Mahāvaggo

Mahākhandhakakathā

Pabbajjākathā

2444.

Sīlakkhandhādiyuttena , subhakkhandhena desite;

Khandhakepi pavakkhāmi, samāsena vinicchayaṃ.

2445.

Mātarā ananuññātaṃ, pitarā vāpi bhikkhuno;

Bhaṇḍukammamapucchitvā, pabbājentassa dukkaṭaṃ.

2446.

Uddesaparipucchāya, sayaṃ ce byāvaṭo siyā;

Daharo āṇāpetabbo, pabbājetvānayāti ca.

2447.

Upajjhāyamathuddissa, avutto daharo pana;

Pabbājeti sace taṃ so, sayamevāpi vaṭṭati.

2448.

Sāmaṇeropi vattabbo, daharo natthi tattha ce;

‘‘Khaṇḍasīmamimaṃ netvā, pabbājetvānayā’’ti ca.

2449.

Saraṇāni panetassa, dātabbāneva attanā;

Evampi bhikkhunāyeva, hoti pabbājito naro.

2450.

Purisaṃ bhikkhuto añño, pabbājeti na vaṭṭati;

Itthiṃ bhikkhunito añño, pabbājeti na vaṭṭati.

2451.

Sāmaṇeropi vā dātuṃ, sāmaṇerīpi vā tathā;

Āṇattiyā ubhinnampi, kāsāyāni labhanti te.

2452.

Sayameva ca yaṃ kiñci, pabbājentena bhikkhunā;

Kesāpanayanaṃ katvā, paṭhamaṃ udake puna.

2453.

Nhāpetabbo siyā suṭṭhu, ghaṃsitvā gomayādinā;

Sarīre pīḷakā vāpi, kacchu vā tassa honti ce.

2454.

Mātā yathā niyaṃputtaṃ, na jigucchati sabbaso;

Nhāpetabbova yatinā, tatheva ajigucchatā.

2455.

Kasmā? Panettakenāpi, upakārena sāsane;

So sadā balavasneho, hotupajjhāyakādisu.

2456.

Vinodetvā panuppannaṃ, ukkaṇṭhaṃ kulaputtakā;

Sikkhāyo paripūretvā, nibbānaṃ pāpuṇanti hi.

2457.

Gandhacuṇṇena vā pacchā, cuṇṇenapi haliddiyā;

Sarīraṃ tassa sīsañca, ubbaṭṭetvā punappunaṃ.

2458.

Gihigandhaṃ vinodetvā, kāsāyāni panekato;

Dvattikkhattuṃ sakiṃ vāpi, dātabbānissa bhikkhunā.

2459.

Atha hatthepi vā tassa, adatvā sayameva taṃ;

Acchādeti upajjhāyo, vaṭṭatācariyopi vā.

2460.

Nivāseti anāṇatto, so pārupati vā sayaṃ;

Apanetvā tato sabbaṃ, puna dātabbameva taṃ.

2461.

Bhikkhunā tu sahatthena, tathā āṇattiyāpi vā;

Dinnaṃ vaṭṭati kāsāvaṃ, nādinnaṃ pana vaṭṭati.

2462.

Tasseva santakaṃ vāpi, kā kathā attasantake;

Vandāpetvā tattha bhikkhū, kārāpetvāna ukkuṭiṃ.

2463.

Añjaliṃ paggahāpetvā, dātabbaṃ saraṇattayaṃ;

Paṭipāṭivaseneva, na ca uppaṭipāṭiyā.

2464.

Sace ekapadaṃ vāpi, deti ekakkharampi vā;

Paṭipāṭiṃ virajjhitvā, gahitaṃ ce na vaṭṭati.

2465.

Tikkhattuṃ yadi vā deti, buddhaṃ saraṇameva vā;

Tathā sesesu cevampi, na dinnāneva honti hi.

2466.

Katvānunāsikantāni , ekābaddhāni vā pana;

Vicchinditvātha ma-ntāni, dātabbāni vijānatā.

2467.

Upasampadakammaṃ tu, ekatosuddhiyā siyā;

Na hoti pana pabbajjā, ubhatosuddhiyā vinā.

2468.

Tasmā ācariyenāpi, tathāntevāsikenapi;

Bu-ddha-kārādayo vaṇṇā, ṭhānakaraṇasampadaṃ.

2469.

Ahāpentena vattabbā, pabbajjāguṇamicchatā;

Ekavaṇṇavināsena, pabbajjā hi na rūhati.

2470.

Yadi siddhāpi pabbajjā, saraṇāgamanatova hi;

Dātabbā dasa sīlāni, pūraṇatthāya bhikkhunā.

Pabbajjākathā.

2471.

Upajjhāyamathācariyaṃ, nissāya vasatā pana;

Kattabbāneva vattāni, piyasīlena bhikkhunā.

2472.

Āsanaṃ paññapetabbaṃ, dantakaṭṭhaṃ mukhodakaṃ;

Dātabbaṃ tassa kālena, sace yāgu bhavissati.

2473.

Yāgu tassupanetabbā, saṅghato kulatopi vā;

Patte vattañca kātabbaṃ, vattaṃ gāmappavesane.

2474.

Cīvare yāni vattāni, vuttāni hi mahesinā;

Senāsane tathā pāda-pīṭhakathalikādisu.

2475.

Evamādīni vattāni, sabbāni pana rogato;

Vuṭṭhānāgamanantāni, sattatiṃsasataṃ siyuṃ.

2476.

Vattabhedena sabbattha, dukkaṭaṃ tu pakāsitaṃ;

Anādaravaseneva, akarontassa bhikkhuno.

Upajjhāyācariyavattakathā.

2477.

Upajjhāyassa vattāni, tathā saddhivihārike;

Sataṃ terasa honteva, tathāntevāsikepi ca.

Saddhivihārikantevāsikavattakathā.

2478.

Pakkante vāpi vibbhante, pakkhasaṅkantake mate;

Āṇattiyā upajjhāyā, passambhati ca nissayo.

2479.

Hoti ācariyamhāpi, chadhā nissayabhedanaṃ;

Pakkante vāpi vibbhante, pakkhasaṅkantake mate.

2480.

Āṇattiyaṃ ubhinnampi, dhuranikkhepanepi ca;

Ekekassa ubhinnaṃ vā, nālaye sati bhijjati.

2481.

Upajjhāyasamodhāna-gatassāpi ca bhijjati;

Dassanaṃ savanañcāti, samodhānaṃ dvidhā mataṃ.

2482.

Addhikassa gilānassa, gilānupaṭṭhakassa ca;

Yācitassa na dosova, vasituṃ nissayaṃ vinā.

