Sarīramassa tena vā, phuṭṭhā pārājikā siyā.

1971.

Kapparassa panuddhampi, gahitaṃ ubbhajāṇunā;

Yathāvuttappakārena, kāyenānena attano.

1972.

Purisassa tathā kāya- paṭibaddhaṃ phusantiyā;

Tathā yathāparicchinna- kāyabaddhena attano.

1973.

Avasesena vā tassa, kāyaṃ kāyena attano;

Hoti thullaccayaṃ tassā, payoge purisassa ca.

1974.

Yakkhapetatiracchāna- paṇḍakānaṃ adhakkhakaṃ;

Ubbhajāṇuṃ tathevassā, ubhatovassave sati.

1975.

Ekatovassave cāpi, thullaccayamudīritaṃ;

Avasese ca sabbattha, hoti āpatti dukkaṭaṃ.

1976.

Ubbhakkhakamadhojāṇu-maṇḍalaṃ pana yaṃ idha;

Kapparassa ca heṭṭhāpi, gataṃ ettheva saṅgahaṃ.

1977.

Kelāyati sace bhikkhu, saddhiṃ bhikkhuniyā pana;

Ubhinnaṃ kāyasaṃsagga-rāge sati hi bhikkhuno.

1978.

Hoti saṅghādisesova, nāso bhikkhuniyā siyā;

Kāyasaṃsaggarāgo ca, sace bhikkhuniyā siyā.

1979.

Bhikkhuno methuno rāgo, gehapemampi vā bhave;

Tassā thullaccayaṃ vuttaṃ, bhikkhuno hoti dukkaṭaṃ.

1980.

Ubhinnaṃ methune rāge, gehapemepi vā sati;

Avisesena niddiṭṭhaṃ, ubhinnaṃ dukkaṭaṃ pana.

1981.

Yassa yattha manosuddhaṃ, tassa tattha na dosatā;

Ubhinnampi anāpatti, ubhinnaṃ cittasuddhiyā.

1982.

Kāyasaṃsaggarāgena, bhinditvā paṭhamaṃ pana;

Pacchā dūseti ce neva, hoti bhikkhunidūsako.

1983.

Atha bhikkhuniyā phuṭṭho, sādiyantova cetasā;

Niccalo hoti ce bhikkhu, na hotāpatti bhikkhuno.

1984.

Bhikkhunī bhikkhunā phuṭṭhā, sace hotipi niccalā;

Adhivāseti samphassaṃ, tassā pārājikaṃ siyā.

1985.

Tathā thullaccayaṃ khette, dukkaṭañca viniddise;

Vuttattā ‘‘kāyasaṃsaggaṃ, sādiyeyyā’’ti satthunā.

1986.

Tassā kriyasamuṭṭhānaṃ, evaṃ sati na dissati;

Idaṃ tabbahuleneva, nayena paridīpitaṃ.

1987.

Anāpatti asañcicca, ajānitvāmasantiyā;

Sati āmasane tassā, phassaṃ vāsādiyantiyā.

1988.

Vedanaṭṭāya vā khitta-cittāyummattikāya vā;

Samuṭṭhānādayo tulyā, paṭhamantimavatthunā.

Ubbhajāṇumaṇḍalakathā.

1989.

Pārājikattaṃ jānanti, saliṅge tu ṭhitāya hi;

‘‘Na kassaci parassāhaṃ, ārocessāmi dāni’’ti.

1990.

Dhure nikkhittamattasmiṃ, sā ca pārājikā siyā;

Ayaṃ vajjapaṭicchādi- nāmikā pana nāmato.

1991.

Sesaṃ sappāṇavaggasmiṃ, duṭṭhullena samaṃ naye;

Viseso tatra pācitti, idha pārājikaṃ siyā.

Vajjapaṭicchādikathā.

1992.

Saṅghenukkhittako bhikkhu, ṭhito ukkhepane pana;

Yaṃdiṭṭhiko ca so tassā, diṭṭhiyā gahaṇena taṃ.

1993.

Anuvatteyya yā bhikkhuṃ, bhikkhunī sā visumpi ca;

Saṅghamajjhepi aññāhi, vuccamānā tatheva ca.

1994.

Acajantīva taṃ vatthuṃ, gahetvā yadi tiṭṭhati;

Tassa kammassa osāne, ukkhittassānuvattikā.

1995.

Hoti pārājikāpannā, hotāsākiyadhītarā;

Puna appaṭisandheyā, dvidhā bhinnā silā viya.

1996.

Adhamme pana kammasmiṃ, niddiṭṭhaṃ tikadukkaṭaṃ;

Samuṭṭhānādayo sabbe, vuttā samanubhāsane.

Ukkhittānuvattikakathā.

1997.

Apārājikakhettassa , gahaṇaṃ yassa kassaci;

Aṅgassa pana taṃ hattha-ggahaṇanti pavuccati.

1998.

Pārutassa nivatthassa, gahaṇaṃ yassa kassaci;

Etaṃ saṅghāṭiyā kaṇṇa-ggahaṇanti pavuccati.

1999.

Kāyasaṃsaggasaṅkhāta-asaddhammassa kāraṇā;

Bhikkhunī hatthapāsasmiṃ, tiṭṭheyya purisassa vā.

2000.

Sallapeyya tathā tattha, ṭhatvā tu purisena vā;

Saṅketaṃ vāpi gaccheyya, iccheyyā gamanassa vā.

2001.

Tadatthāya paṭicchanna-ṭṭhānañca paviseyya vā;

Upasaṃhareyya kāyaṃ vā, hatthapāse ṭhitā pana.

2002.

Ayamassamaṇī hoti, vinaṭṭhā aṭṭhavatthukā;

Abhabbā punaruḷhāya, chinno tālova matthake.

2003.

Anulomena vā vatthuṃ, paṭilomena vā cutā;

Aṭṭhamaṃ paripūrentī, tathekantarikāya vā.

2004.

Athādito panekaṃ vā, dve vā tīṇipi satta vā;

Satakkhattumpi pūrentī, neva pārājikā siyā.

2005.

Āpattiyo panāpannā, desetvā tāhi muccati;

Dhuranikkhepanaṃ katvā, desitā gaṇanūpikā.

2006.

Na hotāpattiyā aṅgaṃ, saussāhāya desitā;

Desanāgaṇanaṃ neti, desitāpi adesitā.

2007.

Anāpatti asañcicca, ajānitvā karontiyā;

Samuṭṭhānādayo sabbe, anantarasamā matā.

2008.

‘‘Asaddhammo’’ti nāmettha, kāyasaṃsagganāmako;

Ayamuddisito attho, sabbaaṭṭhakathāsupi.

2009.

Viññū paṭibalo kāya-saṃsaggaṃ paṭipajjituṃ;

Kāyasaṃsaggabhāve tu, sādhakaṃ vacanaṃ idaṃ.

Aṭṭhavatthukakathā.

2010.

Avassutā paṭicchādī, ukkhittā aṭṭhavatthukā;

Asādhāraṇapaññattā, catassova mahesinā.

Pārājikakathā niṭṭhitā.

Saṅghādisesakathā

2011.

Yā pana bhikkhunī ussayavādā;

Aṭṭakarī mukharī vihareyya;

Yena kenaci narenidha saddhiṃ;

Sā garukaṃ kira dosamupeti.

2012.

Sakkhiṃ vāpi sahāyaṃ vā, pariyesati dukkaṭaṃ;

Pade pade tathā aṭṭaṃ, kātuṃ gacchantiyāpi ca.

2013.

Āroceti sace pubbaṃ, bhikkhunī attano kathaṃ;

Disvā vohārikaṃ tassā, hoti āpatti dukkaṭaṃ.

2014.

Āroceti sace pacchā, itaro attano kathaṃ;

Hoti bhikkhuniyā tassā, thullaccayamanantaraṃ.

2015.

Ārocetitaro pubbaṃ, sace so attano kathaṃ;

Pacchā bhikkhunī ce pubba-sadisova vinicchayo.

2016.

‘‘Ārocehī’’ti vuttā ce, ‘‘kathaṃ tava mamāpi ca’’;

Ārocetu yathākāmaṃ, paṭhame dukkaṭaṃ siyā.

2017.

Dutiyārocane tassā, thullaccayamudīritaṃ;

Upāsakena vuttepi, ayameva vinicchayo.

2018.

Ārocitakathaṃ sutvā, ubhinnampi yathā tathā;

Vinicchaye kate tehi, aṭṭe pana ca niṭṭhite.

2019.

Aṭṭassa pariyosāne, jaye bhikkhuniyā pana;

Parājayepi vā tassā, hoti saṅghādisesatā.

2020.

Dūtaṃ vāpi pahiṇitvā, āgantvāna sayampi vā;

Paccatthikamanussehi, ākaḍḍhīyati yā pana.

2021.

Ārāme pana aññehi, anācāraṃ kataṃ sace;

Anodissa paraṃ kiñci, rakkhaṃ yācati tattha yā.

2022.

Yāya kiñci avuttāva, dhammaṭṭhā sayameva tu;

Sutvā taṃ aññato aṭṭaṃ, niṭṭhāpenti sace pana.

2023.

Tassā, ummattikādīna-manāpatti pakāsitā;

Kathinena samuṭṭhānaṃ, tulyaṃ sakiriyaṃ idaṃ.

Aṭṭakārikathā.

2024.

Jānantī bhikkhunī coriṃ, vajjhaṃ viditameva yā;

Saṅghaṃ anapaloketvā, rājānaṃ gaṇameva vā.

2025.

Vuṭṭhāpeyya vinā kappaṃ, corivuṭṭhāpanaṃ pana;

Saṅghādisesamāpatti-māpannā nāma hoti sā.

2026.

Pañcamāsagghanaṃ yāya, haritaṃ parasantakaṃ;

Atirekagghanaṃ vāpi, ayaṃ ‘‘corī’’ti vuccati.

2027.

Bhikkhunīsu panaññāsu, titthiyesupi vā tathā;

Yā pabbajitapubbā sā, ayaṃ ‘‘kappā’’ti vuccati.

2028.

Vuṭṭhāpeti ca yā coriṃ, ṭhapetvā kappamevidaṃ;

Sace ācariniṃ pattaṃ, cīvaraṃ pariyesati.

2029.

Sammannati ca sīmaṃ vā, tassā āpatti dukkaṭaṃ;

Ñattiyā dukkaṭaṃ dvīhi, kammavācāhi ca dvayaṃ.

2030.

