10. Saṅgītisuttavaṇṇanā

296.Evaṃme sutanti saṅgītisuttaṃ. Tatrāyamapubbapadavaṇṇanā – cārikaṃ caramānoti nibaddhacārikaṃ caramāno. Tadā kira satthā dasasahassacakkavāḷe ñāṇajālaṃ pattharitvā lokaṃ volokayamāno pāvānagaravāsino mallarājāno disvā ime rājāno mayhaṃ sabbaññutaññāṇajālassa anto paññāyanti, kiṃ nu khoti āvajjanto ‘‘rājāno ekaṃ sandhāgāraṃ kāresuṃ, mayi gate maṅgalaṃ bhaṇāpessanti, ahaṃ tesaṃ maṅgalaṃ vatvā uyyojetvā ‘bhikkhusaṅghassa dhammakathaṃ kathehī’ti sāriputtaṃ vakkhāmi, sāriputto tīhi piṭakehi sammasitvā cuddasapañhādhikena pañhasahassena paṭimaṇḍetvā bhikkhusaṅghassa saṅgītisuttaṃ nāma kathessati, suttantaṃ āvajjetvā pañca bhikkhusatāni saha paṭisambhidāhi arahattaṃ pāpuṇissantī’’ti imamatthaṃ disvā cārikaṃ pakkanto. Tena vuttaṃ – ‘‘mallesu cārikaṃ caramāno’’ti.

Ubbhatakanavasandhāgāravaṇṇanā

297.Ubbhatakanti tassa nāmaṃ, uccattā vā evaṃ vuttaṃ. Sandhāgāranti nagaramajjhe sandhāgārasālā. Samaṇena vāti ettha yasmā gharavatthupariggahakāleyeva devatā attano vasanaṭṭhānaṃ gaṇhanti. Tasmā devena vāti avatvā ‘‘samaṇena vā brāhmaṇena vā kenaci vā manussabhūtenā’’ti vuttaṃ. Yena bhagavā tenupasaṅkamiṃsūti bhagavato āgamanaṃ sutvā ‘‘amhehi gantvāpi na bhagavā ānīto, dūtaṃ pesetvāpi na pakkosāpito, sayameva pana mahābhikkhusaṅghaparivāro amhākaṃ vasanaṭṭhānaṃ sampatto, amhehi ca sandhāgārasālā kāritā, ettha mayaṃ dasabalaṃ ānetvā maṅgalaṃ bhaṇāpessāmā’’ti cintetvā upasaṅkamiṃsu.

298.Yena sandhāgāraṃ tenupasaṅkamiṃsūti taṃ divasaṃ kira sandhāgāre cittakammaṃ niṭṭhapetvā aṭṭakā muttamattā honti, buddhā ca nāma araññajjhāsayā araññārāmā, antogāme vaseyyuṃ vā no vā. Tasmā bhagavato manaṃ jānitvāva paṭijaggissāmāti cintetvā te bhagavantaṃ upasaṅkamiṃsu. Idāni pana manaṃ labhitvā paṭijaggitukāmā yena sandhāgāraṃ tenupasaṅkamiṃsu . Sabbasantharinti yathā sabbaṃ santhataṃ hoti, evaṃ. Yena bhagavā tenupasaṅkamiṃsūti ettha pana te mallarājāno sandhāgāraṃ paṭijaggitvā nagaravīthiyopi sammajjāpetvā dhaje ussāpetvā gehadvāresu puṇṇaghaṭe ca kadaliyo ca ṭhapāpetvā sakalanagaraṃ dīpamālādīhi vippakiṇṇatārakaṃ viya katvā khīrapāyake dārake khīraṃ pāyyetha, dahare kumāre lahuṃ lahuṃ bhojāpetvā sayāpetha, uccāsaddaṃ mā karittha, ajja ekarattiṃ satthā antogāme vasissati, buddhā nāma appasaddakāmā hontīti bheriṃ carāpetvā sayaṃ daṇḍadīpikaṃ ādāya yena bhagavā tenupasaṅkamiṃsu.

299.Bhagavantaṃyeva purakkhatvāti bhagavantaṃ purato katvā. Tattha bhagavā bhikkhūnañceva upāsakānañca majjhe nisinno ativiya virocati, samantapāsādiko suvaṇṇavaṇṇo abhirūpo dassanīyo. Purimakāyato suvaṇṇavaṇṇā rasmi uṭṭhahitvā asītihatthaṃ ṭhānaṃ gaṇhāti. Pacchimakāyato. Dakkhiṇahatthato. Vāmahatthato suvaṇṇavaṇṇā rasmi uṭṭhahitvā asītihatthaṃ ṭhānaṃ gaṇhāti. Upari kesantato paṭṭhāya sabbakesāvaṭṭehi moragīvavaṇṇā rasmi uṭṭhahitvā gaganatale asītihatthaṃ ṭhānaṃ gaṇhāti. Heṭṭhā pādatalehi pavāḷavaṇṇā rasmi uṭṭhahitvā ghanapathaviyaṃ asītihatthaṃ ṭhānaṃ gaṇhāti. Evaṃ samantā asīti hatthamattaṃ ṭhānaṃ chabbaṇṇā buddharasmiyo vijjotamānā vipphandamānā vidhāvanti. Sabbe disābhāgā suvaṇṇacampakapupphehi vikiriyamānā viya suvaṇṇaghaṭato nikkhantasuvaṇṇarasadhārāhi siñcamānā viya pasāritasuvaṇṇapaṭaparikkhittā viya verambhavātasamuṭṭhitakiṃsukakaṇikārapupphacuṇṇasamākiṇṇā viya ca vippakāsanti.

Bhagavatopi asītianubyañjanabyāmappabhādvattiṃsavaralakkhaṇasamujjalaṃ sarīraṃ samuggatatārakaṃ viya gaganatalaṃ, vikasitamiva padumavanaṃ , sabbapāliphullo viya yojanasatiko pāricchattako paṭipāṭiyā ṭhapitānaṃ dvattiṃsacandānaṃ dvattiṃsasūriyānaṃ dvattiṃsacakkavattirājānaṃ dvattiṃsadevarājānaṃ dvattiṃsamahābrahmānaṃ siriyā siriṃ abhibhavamānaṃ viya virocati. Parivāretvā nisinnā bhikkhūpi sabbeva appicchā santuṭṭhā pavivittā asaṃsaṭṭhā āraddhavīriyā vattāro vacanakkhamā codakā pāpagarahino sīlasampannā samādhisampannā paññāvimutti vimuttiñāṇadassanasampannā. Tehi parivārito bhagavā rattakambalaparikkhitto viya suvaṇṇakkhandho , rattapadumavanasaṇḍamajjhagatā viya suvaṇṇanāvā, pavāḷavedikāparikkhitto viya suvaṇṇapāsādo virocittha.

Asītimahātherāpi naṃ meghavaṇṇaṃ paṃsukūlaṃ pārupitvā maṇivammavammitā viya mahānāgā parivārayiṃsu vantarāgā bhinnakilesā vijaṭitajaṭā chinnabandhanā kule vā gaṇe vā alaggā. Iti bhagavā sayaṃ vītarāgo vītarāgehi, vītadoso vītadosehi, vītamoho vītamohehi, nittaṇho nittaṇhehi, nikkileso nikkilesehi, sayaṃ buddho bahussutabuddhehi parivārito pattaparivāritaṃ viya kesaraṃ, kesaraparivāritā viya kaṇṇikā, aṭṭhanāgasahassaparivārito viya chaddanto nāgarājā, navutihaṃsasahassaparivārito viya dhataraṭṭho haṃsarājā, senaṅgaparivārito viya cakkavattirājā, marugaṇaparivārito viya sakko devarājā, brahmagaṇaparivārito viya hārito mahābrahmā, asamena buddhavesena aparimāṇena buddhavilāsena tassaṃ parisati nisinno pāveyyake malle bahudeva rattiṃ dhammiyā kathāya sandassetvā uyyojesi.

Ettha ca dhammikathā nāma sandhāgāraanumodanappaṭisaṃyuttā pakiṇṇakakathā veditabbā. Tadā hi bhagavā ākāsagaṅgaṃ otārento viya pathavojaṃ ākaḍḍhanto viya mahājambuṃ matthake gahetvā cālento viya yojaniyamadhugaṇḍaṃ cakkayantena pīḷetvā madhupānaṃ pāyamāno viya ca pāveyyakānaṃ mallānaṃ hitasukhāvahaṃ pakiṇṇakakathaṃ kathesi.

300.Tuṇhībhūtaṃ tuṇhībhūtanti yaṃ yaṃ disaṃ anuviloketi, tattha tattha tuṇhībhūtameva. Anuviloketvāti maṃsacakkhunā dibbacakkhunāti dvīhi cakkhūhi tato tato viloketvā. Maṃsacakkhunā hi nesaṃ bahiddhā iriyāpathaṃ pariggahesi. Tattha ekabhikkhussāpi neva hatthakukkuccaṃ na pādakukkuccaṃ ahosi, na koci sīsamukkhipi, na kathaṃ kathesi, na niddāyanto nisīdi. Sabbepi tīhi sikkhāhi sikkhitā nivāte padīpasikhā viya niccalā nisīdiṃsu. Iti nesaṃ imaṃ iriyāpathaṃ maṃsacakkhunā pariggahesi. Ālokaṃ pana vaḍḍhayitvā dibbacakkhunā hadayarūpaṃ disvā abbhantaragataṃ sīlaṃ olokesi. So anekasatānaṃ bhikkhūnaṃ antokumbhiyaṃ jalamānaṃ padīpaṃ viya arahattupagaṃ sīlaṃ addasa. Āraddhavipassakā hi te bhikkhū. Iti nesaṃ sīlaṃ disvā ‘‘imepi bhikkhū mayhaṃ anucchavikā, ahampi imesaṃ anucchaviko’’ti cakkhutalesu nimittaṃ ṭhapetvā bhikkhusaṅghaṃ oloketvā āyasmantaṃ sāriputtaṃ āmantesi ‘‘piṭṭhi me āgilāyatī’’ti. Kasmā āgilāyati? Bhagavato hi chabbassāni mahāpadhānaṃ padahantassa mahantaṃ kāyadukkhaṃ ahosi. Athassa aparabhāge mahallakakāle piṭṭhivāto uppajji.

Saṅghāṭiṃ paññāpetvāti sandhāgārassa kira ekapasse te rājāno kappiyamañcakaṃ paññapesuṃ ‘‘appeva nāma satthā nipajjeyyā’’ti. Satthāpi catūhi iriyāpathehi paribhuttaṃ imesaṃ mahapphalaṃ bhavissatīti tattha saṅghāṭiṃ paññāpetvā nipajji.

Bhinnanigaṇṭhavatthuvaṇṇanā

301.Tassa kālaṅkiriyāyātiādīsu yaṃ vattabbaṃ, taṃ sabbaṃ heṭṭhā vuttameva.

302.Āmantesīti bhaṇḍanādivūpasamakaraṃ svākhyātaṃ dhammaṃ desetukāmo āmantesi.

Ekakavaṇṇanā

303.Tatthāti tasmiṃ dhamme. Saṅgāyitabbanti samaggehi gāyitabbaṃ, ekavacanehi aviruddhavacanehi bhaṇitabbaṃ. Na vivaditabbanti atthe vā byañjane vā vivādo na kātabbo. Eko dhammoti ekakadukatikādivasena bahudhā sāmaggirasaṃ dassetukāmo paṭhamaṃ tāva ‘‘eko dhammo’’ti āha. Sabbe sattāti kāmabhavādīsu saññābhavādīsu ekavokārabhavādīsu ca sabbabhavesu sabbe sattā. Āhāraṭṭhitikāti āhārato ṭhiti etesanti āhāraṭṭhitikā. Iti sabbasattānaṃ ṭhiti hetu āhāro nāma eko dhammo amhākaṃ satthārā yāthāvato ñatvā sammadakkhāto āvusoti dīpeti.

Nanu ca evaṃ sante yaṃ vuttaṃ ‘‘asaññasattā devā ahetukā anāhārā aphassakā’’tiādi, (vibha. 1017) taṃ vacanaṃ virujjhatīti, na virujjhati. Tesañhi jhānaṃ āhāro hoti. Evaṃ santepi ‘‘cattārome, bhikkhave, āhārā bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāya. Katame cattāro? Kabaḷīkāro āhāro oḷāriko vā sukhumo vā, phasso dutiyo, manosañcetanā tatiyā, viññāṇaṃ catuttha’’nti (saṃ. ni. 2.11) idampi virujjhatīti, idampi na virujjhati. Etasmiñhi sutte nippariyāyena āhāralakkhaṇāva dhammā āhārāti vuttā. Idha pana pariyāyena paccayo āhāroti vutto. Sabbadhammānañhi paccayo laddhuṃ vaṭṭati. So ca yaṃ yaṃ phalaṃ janeti, taṃ taṃ āharati nāma, tasmā āhāroti vuccati. Tenevāha ‘‘avijjampāhaṃ, bhikkhave, sāhāraṃ vadāmi, no anāhāraṃ. Ko ca, bhikkhave, avijjāya āhāro? Pañcanīvaraṇātissa vacanīyaṃ. Pañcanīvaraṇepāhaṃ, bhikkhave, sāhāre vadāmi, no anāhāre. Ko ca, bhikkhave, pañcannaṃ nīvaraṇānaṃ āhāro? Ayonisomanasikārotissa vacanīya’’nti (a. ni. 10.61). Ayaṃ idha adhippeto.

Etasmiñhi paccayāhāre gahite pariyāyāhāropi nippariyāyāhāropi sabbo gahitova hoti. Tattha asaññabhave paccayāhāro labbhati. Anuppanne hi buddhe titthāyatane pabbajitā vāyokasiṇe parikammaṃ katvā catutthajjhānaṃ nibbattetvā tato vuṭṭhāya dhī cittaṃ, dhibbatetaṃ cittaṃ cittassa nāma abhāvoyeva sādhu, cittañhi nissāyeva vadhabandhādipaccayaṃ dukkhaṃ uppajjati. Citte asati natthetanti khantiṃ ruciṃ uppādetvā aparihīnajjhānā kālaṅkatvā asaññabhave nibbattanti. Yo yassa iriyāpatho manussaloke paṇihito ahosi, so tena iriyāpathena nibbattitvā pañca kappasatāni ṭhito vā nisinno vā nipanno vā hoti. Evarūpānampi sattānaṃ paccayāhāro labbhati. Te hi yaṃ jhānaṃ bhāvetvā nibbattā, tadeva nesaṃ paccayo hoti. Yathā jiyāvegena khittasaro yāva jiyāvego atthi, tāva gacchati, evaṃ yāva jhānapaccayo atthi, tāva tiṭṭhanti. Tasmiṃ niṭṭhite khīṇavego saro viya patanti. Ye pana te nerayikā neva uṭṭhānaphalūpajīvī na puññaphalūpajīvīti vuttā, tesaṃ ko āhāroti ? Tesaṃ kammameva āhāro. Kiṃ pañca āhārā atthīti ce. Pañca, na pañcāti idaṃ na vattabbaṃ. Nanu paccayo āhāroti vuttametaṃ. Tasmā yena kammena te niraye nibbattā, tadeva tesaṃ ṭhitipaccayattā āhāro hoti. Yaṃ sandhāya idaṃ vuttaṃ ‘‘na ca tāva kālaṅkaroti, yāva na taṃ pāpakammaṃ byantī hotī’’ti (ma. ni. 3.250).

Kabaḷīkāraṃ āhāraṃ ārabbha cettha vivādo na kātabbo. Mukhe uppanno kheḷopi hi tesaṃ āhārakiccaṃ sādheti. Kheḷopi hi niraye dukkhavedaniyo hutvā paccayo hoti, sagge sukhavedaniyo. Iti kāmabhave nippariyāyena cattāro āhārā. Rūpārūpabhavesu ṭhapetvā asaññaṃ sesānaṃ tayo. Asaññānañceva avasesānañca paccayāhāroti iminā āhārena ‘‘sabbe sattā āhāraṭṭhitikā’’ti etaṃ pañhaṃ kathetvā ‘‘ayaṃ kho āvuso’’ti evaṃ niyyātanampi ‘‘atthi kho āvuso’’ti puna uddharaṇampi akatvā ‘‘sabbe sattā saṅkhāraṭṭhitikā’’ti dutiyapañhaṃ vissajjesi.

Kasmā pana na niyyātesi na uddharittha? Tattha tattha niyyātiyamānepi uddhariyamānepi pariyāpuṇituṃ vācetuṃ dukkhaṃ hoti, tasmā dve ekābaddhe katvā vissajjesi. Imasmimpi vissajjane heṭṭhā vuttapaccayova attano phalassa saṅkharaṇato saṅkhāroti vutto. Iti heṭṭhā āhārapaccayo kathito, idha saṅkhārapaccayoti ayamettha heṭṭhimato viseso. ‘‘Heṭṭhā nippariyāyāhāro gahito, idha pariyāyāhāroti evaṃ gahite viseso pākaṭo bhaveyya, no ca gaṇhiṃsū’ti mahāsīvatthero āha. Indriyabaddhassapi hi anindriyabaddhassapi paccayo laddhuṃ vaṭṭati. Vinā paccayena dhammo nāma natthi. Tattha anindriyabaddhassa tiṇarukkhalatādino pathavīraso āporaso ca paccayo hoti. Deve avassante hi tiṇādīni milāyanti, vassante ca pana haritāni honti. Iti tesaṃ pathavīraso āporaso ca paccayo hoti. Indriyabaddhassa avijjā taṇhā kammaṃ āhāroti evamādayo paccayā, iti heṭṭhā paccayoyeva āhāroti kathito, idha saṅkhāroti. Ayamevettha viseso.

Ayaṃkho, āvusoti āvuso amhākaṃ satthārā mahābodhimaṇḍe nisīditvā sayaṃ sabbaññutaññāṇena sacchikatvā ayaṃ ekadhammo desito. Tattha ekadhamme tumhehi sabbeheva saṅgāyitabbaṃ na vivaditabbaṃ. Yathayidaṃ brahmacariyanti yathā saṅgāyamānānaṃ tumhākaṃ idaṃ sāsanabrahmacariyaṃ addhaniyaṃ assa. Ekena hi bhikkhunā ‘‘atthi, kho āvuso, eko dhammo sammadakkhāto. Katamo eko dhammo? Sabbe sattā āhāraṭṭhitikā. Sabbe sattā saṅkhāraṭṭhitikā’’ti kathite tassa kathaṃ sutvā añño kathessati. Tassapi aññoti evaṃ paramparakathāniyamena idaṃ brahmacariyaṃ ciraṃ tiṭṭhamānaṃ sadevakassa lokassa atthāya hitāya bhavissatīti ekakavasena dhammasenāpati sāriputtatthero sāmaggirasaṃ dassesīti.

Ekakavaṇṇanā niṭṭhitā.

Dukavaṇṇanā

304. Iti ekakavasena sāmaggirasaṃ dassetvā idāni dukavasena dassetuṃ puna desanaṃ ārabhi. Tattha nāmarūpaduke nāmanti cattāro arūpino khandhā nibbānañca. Tattha cattāro khandhā nāmanaṭṭhena nāmaṃ. Nāmanaṭṭhenāti nāmakaraṇaṭṭhena. Yathā hi mahājanasammatattā mahāsammatassa ‘‘mahāsammato’’ti nāmaṃ ahosi, yathā mātāpitaro ‘‘ayaṃ tisso nāma hotu, phusso nāma hotū’’ti evaṃ puttassa kittimanāmaṃ karonti, yathā vā ‘‘dhammakathiko vinayadharo’’ti guṇato nāmaṃ āgacchati, na evaṃ vedanādīnaṃ. Vedanādayo hi mahāpathavīādayo viya attano nāmaṃ karontāva uppajjanti. Tesu uppannesu tesaṃ nāmaṃ uppannameva hoti. Na hi vedanaṃ uppannaṃ ‘‘tvaṃ vedanā nāma hohī’’ti, koci bhaṇati, na cassā yena kenaci kāraṇena nāmaggahaṇakiccaṃ atthi, yathā pathaviyā uppannāya ‘‘tvaṃ pathavī nāma hohī’’ti nāmaggahaṇakiccaṃ natthi, cakkavāḷasinerumhi candimasūriyanakkhattesu uppannesu ‘‘tvaṃ cakkavāḷaṃ nāma, tvaṃ nakkhattaṃ nāma hohī’’ti nāmaggahaṇakiccaṃ natthi, nāmaṃ uppannameva hoti, opapātikā paññatti nipatati, evaṃ vedanāya uppannāya ‘‘tvaṃ vedanā nāma hohī’’ti nāmaggahaṇakiccaṃ natthi, tāya uppannāya vedanāti nāmaṃ uppannameva hoti. Saññādīsupi eseva nayo atītepi hi vedanā vedanāyeva. Saññā. Saṅkhārā. Viññāṇaṃ viññāṇameva. Anāgatepi. Paccuppannepi. Nibbānaṃ pana sadāpi nibbānamevāti. Nāmanaṭṭhena nāmaṃ. Namanaṭṭhenāpi cettha cattāro khandhā nāmaṃ. Te hi ārammaṇābhimukhaṃ namanti. Nāmanaṭṭhena sabbampi nāmaṃ. Cattāro hi khandhā ārammaṇe aññamaññaṃ nāmenti , nibbānaṃ ārammaṇādhipatipaccayatāya attani anavajjadhamme nāmeti.

