2. Vedanāttikaṃ

1. Paṭiccavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

1. Sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca sukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā – sukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe paṭicca eko khandho; paṭisandhikkhaṇe sukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe paṭicca eko khandho.

Dukkhāya vedanāya sampayuttaṃ dhammaṃ paṭicca dukkhāya vedanāya sampayutto dhammo uppajjati hetupaccayā – dukkhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe paṭicca eko khandho.

Adukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca adukkhamasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā – adukkhamasukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe paṭicca eko khandho; paṭisandhikkhaṇe adukkhamasukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe paṭicca eko khandho.

Ārammaṇapaccayādi

2. Sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca sukhāya vedanāya sampayutto dhammo uppajjati ārammaṇapaccayā… adhipatipaccayā (adhipatiyā paṭisandhi natthi)… anantarapaccayā… samanantarapaccayā… sahajātapaccayā… aññamaññapaccayā… nissayapaccayā… upanissayapaccayā… purejātapaccayā – sukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe paṭicca eko khandho. Vatthuṃ purejātapaccayā (saṃkhittaṃ).

Āsevanapaccayādi

3. Sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca sukhāya vedanāya sampayutto dhammo uppajjati āsevanapaccayā… kammapaccayā… vipākapaccayā – sukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe paṭicca eko khandho ; paṭisandhikkhaṇe sukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe paṭicca eko khandho.

Dukkhāya vedanāya sampayuttaṃ dhammaṃ paṭicca dukkhāya vedanāya sampayutto dhammo uppajjati vipākapaccayā – dukkhasahagataṃ kāyaviññāṇasahagataṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe paṭicca eko khandho.

Adukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca adukkhamasukhāya vedanāya sampayutto dhammo uppajjati vipākapaccayā – adukkhamasukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe paṭicca eko khandho; paṭisandhikkhaṇe adukkhamasukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe paṭicca eko khandho.

Āhārapaccayādi

4. Sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca sukhāya vedanāya sampayutto dhammo uppajjati āhārapaccayā… indriyapaccayā… jhānapaccayā… maggapaccayā… sampayuttapaccayā… vippayuttapaccayā – sukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe paṭicca eko khandho; vatthuṃ vippayuttapaccayā; paṭisandhikkhaṇe sukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe paṭicca eko khandho. Vatthuṃ vippayuttapaccayā.

Dukkhāya vedanāya sampayuttaṃ dhammaṃ paṭicca dukkhāya vedanāya sampayutto dhammo uppajjati vippayuttapaccayā – dukkhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe paṭicca eko khandho. Vatthuṃ vippayuttapaccayā.

Adukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca adukkhamasukhāya vedanāya sampayutto dhammo uppajjati vippayuttapaccayā – adukkhamasukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe paṭicca eko khandho; vatthuṃ vippayuttapaccayā; paṭisandhikkhaṇe adukkhamasukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe paṭicca eko khandho. Vatthuṃ vippayuttapaccayā (saṃkhittaṃ).

Atthipaccayādi

5. Atthipaccayā… natthipaccayā… vigatapaccayā… avigatapaccayā….

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

6. Hetuyā tīṇi, ārammaṇe tīṇi…pe… avigate tīṇi.

Hetuādidukāni

7. Hetupaccayā ārammaṇe tīṇi…pe… vipāke dve…pe… avigate tīṇi…pe….

Ārammaṇapaccayā adhipatipaccayā hetuyā tīṇi…pe… vipāke dve…pe… avigate tīṇi…pe….

Āsevanapaccayā hetuyā tīṇi…pe… kamme tīṇi, āhāre tīṇi…pe… avigate tīṇi…pe….

Vipākapaccayā hetuyā dve, ārammaṇe tīṇi, adhipatiyā dve…pe… purejāte tīṇi, kamme tīṇi…pe… jhāne dve, magge dve…pe… avigate tīṇi…pe….

Jhānapaccayā hetuyā tīṇi…pe… vipāke dve…pe… avigate tīṇi…pe….

Maggapaccayā hetuyā tīṇi…pe… vipāke dve…pe… avigate tīṇi…pe….

Avigatapaccayā hetuyā tīṇi…pe… natthiyā tīṇi, vigate tīṇi…pe….

(Yathā kusalattikassa paccayagaṇanā, evaṃ vitthāretabbā).

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

8. Sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca sukhāya vedanāya sampayutto dhammo uppajjati nahetupaccayā – ahetukaṃ sukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe paṭicca eko khandho.

Dukkhāya vedanāya sampayuttaṃ dhammaṃ paṭicca dukkhāya vedanāya sampayutto dhammo uppajjati nahetupaccayā – dukkhasahagataṃ kāyaviññāṇasahagataṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe paṭicca eko khandho.

Adukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca adukkhamasukhāya vedanāya sampayutto dhammo uppajjati nahetupaccayā – ahetukaṃ adukkhamasukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe paṭicca eko khandho; ahetukapaṭisandhikkhaṇe adukkhamasukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe paṭicca eko khandho; vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho.

Naadhipatipaccayo

9. Sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca sukhāya vedanāya sampayutto dhammo uppajjati naadhipatipaccayā (nādhipati paripuṇṇaṃ paṭisandhikaṃ).

Napurejātapaccayo

10. Sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca sukhāya vedanāya sampayutto dhammo uppajjati napurejātapaccayā – arūpe sukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe paṭicca eko khandho; paṭisandhikkhaṇe sukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe paṭicca eko khandho.

Adukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca adukkhamasukhāya vedanāya sampayutto dhammo uppajjati napurejātapaccayā – arūpe adukkhamasukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe paṭicca eko khandho; paṭisandhikkhaṇe adukkhamasukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe paṭicca eko khandho.

Napacchājāta-naāsevanapaccayā

11. Sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca sukhāya vedanāya sampayutto dhammo uppajjati napacchājātapaccayā… naāsevanapaccayā (napacchājātampi naāsevanampi paripuṇṇaṃ paṭisandhikaṃ).

Nakammapaccayo

12. Sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca sukhāya vedanāya sampayutto dhammo uppajjati nakammapaccayā – sukhāya vedanāya sampayutte khandhe paṭicca sukhāya vedanāya sampayuttā cetanā.

Dukkhāya vedanāya sampayuttaṃ dhammaṃ paṭicca dukkhāya vedanāya sampayutto dhammo uppajjati nakammapaccayā – dukkhāya vedanāya sampayutte khandhe paṭicca dukkhāya vedanāya sampayuttā cetanā.

Adukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca adukkhamasukhāya vedanāya sampayutto dhammo uppajjati nakammapaccayā – adukkhamasukhāya vedanāya sampayutte khandhe paṭicca adukkhamasukhāya vedanāya sampayuttā cetanā.

Navipāka-najhānapaccayā

13. Sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca dukkhāya vedanāya sampayutto dhammo uppajjati navipākapaccayā… najhānapaccayā – sukhasahagataṃ kāyaviññāṇasahagataṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe paṭicca eko khandho.

Dukkhāya vedanāya sampayuttaṃ dhammaṃ paṭicca dukkhāya vedanāya sampayutto dhammo uppajjati najhānapaccayā – dukkhasahagataṃ kāyaviññāṇasahagataṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe paṭicca eko khandho.

Adukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca adukkhamasukhāya vedanāya sampayutto dhammo uppajjati najhānapaccayā – catuviññāṇasahagataṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe paṭicca eko khandho.

Namaggapaccayo

14. Sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca sukhāya vedanāya sampayutto dhammo uppajjati namaggapaccayā – ahetukaṃ sukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe paṭicca eko khandho.

Dukkhāya vedanāya sampayuttaṃ dhammaṃ paṭicca dukkhāya vedanāya sampayutto dhammo uppajjati namaggapaccayā – dukkhasahagataṃ kāyaviññāṇasahagataṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe paṭicca eko khandho.

Adukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca adukkhamasukhāya vedanāya sampayutto dhammo uppajjati namaggapaccayā – ahetukaṃ adukkhamasukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā , dve khandhe paṭicca eko khandho ; ahetukapaṭisandhikkhaṇe adukkhamasukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe paṭicca eko khandho.

Navippayuttapaccayo

15. Sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca sukhāya vedanāya sampayutto dhammo uppajjati navippayuttapaccayā – arūpe sukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe paṭicca eko khandho.

Adukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca adukkhamasukhāya vedanāya sampayutto dhammo uppajjati navippayuttapaccayā – arūpe adukkhamasukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe paṭicca eko khandho.

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

16. Nahetuyā tīṇi, naadhipatiyā tīṇi, napurejāte dve, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, najhāne tīṇi, namagge tīṇi, navippayutte dve.

Nahetudukaṃ

17. Nahetupaccayā naadhipatiyā tīṇi, napurejāte ekaṃ, napacchājāte tīṇi, naāsevane tīṇi, nakamme dve, navipāke dve, najhāne tīṇi, namagge tīṇi, navippayutte ekaṃ…pe….

Catukkaṃ

Nahetupaccayā naadhipatipaccayā napurejātapaccayā napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, navipāke ekaṃ, namagge ekaṃ, navippayutte ekaṃ…pe….

Navakaṃ

Nahetupaccayā naadhipatipaccayā napurejātapaccayā napacchājātapaccayā naāsevanapaccayā nakammapaccayā navipākapaccayā namaggapaccayā navippayutte ekaṃ (saṃkhittaṃ).

Naadhipatidukaṃ

18. Naadhipatipaccayā nahetuyā tīṇi, napurejāte dve, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, najhāne tīṇi, namagge tīṇi, navippayutte dve (saṃkhittaṃ).

Napurejātadukaṃ

19. Napurejātapaccayā nahetuyā ekaṃ, naadhipatiyā dve, napacchājāte dve, naāsevane dve, nakamme dve, navipāke dve, namagge ekaṃ, navippayutte dve.

Tikaṃ

Napurejātapaccayā nahetupaccayā naadhipatiyā ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, navipāke ekaṃ, namagge ekaṃ, navippayutte ekaṃ (saṃkhittaṃ).

