Cūḷavaggo

Pārivāsikakkhandhakakathā

2748.

Tajjanīyaṃ niyassañca, pabbājaṃ paṭisāraṇaṃ;

Tividhukkhepanañcāti, satta kammāni dīpaye.

2749.

Tecattālīsa vattāni, khandhake kammasaññite;

Navādhikāni tiṃseva, khandhake tadanantare.

2750.

Evaṃ sabbāni vattāni, dvāsīteva mahesinā;

Honti khandhakavattāni, gahitāgahaṇena tu.

2751.

Pārivāsañca vattañca, samādinnassa bhikkhuno;

Ratticchedo kathaṃ vutto, vattabhedo kathaṃ bhave?

2752.

Sahavāso vināvāso, anārocanameva ca;

Pārivāsikabhikkhussa, ratticchedo ca dukkaṭaṃ.

2753.

Ekacchanne panāvāse, pakatattena bhikkhunā;

Nivāso dakapātena, ukkhittassa nivārito.

2754.

Pārivāsikabhikkhussa, antoyeva na labbhati;

Iccevaṃ pana niddiṭṭhaṃ, mahāpaccariyaṃ pana.

2755.

‘‘Avisesena niddiṭṭhaṃ, mahāaṭṭhakathādisu;

Ubhinnaṃ dakapātena, nivāso vārito’’ti hi.

2756.

Abhikkhuke panāvāse, anāvāsepi katthaci;

Vippavāsaṃ vasantassa, ratticchedo ca dukkaṭaṃ.

2757.

Pārivāsikabhikkhussa, bhikkhuṃ disvāna taṅkhaṇe;

Nārocentassa cetassa, ratticchedo ca dukkaṭaṃ.

2758.

Pañceva ca yathāvuḍḍhaṃ, labhate pārivāsiko;

Kātuṃ tattheva ca ṭhatvā, uposathapavāraṇaṃ.

2759.

Vassasāṭiṃ yathāvuḍḍhaṃ, denti ce saṅghadāyakā;

Oṇojanaṃ tathā bhattaṃ, labhate pañcime pana.

Pārivāsikakkhandhakakathā.

Samathakkhandhakakathā

2760.

Vivādādhāratā cānu-vādādhikaraṇampi ca;

Āpattādhāratā ceva, kiccādhikaraṇampi ca.

2761.

Etāni pana cattāri, vuttāni ca mahesinā;

Bhedakārakavatthūni, vivādo tattha nissito.

2762.

Vipattiyo catassova, anuvādo upāgato;

Āpattādhāratā nāma, satta āpattiyo matā.

2763.

Saṅghakiccāni nissāya, kiccādhikaraṇaṃ siyā;

Etesaṃ tu catunnampi, samattā samathā matā.

2764.

Sammukhā sati cāmūḷho, paṭiññāvinayopi ca;

Tassapāpiyasī ceva, tathā yebhuyyasīpi ca.

2765.

Tiṇavatthārako ceva, sattamo vinayo mato;

Sattime samathā vuttā, buddhenādiccabandhunā.

2766.

Vivādo sammati dvīhi, anuvādo catūhi ca;

Āpatti pana tīheva, kiccamekena sammati.

2767.

Chaṭṭhena paṭhamenāpi, vivādo ettha sammati;

Sammukhāvinayādīhi, anupubbena tīhipi.

2768.

Tatheva pañcamenāpi, anuvādo hi sammati;

Sammukhena paṭiññāya, tiṇavatthārakena ca.

2769.

Āpattūpasamaṃ yāti, tīheva samathehi sā;

Sammukhāvinayeneva, kiccamekena sammati.

2770.

Yebhuyyasikakamme tu, salākaṃ gāhaye budho;

Gūḷhena vivaṭenāpi, kaṇṇajappena vā pana.

2771.

Alajjussade gūḷhena, vivaṭeneva lajjisu;

Bālesu kaṇṇajappena, salākaṃ gāhaye budho.

2772.

Lajjī alajjī bāloti, kena sakkā vijānituṃ?

Sakena kammunāyeva, tena sakkā vijānituṃ.

2773.

Āpajjati ca sañcicca, āpattiṃ parigūhati;

Chandādiagatiṃ yāti, alajjī ediso siyā.

2774.

Nāpajjati ca sañcicca, āpattiṃ na ca gūhati;

Na gacchatigatiñcāpi, ediso lajji puggalo.

2775.

Duccintito ca dubbhāsī, tathā dukkaṭakāriko;

Ediso pana ‘‘bālo’’ti, lakkhaṇeneva ñāyati.

2776.

Tidhā salākagāhena, bahukā dhammavādino;

Yebhuyyasikakammena, kattabbanti jinobravi.

2777.

Alajjī sānuvādo ca, asucī kammato ca yo;

Tassapāpiyasīkamma-yoggo so hoti puggalo.

2778.

Bhaṇḍane kalahe jāte, vivādasmiṃ anappake;

Bahuassāmaṇe ciṇṇe, anaggepi ca bhassake.

2779.

Mūlamūlaṃ gavesantaṃ, hoti vāḷañca kakkhaḷaṃ;

Tiṇavatthārakeneva, kātabbanti pakāsitaṃ.

2780.

Yathā ca tiṇapaṇṇena, channaṃ gūthañca muttakaṃ;

Na ca vāyati duggandhaṃ, vūpasammati taṅkhaṇe.

2781.

Ṭhapetvā thullavajjañca, gihīhi paṭisaṃyutaṃ;

Diṭṭhāvikammikañceva, yo ca tattha na hoti taṃ.

2782.

Sesāyāpattiyā yāva, upasampadamāḷato;

Suddho hoti nirāpatti, tiṇavatthārake tathā.

Samathakkhandhakakathā.

Khuddakavatthukkhandhakakathā

2783.

Rukkhe vā pana kuṭṭevā, aṭṭāne thambhakesu vā;

Nhāyamāno sakaṃ kāyaṃ, ugghaṃseyyassa dukkaṭaṃ.

2784.

Kāyaṃ gandhabbahatthena, kuruvindakasuttiyā;

Mallakena na ghaṃseyya, nāññamaññañca kāyato.

2785.

Akataṃ mallakaṃ nāma, gilānasseva vaṭṭati;

Kataṃ taṃ mallakaṃ nāma, sabbesampi na vaṭṭati.

2786.

Kapāliṭṭhakakhaṇḍāni, sabbassa puthupāṇikaṃ;

Gilānassāgilānassa, vatthavaṭṭi ca vaṭṭati.

2787.

Vuttā pheṇakapāsāṇa-kathalā pādaghaṃsane;

Vaṭṭaṃ vā caturassaṃ vā, katakaṃ na ca vaṭṭati.

2788.

Yaṃ kiñcipi alaṅkāraṃ, dhārentassapi dukkaṭaṃ;

Hoti antamaso tāla-paṇṇamattampi bhikkhuno.

2789.

Osaṇheyya sake kese, yo hatthaphaṇakena vā;

Phaṇakenapi kocchena, dukkaṭaṃ tassa niddise.

2790.

Sitthatelodatelehi , maṇḍanatthaṃ na vaṭṭati;

Anulomanipātatthaṃ, uddhaṃlomena bhikkhunā.

2791.

Hatthaṃ telena temetvā, puñchitabbā siroruhā;

Vaṭṭatuṇhābhitattassa, allahatthena puñchituṃ.

2792.

Ādāse udapatte vā, yattha katthaci attano;

Mukhabimbaṃ vinā hetuṃ, olokentassa dukkaṭaṃ.

2793.

‘‘Sañchaviṃ tu mukhaṃ, no’’ti, daṭṭhumābādhapaccayā;

‘‘Jiṇṇo no’’tāyusaṅkhāra-jānanatthañca vaṭṭati.

2794.

Naccaṃ vā pana gītaṃ vā, vāditaṃ vāpi bhikkhuno;

Daṭṭhuṃ vā pana sotuṃ vā, gacchato hoti dukkaṭaṃ.

2795.

Daṭṭhumantamaso mora-naccampi ca na vaṭṭati;

Sotumantamaso danta-gītampi ca na vaṭṭati.

2796.

Naccantassa sayaṃ vāpi, naccāpentassa dukkaṭaṃ;

Anāpattantarārāme, ṭhatvā suṇāti passati.

2797.

‘‘Passissāmī’’ti naccaṃ vā, gītaṃ vā pana vāditaṃ;

Vihārato vihāraṃ vā, gacchato hoti dukkaṭaṃ.

2798.

Āpattantovihārepi, uṭṭhahitvāna gacchato;

Ṭhatvā gīvaṃ pasāretvā, passatopi ca vīthiyaṃ.

2799.

Kesā dīghā na dhāreyyā, yo dhāreyyassa dukkaṭaṃ;

Dvaṅgulaṃ vā dumāsaṃ vā, tato uddhaṃ na vaṭṭati.

2800.

Nakhe nāsikalomāni, dīghāni na tu dhāraye;

Na ca vīsatimaṭṭhaṃ vā, kātuṃ vaṭṭati bhikkhuno.

2801.

Kappāpeyya visuṃ massuṃ, dāṭhikaṃ vā ṭhapeyya yo;

Saṃharāpeyya vā lomaṃ, sambādhe tassa dukkaṭaṃ.

2802.

Chindato dukkaṭaṃ vuttaṃ, kese kattarikāya vā;

Agilānassa aññena, chindāpentassa vā tathā.

2803.

Chindato attano aṅga-jātaṃ thullaccayaṃ siyā;

Sesaṅgachedane atta-vadhe āpatti dukkaṭaṃ.

2804.

Ahikīṭādidaṭṭhassa, tādisābādhapaccayā;

Na doso chindato aṅgaṃ, mocentassa ca lohitaṃ.

2805.

Aparissāvano maggaṃ, sace gacchati dukkaṭaṃ;

Yācamānassa vā magge, tathevādadatopi taṃ.

2806.

Na bhuñje na pive naggo, na khāde na ca sāyaye;

Na dade na ca gaṇheyya, na gaccheyyapi añjasaṃ.

2807.

Vanditabbaṃ na naggena, vandāpetabbameva vā;

Parikammaṃ na kātabbaṃ, na naggena ca kāraye.

2808.

Parikamme paṭicchādī, tisso jantāgharādikā;

Vuttā, vatthapaṭicchādī, sabbattha pana vaṭṭati.

2809.

Yattha katthaci peḷāyaṃ, bhuñjituṃ na ca vaṭṭati;

Ekato bhuñjato hoti, dukkaṭaṃ ekabhājane.

2810.

Ekapāvuraṇā eka-ttharaṇā vā nipajjare;

Ekamañcepi vā tesaṃ, hoti āpatti dukkaṭaṃ.

2811.

Na nisīdeyya saṅghāṭi-pallatthikamupāgato;

Kiñci kīḷaṃ na kīḷeyya, palitaṃ na ca gāhaye.

2812.

Bhamukāya nalāṭe vā, dāṭhikāyapi uggataṃ;

Tādisaṃ palitaṃ caññaṃ, gāhāpetumpi vaṭṭati.

2813.

Agilāno sace bhikkhu, chattaṃ dhāreyya dukkaṭaṃ;

Attano cīvarādīnaṃ, guttatthaṃ pana vaṭṭati.

2814.

Hatthisoṇḍaṃ catukkaṇṇaṃ, vasanaṃ macchavāḷakaṃ;

Velliyaṃ tālavaṇṭañca, nivāsentassa dukkaṭaṃ.

2815.

Gahipārupanaṃ vāpi, pārupantassa dukkaṭaṃ;

Nivāsane pārupane, parimaṇḍalatā matā.

2816.

Lokāyataṃ na vāceyya, na ca taṃ pariyāpuṇe;

Na tiracchānavijjā vā, vācetabbāva bhikkhunā.

2817.

Na ca vaṭṭati dhāretuṃ, sabbā cāmaribījanī;

Na cālimpeyya dāyaṃ vā, na ca lañje mukhampi ca.

2818.

Na vahe ubhatokājaṃ, vaṭṭatantarakājakaṃ;

Sīsakkhandhakaṭolamba-bhāre doso na vijjati.

2819.

Aṭṭhaṅgulādikaṃ bhikkhu, pacchimaṃ caturaṅgulā;

Khādato dantakaṭṭhañca, hoti āpatti dukkaṭaṃ.

2820.

Rukkhaṃ nevābhirūheyya, kicce satipi porisaṃ;

Āpadāsu yathākāmaṃ, vaṭṭatevābhirūhituṃ.

2821.

Lasuṇaṃ na ca khādeyya, sace nākallako siyā;

Nāropetabbakaṃ buddha-vacanaṃ aññathā pana.

2822.

Khipitena ca vattabbaṃ, ‘‘jīvā’’ti, gihinā puna;

‘‘Jīvathā’’ti ca vuttena, ‘‘ciraṃ jīvā’’ti vaṭṭati.

2823.

Sāmaṇeraṃ gahaṭṭhaṃ vā, ākoṭentassa dukkaṭaṃ;

Sayane pupphasaṃkiṇṇe, na vaṭṭati nipajjituṃ.

2824.

Khurabhaṇḍaṃ na gaṇheyya, sace nhāpitapubbako;

Na ca dhāraṇiyā uṇhī, sabbā bāhiralomikā.

2825.

Aṅgarāgaṃ karontassa, dukkaṭaṃ samudīritaṃ;

Akāyabandhanassāpi, gāmaṃ pavisatopi ca.

2826.

Lohajaṃ dārujaṃ sabbaṃ, kappiyaṃ mattikāmayaṃ;

Vinā satthañca pattañca, katakaṃ kumbhakārikaṃ.

Khuddakavatthukkhandhakakathā.

Senāsanakkhandhakakathā

2827.

Āsandiko atikkanta-pamāṇopi ca vaṭṭati;

Tathā pañcaṅgapīṭhampi, sattaṅgampi ca vaṭṭati.

2828.

Tūlonaddhā ghareyeva, mañcapīṭhā nisīdituṃ;

Sīsapādūpadhānañca, agilānassa vaṭṭati.

2829.

Santharitvā gilānassa, upadhānāni tattha ca;

Paccattharaṇakaṃ datvā, nipajjantassa vaṭṭati.

2830.

Tiriyaṃ muṭṭhiratanaṃ, hoti bimbohanaṃ mitaṃ;

Dīghato ca diyaḍḍhaṃ vā, dvihatthanti kurundiyaṃ.

2831.

Pūritā coḷapaṇṇuṇṇa-tiṇavākehi pañcahi;

Bhisiyo bhāsitā pañca, tūlānaṃ gaṇanāvasā.

2832.

Bhisitūlāni pañceva, tathā tūlāni tīṇipi;

Lomāni migapakkhīnaṃ, gabbhā bimbohanassime.

2833.

Manussalomaṃ lomesu, pupphesu bakulādikaṃ;

Suddhaṃ tamālapattañca, paṇṇesu na ca vaṭṭati.

2834.

Uṇṇādikaṃ pañcavidhañca tūlaṃ;

Mahesinā yaṃ bhisiyaṃ pavuttaṃ;

Masūrake taṃ pana vaṭṭatīti;

Kurundiyaṃ aṭṭhakathāya vuttaṃ.

2835.

Yadetaṃ tividhaṃ tūlaṃ, bhisiyaṃ taṃ akappiyaṃ;

Missaṃ tamālapattaṃ tu, sabbattha pana vaṭṭati.

2836.

Rūpaṃ tu purisitthīnaṃ, tiracchānagatassa vā;

Kārentassa karoto vā, hoti āpatti dukkaṭaṃ.

2837.

Jātakaṃ pana vatthuṃ vā, kārāpetuṃ parehi vā;

Mālākammaṃ latākammaṃ, sayaṃ kātumpi vaṭṭati.

2838.

Samānāsaniko nāma, dvīhi vassehi yo pana;

Vuḍḍho vā daharo vāpi, vassenekena vā pana.

2839.

Samānavasse vattabbaṃ, kiñca nāmidha vijjati;

Sattavassativassehi, pañcavasso nisīdati.

2840.

Heṭṭhā dīghāsanaṃ tiṇṇaṃ, yaṃ pahoti nisīdituṃ;

Ekamañcepi pīṭhe vā, dve nisīdanti vaṭṭati.

2841.

Ubhatobyañjanaṃ itthiṃ, ṭhapetvā paṇḍakaṃ pana;

Dīghāsane anuññātaṃ, sabbehipi nisīdituṃ.

2842.

Purimiko pacchimiko, tathevantaramuttako;

Tayo senāsanaggāhā, sambuddhena pakāsitā.

2843.

Pubbāruṇā pāṭipadassa yāva;

Punāruṇo bhijjati neva tāva;

Idañhi senāsanagāhakassa;

Khettanti vassūpagame vadanti.

2844.

Pātova gāhite añño, bhikkhu senāsane pana;

Sace yācati āgantvā, vattabbo gāhitanti so.

2845.

Saṅghikaṃ apaloketvā, gahitaṃ vassavāsikaṃ;

Antovassepi vibbhanto, labhate tatrajaṃ sace.

2846.

Vuṭṭhavasso sace bhikkhu, kiñci āvāsihatthato;

Gahetvā kappiyaṃ bhaṇḍaṃ, datvā tassattano pana.

2847.

‘‘Asukasmiṃ kule mayhaṃ, vassāvāsikacīvaraṃ;

Gāhitaṃ gaṇha’’iccevaṃ, vatvā gacchati so disaṃ.

2848.

Uppabbajati ce tattha, gataṭṭhāne, na labbhati;

Gahetuṃ tassa sampattaṃ, saṅghikaṃyeva taṃ siyā.

2849.

Manusse sammukhā tattha, paṭicchāpeti ce pana;

Sabbaṃ labhati sampattaṃ, vassāvāsikacīvaraṃ.

2850.

Ārāmo ca vihāro ca, vatthūni duvidhassapi;

Bhisi bimbohanaṃ mañca-pīṭhanti tatiyaṃ pana.

2851.

Lohakumbhī kaṭāhañca, bhāṇako lohavārako;

Vāsi pharasu kuddālo, kuṭhārī ca nikhādanaṃ.

2852.

Valli veḷu tiṇaṃ paṇṇaṃ, muñjapabbajameva ca;

Mattikā dārubhaṇḍañca, pañcamaṃ tu yathāha ca.

2853.

‘‘Dvīhi saṅgahitāni dve, tatiyaṃ catusaṅgahaṃ;

Catutthaṃ navakoṭṭhāsaṃ, pañcamaṃ aṭṭhadhā mataṃ.

2854.

Iti pañcahi rāsīhi, pañcanimmalalocano;

Pañcavīsavidhaṃ nātho, garubhaṇḍaṃ pakāsayi’’.

2855.

Idañhi pana saṅghassa, santakaṃ garubhaṇḍakaṃ;

Vissajjento vibhājento, bhikkhu thullaccayaṃ phuse.

2856.

Bhikkhunā garubhaṇḍaṃ tu, saṅghena hi gaṇena vā;

Vissajjitamavissaṭṭhaṃ, vibhattamavibhājitaṃ.

2857.

Purimesu hi tīsvettha, na catthāgarubhaṇḍakaṃ;

Lohakumbhī kaṭāho ca, lohabhāṇakameva ca.

2858.

Tividhaṃ khuddakaṃ vāpi, garubhaṇḍakamevidaṃ;

Pādagaṇhanako loha-vārako bhājiyo mato.

2859.

Uddhaṃ pana tato loha-vārako garubhaṇḍakaṃ;

Bhiṅkārādīni sabbāni, garubhaṇḍāni honti hi.

2860.

Bhājetabbo ayopatto;

Tambāyothālakāpi ca;

Dhūmanettādikaṃ neva;

Bhājetabbanti dīpitaṃ.

2861.

Attanā paṭiladdhaṃ taṃ, lohabhaṇḍaṃ tu kiñcipi;

Na puggalikabhogena, bhuñjitabbañhi bhikkhunā.

2862.

Kaṃsavaṭṭakalohānaṃ, bhājanānipi sabbaso;

Na puggalikabhogena, vaṭṭanti paribhuñjituṃ.

2863.

Tipubhaṇḍepi eseva, nayo ñeyyo vibhāvinā;

Na doso saṅghike atthi, gihīnaṃ santakesu vā.

2864.

Khīrapāsāṇasambhūtaṃ, garukaṃ taṭṭakādikaṃ;

Pādagaṇhanato uddhaṃ, ghaṭako garubhaṇḍako.

2865.

Siṅgisajjhumayaṃ hāra-kūṭajaṃ phalikubbhavaṃ;

Bhājanāni na vaṭṭanti, gihīnaṃ santakānipi.

2866.

Vāsi bhājaniyā khuddā, garubhaṇḍaṃ mahattarī;

Tathā pharasu vejjānaṃ, sirāvedhanakampi ca.

2867.

Kuṭhāri vāsi kuddālo, garubhaṇḍaṃ nikhādanaṃ;

Sikharampi ca teneva, gahitanti pakāsitaṃ.

2868.

Caturassamukhaṃ doṇi-mukhaṃ vaṅkampi tattha ca;

Sadaṇḍaṃ khuddakaṃ sabbaṃ, garubhaṇḍaṃ nikhādanaṃ.

2869.

Muṭṭhikamadhikaraṇī , saṇḍāso vā tulādikaṃ;

Kiñci saṅghassa dinnaṃ ce, taṃ sabbaṃ garubhaṇḍakaṃ.

2870.

Nhāpitassa ca saṇḍāso, kattarī ca mahattarī;

Mahāpipphalakaṃ tunna-kārānaṃ garubhaṇḍakaṃ.

2871.

Valli saṅghassa dinnā vā, tatthajātāpi rakkhitā;

Aḍḍhabāhuppamāṇāpi, garu vettalatādikā.

2872.

Suttavākādinibbattā, rajjukā yottakāni vā;

Saṅghassa dinnakāle tu, gacchanti garubhaṇḍataṃ.

2873.

Nāḷikerassa hīre vā, vāke vā pana kenaci;

Vaṭṭetvā hi katā eka-vaṭṭāpi garubhaṇḍakaṃ.

2874.

Veḷu saṅghassa dinno vā, rakkhito tatthajātako;

Aṭṭhaṅgulāyato sūci-daṇḍamatto garuṃ siyā.

2875.

Chattadaṇḍasalākāyo, daṇḍo kattarayaṭṭhipi;

Pādagaṇhanakā tela-nāḷī bhājaniyā ime.

2876.

Muñjādīsupi yaṃ kiñci, muṭṭhimattaṃ garuṃ siyā;

Tālapaṇṇādimekampi, dinnaṃ vā tatthajātakaṃ.

2877.

Aṭṭhaṅgulappamāṇopi, garukaṃ rittapotthako;

Mattikā pakatī vāpi, pañcavaṇṇā sudhāpi vā.

2878.

Silesādīsu vā kiñci, dinnaṃ vā tatthajātakaṃ;

Tālapakkapamāṇaṃ tu, garubhaṇḍanti dīpitaṃ.

2879.

Valliveḷādikaṃ kiñci, arakkhitamagopitaṃ;

Garubhaṇḍaṃ na hoteva, gahetabbaṃ yathāsukhaṃ.

2880.

Rakkhitaṃ gopitaṃ vāpi, gahetabbaṃ tu gaṇhatā;

Samakaṃ atirekaṃ vā, datvā phātikameva vā.

2881.

Añjanaṃ haritālañca, tathā hiṅgu manosilā;

Bhājetabbanti viññeyyaṃ, viññunā vinayaññunā.

2882.

Dārubhaṇḍepi yo koci, sūcidaṇḍappamāṇako;

Aṭṭhaṅgulāyato dāru-bhaṇḍako garubhaṇḍakaṃ.

2883.

Mahāaṭṭhakathāyaṃ tu, vibhajitvāva dassitaṃ;

Āsandikopi sattaṅgo, bhaddapīṭhañca pīṭhikā.

2884.

Pīṭhameḷakapādañca, tathāmaṇḍakavaṭṭakaṃ;

Kocchaṃ palālapīṭhañca, dhovane phalakampi ca.

2885.

Bhaṇḍikā muggaro ceva, vatthaghaṭṭanamuggaro;

Ambaṇampi ca mañjūsā, nāvā rajanadoṇikā.

2886.

Uḷuṅkopi samuggopi, karaṇḍampi kaṭacchupi;

Evamādi tu sabbampi, saṅghikaṃ garubhaṇḍakaṃ.

2887.

Sabbaṃ dārumayaṃ geha-sambhāraṃ garukaṃ mataṃ;

Bhājiyaṃ kappiyaṃ cammaṃ, akappiyamabhājiyaṃ.

2888.

Eḷacammaṃ garuṃ vuttaṃ, tathevodukkhalādikaṃ;

Pesakārādibhaṇḍañca, kasibhaṇḍañca saṅghikaṃ.

2889.

Tathevādhārako patta-pidhānaṃ tālavaṇṭakaṃ;

Bījanī pacchi caṅkoṭaṃ, sabbā sammuñjanī garu.

2890.

Yaṃ kiñci bhūmattharaṇaṃ, yo koci kaṭasārako;

Cakkayuttakayānañca, sabbampi garubhaṇḍakaṃ.

2891.

Chattañca muṭṭhipaṇṇañca, visāṇaṃtumbabhājanaṃ;

Upāhanāraṇīdhamma-karaṇādi lahuṃ idaṃ.

2892.

Hatthidanto visāṇañca, yathāgatamatacchitaṃ;

Mañcapādādi yaṃ kiñci, bhājanīyamaniṭṭhitaṃ.

2893.

Niṭṭhito tacchito vāpi, vidho hiṅgukaraṇḍako;

Añjanī ca salākāyo, bhājanī udapuñchanī.

2894.

Sabbaṃ kulālabhaṇḍampi, paribhogārahaṃ pana;

Pattaṅgārakaṭāhañca, dhūmadānaṃ kapallikā.

2895.

Thūpikā dīparukkho ca, cayanacchadaniṭṭhakā;

Saṅghikaṃ pana sabbampi, garubhaṇḍanti dīpitaṃ.

2896.

Patto kañcanako ceva, thālakaṃ kuṇḍikāpi ca;

Ghaṭako lohabhaṇḍepi, kuṇḍikāpi ca bhājiyā.

2897.

Garunā garubhaṇḍañca, thāvarena ca thāvaraṃ;

Saṅghassa parivattetvā, gaṇhituṃ pana vaṭṭati.

2898.

Adhotena ca pādena, nakkame sayanāsanaṃ;

Allapādena vā bhikkhu, tatheva saupāhano.

2899.

Bhūmiyā niṭṭhubhantassa, parikammakatāya vā;

Parikammakataṃ bhittiṃ, apassentassa dukkaṭaṃ.

2900.

Parikammakataṃ bhūmiṃ, saṅghikaṃ mañcapīṭhakaṃ;

Attano santakeneva, pattharitvāna kenaci.

2901.

Nipajjitabbaṃ, sahasā, tassa niddāyato yadi;

Sarīrāvayavo koci, mañcaṃ phusati dukkaṭaṃ.

2902.

Lomesu pana lomānaṃ, gaṇanāyeva dukkaṭaṃ;

Talena hatthapādānaṃ, vaṭṭatakkamituṃ pana.

2903.

Sahassagghanako koci, piṇḍapāto sacīvaro;

Patto avassikaṃ bhikkhuṃ, likhitvā ṭhapitopi ca.

2904.

Tādiso piṇḍapātova, saṭṭhivassānamaccaye;

Uppanno saṭṭhivassassa, ṭhitikāya dade budho.

2905.

Uddesabhattaṃ bhuñjitvā, jāto ce sāmaṇerako;

Gahetuṃ labhati taṃ pacchā, sāmaṇerassa pāḷiyā.

2906.

Sampuṇṇavīsavasso yo, sve uddesaṃ labhissati;

Ajja so upasampanno, atītā ṭhitikā siyā.

2907.

Sace pana salākā tu, laddhā bhattaṃ na taṃdine;

Laddhaṃ, punadine tassa, gāhetabbaṃ, na saṃsayo.

2908.

Uttaruttaribhaṅgassa, bhattassekacarassa hi;

Visuñhi ṭhitikā katvā, dātabbā tu salākikā.

2909.

Bhattameva sace laddhaṃ, na panuttaribhaṅgakaṃ;

Laddhamuttaribhaṅgaṃ vā, na laddhaṃ bhattameva vā.

2910.

Yena yena hi yaṃ yaṃ tu, na laddhaṃ, tassa tassa ca;

Taṃ taṃ punadine cāpi, gāhetabbanti dīpitaṃ.

2911.

Saṅghuddesādikaṃ bhattaṃ, idaṃ sattavidhampi ca;

Āgantukādibhattañca, catubbidhamudīritaṃ.

2912.

Vihāravārabhattañca, niccañca kuṭibhattakaṃ;

Pannarasavidhaṃ bhattaṃ, uddiṭṭhaṃ sabbamevidha.

2913.

Pāḷimaṭṭhakathañceva, oloketvā punappunaṃ;

Saṅghike paccaye sammā, vibhajeyya vicakkhaṇo.

Senāsanakkhandhakakathā.

Vattakkhandhakakathā

2914.

Āgantukāvāsikapiṇḍacārī-;

Senāsanāraññanumodanāsu ;

Vattāni bhatte gamikassa jantā-;

Ghare tathā vaccakuṭippavese.

2915.

Ācariyupajjhāyakasissasaddhi- ;

Vihārivattānipi sabbasova;

Vattāni vuttāni catuddaseva;

Visuddhacittena vināyakena.

2916.

Āgantukena ārāmaṃ, pavisantena bhikkhunā;

Chattaṃ panāpanetabbaṃ, muñcitabbā upāhanā.

2917.

Oguṇṭhanaṃ na kātabbaṃ, sīse cīvarameva vā;

Na hi tena ca dhotabbā, pādā pānīyavārinā.

2918.

Vanditabbāva pucchitvā, vihāre vuḍḍhabhikkhuno;

Kāle senāsanaṃ tena, pucchitabbañca bhikkhunā.

2919.

Vaccaṭṭhānañca passāva-ṭṭhānaṃ pānīyameva ca;

Paribhojanīyaṃ saṅgha-katikaṃ gocarādikaṃ.

2920.

Vuḍḍhamāgantukaṃ disvā, bhikkhunāvāsikenapi;

Pattaṃ paṭiggahetabbaṃ, paccuggantvāna cīvaraṃ.

2921.

Āsanaṃ paññapetabbaṃ, tassa pādodakampi ca;

Upanikkhipitabbañca, pucchitabbañca vārinā.

2922.

Vandeyyo paññapetabbaṃ, tassa senāsanampi ca;

Ajjhāvutthamavutthaṃ vā, gocarāgocarampi ca.

2923.

Vaccaṭṭhānañca passāva-ṭṭhānaṃ sekkhakulāni ca;

Pavese nikkhame kālo, vattabbo pāniyādikaṃ.

2924.

Sace so navako hoti;

Āgatāgantuko yathā;

Nisinneneva tenassa;

Sabbamāvāsibhikkhunā.

2925.

‘‘Atra pattaṃ ṭhapehīti, nisīdāhīdamāsanaṃ’’;

Iccevaṃ pana vattabbaṃ, deyyaṃ senāsanampi ca.

2926.

Dārumattikabhaṇḍāni, gantukāmena bhikkhunā;

Gantabbaṃ paṭisāmetvā, thaketvāvasathampi ca.

2927.

Āpucchitvāpi gantabbaṃ, bhikkhunā sayanāsanaṃ;

Pucchitabbe asantepi, gopetvā vāpi sādhukaṃ.

2928.

Sahasā pavise nāpi, sahasā na ca nikkhame;

Nātidūre naccāsanne, ṭhātabbaṃ piṇḍacārinā.

2929.

Vāmahatthena saṅghāṭiṃ, uccāretvātha bhājanaṃ;

Dakkhiṇena paṇāmetvā, bhikkhaṃ gaṇheyya paṇḍito.

2930.

Sūpaṃ vā dātukāmāti, sallakkheyya muhuttakaṃ;

Olokeyyantarā bhikkhu, na bhikkhādāyikāmukhaṃ.

2931.

Pānīyādi panāneyyaṃ, bhikkhunāraññakenapi;

Nakkhattaṃ tena yogo ca, jānitabbā disāpi ca.

2932.

Vaccapassāvatitthāni, bhavanti paṭipāṭiyā;

Karontassa yathāvuḍḍhaṃ, hoti āpatti dukkaṭaṃ.

2933.

Sahasā ubbhajitvā vā, na ca vaccakuṭiṃ vise;

Ukkāsitvā bahi ṭhatvā, pavise saṇikaṃ pana.

2934.

Vaccaṃ na nitthunantena, kātabbaṃ pana bhikkhunā;

Khādato dantakaṭṭhaṃ vā, karoto hoti dukkaṭaṃ.

2935.

Vaccaṃ pana na kātabbaṃ, bahiddhā vaccadoṇiyā;

Passāvopi na kātabbo, bahi passāvadoṇiyā.

2936.

Kharena nāvalekheyya, na kaṭṭhaṃ vaccakūpake;

Chaḍḍeyya na ca pāteyya, kheḷaṃ passāvadoṇiyā.

2937.

Pādukāsu ṭhitoyeva, ubbhajeyya vicakkhaṇo;

Paṭicchādeyya tattheva, ṭhatvā nikkhamane pana.

2938.

Nācameyya sace vaccaṃ, katvā yo salile sati;

Tassa dukkaṭamuddiṭṭhaṃ, muninā mohanāsinā.

2939.

Sasaddaṃ nācametabbaṃ, katvā capu capūti ca;

Ācamitvā sarāvepi, sesetabbaṃ na tūdakaṃ.

2940.

Ūhatampi adhovitvā, nikkhamantassa dukkaṭaṃ;

Uklāpāpi sace honti, sodhetabbaṃ asesato.

2941.

Avalekhanakaṭṭhena, pūro ce pīṭharo pana;

Chaḍḍeyya kumbhi rittā ce, kumbhiṃ pūreyya vārinā.

2942.

Anajjhiṭṭho hi vuḍḍhena, pātimokkhaṃ na uddise;

Dhammaṃ na ca bhaṇe, pañhaṃ, na puccheyya na vissaje.

2943.

Āpucchitvā kathentassa, vuḍḍhaṃ vuḍḍhatarāgame;

Puna āpucchane kiccaṃ, natthīti paridīpitaṃ.

2944.

Vuḍḍhenekavihārasmiṃ, saddhiṃ viharatā pana;

Anāpucchā hi sajjhāyo, na kātabbo kadācipi.

2945.

Uddesopi na kātabbo, paripucchāya kā kathā;

Na ca dhammo kathetabbo, bhikkhunā dhammacakkhunā.

2946.

Na dīpo vijjhāpetabbo, kātabbo vā na ceva so;

Vātapānakavāṭāni, thakeyya vivareyya no.

2947.

Caṅkame caṅkamanto ca, vuḍḍhato parivattaye;

Tampi cīvarakaṇṇena, kāyena na ca ghaṭṭaye.

2948.

Purato neva therānaṃ, nhāyeyya na panūpari;

Uttaraṃ otarantānaṃ, dade maggaṃ, na ghaṭṭaye.

2949.

Vattaṃ aparipūrento, na sīlaṃ paripūrati;

Asuddhasīlo duppañño, cittekaggaṃ na vindati.

2950.

Vikkhittacittonekaggo, saddhammaṃ na ca passati;

Apassamāno saddhammaṃ, dukkhā na parimuccati.

2951.

Tasmā hi vattaṃ pūreyya, jinaputto vicakkhaṇo;

Ovādaṃ buddhaseṭṭhassa, katvā nibbānamehiti.

Vattakkhandhakakathā.

Bhikkhunikkhandhakakathā

2952.

Kāyaṃ ūruṃ thanaṃ vāpi, vivaritvāna bhikkhunī;

Attano aṅgajātaṃ vā, bhikkhussa na ca dassaye.

2953.

Bhikkhunā saha yaṃ kiñci, sampayojentiyāpi ca;

Tato bhāsantiyā bhikkhuṃ, hoti āpatti dukkaṭaṃ.

2954.

Na ca bhikkhuniyā dīghaṃ, dhāreyya kāyabandhanaṃ;

Teneva kāyabandhena, thanapaṭṭena vā pana.

2955.

Vilīvena ca paṭṭena, cammapaṭṭena vā tathā;

Dussapaṭṭena vā dussa-veṇiyā dussavaṭṭiyā.

2956.

Na phāsukā nametabbā, dukkaṭaṃ tu namentiyā;

Na ghaṃsāpeyya samaṇī, jaghanaṃ aṭṭhikādinā.

2957.

Hatthaṃ vā hatthakocchaṃ vā, pādaṃ vā mukhamūrukaṃ;

Koṭṭāpeti sace tassā, hoti āpatti dukkaṭaṃ.

2958.

Na mukhaṃ limpitabbaṃ tu, na cuṇṇetabbameva ca;

Manosilāya vāpatti, mukhaṃ lañjantiyā siyā.

2959.

Aṅgarāgo na kātabbo, mukharāgopi vā tathā;

Avaṅgaṃ na ca kātabbaṃ, na kātabbaṃ visesakaṃ.

2960.

Olokanakato rāgā, oloketuṃ na vaṭṭati;

Ṭhātabbaṃ na ca sāloke, sanaccaṃ na ca kāraye.

2961.

Dukkaṭaṃ muninā vuttaṃ, gaṇikaṃ vuṭṭhapentiyā;

Suraṃ vā pana maṃsaṃ vā, paṇṇaṃ vā vikkiṇantiyā.

2962.

Vaḍḍhiṃ vāpi vaṇijjaṃ vā, payojetuṃ na vaṭṭati;

Tirīṭaṃ kañcukaṃ vāpi, yadi dhāreti dukkaṭaṃ.

2963.

Dāso vā pana dāsī vā, tathā kammakaropi vā;

Na cevupaṭṭhapetabbo, tiracchānagatopi vā.

2964.

Na ca bhikkhuniyā sabba-nīlādiṃ pana cīvaraṃ;

Dhāretabbaṃ, na dhāreyya, sabbaṃ namatakampi ca.

2965.

Paṭicchannāpaṭicchannaṃ , chinnaṃ vācchinnameva vā;

Purisabyañjanaṃ sabbaṃ, oloketuṃ na vaṭṭati.

2966.

Dūratova ca passitvā, bhikkhuṃ bhikkhuniyā pana;

Maggo tassa padātabbo, okkamitvāna dūrato.

2967.

Bhikkhuṃ pana ca passitvā, pattaṃ bhikkhaṃ carantiyā;

Nīharitvā tamukkujjaṃ, dassetabbaṃ tu bhikkhuno.

2968.

Saṃvellikañca kātuṃ vā, dhāretuṃ kaṭisuttakaṃ;

Utukāle anuññātaṃ, utunīnaṃ mahesinā.

2969.

Itthiposayutaṃ yānaṃ, hatthavaṭṭakameva vā;

Pāṭaṅkī ca gilānāya, vaṭṭatevābhirūhituṃ.

2970.

Garudhamme ṭhitāyāpi, mānattaṃ tu carantiyā;

Sammannitvā padātabbā, dutiyā pana bhikkhunī.

2971.

Yassā pabbajjakāle tu, gabbho vuṭṭhāti itthiyā;

Putto yadi ca tassāpi, dātabbā dutiyā tathā.

2972.

Mātā labhati pāyetuṃ, bhojetuṃ puttamattano;

Maṇḍetumpi ure katvā, setuṃ labhati sā pana.

2973.

Ṭhapetvā sahaseyyaṃ tu, tasmiṃ dutiyikāya hi;

Purisesu yathāññesu, vattitabbaṃ tatheva ca.

2974.

Vibbhameneva sā hoti, yasmā idha abhikkhunī;

Tasmā bhikkhuniyā sikkhā-paccakkhānaṃ na vijjati.

2975.

Vibbhantāya yathā tassā, puna natthūpasampadā;

Gatāya titthāyatanaṃ, tathā natthūpasampadā.

2976.

Chedanaṃ nakhakesānaṃ, purisehi ca vandanaṃ;

Vaṇassa parikammampi, sādituṃ pana vaṭṭati.

2977.

Na vaccakuṭiyā vacco, kātabbo yāya kāyaci;

Heṭṭhāpi vivaṭe uddhaṃ, paṭicchannepi vaṭṭati.

2978.

Na ca vaṭṭati sabbattha, pallaṅkena nisīdituṃ;

Gilānāyaḍḍhapallaṅkaṃ, vaṭṭatīti pakāsitaṃ.

2979.

Na ca bhikkhuniyāraññe, vatthabbaṃ tu kathañcana;

Atitthe naratitthe vā, nhāyituṃ na ca vaṭṭati.

2980.

Samaṇī gandhacuṇṇena, yā ca vāsitamattiyā;

Nhāyeyya paṭisote vā, tassā āpatti dukkaṭaṃ.

2981.

‘‘Tvaṃyeva paribhuñjā’’ti, paribhogatthamattano;

Dinnaṃ abhutvā aññassa, dentiyā pana dukkaṭaṃ.

2982.

Sabbaṃ paṭiggahāpetvā, bhikkhūhi paribhuñjituṃ;

Asantenupasampanne, bhikkhunīnaṃ tu vaṭṭati.

Bhikkhunikkhandhakakathā.

Iti vinayavinicchaye khandhakakathā niṭṭhitā.

Catubbidhakammakathā

2983.

Cattārimāni kammāni, apalokanasaññitaṃ;

Ñatti ñattidutiyañca, kammaṃ ñatticatutthakaṃ.

2984.

Apalokanakammaṃ tu, pañca ṭhānāni gacchati;

Ñattikammaṃ navaṭṭhānaṃ, dutiyaṃ satta gacchati.

2985.

Tathā ñatticatutthampi, satta ṭhānāni gacchati;

Nissāraṇañca osāro, bhaṇḍukaṃ brahmadaṇḍako.

2986.

Apalokanakammañhi, kammalakkhaṇapañcamaṃ;

Nissāraṇañca osāraṃ, samaṇuddesato vade.

2987.

Bhaṇḍukaṃ pabbajantena, channena brahmadaṇḍakaṃ;

Aññassapi ca kātabbo, tathārūpassa bhikkhuno.

2988.

Sabbo sannipatitvāna, āpucchitvāna sabbaso;

Cīvarādiparikkhāraṃ, saṅgho yaṃ deti tassa hi.

2989.

Tikkhattuṃ apaloketvā, bhikkhūnaṃ ruciyā pana;

Evaṃ saṅghassa dānaṃ tu, hoti taṃ kammalakkhaṇaṃ.

2990.

Nissāraṇamathosāro , uposathapavāraṇā;

Sammuti ceva dānañca, paṭiggāho ca sattamo.

2991.

Paccukkaḍḍhanatā ceva, aṭṭhamī parikittitā;

Kammassa lakkhaṇañcāti, nava ṭhānāni ñattiyā.

2992.

Vinicchaye asampatte, therassāvinayaññuno;

Tassa nissāraṇā vuttā, yā sā nissāraṇāti hi.

2993.

Upasampadāpekkhassa, āgacchosāraṇāti sā;

Uposathavasenāpi, pavāraṇavasenapi.

2994.

Ñattiyā ṭhapitattā hi, ñattikammānime duve;

‘‘Upasampadāpekkhañhi, anusāseyyaha’’nti ca.

2995.

‘‘Itthannāmamahaṃ bhikkhuṃ, puccheyyaṃ vinaya’’nti ca;

Evamādipavattā hi, edisā ñatti sammuti.

2996.

Nissaṭṭhacīvarādīnaṃ, dānaṃ ‘‘dāna’’nti vuccati;

Āpattīnaṃ paṭiggāho, ‘‘paṭiggāho’’ti vuccati.

2997.

Paccukkaḍḍhanatā nāma, pavārukkaḍḍhanā matā;

‘‘Imaṃ uposathaṃ katvā, kāle pavārayāmi’’ti.

2998.

Tiṇavatthārake sabba-paṭhamā ñatti cetarā;

Kammalakkhaṇametanti, nava ṭhānāni ñattiyā.

2999.

Ñattidutiyakammampi, satta ṭhānāni gacchati;

Nissāraṇamathosāraṃ, sammutiṃ dānameva ca.

3000.

Uddhāraṃ desanaṃ kamma-lakkhaṇaṃ pana sattamaṃ;

Pattanikkujjanādī tu, nissārosāraṇā matā.

3001.

Sammuti nāma sīmādi, sā pañcadasadhā matā;

Dānaṃ kathinavatthassa, dānaṃ matakavāsaso.

3002.

Kathinassantarubbhāro, ‘‘ubbhāro’’ti pavuccati;

Desanā kuṭivatthussa, vihārassa ca vatthuno.

3003.

Tiṇavatthārakamme ca, mohāropanatādisu;

Kammavācāvasenettha, kammalakkhaṇatā matā.

3004.

Iti ñattidutiyassa, ime satta pakāsitā;

Tathā ñatticatutthampi, satta ṭhānāni gacchati.

3005.

Nissāraṇamathosāraṃ, sammutiṃ dānaniggahaṃ;

Samanubhāsanañceva, sattamaṃ kammalakkhaṇaṃ.

3006.

Sattannaṃ tajjanādīnaṃ, kammānaṃ karaṇaṃ pana;

Nissāraṇātha passaddhi, tesaṃ osāraṇā matā.

3007.

Ovādo bhikkhunīnaṃ tu, sammutīti pakāsitā;

Mānattaparivāsānaṃ, dānaṃ ‘‘dāna’’nti vuccati.

3008.

Puna mūlāpaṭikkasso, ‘‘niggaho’’ti pavuccati;

Ukkhittassānuvattikā, aṭṭha yāvatatīyakā.

3009.

Ariṭṭho caṇḍakāḷī ca, ekādasa bhavantime;

Imesaṃ tu vasā ñeyyā, dasekā samanubhāsanā.

3010.

Upasampadakammañca, kammamabbhānasaññitaṃ;

Idaṃ ñatticatutthe tu, sattamaṃ kammalakkhaṇaṃ.

3011.

Apalokanakammañcā-paloketvāva kāraye;

Ñattiyā dutiyenāpi, catutthena na kāraye.

3012.

Ñattidutiyakammāni, lahukānatthi kānici;

Kātabbānapaloketvā, sabbā sammutiyo siyuṃ.

3013.

Sesāni apaloketvā, kātuṃ pana na vaṭṭati;

Yathāvuttanayeneva, tena teneva kāraye.

Catubbidhakammakathā.

Kammavipattikathā

3014.

Vatthuto ñattito ceva, anussāvanasīmato;

Parisatoti pañceva, kammadosā pakāsitā.

3015.

Sammukhākaraṇīyaṃ yaṃ, taṃ karoti asammukhā;

Kammaṃ vatthuvipannaṃ taṃ, adhammanti pavuccati.

3016.

Asammukhākaraṇīyāni, aṭṭheva ca bhavanti hi;

Pattanikkujjanañceva, pattassukkujjanampi ca.

3017.

Pakāsanīyakammañca , sekkhaummattasammuti;

Avandiyo tathā brahma-daṇḍo dūtūpasampadā.

3018.

Imānaṭṭha ṭhapetvāna, sesāni pana sabbaso;

Sammukhākaraṇīyāni, kammāni sugatobravi.

3019.

Ñattito pana pañceva, vipajjananayā matā;

Na parāmasati vatthuñca, saṅghaṃ puggalameva vā.

3020.

Na parāmasati ñattiṃ vā, pacchā ñattiṃ ṭhapeti vā;

Pañcahetehi kammāni, ñattitova vipajjare.

3021.

Anussāvanato pañca, kammadosā pakāsitā;

Na parāmasati vatthuṃ vā, saṅghaṃ puggalameva vā.

3022.

Hāpeti sāvanaṃ vāpi, sāvetasamayepi vā;

Evaṃ pana vipajjanti, anussāvanatopi ca.

3023.

Ekādasahi sīmāhi, sīmato kammadosatā;

Vuttā uposathe tāva, khandhake sabbaso mayā.

3024.

Catuvaggena kātabbe, kammappattā anāgatā;

Chando ca na panānīto, paṭikkosanti sammukhā.

3025.

Evaṃ tivaṅgiko doso, parisāya vasā siyā;

Āgatā kammapattā ca, chando ca na panāgato.

3026.

Sammukhā paṭisedhenti, dutiye catuvaggike;

Āgatā kammapattā ca, chandopi ca samāhaṭo.

3027.

Paṭikkosova etthatthi, tatiye catuvaggike;

Evaṃ pañcādivaggesu, saṅghesu tividhesupi.

3028.

Catutthikā siyuṃ dosā, dasa dve parisāvasā;

Evaṃ dvādasadhā ettha, kammāni hi vipajjare.

Kammavipattikathā.

Sedamocanakathā

Ka.

Soḷasaparivārassa , parivārassa sādarā;

Suṇātha nipuṇe pañhe, gūḷhatthe bhaṇato mama.

Kha.

Divāpajjati no rattiṃ, rattiṃyeva ca no divā;

Kathañca paṭiggaṇhanto, na gaṇhanto kathaṃ pana.

Ga.

Chindantassa siyāpatti, tathevāchindatopi ca;

Chādentassa tathāpatti-na chādentassa bhikkhuno.

Gha.

Kā cāpatti samāpatti-lābhinoyeva bhikkhuno;

Asamāpattilābhissa, kā ca nāmassa sā bhave.

Ṅa.

Garukaṃ bhaṇato saccaṃ, alikaṃ bhaṇato siyuṃ;

Lahuṃ saccaṃ bhaṇantassa, musā ca bhaṇato garuṃ.

Ca.

Pavisanto ca ārāmaṃ, āpajjati na nikkhamaṃ;

Nikkhamantova āpatti, na ceva pavisaṃ pana;

Cha.

Samādiyanto asamādiyanto;

Anādiyantopi ca ādiyanto;

Dento adentopi siyā sadoso;

Tathā karontopi ca no karonto.

Ja.

Āpajjati ca dhārento, adhārento tatheva ca;

Dvinnaṃ mātā pitā sāva, kathaṃ hoti? Bhaṇāhi me.

Jha.

Ubhatobyañjanā itthī, gabbhaṃ gaṇhāti attanā;

Gaṇhāpeti paraṃ gabbhaṃ, tasmā mātāpitā ca sā.

Ña.

Gāme vā yadi vāraññe, yaṃ paresaṃ mamāyitaṃ;

Na harantova taṃ theyyā, kathaṃ pārājiko bhave;

Ṭa.

Theyyasaṃvāsako eso, liṅgasaṃvāsathenako;

Parabhaṇḍaṃ agaṇhanto, tena hoti parājito.

Ṭha.

Nāriṃ rūpavatiṃ bhikkhu, rattacitto asaññato;

Methunaṃ tāya katvāpi, na so pārājiko kathaṃ;

Ḍa.

Accharāsadisaṃ nāriṃ, supinantena passati;

Tāya methunasaṃyoge, katepi na bhavissati.

Ḍha.

Bahiddhā gehato bhikkhu, itthī gabbhantaraṃ gatā;

Chiddaṃ gehassa nevatthi, kathaṃ methunato cuto;

Ṇa.

Antodussakuṭiṭṭhena, mātugāmena methunaṃ;

Santhatādivaseneva, katvā hoti parājito.

Ta.

Sutte ca vinayeyeva, khandhake sānulomike;

Sabbattha nipuṇā dhīrā, ime pañhe bhaṇanti te.

Tha.

Khandhake parivāre ca, vinaye sānulomike;

Ādaro karaṇīyova, paṭubhāvaṃ panicchitā.

Sedamocanakathā.

Pakiṇṇakavinicchayakathā

3029.

Chattaṃ paṇṇamayaṃ kiñci, bahi anto ca sabbaso;

Pañcavaṇṇena suttena, sibbituṃ na ca vaṭṭati.

3030.

Chindituṃ aḍḍhacandaṃ vā, paṇṇe makaradantakaṃ;

Ghaṭakaṃ vāḷarūpaṃ vā, lekhā daṇḍe na vaṭṭati.

3031.

Sibbituṃ ekavaṇṇena, chattaṃ suttena vaṭṭati;

Thiratthaṃ, pañcavaṇṇānaṃ, pañjaraṃ vā vinandhituṃ.

3032.

Ghaṭakaṃ vāḷarūpaṃ vā, lekhā vā pana kevalā;

Bhinditvā vāpi ghaṃsitvā, dhāretuṃ pana vaṭṭati.

3033.

Ahichattakasaṇṭhānaṃ, daṇḍabundamhi vaṭṭati;

Ukkiritvā katā lekhā, bandhanatthāya vaṭṭati.

3034.

Nānāvaṇṇehi suttehi, maṇḍanatthāya cīvaraṃ;

Samaṃ satapadādīnaṃ, sibbituṃ na ca vaṭṭati.

3035.

Pattassa pariyante vā, tathā pattamukhepi vā;

Veṇiṃ saṅkhalikaṃ vāpi, karoto hoti dukkaṭaṃ.

3036.

Paṭṭampi gaṇṭhipāsānaṃ, aṭṭhakoṇādikaṃvidhiṃ;

Tatthagghiyagadārūpaṃ, muggarādiṃ karonti ca.

3037.

Tattha kakkaṭakakkhīni, uṭṭhāpenti na vaṭṭati;

Suttā ca piḷakā tattha, duviññeyyāva dīpitā.

3038.

Catukoṇāva vaṭṭanti, gaṇṭhipāsakapaṭṭakā;

Kaṇṇakoṇesu suttāni, ratte chindeyya cīvare.

3039.

Sūcikammavikāraṃ vā, aññaṃ vā pana kiñcipi;

Cīvare bhikkhunā kātuṃ, kārāpetuṃ na vaṭṭati.

3040.

Yo ca pakkhipati bhikkhu cīvaraṃ;

Kañjipiṭṭhakhaliallikādisu;

Vaṇṇamaṭṭhamabhipatthayaṃ paraṃ;

Tassa natthi pana mutti dukkaṭā.

3041.

Sūcihatthamalādīnaṃ , karaṇe cīvarassa ca;

Tathā kiliṭṭhakāle ca, dhovanatthaṃ tu vaṭṭati.

3042.

Rajane pana gandhaṃ vā, telaṃ vā lākhameva vā;

Kiñci pakkhipituṃ tattha, bhikkhuno na ca vaṭṭati.

3043.

Saṅkhena maṇinā vāpi, aññenapi ca kenaci;

Cīvaraṃ na ca ghaṭṭeyya, ghaṃsitabbaṃ na doṇiyā.

3044.

Cīvaraṃ doṇiyaṃ katvā, nāpi ghaṭṭeyya muṭṭhinā;

Rattaṃ paharituṃ kiñci, hattheheva ca vaṭṭati.

3045.

Gaṇṭhike pana lekhā vā, piḷakā vā na vaṭṭati;

Kappabinduvikāro vā, pāḷikaṇṇikabhedato.

3046.

Thālakassa ca pattassa, bahi antopi vā pana;

Āraggena katā lekhā, na ca vaṭṭati kācipi.

3047.

Āropetvā bhamaṃ pattaṃ, majjitvā ce pacanti ca;

‘‘Maṇivaṇṇaṃ karissāma’’, iti kātuṃ na vaṭṭati.

3048.

Pattamaṇḍalake kiñci, bhittikammaṃ na vaṭṭati;

Na doso koci tatthassa, kātuṃ makaradantakaṃ.

3049.

Na dhammakaraṇacchatte, lekhā kācipi vaṭṭati;

Kucchiyaṃ vā ṭhapetvā taṃ, lekhaṃ tu mukhavaṭṭiyaṃ.

3050.

Suttaṃ vā diguṇaṃ katvā, koṭṭenti ca tahiṃ tahiṃ;

Kāyabandhanasobhatthaṃ, taṃ na vaṭṭati bhikkhuno.

3051.

Dasāmukhe daḷhatthāya, dvīsu antesu vaṭṭati;

Mālākammalatākamma-cittikampi na vaṭṭati.

3052.

Akkhīni tattha dassetvā, koṭṭite pana kā kathā;

Kakkaṭakkhīni vā tattha, uṭṭhāpetuṃ na vaṭṭati.

3053.

Ghaṭaṃ deḍḍubhasīsaṃ vā, makarassa mukhampi vā;

Vikārarūpaṃ yaṃ kiñci, na vaṭṭati dasāmukhe.

3054.

Ujukaṃ macchakaṇṭaṃ vā, maṭṭhaṃ vā pana paṭṭikaṃ;

Khajjūripattakākāraṃ, katvā vaṭṭati koṭṭitaṃ.

3055.

Paṭṭikā sūkarantanti, duvidhaṃ kāyabandhanaṃ;

Rajjukā dussapaṭṭādi, sabbaṃ tassānulomikaṃ.

3056.

Murajaṃ maddavīṇañca, deḍḍubhañca kalābukaṃ;

Rajjuyo na ca vaṭṭanti, purimā dvedasā siyuṃ.

3057.

Dasā pāmaṅgasaṇṭhānā, niddiṭṭhā kāyabandhane;

Ekā dviticatasso vā, vaṭṭanti na tato paraṃ.

3058.

Ekarajjumayaṃ vuttaṃ, muninā kāyabandhanaṃ;

Tañca pāmaṅgasaṇṭhānaṃ, ekampi ca na vaṭṭati.

3059.

Rajjuke ekato katvā, bahū ekāya rajjuyā;

Nirantarañhi veṭhetvā, kataṃ vaṭṭati bandhituṃ.

3060.

Dantakaṭṭhavisāṇaṭṭhi-lohaveḷunaḷabbhavā;

Jatusaṅkhamayāsutta-phalajā vidhakā matā.

3061.

Kāyabandhanavidhepi, vikāro na ca vaṭṭati;

Tattha tattha pariccheda-lekhāmattaṃ tu vaṭṭati.

3062.

Mālākammalatākamma-nānārūpavicittitā ;

Na ca vaṭṭati bhikkhūnaṃ, añjanī janarañjanī.

3063.

Tādisaṃ pana ghaṃsitvā, veṭhetvā suttakena vā;

Vaḷañjantassa bhikkhussa, na doso koci vijjati.

3064.

Vaṭṭā vā caturassā vā, aṭṭhaṃsā vāpi añjanī;

Vaṭṭatevāti niddiṭṭhā, vaṇṇamaṭṭhā na vaṭṭati.

3065.

Tathāñjanisalākāpi , añjanithavikāya ca;

Nānāvaṇṇehi suttehi, cittakammaṃ na vaṭṭati.

3066.

Ekavaṇṇena suttena, sipāṭiṃ yena kenaci;

Yaṃ kiñci pana sibbetvā, vaḷañjantassa vaṭṭati.

3067.

Maṇikaṃ piḷakaṃ vāpi, pipphale ārakaṇṭake;

Ṭhapetuṃ pana yaṃ kiñci, na ca vaṭṭati bhikkhuno.

3068.

Daṇḍakepi pariccheda-lekhāmattaṃ tu vaṭṭati;

Valitvā ca nakhacchedaṃ, karontīti hi vaṭṭati.

3069.

Uttarāraṇiyaṃ vāpi, dhanuke pelladaṇḍake;

Mālākammādi yaṃ kiñci, vaṇṇamaṭṭhaṃ na vaṭṭati.

3070.

Saṇḍāse dantakaṭṭhānaṃ, tathā chedanavāsiyā;

Dvīsu passesu lohena, bandhituṃ pana vaṭṭati.

3071.

Tathā kattaradaṇḍepi, cittakammaṃ na vaṭṭati;

Vaṭṭalekhāva vaṭṭanti, ekā vā dvepi heṭṭhato.

3072.

Visāṇe nāḷiyaṃ vāpi, tathevāmaṇḍasārake;

Telabhājanake sabbaṃ, vaṇṇamaṭṭhaṃ tu vaṭṭati.

3073.

Pānīyassa uḷuṅkepi, doṇiyaṃ rajanassapi;

Ghaṭe phalakapīṭhepi, valayādhārakādike.

3074.

Tathā pattapidhāne ca, tālavaṇṭe ca bījane;

Pādapuñchaniyaṃ vāpi, sammuñjaniyameva ca.

3075.

Mañce bhūmatthare pīṭhe, bhisibimbohanesu ca;

Mālākammādikaṃ cittaṃ, sabbameva ca vaṭṭati.

3076.

Nānāmaṇimayatthambha-kavāṭadvārabhittikaṃ ;

Senāsanamanuññātaṃ, kā kathā vaṇṇamaṭṭhake.

3077.

Sovaṇṇiyaṃ dvārakavāṭabaddhaṃ;

Suvaṇṇanānāmaṇibhittibhūmiṃ;

Na kiñci ekampi nisedhanīyaṃ;

Senāsanaṃ vaṭṭati sabbameva.

3078.

Buddhaṃ dhammañca saṅghañca, na uddissa davaṃ kare;

Mūgabbatādikaṃ neva, gaṇheyya titthiyabbataṃ.

3079.

Kāyaṃ vā aṅgajātaṃ vā, ūruṃ vā na tu dassaye;

Bhikkhunīnaṃ tu tā vāpi, na siñce udakādinā.

3080.

Vassamaññattha vuṭṭho ce, bhāgamaññattha gaṇhati;

Dukkaṭaṃ puna dātabbaṃ, gīvā naṭṭhepi jajjare.

3081.

Codito so sace tehi, bhikkhūhi na dadeyyataṃ;

Dhuranikkhepane tesaṃ, bhaṇḍaggheneva kāraye.

3082.

Akappiyasamādānaṃ, karoto hoti dukkaṭaṃ;

Davā silaṃ pavijjhanto, dukkaṭā na ca muccati.

3083.

Gihīgopakadānasmiṃ, na doso koci gaṇhato;

Paricchedanayo vutto, saṅghacetiyasantake.

3084.

Yānaṃ purisasaṃyuttaṃ, hatthavaṭṭakameva vā;

Pāṭaṅkiñca gilānassa, vaṭṭatevābhirūhituṃ.

3085.

Na ca bhikkhuniyā saddhiṃ, sampayojeyya kiñcipi;

Dukkaṭaṃ bhikkhuniṃ rāgā, obhāsentassa bhikkhuno.

3086.

Bhikkhunīnaṃ have bhikkhu, pātimokkhaṃ na uddise;

Āpattiṃ vā sace tāsaṃ, paṭiggaṇheyya dukkaṭaṃ.

3087.

Attano paribhogatthaṃ, dinnamaññassa kassaci;

Paribhogamakatvāva, dadato pana dukkaṭaṃ.

3088.

Asappāyaṃ sace sabbaṃ, apanetumpi vaṭṭati;

Aggaṃ gahetvā dātuṃ vā, pattādīsupyayaṃ nayo.

3089.

Pañcavaggūpasampadā , guṇaṅguṇaupāhanā;

Cammatthāro dhuvanhānaṃ, majjhadese na vaṭṭati.

3090.

Sambādhassa ca sāmantā, satthakammaṃ duvaṅgulā;

Vāritaṃ, vatthikammampi, sambādheyeva satthunā.

3091.

Paṇṇāni ajjukādīnaṃ, loṇaṃ vā uṇhayāguyā;

Pakkhipitvāna pākatthaṃ, cāletuṃ na ca vaṭṭati.

3092.

Sace parisamaññassa, upaḷāleti dukkaṭaṃ;

Tattha cādīnavaṃ tassa, vattuṃ pana ca vaṭṭati.

3093.

‘‘Makkhanaṃ gūthamuttehi, gatena nhāyituṃ viya;

Kataṃ nissāya dussīlaṃ, tayā viharatā’’ti ca.

3094.

Bhattagge yāgupāne ca, antogāme ca vīthiyaṃ;

Andhakāre anāvajjo, ekāvatto ca byāvaṭo.

3095.

Sutto khādañca bhuñjanto, vaccaṃ muttampi vā karaṃ;

Vandanā terasannaṃ tu, ayuttatthena vāritā.

3096.

Naggo anupasampanno, nānāsaṃvāsakopi ca;

Yo pacchā upasampanno, ukkhitto mātugāmako.

3097.

Ekādasa abhabbā ca, garukaṭṭhā ca pañcime;

Vandato dukkaṭaṃ vuttaṃ, bāvīsati ca puggale.

3098.

Yo pure upasampanno, nānāsaṃvāsavuḍḍhako;

Dhammavādī ca sambuddho, vandanīyā tayo ime.

3099.

Tajjanādikate ettha, caturo pana puggale;

Vandatopi anāpatti, tehi kammañca kubbato.

3100.

Adhiṭṭhānaṃ panekassa, dvinnaṃ vā tiṇṇameva vā;

Diṭṭhāvikammamuddiṭṭhaṃ, tato uddhaṃ nivāraṇaṃ.

3101.

Sandiṭṭho hoti sambhatto, jīvatālapitopi ca;

Gahitattamano hoti, vissāso pañcadhā siyā.

3102.

Sīladiṭṭhivipatti ca, ācārājīvasambhavā;

Vipattiyo catassova, vuttā ādiccabandhunā.

3103.

Tattha appaṭikammā ca, yā ca vuṭṭhānagāminī;

Āpattiyo duve sīla-vipattīti pakāsitā.

3104.

Antaggāhikadiṭṭhi ca, yā diṭṭhi dasavatthukā;

Ayaṃ diṭṭhivipattīti, duvidhā diṭṭhi dīpitā.

3105.

Desanāgāminikā yā ca, pañca thullaccayādikā;

Vuttācāravipattīti, ācārakusalena sā.

3106.

Kuhanādippavatto hi, micchājīvoti dīpito;

Ājīvapaccayāpatti, chabbidhāti pakāsitā.

3107.

Kammunā laddhisīmāhi, nānāsaṃvāsakā tayo;

Ukkhitto tividho kamma-nānāsaṃvāsako mato.

3108.

Adhammavādipakkhasmiṃ, nisinnova vicintiyaṃ;

‘‘Dhammavādī panete’’ti, uppanne pana mānase.

3109.

Nānāsaṃvāsako nāma, laddhiyāyaṃ pakāsito;

Tatraṭṭho pana so dvinnaṃ, kammaṃ kopeti saṅghikaṃ.

3110.

Bahisīmāgato sīmā-nānāsaṃvāsako mato;

Nānāsaṃvāsakā evaṃ, tayo vuttā mahesinā.

3111.

Cuto anupasampanno, nānāsaṃvāsakā tayo;

Bhikkhūnekādasābhabbā, asaṃvāsā ime siyuṃ.

3112.

Asaṃvāsassa sabbassa, tathā kammārahassa ca;

Saṅghe ummattakādīnaṃ, paṭikkhepo na rūhati.

3113.

Sasaṃvāsekasīmaṭṭha-pakatattassa bhikkhuno;

Vacanena paṭikkhepo, rūhatānantarassapi.

3114.

Bhikkhu āpajjatāpattiṃ, ākārehi panacchahi;

Vuttā samaṇakappā ca, pañca, pañca visuddhiyo.

3115.

Nidānaṃ puggalaṃ vatthuṃ, vidhiṃ paññattiyā pana;

Vipattāpattanāpatti, samuṭṭhānanayampi ca.

3116.

Vajjakammakriyāsaññā, cittāṇattividhiṃ pana;

Tathevaṅgavidhānañca, vedanā kusalattikaṃ.

3117.

Sattarasavidhaṃ etaṃ, dassetvā lakkhaṇaṃ budho;

Sikkhāpadesu yojeyya, tattha tattha yathārahaṃ.

3118.

Nidānaṃ tattha vesālī, tathā rājagahaṃ puraṃ;

Sāvatthāḷavi kosambī, sakkabhaggā pakāsitā.

3119.

Dasa vesāliyā vuttā, ekavīsaṃ giribbaje;

Satāni hi cha ūnāni, tīṇi sāvatthiyā siyuṃ.

3120.

Cha panāḷaviyaṃ vuttā, aṭṭha kosambiyaṃ katā;

Aṭṭha sakkesu paññattā, tayo bhagge pakāsitā.

3121.

Tevīsatividhā vuttā, sudinnadhaniyādayo;

Bhikkhūnaṃ pātimokkhasmiṃ, ādikammikapuggalā.

3122.

Bhikkhunīnaṃ tathā pāti-mokkhasmiṃ ādikammikā;

Thullanandādayo satta, sabbe tiṃsa bhavanti te.

3123.

Taruṃ timūlaṃ navapattamenaṃ;

Dvayaṅkuraṃ sattaphalaṃ chapupphaṃ;

Jānāti yo dvippabhavaṃ dvisākhaṃ;

Jānāti paññattimasesato so.

3124.

Iti paramamimaṃ vinicchayaṃ;

Madhurapadatthamanākulaṃ tu yo;

Paṭhati suṇati pucchate ca so;

Bhavatupālisamo vinicchaye.

Iti vinayavinicchaye pakiṇṇakavinicchayakathā samattā.

Kammaṭṭhānabhāvanāvidhānakathā

3125.

Pāmokkhe pātimokkhasmiṃ, mukhe mokkhappavesane;

Sabbadukkhakkhaye vutte, vuttamevitarattayaṃ.

3126.

Idaṃ catubbidhaṃ sīlaṃ, ñatvā tattha patiṭṭhito;

Samādhiṃ puna bhāvetvā, paññāya parimuccati.

3127.

Dasānussatiyo vuttā, kasiṇā ca dasāsubhā;

Catasso appamaññāyo, tathāruppā paradvayaṃ.

3128.

Iccevaṃ pana sabbampi, cattālīsavidhaṃ siyā;

Kammaṭṭhānaṃ samuddiṭṭhaṃ, mammaṭṭhānaṃ manobhuno.

3129.

Upacārappanāto ca, jhānabhedā atikkamā;

Vaḍḍhanāvaḍḍhanā cāpi, tathārammaṇabhūmito.

3130.

Gahaṇā paccayā bhiyyo, tathā cariyānukūlato;

Viseso ayametesu, viññātabbo vibhāvinā.

3131.

Aṭṭhānussatiyo saññā-vavatthānañca tatthime;

Upacāravahā, sesā, tiṃsa jhānavahā matā.

3132.

Paṭhamajjhānikā tattha, asubhā kāyagatāsati;

Ānāpānañca kasiṇā, catukkajjhānikā ime.

3133.

Tikajjhānāni tissova, appamaññātha pacchimā;

Cattāropi ca āruppā, catutthajjhānikā matā.

3134.

Atikkamo dvidhā vutto, aṅgārammaṇatopi ca;

Catukkatikajhānesu, aṅgātikkamatā matā.

3135.

Catutthā appamaññāpi, aṅgātikkamato siyā;

Ārammaṇamatikkamma, āruppā pana jāyare.

3136.

Kasiṇāni dasevettha, vaḍḍhetabbāni yoginā;

Sesaṃ pana ca sabbampi, na vaḍḍhetabbameva taṃ.

3137.

Nimittārammaṇā tattha, kasiṇā ca dasāsubhā;

Kāye satānāpānañca, bāvīsati bhavantime.

3138.

Sesānussatiyo aṭṭha, saññā dhātuvavatthanaṃ;

Viññāṇaṃ nevasaññā ca, dasa dve bhāvagocarā.

3139.

Catasso appamaññāyo, dve ca āruppamānasā;

Ime dhammā viniddiṭṭhā, cha navattabbagocarā.

3140.

Dasāsubhā paṭikkūla-saññā kāyagatāsati;

Devesu na pavattanti, dvādasevāti bhūmito.

3141.

Tāni dvādasa bhiyyo ca, ānāpānasatīpi ca;

Sabbaso terasa vāpi, brahmaloke na jāyare.

3142.

Ṭhapetvā caturāruppe, arūpāvacare kira;

Aññe pana na jāyanti, sabbe jāyanti mānuse.

3143.

Catutthaṃ kasiṇaṃ hitvā, kasiṇā ca dasāsubhā;

Diṭṭheneva gahetabbā, pubbabhāge bhavanti te.

3144.

Ānāpānañca phuṭṭhena, diṭṭhena tacapañcakaṃ;

Māluto diṭṭhaphuṭṭhena, sutena cettha sesakaṃ.

3145.

Ākāsakasiṇañcettha, ṭhapetvā kasiṇā nava;

Paṭhamāruppacittassa, paccayā pana jāyare.

3146.

Bhavanti hi abhiññāṇaṃ, kasiṇāni dasāpi ca;

Tissopi appamaññāyo, catutthassa tu paccayā.

3147.

Heṭṭhimaheṭṭhimāruppaṃ, parassa ca parassa ca;

Nevasaññā nirodhassa, paccayoti pakāsitā.

3148.

Sabbe sukhavihārassa, bhavanissaraṇassa ca;

Tathā bhavasukhānañca, paccayāti ca dīpitā.

3149.

Asubhā dasa viññeyyā, tathā kāyagatāsati;

Anukūlā ime rāga-caritassa visesato.

3150.

Catasso appamaññāyo, savaṇṇakasiṇā tathā;

Anukūlā ime dosa-caritassa pakāsitā.

3151.

Vitakkacaritassāpi, mohappakatinopi ca;

Ānāpānasatekāva, sappāyāti vibhāvitā.

3152.

Saññā ceva vavatthānaṃ, maraṇūpasame sati;

Paññāpakatino ete, anukūlāti dīpitā.

3153.

Ādianussaticchakkaṃ, saddhācaritavaṇṇitaṃ;

Āruppā kasiṇā sesā, dasa sabbānurūpakā.

3154.

Evaṃ pabhedato ñatvā, kammaṭṭhānāni paṇḍito;

Cariyāyānukūlaṃ tu, tesu yaṃ attano pana.

3155.

Taṃ gahetvāna medhāvī, daḷhaṃ kalyāṇamittako;

Ucchedaṃ palibodhānaṃ, katvā paṭhamameva ca.

3156.

Anurūpe vasantena, vihāre dosavajjite;

Bhāvetvā paṭhamādīni, jhānāni pana sabbaso.

3157.

Tato vuṭṭhāya sappañño, jhānamhā paṭhamādito;

Nāmarūpavavatthānaṃ, katvā kaṅkhaṃ vitīriya.

3158.

Upaklese amaggoti, dasobhāsādayo pana;

Maggo vipassanāñāṇaṃ, iti jānāti paṇḍito.

3159.

Tiṇṇaṃ tesaṃ vavatthāne, kate ettāvatā pana;

Tiṇṇaṃ pana ca saccānaṃ, vavatthānaṃ kataṃ siyā.

3160.

Udayabbayabhaṅgā ca, bhayādīnavanibbidā;

Muñcitukamyatāñāṇaṃ, paṭisaṅkhānupassanā.

3161.

Saṅkhārupekkhāñāṇañca, navamaṃ saccānulomikaṃ;

Ayaṃ ‘‘paṭipadāñāṇa-dassana’’nti pakāsitā.

3162.

Tato gotrabhucittassa, samanantarameva ca;

Santimārammaṇaṃ katvā, jāyate ñāṇadassanaṃ.

3163.

‘‘Ñāṇadassanasuddhī’’ti, idaṃ ñāṇaṃ pakāsitaṃ;

Paccavekkhaṇapariyantaṃ, phalaṃ tassānujāyate.

3164.

Teneva ca upāyena, bhāvento so punappunaṃ;

Pāpuṇāti yathā bhikkhu, sesamaggaphalāni ca.

3165.

Iccevamaccantamavecca dhammaṃ;

Viddhaṃsayitvākusalaṃ asesaṃ;

Visosayitvāna tayo bhave so;

Upeti santiṃ nirupādisesaṃ.

3166.

Viññāsakkamato vāpi, pubbāparavasena vā;

Yadi akkharabandhe vā, ayuttaṃ viya dissati.

3167.

Taṃ tathā na gahetabbaṃ, gahetabbamadosato;

Mayā upaparikkhitvā, katattā pana sabbaso.

3168.

Seṭṭhassa coḷaraṭṭhassa, nābhibhūte nirākule;

Sabbassa pana lokassa, gāme sampiṇḍite viya.

3169.

Kadalīsālatālucchu-nāḷikeravanākule;

Kamaluppalasañchanna-salilāsayasobhite.

3170.

Kāverijalasampāta-paribhūtamahītale;

Iddhe sabbaṅgasampanne, maṅgale bhūtamaṅgale.

3171.

Pavarākārapākāra-parikhāparivārite;

Vihāre veṇhudāsassa, dassanīye manorame.

3172.

Tīrantaruhavātira-tarurājavirājite;

Nānādijagaṇārāme, nānārāmamanorame.

3173.

Cārupaṅkajasaṃkiṇṇa-taḷākasamalaṅkate;

Surasodakasampuṇṇa-varakūpopasobhite.

3174.

Vicitravipulaccugga-varamaṇḍapamaṇḍite;

Āvāsehi canekehi, accantamupasobhite.

3175.

Uppatena ca thūpena, bhetvāva dharaṇītalaṃ;

Jitvāvāvahasantena, kelāsasikharaṃ kharaṃ.

3176.

Saradambudasaṅkāse, dassanīye samussite;

Pasādajanane ramme, pāsāde vasatā mayā.

3177.

Vuttassa buddhasīhena, vinayassa vinicchayo;

Buddhasīhaṃ samuddissa, mama saddhivihārikaṃ.

3178.

Katoyaṃ pana bhikkhūnaṃ, hitatthāya samāsato;

Vinayassāvabodhatthaṃ, sukhenevācirena ca.

3179.

Accutaccutavikkante, kalambakulanandane;

Mahiṃ samanusāsante, āraddho ca samāpito.

3180.

Yathā siddhimayaṃ patto, antarāyaṃ vinā tathā;

Sabbe sijjhantu saṅkappā, sattānaṃ dhammasaṃyutā.

3181.

Yāva tiṭṭhati lokasmiṃ, mandāro cārukandaro;

Tāva tiṭṭhatu buddhassa, sāsanaṃ kalisāsanaṃ.

3182.

Kāle sammā pavassantu, vassaṃ vassavalāhakā;

Pālayantu mahīpālā, dhammato sakalaṃ mahiṃ.

3183.

Imaṃ sārabhūtaṃ hitaṃ atthayuttaṃ;

Karontena pattaṃ mayā yaṃ tu puññaṃ;

Ayaṃ tena loko munindappayātaṃ;

Sivaṃ vītasokaṃ puraṃ pāpuṇātu.

Iti vinayavinicchaye kammaṭṭhānabhāvanāvidhānakathā

Samattā.

Iti tambapaṇṇiyena paramaveyyākaraṇena tipiṭakanayavidhikusalena paramakavijanahadayapadumavanavikasanakarena kavivaravasabhena paramaratikaravaramadhuravacanuggārena uragapurena buddhadattena racitoyaṃ vinayavinicchayo.

Vinayavinicchayo samatto.

Namo tassa bhagavato arahato sammāsambuddhassa

 

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app