Rūpanti cattāro ca mahābhūtā catunnañca mahābhūtānaṃ upādāya rūpaṃ, taṃ sabbampi ruppanaṭṭhena rūpaṃ. Tassa vitthārakathā visuddhimagge vuttanayeneva veditabbā.

Avijjāti dukkhādīsu aññāṇaṃ. Ayampi vitthārato visuddhimagge kathitāyeva. Bhavataṇhāti bhavapatthanā. Yathāha ‘‘tattha katamā bhavataṇhā? Yo bhavesu bhavacchando’’tiādi (dha. sa. 1319).

Bhavadiṭṭhīti bhavo vuccati sassataṃ, sassatavasena uppajjanakadiṭṭhi. Sā ‘‘tattha katamā bhavadiṭṭhi? ‘Bhavissati attā ca loko cā’ti yā evarūpā diṭṭhi diṭṭhigata’’ntiādinā (dha. sa. 1320) nayena abhidhamme vitthāritā. Vibhavadiṭṭhīti vibhavo vuccati ucchedaṃ, ucchedavasena uppajjanakadiṭṭhi. Sāpi ‘‘tattha katamā vibhavadiṭṭhi? ‘Na bhavissati attā ca loko cā’ti (dha. sa. 285). Yā evarūpā diṭṭhi diṭṭhigata’’ntiādinā (dha. sa. 1321) nayena tattheva vitthāritā.

Ahirikanti ‘‘yaṃ na hirīyati hirīyitabbenā’’ti (dha. sa. 1328) evaṃ vitthāritā nillajjatā. Anottappanti ‘‘yaṃ na ottappati ottappitabbenā’’ti (dha. sa. 1329) evaṃ vitthārito abhāyanakaākāro.

Hirī ca ottappañcāti ‘‘yaṃ hirīyati hirīyitabbena, ottappati ottappitabbenā’’ti (dha. sa. 1330-31) evaṃ vitthāritāni hiriottappāni. Api cettha ajjhattasamuṭṭhānā hirī, bahiddhāsamuṭṭhānaṃ ottappaṃ. Attādhipateyyā hirī, lokādhipateyyaṃ ottappaṃ. Lajjāsabhāvasaṇṭhitā hirī, bhayasabhāvasaṇṭhitaṃ ottappaṃ. Vitthārakathā panettha sabbākārena visuddhimagge vuttā.

Dovacassatāti dukkhaṃ vaco etasmiṃ vippaṭikūlagāhimhi vipaccanīkasāte anādare puggaleti dubbaco, tassa kammaṃ dovacassaṃ, tassa bhāvo dovacassatā. Vitthārato panesā ‘‘tattha katamā dovacassatā? Sahadhammike vuccamāne dovacassāya’’nti (dha. sa. 1332) abhidhamme āgatā. Sā atthato saṅkhārakkhandho hoti. ‘‘Catunnañca khandhānaṃ etenākārena pavattānaṃ etaṃ adhivacana’’nti vadanti. Pāpamittatāti pāpā assaddhādayo puggalā etassa mittāti pāpamitto, tassa bhāvo pāpamittatā. Vitthārato panesā – ‘‘tattha katamā pāpamittatā? Ye te puggalā assaddhā dussīlā appassutā maccharino duppaññā. Yā tesaṃ sevanā nisevanā saṃsevanā bhajanā saṃbhajanā bhatti saṃbhatti taṃsampavaṅkatā’’ti (dha. sa. 1333) evaṃ āgatā. Sāpi atthato dovacassatā viya daṭṭhabbā.

Sovacassatā ca kalyāṇamittatā ca vuttappaṭipakkhanayena veditabbā. Ubhopi panetā idha lokiyalokuttaramissakā kathitā.

Āpattikusalatāti ‘‘pañcapi āpattikkhandhā āpattiyo, sattapi āpattikkhandhā āpattiyo. Yā tāsaṃ āpattīnaṃ āpattikusalatā paññā pajānanā’’ti (dha. sa. 1336) evaṃ vutto āpattikusalabhāvo.

Āpattivuṭṭhānakusalatāti ‘‘yā tāhi āpattīhi vuṭṭhānakusalatā paññā pajānanā’’ti (dha. sa. 1337) evaṃ vuttā saha kammavācāya āpattīhi vuṭṭhānaparicchedajānanā paññā.

Samāpattikusalatāti ‘‘atthi savitakkasavicārā samāpatti, atthi avitakkavicāramattā samāpatti, atthi avitakkaavicārā samāpatti. Yā tāsaṃ samāpattīnaṃ kusalatā paññā pajānanā’’ti (dha. sa. 1338) evaṃ vuttā saha parikammena appanāparicchedajānanā paññā. Samāpattivuṭṭhānakusalatāti ‘‘yā tāhi samāpattīhi vuṭṭhānakusalatā paññā pajānanā’’ti (dha. sa. 1339) evaṃ vuttā yathāparicchinnasamayavaseneva samāpattito vuṭṭhānasamatthā ‘‘ettakaṃ gate sūriye uṭṭhahissāmī’’ti vuṭṭhānakālaparicchedakā paññā.

Dhātukusalatāti ‘‘aṭṭhārasa dhātuyo cakkhudhātu…pe… manoviññāṇadhātu. Yā tāsaṃ dhātūnaṃ kusalatā paññā pajānanā’’ti (dha. sa. 1340) evaṃ vuttā aṭṭhārasannaṃ dhātūnaṃ sabhāvaparicchedakā savanadhāraṇasammasanapaṭivedhapaññā. Manasikārakusalatāti ‘‘yā tāsaṃ dhātūnaṃ manasikārakusalatā paññā pajānanā’’ti (dha. sa. 1341) evaṃ vuttā tāsaṃyeva dhātūnaṃ sammasanapaṭivedhapaccavekkhaṇapaññā.

Āyatanakusalatāti ‘‘dvādasāyatanāni cakkhāyatanaṃ…pe… dhammāyatanaṃ. Yā tesaṃ āyatanānaṃ āyatanakusalatā paññā pajānanā’’ti (dha. sa. 1342) evaṃ vuttā dvādasannaṃ āyatanānaṃ uggahamanasikārapajānanā paññā. Apica dhātukusalatāpi uggahamanasikārasavanasammasanapaṭivedhapaccavekkhaṇesu vattati manasikārakusalatāpi āyatanakusalatāpi. Ayaṃ panettha viseso, savanauggahapaccavekkhaṇā lokiyā, paṭivedho lokuttaro, sammasanamanasikārā lokiyalokuttaramissakā. Paṭiccasamuppādakusalatāti ‘‘avijjāpaccayā saṅkhārā…pe… samudayo hotīti yā tattha paññā pajānanā’’ti (dha. sa. 1343) evaṃ vuttā dvādasannaṃ paccayākārānaṃ uggahādivasena pavattā paññā.

Ṭhānakusalatāti ‘‘ye ye dhammā yesaṃ yesaṃ dhammānaṃ hetupaccayā uppādāya taṃ taṃ ṭhānanti yā tattha paññā pajānanā’’ti (dha. sa. 1344) evaṃ vuttā ‘‘cakkhuṃ vatthuṃ katvā rūpaṃ ārammaṇaṃ katvā uppannassa cakkhuviññāṇassa cakkhurūpaṃ (dha. sa. aṭṭha. 1344) ṭhānañceva kāraṇañcā’’ti evaṃ ṭhānaparicchindanasamatthā paññā. Aṭṭhānakusalatāti ‘‘ye ye dhammā yesaṃ yesaṃ dhammānaṃ na hetū na paccayā uppādāya taṃ taṃ aṭṭhānanti yā tattha paññā pajānanā’’ti (dha. sa. 1345) evaṃ vuttā ‘‘cakkhuṃ vatthuṃ katvā rūpaṃ ārammaṇaṃ katvā sotaviññāṇādīni nuppajjanti, tasmā tesaṃ cakkhurūpaṃ na ṭhānaṃ na kāraṇa’’nti evaṃ aṭṭhānaparicchindanasamatthā paññā apica etasmiṃ duke ‘‘kittāvatā pana, bhante, ṭhānāṭhānakusalo bhikkhūti alaṃ vacanāyāti. Idhānanda, bhikkhu aṭṭhānametaṃ anavakāso, yaṃ diṭṭhisampanno puggalo kañci saṅkhāraṃ niccato upagaccheyya, netaṃ ṭhānaṃ vijjatīti pajānāti. Ṭhānañca kho etaṃ vijjati, yaṃ puthujjano kañci saṅkhāraṃ niccato upagaccheyyā’’ti (ma. ni. 3.127) imināpi suttena attho veditabbo.

Ajjavanti gomuttavaṅkatā candavaṅkatā naṅgalakoṭivaṅkatāti tayo anajjavā. Ekacco hi bhikkhu paṭhamavaye ekavīsatiyā anesanāsu chasu ca agocaresu carati, majjhimapacchimavayesu lajjī kukkuccako sikkhākāmo hoti, ayaṃ gomuttavaṅkatā nāma. Eko paṭhamavayepi pacchimavayepi catupārisuddhisīlaṃ pūreti, lajjī kukkuccako sikkhākāmo hoti, majjhimavaye purimasadiso, ayaṃ candavaṅkatā nāma. Eko paṭhamavayepi majjhimavayepi catupārisuddhisīlaṃ pūreti, lajjī kukkuccako sikkhākāmo hoti, pacchimavaye purimasadiso ayaṃ naṅgalakoṭivaṅkatā nāma. Eko sabbametaṃ vaṅkataṃ pahāya tīsupi vayesu pesalo lajjī kukkuccako sikkhākāmo hoti. Tassa yo so ujubhāvo, idaṃ ajjavaṃ nāma. Abhidhammepi vuttaṃ – ‘‘tattha katamo ajjavo. Yā ajjavatā ajimhatā avaṅkatā akuṭilatā, ayaṃ vuccati ajjavo’’ti (dha. sa. 1346). Lajjavanti ‘‘tattha katamo lajjavo? Yo hirīyati hirīyitabbena hirīyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā. Ayaṃ vuccati lajjavo’’ti evaṃ vutto lajjībhāvo.

Khantīti ‘‘tattha katamā khanti? Yā khanti khamanatā adhivāsanatā acaṇḍikkaṃ anassuropo attamanatā cittassā’’ti (dha. sa. 1348) evaṃ vuttā adhivāsanakhanti. Soraccanti ‘‘tattha katamaṃ soraccaṃ? Yo kāyiko avītikkamo, vācasiko avītikkamo, kāyikavācasiko avītikkamo. Idaṃ vuccati soraccaṃ. Sabbopi sīlasaṃvaro soracca’’nti (dha. sa. 1349) evaṃ vutto suratabhāvo.

Sākhalyanti ‘‘tattha katamaṃ sākhalyaṃ? Yā sā vācā aṇḍakā kakkasā parakaṭukā parābhisajjanī kodhasāmantā asamādhisaṃvattanikā, tathārūpiṃ vācaṃ pahāya yā sā vācā neḷā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpiṃ vācaṃ bhāsitā hoti. Yā tattha saṇhavācatā sakhilavācatā apharusavācatā. Idaṃ vuccati sākhalya’’nti (dha. sa. 1350) evaṃ vutto sammodakamudukabhāvo. Paṭisanthāroti ayaṃ lokasannivāso āmisena dhammena cāti dvīhi chiddo, tassa taṃ chiddaṃ yathā na paññāyati, evaṃ pīṭhassa viya paccattharaṇena āmisena dhammena ca paṭisantharaṇaṃ. Abhidhammepi vuttaṃ ‘‘tattha katamo paṭisanthāro ? Āmisapaṭisanthāro ca dhammapaṭisanthāro ca. Idhekacco paṭisanthārako hoti āmisapaṭisanthārena vā dhammapaṭisanthārena vā. Ayaṃ vuccati paṭisanthāro’’ti (dha. sa. 1351). Ettha ca āmisena saṅgaho āmisapaṭisanthāro nāma. Taṃ karontena mātāpitūnaṃ bhikkhugatikassa veyyāvaccakarassa rañño corānañca aggaṃ aggahetvāpi dātuṃ vaṭṭati. Āmasitvā dinne hi rājāno ca corā ca anatthampi karonti jīvitakkhayampi pāpenti, anāmasitvā dinne attamanā honti. Coranāgavatthuādīni cettha vatthūni kathetabbāni. Tāni samantapāsādikāya vinayaṭṭhakathāyaṃ (pāci. aṭṭha. 185-7) vitthāritāni. Sakkaccaṃ uddesadānaṃ pāḷivaṇṇanā dhammakathākathananti evaṃ dhammena saṅgaho dhammapaṭisanthāro nāma.

Avihiṃsāti karuṇāpi karuṇāpubbabhāgopi. Vuttampi cetaṃ – ‘‘tattha katamā avihiṃsā? Yā sattesu karuṇā karuṇāyanā karuṇāyitattaṃ karuṇācetovimutti, ayaṃ vuccati avihiṃsā’’ti. Soceyyanti mettāya ca mettāpubbabhāgassa ca vasena sucibhāvo. Vuttampi cetaṃ – ‘‘tattha katamaṃ soceyyaṃ? Yā sattesu metti mettāyanā mettāyitattaṃ mettācetovimutti, idaṃ vuccati soceyya’’nti.

Muṭṭhassaccanti sativippavāso, yathāha ‘‘tattha katamaṃ muṭṭhassaccaṃ? Yā asati ananussati appaṭissati assaraṇatā adhāraṇatā pilāpanatā sammussanatā, idaṃ vuccati muṭṭhassaccaṃ’’ (dha. sa. 1356). Asampajaññanti, ‘‘tattha katamaṃ asampajaññaṃ? Yaṃ aññāṇaṃ adassanaṃ avijjālaṅgī moho akusalamūla’’nti evaṃ vuttā avijjāyeva. Sati satiyeva. Sampajaññaṃ ñāṇaṃ.

Indriyesu aguttadvāratāti ‘‘tattha katamā indriyesu aguttadvāratā? Idhekacco cakkhunā rūpaṃ disvā nimittaggāhī hotī’’tiādinā (dha. sa. 1352) nayena vitthārito indriyasaṃvarabhedo. Bhojane amattaññutāti ‘‘tattha katamā bhojane amattaññutā? Idhekacco appaṭisaṅkhā ayoniso āhāraṃ āhāreti davāya madāya maṇḍanāya vibhūsanāya. Yā tattha asantuṭṭhitā amattaññutā appaṭisaṅkhā bhojane’’ti evaṃ āgato bhojane amattaññubhāvo. Anantaraduko vuttappaṭipakkhanayena veditabbo.

Paṭisaṅkhānabalanti ‘‘tattha katamaṃ paṭisaṅkhānabalaṃ? Yā paññā pajānanā’’ti evaṃ vitthāritaṃ appaṭisaṅkhāya akampanañāṇaṃ. Bhāvanābalanti bhāventassa uppannaṃ balaṃ. Atthato vīriyasambojjhaṅgasīsena satta bojjhaṅgā honti. Vuttampi cetaṃ – ‘‘tattha katamaṃ bhāvanābalaṃ? Yā kusalānaṃ dhammānaṃ āsevanā bhāvanā bahulīkammaṃ, idaṃ vuccati bhāvanābalaṃ. Sattabojjhaṅgā bhāvanābala’’nti.

Satibalanti assatiyā akampanavasena satiyeva. Samādhibalanti uddhacce akampanavasena samādhiyeva. Samatho samādhi. Vipassanā paññā. Samathova taṃ ākāraṃ gahetvā puna pavattetabbassa samathassa nimittavasena samathanimittaṃ paggāhanimittepi eseva nayo. Paggāho vīriyaṃ. Avikkhepo ekaggatā. Imehi pana sati ca sampajaññañca paṭisaṅkhānabalañca bhāvanābalañca satibalañca samādhibalañca samatho ca vippassanā ca samathanimittañca paggāhanimittañca paggāho ca avikkhepo cāti chahi dukehi parato sīladiṭṭhisampadādukena ca lokiyalokuttaramissakā dhammā kathitā.

Sīlavipattīti ‘‘tattha katamā sīlavipatti? Kāyiko vītikkamo…pe… sabbampi dussīlyaṃ sīlavipattī’’ti evaṃ vutto sīlavināsako asaṃvaro. Diṭṭhivipattīti ‘‘tattha katamā diṭṭhivipatti? Natthi dinnaṃ natthi yiṭṭha’’nti evaṃ āgatā sammādiṭṭhivināsikā micchādiṭṭhi.

Sīlasampadāti ‘‘tattha katamā sīlasampadā? Kāyiko avītikkamo’’ti evaṃ pubbe vuttasoraccameva sīlassa sampādanato paripūraṇato ‘‘sīlasampadā’’ti vuttaṃ. Ettha ca ‘‘sabbopi sīlasaṃvaro sīlasampadā’’ti idaṃ mānasikapariyādānatthaṃ vuttaṃ. Diṭṭhisampadāti ‘‘tattha katamā diṭṭhisampadā? Atthi dinnaṃ atthi yiṭṭhaṃ…pe… sacchikatvā pavedentīti yā evarūpā paññā pajānanā’’ti evaṃ āgataṃ diṭṭhipāripūribhūtaṃ ñāṇaṃ.

Sīlavisuddhīti visuddhiṃ pāpetuṃ samatthaṃ sīlaṃ. Abhidhamme panāyaṃ ‘‘tattha katamā sīlavisuddhi? Kāyiko avītikkamo vācasiko avītikkamo kāyikavācasiko avītikkamo, ayaṃ vuccati sīlavisuddhī’’ti evaṃ vibhattā. Diṭṭhivisuddhīti visuddhiṃ pāpetuṃ samatthaṃ dassanaṃ. Abhidhamme panāyaṃ ‘‘tattha katamā diṭṭhivisuddhi? Kammassakatañāṇaṃ saccānulomikañāṇaṃ maggasamaṅgissañāṇaṃ phalasamaṅgissañāṇa’’nti evaṃ vuttā. Ettha ca tividhaṃ duccaritaṃ attanā katampi parena katampi sakaṃ nāma na hoti atthabhañjanato. Sucaritaṃ sakaṃ nāma atthajananatoti evaṃ jānanaṃ kammassakatañāṇaṃ nāma. Tasmiṃ ṭhatvā bahuṃ vaṭṭagāmikammaṃ āyūhitvā sukhato sukheneva arahattaṃ pattā gaṇanapathaṃ vītivattā. Vipassanāñāṇaṃ pana vacīsaccañca anulometi, paramatthasaccañca na vilometīti saccānulomikaṃ ñāṇanti vuttaṃ.

‘‘Diṭṭhivisuddhi kho pana yathādiṭṭhissa ca padhāna’’nti ettha diṭṭhivisuddhīti ñāṇadassanaṃ kathitaṃ. Yathādiṭṭhissa ca padhānanti taṃsampayuttameva vīriyaṃ. Api ca purimapadena catumaggañāṇaṃ. Pacchimapadena taṃsampayuttaṃ vīriyaṃ. Abhidhamme pana ‘‘diṭṭhivisuddhi kho panāti yā paññā pajānanā amoho dhammavicayo sammādiṭṭhi. Yathādiṭṭhissa ca padhānanti yo cetasiko vīriyārambho sammāvāyāmo’’ti evaṃ ayaṃ duko vibhatto.

‘‘Saṃvego ca saṃvejanīyesu ṭhānesū’’ti ettha ‘‘saṃvegoti jātibhayaṃ jarābhayaṃ byādhibhayaṃ maraṇabhaya’’nti evaṃ jātiādīni bhayato dassanañāṇaṃ. Saṃvejanīyaṃ ṭhānanti jātijarābyādhimaraṇaṃ. Etāni hi cattāri jāti dukkhā, jarā dukkhā, byādhi dukkho, maraṇaṃ dukkhanti evaṃ saṃveguppattikāraṇattā saṃvejanīyaṃ ṭhānanti vuttāni. Saṃviggassa ca yoniso padhānanti evaṃ saṃvegajātassa upāyapadhānaṃ. ‘‘Idha bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janetī’’ti evaṃ āgatavīriyassetaṃ adhivacanaṃ.

Asantuṭṭhitā ca kusalesu dhammesūti yā kusalānaṃ dhammānaṃ bhāvanāya asantuṭṭhassa bhiyyokamyatā, tāya hi samaṅgībhūto puggalo sīlaṃ pūretvā jhānaṃ uppādeti. Jhānaṃ labhitvā vipassanaṃ ārabhati. Āraddhavipassako arahattaṃ agahetvā antarā vosānaṃ nāpajjati. Appaṭivānitā ca padhānasminti ‘‘kusalānaṃ dhammānaṃ bhāvanāya sakkaccakiriyatā sātaccakiriyatā aṭṭhitakiriyatā anolīnavuttitā anikkhittachandatā anikkhittadhuratā āsevanā bhāvanā bahulīkamma’’nti evaṃ vuttā rattindivaṃ cha koṭṭhāse katvā jāgariyānuyogavasena āraddhe padhānasmiṃ arahattaṃ apatvā anivattanatā.