Napacchājātādidukāni

20. Napacchājātapaccayā… naāsevanapaccayā… nakammapaccayā nahetuyā dve, naadhipatiyā tīṇi, napurejāte dve, napacchājāte tīṇi, naāsevane tīṇi, navipāke tīṇi, namagge dve, navippayutte dve.

Tikaṃ

Nakammapaccayā nahetupaccayā naadhipatiyā dve, napurejāte ekaṃ, napacchājāte dve, naāsevane dve, navipāke dve, namagge dve, navippayutte ekaṃ…pe….

Pañcakaṃ

Nakammapaccayā nahetupaccayā naadhipatipaccayā napurejātapaccayā napacchājāte ekaṃ, naāsevane ekaṃ, navipāke ekaṃ, namagge ekaṃ, navippayutte ekaṃ (saṃkhittaṃ).

Navipākadukaṃ

21. Navipākapaccayā nahetuyā dve, naadhipatiyā tīṇi, napurejāte dve, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, namagge dve, navippayutte dve.

Navipākapaccayā (nakammapaccayasadisaṃ).

Najhānadukaṃ

22. Najhānapaccayā nahetuyā tīṇi, naadhipatiyā tīṇi, napacchājāte tīṇi, naāsevane tīṇi, namagge tīṇi…pe….

Chakkaṃ

Najhānapaccayā nahetupaccayā naadhipatipaccayā napacchājātapaccayā naāsevanapaccayā namagge tīṇi (saṃkhittaṃ).

Namaggadukaṃ

23. Namaggapaccayā nahetuyā tīṇi, naadhipatiyā tīṇi, napurejāte ekaṃ, napacchājāte tīṇi, naāsevane tīṇi, nakamme dve, navipāke dve, najhāne tīṇi, navippayutte ekaṃ.

Tikaṃ

Namaggapaccayā nahetupaccayā naadhipatiyā tīṇi, napurejāte ekaṃ, napacchājāte tīṇi, naāsevane tīṇi, nakamme dve, navipāke dve, najhāne tīṇi, navippayutte ekaṃ…pe….

Pañcakaṃ

Namaggapaccayā nahetupaccayā naadhipatipaccayā napurejātapaccayā napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, navipāke ekaṃ, navippayutte ekaṃ (saṃkhittaṃ).

Navippayuttadukaṃ

24. Navippayuttapaccayā nahetuyā ekaṃ, naadhipatiyā dve, napurejāte dve, napacchājāte dve, naāsevane dve, nakamme dve, navipāke dve, namagge ekaṃ.

Tikaṃ

Navippayuttapaccayā nahetupaccayā naadhipatiyā ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, navipāke ekaṃ, namagge ekaṃ…pe….

Navakaṃ

Navippayuttapaccayā nahetupaccayā naadhipatipaccayā napurejātapaccayā napacchājātapaccayā naāsevanapaccayā nakammapaccayā navipākapaccayā namagge ekaṃ (saṃkhittaṃ).

Paccanīyagaṇanā.

3. Paccayānulomapaccanīyaṃ

Hetudukaṃ

25. Hetupaccayā naadhipatiyā tīṇi, napurejāte dve, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, navippayutte dve.

Tikaṃ

Hetupaccayā ārammaṇapaccayā naadhipatiyā tīṇi, napurejāte dve, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, navippayutte dve.

(Yathā kusalattikaṃ, evaṃ gaṇetabbaṃ.)

Anulomapaccanīyaṃ.

4. Paccayapaccanīyānulomaṃ

Nahetudukaṃ

26. Nahetupaccayā ārammaṇe tīṇi, anantare tīṇi, samanantare tīṇi, sahajāte tīṇi, aññamaññe tīṇi, nissaye tīṇi, upanissaye tīṇi, purejāte tīṇi, āsevane dve, kamme tīṇi, vipāke tīṇi, āhāre tīṇi, indriye tīṇi, jhāne dve, magge ekaṃ, sampayutte tīṇi, vippayutte tīṇi, atthiyā tīṇi, natthiyā tīṇi , vigate tīṇi, avigate tīṇi.

Tikaṃ

Nahetupaccayā naadhipatipaccayā ārammaṇe tīṇi, anantare tīṇi, samanantare tīṇi, sahajāte tīṇi, aññamaññe tīṇi, nissaye tīṇi, upanissaye tīṇi, purejāte tīṇi, āsevane dve, kamme tīṇi, vipāke tīṇi, āhāre tīṇi, indriye tīṇi, jhāne dve, magge ekaṃ, sampayutte tīṇi, vippayutte tīṇi, atthiyā tīṇi, natthiyā tīṇi, vigate tīṇi, avigate tīṇi.

Catukkaṃ

Nahetupaccayā naadhipatipaccayā napurejātapaccayā ārammaṇe ekaṃ, anantare ekaṃ, samanantare ekaṃ, sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, upanissaye ekaṃ, āsevane ekaṃ, kamme ekaṃ, vipāke ekaṃ, āhāre ekaṃ, indriye ekaṃ, jhāne ekaṃ, magge ekaṃ, sampayutte ekaṃ, vippayutte ekaṃ, atthiyā ekaṃ, natthiyā ekaṃ, vigate ekaṃ, avigate ekaṃ…pe….

Sattakaṃ

Nahetupaccayā naadhipatipaccayā napurejātapaccayā napacchājātapaccayā naāsevanapaccayā nakammapaccayā ārammaṇe ekaṃ, anantare ekaṃ, samanantare ekaṃ, sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, upanissaye ekaṃ, āhāre ekaṃ, indriye ekaṃ, jhāne ekaṃ, sampayutte ekaṃ, atthiyā ekaṃ, natthiyā ekaṃ, vigate ekaṃ, avigate ekaṃ…pe….

Dasakaṃ

Nahetupaccayā naadhipatipaccayā…pe… nakammapaccayā navipākapaccayā namaggapaccayā navippayuttapaccayā ārammaṇe ekaṃ, anantare ekaṃ, samanantare ekaṃ, sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, upanissaye ekaṃ, āhāre ekaṃ, indriye ekaṃ, jhāne ekaṃ, sampayutte ekaṃ, atthiyā ekaṃ, natthiyā ekaṃ, vigate ekaṃ, avigate ekaṃ (saṃkhittaṃ).

Nahetumūlakaṃ.

Naadhipatidukaṃ

27. Naadhipatipaccayā hetuyā tīṇi…pe… avigate tīṇi (saṃkhittaṃ).

Napurejātadukaṃ

28. Napurejātapaccayā hetuyā dve…pe… avigate dve (saṃkhittaṃ).

Napacchājātādidukāni

29. Napacchājātapaccayā… naāsevanapaccayā… nakammapaccayā… navipākapaccayā hetuyā tīṇi…pe… avigate tīṇi (saṃkhittaṃ).

Najhānadukaṃ

30. Najhānapaccayā ārammaṇe tīṇi, anantare tīṇi, samanantare tīṇi, sahajāte tīṇi, aññamaññe tīṇi, nissaye tīṇi, upanissaye tīṇi, purejāte tīṇi, kamme tīṇi, vipāke tīṇi, āhāre tīṇi, indriye tīṇi, sampayutte tīṇi, vippayutte tīṇi, atthiyā tīṇi, natthiyā tīṇi, vigate tīṇi, avigate tīṇi (saṃkhittaṃ).

Namaggadukaṃ

31. Namaggapaccayā ārammaṇe tīṇi, anantare tīṇi, samanantare tīṇi…pe… āsevane ekaṃ, kamme tīṇi…pe… jhāne dve…pe… avigate tīṇi (saṃkhittaṃ).

Navippayuttadukaṃ

32. Navippayuttapaccayā hetuyā dve, ārammaṇe dve, adhipatiyā dve, anantare dve, samanantare dve, sahajāte dve, aññamaññe dve, nissaye dve, upanissaye dve, āsevane dve, kamme dve, vipāke dve, āhāre dve, indriye dve, jhāne dve, magge dve, sampayutte dve, atthiyā dve, natthiyā dve, vigate dve, avigate dve.

Tikaṃ

Navippayuttapaccayā nahetupaccayā ārammaṇe ekaṃ, anantare ekaṃ, samanantare ekaṃ, sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, upanissaye ekaṃ, āsevane ekaṃ, kamme ekaṃ, āhāre ekaṃ, indriye ekaṃ, jhāne ekaṃ, magge ekaṃ, sampayutte ekaṃ, atthiyā ekaṃ, natthiyā ekaṃ, vigate ekaṃ, avigate ekaṃ…pe….

Dasakaṃ

Navippayuttapaccayā nahetupaccayā naadhipatipaccayā napurejātapaccayā napacchājātapaccayā naāsevanapaccayā nakammapaccayā navipākapaccayā namaggapaccayā ārammaṇe ekaṃ, anantare ekaṃ, samanantare ekaṃ, sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, upanissaye ekaṃ, āhāre ekaṃ, indriye ekaṃ, jhāne ekaṃ, sampayutte ekaṃ, atthiyā ekaṃ, natthiyā ekaṃ, vigate ekaṃ, avigate ekaṃ.

Paccanīyānulomaṃ.

Paṭiccavāro.

2. Sahajātavāro

33. Sukhāya vedanāya sampayuttaṃ dhammaṃ sahajāto…pe….

3. Paccayavāro

34. Sukhāya vedanāya sampayuttaṃ dhammaṃ paccayā…pe….

4. Nissayavāro

35. Sukhāya vedanāya sampayuttaṃ dhammaṃ nissāya…pe….

5. Saṃsaṭṭhavāro

36. Sukhāya vedanāya sampayuttaṃ dhammaṃ saṃsaṭṭho…pe….

6. Sampayuttavāro

37. Sukhāya vedanāya sampayuttaṃ dhammaṃ sampayutto sukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā – sukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ sampayuttā dve khandhā, dve khandhe sampayutto eko khandho (saṃkhittaṃ).

Sampayuttavāro.

7. Pañhāvāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

38. Sukhāya vedanāya sampayutto dhammo sukhāya vedanāya sampayuttassa dhammassa hetupaccayena paccayo – sukhāya vedanāya sampayuttā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe sukhāya vedanāya sampayuttā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. (1)

Dukkhāya vedanāya sampayutto dhammo dukkhāya vedanāya sampayuttassa dhammassa hetupaccayena paccayo – dukkhāya vedanāya sampayuttā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. (1)

Adukkhamasukhāya vedanāya sampayutto dhammo adukkhamasukhāya vedanāya sampayuttassa dhammassa hetupaccayena paccayo – adukkhamasukhāya vedanāya sampayuttā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe adukkhamasukhāya vedanāya sampayuttā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. (1)

Ārammaṇapaccayo

39. Sukhāya vedanāya sampayutto dhammo sukhāya vedanāya sampayuttassa dhammassa ārammaṇapaccayena paccayo – sukhāya vedanāya sampayuttena cittena dānaṃ datvā, sīlaṃ samādiyitvā, uposathakammaṃ katvā sukhāya vedanāya sampayuttena cittena paccavekkhati. Sukhāya vedanāya sampayuttā jhānā vuṭṭhahitvā, maggā vuṭṭhahitvā, phalā vuṭṭhahitvā sukhāya vedanāya sampayuttena cittena paccavekkhati. Ariyā sukhāya vedanāya sampayuttena cittena sukhāya vedanāya sampayutte pahīne kilese paccavekkhanti, vikkhambhite kilese paccavekkhanti , pubbe samudāciṇṇe kilese jānanti. Sukhāya vedanāya sampayutte khandhe sukhāya vedanāya sampayuttena cittena aniccato dukkhato anattato vipassati, assādeti abhinandati; taṃ ārabbha sukhāya vedanāya sampayutto rāgo uppajjati, diṭṭhi uppajjati; sukhāya vedanāya sampayutte khandhe ārabbha sukhāya vedanāya sampayuttā khandhā uppajjanti. (1)

Sukhāya vedanāya sampayutto dhammo dukkhāya vedanāya sampayuttassa dhammassa ārammaṇapaccayena paccayo – sukhāya vedanāya sampayuttena cittena dānaṃ datvā, sīlaṃ samādiyitvā, uposathakammaṃ katvā vippaṭisārissa domanassaṃ uppajjati. Sukhāya vedanāya sampayutte jhāne parihīne vippaṭisārissa domanassaṃ uppajjati. Sukhāya vedanāya sampayutte khandhe ārabbha dukkhāya vedanāya sampayuttā khandhā uppajjanti. (2)

Sukhāya vedanāya sampayutto dhammo adukkhamasukhāya vedanāya sampayuttassa dhammassa ārammaṇapaccayena paccayo – sukhāya vedanāya sampayuttena cittena dānaṃ datvā, sīlaṃ samādiyitvā, uposathakammaṃ katvā adukkhamasukhāya vedanāya sampayuttena cittena paccavekkhati. Sukhāya vedanāya sampayuttā jhānā vuṭṭhahitvā, maggā vuṭṭhahitvā, phalā vuṭṭhahitvā adukkhamasukhāya vedanāya sampayuttena cittena paccavekkhati. Ariyā adukkhamasukhāya vedanāya sampayuttena cittena sukhāya vedanāya sampayutte pahīne kilese paccavekkhanti, vikkhambhite kilese paccavekkhanti, pubbe samudāciṇṇe kilese jānanti. Sukhāya vedanāya sampayutte khandhe adukkhamasukhāya vedanāya sampayuttena cittena aniccato dukkhato anattato vipassati, assādeti abhinandati; taṃ ārabbha adukkhamasukhāya vedanāya sampayutto rāgo uppajjati, diṭṭhi uppajjati, vicikicchā uppajjati, uddhaccaṃ uppajjati, cetopariyañāṇena sukhāya vedanāya sampayuttacittasamaṅgissa cittaṃ jānāti. Sukhāya vedanāya sampayuttā khandhā cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo . Sukhāya vedanāya sampayutte khandhe ārabbha adukkhamasukhāya vedanāya sampayuttā khandhā uppajjanti. (3)

40. Dukkhāya vedanāya sampayutto dhammo dukkhāya vedanāya sampayuttassa dhammassa ārammaṇapaccayena paccayo – dosaṃ ārabbha doso uppajjati, moho uppajjati; dukkhāya vedanāya sampayuttaṃ mohaṃ ārabbha moho uppajjati, doso uppajjati; dukkhasahagataṃ kāyaviññāṇaṃ ārabbha doso uppajjati, moho uppajjati; dukkhāya vedanāya sampayutte khandhe ārabbha dukkhāya vedanāya sampayuttā khandhā uppajjanti. (1)

Dukkhāya vedanāya sampayutto dhammo sukhāya vedanāya sampayuttassa dhammassa ārammaṇapaccayena paccayo – ariyā sukhāya vedanāya sampayuttena cittena dukkhāya vedanāya sampayutte pahīne kilese paccavekkhanti, vikkhambhite kilese paccavekkhanti, pubbe samudāciṇṇe kilese jānanti. Dukkhāya vedanāya sampayutte khandhe sukhāya vedanāya sampayuttena cittena aniccato dukkhato anattato vipassati; dukkhāya vedanāya sampayutte khandhe ārabbha sukhāya vedanāya sampayuttā khandhā uppajjanti. (2)

Dukkhāya vedanāya sampayutto dhammo adukkhamasukhāya vedanāya sampayuttassa dhammassa ārammaṇapaccayena paccayo – ariyā adukkhamasukhāya vedanāya sampayuttena cittena dukkhāya vedanāya sampayutte pahīne kilese paccavekkhanti, vikkhambhite kilese paccavekkhanti, pubbe samudāciṇṇe kilese jānanti. Dukkhāya vedanāya sampayutte khandhe adukkhamasukhāya vedanāya sampayuttena cittena aniccato dukkhato anattato vipassati; cetopariyañāṇena dukkhāya vedanāya sampayuttacittasamaṅgissa cittaṃ jānanti. Dukkhāya vedanāya sampayuttā khandhā cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo – dukkhāya vedanāya sampayutte khandhe ārabbha adukkhamasukhāya vedanāya sampayuttā khandhā uppajjanti. (3)

41. Adukkhamasukhāya vedanāya sampayutto dhammo adukkhamasukhāya vedanāya sampayuttassa dhammassa ārammaṇapaccayena paccayo – adukkhamasukhāya vedanāya sampayuttena cittena dānaṃ datvā, sīlaṃ samādiyitvā, uposathakammaṃ katvā adukkhamasukhāya vedanāya sampayuttena cittena paccavekkhati. Adukkhamasukhāya vedanāya sampayuttā jhānā vuṭṭhahitvā, maggā vuṭṭhahitvā, phalā vuṭṭhahitvā adukkhamasukhāya vedanāya sampayuttena cittena paccavekkhati; ariyā adukkhamasukhāya vedanāya sampayuttena cittena adukkhamasukhāya vedanāya sampayutte pahīne kilese paccavekkhanti, vikkhambhite kilese paccavekkhanti, pubbe samudāciṇṇe kilese jānanti. Adukkhamasukhāya vedanāya sampayutte khandhe adukkhamasukhāya vedanāya sampayuttena cittena aniccato dukkhato anattato vipassati, assādeti abhinandati; taṃ ārabbha adukkhamasukhāya vedanāya sampayutto rāgo uppajjati, diṭṭhi uppajjati, vicikicchā uppajjati, uddhaccaṃ uppajjati; cetopariyañāṇena adukkhamasukhāya vedanāya sampayuttacittasamaṅgissa cittaṃ jānanti. Ākāsānañcāyatanaṃ viññāṇañcāyatanassa ārammaṇapaccayena paccayo. Ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa ārammaṇapaccayena paccayo. Adukkhamasukhāya vedanāya sampayuttā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo. Adukkhamasukhāya vedanāya sampayutte khandhe ārabbha adukkhamasukhāya vedanāya sampayuttā khandhā uppajjanti. (1)

Adukkhamasukhāya vedanāya sampayutto dhammo sukhāya vedanāya sampayuttassa dhammassa ārammaṇapaccayena paccayo – adukkhamasukhāya vedanāya sampayuttena cittena dānaṃ datvā, sīlaṃ samādiyitvā, uposathakammaṃ katvā sukhāya vedanāya sampayuttena cittena paccavekkhati. Adukkhamasukhāya vedanāya sampayuttā jhānā vuṭṭhahitvā, maggā vuṭṭhahitvā, phalā vuṭṭhahitvā sukhāya vedanāya sampayuttena cittena paccavekkhati. Ariyā sukhāya vedanāya sampayuttena cittena adukkhamasukhāya vedanāya sampayutte pahīne kilese paccavekkhanti , vikkhambhite kilese paccavekkhanti, pubbe samudāciṇṇe kilese jānanti. Adukkhamasukhāya vedanāya sampayutte khandhe sukhāya vedanāya sampayuttena cittena aniccato dukkhato anattato vipassati, assādeti abhinandati; taṃ ārabbha sukhāya vedanāya sampayutto rāgo uppajjati, diṭṭhi uppajjati; adukkhamasukhāya vedanāya sampayutte khandhe ārabbha sukhāya vedanāya sampayuttā khandhā uppajjanti. (2)

Adukkhamasukhāya vedanāya sampayutto dhammo dukkhāya vedanāya sampayuttassa dhammassa ārammaṇapaccayena paccayo – adukkhamasukhāya vedanāya sampayuttena cittena dānaṃ datvā, sīlaṃ samādiyitvā, uposathakammaṃ katvā vippaṭisārissa domanassaṃ uppajjati, adukkhamasukhāya vedanāya sampayutte jhāne parihīne vippaṭisārissa domanassaṃ uppajjati, adukkhamasukhāya vedanāya sampayutte khandhe ārabbha dukkhāya vedanāya sampayuttā khandhā uppajjanti. (3)

Adhipatipaccayo

42. Sukhāya vedanāya sampayutto dhammo sukhāya vedanāya sampayuttassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati.