Thullaccayassa, kammante, garukaṃ niddise budho;

Gaṇo ācarinī ceva, na ca muccati dukkaṭaṃ.

2031.

Anāpatti ajānantī, vuṭṭhāpeti, tatheva ca;

Kappaṃ vā apaloketvā, tassā ummattikāya vā.

2032.

Corivuṭṭhāpanaṃ nāma, jāyate vācacittato;

Kāyavācādito ceva, sacittañca kriyākriyaṃ.

Corivuṭṭhāpanakathā.

2033.

Gāmantaraṃ nadīpāraṃ, gaccheyyekāva yā sace;

Ohīyeyya gaṇamhā vā, rattiṃ vippavaseyya vā.

2034.

Paṭhamāpattikaṃ dhammaṃ, sāpannā garukaṃ siyā;

Sakagāmā anāpatti, ñātabbā nikkhamantiyā.

2035.

Nikkhamitvā tato aññaṃ, gāmaṃ gacchantiyā pana;

Dukkaṭaṃ padavārena, veditabbaṃ vibhāvinā.

2036.

Ekena padavārena, gāmassa itarassa ca;

Parikkhepe atikkante, upacārokkamepi vā.

2037.

Thullaccayaṃ atikkante, okkante dutiyena tu;

Pādena garukāpatti, hoti bhikkhuniyā pana.

2038.

Nikkhamitvā sace pacchā, sakaṃ gāmaṃ visantiyā;

Ayameva nayo ñeyyo, vaticchiddena vā tathā.

2039.

Pākārena vihārassa, bhūmiṃ tu pavisantiyā;

Kappiyanti paviṭṭhattā, na doso koci vijjati.

2040.

Bhikkhunīnaṃ vihārassa, bhūmi tāsaṃ tu kappiyā;

Hoti bhikkhuvihārassa, bhūmi tāsamakappiyā.

2041.

Hatthiassarathādīhi, iddhiyā vā visantiyā;

Anāpatti siyāpatti, padasā gamane pana.

2042.

Yaṃ kiñci sakagāmaṃ vā, paragāmampi vā tathā;

Bahigāme pana ṭhatvā, āpatti pavisantiyā.

2043.

Lakkhaṇenupapannāya, nadiyā dutiyaṃ vinā;

Pāraṃ gacchati yā tīraṃ, tassā samaṇiyā pana.

2044.

Paṭhamaṃ uddharitvāna, pādaṃ tīre ṭhapentiyā;

Hoti thullaccayāpatti, dutiyātikkame garu.

2045.

Antaranadiyaṃyeva, saddhiṃ dutiyikāya hi;

Bhaṇḍitvā orimaṃ tīraṃ, tathā paccuttarantiyā.

2046.

Iddhiyā setunā nāvā-yānarajjūhi vā pana;

Evampi ca paraṃ tīraṃ, anāpattuttarantiyā.

2047.

Nhāyituṃ pivituṃ vāpi, otiṇṇātha nadiṃ puna;

Padasāvorimaṃ tīraṃ, paccuttarati vaṭṭati.

2048.

Padasā otaritvāna, nadiṃ uttaraṇe pana;

Ārohitvā tathā setuṃ, anāpattuttarantiyā.

2049.

Setunā upagantvā vā, yānākāsehi vā sace;

Yāti uttaraṇe kāle, padasā garukaṃ phuse.

2050.

Nadiyā pārimaṃ tīraṃ, ito orimatīrato;

Ullaṅghitvāna vegena, anāpattuttarantiyā.

2051.

Piṭṭhiyaṃ vā nisīditvā, khandhe vā uttarantiyā;

Hatthasaṅghātane vāpi, dussayānepi vaṭṭati.

2052.

‘‘Pureruṇodayāyeva , pāsaṃ dutiyikāya hi;

Gamissāmī’’ti ābhogaṃ, vinā bhikkhuniyā pana.

2053.

Ekagabbhepi vā hattha-pāsaṃ dutiyikāya hi;

Atikkamma siyāpatti, aruṇaṃ uṭṭhapentiyā.

2054.

‘‘Gamissāmī’’ti ābhogaṃ, katvā gacchantiyā pana;

Na doso dutiyā pāsaṃ, uṭṭheti aruṇaṃ sace.

2055.

Indakhīlamatikkamma, araññaṃ ettha dīpitaṃ;

Gāmato bahi nikkhamma, tassā dutiyikāya tu.

2056.

Dassanassupacāraṃ tu, jānitvā vijahantiyā;

Hoti thullaccayāpatti, jahite garukaṃ siyā.

2057.

Sāṇipākārapākāra-taruantarite pana;

Savanassupacārepi, sati āpatti hoti hi.

2058.

Ajjhokāse tu dūrepi, dassanassupacāratā;

Hoti, ettha kathaṃ dhamma-savanārocane viya.

2059.

Maggamūḷhassa saddena, viya kūjantiyā pana;

‘‘Ayye’’ti tassā saddassa, savanātikkamepi ca.

2060.

Hoti, bhikkhuniyāpatti, garukā evarūpake;

Ettha bhikkhunī ekāpi, gaṇāyevāti vuccati.

2061.

Ohīyitvātha gacchantī, ‘‘pāpuṇissāmi dānihaṃ’’;

Iccevaṃ tu saussāhā, anubandhati vaṭṭati.

2062.

Dvinnaṃ maggaṃ gacchantīnaṃ, ekā gantuṃ no sakkoti;

Ussāhassacchedaṃ katvā, ohīnā ce tassāpatti.

2063.

Itarāpi sace yāti, ‘‘ohīyatu aya’’nti ca;

Hoti tassāpi āpatti, saussāhā na hoti ce.

2064.

Gacchantīsu tathā dvīsu, purimā yāti ekakaṃ;

Aññaṃ pana sace maggaṃ, pacchimāpi ca gaṇhati.

2065.

Ekissā pana pakkanta-ṭṭhāne tiṭṭhati cetarā;

Tasmā tattha ubhinnampi, anāpatti pakāsitā.

2066.

Aruṇuggamanā pubbe, nikkhamitvā sagāmato;

Aruṇuggamane kāle, gāmantaragatāya hi.

2067.

Atikkamantiyā pāraṃ, nadiyā dutiyikaṃ vinā;

Āpattiyo catassopi, honti ekakkhaṇe pana.

2068.

Pakkantā vāpi vibbhantā, yātā petānaṃ lokaṃ vā;

Pakkhasaṅkantā vā naṭṭhā, saddhiṃ yātā sā ce hoti.

2069.

Gāmantarokkamādīni, cattāripi karontiyā;

Anāpattīti ñātabbaṃ, evaṃ ummattikāyapi.

2070.

Rattiyaṃ vippavāsaṃ tu, hatthapāsova rakkhati;

Agāmake araññe tu, gaṇā ohīyanaṃ mataṃ.

2071.

Sakagāme yathākāmaṃ, divā ca vicarantiyā;

Cattāropi ca saṅghādi-sesā tassā na vijjare.

2072.

Samuṭṭhānādayo tulyā, paṭhamantimavatthunā;

Sacittaṃ kāyakammañca, ticittañca tivedanaṃ.

Gāmantaragamanakathā.

2073.

Sīmāsammutiyā ceva, gaṇassa pariyesane;

Ñattiyā dukkaṭaṃ, dvīhi, honti thullaccayā duve.

2074.

Kammassa pariyosāne, hoti saṅghādisesatā;

Tikasaṅghādisesaṃ tu, adhamme tikadukkaṭaṃ.

2075.

Pucchitvā kārakaṃ saṅghaṃ, chandaṃ datvā gaṇassa vā;

Vatte vā pana vattantiṃ, asante kārakepi vā.

2076.

Bhikkhuniṃ pana ukkhittaṃ, yā osāreti bhikkhunī;

Tassā ummattikādīna-manāpatti pakāsitā.

2077.

Saṅghabhedasamā vuttā, samuṭṭhānādayo nayā;

Kriyākriyamidaṃ vuttaṃ, ayameva visesatā.

Catutthaṃ.

2078.

Sayaṃ avassutā tathā, avassutassa hatthato;

Manussapuggalassa ce, yadeva kiñci gaṇhati.

2079.

Āmisaṃ, gahaṇe tassā;

Thullaccayamudīritaṃ;

Ajjhohāresu saṅghādi-;

Sesā honti payogato.

2080.

Ekatovassute kiñci, paṭiggaṇhati, dukkaṭaṃ;

Ajjhohārappayogesu, thullaccayacayo siyā.

2081.

Yakkhapetatiracchāna-paṇḍakānañca hatthato;

Manussaviggahānampi, ubhatovassute tathā.

2082.

Ekatovassute ettha, udake dantakaṭṭhake;

Gahaṇe paribhoge ca, sabbatthāpi ca dukkaṭaṃ.

2083.

Ubhayāvassutābhāve, na doso yadi gaṇhati;

‘‘Avassuto na cāya’’nti, ñatvā gaṇhati yā pana.

2084.

Tassā ummattikādīna-manāpatti pakāsitā;

Samuṭṭhānādayo tulyā, paṭhamantimavatthunā.

Pañcamaṃ.

2085.

Uyyojane panekissā, itarissā paṭiggahe;

Dukkaṭāni ca bhogesu, thullaccayagaṇo siyā.

2086.

Bhojanassāvasānasmiṃ , hoti saṅghādisesatā;

Yakkhādīnaṃ catunnampi, tatheva purisassa ca.

2087.

Dantakaṭṭhudakānañca, gahaṇuyyojane pana;

Tesañca paribhogepi, dukkaṭaṃ parikittitaṃ.

2088.

Yakkhādīnaṃ tu sesassa, gahaṇuyyojane pana;

Bhoge ca dukkaṭaṃ, bhutte, thullaccayamudīritaṃ.

2089.

‘‘Nāvassuto’’ti ñatvā vā, kupitā vā na gaṇhati;

Kulānuddayatā vāpi, uyyojeti ca yā pana.

2090.

Tassā ummattikādīna-manāpatti pakāsitā;

Adinnādānatulyāva, samuṭṭhānādayo nayā.

Chaṭṭhaṃ.

2091.

Sattamaṃ aṭṭhamaṃ saṅgha-bhedena sadisaṃ mataṃ;

Samuṭṭhānādinā saddhiṃ, natthi kāci visesatā.

Sattamaṭṭhamāni.

2092.

Navame dasame vāpi, vattabbaṃ natthi kiñcipi;

Anantarasamāyeva, samuṭṭhānādayo nayā.

Navamadasamāni.

2093.