Vijjāti tisso vijjā. Vimuttīti dve vimuttiyo, cittassa ca adhimutti, nibbānañca. Ettha ca aṭṭha samāpattiyo nīvaraṇādīhi suṭṭhu muttattā adhimutti nāma. Nibbānaṃ sabbasaṅkhatato muttattā vimuttīti veditabbaṃ.

Khaye ñāṇanti kilesakkhayakare ariyamagge ñāṇaṃ. Anuppāde ñāṇanti paṭisandhivasena anuppādabhūte taṃtaṃmaggavajjhakilesānaṃ vā anuppādapariyosāne uppanne ariyaphale ñāṇaṃ. Tenevāha ‘‘khaye ñāṇanti maggasamaṅgissa ñāṇaṃ. Anuppāde ñāṇanti phalasamaṅgissa ñāṇa’’nti. Ime kho, āvusotiādi ekake vuttanayeneva yojetabbaṃ. Iti pañcatiṃsāya dukānaṃ vasena thero sāmaggirasaṃ dassesīti.

Dukavaṇṇanā niṭṭhitā.

Tikavaṇṇanā

305. Iti dukavasena sāmaggirasaṃ dassetvā idāni tikavasena dassetuṃ puna ārabhi. Tattha lubbhatīti lobho. Akusalañca taṃ mūlañca, akusalānaṃ vā mūlanti akusalamūlaṃ. Dussatīti doso. Muyhatīti moho. Tesaṃ paṭipakkhanayena alobhādayo veditabbā.

Duṭṭhu caritāni, virūpāni vā caritānīti duccaritāni. Kāyena duccaritaṃ, kāyato vā pavattaṃ duccaritanti kāyaduccaritaṃ. Sesesupi eseva nayo. Suṭṭhu caritāni, sundarāni vā caritānīti sucaritāni. Dvepi cete tikā paṇṇattiyā vā kammapathehi vā kathetabbā. Paññattiyā tāva kāyadvāre paññattasikkhāpadassa vītikkamo kāyaduccaritaṃ. Avītikkamo kāyasucaritaṃ. Vacīdvāre paññattasikkhāpadassa vītikkamo vacīduccaritaṃ, avītikkamo vacīsucaritaṃ. Ubhayattha paññattassa sikkhāpadassa vītikkamova manoduccaritaṃ, avītikkamo manosucaritaṃ. Ayaṃ paṇṇattikathā. Pāṇātipātādayo pana tisso cetanā kāyadvārepi vacīdvārepi uppannā kāyaduccaritaṃ. Catasso musāvādādicetanā vacīduccaritaṃ. Abhijjhā byāpādo micchādiṭṭhīti tayo cetanāsampayuttadhammā manoduccaritaṃ. Pāṇātipātādīhi viramantassa uppannā tisso cetanāpi viratiyopi kāyasucaritaṃ. Musāvādādīhi viramantassa catasso cetanāpi viratiyopi vacīsucaritaṃ. Anabhijjhā abyāpādo sammādiṭṭhīti tayo cetanāsampayuttadhammā manosucaritanti ayaṃ kammapathakathā.

Kāmapaṭisaṃyutto vitakko kāmavitakko. Byāpādapaṭisaṃyutto vitakko byāpādavitakko. Vihiṃsāpaṭisaṃyutto vitakko vihiṃsāvitakko. Tesu dve sattesupi saṅkhāresupi uppajjanti. Kāmavitakko hi piye manāpe satte vā saṅkhāre vā vitakkentassa uppajjati. Byāpādavitakko appiye amanāpe satte vā saṅkhāre vā kujjhitvā olokanakālato paṭṭhāya yāva vināsanā uppajjati. Vihiṃsāvitakko saṅkhāresu nuppajjati. Saṅkhāro hi dukkhāpetabbo nāma natthi. Ime sattā haññantu vā ucchijjantu vā vinassantu vā mā vā ahesunti cintanakāle pana sattesu uppajjati.

Nekkhammapaṭisaṃyutto vitakko nekkhammavitakko. So asubhapubbabhāge kāmāvacaro hoti. Asubhajjhāne rūpāvacaro. Taṃ jhānaṃ pādakaṃ katvā uppannamaggaphalakāle lokuttaro. Abyāpādapaṭisaṃyutto vitakko abyāpādavitakko. So mettāpubbabhāge kāmāvacaro hoti. Mettājhāne rūpāvacaro. Taṃ jhānaṃ pādakaṃ katvā uppannamaggaphalakāle lokuttaro. Avihiṃsāpaṭisaṃyutto vitakko avihiṃsāvitakko. So karuṇāpubbabhāge kāmāvacaro. Karuṇājhāne rūpāvacaro. Taṃ jhānaṃ pādakaṃ katvā uppannamaggaphalakāle lokuttaro. Yadā alobho sīsaṃ hoti, tadā itare dve tadanvāyikā bhavanti. Yadā mettā sīsaṃ hoti, tadā itare dve tadanvāyikā bhavanti. Yadā karuṇā sīsaṃ hoti, tadā itare dve tadanvāyikā bhavantīti. Kāmasaṅkappādayo vuttanayeneva veditabbā. Desanāmattameva hetaṃ. Atthato pana kāmavitakkādīnañca kāmasaṅkappādīnañca nānākaraṇaṃ natthi.

Kāmapaṭisaṃyuttā saññā kāmasaññā. Byāpādapaṭisaṃyuttā saññā byāpādasaññā. Vihiṃsāpaṭisaṃyuttā saññā vihiṃsāsaññā. Tāsampi kāmavitakkādīnaṃ viya uppajjanākāro veditabbo. Taṃsampayuttāyeva hi etā. Nekkhammasaññādayopi nekkhammavitakkādisampayuttāyeva. Tasmā tāsampi tatheva kāmāvacarādibhāvo veditabbo.

Kāmadhātuādīsu ‘‘kāmapaṭisaṃyutto takko vitakko micchāsaṅkappo. Ayaṃ vuccati kāmadhātu. Sabbepi akusalā dhammā kāmadhātū’’ti ayaṃ kāmadhātu. ‘‘Byāpādapaṭisaṃyutto takko vitakko micchāsaṅkappo. Ayaṃ vuccati byāpādadhātu. Dasasu āghātavatthūsu cittassa āghāto paṭighāto anattamanatā cittassā’’ti ayaṃ byāpādadhātu. ‘‘Vihiṃsā paṭisaṃyutto takko vitakko micchāsaṅkappo. Ayaṃ vuccati vihiṃsādhātu. Idhekacco pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā rajjuyā vā aññataraññatarena vā satte viheṭhetī’’ti ayaṃ vihiṃsādhātu. Tattha dve kathā sabbasaṅgāhikā ca asambhinnā ca. Tattha kāmadhātuyā gahitāya itarā dve gahitāva honti, tato pana nīharitvā ayaṃ byāpādadhātu ayaṃ vihiṃsādhātūti dassetīti ayaṃ sabbasaṅgāhikakathā nāma. Kāmadhātuṃ kathento pana bhagavā byāpādadhātuṃ byāpādadhātuṭṭhāne , vihiṃsādhātuṃ vihiṃsādhātuṭṭhāne ṭhapetvā avasesaṃ kāmadhātu nāmāti kathesīti ayaṃ asambhinnakathā nāma.

Nekkhammadhātuādīsu ‘‘nekkhammapaṭisaṃyutto takko vitakko sammāsaṅkappo. Ayaṃ vuccati nekkhammadhātu. Sabbepi kusalā dhammā nekkhammadhātū’’ti ayaṃ nekkhammadhātu. ‘‘Abyāpādapaṭisaṃyutto takko…pe… ayaṃ vuccati abyāpādadhātu. Yā sattesu metti…pe… mettācetovimuttī’’ti ayaṃ abyāpādadhātu. ‘‘Avihiṃsāpaṭisaṃyutto takko…pe… ayaṃ vuccati avihiṃsādhātu. Yā sattesu karuṇā…pe… karuṇācetovimuttī’’ti ayaṃ avihiṃsādhātu. Idhāpi vuttanayeneva dve kathā veditabbā.

Aparāpi tisso dhātuyoti aññāpi suññataṭṭhena tisso dhātuyo. Tāsu ‘‘tattha katamā kāmadhātu? Heṭṭhato avīcinirayaṃ pariyantaṃ karitvā’’ti evaṃ vitthārito kāmabhavo kāmadhātu nāma. ‘‘Heṭṭhato brahmalokaṃ pariyantaṃ karitvā ākāsānañcāyatanupage deve pariyantaṃ karitvā’’ti evaṃ vitthāritā pana rūpārūpabhavā itarā dve dhātuyo. Dhātuyā āgataṭṭhānamhi hi bhavena paricchinditabbā. Bhavassa āgataṭṭhāne dhātuyā paricchinditabbā. Idha bhavena paricchedo kathito. Rūpadhātuādīsu rūpārūpadhātuyo rūpārūpabhavāyeva. Nirodhadhātuyā nibbānaṃ kathitaṃ.

Hīnādīsu hīnā dhātūti dvādasa akusalacittuppādā. Avasesā tebhūmakadhammā majjhimadhātu. Nava lokuttaradhammā paṇītadhātu.

Kāmataṇhāti pañcakāmaguṇiko rāgo. Rūpārūpabhavesu pana rāgo jhānanikantisassatadiṭṭhisahagato rāgo bhavavasena patthanā bhavataṇhā. Ucchedadiṭṭhisahagato rāgo vibhavataṇhā. Apica ṭhapetvā pacchimaṃ taṇhādvayaṃ sesataṇhā kāmataṇhā nāma. Yathāha ‘‘tattha katamā bhavataṇhā? Bhavadiṭṭhisahagato rāgo sārāgo cittassa sārāgo. Ayaṃ vuccati bhavataṇhā. Tattha katamā vibhavataṇhā? Ucchedadiṭṭhisahagato rāgo sārāgo cittassa sārāgo, ayaṃ vuccati vibhavataṇhā. Avasesā taṇhā kāmataṇhā’’ti. Puna kāmataṇhādīsu pañcakāmaguṇiko rāgo kāmataṇhā. Rūpārūpabhavesu chandarāgo itarā dve taṇhā. Abhidhamme panetā ‘‘kāmadhātupaṭisaṃyutto…pe… arūpadhātupaṭisaṃyutto’’ti evaṃ vitthāritā. Iminā vārena kiṃ dasseti? Sabbepi tebhūmakā dhammā rajanīyaṭṭhena taṇhāvatthukāti sabbataṇhā kāmataṇhāya pariyādiyitvā tato nīharitvā itarā dve taṇhā dasseti. Rūpataṇhādīsu rūpabhave chandarāgo rūpataṇhā. Arūpabhave chandarāgo arūpataṇhā. Ucchedadiṭṭhisahagato rāgo nirodhataṇhā.

Saṃyojanattike vaṭṭasmiṃ saṃyojayanti bandhantīti saṃyojanāni. Sati rūpādibhede kāye diṭṭhi, vijjamānā vā kāye diṭṭhīti sakkāyadiṭṭhi. Vicinanto etāya kicchati, na sakkoti sanniṭṭhānaṃ kātunti vicikicchā. Sīlañca vatañca parāmasatīti sīlabbataparāmāso. Atthato pana ‘‘rūpaṃ attato samanupassatī’’tiādinā nayena āgatā vīsativatthukā diṭṭhi sakkāyadiṭṭhi nāma. ‘‘Satthari kaṅkhatī’’tiādinā nayena āgatā aṭṭhavatthukā vimati vicikicchā nāma. ‘‘Idhekacco sīlena suddhi vatena suddhi sīlabbatena suddhīti sīlaṃ parāmasati, vataṃ parāmasati, sīlabbataṃ parāmasati. Yā evarūpā diṭṭhi diṭṭhigata’’ntiādinā nayena āgato vipariyesaggāho sīlabbataparāmāso nāma.

Tayoāsavāti ettha cirapārivāsiyaṭṭhena vā āsavanaṭṭhena vā āsavā. Tattha ‘‘purimā, bhikkhave, koṭi na paññāyati avijjāya, ito pubbe avijjā nāhosi, atha pacchā samabhavī’’ti, ‘‘purimā , bhikkhave, koṭi na paññāyati bhavataṇhāya bhavadiṭṭhiyā, ito pubbe bhavadiṭṭhi nāhosi, atha pacchā samabhavī’’ti evaṃ tāva cirapārivāsiyaṭṭhena āsavā veditabbā. Cakkhuto rūpe savati āsavati sandati pavattati. Sotato sadde. Ghānato gandhe. Jivhāto rase. Kāyato phoṭṭhabbe. Manato dhamme savati āsavati sandati pavattatīti evaṃ āsavanaṭṭhena āsavāti veditabbā.

Pāḷiyaṃ pana katthaci dve āsavā āgatā ‘‘diṭṭhadhammikā ca āsavā samparāyikā ca āsavā’’ti, katthaci ‘‘tayome, bhikkhave, āsavā. Kāmāsavo bhavāsavo avijjāsavo’’ti tayo. Abhidhamme teyeva diṭṭhāsavena saddhiṃ cattāro. Nibbedhikapariyāye ‘‘atthi, bhikkhave, āsavā nirayagāminiyā, atthi āsavā tiracchānayonigāminiyā, atthi āsavā pettivisayagāminiyā, atthi āsavā manussalokagāminiyā atthi āsavā devalokagāminiyā’’ti evaṃ pañca. Chakkanipāte āhuneyyasutte ‘‘atthi, bhikkhave, āsavā saṃvarā pahātabbā, atthi āsavā paṭisevanā pahātabbā, atthi āsavā parivajjanā pahātabbā, atthi āsavā adhivāsanā pahātabbā, atthi āsavā vinodanā pahātabbā, atthi āsavā bhāvanā pahātabbā’’ti evaṃ cha. Sabbāsavapariyāye teyeva dassanāpahātabbehi saddhiṃ satta. Imasmiṃ pana saṅgītisutte tayo. Tattha ‘‘yo kāmesu kāmacchando’’ti evaṃ vutto pañcakāmaguṇiko rāgo kāmāsavo nāma. ‘‘Yo bhavesu bhavacchando’’ti evaṃ vutto sassatadiṭṭhisahagato rāgo, bhavavasena vā patthanā bhavāsavo nāma. ‘‘Dukkhe aññāṇa’’ntiādinā nayena āgatā avijjā avijjāsavo nāmāti. Kāmabhavādayo kāmadhātuādivasena vuttāyeva.

Kāmesanādīsu ‘‘tattha katamā kāmesanā? Yo kāmesu kāmacchando kāmajjhosānaṃ, ayaṃ vuccati kāmesanā’’ti evaṃ vutto kāmagavesanarāgo kāmesanā nāma. ‘‘Tattha katamā bhavesanā? Yo bhavesu bhavacchando bhavajjhosānaṃ, ayaṃ vuccati bhavesanā’’ti evaṃ vutto bhavagavesanarāgo bhavesanā nāma. ‘‘Tattha katamā brahmacariyesanā? Sassato lokoti vā…pe… neva hoti na nahoti tathāgato parammaraṇāti vā, yā evarūpā diṭṭhi diṭṭhigataṃ vipariyesaggāho , ayaṃ vuccati brahmacariyesanā’’ti evaṃ vuttā diṭṭhigatikasammatassa brahmacariyassa gavesanadiṭṭhi brahmacariyesanā nāma. Na kevalañca bhavarāgadiṭṭhiyova, tadekaṭṭhaṃ kammampi esanāyeva. Vuttañhetaṃ ‘‘tattha katamā kāmesanā? Kāmarāgo tadekaṭṭhaṃ akusalaṃ kāyakammaṃ vacīkammaṃ manokammaṃ, ayaṃ vuccati kāmesanā. Tattha katamā bhavesanā? Bhavarāgo tadekaṭṭhaṃ akusalaṃ kāyakammaṃ vacīkammaṃ manokammaṃ, ayaṃ vuccati bhavesanā. Tattha katamā brahmacariyesanā? Antaggāhikā diṭṭhi tadekaṭṭhaṃ akusalaṃ kāyakammaṃ vacīkammaṃ manokammaṃ, ayaṃ vuccati brahmacariyesanā’’ti.

Vidhāsu ‘‘kathaṃvidhaṃ sīlavantaṃ vadanti, kathaṃvidhaṃ paññavantaṃ vadantī’’tiādīsu (saṃ. ni. 1.95) ākārasaṇṭhānaṃ vidhā nāma. ‘‘Ekavidhena ñāṇavatthu duvidhena ñāṇavatthū’’tiādīsu (vibha. 751) koṭṭhāso. ‘‘Seyyohamasmīti vidhā’’tiādīsu (vibha. 920) māno vidhā nāma. Idha so adhippeto. Māno hi seyyādivasena vidahanato vidhāti vuccati. Seyyohamasmīti iminā seyyasadisahīnānaṃ vasena tayo mānā vuttā. Sadisahīnesupi eseva nayo.

Ayañhi māno nāma seyyassa tividho, sadisassa tividho, hīnassa tividhoti navavidho hoti. Tattha ‘‘seyyassa seyyohamasmī’’ti māno rājūnañceva pabbajitānañca uppajjati.

Rājā hi raṭṭhena vā dhanavāhanehi vā ‘‘ko mayā sadiso atthī’’ti etaṃ mānaṃ karoti . Pabbajitopi sīladhutaṅgādīhi ‘‘ko mayā sadiso atthī’’ti etaṃ mānaṃ karoti. ‘‘Seyyassa sadisohamasmī’’ti mānopi etesaṃyeva uppajjati. Rājā hi raṭṭhena vā dhanavāhanehi vā aññarājūhi saddhiṃ mayhaṃ kiṃ nānākaraṇanti etaṃ mānaṃ karoti. Pabbajitopi sīladhutaṅgādīhipi aññena bhikkhunā mayhaṃ kiṃ nānākaraṇanti etaṃ mānaṃ karoti. ‘‘Seyyassa hīnohamasmī’’ti mānopi etesaṃyeva uppajjati. Yassa hi rañño raṭṭhaṃ vā dhanavāhanādīni vā nātisampannāni honti, so mayhaṃ rājāti vohāramukhamattameva, kiṃ rājā nāma ahanti etaṃ mānaṃ karoti. Pabbajitopi appalābhasakkāro ahaṃ dhammakathiko bahussuto mahātheroti kathāmattakameva, kiṃ dhammakathiko nāmāhaṃ kiṃ bahussuto kiṃ mahāthero yassa me lābhasakkāro natthīti etaṃ mānaṃ karoti.

‘‘Sadisassa seyyohamasmī’’ti mānādayo amaccādīnaṃ uppajjanti. Amacco vā hi raṭṭhiyo vā bhogayānavāhanādīhi ko mayā sadiso añño rājapuriso atthīti vā mayhaṃ aññehi saddhiṃ kiṃ nānākaraṇanti vā amaccoti nāmameva mayhaṃ, ghāsacchādanamattampi me natthi, kiṃ amacco nāmāhanti vā ete māne karoti.

‘‘Hīnassa seyyohamasmī’’ti mānādayo dāsādīnaṃ uppajjanti. Dāso hi mātito vā pitito vā ko mayā sadiso añño dāso nāma atthi, aññe jīvituṃ asakkontā kucchihetu dāsā jātā, ahaṃ pana paveṇīāgatattā seyyoti vā paveṇīāgatabhāvena ubhatosuddhikadāsattena asukadāsena nāma saddhiṃ kiṃ mayhaṃ nānākaraṇanti vā kucchivasenāhaṃ dāsabya upagato, mātāpitukoṭiyā pana me dāsaṭṭhānaṃ natthi, kiṃ dāso nāma ahanti vā ete māne karoti. Yathā ca dāso, evaṃ pukkusacaṇḍālādayopi ete māne karontiyeva.

Ettha ca seyyassa seyyohamasmīti, ca sadisassa sadisohamasmīti ca hīnassa hīnohamasmīti ca ime tayo mānā yāthāvamānā nāma arahattamaggavajjhā. Sesā cha mānā ayāthāvamānā nāma paṭhamamaggavajjhā.

Tayo addhāti tayo kālā. Atīto addhātiādīsu dvepariyāyā suttantapariyāyo ca abhidhammapariyāyo ca. Suttantapariyāyena paṭisandhito pubbe atīto addhā nāma. Cutito pacchā anāgato addhā nāma. Saha cutipaṭisandhīhi tadantaraṃ paccuppanno addhā nāma. Abhidhammapariyāyena tīsu khaṇesu bhaṅgato uddhaṃ atīto addhā nāma. Uppādato pubbe anāgatoaddhā nāma. Khaṇattaye paccuppanno addhā nāma. Atītādibhedo ca nāma ayaṃ dhammānaṃ hoti, na kālassa. Atītādibhede pana dhamme upādāya idha paramatthato avijjamānopi kālo teneva vohārena vuttoti veditabbo.