Ārammaṇādhipati – sukhāya vedanāya sampayuttena cittena dānaṃ datvā, sīlaṃ samādiyitvā, uposathakammaṃ katvā sukhāya vedanāya sampayuttena cittena taṃ garuṃ katvā paccavekkhati. Sukhāya vedanāya sampayuttā jhānā vuṭṭhahitvā, maggā vuṭṭhahitvā, phalā vuṭṭhahitvā sukhāya vedanāya sampayuttena cittena taṃ garuṃ katvā paccavekkhati. Sukhāya vedanāya sampayutte khandhe sukhāya vedanāya sampayuttena cittena garuṃ katvā assādeti abhinandati; taṃ garuṃ katvā sukhāya vedanāya sampayutto rāgo uppajjati, diṭṭhi uppajjati.

Sahajātādhipati – sukhāya vedanāya sampayuttādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. (1)

Sukhāya vedanāya sampayutto dhammo adukkhamasukhāya vedanāya sampayuttassa dhammassa adhipatipaccayena paccayo.

Ārammaṇādhipati – sukhāya vedanāya sampayuttena cittena dānaṃ datvā, sīlaṃ samādiyitvā, uposathakammaṃ katvā adukkhamasukhāya vedanāya sampayuttena cittena taṃ garuṃ katvā paccavekkhati. Sukhāya vedanāya sampayuttā jhānā vuṭṭhahitvā, maggā vuṭṭhahitvā, phalā vuṭṭhahitvā adukkhamasukhāya vedanāya sampayuttena cittena taṃ garuṃ katvā paccavekkhati. Sukhāya vedanāya sampayutte khandhe adukkhamasukhāya vedanāya sampayuttena cittena garuṃ katvā assādeti abhinandati; taṃ garuṃ katvā adukkhamasukhāya vedanāya sampayutto rāgo uppajjati, diṭṭhi uppajjati. (2)

43. Dukkhāya vedanāya sampayutto dhammo dukkhāya vedanāya sampayuttassa dhammassa adhipatipaccayena paccayo.

Sahajātādhipati – dukkhāya vedanāya sampayuttādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. (1)

44. Adukkhamasukhāya vedanāya sampayutto dhammo adukkhamasukhāya vedanāya sampayuttassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati.

Ārammaṇādhipati – adukkhamasukhāya vedanāya sampayuttena cittena dānaṃ datvā, sīlaṃ samādiyitvā, uposathakammaṃ katvā adukkhamasukhāya vedanāya sampayuttena cittena taṃ garuṃ katvā paccavekkhati. Adukkhamasukhāya vedanāya sampayuttā jhānā vuṭṭhahitvā, maggā vuṭṭhahitvā, phalā vuṭṭhahitvā adukkhamasukhāya vedanāya sampayuttena cittena taṃ garuṃ katvā paccavekkhati. Adukkhamasukhāya vedanāya sampayutte khandhe adukkhamasukhāya vedanāya sampayuttena cittena garuṃ katvā assādeti abhinandati; taṃ garuṃ katvā adukkhamasukhāya vedanāya sampayutto rāgo uppajjati, diṭṭhi uppajjati.

Sahajātādhipati – adukkhamasukhāya vedanāya sampayuttādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. (1)

Adukkhamasukhāya vedanāya sampayutto dhammo sukhāya vedanāya sampayuttassa dhammassa adhipatipaccayena paccayo.

Ārammaṇādhipati – adukkhamasukhāya vedanāya sampayuttena cittena dānaṃ datvā, sīlaṃ samādiyitvā, uposathakammaṃ katvā sukhāya vedanāya sampayuttena cittena taṃ garuṃ katvā paccavekkhati. Adukkhamasukhāya vedanāya sampayuttā jhānā vuṭṭhahitvā, maggā vuṭṭhahitvā, phalā vuṭṭhahitvā sukhāya vedanāya sampayuttena cittena taṃ garuṃ katvā paccavekkhati. Adukkhamasukhāya vedanāya sampayutte khandhe sukhāya vedanāya sampayuttena cittena garuṃ katvā assādeti abhinandati; taṃ garuṃ katvā sukhāya vedanāya sampayutto rāgo uppajjati, diṭṭhi uppajjati. (2)

Anantarapaccayo

45. Sukhāya vedanāya sampayutto dhammo sukhāya vedanāya sampayuttassa dhammassa anantarapaccayena paccayo – purimā purimā sukhāya vedanāya sampayuttā khandhā pacchimānaṃ pacchimānaṃ sukhāya vedanāya sampayuttakānaṃ khandhānaṃ anantarapaccayena paccayo. Sukhāya vedanāya sampayuttaṃ anulomaṃ sukhāya vedanāya sampayuttassa gotrabhussa anantarapaccayena paccayo, anulomaṃ vodānassa… gotrabhu maggassa… vodānaṃ maggassa… maggo phalassa… phalaṃ phalassa… anulomaṃ sukhāya vedanāya sampayuttāya phalasamāpattiyā anantarapaccayena paccayo. Sukhāya vedanāya sampayuttā khandhā sukhāya vedanāya sampayuttassa vuṭṭhānassa anantarapaccayena paccayo. (1)

Sukhāya vedanāya sampayutto dhammo adukkhamasukhāya vedanāya sampayuttassa dhammassa anantarapaccayena paccayo – sukhāya vedanāya sampayuttaṃ cuticittaṃ adukkhamasukhāya vedanāya sampayuttassa upapatticittassa anantarapaccayena paccayo. Sukhāya vedanāya sampayuttaṃ bhavaṅgaṃ āvajjanāya anantarapaccayena paccayo. Sukhasahagataṃ kāyaviññāṇaṃ vipākamanodhātuyā anantarapaccayena paccayo. Sukhāya vedanāya sampayuttā vipākamanoviññāṇadhātu kiriyamanoviññāṇadhātuyā anantarapaccayena paccayo. Sukhāya vedanāya sampayuttaṃ bhavaṅgaṃ adukkhamasukhāya vedanāya sampayuttassa bhavaṅgassa anantarapaccayena paccayo. Sukhāya vedanāya sampayuttaṃ kusalākusalaṃ adukkhamasukhāya vedanāya sampayuttassa vuṭṭhānassa… kiriyaṃ vuṭṭhānassa… phalaṃ vuṭṭhānassa anantarapaccayena paccayo. (2)

46. Dukkhāya vedanāya sampayutto dhammo dukkhāya vedanāya sampayuttassa dhammassa anantarapaccayena paccayo – purimā purimā dukkhāya vedanāya sampayuttā khandhā pacchimānaṃ pacchimānaṃ dukkhāya vedanāya sampayuttakānaṃ khandhānaṃ anantarapaccayena paccayo. (1)

Dukkhāya vedanāya sampayutto dhammo adukkhamasukhāya vedanāya sampayuttassa dhammassa anantarapaccayena paccayo – dukkhasahagataṃ kāyaviññāṇaṃ vipākamanodhātuyā anantarapaccayena paccayo. Dukkhāya vedanāya sampayuttā khandhā adukkhamasukhāya vedanāya sampayuttassa vuṭṭhānassa anantarapaccayena paccayo. (2)

47. Adukkhamasukhāya vedanāya sampayutto dhammo adukkhamasukhāya vedanāya sampayuttassa dhammassa anantarapaccayena paccayo – purimā purimā adukkhamasukhāya vedanāya sampayuttā khandhā pacchimānaṃ pacchimānaṃ adukkhamasukhāya vedanāya sampayuttakānaṃ khandhānaṃ anantarapaccayena paccayo . Adukkhamasukhāya vedanāya sampayuttaṃ anulomaṃ adukkhamasukhāya vedanāya sampayuttassa gotrabhussa anantarapaccayena paccayo. Anulomaṃ vodānassa… gotrabhu maggassa… vodānaṃ maggassa… maggo phalassa… phalaṃ phalassa… anulomaṃ phalasamāpattiyā… nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanaṃ adukkhamasukhāya vedanāya sampayuttāya phalasamāpattiyā anantarapaccayena paccayo. Adukkhamasukhāya vedanāya sampayuttā khandhā adukkhamasukhāya vedanāya sampayuttassa vuṭṭhānassa anantarapaccayena paccayo. (1)

Adukkhamasukhāya vedanāya sampayutto dhammo sukhāya vedanāya sampayuttassa dhammassa anantarapaccayena paccayo – adukkhamasukhāya vedanāya sampayuttaṃ cuticittaṃ sukhāya vedanāya sampayuttassa upapatticittassa anantarapaccayena paccayo. Āvajjanā sukhāya vedanāya sampayuttakānaṃ khandhānaṃ anantarapaccayena paccayo. Vipākamanodhātu sukhāya vedanāya sampayuttāya vipākamanoviññāṇadhātuyā anantarapaccayena paccayo. Adukkhamasukhāya vedanāya sampayuttaṃ bhavaṅgaṃ sukhāya vedanāya sampayuttassa bhavaṅgassa anantarapaccayena paccayo. Adukkhamasukhāya vedanāya sampayuttaṃ kusalākusalaṃ sukhāya vedanāya sampayuttassa vuṭṭhānassa… kiriyaṃ vuṭṭhānassa… phalaṃ vuṭṭhānassa… nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanaṃ sukhāya vedanāya sampayuttāya phalasamāpattiyā anantarapaccayena paccayo. (2)

Adukkhamasukhāya vedanāya sampayutto dhammo dukkhāya vedanāya sampayuttassa dhammassa anantarapaccayena paccayo – āvajjanā dukkhāya vedanāya sampayuttakānaṃ khandhānaṃ anantarapaccayena paccayo. (3)

Samanantarapaccayo

48. Sukhāya vedanāya sampayutto dhammo sukhāya vedanāya sampayuttassa dhammassa samanantarapaccayena paccayo (anantarapaccayasadisaṃ).

Sahajātapaccayo

49. Sukhāya vedanāya sampayutto dhammo sukhāya vedanāya sampayuttassa dhammassa sahajātapaccayena paccayo – sukhāya vedanāya sampayutto eko khandho dvinnaṃ khandhānaṃ sahajātapaccayena paccayo. Dve khandhā ekassa khandhassa sahajātapaccayena paccayo. Paṭisandhikkhaṇe sukhāya vedanāya sampayutto eko khandho dvinnaṃ khandhānaṃ sahajātapaccayena paccayo. Dve khandhā ekassa khandhassa sahajātapaccayena paccayo. (1)

50. Dukkhāya vedanāya sampayutto dhammo dukkhāya vedanāya sampayuttassa dhammassa sahajātapaccayena paccayo – dukkhāya vedanāya sampayutto eko khandho dvinnaṃ khandhānaṃ sahajātapaccayena paccayo. Dve khandhā ekassa khandhassa sahajātapaccayena paccayo. (Dukkhāya vedanāya sampayuttapaṭisandhi na labbhati.) (1)

51. Adukkhamasukhāya vedanāya sampayutto dhammo adukkhamasukhāya vedanāya sampayuttassa dhammassa sahajātapaccayena paccayo – adukkhamasukhāya vedanāya sampayutto eko khandho dvinnaṃ khandhānaṃ sahajātapaccayena paccayo. Dve khandhā ekassa khandhassa sahajātapaccayena paccayo. Paṭisandhikkhaṇe adukkhamasukhāya vedanāya sampayutto eko khandho dvinnaṃ khandhānaṃ sahajātapaccayena paccayo. Dve khandhā ekassa khandhassa sahajātapaccayena paccayo. (1)

Aññamañña-nissayapaccayā

52. Sukhāya vedanāya sampayutto dhammo sukhāya vedanāya sampayuttassa dhammassa aññamaññapaccayena paccayo… nissayapaccayena paccayo (aññamaññampi nissayampi sahajātapaccayasadisaṃ).

Upanissayapaccayo

53. Sukhāya vedanāya sampayutto dhammo sukhāya vedanāya sampayuttassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe….

Pakatūpanissayo – sukhāya vedanāya sampayuttaṃ saddhaṃ upanissāya sukhāya vedanāya sampayuttena cittena dānaṃ deti, sīlaṃ samādiyati, uposathakammaṃ karoti, sukhāya vedanāya sampayuttaṃ jhānaṃ uppādeti, vipassanaṃ uppādeti, maggaṃ uppādeti, samāpattiṃ uppādeti, mānaṃ jappeti, diṭṭhiṃ gaṇhāti. Sukhāya vedanāya sampayuttaṃ sīlaṃ… sutaṃ… cāgaṃ… paññaṃ… rāgaṃ… mohaṃ… mānaṃ… diṭṭhiṃ… patthanaṃ… sukhasahagataṃ kāyaviññāṇaṃ upanissāya sukhāya vedanāya sampayuttena cittena dānaṃ deti…pe… samāpattiṃ uppādeti (saddhāpañcamakesu ‘‘mānaṃ jappeti, diṭṭhiṃ gaṇhātī’’ti kātabbaṃ, avasesesu na kātabbaṃ). Sukhāya vedanāya sampayuttena cittena adinnaṃ ādiyati, musā bhaṇati, pisuṇaṃ bhaṇati, samphaṃ palapati, sandhiṃ chindati, nillopaṃ harati, ekāgārikaṃ karoti, paripanthe tiṭṭhati, paradāraṃ gacchati, gāmaghātaṃ karoti, nigamaghātaṃ karoti. Sukhāya vedanāya sampayuttā saddhā… sīlaṃ… sutaṃ… cāgo… paññā… rāgo… moho… māno… diṭṭhi… patthanā… sukhasahagataṃ kāyaviññāṇaṃ sukhāya vedanāya sampayuttāya saddhāya… sīlassa… sutassa… cāgassa… paññāya… rāgassa… mohassa… mānassa… diṭṭhiyā… patthanāya… sukhasahagatassa kāyaviññāṇassa… sukhāya vedanāya sampayuttakānaṃ khandhānaṃ upanissayapaccayena paccayo. (1)

Sukhāya vedanāya sampayutto dhammo dukkhāya vedanāya sampayuttassa dhammassa upanissayapaccayena paccayo.

Pakatūpanissayo – sukhāya vedanāya sampayuttaṃ saddhaṃ upanissāya attānaṃ ātāpeti paritāpeti, pariyiṭṭhimūlakaṃ dukkhaṃ paccanubhoti. Sukhāya vedanāya sampayuttaṃ sīlaṃ… sutaṃ… cāgaṃ… paññaṃ upanissāya attānaṃ ātāpeti paritāpeti, pariyiṭṭhimūlakaṃ dukkhaṃ paccanubhoti. Sukhāya vedanāya sampayuttaṃ rāgaṃ… mohaṃ… mānaṃ… diṭṭhiṃ… patthanaṃ… sukhasahagataṃ kāyaviññāṇaṃ upanissāya pāṇaṃ hanati. Dukkhāya vedanāya sampayuttena cittena adinnaṃ ādiyati, musā bhaṇati , pisuṇaṃ bhaṇati, pharusaṃ bhaṇati, samphaṃ palapati, sandhiṃ chindati, nillopaṃ harati, ekāgārikaṃ karoti, paripanthe tiṭṭhati, paradāraṃ gacchati, gāmaghātaṃ karoti, nigamaghātaṃ karoti, mātaraṃ jīvitā voropeti, pitaraṃ jīvitā voropeti, arahantaṃ jīvitā voropeti, duṭṭhena cittena tathāgatassa lohitaṃ uppādeti, saṅghaṃ bhindati. Sukhāya vedanāya sampayuttā saddhā… sīlaṃ… sutaṃ… cāgo… paññā… rāgo… moho… māno… diṭṭhi… patthanā… sukhasahagataṃ kāyaviññāṇaṃ dosassa… mohassa… dukkhasahagatassa kāyaviññāṇassa… dukkhāya vedanāya sampayuttakānaṃ khandhānaṃ upanissayapaccayena paccayo. (2)

Sukhāya vedanāya sampayutto dhammo adukkhamasukhāya vedanāya sampayuttassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe….

Pakatūpanissayo – sukhāya vedanāya sampayuttaṃ saddhaṃ upanissāya adukkhamasukhāya vedanāya sampayuttena cittena dānaṃ deti, sīlaṃ samādiyati, uposathakammaṃ karoti, adukkhamasukhāya vedanāya sampayuttaṃ jhānaṃ uppādeti, vipassanaṃ uppādeti, maggaṃ uppādeti, abhiññaṃ uppādeti, samāpattiṃ uppādeti, mānaṃ jappeti, diṭṭhiṃ gaṇhāti. Sukhāya vedanāya sampayuttaṃ sīlaṃ… sutaṃ… cāgaṃ… paññaṃ… rāgaṃ… mohaṃ… mānaṃ… diṭṭhiṃ… patthanaṃ… sukhasahagataṃ kāyaviññāṇaṃ upanissāya adukkhamasukhāya vedanāya sampayuttena cittena dānaṃ deti…pe… samāpattiṃ uppādeti. Adukkhamasukhāya vedanāya sampayuttena cittena adinnaṃ ādiyati , musā bhaṇati, pisuṇaṃ bhaṇati, samphaṃ palapati [pharusaṃ bhaṇati, samphaṃ palapati (sī. syā.)], sandhiṃ chindati, nillopaṃ harati, ekāgārikaṃ karoti, paripanthe tiṭṭhati, paradāraṃ gacchati, gāmaghātaṃ karoti, nigamaghātaṃ karoti. Sukhāya vedanāya sampayuttā saddhā… sīlaṃ… sutaṃ… cāgo… paññā… rāgo… moho… māno… diṭṭhi… patthanā… sukhasahagataṃ kāyaviññāṇaṃ adukkhamasukhāya vedanāya sampayuttāya saddhāya… sīlassa… sutassa… cāgassa… paññāya… rāgassa… mohassa… mānassa… diṭṭhiyā… patthanāya… adukkhamasukhāya vedanāya sampayuttakānaṃ khandhānaṃ upanissayapaccayena paccayo. (3)

54. Dukkhāya vedanāya sampayutto dhammo dukkhāya vedanāya sampayuttassa dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe….

Pakatūpanissayo – dosaṃ upanissāya pāṇaṃ hanati, dukkhāya vedanāya sampayuttena cittena adinnaṃ ādiyati…pe… saṅghaṃ bhindati. Mohaṃ, dukkhasahagataṃ kāyaviññāṇaṃ upanissāya pāṇaṃ hanati, dukkhāya vedanāya sampayuttena cittena adinnaṃ ādiyati…pe… saṅghaṃ bhindati. Doso… moho… dukkhasahagataṃ kāyaviññāṇaṃ dosassa… mohassa… dukkhasahagatassa kāyaviññāṇassa… dukkhāya vedanāya sampayuttakānaṃ khandhānaṃ upanissayapaccayena paccayo. (1)

Dukkhāya vedanāya sampayutto dhammo sukhāya vedanāya sampayuttassa dhammassa upanissayapaccayena paccayo.

Pakatūpanissayo – dosaṃ upanissāya sukhāya vedanāya sampayuttena cittena dānaṃ deti…pe… samāpattiṃ uppādeti. Sukhāya vedanāya sampayuttena cittena adinnaṃ ādiyati…pe… nigamaghātaṃ karoti. Mohaṃ, dukkhasahagataṃ kāyaviññāṇaṃ upanissāya sukhāya vedanāya sampayuttena cittena dānaṃ deti…pe… nigamaghātaṃ karoti. Doso… moho… dukkhasahagataṃ kāyaviññāṇaṃ sukhāya vedanāya sampayuttāya saddhāya…pe… sukhasahagatassa kāyaviññāṇassa sukhāya vedanāya sampayuttakānaṃ khandhānaṃ upanissayapaccayena paccayo. (2)

Dukkhāya vedanāya sampayutto dhammo adukkhamasukhāya vedanāya sampayuttassa dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe….

Pakatūpanissayo – dosaṃ upanissāya adukkhamasukhāya vedanāya sampayuttena cittena dānaṃ deti…pe… nigamaghātaṃ karoti. Mohaṃ, dukkhasahagataṃ kāyaviññāṇaṃ upanissāya adukkhamasukhāya vedanāya sampayuttena cittena dānaṃ deti…pe… nigamaghātaṃ karoti. Doso… moho… dukkhasahagataṃ kāyaviññāṇaṃ adukkhamasukhāya vedanāya sampayuttāya saddhāya…pe… patthanāya… adukkhamasukhāya vedanāya sampayuttakānaṃ khandhānaṃ upanissayapaccayena paccayo. (3)

55. Adukkhamasukhāya vedanāya sampayutto dhammo adukkhamasukhāya vedanāya sampayuttassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayoanantarūpanissayo, pakatūpanissayo…pe….

Pakatūpanissayo – adukkhamasukhāya vedanāya sampayuttaṃ saddhaṃ upanissāya adukkhamasukhāya vedanāya sampayuttena cittena dānaṃ deti…pe… diṭṭhiṃ gaṇhāti. Adukkhamasukhāya vedanāya sampayuttaṃ sīlaṃ… sutaṃ… cāgaṃ… paññaṃ… rāgaṃ… mohaṃ… mānaṃ… diṭṭhiṃ… patthanaṃ upanissāya adukkhamasukhāya vedanāya sampayuttena cittena dānaṃ deti…pe… samāpattiṃ uppādeti. Adukkhamasukhāya vedanāya sampayuttena cittena adinnaṃ ādiyati…pe… nigamaghātaṃ karoti. Adukkhamasukhāya vedanāya sampayuttā saddhā… sīlaṃ… sutaṃ… cāgo… paññā… rāgo… moho… māno… diṭṭhi… patthanā… adukkhamasukhāya vedanāya sampayuttāya saddhāya…pe… patthanāya adukkhamasukhāya vedanāya sampayuttakānaṃ khandhānaṃ upanissayapaccayena paccayo. (1)

Adukkhamasukhāya vedanāya sampayutto dhammo sukhāya vedanāya sampayuttassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe….

Pakatūpanissayo – adukkhamasukhāya vedanāya sampayuttaṃ saddhaṃ upanissāya sukhāya vedanāya sampayuttena cittena dānaṃ deti…pe… diṭṭhiṃ gaṇhāti. Adukkhamasukhāya vedanāya sampayuttaṃ sīlaṃ…pe… patthanaṃ upanissāya sukhāya vedanāya sampayuttena cittena dānaṃ deti…pe… samāpattiṃ uppādeti. Sukhāya vedanāya sampayuttena cittena adinnaṃ ādiyati…pe… nigamaghātaṃ karoti. Adukkhamasukhāya vedanāya sampayuttā saddhā…pe… patthanā sukhāya vedanāya sampayuttāya saddhāya…pe… patthanāya… sukhasahagatassa kāyaviññāṇassa sukhāya vedanāya sampayuttakānaṃ khandhānaṃ upanissayapaccayena paccayo. (2)

Adukkhamasukhāya vedanāya sampayutto dhammo dukkhāya vedanāya sampayuttassa dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe….

Pakatūpanissayo – adukkhamasukhāya vedanāya sampayuttaṃ saddhaṃ upanissāya attānaṃ ātāpeti paritāpeti, pariyiṭṭhimūlakaṃ dukkhaṃ paccanubhoti. Adukkhamasukhāya vedanāya sampayuttaṃ sīlaṃ…pe… patthanaṃ upanissāya pāṇaṃ hanati. Dukkhāya vedanāya sampayuttena cittena adinnaṃ ādiyati…pe… saṅghaṃ bhindati. Adukkhamasukhāya vedanāya sampayuttā saddhā…pe… patthanā… dosassa… mohassa… dukkhasahagatassa kāyaviññāṇassa… dukkhāya vedanāya sampayuttakānaṃ khandhānaṃ upanissayapaccayena paccayo. (3)

Āsevanapaccayo

56. Sukhāya vedanāya sampayutto dhammo sukhāya vedanāya sampayuttassa dhammassa āsevanapaccayena paccayo – purimā purimā sukhāya vedanāya sampayuttā khandhā pacchimānaṃ pacchimānaṃ sukhāya vedanāya sampayuttakānaṃ khandhānaṃ āsevanapaccayena paccayo. Sukhāya vedanāya sampayuttaṃ anulomaṃ gotrabhussa… anulomaṃ vodānassa… gotrabhu maggassa… vodānaṃ maggassa āsevanapaccayena paccayo. (1)

Dukkhāya vedanāya sampayutto dhammo dukkhāya vedanāya sampayuttassa dhammassa āsevanapaccayena paccayo – purimā purimā dukkhāya vedanāya sampayuttā khandhā pacchimānaṃ pacchimānaṃ dukkhāya vedanāya sampayuttakānaṃ khandhānaṃ āsevanapaccayena paccayo. (1)

Adukkhamasukhāya vedanāya sampayutto dhammo adukkhamasukhāya vedanāya sampayuttassa dhammassa āsevanapaccayena paccayo – purimā purimā adukkhamasukhāya vedanāya sampayuttā khandhā pacchimānaṃ pacchimānaṃ adukkhamasukhāya vedanāya sampayuttakānaṃ khandhānaṃ āsevanapaccayena paccayo. Adukkhamasukhāya vedanāya sampayuttaṃ anulomaṃ gotrabhussa… anulomaṃ vodānassa… gotrabhu maggassa… vodānaṃ maggassa āsevanapaccayena paccayo. (1)

Kammapaccayo

57. Sukhāya vedanāya sampayutto dhammo sukhāya vedanāya sampayuttassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā [nānākhaṇikā (ka.)]Sahajātā – sukhāya vedanāya sampayuttā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo. Paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – sukhāya vedanāya sampayuttā cetanā vipākānaṃ sukhāya vedanāya sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo. (1)

Sukhāya vedanāya sampayutto dhammo dukkhāya vedanāya sampayuttassa dhammassa kammapaccayena paccayo. Nānākkhaṇikā – sukhāya vedanāya sampayuttā cetanā vipākānaṃ dukkhāya vedanāya sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo. (2)

Sukhāya vedanāya sampayutto dhammo adukkhamasukhāya vedanāya sampayuttassa dhammassa kammapaccayena paccayo. Nānākkhaṇikā – sukhāya vedanāya sampayuttā cetanā vipākānaṃ adukkhamasukhāya vedanāya sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo. (3)

58. Dukkhāya vedanāya sampayutto dhammo dukkhāya vedanāya sampayuttassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – dukkhāya vedanāya sampayuttā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo. Nānākkhaṇikā – dukkhāya vedanāya sampayuttā cetanā vipākānaṃ dukkhāya vedanāya sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo. (1)

Dukkhāya vedanāya sampayutto dhammo adukkhamasukhāya vedanāya sampayuttassa dhammassa kammapaccayena paccayo. Nānākkhaṇikā – dukkhāya vedanāya sampayuttā cetanā vipākānaṃ adukkhamasukhāya vedanāya sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo. (2)

59. Adukkhamasukhāya vedanāya sampayutto dhammo adukkhamasukhāya vedanāya sampayuttassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – adukkhamasukhāya vedanāya sampayuttā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo. Paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – adukkhamasukhāya vedanāya sampayuttā cetanā vipākānaṃ adukkhamasukhāya vedanāya sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo. (1)

Adukkhamasukhāya vedanāya sampayutto dhammo sukhāya vedanāya sampayuttassa dhammassa kammapaccayena paccayo. Nānākkhaṇikā – adukkhamasukhāya vedanāya sampayuttā cetanā vipākānaṃ sukhāya vedanāya sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo. (2)

Adukkhamasukhāya vedanāya sampayutto dhammo dukkhāya vedanāya sampayuttassa dhammassa kammapaccayena paccayo. Nānākkhaṇikā – adukkhamasukhāya vedanāya sampayuttā cetanā vipākānaṃ dukkhāya vedanāya sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo. (3)

Vipākapaccayo

60. Sukhāya vedanāya sampayutto dhammo sukhāya vedanāya sampayuttassa dhammassa vipākapaccayena paccayo – vipāko sukhāya vedanāya sampayutto eko khandho dvinnaṃ khandhānaṃ vipākapaccayena paccayo. Dve khandhā ekassa khandhassa vipākapaccayena paccayo. Paṭisandhikkhaṇe sukhāya vedanāya sampayutto eko khandho dvinnaṃ khandhānaṃ vipākapaccayena paccayo. Dve khandhā ekassa khandhassa…pe…. (1)

Dukkhāya vedanāya sampayutto dhammo dukkhāya vedanāya sampayuttassa dhammassa vipākapaccayena paccayo – vipāko dukkhāya vedanāya sampayutto eko khandho dvinnaṃ khandhānaṃ vipākapaccayena paccayo …pe…. (1)

Adukkhamasukhāya vedanāya…pe… vipāko adukkhamasukhāya vedanāya sampayutto eko khandho dvinnaṃ khandhānaṃ…pe… paṭisandhikkhaṇe…pe…. (1)

Āhārapaccayādi

61. Sukhāya vedanāya sampayutto dhammo sukhāya vedanāya sampayuttassa dhammassa āhārapaccayena paccayo…pe… indriyapaccayena paccayo…pe… jhānapaccayena paccayo…pe… maggapaccayena paccayo…pe… sampayuttapaccayena paccayo…pe… atthipaccayena paccayo…pe… natthipaccayena paccayo…pe… vigatapaccayena paccayo…pe… avigatapaccayena paccayo…pe….

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

62. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā pañca, anantare satta, samanantare satta, sahajāte tīṇi, aññamaññe tīṇi, nissaye tīṇi , upanissaye nava, āsevane tīṇi, kamme aṭṭha, vipāke tīṇi, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge tīṇi, sampayutte tīṇi, atthiyā tīṇi, natthiyā satta, vigate satta, avigate tīṇi.

Hetusabhāgaṃ

63. Hetupaccayā adhipatiyā dve, sahajāte tīṇi, aññamaññe tīṇi, nissaye tīṇi, vipāke dve, indriye dve, magge dve, sampayutte tīṇi, atthiyā tīṇi, avigate tīṇi. (10)

Sāmaññaghaṭanā (2)

Hetu-sahajāta-aññamañña-nissaya-sampayutta-atthi-avigatanti tīṇi. Hetu-sahajātaaññamañña-nissaya-vipāka-sampayutta-atthi-avigatanti dve.

Saindriya-maggaghaṭanā (2)

64. Hetu-sahajāta-aññamañña-nissaya-indriya-magga-sampayutta-atthi-avigatanti dve. Hetu-sahajāta-aññamañña-nissaya-vipāka-indriya-magga-sampayutta-atthi-avigatanti dve.

Sādhipati-indriya-maggaghaṭanā (2)

65. Hetu-adhipati-sahajāta-aññamañña-nissaya-indriya-magga-sampayutta-atthi-avigatanti dve hetu-adhipati-sahajāta-aññamañña-nissaya-vipāka-indriya-magga-sampayutta-atthi-avigatanti dve.

Ārammaṇasabhāgaṃ

66. Ārammaṇapaccayā adhipatiyā cattāri, upanissaye cattāri. (2)

Ārammaṇaghaṭanā (1)

67. Ārammaṇādhipati-upanissayanti cattāri.

Adhipatisabhāgaṃ

68. Adhipatipaccayā hetuyā dve, ārammaṇe cattāri, sahajāte tīṇi, aññamaññe tīṇi, nissaye tīṇi, upanissaye cattāri, vipāke dve, āhāre tīṇi, indriye tīṇi, magge tīṇi, sampayutte tīṇi, atthiyā tīṇi, avigate tīṇi. (13)

Pakiṇṇakaghaṭanā (1)

69. Adhipati-ārammaṇa-upanissayanti cattāri.

Sahajātaghaṭanā (8)

Adhipati-sahajāta-aññamañña-nissaya-sampayutta-atthi-avigatanti tīṇi. Adhipati-sahajāta-aññamañña-nissaya-vipāka-sampayutta-atthi-avigatanti dve.

Adhipati-sahajāta-aññamañña-nissaya-āhāra-indriya-sampayutta-atthi-avigatanti tīṇi. Adhipati-sahajāta-aññamañña-nissaya-vipāka-āhāra-indriyasampayutta-atthi-avigatanti dve.

Adhipati-sahajāta-aññamañña-nissaya-indriya-magga-sampayutta-atthi-avigatanti tīṇi. Adhipati-sahajātaṃ-aññamañña-nissaya-vipāka-indriya-magga-sampayutta-atthi-avigatanti dve.

Adhipati-hetu-sahajāta-aññamañña-nissaya-indriya-magga -sampayutta-atthi-avigatanti dve. Adhipati-hetu-sahajāta-aññamañña-nissaya-vipāka-indriya-magga-sampayutta-atthi-avigatanti dve.

Anantarasabhāgaṃ

70. Anantarapaccayā samanantare satta, upanissaye satta, āsevane tīṇi, kamme dve, natthiyā satta, vigate satta. (6)

Ghaṭanā (3)

71. Anantara-samanantara-upanissaya-natthi-vigatanti satta. Anantara-samanantara-upanissaya-āsevana-natthi-vigatanti tīṇi. Anantara-samanantaraupanissaya-kamma-natthi-vigatanti dve.

Samanantarapaccayā (anantarasadisaṃ).

Sahajātādisabhāgaṃ

72. Sahajātapaccayā … aññamaññapaccayā… nissayapaccayā hetuyā tīṇi, adhipatiyā tīṇi, sahajāte tīṇi, aññamaññe tīṇi, kamme tīṇi, vipāke tīṇi, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge tīṇi, sampayutte tīṇi, atthiyā tīṇi, avigate tīṇi. (13)

Ghaṭanā (2)

Nissaya-sahajāta-aññamañña-sampayutta-atthi-avigatanti tīṇi. Nissaya-sahajātaaññamañña-vipāka-sampayutta-atthi-avigatanti tīṇi.

Upanissayasabhāgaṃ

73. Upanissayapaccayā ārammaṇe cattāri, adhipatiyā cattāri, anantare satta, samanantare satta, āsevane tīṇi, kamme aṭṭha, natthiyā satta, vigate satta. (8)

Ghaṭanā (5)

74. Upanissaya-ārammaṇa-adhipatīti cattāri. Upanissaya-anantarasamanantara-natthi-vigatanti satta. Upanissaya-anantara-samanantara-āsevana-natthi-vigatanti tīṇi. Upanissaya-kammanti aṭṭha. Upanissaya-anantara-samanantara-kamma-natthi-vigatanti dve.

Āsevanasabhāgaṃ

75. Āsevanapaccayā anantare tīṇi, samanantare tīṇi, upanissaye tīṇi, natthiyā tīṇi, vigate tīṇi. (5)

Ghaṭanā (1)

Āsevana-anantara-samanantara-upanissaya-natthi-vigatanti tīṇi.

Kammasabhāgaṃ

76. Kammapaccayā anantare dve, samanantare dve, sahajāte tīṇi, aññamaññe tīṇi, nissaye tīṇi, upanissaye aṭṭha, vipāke tīṇi, āhāre tīṇi, sampayutte tīṇi, atthiyā tīṇi, natthiyā dve, vigate dve, avigate tīṇi. (13)

Pakiṇṇakaghaṭanā (2)

Kamma-upanissayanti aṭṭha. Kamma-anantara-samanantara-upanissaya-natthi-vigatanti dve.

Sahajātaghaṭanā (2)

Kamma-sahajāta-aññamañña-nissaya-āhāra-sampayutta-atthi-avigatanti tīṇi. Kammasahajāta-aññamañña-nissaya -vipāka-āhāra-sampayutta-atthi-avigatanti tīṇi.

Vipākasabhāgaṃ

77. Vipākapaccayā hetuyā dve, adhipatiyā dve, sahajāte tīṇi…pe… jhāne dve, magge dve, sampayutte tīṇi, atthiyā tīṇi, avigate tīṇi. (13)

Ghaṭanā (1)

Vipāka-sahajāta-aññamañña-nissaya-sampayutta-atthi-avigatanti tīṇi.

Āhārasabhāgaṃ

78. Āhārapaccayā adhipatiyā tīṇi, sahajāte tīṇi, aññamaññe tīṇi, nissaye tīṇi, kamme tīṇi, vipāke tīṇi, indriye tīṇi, sampayutte tīṇi, atthiyā tīṇi, avigate tīṇi. (10)

Ghaṭanā (8)

Āhāra-sahajāta-aññamañña-nissaya-sampayutta-atthi-avigatanti tīṇi. Āhāra-sahajātaaññamañña-nissaya-vipāka-sampayutta-atthi-avigatanti tīṇi.

Āhāra-sahajāta-aññamañña-nissaya-kamma-sampayutta-avigatanti tīṇi. Āhāra-sahajātaaññamañña-nissaya-kamma-vipāka-sampayutta-atthi-avigatanti tīṇi.

Āhāra-sahajāta-aññamañña-nissaya-indriya-sampayutta-atthi-avigatanti tīṇi. Āhārasahajāta-aññamañña-nissaya-vipāka-indriya-sampayuttaatthi-avigatanti tīṇi.

Āhāra-adhipati-sahajāta-aññamañña-nissaya-indriya-sampayutta-atthi-avigatanti tīṇi. Āhāra-adhipati-sahajāta-aññamañña-nissaya-vipāka-indriya-sampayutta-atthi-avigatanti dve.

Indriyasabhāgaṃ

79. Indriyapaccayā hetuyā dve, adhipatiyā tīṇi, sahajāte tīṇi, aññamaññe tīṇi, nissaye tīṇi, vipāke tīṇi, āhāre tīṇi, jhāne tīṇi, magge tīṇi, sampayutte tīṇi, atthiyā tīṇi, avigate tīṇi. (12)

Ghaṭanā (16)

Indriya-sahajāta-aññamañña-nissaya-sampayutta-atthi-avigatanti tīṇi. Indriya-sahajātaaññamañña-nissaya-vipāka-sampayutta-atthi-avigatanti tīṇi.

Indriya-sahajāta-aññamañña-nissaya-magga-sampayutta-atthi-avigatanti tīṇi. Indriyasahajāta-aññamañña-nissaya-vipāka-magga-sampayutta-atthi-avigatanti dve.

Indriya-sahajāta-aññamañña-nissaya-jhāna-magga-sampayutta-atthi-avigatanti tīṇi. Indriya-sahajāta-aññamañña-nissaya-vipāka-jhāna-magga-sampayutta-atthi-avigatanti dve.

Indriya-sahajāta-aññamañña-nissaya-āhāra-sampayutta-atthi-avigatanti tīṇi. Indriyasahajāta-aññamañña-nissaya-vipāka-āhāra-sampayutta-atthi-avigatanti tīṇi.

Indriya-adhipati-sahajāta-aññamañña-nissaya-āhāra-sampayutta-atthi-avigatanti tīṇi. Indriya-adhipati-sahajāta-aññamañña-nissaya-vipāka-āhāra-sampayutta-atthi-avigatanti dve.

Indriya-adhipati-sahajāta-aññamañña-nissaya-magga-sampayutta-atthi-avigatanti tīṇi. Indriya-adhipati-sahajāta-aññamañña-nissaya -vipāka-magga-sampayutta-atthi-avigatanti dve.

Indriya-hetu-sahajāta-aññamañña-nissaya-magga-sampayutta-atthi-avigatanti dve. Indriyahetu-sahajāta-aññamañña-nissaya-vipāka-magga-sampayuttaatthi-avigatanti dve.

Indriya-hetu-adhipati-sahajāta-aññamañña-nissaya-magga-sampayutta-atthi-avigatanti dve. Indriya-hetu-adhipati-sahajāta-aññamañña-nissaya-vipāka-magga-sampayutta-atthi-avigatanti dve.

Jhānasabhāgaṃ

80. Jhānapaccayā sahajāte tīṇi, aññamaññe tīṇi, nissaye tīṇi, vipāke dve, indriye tīṇi, magge tīṇi, sampayutte tīṇi, atthiyā tīṇi, avigate tīṇi. (9)

Ghaṭanā (6)

Jhāna-sahajāta-aññamañña-nissaya-sampayutta-atthi-avigatanti tīṇi. Jhāna-sahajātaaññamañña-nissaya-vipāka-sampayutta-atthi-avigatanti dve.

Jhāna-sahajāta-aññamañña-nissaya-magga-sampayutta-atthi-avigatanti tīṇi. Jhānasahajāta-aññamañña-nissaya-vipāka-magga-sampayutta-atthi-avigatanti dve.

Jhāna-sahajāta-aññamañña-nissaya-indriya-magga-sampayutta-atthi-avigatanti tīṇi. Jhānasahajāta-aññamañña-nissaya-vipāka-indriya-magga-sampayutta-atthi-avigatanti dve.