Duṭṭhadosadvayenāpi, sañcarittena tena cha;

Yāvatatiyakā aṭṭha, cattāri ca ito tato.

Saṅghādisesakathā.

Nissaggiyakathā

2094.

Adhiṭṭhānūpagaṃ pattaṃ, anadhiṭṭhāya bhikkhunī;

Vikappanamakatvā vā, ekāhampi ṭhapeyya ce.

2095.

Aruṇuggamaneneva, saddhiṃ bhikkhuniyā siyā;

Tassā nissaggiyāpatti, pattasannidhikāraṇā.

2096.

Seso pana kathāmaggo, pattasikkhāpade idha;

Sabbo vuttanayeneva, veditabbo vinicchayo.

2097.

Dasāhātikkame tattha, ekāhātikkame idha;

Tassimassa ubhinnampi, ayameva visesatā.

Paṭhamaṃ.

2098.

Akāle cīvaraṃ dinnaṃ, dinnaṃ kālepi kenaci;

Ādissa pana ‘‘sampattā, bhājentū’’ti niyāmitaṃ.

2099.

Akālacīvaraṃ ‘‘kāla-cīvara’’nti sace pana;

Bhājāpeyya ca yā tassā, payoge dukkaṭaṃ siyā.

2100.

Attanā paṭiladdhaṃ yaṃ, taṃ tu nissaggiyaṃ bhave;

Labhitvā pana nissaṭṭhaṃ, yathādāne niyojaye.

2101.

Katvā vinayakammaṃ tu, paṭiladdhampi taṃ puna;

Tassa cāyamadhippāyo, sevituṃ na ca vaṭṭati.

2102.

Akālavatthasaññāya, dukkaṭaṃ kālacīvare;

Ubhayatthapi niddiṭṭhaṃ, tathā vematikāyapi.

2103.

Kālacīvarasaññāya, cīvare ubhayatthapi;

Na dosummattikādīnaṃ, tisamuṭṭhānatā matā.

Dutiyaṃ.

2104.

Cīvaresupi bandhitvā, ṭhapitesu bahūsvapi;

Ekāyeva siyāpatti, acchindati sace sayaṃ.

2105.

Tathācchindāpane ekā, ekāyāṇattiyā bhave;

Itaresu ca vatthūnaṃ, payogassa vasā siyā.

2106.

Tikapācitti aññasmiṃ, parikkhāre tu dukkaṭaṃ;

Tikadukkaṭamuddiṭṭhaṃ, itarissā tu cīvare.

2107.

Tāya vā dīyamānaṃ tu, tassā vissāsameva vā;

Gaṇhantiyā anāpatti, tisamuṭṭhānatā matā.

Tatiyaṃ.

2108.

Viññāpetvā sace aññaṃ, tadaññaṃ viññāpentiyā;

Viññattidukkaṭaṃ tassā, lābhā nissaggiyaṃ siyā.

2109.

Tikapācittiyaṃ vuttaṃ, anaññe dvikadukkaṭaṃ;

Anaññenaññasaññāya, appahontepi vā puna.

2110.

Tasmiṃ taññeva vā aññaṃ, aññenatthepi vā sati;

Ānisaṃsañca dassetvā, tadaññaṃ viññāpentiyā.

2111.

Anāpattīti ñātabbaṃ, tathā ummattikāyapi;

Sañcarittasamā vuttā, samuṭṭhānādayo nayā.

Catutthaṃ.

2112.

Aññaṃ cetāpetvā pubbaṃ, pacchā aññaṃ cetāpeyya;

Evaṃ saññāyaññaṃ dhaññaṃ, mayhaṃ ānetvā detīti.

2113.

Cetāpanapayogena, mūlaṭṭhāya hi dukkaṭaṃ;

Lābhe nissaggiyaṃ hoti, tena caññena vābhataṃ.

2114.

Sesaṃ anantareneva, sadisanti viniddise;

Samuṭṭhānādinā saddhiṃ, apubbaṃ natthi kiñcipi.

Pañcamaṃ.

2115.

Aññadatthāya dinnena, parikkhārena yā pana;

Cetāpeyya sace aññaṃ, saṅghikenidha bhikkhunī.

2116.

Payoge dukkaṭaṃ, lābhe, tassā nissaggiyaṃ siyā;

Anaññadatthike ettha, niddiṭṭhaṃ dvikadukkaṭaṃ.

2117.

Sesakaṃ aññadatthāya, anāpattupanentiyā;

Pucchitvā sāmike vāpyā-padāsummattikāya vā.

2118.

Sañcarittasamā vuttā, samuṭṭhānādayo nayā;

Sattamaṃ chaṭṭhasadisaṃ, sayaṃ yācitakaṃ vinā.

Chaṭṭhasattamāni.

2119.

Aṭṭhame navame vāpi, vattabbaṃ natthi kiñcipi;

‘‘Mahājanikasaññāci-kenā’’ti padatādhikā.

2120.

Dasamepi kathā sabbā, anantarasamā matā;

Samuṭṭhānādinā saddhiṃ, viseso natthi kocipi.

Aṭṭhamanavamadasamāni.

Paṭhamo vaggo.

2121.

Atirekacatukkaṃsaṃ, garupāvuraṇaṃ pana;

Cetāpeyya sace tassā, catusaccappakāsinā.

2122.

Payoge dukkaṭaṃ vuttaṃ, lābhe nissaggiyaṃ mataṃ;

Kahāpaṇacatukkaṃ tu, kaṃso nāma pavuccati.

2123.

Ūnake tu catukkaṃse, uddiṭṭhaṃ dvikadukkaṭaṃ;

Anāpatti catukkaṃsa-paramaṃ garukaṃ pana.

2124.

Cetāpeti tadūnaṃ vā, ñātakānañca santake;

Aññassatthāya vā atta-dhanenummattikāya vā.

2125.

Cetāpentaṃ mahagghaṃ yā, cetāpetappameva vā;

Samuṭṭhānādayo sabbe, sañcarittasamā matā.

Ekādasamaṃ.

2126.

Lahupāvuraṇaṃ aḍḍha- teyyakaṃsagghanaṃ pana;

Tato ce uttariṃ yaṃ tu, cetāpeti hi bhikkhunī.

2127.

Tassā nissaggiyāpatti, pācitti pariyāputā;

Anantarasamaṃ sesaṃ, natthi kāci visesatā.

Dvādasamaṃ.

2128.

Sādhāraṇāni sesāni, tāni aṭṭhārasāpi ca;

Imāni dvādasevāpi, samatiṃseva honti hi.

Nissaggiyakathā.

Pācittiyakathā

2129.

Lasuṇaṃ bhaṇḍikaṃ vuttaṃ, na ekadvitimiñjakaṃ;

Āmakaṃ māgadhaṃyeva, ‘‘khādissāmī’’ti gaṇhati.

2130.

Gahaṇe dukkaṭaṃ tassā, pācitti yadi khādati;

Ajjhohāravaseneva, pācittiṃ paridīpaye.

2131.

Dve tayo bhaṇḍike saddhiṃ, saṅkhāditvā sace pana;

Ajjhoharati yā tassā, ekaṃ pācittiyaṃ siyā.

2132.

Bhinditvā tattha ekekaṃ, miñjaṃ khādantiyā pana;

Miñjānaṃ gaṇanāyassā, pācittigaṇanā siyā.

2133.

Palaṇḍuko bhañjanako, harito cāpalopi ca;

Lasuṇā pana cattāro, vaṭṭanteva sabhāvato.

2134.

Palaṇḍuko paṇḍuvaṇṇo, bhañjano lohitopi ca;

Harito haritavaṇṇo, cāpalo setakopi ca.

2135.

Ekā miñjā palaṇḍussa, bhañjanassa duve siyuṃ;

Tisso haritakassāpi, cāpalo hotyamiñjako.

2136.

Sūpamaṃsādisaṃpāke , sāḷavuttaribhaṅgake;

Na dosummattikādīnaṃ, samuṭṭhāneḷakūpamaṃ.

Paṭhamaṃ.

2137.

Sambādhe upakacchesu, muttassa karaṇepi vā;

Ekalomampi pācitti, saṃharāpentiyā siyā.

2138.

Bahukepi tathā lome, saṃharāpentiyā pana;

Payogagaṇanāyassā, na lomagaṇanāya hi.

2139.

Na doso sati ābādhe, lomake saṃharantiyā;

Samuṭṭhānādayo magga- saṃvidhānasamā matā.

Dutiyaṃ.

2140.

Hoti antamaso mutta-karaṇassa talaghātane;

Kesarenāpi rāgena, pācitti padumassa vā.

2141.

Gaṇḍaṃ tattha vaṇaṃ vāpi, na doso paharantiyā;

Samuṭṭhānādayo tulyā, paṭhamantimavatthunā.

Tatiyaṃ.

2142.

Yā panuppalapattampi, byañjane bhikkhunattano;

Kāmarāgaparetā tu, paveseti na vaṭṭati.

2143.

Idaṃ vatthuvaseneva, vuttaṃ tu jatumaṭṭhakaṃ;

Daṇḍamelāḷukaṃ vāpi, muttassa karaṇe pana.

2144.

Samphassaṃ sādiyantiyā, paveseti sace pana;

Pavesāpeti vā tasmiṃ, tassā pācittiyaṃ siyā.

2145.

Ābādhapaccayā doso, natthi ummattikāya vā;

Talaghātakatulyāva, samuṭṭhānādayo matā.

Catutthaṃ.

2146.

Aṅgulīnaṃ pana dvinnaṃ, aggapabbadvayādhikaṃ;

Pācittiyaṃ pavesetvā, dakasuddhiṃ karontiyā.

2147.

Ekissāṅguliyā tīṇi, pabbāni pana dīghato;

Pācittiyaṃ bhave suddhiṃ, pavesetvādiyantiyā.

2148.

Catunnaṃ vāpi tissannaṃ, ekapabbampi yā pana;

Vitthārato paveseti, tassā pācittiyaṃ siyā.

2149.

Iti sabbappakārena, mahāpaccariyā pana;

Abhibyattataraṃ katvā, ayamattho vibhāvito.

2150.

Doso dvaṅgulapabbe vā, natthi ābādhakāraṇā;

Adhikampi pavesetvā, dakasuddhiṃ karontiyā.

2151.

Tathā ummattikādīna-manāpatti pakāsitā;

Samuṭṭhānādayo sabbe, talaghātasamā matā.

Pañcamaṃ.

2152.

Bhuñjato pana bhikkhussa, pānīyaṃ vā vidhūpanaṃ;

Gahetvā upatiṭṭheyya, tassā pācittiyaṃ siyā.

2153.

Gahitā udakeneva, khīratakkādayo rasā;

‘‘Bījanī’’ti ca yā kāci, vatthakoṇādi vuccati.

2154.

Hatthapāse idhaṭṭhāna-paccayāpatti dīpitā;

Pahārapaccayā vuttaṃ, khandhake dukkaṭaṃ visuṃ.

2155.

Hatthapāsaṃ jahitvā vā, upatiṭṭhantiyā pana;

Khādato khādanaṃ vāpi, hoti āpatti dukkaṭaṃ.

2156.

Na doso deti dāpeti, tathā ummattikāya vā;

Idaṃ eḷakalomena, samuṭṭhānaṃ samaṃ mataṃ.

Chaṭṭhaṃ.

2157.

Viññatvā āmakaṃ dhaññaṃ, bhajjitvā yadi bhikkhunī;

Koṭṭetvā ca pacitvā ca, pācitti paribhuñjati.

2158.

Na kevalaṃ tu dhaññānaṃ, gahaṇeyeva dukkaṭaṃ;

Haraṇepi ca dhaññānaṃ, tathā sukkhāpane pana.

2159.

Bhajjanatthāya dhaññānaṃ, kapalluddhanasajjane;

Aggissa karaṇe dabbi-sajjane ca, kapallake.

2160.

Dhaññapakkhipane tattha, dabbiyā ghaṭṭakoṭṭane;

Papphoṭanādike sabba-payoge dukkaṭaṃ bhave.

2161.

Bhojanañceva viññatti, pamāṇaṃ idamettha hi;

Viññatvā vā sayaṃ tasmā, bhajjanādīni aññato.

2162.

Viññāpetvā panaññāya, bhajjanādīni vā sayaṃ;

Kārāpetvāpi katvā vā, ajjhoharati yā pana.

2163.

Ajjhohārapayogesu, tassā pācittiyo siyuṃ;

Mātaraṃ vāpi yācitvā, pācitti paribhuñjati.

2164.

Bhajjanādīni katvā vā, kārāpetvāpi vā pana;

Aviññatti sayaṃ laddhaṃ, dukkaṭaṃ paribhuñjati.

2165.

Viññattiyā panaññāya, laddhaṃ tāya sayampi vā;

Kārāpetvāpi katvā vā, tathā ajjhoharantiyā.

2166.

Sedakammādiatthāya, dhaññaviññattiyā pana;

Ṭhapetvā satta dhaññāni, sesaviññattiyāpi ca.

2167.

Anāpattīti ñātabbaṃ, tathā ummattikāya ca;

Ñātakānampi dhaññaṃ tu, āmakaṃ na ca vaṭṭati.

2168.

Vinā viññattiyā laddhaṃ, navakammesu vaṭṭati;

Samuṭṭhānādayo sabbe, addhānasadisā matā.

Sattamaṃ.

2169.

Uccāraṃ vāpi passāvaṃ, saṅkāraṃ vā vighāsakaṃ;

Chaḍḍeyya vā tirokuṭṭe, chaḍḍāpeyya parehi vā.

2170.

Hoti pācittiyaṃ tassā, pākārepi ayaṃ nayo;

Chaḍḍentiyā panekeka-manekāpatti dīpitā.

2171.

Etāni pana vatthūni, cattāri sakalānipi;

Ekeneva payogena, ekā chaḍḍentiyā siyā.

2172.

Āṇattiyampi eseva, nayo ñeyyo vibhāvinā;

Chaḍḍane dantakaṭṭhassa, pācitti paridīpitā.

2173.

Sabbattha pana bhikkhussa, hoti āpatti dukkaṭaṃ;

Avalañjepi vā ṭhāne, oloketvāpi vā pana.

2174.

Chaḍḍentiyā anāpatti, tathā ummattikāya vā;

Sañcarittasamuṭṭhānaṃ, kriyākriyamidaṃ siyā.

Aṭṭhamaṃ.

2175.

Khette vā nāḷikerādi-ārāme vāpi yā pana;

Ropime haritaṭṭhāne, yattha katthaci bhikkhunī.

2176.

Tāni cattāri vatthūni, sace chaḍḍeti vā sayaṃ;

Chaḍḍāpeti tathā vutta-nayo āpattinicchayo.

2177.

Bhuñjamānā nisīditvā, khette tu harite tathā;

Ucchuādīni khādantī, gacchantī pana tattha yā.

2178.

Chaḍḍeti yadi ucchiṭṭhaṃ, udakaṃ calakāni vā;

Hoti pācittiyaṃ tassā, bhikkhuno hoti dukkaṭaṃ.

2179.

Chaḍḍentiyā siyāpatti, ṭhāne antamaso jalaṃ;

Pivitvā matthakacchinnaṃ, nāḷikerampi tādise.

2180.

Kasite tu panaṭṭhāne, bījanikkhepane kate;

Na uṭṭhetaṅkuraṃ yāva, sabbesaṃ tāva dukkaṭaṃ.

2181.

Lāyitampi manussānaṃ, khettaṃ rakkhati ce puna;

Rohanatthāya tatthassā, yathāvatthukameva hi.

2182.

Na doso chaḍḍite khette, sabbaṃ chaḍḍentiyā pana;

Samuṭṭhānādayo sabbe, aṭṭhamena samā matā.

Navamaṃ.

2183.

Naccaṃ vā pana gītaṃ vā, vāditaṃ vāpi bhikkhunī;

Dassanatthāya gaccheyya, tassā pācittiyaṃ siyā.

2184.

Dassanatthāya naccassa, gītassa savanāya ca;

Gacchantiyā siyā tassā, padavārena dukkaṭaṃ.

2185.

Sace ekapayogena, olokentī ca passati;

Suṇāti tesaṃ gītampi, ekā pācitti dīpitā.

2186.

Aññasmimpi disābhāge, naccaṃ passati ce pana;

Suṇāti aññato gītaṃ, visuṃ pācittiyo siyuṃ.

2187.

Payogagaṇanāyettha, āpattigaṇanā siyā;

Naccituṃ gāyituṃ neva, sayaṃ labhati bhikkhunī.

2188.

‘‘Aññaṃ naccāti vādehi’’, iti vattuṃ na vaṭṭati;

‘‘Upaṭṭhānaṃ karomā’’ti, vutte vā sampaṭicchituṃ.

2189.

Tassā pācitti sabbattha, bhikkhuno hoti dukkaṭaṃ;

‘‘Upaṭṭhānaṃ karomā’’ti, vutte bhikkhuniyā pana.

2190.

‘‘Upaṭṭhānaṃ pasattha’’nti, vattumevaṃ tu vaṭṭati;

Ārāmeyeva ṭhatvā vā, yā passati suṇāti vā.

2191.

Attano ca ṭhitokāsaṃ, āgantvā ca payojitaṃ;

Gantvā passantiyā vāpi, tathārūpā hi kāraṇā.

2192.

Passantiyā tathā maggaṃ, naccaṃ paṭipathepi ca;

Tathā ummattikādīna-manāpattāpadāsupi.

2193.

Idameḷakalomena, samuṭṭhānaṃ samaṃ mataṃ;

Lokavajjamidaṃ pāpa-cittañceva tivedanaṃ.

Dasamaṃ.

Lasuṇavaggo paṭhamo.

2194.

Yādha rattandhakārasmiṃ, appadīpe panekikā;

Santiṭṭhati sace saddhiṃ, purisena ca bhikkhunī.

2195.

Tassā pācittiyaṃ vuttaṃ, saddhiṃ vā sallapantiyā;

Hatthapāsaṃ samāgantvā, rahassādavasena tu.

2196.

Hatthapāsaṃ jahitvā vā, purisassa sace pana;

Ajahitvāpi vā yakkha-petādīnampi bhikkhunī.

2197.

Santiṭṭhati ca yā tassā, dukkaṭaṃ paridīpitaṃ;

Anāpatti sace koci, dutiyā viññu vijjati.

2198.

Tathā ummattikādīna-mathaññavihitāya vā;

Theyyasatthasamuṭṭhānaṃ, kriyaṃ saññāvimokkhakaṃ.

Paṭhamaṃ.

2199.

Dutiye tu ‘‘paṭicchanne, okāse’’ti idaṃ pana;

Adhikaṃ itaraṃ sabbaṃ, paṭhamena samaṃ mataṃ.

Dutiyaṃ.

2200.

Tatiyepi catutthepi, apubbaṃ natthi kiñcipi;

Samānaṃ paṭhameneva, samuṭṭhānādinā saha.

Tatiyacatutthāni.

2201.

Chadananto nisīditvā, anovassappadesakaṃ;

Ajjhokāse nisīditvā, upacārampi vā sace.

2202.

Atikkameti yā, hoti, dukkaṭaṃ paṭhame pade;

Dutiye ca pade tassā, pācitti pariyāputā.

2203.

Pallaṅkassa anokāse, dukkaṭaṃ samudīritaṃ;

Tathāpuṭṭhe anāpuṭṭha-saññāya vicikicchato.

2204.

Asaṃhārimenāpatti, gilānāyāpadāsu vā;

Samuṭṭhānādayo sabbe, kathinena samā matā.

Pañcamaṃ.

2205.

Ekāpatti nisīditvā, hoti gacchantiyā pana;

Ekāva anisīditvā, nipajjitvā vajantiyā.

2206.

Nisīditvā nipajjitvā, honti gacchantiyā duve;

Sesaṃ anantareneva, samuṭṭhānādinā samaṃ.

Chaṭṭhaṃ.

2207.

Chaṭṭhena sattamaṃ tulyaṃ, aṭṭhame natthi kiñcipi;

Vattabbaṃ tisamuṭṭhānaṃ, sacittaṃ dukkhavedanaṃ.

Sattamaṭṭhamāni.

2208.

Nirayabrahmacariyehi, attānaṃ vā parampi vā;

Abhisapeyya pācitti, vācato vācato siyā

2209.

Ṭhapetvā nirayañceva, brahmacariyañca yā pana;

‘‘Sunakhī sūkarī kākī, kāṇā kuṇī’’tiādinā.

2210.

Akkosati ca vācāya, vācāyāpatti dukkaṭaṃ;

Tikapācittiyaṃ vuttaṃ, sesāya tikadukkaṭaṃ.

2211.

Purakkhatvā vadantīna-matthadhammānusāsaniṃ;

Anāpattaṭṭhameneva, samuṭṭhānādayo samā.

Navamaṃ.

2212.

Rodantiyā vadhitvā vā, pācitti paridīpitā;

Dvīsu tesu panekekaṃ, dukkaṭaṃ tu karontiyā.

2213.

Sesamuttānamevettha, samuṭṭhānādayo pana;

Dhuranikkhepatulyāva, kriyāmattaṃ visesakaṃ.

Dasamaṃ.

Andhakāravaggo dutiyo.

2214.

Nhāyati naggā yā pana hutvā;

Sabbapayoge dukkaṭamassā;

Tassa ca vosāne jinavuttaṃ;

Bhikkhuni dosaṃ sā samupeti.

2215.

Acchinnacīvarā naṭṭha-cīvarā āpadāsu vā;

Na doseḷakalomena, samuṭṭhānādayo samā.

Paṭhamaṃ.

2216.

Dutiye pana vattabbaṃ, apubbaṃ natthi kiñcipi;

Samuṭṭhānādayo sabbe, sañcarittasamā matā.

Dutiyaṃ.

2217.

Dussibbitaṃ visibbetvā, sibbanatthāya cīvaraṃ;

Anantarāya taṃ pacchā, yā na sibbeyya bhikkhunī.

2218.

Ṭhapetvā catupañcāhaṃ, ‘‘na sibbissāmyaha’’nti hi;

Dhure nikkhittamatteva, tassā pācittiyaṃ siyā.

2219.

Pacchā sibbati pācitti, nikkhipitvā dhuraṃ sace;

Tikapācittiyaṃ vuttaṃ, sesāya tikadukkaṭaṃ.

2220.

Vuttaṃ ubhinnamaññasmiṃ, parikkhāre tu dukkaṭaṃ;

Anāpatti gilānāya, antarāyepi vā sati.

2221.

Atikkameti pañcāhaṃ, karontī vāpi cīvaraṃ;

Dhuranikkhepanaṃ nāma, samuṭṭhānamidaṃ mataṃ.

Tatiyaṃ.

2222.

Pañcāhikaṃ tu saṅghāṭi-cāraṃ yātikkameyya hi;

Hoti pācittiyāpatti, chaṭṭhe tassāruṇuggame.

2223.

Ekasmiṃ cīvare ekā, pañca pañcasu dīpitā;

Ticīvarañca saṃkacci, dakasāṭīti pañca tu.

2224.

Tikapācitti pañcāhā-natikkante dvidukkaṭaṃ;

Pañcame divase pañca, cīvarāni nisevati.

2225.

Otāpeti gilānāya, anāpattipadāsupi;

Samuṭṭhānādayo sabbe, kathinena samā matā.

Catutthaṃ.

2226.

Gahetvā yā anāpucchā, saṅkametabbacīvaraṃ;

Paribhuñjati aññissā, tassā pācittiyaṃ siyā.

2227.

Tikapācittiyaṃ vuttaṃ, sesāya tikadukkaṭaṃ;

Acchinnacīvarā naṭṭha-cīvarā āpadāsu vā.

2228.

Tathā ummattikādīna-manāpatti pakāsitā;

Kathinena samuṭṭhānaṃ, tulyametaṃ kriyākriyaṃ.

Pañcamaṃ.

2229.

Yā hi bhikkhuni saṅghassa, labhitabbaṃ tu cīvaraṃ;

Nivāreti sace tassā, pācitti paridīpaye.

2230.

Gaṇassāpi ca ekissā, lābhe āpatti dukkaṭaṃ;

Tathevaññaṃ parikkhāraṃ, nivāreti sace pana.

2231.

Ānisaṃsaṃ nidassetvā, nivāreti na dosatā;

Adinnādānatulyāva, samuṭṭhānādayo matā.

Chaṭṭhaṃ.

2232.

Cīvarānaṃ vibhaṅgaṃ yā, paṭisedheyya dhammikaṃ;

Hoti pācittiyaṃ tassā, dukkaṭaṃ paridīpitaṃ.

2233.

Adhamme dhammasaññāya, ubho vematikāya vā;

Ānisaṃsaṃ nidassetvā, paṭisedhentiyā pana.

2234.

Tathā ummattikādīna-manāpatti pakāsitā;

Samuṭṭhānādayo sabbe, anantarasamā matā.

Sattamaṃ.

2235.

Nivāsanūpagaṃ vāpi, tathā pārupanūpagaṃ;

Kappabindukataṃ kiñci, muñcitvā sahadhammike.

2236.

Pitaropi panaññassa, dadeyya yadi cīvaraṃ;

Yassa kassaci tassāpi, pācitti pariyāputā.

2237.

Gaṇanāya vasenettha, cīvarānaṃ tu tā pana;

Pācittiyo gaṇetabbā, bhikkhuno dukkaṭaṃ siyā.

2238.

Tāvakālikamaññesa-manāpatti dadāti ce;

Sañcarittasamā vuttā, samuṭṭhānādayo nayā.

Aṭṭhamaṃ.

2239.

Cīvarassa vibhaṅgaṃ yā, nisedhetvāna cīvare;

Kālaṃ atikkameyyassā, dubbalāsāya dosatā.

2240.

Adubbale tu cīvare, sudubbalanti cetasā;

Ubhosu kaṅkhitāya vā, avoca dukkaṭaṃ jino.

2241.

Ānisaṃsaṃ nidassetvā, nivāreti na dosatā;

Adinnādānatulyāva, samuṭṭhānādayo matā.

Navamaṃ.

2242.

Dhammikaṃ kathinuddhāraṃ, yā nivāreyya bhikkhunī;

Tassā pācittiyāpatti, munindena pakāsitā.

2243.

Ānisaṃso mahā hoti, yassa atthāramūlako;

Uddhāramūlako appo, na dātabbo panīdiso.

2244.

Ānisaṃso mahā hoti, yassa ubbhāramūlako;

Atthāramūlako appo, dātabbo evarūpako.

2245.

Tathā samānisaṃsopi, saddhāpālanakāraṇā;

Ānisaṃsaṃ nidassetvā, paṭisedheti vaṭṭati.

2246.

Sesaṃ pana asesena, sattamena samaṃ mataṃ;

Samuṭṭhānādinā saddhiṃ, apubbaṃ natthi kiñcipi.

Dasamaṃ.

Naggavaggo tatiyo.

2247.

Ekāya tu nipannāya, aparā vā nipajjatu;

Nipajjeyyuṃ saheva dve, dvinnaṃ pācittiyaṃ siyā.

2248.

Āpattibahukā ñeyyā, punappunaṃ nipajjane;

Ekāya ca nipannāya, sace ekā nisīdati.

2249.

Ubho vāpi nisīdanti, samaṃ, ummattikāya vā;

Anāpatti samuṭṭhānaṃ, eḷakena samaṃ mataṃ.

Paṭhamaṃ.

2250.

Pāvārakaṭasārādiṃ, santharitvā panekakaṃ;

Saṃhārimesu teneva, pārupitvā sace pana.

2251.

Nipajjanti saheva dve, tāsaṃ pācittiyaṃ siyā;

Ekasmiṃ dukkaṭaṃ dvinnaṃ, vuttaṃ tu dvikadukkaṭaṃ.

2252.

Vavatthānaṃ nidassetvā, nipajjanti sace pana;

Na dosummattikādīnaṃ, sesaṃ tulyaṃ panādinā.

Dutiyaṃ.

2253.

Purato ca anāpucchā, yadi caṅkamanādayo;

Kareyya pana pācitti, aññissāphāsukāraṇā.

2254.

Nivattanānaṃ gaṇanāya tassā;

Pācittiyānaṃ gaṇanā ca ñeyyā;

Payogatoyeva bhavanti dosā;

Nipajjanaṭṭhānanisīdanānaṃ.

2255.

Uddesādīsu pācitti, padānaṃ gaṇanāvasā;

Tikapācittiyaṃ vuttaṃ, sesāya tikadukkaṭaṃ.

2256.

Na ca aphāsukāmāya, āpucchā purato pana;

Tassā caṅkamanādīni, anāpatti karontiyā.

2257.

Adinnādānatulyāva , samuṭṭhānādayo nayā;

Kriyākriyamidaṃ pāpa- mānasaṃ dukkhavedanaṃ.

Tatiyaṃ.

2258.

Sayaṃ anantarāyā yā, dukkhitaṃ sahajīviniṃ;

Nupaṭṭhāpeyya caññāya, nupaṭṭheyya sayampi vā.

2259.

Dhure nikkhittamatteva, tassā pācittiyaṃ siyā;

Antevāsiniyā vāpi, dukkaṭaṃ itarāya vā.

2260.

Anāpatti gilānāya, gavesitvālabhantiyā;

Āpadummattikādīnaṃ, dhuranikkhepanodayaṃ.

Catutthaṃ.

2261.

Sakaṃ puggalikaṃ datvā, sakavāṭaṃ upassayaṃ;

Sayaṃ upassayā tamhā, nikkaḍḍhati sace pana.

2262.

Ekeneva payogena, dvārādīsu bahūnipi;

Taṃ nikkaḍḍhantiyā tassā, ekaṃ pācittiyaṃ siyā.

2263.

Payogagaṇanāyettha, pācittigaṇanā matā;

Āṇattiyampi eseva, nayo vutto mahesinā.

2264.

‘‘Ettakāva imaṃ dvārā, nikkaḍḍhāhī’’ti bhāsati;

Ekāyāṇattiyā dvāra-gaṇanāpattiyo siyuṃ.

2265.

Dukkaṭaṃ akavāṭamhā, sesāya tikadukkaṭaṃ;

Ubhinnaṃ pana sabbattha, parikkhāresu dukkaṭaṃ.

2266.

Sesamettha asesena, samuṭṭhānādinā saha;

Saṅghikā hi vihārasmā, nikkaḍḍhanasamaṃ mataṃ.

Pañcamaṃ.

2267.

Chaṭṭhe panidha vattabbaṃ, apubbaṃ natthi kiñcipi;

Sikkhāpadenariṭṭhassa, sadisova vinicchayo.

Chaṭṭhaṃ.

2268.

Sāsaṅkasammate anto-raṭṭhe bhikkhuniyā pana;

Carantiyā siyāpatti, vinā satthena cārikaṃ.

2269.

Gāmantarapavese ca, araññe addhayojane;

Pācittiyanayo ñeyyo, bhikkhunā vinayaññunā.

2270.

Na doso saha satthena, khemaṭṭhānāpadāsu vā;

Idaṃ eḷakalomena, samuṭṭhānādinā samaṃ.

Sattamaṃ.

2271.

Aṭṭhame navame vāpi, anuttānaṃ na vijjati;

Sattamena samānāni, samuṭṭhānādinā saha.

Aṭṭhamanavamāni.

2272.

Pācitti dhuranikkhepe, ‘‘na gamissāmyaha’’nti ca;

Katvā ca dhuranikkhepaṃ, pacchā gacchantiyā tathā.

2273.

Yojanāni pavāretvā, pañca gantumpi vaṭṭati;

Chasu vattabbamevatthi, kinnu nāmidha taṃ siyā.

2274.

Tīṇi gantvā ca teneva, paccāgantuṃ na vaṭṭati;

Aññena pana maggena, pacchāgacchati vaṭṭati.

2275.

Anāpattantarāyasmiṃ, tassā dasavidhe sati;

Āpadāsu gilānāya, alābhe dutiyāya vā.

2276.

Rājacoramanussaggi-toyavāḷasarīsapā;

Manussajīvitabrahma-cariyassantarāyikā.

2277.

Samuṭṭhānādinā tulyaṃ, paṭhamantimavatthunā;

Ayameva viseso hi, akriyaṃ dukkhavedanaṃ.

Dasamaṃ.

Tuvaṭṭavaggo catuttho.

2278.

Rājāgāraṃ cittāgāraṃ, ārāmaṃ kīḷuyyānaṃ vā;

Kīḷāvāpiṃ nānākāraṃ, daṭṭhuṃ gacchantinaṃ tāni.

2279.

Niddiṭṭhaṃ muninā tāsaṃ, dukkaṭaṃ tu pade pade;

Padaṃ anuddharitvāva, sace passanti pañcapi.

2280.

Ekāyeva panāpatti, pācitti paridīpitā;

Gantvā passanti ce taṃ taṃ, pāṭekkāpattiyo siyuṃ.

2281.

Payogabahutāyāpi, pācittibahutā siyā;

Bhikkhussa pana sabbattha, hoti āpatti dukkaṭaṃ.

2282.

Avaseso anāpatti-kathāmaggavinicchayo;

Naccadassanatulyova, samuṭṭhānādinā saha.

Paṭhamaṃ.

2283.

Āsandiṃ vā pallaṅkaṃ vā, māṇanātītaṃ vāḷūpetaṃ;

Sevantīnaṃ yāsaṃ tāsaṃ, pācittāpattiṃ satthāha.

2284.

Nisīdanassāpi nipajjanassa;

Payogabāhullavasena hoti;

Iccevamaccantayasena vuttā;

Pācittiyānaṃ gaṇanā panevaṃ.

2285.

Pāde āsandiyā chetvā, bhitvā pallaṅkavāḷake;

Anāpatti samuṭṭhāna-manantarasamaṃ mataṃ.

Dutiyaṃ.

2286.

Channaṃ aññataraṃ suttaṃ, yadi kantati bhikkhunī;

Yattakaṃ añchitaṃ hatthā, tasmiṃ takkamhi veṭhite.

2287.

Ekā pācitti niddiṭṭhā, suttakantanato pana;

Sabbapubbapayogesu, dukkaṭaṃ hatthavārato.

2288.

Na doso kantitaṃ suttaṃ, puna kantantiyā pana;

Idaṃ eḷakalomena, samuṭṭhānādinā samaṃ.

Tatiyaṃ.

2289.

Koṭṭanaṃ taṇḍulānaṃ tu, ādiṃ katvāna dukkaṭaṃ;

Sabbapubbapayogesu, veyyāvaccaṃ karontiyā.

2290.

Bhājanāni gaṇetvāva, pācitti yāguādisu;

Khajjakādīsu rūpānaṃ, gaṇanāya hi dīpaye.

2291.

Sace mātāpitūnampi, āgatānaṃ panattano;

Kiñci kammaṃ akāretvā, kiñci kātuṃ na vaṭṭati.

2292.

Saṅghassa yāgupāne vā, saṅghabhattepi vā tathā;

Cetiyassa ca pūjāya, veyyāvaccakarassa vā.

2293.

Attano ca anāpatti, tathā ummattikāya vā;

Samuṭṭhānādayo sabbe, tatiyena samā matā.

Catutthaṃ.

2294.

Pācitti dhuranikkhepe, yathā cīvarasibbane;

Tathā idha panekāhaṃ, parihāro na labbhati.

2295.

Sesaṃ vuttanayeneva, tattha cīvarasibbane;

Samuṭṭhānādinā saddhiṃ, veditabbaṃ vibhāvinā;

Pañcamaṃ.

2296.

Kāyena kāyabaddhena, tathā nissaggiyena vā;

Gihīnaṃ pana yaṃ kiñci, dantaponodakaṃ vinā.

2297.

Ajjhoharaṇiyaṃ aññaṃ, aññesaṃ tu dadāti yā;

Hoti pācittiyaṃ tassā, ṭhapetvā sahadhammike.

2298.

Dantakaṭṭhodake vuttaṃ, dukkaṭaṃ muninā idha;

Yā na deti ca dāpeti, nikkhamitvāpi dentiyā.

2299.

Deti bāhiralepaṃ vā, na dosummattikāya vā;

Samuṭṭhānādayo sabbe, tatiyena samā matā.

Chaṭṭhaṃ.

2300.

Adatvā paribhuñjeyya, yā cāvasathacīvaraṃ;

Divase tu catutthe taṃ, dhovitvā puna cīvaraṃ.

2301.

Sāmaṇerāya vā anta-maso utuniyā sace;

Tassā pācittiyaṃ vuttaṃ, tikapācittiyaṃ siyā.

2302.

Tassā nissajjite tasmiṃ, vuttaṃ tu dvikadukkaṭaṃ;

Utunīnaṃ abhāve tu, aññāsaṃ puna pariyaye.

2303.

Acchinnacīvarādīna-manāpattāpadāsupi;

Samuṭṭhānādayo sabbe, kathinena samā matā.

Sattamaṃ.

2304.

Adatvā rakkhaṇatthāya, vihāraṃ sakavāṭakaṃ;

Hoti pācittiyaṃ tassā, cārikaṃ pakkamantiyā.

2305.

Attano gāmato aññaṃ, gāmaṃ gacchantiyā pana;

Parikkhittavihārassa, parikkhepampi vā tathā.

2306.

Itarassupacāraṃ vā, paṭhamena padena taṃ;

Dukkaṭaṃ samatikkante, pācitti dutiyena tu.

2307.

Akavāṭabandhanasmiṃ, dukkaṭaṃ paridīpitaṃ;

Antarāye anāpatti, jaggikaṃ alabhantiyā.

2308.

Āpadāsu gilānāya, tathā ummattikāya vā;

Samuṭṭhānādayo sabbe, kathinena samā matā.

Aṭṭhamaṃ.

2309.

Hatthiassarathādīhi, saṃyuttaṃ sippameva vā;

Parūpaghātakaṃ mantā-gadayogappabhedakaṃ.

2310.

Pariyāpuṇeyya ce kiñci, yassa kassaci santike;

Hoti pācittiyaṃ tassā, padādīnaṃ vasenidha.

2311.

Lekhe pana anāpatti, dhāraṇāya ca guttiyā;

Parittesu ca sabbesu, tathā ummattikāya vā.

Navamaṃ.

2312.

Dasame natthi vattabbaṃ, navamena samaṃ idaṃ;

Samuṭṭhānādayo dvinnaṃ, padasodhammasādisā.

Dasamaṃ.

Cittāgāravaggo pañcamo.

2313.

Sabhikkhukaṃ panārāmaṃ, jānitvā pavisantiyā;

Anāpucchāva yaṃ kiñci, pācitti pariyāputā.

2314.

Sace antamaso rukkha-mūlassapi ca bhikkhunī;

Anāpucchā parikkhepaṃ, atikkāmeti yā pana.

2315.

Upacārokkame vāpi, aparikkhittakassa tu;

Dukkaṭaṃ paṭhame pāde, pācitti dutiye siyā.

2316.

Abhikkhuke sabhikkhūti, saññāya panubhosupi;

Jātakaṅkhāya vā tassā, hoti āpatti dukkaṭaṃ.

2317.

Paṭhamaṃ pavisantīnaṃ, tāsaṃ sīsānulokikā;

Tā sannipatitā yattha, tāsaṃ gacchati santikaṃ.

2318.

Santaṃ bhikkhuṃ panāpucchā, maggo vārāmamajjhato;

Tena gacchantiyā vāpi, āpadāsu visantiyā.

2319.

Tathā ummattikādīna-manāpatti pakāsitā;

Dhuranikkhepatulyāva, samuṭṭhānādayo nayā.

Paṭhamaṃ.

2320.

Akkoseyya ca yā bhikkhuṃ, paribhāseyya vā pana;

Tikapācittiyaṃ tassā, sese ca tikadukkaṭaṃ.

2321.

Purakkhatvā vadantīna-;

Matthadhammānusāsaniṃ;

Na dosomasavādena;

Tulyo sesanayo mato.

Dutiyaṃ.

2322.

Yā saṅghaṃ paribhāseyya, tassā pācittiyaṃ siyā;

Ekaṃ sambahulā vāpi, tatheva itarāya vā.

2323.

Paribhāsantiyā tassā, dukkaṭaṃ paridīpitaṃ;

Sesaṃ anantareneva, samuṭṭhānādinā samaṃ.

Tatiyaṃ.

2324.

Nimantitāpi vā sace, pavāritāpi vā pana;

Nimantanapavāraṇā, ubhopi vuttalakkhaṇā.

2325.

Purebhattaṃ tu yāguñca, ṭhapetvā kālikattayaṃ;

Yā cajjhoharaṇatthāya, yaṃ kiñci pana āmisaṃ.

2326.

Paṭiggaṇhāti ce tassā, gahaṇe dukkaṭaṃ siyā;

Ajjhohāravasenettha, pācitti paridīpitā.

2327.

Kālikāni ca tīṇeva, āhāratthāya gaṇhati;

Gahaṇe dukkaṭaṃ vuttaṃ, tathā ajjhoharantiyā.

2328.

Nimantitā yā pana appavāritā;

Sacepi yāguṃ pivatīdha vaṭṭati;

Tathā kathetvā puna sāmikassa vā;

Sacepi sā bhuñjati aññabhojanaṃ.

2329.

Kālikāni ca tīṇeva, paccaye sati bhuñjati;

Tathā ummattikādīnaṃ, anāpatti pakāsitā.

2330.

Samuṭṭhānamidaṃ tulyaṃ, addhānena kriyākriyaṃ;

Nimantitā anāpucchā, sāmiṃ bhuñjati ce pana.

2331.

Kappiyaṃ pana kāretvā, akāretvāpi vā yadi;

Paribhuñjati yā tassā, pācitti kriyato siyā.

Catutthaṃ.

2332.

Bhikkhunīnaṃ avaṇṇaṃ vā, pācitti kulasantike;

Kulassāvaṇṇanaṃ vāpi, bhikkhunīnaṃ vadantiyā.

2333.

Santaṃ bhāsantiyā dosaṃ, na dosummattikāya vā;

Omasavādatulyāva, samuṭṭhānādayo nayā.

Pañcamaṃ.

2334.

Addhayojanato ore, bhikkhu ovādadāyako;

Na vasati sace maggo, akhemo vā sace siyā.

2335.

Ayaṃ abhikkhuko nāma, āvāso pana tattha hi;

Upagacchantiyā vassaṃ, āpatti aruṇuggame.

2336.

Pakkantā pakkhasaṅkantā, vibbhantā vā matāpi vā;

Vassaṃ upagatā bhikkhū, anāpattāpadāsupi.

2337.

Seso ñeyyo kathāmaggo;

Bhikkhunovādako pana;

Idaṃ eḷakalomena;

Samuṭṭhānādinā samaṃ.

Chaṭṭhaṃ.

2338.

Yā bhikkhunubhatosaṅghe, vassaṃvuṭṭhā tato puna;

‘‘Nāhaṃ pavāressāmī’’ti, sā nikkhipati ce dhuraṃ.

2339.

Dhure nikkhittamattasmiṃ, tassā pācittiyaṃ siyā;

Sati vā antarāyasmiṃ, gilānāyāpadāsupi.

2340.

Pariyesitvāpi vā bhikkhuṃ, na doso alabhantiyā;

Idaṃ tu dhuranikkhepa-samuṭṭhānamudīritaṃ.

Sattamaṃ.

2341.

‘‘Ovādādīnamatthāya, na gacchissāmyaha’’nti hi;

Dhure nikkhittamattasmiṃ, pācitti paridīpaye.

2342.

Sadisaṃ tu samuṭṭhānaṃ, paṭhamantimavatthunā;

Akriyaṃ lokavajjañca, kāyikaṃ dukkhavedanaṃ.

Aṭṭhamaṃ.

2343.

‘‘Na yācissāmi ovādaṃ, na pucchissāmuposathaṃ’’;

Iccevaṃ pana nikkhitte, dhure pācittiyaṃ siyā.

2344.

Sati vā antarāyasmiṃ, gilānāyāpadāsu vā;

Na doso pariyesitvā, dutiyaṃ alabhantiyā.

2345.

Aṭṭhamepi anāpatti, evameva pakāsitā;

Idaṃ tu dhuranikkhepa-samuṭṭhānamudīritaṃ.

Navamaṃ.

2346.

Pasākhe pana sañjātaṃ, gaṇḍaṃ rucitameva vā;

Anāpucchāva saṅghaṃ vā, gaṇaṃ ekena ekikā.

2347.

‘‘Bhinda phālehi dhovā’’ti, sabbānevāṇāpentiyā;

Katesu dukkaṭāniccha, tassā pācittiyo cha ca.

2348.

‘‘Yamettha atthi kātabbaṃ, taṃ sabbaṃ tvaṃ karohi’’ti;

Āṇāpeti sace evaṃ, so ca sabbaṃ karoti ce.

2349.

Ekāya pana vācāya, dukkaṭāni panaccha ca;

Tassā pācittiyacchakkaṃ, dvādasāpattiyo siyuṃ.

2350.

Bhedanādīsu ekaṃ sā, āṇāpeti sace pana;

So karoti ca sabbāni, ekaṃ pācittiyaṃ siyā.

2351.

Āpucchitvāpi vā viññuṃ, gahetvā dutiyampi vā;

Bhedanādīni sabbāni, kārāpeti sace pana.

2352.

Tassā ummattikādīna-manāpatti pakāsitā;

Samuṭṭhānādayo sabbe, kathinena samā matā.

Dasamaṃ.

Ārāmavaggo chaṭṭho.

2353.

Gaṇaṃpariyesanādismiṃ, gabbhiniṃ vuṭṭhapentiyā;

Ñattiyā kammavācāhi, upajjhāyāya dukkaṭaṃ.

2354.

Kammavācāya osāne, pācitti pariyāputā;

Tathā gabbhinisaññāya, na ca gabbhiniyā pana.

2355.

Ubho sañjātakaṅkhāya, hoti āpatti dukkaṭaṃ;

Tathācariniyā tassā, gaṇassāpi ca dīpitaṃ.

2356.

Dvīsvagabbhinisaññāya, na dosummattikāya vā;

Adinnādānatulyāva, samuṭṭhānādayo nayā.

Paṭhamaṃ.

2357.

Dutiye natthi vattabbaṃ, paṭhamena samaṃ mataṃ;

Samuṭṭhānādinā saddhiṃ, natthi kāci visesatā.

Dutiyaṃ.

2358.

Chasvasikkhitasikkhaṃ tu, sikkhamānañhi bhikkhunī;

Dve vassāni siyāpatti, vuṭṭhāpeyya sace pana.

2359.

Tikapācittiyaṃ vuttaṃ, dhammakamme tu satthunā;

Adhamme pana kammasmiṃ, dīpitaṃ tikadukkaṭaṃ.

2360.

Chasu sikkhitasikkhaṃ yā, dve vassāni akhaṇḍato;

Vuṭṭhāpeti anāpatti, tathā ummattikāya vā.

2361.

Imā hi cha ca sikkhāyo, saṭṭhivassāpi ce pana;

Pabbajjāya padātabbā, adatvā na ca kāraye.

Tatiyaṃ.

2362.

Catutthe natthi vattabbaṃ, idha saṅghena sammataṃ;

Sikkhamānamanāpatti, hoti taṃ vuṭṭhapentiyā.

2363.

Adinnā paṭhamaṃ hoti, sace vuṭṭhānasammuti;

Tatthāpi ca padātabbā, upasampadamāḷake.

2364.

Tatiyañca catutthañca, samuṭṭhānādinā pana;

Paṭhamena samaṃ ñeyyaṃ, catutthaṃ tu kriyākriyaṃ.

Catutthaṃ.

2365.

Ūnadvādasavassaṃ tu, kañci gihigataṃ pana;

Paripuṇṇāti saññāya, na doso vuṭṭhapentiyā.

2366.

Hoti vānupasampannā, upasampāditāpi sā;

Asesena ca sesaṃ tu, paṭhamena samaṃ mataṃ.

Pañcamaṃ.

2367.

Chaṭṭhaṃ tu tatiye vutta-nayeneva vibhāvaye;

Sattamampi tathā sabbaṃ, catutthena samaṃ mataṃ.

Chaṭṭhasattamāni.

2368.

Yaṃ tuvaṭṭakavaggasmiṃ, dukkhitaṃ sahajīviniṃ;

Vuttaṃ tena samaṃ ñeyyaṃ, aṭṭhamaṃ na visesatā.

Aṭṭhamaṃ.

2369.

Dve vassāni ca yā kāci, vuṭṭhāpitapavattiniṃ;

Nānubandheyya ce tassā, pācitti pariyāputā.

2370.

‘‘Dve vassāni ahaṃ nānu-bandhissāmī’’ti ce pana;

Dhure nikkhittamattasmiṃ, tassā pācittiyaṃ siyā.

2371.

Tañca bālamalajjiṃ vā, gilānāyāpadāsu vā;

Nānubandhantiyā tassā, na dosummattikāya vā.

2372.

Samuṭṭhānādayo tulyā, paṭhamantimavatthunā;

Idaṃ panākriyaṃ vuttaṃ, vedanā dukkhavedanā.

Navamaṃ.

2373.

Vuṭṭhāpetvā tu yā kāci, bhikkhunī sahajīviniṃ;

Taṃ gahetvā na gaccheyya, na caññaṃ āṇāpeyya ce.

2374.

Dhure nikkhittamattasmiṃ, tassā pācittiyaṃ siyā;

Sati vā antarāyasmiṃ, dutiyaṃ alabhantiyā.

2375.

Āpadāsu gilānāya, tathā ummattikāya vā;

Na doso dhuranikkhepa-samuṭṭhānamidaṃ pana.

Dasamaṃ.

Gabbhinivaggo sattamo.

2376.

Kumāribhūtavaggassa, paṭhamādīni tīṇipi;

Gihigatehi tīheva, sadisānīti niddise.

2377.

Yā mahūpapadā dve tu, sikkhamānā panādito;

‘‘Gatā vīsativassā’’ti, viññātabbā vibhāvinā.

2378.

Sace gihigatā honti, na ca vā purisaṃ gatā;

‘‘Sikkhamānā’’ti vattabbā, tā hi sammutiādisu.

2379.

Na tā ‘‘kumāribhūtā’’ti, tathā ‘‘gihigatā’’ti vā;

Vattabbā panubhopetā, evaṃ vattuṃ na vaṭṭati.

2380.

Sammutiṃ dasavassāya, datvā dvādasavassikā;

Kattabbā upasampannā, sesāsupi ayaṃ nayo.

2381.

Yā aṭṭhārasavassā tu, tato paṭṭhāya sā pana;

Vuttā ‘‘kumāribhūtā’’ti, tathā ‘‘gihigatā’’tipi.

2382.

Vuttā ‘‘kumāribhūtā’’ti, sāmaṇerī hi yā pana;

‘‘Kumāribhūtā’’ icceva, vattabbā na panaññathā.

2383.

Etā tu pana tissopi, sikkhāsammutidānato;

‘‘Sikkhamānā’’ti vattumpi, vaṭṭateva na saṃsayo.

Tatiyaṃ.

2384.

Ūnadvādasavassāva, vuṭṭhāpeti sace paraṃ;

Hutvā sayamupajjhāyā, sikkhamānaṃ tu bhikkhunī.

2385.

Pubbe vuttanayeneva, dukkaṭānamanantaraṃ;

Kammavācānamosāne, tassā pācitti dīpitā.

Catutthaṃ.

2386.

Pañcame natthi vattabbaṃ, catutthaṃ pañcamampi ca;

Ubhayaṃ tisamuṭṭhānaṃ, pañcamaṃ tu kriyākriyaṃ.

Pañcamaṃ.

2387.

Saṅghenupaparikkhitvā, ‘‘alaṃ tāvā’’ti vāritā;

Upasampāditenettha, pacchā khīyati dosatā.

2388.

Ujjhāyati sace chanda-dosādīhi karontiyā;

Na doso tisamuṭṭhānaṃ, sacittaṃ dukkhavedanaṃ.

Chaṭṭhaṃ.

2389.

Laddhe ca cīvare pacchā, asante antarāyike;

‘‘Vuṭṭhāpessāmi nāha’’nti, dhuranikkhepane pana.

2390.

Hoti pācittiyaṃ tassā, gilānāyāpadāsupi;

Na doso pariyesitvā, parisaṃ alabhantiyā.

2391.

Idañhi dhuranikkhepa-samuṭṭhānaṃ sacittakaṃ;

Akriyaṃ lokavajjañca, hotidaṃ dukkhavedanaṃ.

Sattamaṃ.

2392.

Aṭṭhamaṃ sattameneva, sadisaṃ pana sabbathā;

Navamepi ca vattabbaṃ, natthi uttānamevidaṃ.

2393.

Natthājānantiyā doso, tathā ummattikāya vā;

Adinnādānatulyāva, samuṭṭhānādayo nayā.

Aṭṭhamanavamāni.

2394.

Mātarā pitarā vātha, nānuññātaṃ tu sāminā;

Tassā pācittiyāpatti, taṃ vuṭṭhāpentiyā siyā.

2395.

Upasampadakālasmiṃ, tathā pabbājanakkhaṇe;

Dvikkhattuṃ pucchitabbaṃ tu, bhikkhunīhi, na bhikkhunā.

2396.

Anāpatti na jānāti, mātuādīnamatthitaṃ;

Idaṃ catusamuṭṭhānaṃ, vācato kāyavācato.

2397.

Vācāmānasato ceva, kāyavācāditopi ca;

Kriyākriyamacittañca, ticittañca tivedanaṃ.

Dasamaṃ.

2398.

Yā pārivāsikenettha, chandadānena bhikkhunī;

Vuṭṭhāpeti sace sikkha-mānaṃ pācittiyaṃ siyā.

2399.

Avuṭṭhitāyanāpatti, parisāyāvihāya vā;

Chandaṃ tu tisamuṭṭhānaṃ, ticittañca tivedanaṃ.

Ekādasamaṃ.

2400.

Dvādase terase vāpi, vattabbaṃ natthi kiñcipi;

Samuṭṭhānādayo sabbe, anantarasamā matā.

Dvādasamaterasamāni.

Kumārībhūtavaggo aṭṭhamo.

2401.

Samaṇī agilānā yā, dhāreyya chattupāhanaṃ;

Tassā pācittiyāpatti, hotīti pariyāputā.

2402.

Sace ekapayogena, maggassa gamane pana;

Divasampi ca dhāreti, ekaṃ pācittiyaṃ siyā.

2403.

Kaddamādīni passitvā, omuñcitvā upāhanā;

Chattameva ca dhārentī, yadi gacchati dukkaṭaṃ.

2404.

Sace upāhanāruḷhā, disvā gacchādikaṃ pana;

Taṃ chattamapanāmetvā, dukkaṭaṃ hoti gacchati.

2405.

Chattampi apanāmetvā, omuñcitvā upāhanā;

Puna dhārentiyā tassā, hoti pācittiyaṃ pana.

2406.

Payogagaṇanāyeva , pācittigaṇanā siyā;

Tikapācittiyaṃ vuttaṃ, tatheva dvikadukkaṭaṃ.

2407.

Ārāme upacāre vā, doso natthāpadāsupi;

Idaṃ eḷakalomena, samuṭṭhānādinā samaṃ.

Paṭhamaṃ.

2408.

Hoti bhikkhuniyā yānā, orohitvā punappunaṃ;

Abhirūhantiyāpatti, payogagaṇanāvasā.

2409.

Āpadāsu anāpatti, tathā ummattikāya vā;

Sesaṃ anantareneva, samuṭṭhānādinā samaṃ.

Dutiyaṃ.

2410.

Yā ca dhāreyya saṅghāṇiṃ, yaṃ kiñcipi kaṭūpiyaṃ;

Tassā pācittiyāpatti, hotīti pariyāputā.

2411.

Dhārentiyā panetthāpi, omuñcitvā punappunaṃ;

Payogagaṇanāyeva, tassā pācittiyo siyuṃ.

2412.

Ābādhapaccayā yā tu, dhāreti kaṭisuttakaṃ;

Tathā ummattikādīna-manāpatti pakāsitā.

2413.

Sesaṃ tu paṭhameneva, sadisanti pakāsitaṃ;

Idha cākusalaṃ cittaṃ, lokavajjaṃ visesatā.

Tatiyaṃ.

2414.

Dhāreti pana yaṃ kiñci, sace sīsūpagādisu;

Tassā tassa ca vatthussa, gaṇanāpattiyo siyuṃ.

2415.

Ābādhapaccayā doso, kiñci dhārentiyā na ca;

Sesaṃ anantareneva, sadisaṃ paridīpitaṃ.

Catutthaṃ.

2416.

Yena kenaci gandhena, savaṇṇāvaṇṇakena ca;

Nhāsantiyā panāpatti, nhānosāne pakāsitā.

2417.

Gandhayojanato sabba-payoge dukkaṭaṃ siyā;

Ābādhapaccayā doso, natthi ummattikāya vā.

2418.

Sesaṃ tu tatiyeneva, sadisaṃ sabbathā mataṃ;

Chaṭṭhampi tatiyeneva, sadisanti pakāsitaṃ.

Pañcamachaṭṭhāni.

2419.

Ubbaṭṭāpeyya caññāya, sambāhāpeyya vā tathā;

Hoti bhikkhuniyāpatti, sace bhikkhuniyā pana.

2420.

Ettha hatthamamocetvā, ekā ubbaṭṭane siyā;

Mocetvā pana mocetvā, payogagaṇanā siyā.

2421.

Sambāhanepi eseva, nayo ñeyyo vibhāvinā;

Āpadāsu gilānāya, anāpatti pakāsitā.

2422.

Sesaṃ tu tatiyeneva, samuṭṭhānādinā samaṃ;

Sattamena samānāva, aṭṭhamādīni tīṇipi.

Sattamaṭṭhamanavamadasamāni.

2423.

Yā antoupacārasmiṃ, bhikkhussa purato pana;

Anāpucchā nisīdeyya, chamāyapi na vaṭṭati.

2424.

Tikapācittiyaṃ vuttaṃ, pucchite dukkaṭadvayaṃ;

Āpadāsu gilānāya, na dosummattikāya vā.

2425.

Idaṃ pana samuṭṭhānaṃ, kathinena samaṃ mataṃ;

Kriyākriyamacittañca, ticittañca tivedanaṃ.

Ekādasamaṃ.

2426.

Anokāsakataṃ bhikkhuṃ, pañhaṃ puccheyya dosatā;

Vinaye ca katokāsaṃ, suttaṃ pucchantiyāpi ca.

2427.

Kāretvā pana okāsaṃ, anodissāpi pucchati;

Na doso padasodhamma-samuṭṭhānamidaṃ pana.

Dvādasamaṃ.

2428.

Saṃkaccikaṃ vinā gāmaṃ, padasā pavisantiyā;

Parikkhittassa gāmassa, parikkhepokkame pana.

2429.

Dukkaṭaṃ paṭhame pāde, pācitti dutiye siyā;

Upacārokkamepettha, eseva ca nayo mato.

2430.

Yassā saṃkaccikaṃ naṭṭhaṃ, acchinnaṃ vāpi kenaci;

Anāpatti siyā tassā, gilānāyāpadāsupi.

2431.

Idameḷakalomena, samuṭṭhānādinā samaṃ;

Sesaṃ vuttanayeneva, viññātabbaṃ vibhāvinā.

Terasamaṃ.

Chattupāhanavaggo navamo.

Iti vinayavinicchaye pācittiyakathā niṭṭhitā.

Pāṭidesanīyakathā

2432.

Agilānā sace sappiṃ, laddhaṃ viññattiyā sayaṃ;

‘‘Bhuñjissāmī’’ti gahaṇe, dukkaṭaṃ paridīpitaṃ.

2433.

Ajjhohāravaseneva, pāṭidesaniyaṃ siyā;

Tipāṭidesanīyaṃ tu, gilānāya dvidukkaṭaṃ.

2434.

Gilānā viññāpetvāna, pacchā sevantiyāpi ca;

Gilānāyāvasesaṃ vā, viññattaṃ ñātakādito.

2435.

Aññassatthāya vā atta-dhanenummattikāya vā;

Anāpatti samuṭṭhānaṃ, addhānasadisaṃ mataṃ.

Paṭhamaṃ.

2436.

Ayameva ca sesesu, dutiyādīsu nicchayo;

Samuṭṭhānādinā saddhiṃ, natthi kāci visesatā.

2437.

Anāgatesu sabbesu, sappiādīsu pāḷiyaṃ;

Bhuñjantiyā tu viññatvā, aṭṭhasupi ca dukkaṭaṃ.

Iti vinayavinicchaye

Pāṭidesanīyakathā niṭṭhitā.

2438.

Sekhiyā pana ye dhammā, uddiṭṭhā pañcasattati;

Tesaṃ mahāvibhaṅge tu, vutto atthavinicchayo.

Iti vinayavinicchaye

Sikkhākaraṇīyakathā niṭṭhitā.

2439.

Ubhatopātimokkhānaṃ ;

Savibhaṅgānameva yo;

Attho aṭṭhakathāsāro;

So ca vutto visesato.

2440.

Tañca sabbaṃ samādāya, vinayassa vinicchayo;

Bhikkhūnaṃ bhikkhunīnañca, hitatthāya kato mayā.

2441.

Imaṃ paṭibhānajantu no jantuno;

Suṇanti vinaye hi te ye hite;

Janassa sumatāyane tāyane;

Bhavanti pakataññuno taññuno.

2442.

Bahusāranaye vinaye parame;

Abhipatthayatā hi visāradataṃ;

Paramā pana buddhimatā mahatī;

Karaṇīyatamā yatinādaratā.

2443.

Avagacchati yo pana bhikkhu imaṃ;

Vinayassa vinicchayamatthayutaṃ;

Amaraṃ ajaraṃ arajaṃ arujaṃ;

Adhigacchati santipadaṃ pana so.

Iti vinayavinicchaye

Bhikkhunīvibhaṅgakathā niṭṭhitā.

Khandhakakathā

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app