8. Adhikaraṇasamathā

8. Adhikaraṇasamathā Ime kho panāyasmanto satta adhikaraṇasamathā Dhammā uddesaṃ āgacchanti. 655. Uppannuppannānaṃ adhikaraṇānaṃ samathāya vūpasamāya sammukhāvinayo dātabbo, sativinayo dātabbo, amūḷhavinayo dātabbo,

ĐỌC BÀI VIẾT

7. Adhikaraṇasamathā (bhikkhunīvibhaṅgo)

7. Adhikaraṇasamathā (bhikkhunīvibhaṅgo) Ime kho panāyyāyo satta adhikaraṇasamathā Dhammā uddesaṃ āgacchanti. 1242. Uppannuppannānaṃ adhikaraṇānaṃ samathāya vūpasamāya sammukhāvinayo dātabbo, sativinayo dātabbo, amūḷhavinayo

ĐỌC BÀI VIẾT

4. Samathakkhandhakaṃ

4. Samathakkhandhakaṃ 1. Sammukhāvinayo 185. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū asammukhībhūtānaṃ

ĐỌC BÀI VIẾT

2. Vedanāsaṃyuttaṃ

2. Vedanāsaṃyuttaṃ 1. Sagāthāvaggo 1. Samādhisuttaṃ 249. ‘‘Tisso imā, bhikkhave, vedanā. Katamā tisso? Sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā – imā

ĐỌC BÀI VIẾT

2. Vedanāttikaṃ

2. Vedanāttikaṃ 1. Paṭiccavāro 1. Paccayānulomaṃ 1. Vibhaṅgavāro Hetupaccayo 1. Sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca sukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā

ĐỌC BÀI VIẾT

100-2. Saraṇaduka-vedanāttikaṃ

100-2. Saraṇaduka-vedanāttikaṃ 1-7. Paṭiccavārādi Paccayacatukkaṃ 1. Saraṇaṃ sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca saraṇo sukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. (1)

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app