Tayo antāti tayo koṭṭhāsā. ‘‘Kāyabandhanassa anto jīratī’’tiādīsu (cūḷava. 278) hi antoyeva anto. ‘‘Esevanto dukkhassā’’tiādīsu (saṃ. ni. 2.51) parabhāgo anto. ‘‘Antamidaṃ, bhikkhave, jīvikāna’’nti (saṃ. ni. 3.80) ettha lāmakabhāvo anto. ‘‘Sakkāyo kho, āvuso, paṭhamo anto’’tiādīsu (a. ni. 6.61) koṭṭhāso anto. Idha koṭṭhāso adhippeto. Sakkāyoti pañcupādānakkhandhā. Sakkāyasamudayoti tesaṃ nibbattikā purimataṇhā. Sakkāyanirodhoti ubhinnaṃ appavattibhūtaṃ nibbānaṃ. Maggo pana nirodhādhigamassa upāyattā nirodhe gahite gahitovāti veditabbo.

Dukkhadukkhatāti dukkhabhūtā dukkhatā. Dukkhavedanāyetaṃ nāmaṃ. Saṅkhāradukkhatāti saṅkhārabhāvena dukkhatā. Adukkhamasukhāvedanāyetaṃ nāmaṃ. Sā hi saṅkhatattā uppādajarābhaṅgapīḷitā, tasmā aññadukkhasabhāvavirahato saṅkhāradukkhatāti vuttā. Vipariṇāmadukkhatāti vipariṇāme dukkhatā. Sukhavedanāyetaṃ nāmaṃ. Sukhassa hi vipariṇāme dukkhaṃ uppajjati, tasmā sukhaṃ vipariṇāmadukkhatāti vuttaṃ. Apica ṭhapetvā dukkhavedanaṃ sukhavedanañca sabbepi tebhūmakā dhammā ‘‘sabbe saṅkhārā dukkhā’’ti vacanato saṅkhāradukkhatāti veditabbā.

Micchattaniyatoti micchāsabhāvo hutvā niyato. Niyatamicchādiṭṭhiyā saddhiṃ ānantariyakammassetaṃ nāmaṃ. Sammāsabhāve niyato sammattaniyato. Catunnaṃ ariyamaggānametaṃ nāmaṃ. Na niyatoti aniyato. Avasesānaṃ dhammānametaṃ nāmaṃ.

Tayo tamāti ‘‘tamandhakāro sammoho avijjogho mahābhayo’’ti vacanato avijjā tamo nāma. Idha pana avijjāsīsena vicikicchā vuttā. Ārabbhāti āgamma. Kaṅkhatīti kaṅkhaṃ uppādeti. Vicikicchatīti vicinanto kicchaṃ āpajjati, sanniṭṭhātuṃ na sakkoti. Nādhimucchatīti tattha adhimucchituṃ na sakkoti. Na sampasīdatīti taṃ ārabbha pasādaṃ āropetuṃ na sakkoti.

Arakkheyyānīti na rakkhitabbāni. Tīsu dvāresu paccekaṃ rakkhaṇakiccaṃ natthi, sabbāni satiyā eva rakkhitānīti dīpeti. Natthi tathāgatassāti. ‘‘Idaṃ nāma me sahasā uppannaṃ kāyaduccaritaṃ, imāhaṃ yathā me paro na jānāti , tathā rakkhāmi, paṭicchādemī’’ti evaṃ rakkhitabbaṃ natthi tathāgatassa kāyaduccaritaṃ. Sesesupi eseva nayo. Kiṃ pana sesakhīṇāsavānaṃ kāyasamācārādayo aparisuddhāti? No aparisuddhā. Na pana tathāgatassa viya parisuddhā. Appassutakhīṇāsavo hi kiñcāpi lokavajjaṃ nāpajjati, paṇṇattiyaṃ pana akovidattā vihārakāraṃ kuṭikāraṃ sahagāraṃ sahaseyyanti evarūpā kāyadvāre āpattiyo āpajjati. Sañcarittaṃ padasodhammaṃ uttarichappañcavācaṃ bhūtārocananti evarūpā vacīdvāre āpattiyo āpajjati. Upanikkhittasādiyanavasena manodvāre rūpiyappaṭiggāhaṇāpattiṃ āpajjati, dhammasenāpatisadisassāpi hi khīṇāsavassa manodvāre saupārambhavasena manoduccaritaṃ uppajjati eva.

Cātumavatthusmiñhi pañcahi bhikkhusatehi saddhiṃ sāriputtamoggallānānaṃ paṇāmitakāle tesaṃ atthāya cātumeyyakehi sakyehi bhagavati khamāpite thero bhagavatā ‘‘kinti te sāriputta ahosi mayā bhikkhusaṅghe paṇāmite’’ti puṭṭho ahaṃ parisāya abyattabhāvena satthārā paṇāmito. Ito dāni paṭṭhāya paraṃ na ovadissāmīti cittaṃ uppādetvā āha ‘‘evaṃ kho me, bhante, ahosi bhagavatā bhikkhusaṅgho paṇāmito, appossukko dāni bhagavā diṭṭhadhammasukhavihāraṃ anuyutto viharissati, mayampi dāni appossukkā diṭṭhadhammasukhavihāraṃ anuyuttā viharissāmā’’ti.

Athassa tasmiṃ manoduccarite upārambhaṃ āropento satthā āha – ‘‘āgamehi tvaṃ, sāriputta na kho te, sāriputta, punapi evarūpaṃ cittaṃ uppādetabba’’nti. Evaṃ paraṃ na ovadissāmi nānusāsissāmīti vitakkitamattampi therassa manoduccaritaṃ nāma jātaṃ. Bhagavato pana ettakaṃ nāma natthi, anacchariyañcetaṃ. Sabbaññutaṃ pattassa duccaritaṃ na bhaveyya. Bodhisattabhūmiyaṃ ṭhitassa chabbassāni padhānaṃ anuyuñjantassāpi panassa nāhosi. Udaracchaviyā piṭṭhikaṇṭakaṃ allīnāya ‘‘kālaṅkato samaṇo gotamo’’ti devatānaṃ vimatiyā uppajjamānāyapi ‘‘siddhattha kasmā kilamasi? Sakkā bhoge ca bhuñjituṃ puññāni ca kātu’’nti mārena pāpimatā vuccamānassa ‘‘bhoge bhuñjissāmī’’ti vitakkamattampi nuppajjati. Atha naṃ māro bodhisattakāle chabbassāni buddhakāle ekaṃ vassaṃ anubandhitvā kiñci vajjaṃ apassitvā idaṃ vatvā pakkāmi –

‘‘Sattavassāni bhagavantaṃ, anubandhiṃ padāpadaṃ;

Otāraṃ nādhigacchissaṃ, sambuddhassa satīmato’’ti. (su. ni. 448);

Apica aṭṭhārasannaṃ buddhadhammānaṃ vasenāpi bhagavato duccaritābhāvo veditabbo. Aṭṭhārasa buddhadhammā nāma natthi tathāgatassa kāyaduccaritaṃ, natthi vacīduccaritaṃ, natthi manoduccaritaṃ, atīte buddhassa appaṭihatañāṇaṃ, anāgate, paccuppanne buddhassa appaṭihatañāṇaṃ, sabbaṃ kāyakammaṃ buddhassa bhagavato ñāṇānuparivatti, sabbaṃ vacīkammaṃ, sabbaṃ manokammaṃ buddhassa bhagavato ñāṇānuparivatti, natthi chandassa hāni, natthi vīriyassa hāni, natthi satiyā hāni, natthi davā, natthi ravā, natthi calitaṃ natthi sahasā, natthi abyāvaṭo mano, natthi akusalacittanti.

Kiñcanāti palibodhā. Rāgo kiñcananti rāgo uppajjamāno satte bandhati palibundhati tasmā kiñcananti vuccati. Itaresupi dvīsu eseva nayo.

Aggīti anudahanaṭṭhena aggi. Rāgaggīti rāgo uppajjamāno satte anudahati jhāpeti, tasmā aggīti vuccati. Itaresupi eseva nayo. Tattha vatthūni ekā daharabhikkhunī cittalapabbatavihāre uposathāgāraṃ gantvā dvārapālarūpakaṃ olokayamānā ṭhitā. Athassā anto rāgo uppanno. Sā teneva jhāyitvā kālamakāsi. Bhikkhuniyo gacchamānā ‘‘ayaṃ daharā ṭhitā, pakkosatha, na’’nti āhaṃsu. Ekā gantvā kasmā ṭhitāsīti hatthe gaṇhi. Gahitamattā parivattitvā papatā. Idaṃ tāva rāgassa anudahanatāya vatthu. Dosassa pana anudahanatāya manopadosikā devā. Mohassa anudahanatāya khiḍḍāpadosikā devā daṭṭhabbā. Mohavasena hi tāsaṃ satisammoso hoti. Tasmā khiḍḍāvasena āhārakālaṃ ativattitvā kālaṅkaronti.

Āhuneyyaggītiādīsu āhunaṃ vuccati sakkāro, āhunaṃ arahantīti āhuneyyā. Mātāpitaro hi puttānaṃ bahūpakāratāya āhunaṃ arahanti. Tesu vippaṭipajjamānā puttā nirayādīsu nibbattanti. Tasmā kiñcāpi mātāpitaro nānudahanti, anudahanassa pana paccayā honti. Iti anudahanaṭṭhena āhuneyyaggīti vuccanti. Svāyamattho mittavindakavatthunā dīpetabbo –

Mittavindako hi mātarā ‘‘tāta, ajja uposathiko hutvā vihāre sabbarattiṃ dhammassavanaṃ suṇa, sahassaṃ te dassāmī’’ti vutto dhanalobhena uposathaṃ samādāya vihāraṃ gantvā idaṃ ṭhānaṃ akutobhayanti sallakkhetvā dhammāsanassa heṭṭhā nipanno sabbarattiṃ niddāyitvā gharaṃ agamāsi. Mātā pātova yāguṃ pacitvā upanāmesi. So sahassaṃ gahetvāva pivi. Athassa etadahosi – ‘‘dhanaṃ saṃharissāmī’’ti. So nāvāya samuddaṃ pakkhanditukāmo ahosi. Atha naṃ mātā ‘‘tāta, imasmiṃ kule cattālīsakoṭidhanaṃ atthi, alaṃ gamanenā’’ti nivāresi. So tassā vacanaṃ anādiyitvā gacchati eva. Mātā purato aṭṭhāsi. Atha naṃ kujjhitvā ‘‘ayaṃ mayhaṃ purato tiṭṭhatī’’ti pādena paharitvā patitaṃ antaraṃ katvā agamāsi.

Mātā uṭṭhahitvā ‘‘mādisāya mātari evarūpaṃ kammaṃ katvā gatassa te gataṭṭhāne sukhaṃ bhavissatīti evaṃsaññī nāma tvaṃ puttā’’ti āha. Tassa nāvaṃ āruyha gacchato sattame divase nāvā aṭṭhāsi. Atha te manussā ‘‘addhā ettha pāpapuriso atthi salākaṃ dethā’’ti āhaṃsu. Salākā diyyamānā tasseva tikkhattuṃ pāpuṇāti. Te tassa uḷumpaṃ datvā taṃ samudde pakkhipiṃsu. So ekaṃ dīpaṃ gantvā vimānapetīhi saddhiṃ sampattiṃ anubhavanto tāhi ‘‘purato purato mā agamāsī’’ti vuccamānopi taddiguṇaṃ taddiguṇaṃ sampattiṃ passanto anupubbena khuracakkadharaṃ ekaṃ addasa. Tassa taṃ cakkaṃ padumapupphaṃ viya upaṭṭhāsi. So taṃ āha – ‘‘ambho, idaṃ tayā piḷandhitaṃ padumaṃ mayhaṃ dehī’’ti. ‘‘Na idaṃ sāmi padumaṃ, khuracakkaṃ eta’’nti. So ‘‘vañcesi maṃ, tvaṃ kiṃ mayā padumaṃ adiṭṭhapubba’’nti vatvā tvaṃ lohitacandanaṃ vilimpitvā piḷandhanaṃ padumapupphaṃ mayhaṃ na dātukāmoti āha. So cintesi ‘‘ayampi mayā katasadisaṃ kammaṃ katvā tassa phalaṃ anubhavitukāmo’’ti. Atha naṃ ‘‘handa re’’ti vatvā tassa matthake cakkaṃ pakkhipi. Tena vuttaṃ –

‘‘Catubbhi aṭṭhajjhagamā, aṭṭhāhipi ca soḷasa;

Soḷasāhi ca bāttiṃsa, atricchaṃ cakkamāsado;

Icchāhatassa posassa, cakkaṃ bhamati matthake’’ti. (jā. 1.1.104).

Gahapatīti pana gehasāmiko vuccati. So mātugāmassa sayanavatthālaṅkārādianuppadānena bahūpakāro. Taṃ aticaranto mātugāmo nirayādīsu nibbattati, tasmā sopi purimanayeneva anudahanaṭṭhena gahapataggīti vutto.

Tattha vatthu – kassapabuddhassa kāle sotāpannassa upāsakassa bhariyā aticārinī ahosi . So taṃ paccakkhato disvā ‘‘kasmā tvaṃ evaṃ karosī’’ti āha. Sā ‘‘sacāhaṃ evarūpaṃ karomi, ayaṃ me sunakho viluppamāno khādatū’’ti vatvā kālaṅkatvā kaṇṇamuṇḍakadahe vemānikapetī hutvā nibbattā. Divā sampattiṃ anubhavati, rattiṃ dukkhaṃ. Tadā bārāṇasīrājā migavaṃ caranto araññaṃ pavisitvā anupubbena kaṇṇamuṇḍakadahaṃ sampatto tāya saddhiṃ sampattiṃ anubhavati. Sā taṃ vañcetvā rattiṃ dukkhaṃ anubhavati. So ñatvā ‘‘kattha nu kho gacchatī’’ti piṭṭhito piṭṭhito gantvā avidūre ṭhito kaṇṇamuṇḍakadahato nikkhamitvā taṃ ‘‘paṭapaṭa’’nti khādamānaṃ ekaṃ sunakhaṃ disvā asinā dvidhā chindi. Dve ahesuṃ. Puna chinne cattāro. Puna chinne aṭṭha. Puna chinne soḷasa ahesuṃ. Sā ‘‘kiṃ karosi sāmī’’ti āha. So ‘‘kiṃ ida’’nti āha. Sā ‘‘evaṃ akatvā kheḷapiṇḍaṃ bhūmiyaṃ niṭṭhubhitvā pādena ghaṃsāhī’’ti āha. So tathā akāsi. Sunakhā antaradhāyiṃsu. Taṃ divasaṃ tassā kammaṃ khīṇaṃ. Rājā vippaṭisārī hutvā gantuṃ āraddho. Sā ‘‘mayhaṃ, sāmi, kammaṃ khīṇaṃ mā agamā’’ti āha. Rājā asutvāva gato.

Dakkhiṇeyyaggīti ettha pana dakkhiṇāti cattāro paccayā, bhikkhusaṅgho dakkhiṇeyyo. So gihīnaṃ tīsu saraṇesu pañcasu sīlesu dasasu sīlesu mātāpituupaṭṭhāne dhammikasamaṇabrāhmaṇaupaṭṭhāneti evamādīsu kalyāṇadhammesu niyojanena bahūpakāro, tasmiṃ micchāpaṭipannā gihī bhikkhusaṅghaṃ akkositvā paribhāsitvā nirayādīsu nibbattanti, tasmā sopi purimanayeneva anudahanaṭṭhena dakkhiṇeyyaggīti vutto. Imassa panatthassa vibhāvanatthaṃ vimānavatthusmiṃ revatīvatthu vitthāretabbaṃ.

‘‘Tividhena rūpasaṅgaho’’ti ettha tividhenāti tīhi koṭṭhāsehi. Saṅgahoti jātisañjātikiriyagaṇanavasena catubbidho saṅgaho. Tattha sabbe khattiyā āgacchantūtiādiko (ma. ni. 1.462) jātisaṅgaho. Sabbe kosalakātiādiko sañjātisaṅgaho. Sabbe hatthārohātiādiko kiriyasaṅgaho. Cakkhāyatanaṃ katamaṃ khandhagaṇanaṃ gacchatīti? Cakkhāyatanaṃ rūpakkhandhagaṇanaṃ gacchatīti. Hañci cakkhāyatanaṃ rūpakkhandhena saṅgahitanti ayaṃ gaṇanasaṅgaho, so idha adhippeto. Tasmā tividhena rūpasaṅgahoti tīhi koṭṭhāsehi rūpagaṇanāti attho.

Sanidassanādīsu attānaṃ ārabbha pavattena cakkhuviññāṇasaṅkhātena saha nidassanenāti sanidassanaṃ. Cakkhupaṭihananasamatthato saha paṭighenāti sappaṭighaṃ. Taṃ atthato rūpāyatanameva. Cakkhuviññāṇasaṅkhātaṃ nāssa nidassananti anidassanaṃ. Sotādipaṭihananasamatthato saha paṭighenāti sappaṭighaṃ. Taṃ atthato cakkhāyatanādīni nava āyatanāni. Vuttappakāraṃ nāssa nidassananti anidassanaṃ. Nāssa paṭighoti appaṭighaṃ. Taṃ atthato ṭhapetvā dasāyatanāni avasesaṃ sukhumarūpaṃ.

Tayo saṅkhārāti sahajātadhamme ceva samparāye phaladhamme ca saṅkharonti rāsī karontīti saṅkhārā. Abhisaṅkharotīti abhisaṅkhāro. Puñño abhisaṅkhāro puññābhisaṅkhāro.

‘‘Tattha katamo puññābhisaṅkhāro? Kusalā cetanā kāmāvacarā rūpāvacarā dānamayā sīlamayā bhāvanāmayā’’ti evaṃ vuttānaṃ aṭṭhannaṃ kāmāvacarakusalamahācittacetanānaṃ, pañcannaṃ rūpāvacarakusalacetanānañcetaṃ adhivacanaṃ. Ettha ca dānasīlamayā aṭṭheva cetanā honti. Bhāvanāmayā terasāpi. Yathā hi paguṇaṃ dhammaṃ sajjhāyamāno ekaṃ dve anusandhiṃ gatopi na jānāti, pacchā āvajjanto jānāti, evameva kasiṇaparikammaṃ karontassa paguṇajjhānaṃ paccavekkhantassa ñāṇavippayuttāpi bhāvanā hoti. Tena vuttaṃ ‘‘bhāvanāmayā terasāpī’’ti.

Tattha dānamayādīsu ‘‘dānaṃ ārabbha dānamadhikicca yā uppajjati cetanā sañcetanā cetayitattaṃ, ayaṃ vuccati dānamayo puññābhisaṅkhāro. Sīlaṃ ārabbha, bhāvanaṃ ārabbha, bhāvanamadhikicca yā uppajjati cetanā sañcetanā cetayitattaṃ, ayaṃ vuccati bhāvanāmayo puññābhisaṅkhāro’’ti ayaṃ saṅkhepadesanā.

Cīvarādīsu pana catūsu paccayesu rūpādīsu vā chasu ārammaṇesu annādīsu vā dasasu dānavatthūsu taṃ taṃ dentassa tesaṃ uppādanato paṭṭhāya pubbabhāge, pariccāgakāle, pacchā somanassacittena anussaraṇe cāti tīsu kālesu pavattā cetanā dānamayā nāma. Sīlapūraṇatthāya pana pabbajissāmīti vihāraṃ gacchantassa, pabbajantassa manorathaṃ matthakaṃ pāpetvā pabbajito vatamhi sādhu sādhūti āvajjantassa, pātimokkhaṃ saṃvarantassa, cīvarādayo paccaye paccavekkhantassa, āpāthagatesu rūpādīsu cakkhudvārādīni saṃvarantassa, ājīvaṃ sodhentassa ca pavattā cetanā sīlamayā nāma.

Paṭisambhidāyaṃ vuttena vipassanāmaggena ‘‘cakkhuṃ aniccato dukkhato anattato bhāventassa…pe… manaṃ. Rūpe. Dhamme. Cakkhuviññāṇaṃ…pe… manoviññāṇaṃ. Cakkhusamphassaṃ…pe… manosamphassaṃ. Cakkhusamphassajaṃ vedanaṃ…pe… manosamphassajaṃ vedanaṃ. Rūpasaññaṃ , jarāmaraṇaṃ aniccato dukkhato anattato bhāventassa pavattā cetanā bhāvanāmayā nāmā’’ti ayaṃ vitthārakathā.

Apuñño ca so abhisaṅkhāro cāti apuññābhisaṅkhāro. Dvādasaakusalacittasampayuttānaṃ cetanānaṃ etaṃ adhivacanaṃ. Vuttampi cetaṃ ‘‘tattha katamo apuññābhisaṅkhāro? Akusalacetanā kāmāvacarā, ayaṃ vuccati apuññābhisaṅkhāro’’ti. Āneñjaṃ niccalaṃ santaṃ vipākabhūtaṃ arūpameva abhisaṅkharotīti āneñjābhisaṅkhāro. Catunnaṃ arūpāvacarakusalacetanānaṃ etaṃ adhivacanaṃ. Yathāha ‘‘tattha katamo āneñjābhisaṅkhāro? Kusalacetanā arūpāvacarā, ayaṃ vuccati āneñjābhisaṅkhāro’’ti.

Puggalattike sattavidho purisapuggalo, tisso sikkhā sikkhatīti sekkho. Khīṇāsavo sikkhitasikkhattā puna na sikkhissatīti asekkho. Puthujjano sikkhāhi paribāhiyattā nevasekkho nāsekkho.

Therattike jātimahallako gihī jātitthero nāma. ‘‘Cattārome, bhikkhave, therakaraṇā dhammā. Idha, bhikkhave, thero sīlavā hoti, bahussuto hoti, catunnaṃ jhānānaṃ lābhī hoti, āsavānaṃ khayā bahussuto hoti, catunnaṃ jhānānaṃ lābhī hoti, āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ime kho, bhikkhave, cattāro therakaraṇā dhammā’’ti (a. ni. 4.22). Evaṃ vuttesu dhammesu ekena vā anekehi vā samannāgato dhammathero nāma. Aññataro theranāmako bhikkhūti evaṃ theranāmako vā, yaṃ vā pana mahallakakāle pabbajitaṃ sāmaṇerādayo disvā thero theroti vadanti, ayaṃ sammutithero nāma.

Puññakiriyavatthūsu dānameva dānamayaṃ. Puññakiriyā ca sā tesaṃ tesaṃ ānisaṃsānaṃ vatthu cāti puññakiriyavatthu. Itaresupi dvīsu eseva nayo. Atthato pana pubbe vuttadānamayacetanādivaseneva saddhiṃ pubbabhāgaaparabhāgacetanāhi imāni tīṇi puññakiriyavatthūni veditabbāni. Ekamekañcettha pubbabhāgato paṭṭhāya kāyena karontassa kāyakammaṃ hoti. Tadatthaṃ vācaṃ nicchārentassa vacīkammaṃ. Kāyaṅgavācaṅgaṃ acopetvā manasā cintentassa manokammaṃ. Annādīni dentassa cāpi annadānādīni demīti vā dānapāramiṃ āvajjetvā vā dānakāle dānamayaṃ puññakiriyavatthu hoti. Vattasīse ṭhatvā dadato sīlamayaṃ. Khayato vayato sammasanaṃ paṭṭhapetvā dadato bhāvanāmayaṃ puññakiriyavatthu hoti.

Aparānipi satta puññakiriyavatthūni apacitisahagataṃ puññakiriyavatthu, veyyāvaccasahagataṃ, pattānuppadānaṃ, pattabbhanumodanaṃ, desanāmayaṃ, savanamayaṃ, diṭṭhijugataṃ puññakiriyavatthūti. Tattha mahallakaṃ disvā paccuggamanapattacīvarappaṭiggahaṇaabhivādanamaggasampadānādivasena apacitisahagataṃ veditabbaṃ. Vuḍḍhatarānaṃ vattappaṭipattikaraṇavasena, gāmaṃ piṇḍāya paviṭṭhaṃ bhikkhuṃ disvā pattaṃ gahetvā gāme bhikkhaṃ samādapetvā upasaṃharaṇavasena, ‘‘gaccha bhikkhūnaṃ pattaṃ āharā’’ti sutvā vegena gantvā pattāharaṇādivasena ca veyyāvaccasahagataṃ veditabbaṃ. Cattāro paccaye datvā sabbasattānaṃ patti hotūti pavattanavasena pattānuppadānaṃ veditabbaṃ. Parehi dinnāya pattiyā sādhu suṭṭhūti anumodanāvasena pattabbhanumodanaṃ veditabbaṃ. Eko ‘‘evaṃ maṃ ‘dhammakathiko’ti jānissantī’’ti icchāya ṭhatvā lābhagaruko hutvā deseti, taṃ na mahapphalaṃ. Eko attano paguṇadhammaṃ apaccāsīsamāno paresaṃ deseti, idaṃ desanāmayaṃ puññakiriyavatthu nāma. Eko suṇanto ‘‘iti maṃ ‘saddho’ti jānissantī’’ti suṇāti, taṃ na mahapphalaṃ. Eko ‘‘evaṃ me mahapphalaṃ bhavissatī’’ti hitappharaṇena muducittena dhammaṃ suṇāti, idaṃ savanamayaṃ puññakiriyavatthu. Diṭṭhijugataṃ pana sabbesaṃ niyamalakkhaṇaṃ. Yaṃkiñci puññaṃ karontassa hi diṭṭhiyā ujubhāveneva mahapphalaṃ hoti.

Iti imesaṃ sattannaṃ puññakiriyavatthūnaṃ purimeheva tīhi saṅgaho veditabbo. Ettha hi apacitiveyyāvaccāni sīlamaye. Pattidānapattabbhanumodanāni dānamaye. Desanāsavanāni bhāvanāmaye. Diṭṭhijugataṃ tīsupi saṅgahaṃ gacchati.

Codanāvatthūnīti codanākāraṇāni. Diṭṭhenāti maṃsacakkhunā vā dibbacakkhunā vā vītikkamaṃ disvā codeti. Sutenāti pakatisotena vā dibbasotena vā parassa saddaṃ sutvā codeti. Parisaṅkāya vāti diṭṭhaparisaṅkitena vā sutaparisaṅkitena vā mutaparisaṅkitena vā codeti. Ayamettha saṅkhepo, vitthāro pana samantapāsādikāyaṃ vuttanayeneva veditabbo.

Kāmūpapattiyoti kāmūpasevanā kāmappaṭilābhā vā. Paccupaṭṭhitakāmāti nibaddhakāmā nibaddhārammaṇā. Seyyathāpi manussāti yathā manussā. Manussā hi nibaddheyeva vatthusmiṃ vasaṃ vattenti . Yattha paṭibaddhacittā honti, satampi sahassampi datvā mātugāmaṃ ānetvā nibaddhabhogaṃ bhuñjanti. Ekacce devā nāma catudevalokavāsino. Tepi nibaddhavatthusmiṃyeva vasaṃ vattenti. Ekacce vinipātikā nāma nerayike ṭhapetvā avasesā macchakacchapādayopi hi nibaddhavatthusmiṃyeva vasaṃ vattenti. Maccho attano macchiyā kacchapo kacchapiyāti . Nimminitvā nimminitvāti nīlapītādivasena yādisaṃ yādisaṃ attano rūpaṃ icchanti, tādisaṃ tādisaṃ nimminitvā āyasmato anuruddhassa purato manāpakāyikā devatā viya. Nimmānaratīti evaṃ sayaṃ nimmite nimmite nimmāne rati etesanti nimmānaratī. Paranimmitakāmāti parehi nimmitakāmā. Tesañhi manaṃ ñatvā pare yathārucitaṃ kāmabhogaṃ nimminanti, te tattha vasaṃ vattenti. Kathaṃ parassa manaṃ jānantīti? Pakatisevanavasena. Yathā hi kusalo sūdo rañño bhuñjantassa yaṃ yaṃ so bahuṃ gaṇhāti, taṃ taṃ tassa ruccatīti jānāti, evaṃ pakatiyā abhirucitārammaṇaṃ ñatvā tādisakaṃyeva nimminanti. Te tattha vasaṃ vattenti, methunaṃ sevanti. Keci pana therā ‘‘hasitamattena olokitamattena āliṅgitamattena ca tesaṃ kāmakiccaṃ ijjhatī’’ti vadanti, taṃ aṭṭhakathāyaṃ ‘‘etaṃ pana natthī’’ti paṭikkhittaṃ. Na hi kāyena aphusantassa phoṭṭhabbaṃ kāmakiccaṃ sādheti. Channampi hi kāmāvacarānaṃ kāmā pākatikā eva. Vuttampi cetaṃ –

‘‘Cha ete kāmāvacarā, sabbakāmasamiddhino;

Sabbesaṃ ekasaṅkhātaṃ, āyu bhavati kittaka’’nti. (vibha. 1023);

Sukhūpapattiyoti sukhappaṭilābhā. Uppādetvā uppādetvā sukhaṃ viharantīti te heṭṭhā paṭhamajjhānasukhaṃ nibbattetvā upari vipākajjhānasukhaṃ anubhavantīti attho. Sukhena abhisannāti dutiyajjhānasukhena tintā. Parisannāti samantato tintā. Paripūrāti paripuṇṇā. Paripphuṭāti tasseva vevacanaṃ. Idampi vipākajjhānasukhameva sandhāya vuttaṃ. Ahosukhaṃ ahosukhanti tesaṃ kira bhavalobho mahā uppajjati. Tasmā kadāci karahaci evaṃ udānaṃ udānenti. Santamevāti paṇītameva. Tusitāti tato uttariṃ sukhassa apatthanato santuṭṭhā hutvā. Sukhaṃ paṭivedentīti tatiyajjhānasukhaṃ anubhavanti.

Sekkhā paññāti satta ariyapaññā. Arahato paññā asekkhā. Avasesā paññā nevasekkhānāsekkhā.

Cintāmayādīsu ayaṃ vitthāro – ‘‘tattha katamā cintāmayā paññā? Yogavihitesu vā kammāyatanesu yogavihitesu vā sippāyatanesu yogavihitesu vā vijjāṭṭhānesu kammassakataṃ vā saccānulomikaṃ vā rūpaṃ aniccanti vā…pe… viññāṇaṃ aniccanti vā yaṃ evarūpaṃ anulomikaṃ khantiṃ diṭṭhiṃ ruciṃ muttiṃ pekkhaṃ dhammanijjhānakkhantiṃ parato asutvā paṭilabhati, ayaṃ vuccati cintāmayā paññā. Tattha katamā sutamayā paññā? Yogavihitesu vā kammāyatanesu…pe… dhammanijjhānakkhantiṃ parato sutvā paṭilabhati, ayaṃ vuccati sutamayā paññā. (Tattha katamā bhāvanāmayā paññā?) Sabbāpi samāpannassa paññā bhāvanāmayā paññā’’ti (vibha. 768-69).

Sutāvudhanti sutameva āvudhaṃ. Taṃ atthato tepiṭakaṃ buddhavacanaṃ. Tañhi nissāya bhikkhu paññāvudhaṃ nissāya sūro yodho avikampamāno mahākantāraṃ viya saṃsārakantāraṃ atikkamati avihaññamāno. Teneva vuttaṃ – ‘‘sutāvudho, bhikkhave, ariyasāvako akusalaṃ pajahati, kusalaṃ bhāveti, sāvajjaṃ pajahati, anavajjaṃ bhāveti, suddhamattānaṃ pariharatī’’ti (a. ni. 7.67).

Pavivekāvudhanti ‘‘kāyaviveko cittaviveko upadhiviveko’’ti ayaṃ tividhopi vivekova āvudhaṃ. Tassa nānākaraṇaṃ kāyaviveko vivekaṭṭhakāyānaṃ nekkhammābhiratānaṃ. Cittaviveko ca parisuddhacittānaṃ paramavodānappattānaṃ. Upadhiviveko ca nirupadhīnaṃ puggalānaṃ. Imasmiñhi tividhe viveke abhirato, na kutoci bhāyati. Tasmā ayampi avassayaṭṭhena āvudhanti vutto. Lokiyalokuttarapaññāva āvudhaṃ paññāvudhaṃ. Yassa sā atthi, so na kutoci bhāyati, na cassa koci bhāyati. Tasmā sāpi avassayaṭṭheneva āvudhanti vuttā.

Anaññātaññassāmītindriyanti ito pubbe anaññātaṃ aviditaṃ dhammaṃ jānissāmīti paṭipannassa uppannaṃ indriyaṃ. Sotāpattimaggañāṇassetaṃ adhivacanaṃ. Aññindriyanti aññābhūtaṃ ājānanabhūtaṃ indriyaṃ. Sotāpattiphalato paṭṭhāya chasu ṭhānesu ñāṇassetaṃ adhivacanaṃ. Aññātāvindriyanti aññātāvīsu jānanakiccapariyosānappattesu dhammesu indriyaṃ. Arahattaphalañāṇassetaṃ adhivacanaṃ.

Maṃsacakkhu cakkhupasādo. Dibbacakkhu ālokanissitaṃ ñāṇaṃ. Paññācakkhu lokiyalokuttarapaññā.

Adhisīlasikkhādīsu adhisīlañca taṃ sikkhitabbato sikkhā cāti adhisīlasikkhā. Itarasmiṃ dvayepi eseva nayo. Tattha sīlaṃ adhisīlaṃ, cittaṃ adhicittaṃ, paññā adhipaññāti ayaṃ pabhedo veditabbo –

Sīlaṃ nāma pañcasīladasasīlāni, pātimokkhasaṃvaro adhisīlaṃ nāma. Aṭṭha samāpattiyo cittaṃ, vipassanāpādakajjhānaṃ adhicittaṃ. Kammassakatañāṇaṃ paññā, vipassanāpaññā adhipaññā. Anuppannepi hi buddhuppāde pavattatīti pañcasīladasasīlāni sīlameva, pātimokkhasaṃvarasīlaṃ buddhuppādeyeva pavattatīti adhisīlaṃ. Cittapaññāsupi eseva nayo. Apica nibbānaṃ patthayantena samādinnaṃ pañcasīlampi dasasīlampi adhisīlameva. Samāpannā aṭṭha samāpattiyopi adhicittameva. Sabbaṃ vā lokiyaṃ sīlameva, lokuttaraṃ adhisīlaṃ. Cittapaññāsupi eseva nayo.

Bhāvanāsu khīṇāsavassa pañcadvārikakāyo kāyabhāvanā nāma. Aṭṭha samāpattiyo cittabhāvanā nāma. Arahattaphalapaññā paññābhāvanā nāma. Khīṇāsavassa hi ekanteneva pañcadvārikakāyo subhāvito hoti. Aṭṭha samāpattiyo cassa na aññesaṃ viya dubbalā, tasseva ca paññā bhāvitā nāma hoti paññāvepullapattiyā. Tasmā evaṃ vuttaṃ.

Anuttariyesu vipassanā dassanānuttariyaṃ maggo paṭipadānussariyaṃ. Phalaṃ vimuttānuttariyaṃ. Phalaṃ vā dassanānuttariyaṃ. Maggo paṭipadānuttariyaṃ. Nibbānaṃ vimuttānuttariyaṃ. Nibbānaṃ vā dassanānuttariyaṃ, tato uttariñhi daṭṭhabbaṃ nāma natthi. Maggo paṭipadānuttariyaṃ. Phalaṃ vimuttānuttariyaṃ. Anuttariyanti uttamaṃ jeṭṭhakaṃ.

Samādhīsu paṭhamajjhānasamādhi savitakkasavicāro. Pañcakanayena dutiyajjhānasamādhi avitakkavicāramatto. Seso avitakkaavicāro.

Suññatādīsu tividhā kathā āgamanato, saguṇato, ārammaṇatoti. Āgamanato nāma eko bhikkhu anattato abhinivisitvā anattato disvā anattato vuṭṭhāti, tassa vipassanā suññatā nāma hoti. Kasmā? Asuññatattakārakānaṃ kilesānaṃ abhāvā. Vipassanāgamanena maggasamādhi suññato nāma hoti. Maggāgamanena phalasamādhi suññato nāma. Aparo aniccato abhinivisitvā aniccato disvā aniccato vuṭṭhāti. Tassa vipassanā animittā nāma hoti. Kasmā? Nimittakārakakilesābhāvā. Vipassanāgamanena maggasamādhi animitto nāma hoti. Maggāgamanena phalaṃ animittaṃ nāma. Aparo dukkhato abhinivisitvā dukkhato disvā dukkhato vuṭṭhāti, tassa vipassanā appaṇihitā nāma hoti. Kasmā? Paṇidhikārakakilesābhāvā. Vipassanāgamanena maggasamādhi appaṇihito nāma. Maggāgamanena phalaṃ appaṇihitaṃ nāmāti ayaṃ āgamanato kathā. Maggasamādhi pana rāgādīhi suññatattā suññato, rāganimittādīnaṃ abhāvā animitto, rāgapaṇidhiādīnaṃ abhāvā appaṇihitoti ayaṃ saguṇato kathā. Nibbānaṃ rāgādīhi suññatattā rāgādinimittapaṇidhīnañca abhāvā suññatañceva animittañca appaṇihitañca. Tadārammaṇo maggasamādhi suññato animitto appaṇihito. Ayaṃ ārammaṇato kathā.

Soceyyānīti sucibhāvakarā soceyyappaṭipadā dhammā. Vitthāro panettha ‘‘tattha katamaṃ kāyasoceyyaṃ? Pāṇātipātā veramaṇī’’tiādinā nayena vuttānaṃ tiṇṇaṃ sucaritānaṃ vasena veditabbo.

Moneyyānīti munibhāvakarā moneyyappaṭipadā dhammā. Tesaṃ vitthāro ‘‘tattha katamaṃ kāyamoneyyaṃ? Tividhakāyaduccaritassa pahānaṃ kāyamoneyyaṃ, tividhaṃ kāyasucaritaṃ kāyamoneyyaṃ, kāyārammaṇe ñāṇaṃ kāyamoneyyaṃ, kāyapariññā kāyamoneyyaṃ, kāyapariññāsahagato maggo kāyamoneyyaṃ, kāyasmiṃ chandarāgappahānaṃ kāyamoneyyaṃ, kāyasaṅkhāranirodhā catutthajjhānasamāpatti kāyamoneyyaṃ. Tattha katamaṃ vacīmoneyyaṃ? Catubbidhavacīduccaritassa pahānaṃ vacīmoneyyaṃ, catubbidhaṃ vacīsucaritaṃ vacīmoneyyaṃ, vācārammaṇe ñāṇaṃ vacīmoneyyaṃ vācāpariññā vacīmoneyyaṃ pariññāsahagato maggo, vācāya chandarāgappahānaṃ, vacīsaṅkhāranirodhā dutiyajjhānasamāpatti vacīmoneyyaṃ. Tattha katamaṃ manomoneyyaṃ? Tividhamanoduccaritassa pahānaṃ manomoneyyaṃ , tividhaṃ manosucaritaṃ manomoneyyaṃ, manārammaṇe ñāṇaṃ manomoneyyaṃ, manopariññā manomoneyyaṃ. Pariññāsahagato maggo, manasmiṃ chandarāgappahānaṃ , cittasaṅkhāranirodhā saññāvedayitanirodhasamāpatti manomoneyya’’nti (mahāni. 14).

Kosallesu āyoti vuḍḍhi. Apāyoti avuḍḍhi. Tassa tassa kāraṇaṃ upāyo. Tesaṃ pajānanā kosallaṃ. Vitthāro pana vibhaṅge vuttoyeva.

Vuttañhetaṃ – ‘‘tattha katamaṃ āyakosallaṃ? Ime dhamme manasikaroto anuppannā ceva akusalā dhammā nuppajjanti, uppannā ca akusalā dhammā nirujjhanti. Ime vā pana me dhamme manasikaroto anuppannā ceva kusalā dhammā uppajjanti, uppannā ca kusalā dhammā bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattantīti, yā tattha paññā pajānanā…pe… sammādiṭṭhi. Idaṃ vuccati āyakosallaṃ. Tattha katamaṃ apāyakosallaṃ? Ime dhamme manasikaroto anuppannā ceva kusalā dhammā na uppajjanti, uppannā ca kusalā dhammā nirujjhanti. Ime vā pana me dhamme manasikaroto anuppannā ceva akusalā dhammā uppajjanti, uppannā ca akusalā dhammā bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattantīti, yā tattha paññā pajānanā…pe… sammādiṭṭhi. Idaṃ vuccati apāyakosallaṃ. Sabbāpi tatrupāyā paññā upāyakosalla’’nti (vibha. 771). Idaṃ pana accāyikakicce vā bhaye vā uppanne tassa tikicchanatthaṃ ṭhānuppattiyā kāraṇajānanavaseneva veditabbaṃ.

Madāti majjanākāravasena pavattamānā. Tesu ‘‘ahaṃ nirogo saṭṭhi vā sattati vā vassāni atikkantāni, na me harītakīkhaṇḍampi khāditapubbaṃ, ime panaññe asukaṃ nāma ṭhānaṃ rujjati, bhesajjaṃ khādāmāti vicaranti, ko añño mādiso nirogo nāmā’’ti evaṃ mānakaraṇaṃ ārogyamado. ‘‘Mahallakakāle puññaṃ karissāma, daharamha tāvā’’ti yobbane ṭhatvā mānakaraṇaṃ yobbanamado. ‘‘Ciraṃ jīviṃ, ciraṃ jīvāmi, ciraṃ jīvissāmi; sukhaṃ jīviṃ, sukhaṃ jīvāmi, sukhaṃ jīvissāmī’’ti evaṃ mānakaraṇaṃ jīvitamado.

Ādhipateyyesu adhipatito āgataṃ ādhipateyyaṃ. ‘‘Ettakomhi sīlena samādhinā paññāya vimuttiyā, na me etaṃ patirūpa’’nti evaṃ attānaṃ adhipattiṃ jeṭṭhakaṃ katvā pāpassa akaraṇaṃ attādhipateyyaṃ nāma. Lokaṃ adhipatiṃ katvā akaraṇaṃ lokādhipateyyaṃ nāma. Lokuttaradhammaṃ adhipatiṃ katvā akaraṇaṃ dhammādhipateyyaṃ nāma.

Kathāvatthūnīti kathākāraṇāni. Atītaṃ vā addhānanti atītaṃ dhammaṃ, atītakkhandheti attho. Apica ‘‘yaṃ, bhikkhave, rūpaṃ atītaṃ niruddhaṃ vipariṇataṃ, ‘ahosī’ti tassa saṅkhā, ‘ahosī’ti tassa paññatti ‘ahosī’ti tassa samaññā, na tassa saṅkhā ‘atthī’ti, na tassa saṅkhā ‘bhavissatī’ti (saṃ. ni. 3.62) evaṃ āgatena niruttipathasuttenapettha attho dīpetabbo.

Vijjāti tamavijjhanaṭṭhena vijjā. Viditakaraṇaṭṭhenāpi vijjā. Pubbenivāsānussatiñāṇañhi uppajjamānaṃ pubbenivāsaṃ chādetvā ṭhitaṃ tamaṃ vijjhati, pubbenivāsañca viditaṃ karotīti vijjā. Cutūpapātañāṇaṃ cutipaṭisandhicchādakaṃ tamaṃ vijjhati, tañca viditaṃ karotīti vijjā. Āsavānaṃ khaye ñāṇaṃ catusaccacchādakaṃ tamaṃ vijjhati, catusaccadhammañca viditaṃ karotīti vijjā.

Vihāresu aṭṭha samāpattiyo dibbo vihāro. Catasso appamaññā brahmā vihāro. Phalasamāpatti ariyo vihāro.

Pāṭihāriyāni kevaṭṭasutte vitthāritāneva.

‘‘Ime kho, āvuso’’tiādīsu vuttanayeneva yojetabbaṃ. Iti samasaṭṭhiyā tikānaṃ vasena asītisatapañhe kathento thero sāmaggirasaṃ dassesīti.

Tikavaṇṇanā niṭṭhitā.

Catukkavaṇṇanā

306. Iti tikavasena sāmaggirasaṃ dassetvā idāni catukkavasena dassetuṃ puna desanaṃ ārabhi. Tattha ‘‘satipaṭṭhānacatukkaṃ’’ pubbe vitthāritameva.

Sammappadhānacatukke chandaṃ janetīti ‘‘yo chando chandikatā kattukamyatā kusalo dhammacchando’’ti evaṃ vuttaṃ kattukamyataṃ janeti. Vāyamatīti vāyāmaṃ karoti. Vīriyaṃ ārabhatīti vīriyaṃ janeti. Cittaṃ paggaṇhātīti cittaṃ upatthambheti. Ayamettha saṅkhepo . Vitthāro pana sammappadhānavibhaṅge āgatoyeva.

Iddhipādesu chandaṃ nissāya pavatto samādhi chandasamādhi. Padhānabhūtā saṅkhārā padhānasaṅkhārā. Samannāgatanti tehi dhammehi upetaṃ. Iddhiyā pādaṃ, iddhibhūtaṃ vā pādanti iddhipādaṃ. Sesesupi eseva nayo. Ayamettha saṅkhepo, vitthāro pana iddhipādavibhaṅge āgato eva. Visuddhimagge panassa attho dīpito. Jhānakathāpi visuddhimagge vitthāritāva.

307.Diṭṭhadhammasukhavihārāyāti imasmiṃyeva attabhāve sukhavihāratthāya. Idha phalasamāpattijhānāni, khīṇāsavassa aparabhāge nibbattitajhānāni ca kathitāni.

Ālokasaññaṃ manasikarotīti divā vā rattiṃ vā sūriyacandapajjotamaṇiādīnaṃ ālokaṃ ālokoti manasikaroti. Divāsaññaṃ adhiṭṭhātīti evaṃ manasi katvā divātisaññaṃ ṭhapeti. Yathā divā tathā rattinti yathā divā diṭṭho āloko, tatheva taṃ rattiṃ manasikaroti. Yathā rattiṃ tathā divāti yathā rattiṃ āloko diṭṭho, evameva divā manasikaroti. Iti vivaṭena cetasāti evaṃ apihitena cittena. Apariyonaddhenāti samantato anaddhena. Sappabhāsanti saobhāsaṃ. Ñāṇadassanapaṭilābhāyāti ñāṇadassanapaṭilābhatthāya. Iminā kiṃ kathitaṃ? Middhavinodanaāloko kathito parikammaāloko vā. Iminā kiṃ kathitaṃ hoti? Khīṇāsavassa dibbacakkhuñāṇaṃ. Tasmiṃ vā āgatepi anāgatepi pādakajjhānasamāpattimeva sandhāya ‘‘sappabhāsaṃ cittaṃ bhāvetī’’ti vuttaṃ.

Satisampajaññāyāti sattaṭṭhānikassa satisampajaññassa atthāya. Viditā vedanā uppajjantītiādīsu khīṇāsavassa vatthu viditaṃ hoti ārammaṇaṃ viditaṃ vatthārammaṇaṃ viditaṃ. Vatthārammaṇaviditatāya evaṃ vedanā uppajjanti, evaṃ tiṭṭhanti, evaṃ nirujjhanti. Na kevalañca vedanā eva idha vuttā saññādayopi , avuttā cetanādayopi, viditā ca uppajjanti ceva tiṭṭhanti ca nirujjhanti ca. Api ca vedanāya uppādo vidito hoti, upaṭṭhānaṃ viditaṃ hoti. Avijjāsamudayā vedanāsamudayo, taṇhāsamudayā kammasamudayo, phassasamudayā vedanāyasamudayo. Nibbattilakkhaṇaṃ passantopi vedanākkhandhassa samudayaṃ passati. Evaṃ vedanāya uppādo vidito hoti. Kathaṃ vedanāya upaṭṭhānaṃ viditaṃ hoti? Aniccato manasikaroto khayatūpaṭṭhānaṃ viditaṃ hoti. Dukkhato manasikaroto bhayatūpaṭṭhānaṃ viditaṃ hoti. Anattato manasikaroto suññatūpaṭṭhānaṃ viditaṃ hoti. Evaṃ vedanāya upaṭṭhānaṃ viditaṃ hoti, khayato bhayato suññato jānāti. Kathaṃ vedanāya atthaṅgamo vidito hoti? Avijjānirodhā vedanānirodho.…Pe… evaṃ vedanāya atthaṅgamo vidito hoti. Imināpi nayenettha attho veditabbo.

Itirūpantiādi vuttanayameva. Ayaṃ āvuso samādhibhāvanāti ayaṃ āsavānaṃ khayañāṇassa pādakajjhānasamādhibhāvanā.

308.Appamaññāti pamāṇaṃ agahetvā anavasesapharaṇavasena appamaññāva. Anupadavaṇṇanā pana bhāvanāsamādhividhānañca etāsaṃ visuddhimagge vitthāritameva. Arūpakathāpi visuddhimagge vitthāritāva.

Apassenānīti apassayāni. Saṅkhāyāti ñāṇena ñatvā. Paṭisevatīti ñāṇena ñatvā sevitabbayuttakameva sevati. Tassa ca vitthāro ‘‘paṭisaṅkhā yoniso cīvaraṃ paribhuñjatī’’tiādinā nayena veditabbo. Saṅkhāyekaṃ adhivāsetīti ñāṇena ñatvā adhivāsetabbayuttakameva adhivāseti. Vitthāro panettha ‘‘paṭisaṅkhā yoniso khamo hoti sītassā’’tiādinā nayena veditabbo. Parivajjetīti ñāṇena ñatvā parivajjetuṃ yuttameva parivajjeti. Tassa vitthāro ‘‘paṭisaṅkhā yoniso caṇḍaṃ hatthiṃ parivajjetī’’tiādinā nayena veditabbo. Vinodetīti ñāṇena ñatvā vinodetabbameva vinodeti, nudati nīharati anto pavisituṃ na deti. Tassa vitthāro ‘‘uppannaṃ kāmavitakkaṃ nādhivāsetī’’tiādinā nayena veditabbo.

Ariyavaṃsacatukkavaṇṇanā

309.Ariyavaṃsāti ariyānaṃ vaṃsā. Yathā hi khattiyavaṃso, brāhmaṇavaṃso, vessavaṃso, suddavaṃso, samaṇavaṃso, kulavaṃso, rājavaṃso, evaṃ ayampi aṭṭhamo ariyavaṃso ariyatanti ariyapaveṇī nāma hoti. So kho panāyaṃ ariyavaṃso imesaṃ vaṃsānaṃ mūlagandhādīnaṃ kāḷānusāritagandhādayo viya aggamakkhāyati. Ke pana te ariyā yesaṃ ete vaṃsāti? Ariyā vuccanti buddhā ca paccekabuddhā ca tathāgatasāvakā ca, etesaṃ ariyānaṃ vaṃsāti ariyavaṃsā. Ito pubbe hi satasahassakappādhikānaṃ catunnaṃ asaṅkhyeyyānaṃ matthake taṇhaṅkaro medhaṅkaro saraṇaṅkaro dīpaṅkaroti cattāro buddhā uppannā, te ariyā, tesaṃ ariyānaṃ vaṃsāti ariyavaṃsā. Tesaṃ buddhānaṃ parinibbānato aparabhāge asaṅkhyeyyaṃ atikkamitvā koṇḍañño nāma buddho uppanno…pe… imasmiṃ kappe kakusandho, koṇāgamano, kassapo, amhākaṃ bhagavā gotamoti cattāro buddhā uppannā. Tesaṃ ariyānaṃ vaṃsāti ariyavaṃsā. Apica atītānāgatapaccuppannānaṃ sabbabuddhapaccekabuddhabuddhasāvakānaṃ ariyānaṃ vaṃsāti ariyavaṃsā. Te kho panete aggaññā aggāti jānitabbā. Rattaññā dīgharattaṃ pavattāti jānitabbā. Vaṃsaññā vaṃsāti jānitabbā.

Porāṇāti na adhunuppattikā. Asaṃkiṇṇā avikiṇṇā anapanītā. Asaṃkiṇṇapubbā atītabuddhehi na saṃkiṇṇapubbā. ‘‘Kiṃ imehī’’ti na apanītapubbā? Na saṅkīyantīti idānipi na apanīyanti. Na saṅkīyissantīti anāgatabuddhehipi na apanīyissanti, ye loke viññū samaṇabrāhmaṇā, tehi appaṭikuṭṭhā, samaṇehi brāhmaṇehi viññūhi aninditā agarahitā.

Santuṭṭho hotīti paccayasantosavasena santuṭṭho hoti. Itarītarena cīvarenāti thūlasukhumalūkhapaṇītathirajiṇṇānaṃ yena kenaci. Atha kho yathāladdhādīnaṃ itarītarena yena kenaci santuṭṭho hotīti attho. Cīvarasmiñhi tayo santosā – yathālābhasantoso, yathābalasantoso, yathāsāruppasantosoti. Piṇḍapātādīsupi eseva nayo. Tesaṃ vitthārakathā sāmaññaphale vuttanayeneva veditabbā. Ime tayo santose sandhāya ‘‘santuṭṭho hoti, itarītarena yathāladdhādīsu yena kenaci cīvarena santuṭṭho hotī’’ti vuttaṃ.

Ettha ca cīvaraṃ jānitabbaṃ, cīvarakkhettaṃ jānitabbaṃ, paṃsukūlaṃ jānitabbaṃ, cīvarasantoso jānitabbo, cīvarapaṭisaṃyuttāni dhutaṅgāni jānitabbāni. Tattha cīvaraṃ jānitabbanti khomādīni cha cīvarāni dukūlādīni cha anulomacīvarāni jānitabbāni. Imāni dvādasa kappiyacīvarāni. Kusacīraṃ vākacīraṃ phalakacīraṃ kesakambalaṃ vāḷakambalaṃ potthako cammaṃ ulūkapakkhaṃ rukkhadussaṃ latādussaṃ erakadussaṃ kadalidussaṃ veḷudussanti evamādīni pana akappiyacīvarāni. Cīvarakkhettanti ‘‘saṅghato vā gaṇato vā ñātito vā mittato vā attano vā dhanena paṃsukūlaṃ vā’’ti evaṃ uppajjanato cha khettāni, aṭṭhannañca mātikānaṃ vasena aṭṭha khettāni jānitabbāni. Paṃsukūlanti sosānikaṃ, pāpaṇikaṃ, rathiyaṃ saṅkārakūṭakaṃ, sotthiyaṃ, sinānaṃ, titthaṃ, gatapaccāgataṃ, aggidaḍḍhaṃ, gokhāyitaṃ upacikakhāyitaṃ, undūrakhāyitaṃ, antacchinnaṃ, dasācchinnaṃ, dhajāhaṭaṃ, thūpaṃ, samaṇacīvaraṃ, sāmuddiyaṃ, ābhisekiyaṃ, panthikaṃ, vātāhaṭaṃ, iddhimayaṃ, devadattiyanti tevīsati paṃsukūlāni veditabbāni.

Ettha ca sotthiyanti gabbhamalaharaṇaṃ. Gatapaccāgatanti matakasarīraṃ pārupitvā susānaṃ netvā ānītacīvaraṃ. Dhajāhaṭanti dhajaṃ ussāpetvā tato ānītaṃ. Thūpanti vammike pūjitacīvaraṃ . Sāmuddiyanti samuddavīcīhi thalaṃ pāpitaṃ. Panthikanti panthaṃ gacchantehi corabhayena pāsāṇehi koṭṭetvā pārutacīvaraṃ. Iddhimayanti ehibhikkhucīvaraṃ. Sesaṃ pākaṭameva.

Cīvarasantosoti vīsati cīvarasantosā, vitakkasantoso, gamanasantoso, pariyesanasantoso, paṭilābhasantoso, mattappaṭiggahaṇasantoso, loluppavivajjanasantoso, yathālābhasantoso, yathābalasantoso, yathāsāruppasantoso, udakasantoso, dhovanasantoso, karaṇasantoso, parimāṇasantoso, suttasantoso, sibbanasantoso, rajanasantoso, kappasantoso, paribhogasantoso, sannidhiparivajjanasantoso, vissajjanasantosoti.

Tattha sādakabhikkhunā temāsaṃ nibaddhavāsaṃ vasitvā ekamāsamattaṃ vitakketuṃ vaṭṭati. So hi pavāretvā cīvaramāse cīvaraṃ karoti. Paṃsukūliko aḍḍhamāseneva karoti. Iti māsaḍḍhamāsamattaṃ vitakkanaṃ vitakkasantoso. Vitakkasantosena pana santuṭṭhena bhikkhunā pācīnakkhaṇḍarājivāsikapaṃsukūlikattherasadisena bhavitabbaṃ.

Thero kira cetiyapabbatavihāre cetiyaṃ vandissāmīti āgato cetiyaṃ vanditvā cintesi ‘‘mayhaṃ cīvaraṃ jiṇṇaṃ bahūnaṃ vasanaṭṭhāne labhissāmī’’ti. So mahāvihāraṃ gantvā saṅghattheraṃ disvā vasanaṭṭhānaṃ pucchitvā tattha vuttho punadivase cīvaraṃ ādāya āgantvā theraṃ vandi. Thero kiṃ āvusoti āha. Gāmadvāraṃ, bhante, gamissāmīti. Ahampāvuso, gamissāmīti. Sādhu, bhanteti gacchanto mahābodhidvārakoṭṭhake ṭhatvā puññavantānaṃ vasanaṭṭhāne manāpaṃ labhissāmīti cintetvā aparisuddho me vitakkoti tatova paṭinivatti. Punadivase ambaṅgaṇasamīpato, punadivase mahācetiyassa uttaradvārato, tatheva paṭinivattitvā catutthadivase therassa santikaṃ agamāsi. Thero imassa bhikkhuno vitakko na parisuddho bhavissatīti cīvaraṃ gahetvā tena saddhiṃyeva pañhaṃ pucchamāno gāmaṃ pāvisi. Tañca rattiṃ eko manusso uccārapalibuddho sāṭakeyeva vaccaṃ katvā taṃ saṅkāraṭṭhāne chaḍḍesi. Paṃsukūlikatthero taṃ nīlamakkhikāhi samparikiṇṇaṃ disvā añjaliṃ paggahesi. Mahāthero ‘‘kiṃ, āvuso, saṅkāraṭṭhānassa añjaliṃ paggaṇhāsī’’ti? ‘‘Nāhaṃ, bhante, saṅkāraṭṭhānassa añjaliṃ paggaṇhāmi, mayhaṃ pitu dasabalassa paggaṇhāmi, puṇṇadāsiyā sarīraṃ pārupitvā chaḍḍitaṃ paṃsukūlaṃ tumbamatte pāṇake vidhunitvā susānato gaṇhantena dukkaraṃ kataṃ, bhante’’ti. Mahāthero ‘‘parisuddho vitakko paṃsukūlikassā’’ti cintesi. Paṃsukūlikattheropi tasmiṃyeva ṭhāne ṭhito vipassanaṃ vaḍḍhetvā tīṇi phalāni patto taṃ sāṭakaṃ gahetvā cīvaraṃ katvā pārupitvā pācīnakkhaṇḍarājiṃ gantvā aggaphalaṃ arahattaṃ pāpuṇi.

Cīvaratthāya gacchantassa pana ‘‘kattha labhissāmī’’ti acintetvā kammaṭṭhānasīseneva gamanaṃ gamanasantoso nāma.

Pariyesantassa pana yena vā tena vā saddhiṃ apariyesitvā lajjiṃ pesalaṃ bhikkhuṃ gahetvā pariyesanaṃ pariyesanasantoso nāma.

Evaṃ pariyesantassa āhariyamānaṃ cīvaraṃ dūrato disvā ‘‘etaṃ manāpaṃ bhavissati, etaṃ amanāpa’’nti evaṃ avitakketvā thūlasukhumādīsu yathāladdheneva santussanaṃ paṭilābhasantoso nāma.

Evaṃ laddhaṃ gaṇhantassāpi ‘‘ettakaṃ dupaṭṭassa bhavissati, ettakaṃ ekapaṭṭassā’’ti attano pahonakamatteneva santussanaṃ mattappaṭiggahaṇasantoso nāma.

Cīvaraṃ pariyesantassa pana ‘‘asukassa gharadvāre manāpaṃ labhissāmī’’ti acintetvā dvārapaṭipāṭiyā caraṇaṃ loluppavivajjanasantoso nāma.

Lūkhapaṇītesu yena kenaci yāpetuṃ sakkontassa yathāladdheneva yāpanaṃ yathālābhasantoso nāma.

Attano thāmaṃ jānitvā yena yāpetuṃ sakkoti, tena yāpanaṃ yathābalasantoso nāma.

Manāpaṃ aññassa datvā attano yena kenaci yāpanaṃ yathāsāruppasantoso nāma.

‘‘Kattha udakaṃ manāpaṃ, kattha amanāpa’’nti avicāretvā yena kenaci dhovanupagena udakena dhovanaṃ udakasantoso nāma. Paṇḍumattikagerukapūtipaṇṇarasakiliṭṭhāni pana udakāni vajjetuṃ vaṭṭati.

Dhovantassa pana muggarādīhi apaharitvā hatthehi madditvā dhovanaṃ dhovanasantoso nāma. Tathā asujjhantaṃ paṇṇāni pakkhipitvā tāpitaudakenāpi dhovituṃ vaṭṭati.

Evaṃ dhovitvā karontassa idaṃ thūlaṃ, idaṃ sukhumanti akopetvā pahonakanīhāreneva karaṇaṃ karaṇasantoso nāma.

Timaṇḍalappaṭicchādanamattasseva karaṇaṃ parimāṇasantoso nāma.

Cīvarakaraṇatthāya pana manāpasuttaṃ pariyesissāmīti avicāretvā rathikādīsu vā devaṭṭhāne vā āharitvā pādamūle vā ṭhapitaṃ yaṃkiñcideva suttaṃ gahetvā karaṇaṃ suttasantoso nāma.

Kusibandhanakāle pana aṅgulamatte sattavāre na vijjhitabbaṃ, evaṃ karontassa hi yo bhikkhu sahāyo na hoti, tassa vattabhedopi natthi. Tivaṅgulamatte pana sattavāre vijjhitabbaṃ, evaṃ karontassa maggapaṭipannenāpi sahāyena bhavitabbaṃ. Yo na hoti, tassa vattabhedo. Ayaṃ sibbanasantoso nāma.

Rajantena pana kāḷakacchakādīni pariyesantena na rajitabbaṃ. Somavakkalādīsu yaṃ labhati, tena rajitabbaṃ. Alabhantena pana manussehi araññe vākaṃ gahetvā chaḍḍitarajanaṃ vā bhikkhūhi pacitvā chaḍḍitakasaṭaṃ vā gahetvā rajitabbaṃ, ayaṃ rajanasantoso nāma.

Nīlakaddamakāḷasāmesu yaṃkiñci gahetvā hatthipiṭṭhe nisinnassa paññāyamānakapakaraṇaṃ kappasantoso nāma.

Hirikopīnapaṭicchādanamattavasena paribhuñjanaṃ paribhogasantoso nāma.

Dussaṃ pana labhitvā suttaṃ vā sūciṃ vā kārakaṃ vā alabhantena ṭhapetuṃ vaṭṭati, labhantena na vaṭṭati. Katampi sace antevāsikādīnaṃ dātukāmo hoti, te ca asannihitā yāva āgamanā ṭhapetuṃ vaṭṭati. Āgatamattesu dātabbaṃ. Dātuṃ asakkontena adhiṭṭhātabbaṃ. Aññasmiṃ cīvare sati paccattharaṇampi adhiṭṭhātuṃ vaṭṭati. Anadhiṭṭhitameva hi sannidhi hoti. Adhiṭṭhitaṃ na hotīti mahāsīvatthero āha. Ayaṃ sannidhiparivajjanasantoso nāma.

Vissajjantena pana na mukhaṃ oloketvā dātabbaṃ. Sāraṇīyadhamme ṭhatvā vissajjitabbanti ayaṃ vissajjanasantoso nāma.

Cīvarapaṭisaṃyuttāni dhutaṅgāni nāma paṃsukūlikaṅgañceva tecīvarikaṅgañca. Tesaṃ vitthārakathā visuddhimaggato veditabbā. Iti cīvarasantosamahāariyavaṃsaṃ pūrayamāno bhikkhu imāni dve dhutaṅgāni gopeti. Imāni gopento cīvarasantosamahāariyavaṃsena santuṭṭho hoti.

Vaṇṇavādīti eko santuṭṭho hoti, santosassa vaṇṇaṃ na katheti, eko na santuṭṭho hoti, santosassa vaṇṇaṃ katheti, eko neva santuṭṭho hoti, na santosassa vaṇṇaṃ katheti, eko santuṭṭho ceva hoti, santosassa ca vaṇṇaṃ katheti, taṃ dassetuṃ ‘‘itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī’’ti vuttaṃ.

Anesananti dūteyyapahinagamanānuyogappabhedaṃ nānappakāraṃ anesanaṃ. Appatirūpanti ayuttaṃ. Aladdhā cāti alabhitvā. Yathā ekacco ‘‘kathaṃ nu kho cīvaraṃ labhissāmī’’ti. Puññavantehi bhikkhūhi saddhiṃ ekato hutvā kohaññaṃ karonto uttasati paritasati, santuṭṭho bhikkhu evaṃ aladdhā cīvaraṃ na paritasati. Laddhā cāti dhammena samena labhitvā. Agadhitoti vigatalobhagiddho. Amucchitoti adhimattataṇhāya mucchaṃ anāpanno. Anajjhāpannoti taṇhāya anotthato apariyonaddho. Ādīnavadassāvīti anesanāpattiyañca gedhitaparibhoge ca ādīnavaṃ passamāno. Nissaraṇapaññoti ‘‘yāvadeva sītassa paṭighātāyā’’ti vuttaṃ nissaraṇameva pajānanto.

Itarītaracīvarasantuṭṭhiyāti yena kenaci cīvarena santuṭṭhiyā. Nevattānukkaṃsetīti ‘‘ahaṃ paṃsukūliko mayā upasampadamāḷeyeva paṃsukūlikaṅgaṃ gahitaṃ, ko mayā sadiso atthī’’ti attukkaṃsanaṃ na karoti. Na paraṃ vambhetīti ‘‘ime panaññe bhikkhū na paṃsukūlikā’’ti vā ‘‘paṃsukūlikaṅgamattampi etesaṃ natthī’’ti vā evaṃ paraṃ na vambheti. Yo hi tattha dakkhoti yo tasmiṃ cīvarasantose, vaṇṇavādādīsu vā dakkho cheko byatto. Analasoti sātaccakiriyāya ālasiyavirahito. Sampajāno paṭissatoti sampajānapaññāya ceva satiyā ca yutto. Ariyavaṃse ṭhitoti ariyavaṃse patiṭṭhito.

Itarītarena piṇḍapātenāti yena kenaci piṇḍapātena. Etthāpi piṇḍapāto jānitabbo. Piṇḍapātakkhettaṃ jānitabbaṃ, piṇḍapātasantoso jānitabbo, piṇḍapātapaṭisaṃyuttaṃ dhutaṅgaṃ jānitabbaṃ. Tattha piṇḍapātoti ‘‘odano, kummāso, sattu, maccho, maṃsaṃ, khīraṃ, dadhi, sappi, navanītaṃ, telaṃ, madhu, phāṇitaṃ, yāgu, khādanīyaṃ, sāyanīyaṃ, lehanīya’’nti soḷasa piṇḍapātā.

Piṇḍapātakkhettanti saṅghabhattaṃ, uddesabhattaṃ, nimantanaṃ, salākabhattaṃ, pakkhikaṃ, uposathikaṃ, pāṭipadikaṃ, āgantukabhattaṃ, gamikabhattaṃ, gilānabhattaṃ, gilānupaṭṭhākabhattaṃ, dhurabhattaṃ, kuṭibhattaṃ, vārabhattaṃ, vihārabhattanti pannarasa piṇḍapātakkhettāni.

Piṇḍapātasantosoti piṇḍapāte vitakkasantoso, gamanasantoso, pariyesanasantoso paṭilābhasantoso, paṭiggahaṇasantoso, mattappaṭiggahaṇasantoso, loluppavivajjanasantoso, yathālābhasantoso, yathābalasantoso, yathāsāruppasantoso, upakārasantoso, parimāṇasantoso, paribhogasantoso, sannidhiparivajjanasantoso, vissajjanasantosoti pannarasa santosā.

Tattha sādako bhikkhu mukhaṃ dhovitvā vitakketi. Piṇḍapātikena pana gaṇena saddhiṃ caratā sāyaṃ therūpaṭṭhānakāle ‘‘sve kattha piṇḍāya carissāmāti asukagāme, bhante’’ti, ettakaṃ cintetvā tato paṭṭhāya na vitakketabbaṃ. Ekacārikena vitakkamāḷake ṭhatvā vitakketabbaṃ. Tato paraṃ vitakkento ariyavaṃsā cuto hoti paribāhiro. Ayaṃ vitakkasantoso nāma.

Piṇḍāya pavisantena ‘‘kuhiṃ labhissāmī’’ti acintetvā kammaṭṭhānasīsena gantabbaṃ. Ayaṃ gamanasantoso nāma.

Pariyesantena yaṃ vā taṃ vā agahetvā lajjiṃ pesalameva gahetvā pariyesitabbaṃ. Ayaṃ pariyesanasantoso nāma.

Dūratova āhariyamānaṃ disvā ‘‘etaṃ manāpaṃ, etaṃ amanāpa’’nti cittaṃ na uppādetabbaṃ. Ayaṃ paṭilābhasantoso nāma.

‘‘Imaṃ manāpaṃ gaṇhissāmi, imaṃ amanāpaṃ na gaṇhissāmī’’ti acintetvā yaṃkiñci yāpanamattaṃ gahetabbameva, ayaṃ paṭiggahaṇasantoso nāma.

Ettha pana deyyadhammo bahu, dāyako appaṃ dātukāmo, appaṃ gahetabbaṃ. Deyyadhammo bahu, dāyakopi bahuṃ dātukāmo, pamāṇeneva gahetabbaṃ. Deyyadhammo na bahu, dāyakopi appaṃ dātukāmo, appaṃ gahetabbaṃ. Deyyadhammo na bahu, dāyako pana bahuṃ dātukāmo, pamāṇena gahetabbaṃ. Paṭiggahaṇasmiñhi mattaṃ ajānanto manussānaṃ pasādaṃ makkheti, saddhādeyyaṃ vinipāteti, sāsanaṃ na karoti, vijātamātuyāpi cittaṃ gahetuṃ na sakkoti. Iti mattaṃ jānitvāva paṭiggahetabbanti ayaṃ mattappaṭiggahaṇasantoso nāma.

Saddhakulāniyeva agantvā dvārappaṭipāṭiyā gantabbaṃ. Ayaṃ loluppavivajjanasantoso nāma. Yathālābhasantosādayo cīvare vuttanayā eva.

Piṇḍapātaṃ paribhuñjitvā samaṇadhammaṃ anupālessāmīti evaṃ upakāraṃ ñatvā paribhuñjanaṃ upakārasantoso nāma.

Pattaṃ pūretvā ānītaṃ na paṭiggahetabbaṃ, anupasampanne sati tena gāhāpetabbaṃ, asati harāpetvā paṭiggahaṇamattaṃ gahetabbaṃ. Ayaṃ parimāṇasantoso nāma.

‘‘Jighacchāya paṭivinodanaṃ idamettha nissaraṇa’’nti evaṃ paribhuñjanaṃ paribhogasantoso nāma.

Nidahitvā na paribhuñjitabbanti ayaṃ sannidhiparivajjanasantoso nāma.

Mukhaṃ anoloketvā sāraṇīyadhamme ṭhitena vissajjetabbaṃ. Ayaṃ vissajjanasantoso nāma.

Piṇḍapātapaṭisaṃyuttāni pana pañca dhutaṅgāni – piṇḍapātikaṅgaṃ, sapadānacārikaṅgaṃ, ekāsanikaṅgaṃ , pattapiṇḍikaṅgaṃ, khalupacchābhattikaṅganti. Tesaṃ vitthārakathā visuddhimagge vuttā. Iti piṇḍapātasantosamahāariyavaṃsaṃ pūrayamāno bhikkhu imāni pañca dhutaṅgāni gopeti. Imāni gopento piṇḍapātasantosamahāariyavaṃsena santuṭṭho hoti. ‘‘Vaṇṇavādī’’tiādīni vuttanayeneva veditabbāni.

Senāsanenāti idha senāsanaṃ jānitabbaṃ, senāsanakkhettaṃ jānitabbaṃ, senāsanasantoso jānitabbo, senāsanapaṭisaṃyuttaṃ dhutaṅgaṃ jānitabbaṃ. Tattha senāsananti mañco, pīṭhaṃ, bhisi, bimbohanaṃ, vihāro, aḍḍhayogo, pāsādo, hammiyaṃ, guhā, leṇaṃ, aṭṭo, māḷo , veḷugumbo, rukkhamūlaṃ, yattha vā pana bhikkhū paṭikkamantīti imāni pannarasa senāsanāni.

Senāsanakkhettanti ‘‘saṅghato vā gaṇato vā ñātito vā mittato vā attano vā dhanena paṃsukūlaṃ vā’’ti cha khettāni.

Senāsanasantosoti senāsane vitakkasantosādayo pannarasa santosā. Te piṇḍapāte vuttanayeneva veditabbā. Senāsanapaṭisaṃyuttāni pana pañca dhutaṅgāni – āraññikaṅgaṃ, rukkhamūlikaṅgaṃ, abbhokāsikaṅgaṃ, sosānikaṅgaṃ, yathāsantatikaṅganti. Tesaṃ vitthārakathā visuddhimagge vuttā. Iti senāsanasantosamahāariyavaṃsaṃ pūrayamāno bhikkhu imāni pañca dhutaṅgāni gopeti. Imāni gopento senāsanasantosamahāariyavaṃsena santuṭṭho hoti.

Gilānapaccayo pana piṇḍapāteyeva paviṭṭho. Tattha yathālābhayathābalayathāsāruppasantoseneva santussitabbaṃ. Nesajjikaṅgaṃ bhāvanārāmaariyavaṃsaṃ bhajati. Vuttampi cetaṃ –

‘‘Pañca senāsane vuttā, pañca āhāranissitā;

Eko vīriyasaṃyutto, dve ca cīvaranissitā’’ti.

Iti āyasmā dhammasenāpati sāriputtatthero pathaviṃ pattharamāno viya sāgarakucchiṃ pūrayamāno viya ākāsaṃ vitthārayamāno viya ca paṭhamaṃ cīvarasantosaṃ ariyavaṃsaṃ kathetvā candaṃ uṭṭhāpento viya sūriyaṃ ullaṅghento viya ca dutiyaṃ piṇḍapātasantosaṃ kathetvā sineruṃ ukkhipento viya tatiyaṃ senāsanasantosaṃ ariyavaṃsaṃ kathetvā idāni sahassanayappaṭimaṇḍitaṃ catutthaṃ bhāvanārāmaṃ ariyavaṃsaṃ kathetuṃ puna caparaṃ āvuso bhikkhu pahānārāmo hotīti desanaṃ ārabhi.

Tattha āramanaṃ ārāmo, abhiratīti attho. Pañcavidhe pahāne ārāmo assāti pahānārāmo. Kāmacchandaṃ pajahanto ramati, nekkhammaṃ bhāvento ramati, byāpādaṃ pajahanto ramati…pe… sabbakilese pajahanto ramati, arahattamaggaṃ bhāvento ramatīti evaṃ pahāne ratoti pahānarato. Vuttanayeneva bhāvanāya ārāmo assāti bhāvanārāmo. Bhāvanāya ratoti bhāvanārato.

Imesu pana catūsu ariyavaṃsesu purimehi tīhi terasannaṃ dhutaṅgānaṃ catupaccayasantosassa ca vasena sakalaṃ vinayapiṭakaṃ kathitaṃ hoti. Bhāvanārāmena avasesaṃ piṭakadvayaṃ. Imaṃ pana bhāvanārāmataṃ ariyavaṃsaṃ kathentena bhikkhunā paṭisambhidāmagge nekkhammapāḷiyā kathetabbo. Dīghanikāye dasuttarasuttantapariyāyena kathetabbo. Majjhimanikāye satipaṭṭhānasuttantapariyāyena kathetabbo. Abhidhamme niddesapariyāyena kathetabbo.

Tattha paṭisambhidāmagge nekkhammapāḷiyāti so nekkhammaṃ bhāvento ramati, kāmacchandaṃ pajahanto ramati. Abyāpādaṃ byāpādaṃ. Ālokasaññaṃ, thinamiddhaṃ. Avikkhepaṃ uddhaccaṃ. Dhammavavatthānaṃ, vicikicchaṃ. Ñāṇaṃ, avijjaṃ. Pāmojjaṃ, aratiṃ. Paṭhamaṃ jhānaṃ, pañca nīvaraṇe. Dutiyaṃ jhānaṃ, vitakkavicāre. Tatiyaṃ jhānaṃ, pītiṃ. Catutthaṃ jhānaṃ, sukhadukkhe. Ākāsānañcāyatanasamāpattiṃ bhāvento ramati, rūpasaññaṃ paṭighasaññaṃ nānattasaññaṃ pajahanto ramati. Viññāṇañcāyatanasamāpattiṃ…pe… nevasaññānāsaññāyatanasamāpattiṃ bhāvento ramati, ākiñcaññāyatanasaññaṃ pajahanto ramati.

Aniccānupassanaṃ bhāvento ramati, niccasaññaṃ pajahanto ramati. Dukkhānupassanaṃ, sukhasaññaṃ. Anattānupassanaṃ, attasaññaṃ. Nibbidānupassanaṃ, nandiṃ. Virāgānupassanaṃ, rāgaṃ. Nirodhānupassanaṃ, samudayaṃ. Paṭinissaggānupassanaṃ, ādānaṃ. Khayānupassanaṃ, ghanasaññaṃ. Vayānupassanaṃ, āyūhanaṃ. Vipariṇāmānupassanaṃ, dhuvasaññaṃ. Animittānupassanaṃ, nimittaṃ. Apaṇihitānupassanaṃ, paṇidhiṃ. Suññatānupassanaṃ abhinivesaṃ. Adhipaññādhammavipassanaṃ, sārādānābhinivesaṃ. Yathābhūtañāṇadassanaṃ, sammohābhinivesaṃ. Ādīnavānupassanaṃ, ālayābhinivesaṃ. Paṭisaṅkhānupassanaṃ, appaṭisaṅkhaṃ. Vivaṭṭānupassanaṃ, saṃyogābhinivesaṃ. Sotāpattimaggaṃ , diṭṭhekaṭṭhe kilese. Sakadāgāmimaggaṃ, oḷārike kilese. Anāgāmimaggaṃ, aṇusahagate kilese. Arahattamaggaṃ bhāvento ramati, sabbakilese pajahanto ramatīti evaṃ paṭisambhidāmagge nekkhammapāḷiyā kathetabbo.

Dīghanikāyedasuttarasuttantapariyāyenāti ekaṃ dhammaṃ bhāvento ramati, ekaṃ dhammaṃ pajahanto ramati…pe… dasa dhamme bhāvento ramati, dasa dhamme pajahanto ramati. Katamaṃ ekaṃ dhammaṃ bhāvento ramati? Kāyagatāsatiṃ sātasahagataṃ. Imaṃ ekaṃ dhammaṃ bhāvento ramati. Katamaṃ ekaṃ dhammaṃ pajahanto ramati? Asmimānaṃ. Imaṃ ekaṃ dhammaṃ pajahanto ramati. Katame dve dhamme…pe… katame dasa dhamme bhāvento ramati? Dasa kasiṇāyatanāni. Ime dasa dhamme bhāvento ramati. Katame dasa dhamme pajahanto ramati? Dasa micchatte. Ime dasa dhamme pajahanto ramati. Evaṃ kho, bhikkhave, bhikkhu bhāvanārāmo hotīti evaṃ dīghanikāye dasuttarasuttantapariyāyena kathetabbo.

Majjhimanikāye satipaṭṭhānasuttantapariyāyenāti ekāyano, bhikkhave, maggo sattānaṃ visuddhiyā, sokaparidevānaṃ samatikkamāya, dukkhadomanassānaṃ atthaṅgamāya, ñāyassa adhigamāya, nibbānassa sacchikiriyāya yadidaṃ cattāro satipaṭṭhānā. Katame cattāro? Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati… vedanāsu vedanānupassī… citte cittānupassī… dhammesu dhammānupassī… ‘atthi dhammā’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati na ca kiñci loke upādiyati. Evampi, bhikkhave, bhikkhu bhāvanārāmo hoti bhāvanārato, pahānārāmo hoti pahānarato. Puna caparaṃ, bhikkhave, bhikkhu gacchanto vā gacchāmīti pajānāti…pe… puna caparaṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sivathikāya chaḍḍitaṃ…pe… pūtīni cuṇṇakajātāni. So imameva kāyaṃ upasaṃharati, ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatītoti. Iti ajjhattaṃ vā kāye kāyānupassī viharati…pe… evampi kho, bhikkhave, bhikkhu bhāvanārāmo hotīti evaṃ majjhimanikāye satipaṭṭhānasuttantapariyāyena kathetabbo.

Abhidhamme niddesapariyāyenāti sabbepi saṅkhate aniccato dukkhato rogato gaṇḍato…pe… saṃkilesikadhammato passanto ramati. Ayaṃ, bhikkhave, bhikkhu bhāvanārāmo hotīti evaṃ niddesapariyāyena kathetabbo.

Nevaattānukkaṃsetīti ajja me saṭṭhi vā sattati vā vassāni aniccaṃ dukkhaṃ anattāti vipassanāya kammaṃ karontassa, ko mayā sadiso atthīti evaṃ attukkaṃsanaṃ na karoti. Na paraṃ vambhetīti aniccaṃ dukkhanti vipassanāmattakampi natthi, kiṃ ime vissaṭṭhakammaṭṭhānā carantīti evaṃ paraṃ vambhanaṃ na karoti. Sesaṃ vuttanayameva.

310.Padhānānīti uttamavīriyāni. Saṃvarapadhānanti cakkhādīni saṃvarantassa uppannavīriyaṃ. Pahānapadhānanti kāmavitakkādayo pajahantassa uppannavīriyaṃ. Bhāvanāpadhānanti bojjhaṅge bhāventassa uppannavīriyaṃ. Anurakkhaṇāpadhānanti samādhinimittaṃ anurakkhantassa uppannavīriyaṃ.

Vivekanissitantiādīsu viveko virāgo nirodhoti tīṇipi nibbānassa nāmāni. Nibbānañhi upadhivivekattā viveko. Taṃ āgamma rāgādayo virajjantīti virāgo. Nirujjhantīti nirodho. Tasmā ‘‘vivekanissita’’ntiādīsu ārammaṇavasena adhigantabbavasena vā nibbānanissitanti attho. Vossaggapariṇāminti ettha dve vossaggā pariccāgavossaggo ca pakkhandanavossaggo ca. Tattha vipassanā tadaṅgavasena kilese ca khandhe ca pariccajatīti pariccāgavossaggo. Maggo ārammaṇavasena nibbānaṃ pakkhandatīti pakkhandanavossaggo. Tasmā vossaggapariṇāminti yathā bhāviyamāno satisambojjhaṅgo vossaggatthāya pariṇamati, vipassanābhāvañca maggabhāvañca pāpuṇāti, evaṃ bhāvetīti ayamettha attho. Sesapadesupi eseva nayo.

Bhadrakanti bhaddakaṃ. Samādhinimittaṃ vuccati aṭṭhikasaññādivasena adhigato samādhiyeva. Anurakkhatīti samādhiparibandhakadhamme rāgadosamohe sodhento rakkhati. Ettha ca aṭṭhikasaññādikā pañceva saññā vuttā. Imasmiṃ pana ṭhāne dasapi asubhāni vitthāretvā kathetabbāni. Tesaṃ vitthāro visuddhimagge vuttoyeva.

Dhamme ñāṇanti ekapaṭivedhavasena catusaccadhamme ñāṇaṃ catusaccabbhantare nirodhasacce dhamme ñāṇañca . Yathāha – ‘‘tattha katamaṃ dhamme ñāṇaṃ? Catūsu maggesu catūsu phalesu ñāṇa’’nti (vibha. 796). Anvaye ñāṇanti cattāri saccāni paccakkhato disvā yathā idāni, evaṃ atītepi anāgatepi imeva pañcakkhandhā dukkhasaccaṃ, ayameva taṇhā samudayasaccaṃ, ayameva nirodho nirodhasaccaṃ, ayameva maggo maggasaccanti evaṃ tassa ñāṇassa anugatiyaṃ ñāṇaṃ. Tenāha – ‘‘so iminā dhammena ñātena diṭṭhena pattena viditena pariyogāḷhena atītānāgatena nayaṃ netī’’ti. Pariye ñāṇanti paresaṃ cittaparicchede ñāṇaṃ. Yathāha – ‘‘tattha katamaṃ pariye ñāṇaṃ? Idha bhikkhu parasattānaṃ parapuggalānaṃ cetasā ceto paricca jānātī’’ti (vibha. 796) vitthāretabbaṃ. Ṭhapetvā pana imāni tīṇi ñāṇāni avasesaṃ sammutiñāṇaṃ nāma. Yathāha – ‘‘tattha katamaṃ sammutiñāṇaṃ? Ṭhapetvā dhamme ñāṇaṃ ṭhapetvā anvaye ñāṇaṃ ṭhapetvā paricchede ñāṇaṃ avasesaṃ sammutiñāṇa’’nti (vibha. 796).

Dukkhe ñāṇādīhi arahattaṃ pāpetvā ekassa bhikkhuno niggamanaṃ catusaccakammaṭṭhānaṃ kathitaṃ. Tattha dve saccāni vaṭṭaṃ, dve vivaṭṭaṃ, vaṭṭe abhiniveso hoti, no vivaṭṭe. Dvīsu saccesu ācariyasantike pariyattiṃ uggahetvā kammaṃ karoti, dvīsu saccesu ‘‘nirodhasaccaṃ nāma iṭṭhaṃ kantaṃ manāpaṃ, maggasaccaṃ nāma iṭṭhaṃ kantaṃ manāpa’’nti savanavasena kammaṃ karoti. Dvīsu saccesu uggahaparipucchāsavanadhāraṇasammasanapaṭivedho vaṭṭati, dvīsu savanapaṭivedho vaṭṭati. Tīṇi kiccavasena paṭivijjhati, ekaṃ ārammaṇavasena. Dve saccāni duddasattā gambhīrāni, dve gambhīrattā duddasāni.

Sotāpattiyaṅgādicatukkavaṇṇanā

311.Sotāpattiyaṅgānīti sotāpattiyā aṅgāni, sotāpattimaggassa paṭilābhakāraṇānīti attho. Sappurisasaṃsevoti buddhādīnaṃ sappurisānaṃ upasaṅkamitvā sevanaṃ. Saddhammassavananti sappāyassa tepiṭakadhammassa savanaṃ. Yonisomanasikāroti aniccādivasena manasikāro. Dhammānudhammappaṭipattīti lokuttaradhammassa anudhammabhūtāya pubbabhāgapaṭipattiyā paṭipajjanaṃ.

Aveccappasādenāti acalappasādena. ‘‘Itipi so bhagavā’’tiādīni visuddhimagge vitthāritāni. Phaladhātuāhāracatukkāni uttānatthāneva. Apicettha lūkhapaṇītavatthuvasena oḷārikasukhumatā veditabbā.

Viññāṇaṭṭhitiyoti viññāṇaṃ etāsu tiṭṭhatīti viññāṇaṭṭhitiyo. Ārammaṇaṭṭhitivasenetaṃ vuttaṃ. Rūpūpāyanti rūpaṃ upagataṃ hutvā. Pañcavokārabhavasmiñhi abhisaṅkhāraviññāṇaṃ rūpakkhandhaṃ nissāya tiṭṭhati. Taṃ sandhāyetaṃ vuttaṃ. Rūpārammaṇanti rūpakkhandhagocaraṃ rūpapatiṭṭhitaṃ hutvā. Nandūpasecananti lobhasahagataṃ sampayuttanandiyāva upasittaṃ hutvā. Itaraṃ upanissayakoṭiyā. Vuddhiṃ virūḷhiṃ vepullaṃ āpajjatīti saṭṭhipi sattatipi vassāni evaṃ pavattamānaṃ vuddhiṃ virūḷhiṃ vepullaṃ āpajjati. Vedanūpāyādīsupi eseva nayo. Imehi pana tīhi padehi catuvokārabhave abhisaṅkhāraviññāṇaṃ vuttaṃ. Tassa yāvatāyukaṃ pavattanavasena vuddhiṃ virūḷhiṃ vepullaṃ āpajjanā veditabbā. Catukkavasena pana desanāya āgatattā viññāṇūpāyanti na vuttaṃ. Evaṃ vuccamāne ca ‘‘katamaṃ nu kho ettha kammaviññāṇaṃ, katamaṃ vipākaviññāṇa’’nti sammoho bhaveyya, tasmāpi na vuttaṃ. Agatigamanāni vitthāritāneva.

Cīvarahetūti tattha manāpaṃ cīvaraṃ labhissāmīti cīvarakāraṇā uppajjati. Iti bhavābhavahetūti ettha itīti nidassanatthe nipāto. Yathā cīvarādihetu, evaṃ bhavābhavahetūpīti attho. Bhavābhavoti cettha paṇītapaṇītatarāni telamadhuphāṇitādīni adhippetāni. Imesaṃ pana catunnaṃ taṇhuppādānaṃ pahānatthāya paṭipāṭiyāva cattāro ariyavaṃsā desitāti veditabbā. Paṭipadācatukkaṃ heṭṭhā vuttameva. Akkhamādīsu padhānakaraṇakāle sītādīni na khamatīti akkhamā. Khamatīti khamā. Indriyadamanaṃ damā. ‘‘Uppannaṃ kāmavitakkaṃ nādhivāsetī’’tiādinā nayena vitakkasamanaṃ samā.

Dhammapadānīti dhammakoṭṭhāsāni. Anabhijjhā dhammapadaṃ nāma alobho vā alobhasīsena adhigatajjhānavipassanāmaggaphalanibbānāni vā. Abyāpādo dhammapadaṃ nāma akopo vā mettāsīsena adhigatajjhānādīni vā. Sammāsati dhammapadaṃ nāma suppaṭṭhitasati vā satisīsena adhigatajjhānādīni vā. Sammāsamādhi dhammapadaṃ nāma samāpatti vā aṭṭhasamāpattivasena adhigatajjhānavipassanāmaggaphalanibbānāni vā. Dasāsubhavasena vā adhigatajjhānādīni anabhijjhā dhammapadaṃ. Catubrahmavihāravasena adhigatāni abyāpādo dhammapadaṃ. Dasānussatiāhārepaṭikūlasaññāvasena adhigatāni sammāsati dhammapadaṃ. Dasakasiṇaānāpānavasena adhigatāni sammāsamādhi dhammapadanti.

Dhammasamādānesu paṭhamaṃ acelakapaṭipadā. Dutiyaṃ tibbakilesassa arahattaṃ gahetuṃ asakkontassa assumukhassāpi rudato parisuddhabrahmacariyacaraṇaṃ. Tatiyaṃ kāmesu pātabyatā. Catutthaṃ cattāro paccaye alabhamānassāpi jhānavipassanāvasena sukhasamaṅgino sāsanabrahmacariyaṃ.

Dhammakkhandhāti ettha guṇaṭṭho khandhaṭṭho. Sīlakkhandhoti sīlaguṇo. Ettha ca phalasīlaṃ adhippetaṃ. Sesapadesupi eseva nayo. Iti catūsupi ṭhānesu phalameva vuttaṃ.

Balānīti upatthambhanaṭṭhena akampiyaṭṭhena ca balāni. Tesaṃ paṭipakkhehi kosajjādīhi akampaniyatā veditabbā. Sabbānipi samathavipassanāmaggavasena lokiyalokuttarāneva kathitāni.

Adhiṭṭhānānīti ettha adhīti upasaggamattaṃ. Atthato pana tena vā tiṭṭhanti, tattha vā tiṭṭhanti, ṭhānameva vā taṃtaṃguṇādhikānaṃ purisānaṃ adhiṭṭhānaṃ, paññāva adhiṭṭhānaṃ paññādhiṭṭhānaṃ. Ettha ca paṭhamena aggaphalapaññā. Dutiyena vacīsaccaṃ. Tatiyena āmisapariccāgo. Catutthena kilesūpasamo kathitoti veditabbo. Paṭhamena ca kammassakatapaññaṃ vipassanāpaññaṃ vā ādiṃ katvā phalapaññā kathitā. Dutiyena vacīsaccaṃ ādiṃ katvā paramatthasaccaṃ nibbānaṃ. Tatiyena āmisapariccāgaṃ ādiṃ katvā aggamaggena kilesapariccāgo. Catutthena samāpattivikkhambhite kilese ādiṃ katvā aggamaggena kilesavūpasamo. Paññādhiṭṭhānena vā ekena arahattaphalapaññā kathitā. Sesehi paramatthasaccaṃ. Saccādhiṭṭhānena vā ekena paramatthasaccaṃ kathitaṃ. Sesehi arahattapaññāti mūsikābhayatthero āha.

Pañhabyākaraṇādicatukkavaṇṇanā

312.Pañhabyākaraṇāni mahāpadesakathāya vitthāritāneva.

Kaṇhanti kāḷakaṃ dasaakusalakammapathakammaṃ. Kaṇhavipākanti apāye nibbattanato kāḷakavipākaṃ. Sukkanti paṇḍaraṃ kusalakammapathakammaṃ. Sukkavipākanti sagge nibbattanato paṇḍaravipākaṃ. Kaṇhasukkanti missakakammaṃ. Kaṇhasukkavipākanti sukhadukkhavipākaṃ. Missakakammañhi katvā akusalena tiracchānayoniyaṃ maṅgalahatthiṭṭhānādīsu uppanno kusalena pavatte sukhaṃ vedayati. Kusalena rājakulepi nibbatto akusalena pavatte dukkhaṃ vedayati. Akaṇhaasukkanti kammakkhayakaraṃ catumaggañāṇaṃ adhippetaṃ. Tañhi yadi kaṇhaṃ bhaveyya, kaṇhavipākaṃ dadeyya. Yadi sukkaṃ bhaveyya, sukkavipākaṃ dadeyya. Ubhayavipākassa pana adānato akaṇhāsukkavipākattā akaṇhaṃ asukkanti ayamettha attho.

Sacchikaraṇīyāti paccakkhakaraṇena ceva paṭilābhena ca sacchikātabbā. Cakkhunāti dibbacakkhunā. Kāyenāti sahajātanāmakāyena. Paññāyāti arahattaphalañāṇena.

Oghāti vaṭṭasmiṃ satte ohananti osīdāpentīti oghā. Tattha pañcakāmaguṇiko rāgo kāmogho. Rūpārūpabhavesu chandarāgo bhavogho. Tathā jhānanikanti sassatadiṭṭhisahagato ca rāgo. Dvāsaṭṭhi diṭṭhiyo diṭṭhogho.

Vaṭṭasmiṃ yojentīti yogā. Te oghā viya veditabbā.

Visaṃyojentīti visaññogā. Tattha asubhajjhānaṃ kāmayogavisaṃyogo. Taṃ pādakaṃ katvā adhigato anāgāmimaggo ekanteneva kāmayogavisaññogo nāma. Arahattamaggo bhavayogavisaññogo nāma. Sotāpattimaggo diṭṭhiyogavisaññogo nāma. Arahattamaggo avijjāyogavisaññogo nāma.

Ganthanavasena ganthā. Vaṭṭasmiṃ nāmakāyañceva rūpakāyañca ganthati bandhati palibundhatīti kāyagantho.Idaṃsaccābhinivesoti idameva saccaṃ, moghamaññanti evaṃ pavatto diṭṭhābhiniveso.

Upādānānīti ādānaggahaṇāni. Kāmoti rāgo, soyeva gahaṇaṭṭhena upādānanti kāmupādānaṃ. Diṭṭhīti micchādiṭṭhi, sāpi gahaṇaṭṭhena upādānanti diṭṭhupādānaṃ. Iminā suddhīti evaṃ sīlavatānaṃ gahaṇaṃ sīlabbatupādānaṃ. Attāti etena vadati ceva upādiyati cāti attavādupādānaṃ.

Yoniyoti koṭṭhāsā. Aṇḍe jātāti aṇḍajā. Jalābumhi jātāti jalābujā. Saṃsede jātāti saṃsedajā. Sayanasmiṃ pūtimacchādīsu ca nibbattānametaṃ adhivacanaṃ. Vegena āgantvā upapatitā viyāti opapātikā. Tattha devamanussesu saṃsedajaopapātikānaṃ ayaṃ viseso. Saṃsedajā mandā daharā hutvā nibbattanti. Opapātikā soḷasavassuddesikā hutvā. Manussesu hi bhummadevesu ca imā catassopi yoniyo labbhanti. Tathā tiracchānesu supaṇṇanāgādīsu. Vuttañhetaṃ – ‘‘tattha, bhikkhave, aṇḍajā supaṇṇā aṇḍajeva nāge haranti, na jalābuje na saṃsedaje na opapātike’’ti (saṃ. ni. 3.393). Cātumahārājikato paṭṭhāya uparidevā opapātikāyeva . Tathā nerayikā. Petesu catassopi labbhanti. Gabbhāvakkantiyo sampasādanīye kathitā eva.

Attabhāvapaṭilābhesu paṭhamo khiḍḍāpadosikavasena veditabbo. Dutiyo orabbhikādīhi ghātiyamānaurabbhādivasena. Tatiyo manopadosikāvasena. Catuttho cātumahārājike upādāya uparisesadevatāvasena. Te hi devā neva attasañcetanāya maranti, na parasañcetanāya.

Dakkhiṇāvisuddhādicatukkavaṇṇanā

313.Dakkhiṇāvisuddhiyoti dānasaṅkhātā dakkhiṇā visujjhanti mahapphalā honti etāhīti dakkhiṇāvisuddhiyo.

Dāyakato visujjhati, no paṭiggāhakatoti yattha dāyako sīlavā hoti, dhammenuppannaṃ deyyadhammaṃ deti, paṭiggāhako dussīlo. Ayaṃ dakkhiṇā vessantaramahārājassa dakkhiṇāsadisā. Paṭiggāhakatovisujjhati, no dāyakatoti yattha paṭiggāhako sīlavā hoti, dāyako dussīlo, adhammenuppannaṃ deti, ayaṃ dakkhiṇā coraghātakassa dakkhiṇāsadisā. Neva dāyakato visujjhati, no paṭiggāhakatoti yattha ubhopi dussīlā deyyadhammopi adhammena nibbatto. Vipariyāyena catutthā veditabbā.

Saṅgahavatthūnīti saṅgahakāraṇāni. Tāni heṭṭhā vibhattāneva.

Anariyavohārāti anariyānaṃ lāmakānaṃ vohārā.

Ariyavohārāti ariyānaṃ sappurisānaṃ vohārā.

Diṭṭhavāditāti diṭṭhaṃ mayāti evaṃ vāditā. Ettha ca taṃtaṃsamuṭṭhāpakacetanāvasena attho veditabbo.

Attantapādicatukkavaṇṇanā

314.Attantapādīsu paṭhamo acelako. Dutiyo orabbhikādīsu aññataro. Tatiyo yaññayājako. Catuttho sāsane sammāpaṭipanno.

Attahitāya paṭipannādīsu paṭhamo yo sayaṃ sīlādisampanno, paraṃ sīlādīsu na samādapeti āyasmā vakkalitthero viya. Dutiyo yo attanā na sīlādisampanno, paraṃ sīlādīsu samādapeti āyasmā upanando viya. Tatiyo yo nevattanā sīlādisampanno, paraṃ sīlādīsu na samādapeti devadatto viya. Catuttho yo attanā ca sīlādisampanno parañca sīlādīsu samādapeti āyasmā mahākassapo viya.

Tamādīsu tamoti andhakārabhūto. Tamaparāyaṇoti tamameva paraṃ ayanaṃ gati assāti tamaparāyaṇo. Evaṃ sabbapadesu attho veditabbo. Ettha ca paṭhamo nīce caṇḍālādikule dujjīvite hīnattabhāve nibbattitvā tīṇi duccaritāni paripūreti. Dutiyo tathāvidho hutvā tīṇi sucaritāni paripūreti. Tatiyo uḷāre khattiyakule bahuannapāne sampannattabhāve nibbattitvā tīṇi duccaritāni paripūreti. Catuttho tādisova hutvā tīṇi sucaritāni paripūreti.

Samaṇamacaloti samaṇaacalo. Ma-kāro padasandhimattaṃ. So sotāpanno veditabbo. Sotāpanno hi catūhi vātehi indakhīlo viya parappavādehi akampiyo. Acalasaddhāya samannāgatoti samaṇamacalo. Vuttampi cetaṃ – ‘‘katamo ca puggalo samaṇamacalo? Idhekacco puggalo tiṇṇaṃ saṃyojanānaṃ parikkhayā’’ti (pu. pa. 190) vitthāro. Rāgadosānaṃ pana tanubhūtattā sakadāgāmī samaṇapadumo nāma. Tenāha – ‘‘katamo pana puggalo samaṇapadumo? Idhekacco puggalo sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karoti, ayaṃ vuccati puggalo samaṇapadumo’’ti (pu. pa. 190). Rāgadosānaṃ abhāvā khippameva pupphissatīti anāgāmī samaṇapuṇḍarīko nāma. Tenāha – ‘‘katamo ca puggalo samaṇapuṇḍarīko? Idhekacco puggalo pañcannaṃ orambhāgiyānaṃ…pe… ayaṃ vuccati puggalo samaṇapuṇḍarīko’’ti (pu. pa. 190). Arahā pana sabbesampi ganthakārakilesānaṃ abhāvā samaṇesu samaṇasukhumālo nāma. Tenāha – ‘‘katamo ca puggalo samaṇesu samaṇasukhumālo? Idhekacco āsavānaṃ khayā…pe… upasampajja viharati. Ayaṃ vuccati puggalo samaṇesu samaṇasukhumālo’’ti.

‘‘Ime kho , āvuso’’tiādi vuttanayeneva yojetabbaṃ. Iti samapaññāsāya catukkānaṃ vasena dvepañhasatāni kathento thero sāmaggirasaṃ dassesīti.

Catukkavaṇṇanā niṭṭhitā.

Pañcakavaṇṇanā

315. Iti catukkavasena sāmaggirasaṃ dassetvā idāni pañcakavasena dassetuṃ puna desanaṃ ārabhi. Tattha pañcasu khandhesu rūpakkhandho lokiyo. Sesā lokiyalokuttarā. Upādānakkhandhā lokiyāva. Vitthārato pana khandhakathā visuddhimagge vuttā. Kāmaguṇā heṭṭhā vitthāritāva.

Sukatadukkaṭādīhi gantabbāti gatiyo. Nirayoti nirassādo. Sahokāsena khandhā kathitā. Tato paresu tīsu nibbattā khandhāva vuttā. Catutthe okāsopi.

Āvāse macchariyaṃ āvāsamacchariyaṃ. Tena samannāgato bhikkhu āgantukaṃ disvā ‘‘ettha cetiyassa vā saṅghassa vā parikkhāro ṭhapito’’tiādīni vatvā saṅghikampi āvāsaṃ nivāreti. So kālaṅkatvā peto vā ajagaro vā hutvā nibbattati. Kule macchariyaṃ kulamacchariyaṃ. Tena samannāgato bhikkhu tehi kāraṇehi attano upaṭṭhākakule aññesaṃ pavesanampi nivāreti. Lābhe macchariyaṃ lābhamacchariyaṃ. Tena samannāgato bhikkhu saṅghikampi lābhaṃ maccharāyanto yathā aññe na labhanti, evaṃ karoti. Vaṇṇe macchariyaṃ vaṇṇamacchariyaṃ. Vaṇṇoti cettha sarīravaṇṇopi guṇavaṇṇopi veditabbo. Pariyattidhamme macchariyaṃ dhammamacchariyaṃ. Tena samannāgato bhikkhu ‘‘imaṃ dhammaṃ pariyāpuