7. Iddhipādasaṃyuttaṃ

7. Iddhipādasaṃyuttaṃ 1. Cāpālavaggo 1. Apārasuttavaṇṇanā 813.Chandaṃnissāya pavatto samādhīti kattukamyatāchandaṃ adhipatiṃ katvā paṭiladdhasamādhi chandhasamādhi. Padhānasaṅkhārāti catukiccasādhakassa sammappadhānavīriyassetaṃ adhivacanaṃ. Tehīti chandasamādhipadhānasaṅkhārehi.

ĐỌC BÀI VIẾT

5. Sammappadhānasaṃyuttavaṇṇanā

5. Sammappadhānasaṃyuttavaṇṇanā 651-704.Sammappadhānasaṃyuttepubbabhāgavipassanāva kathitā ‘‘akusalānaṃ dhammānaṃ pahānāyā’’tiādivacanato. Sammappadhānasaṃyuttavaṇṇanā niṭṭhitā. TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG

ĐỌC BÀI VIẾT

4. Indriyasaṃyuttaṃ

4. Indriyasaṃyuttaṃ 1. Suddhikavaggo 1. Suddhikasuttavaṇṇanā 471.Catubhūmaka…pe… labbhanti kusalābyākatabhāvato tesaṃ tiṇṇaṃ indriyānaṃ. Vīriyindriyasamādhindriyāni…pe… sabbattha labbhanti kusalattikasādhāraṇattā. Catubhūmaka …pe… vasenāti catubhūmakadhammaparicchedavasena

ĐỌC BÀI VIẾT

3. Satipaṭṭhānasaṃyuttaṃ

3. Satipaṭṭhānasaṃyuttaṃ 1. Ambapālivaggo 1. Ambapālisuttavaṇṇanā 367.Ekāyanvāyanti sandhivasena vuttaṃ o-kārassa va-kāraṃ a-kārassa dīghaṃ katvā. Ayaṃ kira saṃyuttābhilāpo, tattha ayana-saddo maggapariyāyo.

ĐỌC BÀI VIẾT

1. Maggasaṃyuttaṃ

Namo tassa bhagavato arahato sammāsambuddhassa Saṃyuttanikāye Mahāvaggaṭīkā 1. Maggasaṃyuttaṃ 1. Avijjāvaggo 1-2. Avijjāsuttādivaṇṇanā 1-2.Pubbaṅgamāti pubbecarā. Avijjā hi aññāṇalakkhaṇā sammuyhanākārena ārammaṇe

ĐỌC BÀI VIẾT

10. Abyākatasaṃyuttaṃ

10. Abyākatasaṃyuttaṃ 1. Khemāsuttavaṇṇanā 410.Bimbisārassaupāsikāti bimbisārassa orodhabhūtā upāsikā. Paṇḍiccaṃ sikkhitabhāvena. Veyyattiyaṃ visāradabhāvena. Visāradā nāma tihetukapaṭisandhisiddhasābhāvikapaññā, tāya samannāgatā. Acchiddakagaṇanāya kusaloti navantagaṇanāya

ĐỌC BÀI VIẾT

9. Asaṅkhatasaṃyuttaṃ

9. Asaṅkhatasaṃyuttaṃ 1. Paṭhamavaggo 1-11. Kāyagatāsatisuttādivaṇṇanā 366-376.Asaṅkhatanti na saṅkhataṃ hetupaccayeti. Tenāha ‘‘akata’’nti. Hitaṃ esantenāti mettāyantena. Anukampamānenāti karuṇāyantena. Upādāyāti ādiyitvāti ayamatthotiāha

ĐỌC BÀI VIẾT

8. Gāmaṇisaṃyuttaṃ

8. Gāmaṇisaṃyuttaṃ 1. Caṇḍasuttavaṇṇanā 353. ‘‘Yena midhekacco caṇḍo caṇḍotveva saṅkhaṃ gacchatī’’ti evaṃ pañhapucchanena dhammasaṅgāhakattherehi caṇḍoti gahitanāmo. Pākaṭaṃ karotīti dasseti attano

ĐỌC BÀI VIẾT

7. Cittasaṃyuttaṃ

7. Cittasaṃyuttaṃ 1. Saṃyojanasuttavaṇṇanā 343.Bhogagāmanti bhoguppattigāmaṃ. Pavattatīti appaṭihataṃ hutvā pavattati paṭisambhidappattiyā. Saṃyojanasuttavaṇṇanā niṭṭhitā. 2. Paṭhamaisidattasuttavaṇṇanā 344.Avisāradattāti pañhaṃ byākātuṃ veyyattiyābhāvena asamatthattā.

ĐỌC BÀI VIẾT

6. Moggallānasaṃyuttaṃ

6. Moggallānasaṃyuttaṃ 1-8. Paṭhamajjhānapañhasuttādivaṇṇanā 332-339. Kāmasahagatesu saññāmanasikāresu upaṭṭhahantesu byāpādādisahagatāpi saññāmanasikārā yathāpaccayaṃ upaṭṭhahantiyevāti vuttaṃ ‘‘kāmasahagatāti pañcanīvaraṇasahagatā’’ti. Nīvaraṇānañhettha nidassanamattametaṃ, yadidaṃ kāmaggahaṇaṃ. Pahīnāvasesā

ĐỌC BÀI VIẾT

5. Sāmaṇḍakasaṃyuttavaṇṇanā

5. Sāmaṇḍakasaṃyuttavaṇṇanā 330-331.Imināvanayenāti yo jambukhādakasaṃyutte atthanayo, imināva nayena. Iminā hi dve saṃyuttāni pāḷito atthato ca aññamaññaṃ sadisānevāti dasseti. Sāmaṇḍakasaṃyuttavaṇṇanā niṭṭhitā.

ĐỌC BÀI VIẾT

4. Jambukhādakasaṃyuttaṃ

4. Jambukhādakasaṃyuttaṃ 1. Nibbānapañhasuttavaṇṇanā 314.Nibbānaṃāgammāti ettha āgammāti sabbasaṅkhārehi nibbinnassa visaṅkhāraninnassa gotrabhunā vivaṭṭitamānasassa maggena sacchikaraṇenāti attho. Sacchikiriyamānañhi taṃ adhigantvā ārammaṇapaccayabhūtañca paṭicca

ĐỌC BÀI VIẾT

3. Mātugāmasaṃyuttaṃ

3. Mātugāmasaṃyuttaṃ 1. Paṭhamapeyyālavaggo 1-2. Mātugāmasuttādivaṇṇanā 280-281.Aguṇaṅgehīti aguṇakoṭṭhāsehi. Rūpayatīti rūpaṃ, sarīrarūpaṃ. Sarīrarūpaṃ pāsaṃsaṃ etassa atthīti rūpavā, tappaṭikkhepena na ca rūpavā,

ĐỌC BÀI VIẾT

2. Vedanāsaṃyuttaṃ

2. Vedanāsaṃyuttaṃ 1. Sagāthāvaggo 1. Samādhisuttavaṇṇanā 249.Vedanāca pajānātīti saccābhisambodhavasena vuccamānavedanānaṃ pajānanaṃ sātisayasamādhānapubbakanti bhagavatā ‘‘samāhito’’ti vuttanti āha ‘‘upacārena vā appanāya vā

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app