2483.

Jānatā attano ceva, vane phāsuvihārataṃ;

Sabhāge dāyakesante, vasitumpi ca vaṭṭati.

Nissayapaṭippassambhanakathā.

2484.

Kuṭṭhiṃ gaṇḍiṃ kilāsiñca, sosiñca apamārikaṃ;

Tathā rājabhaṭaṃ coraṃ, likhitaṃ kārabhedakaṃ.

2485.

Kasāhataṃ narañceva, purisaṃ lakkhaṇāhataṃ;

Iṇāyikañca dāsañca, pabbājentassa dukkaṭaṃ.

2486.

Hatthacchinnamaḷacchinnaṃ, pādacchinnañca puggalaṃ;

Kaṇṇanāsaṅgulicchinnaṃ, kaṇḍaracchinnameva ca.

2487.

Kāṇaṃ kuṇiñca khujjañca, vāmanaṃ phaṇahatthakaṃ;

Khañjaṃ pakkhahatañceva, sīpadiṃ pāparoginaṃ.

2488.

Jarāya dubbalaṃ andhaṃ, badhirañceva mammanaṃ;

Pīṭhasappiṃ tathā mūgaṃ, pabbājentassa dukkaṭaṃ.

2489.

Atidīghotirasso vā, atikālopi vā tathā;

Accodātopi vā maṭṭha-tambalohanidassano.

2490.

Atithūlo atikisso, mahāsīsopi vā tathā;

Atikhuddakasīsena, sahitena yuttopi vā.

2491.

Kuṭakuṭakasīso vā, tathā sikharasīsako;

Veḷunāḷisamānena, sīsena ca yuto naro.

2492.

Kappasīsopi pabbhāra-sīso vā vaṇasīsako;

Tathā kaṇṇikakeso vā, thūlakesopi vā tathā.

2493.

Pūtinillomasīso vā, jātipaṇḍarakesako;

Jātiyā tambakeso vā, tathevāvaṭṭasīsako.

2494.

Sīsalomekabaddhehi, bhamukehi yutopi vā;

Sambaddhabhamuko vāpi, nillomabhamukopi vā.

2495.

Mahantakhuddanetto vā, tathā visamalocano;

Kekaro vāpi gambhīra-netto visamacakkalo.

2496.

Jatumūsikakaṇṇo vā, hatthikaṇṇopi vā pana;

Chiddamattakakaṇṇo vā, tathevāviddhakaṇṇako.

2497.

Tathā ṭaṅkitakaṇṇo vā, pūtikaṇṇopi vā pana;

Yonakādippabhedopi, nāyaṃ parisadūsako.

2498.

Atipiṅgalanetto vā, tathā nippakhumakkhi vā;

Assupaggharanetto vā, pakkapupphitalocano.

2499.

Tatheva ca mahānāso, atikhuddakanāsiko;

Tathā cipiṭanāso vā, naro kuṭilanāsiko.

2500.

Niccavissavanāso vā, yo vā pana mahāmukho;

Vaṅkabhinnamukho vāpi, mahāoṭṭhopi vā pana.

2501.

Tathā tanukaoṭṭho vā, vipuluttaraoṭṭhako;

Oṭṭhachinnopi uppakka-mukho eḷamukhopi vā.

2502.

Saṅkhatuṇḍopi duggandha-mukho vā pana puggalo;

Mahādantopi accantaṃ, tathā asuradantako.

2503.

Heṭṭhā uparito vāpi, bahinikkhantadantako;

Adanto pūtidanto vā, atikhuddakadantako.

2504.

Yassa dantantare danto, kāḷakadantasannibho;

Sukhumova ṭhito, taṃ ce, pabbājetumpi vaṭṭati.

2505.

Yo mahāhanuko poso;

Dīghena hanunā yuto;

Cipiṭahanuko vāpi;

Rassena hanunā yuto.

2506.

Nimmassudāṭhiko vāpi, atidīghagalopi vā;

Atirassagalopi vā, bhinnagaṇṭhigalopi vā.

2507.

Tathā bhaṭṭhaṃsakūṭo vā, bhinnapiṭṭhiuropi vā;

Sudīgharassahattho vā, kacchukaṇḍusamāyuto.

2508.

Mahānisadamaṃso vā, uddhanaggupamāyuto;

Vātaṇḍiko mahāūru, saṅghaṭṭanakajāṇuko.

2509.

Bhinnajāṇu mahājāṇu, dīghajaṅgho vijaṅghako;

Vikaṭo vāpi paṇho vā, tathā ubbaddhapiṇḍiko.

2510.

Yaṭṭhijaṅgho mahājaṅgho, mahāpādopi yo naro;

Tathā piṭṭhikapādo vā, mahāpaṇhipi vā pana.

2511.

Vaṅkapādo naro yo vā, gaṇṭhikaṅgulikopi vā;

Yo panandhanakho vāpi, kāḷapūtinakhopi ca.

2512.

Iccevamādikaṃ kañci, naraṃ parisadūsakaṃ;

Pabbājentassa bhikkhussa, hoti āpatti dukkaṭaṃ.

Parisadūsakakathā.

2513.

‘‘Sāmaṇerajja mā khāda, mā bhuñja ca pivā’’ti ca;

Nivārentassa āhāraṃ, hoti āpatti dukkaṭaṃ.

2514.

‘‘Nivāressāmi āhāra’’-miti vā pattacīvaraṃ;

Anto nikkhipato sabba-payogesupi dukkaṭaṃ.

2515.

Dubbacasāmaṇerassa, anācārassa kevalaṃ;

Daṇḍakammaṃ have katvā, hitakāmena bhikkhunā.

2516.

Yāguṃ vā pana bhattaṃ vā, dassetvā kira bhāsituṃ;

‘‘Āhaṭe daṇḍakamme tvaṃ, lacchasīda’’nti vaṭṭati.

2517.

Aparādhānurūpena , daṇḍakammaṃ tu kāraye;

Vālikāsalilādīna-māharāpanameva taṃ.

2518.

Sīse vā nikkhipāpetuṃ, pāsāṇādīni kānici;

Nipajjāpetumuṇhe vā, pāsāṇe bhūmiyāpi vā.

2519.

Udakaṃ vā pavesetuṃ, na ca vaṭṭati bhikkhuno;

Idhāvaraṇamattaṃ tu, daṇḍakammaṃ pakāsitaṃ.

Nivāraṇakathā.

2520.

Pakkhopakkamikāsittā, catuttho panusūyako;

Napuṃsakena pañcete, paṇḍakā paridīpitā.

2521.

Tesu āsittusūyānaṃ, pabbajjā na nivāritā;

Itaresaṃ tu tiṇṇampi, paṇḍakānaṃ nivāritā.

2522.

Vāritā yassa pabbajjā, nāsetabboti so mato;

Tividhe pana te ñatvā, pabbājentassa dukkaṭaṃ.

Paṇḍakakathā.

2523.

Liṅgattheno ca saṃvāsa-ttheno tadubhayassa ca;

Theyyasaṃvāsako nāma, tividhopi pavuccati.

2524.

Sayameva ca yo tattha, pabbajitvā na gaṇhati;

Bhikkhuvassāni vā neva, yathāvuḍḍhampi vandanaṃ.

2525.

Liṅgattheno ayaṃ liṅga-mattassa thenato siyā;

Yo ca pabbajito hutvā, bhikkhuvassāni gaṇhati.

2526.

Saṃvāsaṃ sādiyantova, saṃvāsatthenako mato;

Ubhayatthenako vutta-nayoyeva, yathāha ca.

2527.

‘‘Rājadubbhikkhakantāra-rogaveribhayehi vā;

Cīvarāharaṇatthaṃ vā, liṅgamādiyatīdha yo.

2528.

Saṃvāsaṃ nādhivāseti, yāva so suddhamānaso;

Theyyasaṃvāsako nāma, tāva esa na vuccati’’.

Theyyasaṃvāsakakathā.

2529.

‘‘Titthiyohaṃ bhavissa’’nti, upasampannabhikkhu ce;

Saliṅgeneva yo yāti, titthiyānamupassayaṃ.

2530.

Gacchato padavārena, hoti āpatti dukkaṭaṃ;

Hoti titthiyapakkanto, liṅge tesaṃ tu nissite.

2531.

‘‘Titthiyohaṃ bhavissa’’nti, kusacīrādikaṃ pana;

Sayameva nivāseti, sopi pakkantako siyā.

2532.

Naggo ājīvakādīnaṃ, gantvā tesaṃ upassayaṃ;

Luñcāpeti sace kese, vattānādiyatīdha vā.

2533.

Morapiñchādikaṃ tesaṃ, liṅgaṃ gaṇhāti vā sace;

Sārato ceva vā tesaṃ, pabbajjaṃ laddhimeva vā.

2534.

Hoti titthiyapakkanto, na panesa vimuccati;

Naggassa gacchato vuttaṃ, padavārena dukkaṭaṃ.

2535.

Vutto anupasampanna-vasena theyyavāsako;

Tathā titthiyapakkanto, upasampannabhikkhunā.

Titthiyapakkantakathā.

2536.

Nāgo vāpi supaṇṇo vā, yakkho sakkopi vā idha;

Tiracchānagato vutto, pabbājetuṃ na vaṭṭati.

Tiracchānakathā.

2537.

Pañcānantarike pose, pabbājentassa dukkaṭaṃ;

Ubhatobyañjanañceva, tathā bhikkhunidūsakaṃ.

2538.

Ekatoupasampannaṃ, bhikkhunīnaṃ tu santike;

Dūsetvā pana so neva, bhikkhunīdūsako siyā.

2539.

Sace anupasampanna-dūsako upasampadaṃ;

Labhateva ca pabbajjaṃ, sā ca neva parājitā.

Ekādasaabhabbapuggalakathā.

2540.

Nūpasampādanīyova , anupajjhāyako naro;

Karoto dukkaṭaṃ hoti, na kuppati sace kataṃ.

2541.

Kuppatīti vadanteke, na gahetabbameva taṃ;

Sesesupi ayaṃ ñeyyo, nayo sabbattha viññunā.

2542.

Upasampadakammassa, abhabbā pañcavīsati;

Ajānitvā kato cāpi, osāro nāsanāraho.

2543.

Hatthacchinnādibāttiṃsa, kuṭṭhiādi ca terasa;

Apatto tesamosāro, kato ce pana rūhati.

2544.

Ekūpajjhāyako hoti;

Honti ācariyā tayo;

Upasampadāpekkhā ca;

Honti dve vā tayopi vā.

2545.

Tīhi ācariyeheva, ekato anusāvanaṃ;

Osāretvā kataṃ kammaṃ, na ca kuppati kappati.

2546.

Ekūpajjhāyako hoti;

Ācariyopi tathekato;

Upasampadāpekkhā ca;

Honti dve vā tayopi vā.

2547.

Anupubbena sāvetvā, tesaṃ nāmaṃ tu tena ca;

Ekato anusāvetvā, katampi ca na kuppati.

2548.

Nānupajjhāyakenāpi, nānācariyakena ca;

Aññamaññānusāvetvā, kataṃ kammañca vaṭṭati.

2549.

Sumano tissatherassa, anusāveti sissakaṃ;

Tisso sumanatherassa, anusāveti sissakaṃ.

2550.

Nānupajjhāyakeneva, ekācariyakenidha;

Upasampadā paṭikkhittā, buddhenādiccabandhunā.

Mahākhandhakakathā.

Uposathakkhandhakakathā

2551.

Baddhābaddhavaseneva , sīmā nāma dvidhā matā;

Nimittena nimittaṃ tu, ghaṭetvā pana sammatā.

2552.

Ayaṃ sīmāvipattīhi, ekādasahi vajjitā;

Baddhā nāma siyā sīmā, sā tisampattisaṃyutā.

2553.

Khaṇḍasamānasaṃvāsā-vippavāsādibhedato;

Iti baddhā tidhā vuttā, abaddhāpi tidhā matā.

2554.

Gāmato udakukkhepā, sattabbhantaratopi ca;

Tattha gāmaparicchedo, ‘‘gāmasīmā’’ti vuccati.

2555.

Jātassare samudde vā, nadiyā vā samantato;

Majjhimassudakukkhepo, udakukkhepasaññito.

2556.

Agāmake araññe tu, sattevabbhantarā pana;

Samantato ayaṃ sīmā, sattabbhantaranāmikā.

2557.

Ekaṃ abbhantaraṃ vuttaṃ, aṭṭhavīsatihatthakaṃ;

Guḷukkhepanayeneva, udakukkhepakā matā.

2558.

Imā dve pana sīmāyo, vaḍḍhanti parisāvasā;

Abbhantarūdakukkhepā, ṭhitokāsā paraṃ siyuṃ.

2559.

Ṭhito antoparicchede, hatthapāsaṃ vihāya vā;

Tattakaṃ anatikkamma, paricchedampi vā paraṃ.

2560.

Ṭhito kammaṃ vikopeti, iti aṭṭhakathānayo;

Tasmā so hatthapāse vā, kātabbo bahi vā pana.

2561.

Baddhasīmāya saṇṭhānaṃ, nimittaṃ disakittanaṃ;

Ñatvā pamāṇaṃ sodhetvā, sīmaṃ bandheyya paṇḍito.

2562.

Tikoṇaṃ caturassañca, vaṭṭañca paṇavūpamaṃ;

Vitānaṃ dhanukākāraṃ, mudiṅgasakaṭūpamaṃ.

2563.

Pabbataṃ vanaṃ pāsāṇaṃ, rukkhaṃ maggañca vammikaṃ;

Udakañca nadiñcāti, nimittānaṭṭha dīpaye.

2564.

Tesu tīṇi nimittāni, ādiṃ katvā samantato;

Nimittānaṃ satenāpi, bandhituṃ pana vaṭṭati.

2565.

Tiyojanaparā sīmā, ukkaṭṭhāti pakāsitā;

Ekavīsati bhikkhūnaṃ, gaṇhantī heṭṭhimā matā.

2566.

Ukkaṭṭhāyapi ukkaṭṭhā, heṭṭhimāyapi heṭṭhimā;

Etā dvepi asīmāti, vuttā ādiccabandhunā.

2567.

Nimittaṃ pana kittetvā, sabbameva samantato;

Pacchā ñattidutiyena, sīmaṃ bandhitumarahati.

2568.

Bandhitvānantaraṃ pacchā, cīvarāvippavāsakaṃ;

Sammannitvāna baddhā sā-vippavāsāti vuccati.

2569.

Nadīsarasamuddesu, sīmaṃ bandhati ce pana;

Na vottharati teneva, asīmāti jinobravi.

Sīmākathā.

2570.

Dinakārakakattabbā-kārānañca vasā pana;

Navevuposathā vuttā, buddhenādiccabandhunā.

2571.

Cātuddaso pannaraso, sāmaggī ca uposatho;

Divaseneva niddiṭṭhā, tayopete uposathā.

2572.

Saṅghe uposatho ceva, gaṇe puggaluposatho;

Kārakānaṃ vaseneva, tayo vuttā uposathā.

2573.

Suttuddesābhidhāno ca, pārisuddhiuposatho;

Adhiṭṭhānanti niddiṭṭhā, tayo kammenuposathā.

2574.

Saṅghassa pātimokkho ca, pārisuddhi gaṇassa ca;

Adhiṭṭhānamathekassa, niddiṭṭhaṃ pana satthunā.

2575.

Pātimokkhassa uddesā, pañca vuttā mahesinā;

Nidānaṃ uddisitvāna, sāvetabbaṃ tu sesakaṃ.

2576.

Ayameva nayo ñeyyo, sesesupi ca viññunā;

Cattāro bhikkhunīnañca, uddesā navime pana.

2577.

Pātimokkhassa uddeso, kātabbova uposathe;

Antarāyaṃ vinā ceva, anuddeso nivārito.

2578.

Thero ca issaro tassa;

‘‘Therādheyya’’nti pāṭhato;

Avattantena ajjhiṭṭho;

Yassa so pana vattati.

2579.

Uddisante samappā vā, āgacchanti sace pana;

Uddiṭṭhaṃ taṃ suuddiṭṭhaṃ, sāvetabbaṃ tu sesakaṃ.

2580.

Uddiṭṭhamatte bhikkhūnaṃ, parisāyuṭṭhitāya vā;

Pārisuddhi tu kattabbā, mūle tesaṃ, sace bahū.

2581.

Sammajjituṃ padīpetuṃ, paññāpetuṃ dakāsane;

Viniddiṭṭhassa therena, akarontassa dukkaṭaṃ.

2582.

Katvā sammajjanaṃ dīpaṃ, ṭhapetvā udakāsanaṃ;

Gaṇañattiṃ ṭhapetvāva, kattabbo tīhuposatho.

2583.

Pubbakiccaṃ samāpetvā, adhiṭṭheyya panekako;

No ce adhiṭṭhaheyyassa, hoti āpatti dukkaṭaṃ.

2584.

Adhammena ca vaggena, samaggena adhammato;

Tathā dhammena vaggena, samaggena ca dhammato.

2585.

Uposathassa etāni, kammānīti jinobravi;

Catūsvapi panetesu, catutthaṃ dhammikaṃ mataṃ.

2586.

Adhammenidha vaggo hi, katamo cetthuposatho?

Vasanti ekasīmāyaṃ, cattāro yattha bhikkhuno.

2587.

Ekassa pārisuddhiṃ te, ānayitvā tayo janā;

Karonti pārisuddhiṃ ce, adhammo vagguposatho.

2588.

Adhammena samaggo hi, cattāro bhikkhunekato;

Karonti pārisuddhiṃ ce, samaggo hotyadhammiko.

2589.

Dhammena pana vaggo hi, katamo so uposatho;

Vasanti ekasīmāyaṃ, cattāro yattha bhikkhuno.

2590.

Ekassa pārisuddhiṃ te, ānayitvā tayo janā;

Pātimokkhuddisante ce, vaggo dhammenuposatho.

2591.

Dhammato hi samaggo so;

Cattāro bhikkhunekato;

Pātimokkhuddisantīdha;

Samaggo dhammato mato.

2592.

Vagge samagge vaggoti, saññino vimatissa vā;

Uposathaṃ karontassa, hoti āpatti dukkaṭaṃ.

2593.

Bhedādhippāyato tassa, hoti thullaccayaṃ pana;

Vagge samaggenāpatti, samaggoti ca saññino.

2594.

Ukkhittena gahaṭṭhena, sesehi sahadhammihi;

Cutanikkhittasikkhehi, ekādasahi vā saha.

2595.

Uposatho na kātabbo, sabhāgāpattikena vā;

Chandena pārivutthena, karoto hoti dukkaṭaṃ.

2596.

Adesetvā panāpattiṃ, nāvikatvāna vematiṃ;

Uposatho na kātabbo, dine vā anuposathe.

2597.

Uposathe panāvāsā, sabhikkhumhā ca bhikkhunā;

Āvāso vā anāvāso, na gantabbo kudācanaṃ.

2598.

Yasmiṃ uposathe kiccaṃ;

Āvāse pana vattati;

So ce sabhikkhuko nāma;

Āvāsoti pakāsito.

2599.

Uposatho kimatthāya, kimatthāya pavāraṇā;

Uposatho samaggattho, visuddhatthā pavāraṇā.

2600.

Kopetuṃ dhammikaṃ kammaṃ, paṭikkoseyya dukkaṭaṃ;

Chandaṃ vā kāyasāmaggiṃ, adentassapi dukkaṭaṃ.

2601.

Hoti pañcavidho saṅgho, catuvaggādibhedato;

So ca kattabbakammassa, vasena paridīpito.

2602.

Pavāraṇaṃ tathābbhānaṃ, kammañca upasampadaṃ;

Ṭhapetvā catuvaggena, akattabbaṃ na vijjati.

2603.

Pañcavaggena abbhānaṃ, majjhadesūpasampadaṃ;

Dasavaggena abbhānaṃ, vinā sabbaṃ tu vaṭṭati.

2604.

Kammaṃ vīsativaggena, na kattabbaṃ na kiñcipi;

Ūne dosoti ñāpetuṃ, nādhike atirekatā.

2605.

Cattāro pakatattāva, kammappattāti dīpitā;

Catuvaggena kattabbe, sesesu ca ayaṃ nayo.

2606.

Catuvaggādikattabbaṃ, katvāsaṃvāsapuggalaṃ;

Gaṇapūraṃ karontassa, kataṃ kuppati dukkaṭaṃ.

2607.

Parivāsādikammepi , tatraṭṭhaṃ gaṇapūrakaṃ;

Katvā pana karontānaṃ, tathā, sesaṃ tu vaṭṭati.

Uposathakkhandhakakathā.

Vassūpanāyikakkhandhakakathā

2608.

Purimā pacchimā cāti, duve vassūpanāyikā;

Ālayo vā vacībhedo, kattabbo upagacchatā.

2609.

Vassūpagamanaṃ vāpi, jānaṃ anupagacchato;

Temāsamavasitvā vā, carantassapi dukkaṭaṃ.

2610.

Rukkhassa susire chatte, cāṭichavakuṭīsu vā;

Ajjhokāsepi vā vassaṃ, upagantuṃ na vaṭṭati.

2611.

Vassacchede anāpatti, antarāyo sace siyā;

Chinnavassassa bhikkhussa, vāritāva pavāraṇā.

2612.

Mātāpitūnaṃ pana dassanatthaṃ;

Pañcannamatthe sahadhammikānaṃ;

Daṭṭhuṃ gilānaṃ tadupaṭṭhakānaṃ;

Bhattādi nesaṃ pariyesanatthaṃ.

2613.

Tathānabhirataṃ gantvā, vūpakāsessamuṭṭhitaṃ;

Diṭṭhiṃ vā tassa kukkuccaṃ, vinodessāmahanti vā.

2614.

Evaṃ sattāhakiccena, bhikkhunā vinayaññunā;

Apesitepi gantabbaṃ, pageva pahite pana.

2615.

Vassaṃ upagatenettha, animantitabhikkhunā;

Dhammassa savanatthāya, gantuṃ pana na vaṭṭati.

2616.

‘‘Asukaṃ nāma divasaṃ, sannipāto bhavissati’’;

Iccevaṃ katikā pubbaṃ, katā ce pana vaṭṭati.

2617.

‘‘Dhovissāmi rajissāmi, bhaṇḍaka’’nti na vaṭṭati;

Sacācariyupajjhāyā, pahiṇanti ca vaṭṭati.

2618.

Uddesādīnamatthāya, gantuṃ neva ca vaṭṭati;

Garūnaṃ dassanatthāya, gantuṃ labhati puggalo.

2619.

Sace ācariyo ‘‘ajja, mā gacchāhī’’ti bhāsati;

Ratticchede anāpatti, hotīti paridīpitā.

2620.

Yassa kassaci ñātissa, upaṭṭhākakulassa vā;

Gacchato dassanatthāya, ratticchede ca dukkaṭaṃ.

2621.

‘‘Āgamissāmi ajjeva, gantvāhaṃ gāmaka’’nti ca;

Sace pāpuṇituṃ gacchaṃ, na sakkoteva vaṭṭati.

2622.

Vaje satthepi nāvāyaṃ, tīsu ṭhānesu bhikkhuno;

Vassacchede anāpatti, pavāretuñca vaṭṭati.

2623.

Sati paccayavekalle, sarīrāphāsutāya vā;

Eseva antarāyoti, vassaṃ chetvāpi pakkame.

2624.

Yena kenantarāyena, vassaṃ nopagato hi yo;

Dutiyā upagantabbā, chinnavassena vā pana.

2625.

Vassaṃ anupagantvā vā, tadaheva ca gacchati;

Bahiddhā eva sattāhaṃ, upagantvāpi vā pana.

2626.

Vītināmeti ce tassa, purimāpi na vijjati;

Paṭissave ca bhikkhussa, hoti āpatti dukkaṭaṃ.

2627.

Vassaṃ panupagantvā ca, uṭṭhāpetvā na cāruṇaṃ;

Gacchato pana sattāha-karaṇeneva bhikkhuno.

2628.

Antoyeva ca sattāhaṃ, nivattantassa tassa tu;

Anāpattīti ko vādo, vasitvā bahi gacchato.

2629.

‘‘Vasissāmīdha vassa’’nti, ālayo yadi vijjati;

Nopetasatiyā vassaṃ, tena senāsanaṃ pana.

2630.

Gahitaṃ suggahitaṃ hoti, chinnavasso na hoti so;

Labhateva pavāretuṃ, na doso koci vijjati.

2631.

‘‘Imasmiṃ vihāre temāsaṃ, imaṃ vassaṃ upemi’’ti;

Nicchārite ca tikkhattuṃ, vassaṃ upagato siyā.

2632.

Ādiṃ tu navamiṃ katvā, gantuṃ vaṭṭati bhikkhuno;

Āgacchatu ca pacchā so, mā vā doso na vijjati.

Vassūpanāyikakkhandhakakathā.

Pavāraṇakkhandhakakathā

2633.

Cātuddasī pañcadasī, sāmaggī ca pavāraṇā;

Tevācī dvekavācī ca, saṅghe ca gaṇapuggale.

2634.

Etā pana munindena, vuttā nava pavāraṇā;

Tīṇi kammāni muñcitvā, anteneva pavāraye.

2635.

Pubbakiccaṃ samāpetvā, pattakalle samānite;

Ñattiṃ ṭhapetvā saṅghena, kattabbā hi pavāraṇā.

2636.

Pavārentesu theresu, nisīdeyya navo pana;

Sayaṃ yāva pavāreyya, tāva ukkuṭikañhi so.

2637.

Ñattiṃ vatvā pavāreyyuṃ, cattāro vā tayopi vā;

Pubbakiccaṃ samāpetvā, ekāvāse vasanti ce.

2638.

Aññamaññaṃ pavāreyyuṃ, vinā ñattiṃ duve janā;

Adhiṭṭheyya panekopi, sesā saṅghapavāraṇā.

2639.

Pavārite ca saṅghasmiṃ, kareyyanāgato pana;

Avuṭṭho chinnavasso vā, pārisuddhiuposathaṃ.

2640.

Pañca yasmiṃ panāvāse, cattāro vā tayopi vā;

Ekekassa haritvāna, samaṇā te pavāraṇaṃ.

2641.

Aññamaññaṃ pavārenti, sace āpatti dukkaṭaṃ;

Sesaṃ uposathe vutta-nayenidha naye budho.

2642.

Pārisuddhippadānena, sampādetattano suciṃ;

Chandadānena saṅghassa, sabbaṃ sādheti, nattano.

2643.

Tasmā pana ubhinnampi, kiccasiddhatthamevidha;

Pārisuddhipi dātabbā, chandaṃ dentena bhikkhunā.

2644.

Chandekena bahūnampi, hātabbo pārisuddhipi;

Paramparāhaṭo chando, na gacchati visuddhiyā.

2645.

Chandaṃ vā pārisuddhiṃ vā, gahetvā vā pavāraṇaṃ;

Sāmaṇerādibhāvaṃ vā, paṭijāneyya hārako.

2646.

Sace so saṅghamappatvā, vibbhameyya mareyya vā;

Nāhaṭañceva taṃ sabbaṃ, patvā cevaṃ siyāhaṭaṃ.

2647.

Saṅghaṃ patvā pamatto vā, sutto vā khittacittako;

Nāroceti anāpatti, hoti sañcicca dukkaṭaṃ.

2648.

Ye te vipassanāyuttā, rattindivamatanditā;

Pubbarattāpararattaṃ, vipassanaparāyaṇā.

2649.

Laddhaphāsuvihārānaṃ, siyā na parihāniti;

Pavāraṇāya saṅgāho, vutto kattikamāsake.

Pavāraṇakkhandhakakathā.

Cammakkhandhakakathā

2650.

Eḷakājamigānaṃ tu, cammaṃ vaṭṭati bhikkhuno;

Rohiteṇikuraṅgānaṃ, pasadaṃmigamātuyā.

2651.

Ṭhapetvā cammametesaṃ, aññaṃ dukkaṭavatthukaṃ;

Thavikopāhane sabbaṃ, cammaṃ vaṭṭatyamānusaṃ.

2652.

Vaṭṭanti majjhime dese, na guṇaṅguṇupāhanā;

Vaṭṭanti antoārāme, sabbatthāpi ca rogino.

2653.

Puṭakhallakabaddhā ca, tatheva pāliguṇṭhimā;

Tūlapuṇṇā na vaṭṭanti, sabbanīlādayopi ca.

2654.

Citrā upāhanā meṇḍa-visāṇūpamavaddhikā;

Na ca vaṭṭanti morassa, piñchena parisibbitā.

2655.

Majjārakāḷakolūka-sīhabyagghuddadīpinaṃ;

Ajinassa ca cammena, na vaṭṭati parikkhaṭā.

2656.

Puṭādiṃ apanetvā vā, chinditvā vāpi sabbaso;

Vaṇṇabhedaṃ tathā katvā, dhāretabbā upāhanā.

2657.

Sabbāpi pana dhāretuṃ, na ca vaṭṭanti pādukā;

Ṭhapetvā tattha passāva- vaccācamanapādukā.

2658.

Āsandiñceva pallaṅkaṃ, uccāsayanasaññitaṃ;

Atikkantapamāṇaṃ tu, sevamānassa dukkaṭaṃ.

2659.

Gonakaṃ kuttakaṃ cittaṃ, paṭikaṃ paṭalikampi ca;

Ekantalomiṃ vikatiṃ, tūlikaṃ uddalomikaṃ.

2660.

Kaṭṭissaṃ pana koseyyaṃ, hatthiassarathattharaṃ;

Kadalimigapavara-paccattharaṇakampi ca.

2661.

Heṭṭhā rattavitānassa, dvidhā rattūpadhānakaṃ;

Akappiyamidaṃ sabbaṃ, dukkaṭaṃ paribhuñjato.

2662.

Heṭṭhā akappiye paccatthare sati na vaṭṭati;

Uddhaṃ setavitānampi, tasmiṃ asati vaṭṭati.

2663.

Āsandiṃ pana pallaṅkaṃ, ṭhapetvā tūlikampi ca;

Sesaṃ pana ca sabbampi, labhate gihisantakaṃ.

2664.

Dhammāsane anāpatti, bhattaggepi nisīdituṃ;

Bhūmattharaṇake tattha, sayitumpi ca vaṭṭati.

Cammakkhandhakakathā.

Bhesajjakkhandhakakathā

2665.

Vuttā gahapatissāpi, sammutussāvanantikā;

Gonisādīti kappiyā, catasso honti bhūmiyo.

2666.

Saṅghassa santakaṃ gehaṃ, santakaṃ bhikkhunopi vā;

Kappiyaṃ pana kattabbaṃ, sahaseyyappahonakaṃ.

2667.

Ṭhapetvā bhikkhumaññehi, dinnaṃ kappiyabhūmiyā;

Atthāya santakaṃ tesaṃ, gehaṃ gahapatevidaṃ.

2668.

Sā hi sammutikā nāma, yā hi saṅghena sammatā;

Kammavācamavatvā vā, vaṭṭatevāpalokanaṃ.

2669.

Paṭhamiṭṭhakapāsāṇa-thambhādiṭṭhapane pana;

‘‘Kappiyakuṭiṃ karomā’’ti, vadantehi samantato.

2670.

Ukkhipitvā ṭhapentesu, āmasitvā paresu vā;

Sayamevukkhipitvā vā, ṭhapeyyussāvanantikā.

2671.

Iṭṭhakādipatiṭṭhānaṃ , bhikkhūnaṃ vadataṃ pana;

Vācāya pariyosānaṃ, samakālaṃ tu vaṭṭati.

2672.

Ārāmo aparikkhitto, sakalo bhuyyatopi vā;

Duvidhopi ca viññūhi, gonisādīti vuccati.

2673.

Etā pana catassopi, honti kappiyabhūmiyo;

Ettha pakkañca vutthañca, sabbaṃ vaṭṭati āmisaṃ.

2674.

Ussāvanantikā yā sā, thambhādīsu adhiṭṭhitā;

Thambhādīsvapanītesu, tadaññesupi tiṭṭhati.

2675.

Apanītesu sabbesu, siyā jahitavatthukā;

Gonisādī parikkhittā, sesā chadananāsato.

2676.

Bhikkhuṃ ṭhapetvā aññesaṃ, hatthato ca paṭiggaho;

Tesañca sannidhi anto- vuttaṃ bhikkhussa vaṭṭati.

2677.

Bhikkhussa bhikkhuniyā vā, santakaṃ saṅghikampi vā;

Antovutthañca pakkañca, ubhinnaṃ na ca vaṭṭati.

2678.

Akappakuṭiyā vutthaṃ, sappiādivimissitaṃ;

‘‘Antovuttha’’nti niddiṭṭhaṃ, paṭhamaṃ kālikadvayaṃ.

2679.

Teheva sappiādīhi, bhikkhunā yāvajīvikaṃ;

Pakkaṃ taṃ pana sattāhaṃ, vaṭṭateva nirāmisaṃ.

2680.

Sace āmisasaṃsaṭṭhaṃ, pakkaṃ taṃ paribhuñjati;

Antovutthañca bhiyyopi, sāmapakkañca bhuñjati.

2681.

Yāvakālikamāhāro, pānakaṃ yāmakālikaṃ;

Sattāhakālikaṃ nāma, sappiādikapañcakaṃ.

2682.

Sesaṃ pana haliddādi, bhesajjaṃ yāvajīvikaṃ;

Catudhā kālikā vuttā, udakaṃ hotyakālikaṃ.

2683.

Paṭiggahavaseneva, kālātītā tikālikā;

Honti dosakarā bhuttā, abhuttaṃ tatiyampi ca.

2684.

Ambaṃ jambu ca cocañca, mocañca madhu muddikā;

Sālu phārusakañcāti, pānakaṃ aṭṭhadhā mataṃ.

2685.

Pānakatthamanuññātaṃ, phalaṃ pakkañca āmakaṃ;

Pānahetu paṭikkhitto, savatthukapaṭiggaho.

2686.

Ambapakkaṃ sukoṭṭetvā, madditvā udake pana;

Pacchā parissavaṃ katvā, pātuṃ vaṭṭati pānakaṃ.

2687.

Vaṭṭatādiccapākaṃ tu, aggipakkaṃ na vaṭṭati;

Eseva ca nayo sesa-pānakesupi dīpito.

2688.

Pupphapattaphalucchūnaṃ, cattāro panime rasā;

Anuññātā imānaṭṭha, pānāni anujānatā.

2689.

Sabbo puppharaso vutto, madhukassa rasaṃ vinā;

Sabbo pattaraso vutto, pakkaḍākarasaṃ vinā.

2690.

Sattannaṃ sānulomānaṃ, dhaññānaṃ phalajaṃ rasaṃ;

Ṭhapetvānumato sabbo, vikāle phalajo raso.

2691.

Yāvakālikapattāna-mapi sītudake kato;

Madditvādiccapākopi, vikāle pana vaṭṭati.

2692.

Tālañca nāḷikerañca, panasaṃ labujampi ca;

Tipusālābukumbhaṇḍaṃ, tathā pussaphalampi ca.

2693.

Evameḷālukañcāti, navetāni phalāni hi;

Aparaṇṇañca sabbampi, sattadhaññānulomikaṃ.

2694.

Badaraṃ timbarū selu, kosambaṃ karamaddakaṃ;

Mātuluṅgakapitthañca, vettaṃ ciñcaphalampi ca.

2695.

Phalānaṃ evamādīnaṃ, khuddakānaṃ raso pana;

Aṭṭhapānānulomattā, niddiṭṭho anulomike.

2696.

Sānulomassa dhaññassa, ṭhapetvā phalajaṃ rasaṃ;

Añño phalaraso natthi, ayāmakāliko idha.

Bhesajjakkhandhakakathā.

Kathinakkhandhakakathā

2697.

Bhikkhūnaṃ vuṭṭhavassānaṃ, kathinatthāramabravi;

Pañcannaṃ ānisaṃsānaṃ, kāraṇā munipuṅgavo.

2698.

Na ullikhitamattādi-catuvīsativajjitaṃ;

Cīvaraṃ bhikkhunādāya, uddharitvā purāṇakaṃ.

2699.

Navaṃ adhiṭṭhahitvāva, vattabbaṃ vacasā puna;

‘‘Imināntaravāsena, kathinaṃ attharāmi’’ti.

2700.

Vutte tikkhattumiccevaṃ, kathinaṃ hoti atthataṃ;

Saṅghaṃ panupasaṅkamma, ādāya kathinaṃ iti.

2701.

‘‘Atthataṃ kathinaṃ bhante, saṅghassa anumodatha;

Dhammiko kathinatthāro’’, vattabbaṃ tena bhikkhunā.

2702.

‘‘Suatthataṃ tayā bhante, saṅghassa kathinaṃ puna;

Dhammiko kathinatthāro, anumodāmi’’tīraye.

2703.

Kathinassa ca kiṃ mūlaṃ, kiṃ vatthu kā ca bhūmiyo;

Katidhammavido bhikkhu, kathinatthāramarahati.

2704.

Mūlamekaṃ, siyā vatthu, tividhaṃ, bhūmiyo cha ca;

Aṭṭhadhammavido bhikkhu, kathinatthāramarahati.

2705.

Saṅgho mūlanti niddiṭṭhaṃ, vatthu hoti ticīvaraṃ;

Khomādīni cha vuttāni, cīvarāni cha bhūmiyo.

2706.

Pubbapaccuddharādhiṭṭhā-natthāro mātikāpi ca;

Palibodho ca uddhāro, ānisaṃsā panaṭṭhime.

2707.

Dhovanañca vicāro ca, chedanaṃ bandhanampi ca;

Sibbanaṃ rajanaṃ kappaṃ, ‘‘pubbakicca’’nti vuccati.

2708.

Saṅghāṭi uttarāsaṅgo, atho antaravāsako;

Paccuddhāro adhiṭṭhānaṃ, atthāropesameva tu.

2709.

Pakkamanañca niṭṭhānaṃ, sanniṭṭhānañca nāsanaṃ;

Savanāsā ca sīmā ca, sahubbhāroti aṭṭhimā.

2710.

Katacīvaramādāya, āvāse nirapekkhako;

Atikkantāya sīmāya, hoti pakkamanantikā.

2711.

Ānisaṃsamathādāya, vihāre anapekkhako;

Gantvā pana vihāraṃ so, aññaṃ sukhavihārikaṃ.

2712.

Tattha taṃ viharantova, karoti yadi cīvaraṃ;

Niṭṭhite cīvare tasmiṃ, niṭṭhānantāti vuccati.

2713.

‘‘Cīvaraṃ na karissāmi, na paccessaṃ tamassamaṃ’’;

Evaṃ tu dhuranikkhepe, sanniṭṭhānantikā matā.

2714.

Kathinacchādanaṃ laddhā, ‘‘na paccessa’’nti ce gato;

Karontasseva naṭṭhaṃ vā, daḍḍhaṃ vā nāsanantikā.

2715.

Laddhānisaṃso sāpekkho, bahisīmaṃ gato pana;

Suṇāti cantarubbhāraṃ, sā hoti savanantikā.

2716.

Cīvarāsāya pakkanto, bahisīmaṃ gato pana;

‘‘Dassāmi cīvaraṃ tuyhaṃ’’, vutto savati kenaci.

2717.

Puna vutte ‘‘na sakkomi, dātunti tava cīvaraṃ’’;

Āsāya chinnamattāya, āsāvacchedikā matā.

2718.

Vassaṃvuṭṭhavihāramhā , vihāraññaṃ gato siyā;

Āgacchaṃ antarāmagge, taduddhāramatikkame.

2719.

Tassa so kathinuddhāro, sīmātikkantiko mato;

Kathinānisaṃsamādāya, sāpekkhova sace gato.

2720.

Sambhuṇāti punāgantvā, kathinuddhārameva ce;

Tassa so kathinuddhāro, ‘‘sahubbhāro’’ti vuccati.

2721.

Pakkamanañca niṭṭhānaṃ, sanniṭṭhānañca sīmato;

Cattāro puggalādhīnā, saṅghādhīnantarubbharo.

2722.

Nāsanaṃ savanañceva, āsāvacchedikāpi ca;

Tayopi kathinubbhārā, na tu saṅghā, na bhikkhuto.

2723.

Āvāsapalibodho ca, palibodho ca cīvare;

Palibodhā duve vuttā, yuttamuttatthavādinā.

2724.

Aṭṭhannaṃ mātikānaṃ vā, antarubbhāratopi vā;

Ubbhārāpi duve vuttā, kathinassa mahesinā.

2725.

Anāmantāsamādānaṃ, gaṇato yāvadatthikaṃ;

Tattha yo cīvaruppādo, ānisaṃsā ca pañcime.

Kathinakkhandhakakathā.

Cīvarakkhandhakakathā

2726.

Cīvarassa panuppādā, aṭṭha cīvaramātikā;

Sīmāya deti, katikā, bhikkhāpaññattiyā, tathā.

2727.

Saṅghassa, ubhatosaṅghe, vassaṃvuṭṭhassa deti ca,;

Ādissa, puggalassāti, aṭṭhimā pana mātikā.

2728.

Tattha sīmāya detīti, antosīmaṃ gatehi tu;

Bhikkhūhi bhājetabbanti, vaṇṇitaṃ varavaṇṇinā.

2729.

Katikāya ca dinnaṃ ye, vihārā ekalābhakā;

Ettha dinnañca sabbehi, bhājetabbanti vuccati.

2730.

Saṅghassa dhuvakārā hi, yattha karīyanti tattha ca;

Bhikkhāpaññattiyā dinnaṃ, dinnaṃ vuttaṃ mahesinā.

2731.

Saṅghassa pana yaṃ dinnaṃ, ujubhūtena cetasā;

Tañhi sammukhibhūtena, bhājetabbanti vuccati.

2732.

Ubhatosaṅgha muddissa, deti saddhāya cīvaraṃ;

Thokā vā bahu vā bhikkhū, samabhāgova vaṭṭati.

2733.

Vassaṃvuṭṭhassa saṅghassa, cīvaraṃ deti yaṃ pana;

Taṃ tasmiṃ vuṭṭhavassena, bhājetabbanti vaṇṇitaṃ.

2734.

Yāguyā pana bhatte vā, detiādissa ce pana;

Cīvaraṃ tattha tattheva, yojetabbaṃ vijānatā.

2735.

Puggalaṃ pana uddissa, cīvaraṃ yaṃ tu dīyati;

Puggalodissakaṃ nāma, dānaṃ taṃ tu pavuccati.

2736.

Sahadhammikesu yo koci, pañcasvapi ‘‘mamaccaye;

Ayaṃ mayhaṃ parikkhāro, mātuyā pitunopi vā.

2737.

Upajjhāyassa vā hotu’’, vadaticcevameva ce;

Na hoti pana taṃ tesaṃ, saṅghasseva ca santakaṃ.

2738.

Pañcannaṃ accaye dānaṃ, na ca rūhati kiñcipi;

Saṅghasseva ca taṃ hoti, gihīnaṃ pana rūhati.

2739.

Bhikkhu vā sāmaṇero vā, kālaṃ bhikkhunupassaye;

Karotyassa parikkhārā, bhikkhūnaṃyeva santakā.

2740.

Bhikkhunī sāmaṇerī vā, vihārasmiṃ sace matā;

Honti tassā parikkhārā, bhikkhunīnaṃ tu santakā.

2741.

‘‘Dehi netvāsukassā’’ti, dinnaṃ taṃ purimassa tu;

‘‘Idaṃ dammī’’ti dinnaṃ taṃ, pacchimasseva santakaṃ.

2742.

Evaṃ dinnavidhiṃ ñatvā, matassa vāmatassa vā;

Vissāsaṃ vāpi gaṇheyya, gaṇhe matakacīvaraṃ.

2743.

Mūlapattaphalakkhandha-tacapupphappabhedato;

Chabbidhaṃ rajanaṃ vuttaṃ, vantadosena tādinā.

2744.

Mūle haliddiṃ, khandhesu, mañjeṭṭhaṃ tuṅgahārakaṃ;

Pattesu alliyā pattaṃ, tathā pattañca nīliyā.

2745.

Kusumbhaṃ kiṃsukaṃ pupphe, tace loddañca kaṇḍulaṃ;

Ṭhapetvā rajanaṃ sabbaṃ, phalaṃ sabbampi vaṭṭati.

2746.

Kiliṭṭhasāṭakaṃ vāpi, dubbaṇṇaṃ vāpi cīvaraṃ;

Alliyā pana pattena, dhovituṃ pana vaṭṭati.

2747.

Cīvarānaṃ kathā sesā, paṭhame kathine pana;

Tattha vuttanayeneva, veditabbā vibhāvinā.

Cīvarakkhandhakakathā.

Mahāvaggo niṭṭhito.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app