Maggasabhāgaṃ

81. Maggapaccayā hetuyā dve, adhipatiyā tīṇi, sahajāte tīṇi, aññamaññe tīṇi, nissaye tīṇi, vipāke tīṇi, indriye tīṇi, jhāne tīṇi, sampayutte tīṇi, atthiyā tīṇi, avigate tīṇi. (11)

Ghaṭanā (14)

Magga-sahajāta-aññamañña-nissaya-sampayutta-atthi-avigatanti tīṇi. Magga-sahajātaaññamañña-nissaya-vipāka-sampayutta-atthi-avigatanti dve.

Magga-sahajāta-aññamañña-nissaya-indriya-sampayutta-atthi-avigatanti tīṇi. Maggasahajāta-aññamañña-nissaya-vipāka-indriya-sampayutta-atthi-avigatanti dve.

Magga-sahajāta-aññamañña-nissaya-jhāna-sampayutta-atthi-avigatanti tīṇi. Maggasahajāta-aññamañña-nissaya-vipāka-jhāna-sampayutta-atthi-avigatanti dve.

Magga-sahajāta-aññamañña-nissaya-indriya-jhāna-sampayutta-atthi-avigatanti tīṇi. Maggasahajāta-aññamañña-nissaya-vipāka-indriya-jhāna-sampayutta-atthi-avigatanti dve.

Magga-adhipati-sahajāta-aññamañña-nissaya-indriya-sampayutta-atthi-avigatanti tīṇi. Magga-adhipati-sahajāta-aññamañña-nissaya-vipāka-indriya-sampayutta-atthi-avigatanti dve.

Magga-hetu-sahajāta-aññamañña-nissaya-indriya-sampayutta-atthi-avigatanti dve. Maggahetu-sahajāta-aññamañña-nissaya-vipāka-indriya-sampayutta-atthi-avigatanti dve.

Magga-hetu-adhipati-sahajāta-aññamañña -nissaya-indriya-sampayutta-atthi-avigatanti dve. Magga-hetu-adhipati-sahajāta-aññamañña-nissaya-vipāka-indriya-sampayutta-atthi-avigatanti dve.

Sampayuttasabhāgaṃ

82. Sampayuttapaccayā hetuyā tīṇi, adhipatiyā tīṇi, sahajāte tīṇi, aññamaññe tīṇi, nissaye tīṇi, kamme tīṇi, vipāke tīṇi, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge tīṇi, atthiyā tīṇi, avigate tīṇi. (13)

Ghaṭanā (2)

Sampayutta-sahajāta-aññamañña-nissaya-atthi-avigatanti tīṇi. Sampayutta-sahajātaaññamañña-nissaya-vipāka-atthi-avigatanti tīṇi.

(Atthipaccayā… natthipaccayā… vigatapaccayā… avigatapaccayā…pe….)

Pañhāvārassa anulomaṃ.

Paccanīyuddhāro

83. Sukhāya vedanāya sampayutto dhammo sukhāya vedanāya sampayuttassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… kammapaccayena paccayo. (1)

Sukhāya vedanāya sampayutto dhammo dukkhāya vedanāya sampayuttassa dhammassa ārammaṇapaccayena paccayo… upanissayapaccayena paccayo… kammapaccayena paccayo. (2)

Sukhāya vedanāya sampayutto dhammo adukkhamasukhāya vedanāya sampayuttassa dhammassa ārammaṇapaccayena paccayo… upanissayapaccayena paccayo,… kammapaccayena paccayo. (3)

84. Dukkhāya vedanāya sampayutto dhammo dukkhāya vedanāya sampayuttassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… kammapaccayena paccayo. (1)

Dukkhāya vedanāya sampayutto dhammo sukhāya vedanāya sampayuttassa dhammassa ārammaṇapaccayena paccayo… upanissayapaccayena paccayo. (2)

Dukkhāya vedanāya sampayutto dhammo adukkhamasukhāya vedanāya sampayuttassa dhammassa ārammaṇapaccayena paccayo… upanissayapaccayena paccayo… kammapaccayena paccayo. (3)

85. Adukkhamasukhāya vedanāya sampayutto dhammo adukkhamasukhāya vedanāya sampayuttassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… kammapaccayena paccayo. (1)

Adukkhamasukhāya vedanāya sampayutto dhammo sukhāya vedanāya sampayuttassa dhammassa ārammaṇapaccayena paccayo… upanissayapaccayena paccayo… kammapaccayena paccayo. (2)

Adukkhamasukhāya vedanāya sampayutto dhammo dukkhāya vedanāya sampayuttassa dhammassa ārammaṇapaccayena paccayo… upanissayapaccayena paccayo… kammapaccayena paccayo. (3)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

86. Nahetuyā nava, naārammaṇe nava, naadhipatiyā nava, naanantare nava, nasamanantare nava, nasahajāte nava, naaññamaññe nava, nanissaye nava, naupanissaye nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme nava, navipāke nava, naāhāre nava, naindriye nava, najhāne nava, namagge nava, nasampayutte nava, navippayutte nava, noatthiyā nava, nonatthiyā nava, novigate nava, noavigate nava.

Nahetudukaṃ

87. Nahetupaccayā naārammaṇe nava…pe… noavigate nava.

Tikaṃ

Nahetupaccayā naārammaṇapaccayā naadhipatiyā nava…pe… naupanissaye aṭṭha…pe… noavigate nava…pe….

Tevīsakaṃ

Nahetupaccayā naārammaṇapaccayā…pe… naupanissayapaccayā napurejātapaccayā napacchājātapaccayā naāsevanapaccayā navipākapaccayā naāhārapaccayā…pe… noavigate aṭṭha.

Nahetumūlakaṃ.

(Yathā kusalattikassa paccanīyagaṇanā gaṇitā, evaṃ idampi asammuyhantena sabbaṃ mūlakaṃ gaṇetabbaṃ [gahetabbaṃ (syā.)].)

Paccanīyaṃ.

3. Paccayānulomapaccanīyaṃ

Hetusabhāgaṃ

88. Hetupaccayā naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Sāmaññaghaṭanā

89. Hetu-sahajāta-aññamañña-nissaya-sampayutta-atthi-avigatanti naārammaṇe tīṇi…pe… novigate tīṇi.

(Yathā kusalattikassa anulomapaccanīyagaṇanā sajjhāyamaggena gaṇitā, evaṃ idampi gaṇetabbaṃ.)

Kammapaccayā nahetuyā aṭṭha, naārammaṇe aṭṭha…pe… noavigate aṭṭha (saṃkhittaṃ).

Anulomapaccanīyagaṇanā.

4. Paccayapaccanīyānulomaṃ

Nahetudukaṃ

90. Nahetupaccayā ārammaṇe nava, adhipatiyā pañca, anantare satta, samanantare satta, sahajāte tīṇi, aññamaññe tīṇi, nissaye tīṇi, upanissaye nava, āsevane tīṇi , kamme aṭṭha, vipāke tīṇi, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge tīṇi, sampayutte tīṇi, atthiyā tīṇi, natthiyā satta, vigate satta, avigate tīṇi.

Tikaṃ

Nahetupaccayā naārammaṇapaccayā adhipatiyā tīṇi, anantare satta…pe… avigate tīṇi…pe….

Chakkaṃ

Nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā sahajāte tīṇi, aññamaññe tīṇi, nissaye tīṇi, upanissaye nava, kamme aṭṭha, vipāke tīṇi…pe… avigate tīṇi…pe….

Navakaṃ

Nahetupaccayā naārammaṇapaccayā (mūlakaṃ saṃkhittaṃ) nanissayapaccayā upanissaye nava, kamme aṭṭha…pe….

Catuvīsakaṃ (saupanissayaṃ)

Nahetupaccayā naārammaṇapaccayā…pe… naupanissayapaccayā napurejātapaccayā napacchājātapaccayā naāsevanapaccayā navipākapaccayā naāhārapaccayā naindriyapaccayā najhānapaccayā namaggapaccayā nasampayuttapaccayā navippayuttapaccayā noatthipaccayā nonatthipaccayā novigatapaccayā noavigatapaccayā kamme aṭṭha.

Catuvīsakaṃ (sakammaṃ)

Nahetupaccayā naārammaṇapaccayā…pe… nanissayapaccayā napurejātapaccayā napacchājātapaccayā naāsevanapaccayā nakammapaccayā…pe… novigatapaccayā noavigatapaccayā upanissaye nava.

Nahetumūlakaṃ.

Naārammaṇadukaṃ

91. Naārammaṇapaccayā hetuyā tīṇi…pe… kamme aṭṭha…pe… avigate tīṇi…pe….

Noavigatadukaṃ

92. Noavigatapaccayā ārammaṇe nava, adhipatiyā cattāri, anantare satta, samanantare satta, upanissaye nava, āsevane tīṇi, kamme aṭṭha, natthiyā satta, vigate satta…pe….

Catukkaṃ

Noavigatapaccayā nahetupaccayā naārammaṇapaccayā anantare satta, samanantare satta, upanissaye nava, āsevane tīṇi, kamme aṭṭha, natthiyā satta, vigate satta…pe….

Catuvīsakaṃ (saupanissayaṃ)

Noavigatapaccayā nahetupaccayā naārammaṇa-naadhipati-naanantara-nasamanantaranasahajāta-naaññamañña-nanissaya-naupanissaya-napurejāta-napacchājāta-naāsevana-navipākanaāhāra-naindriya-najhāna-namagga-nasampayutta-navippayutta-noatthipaccayā nonatthipaccayā novigatapaccayā kamme aṭṭha.

Catuvīsakaṃ (sakammaṃ)

Noavigatapaccayā nahetupaccayā…pe… nanissayapaccayā napurejātapaccayā…pe… nakammapaccayā…pe… novigatapaccayā upanissaye nava.

(Yathā kusalattikassa paccanīyānulomagaṇanā sajjhāyamaggena gaṇitā, evaṃ gaṇetabbaṃ.)

Paccanīyānulomaṃ.

Vedanāttikaṃ niṭṭhitaṃ.

 

* Bài viết trích trong 09. Paṭṭhānapāḷi-1 >> Abhidhammapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

 

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app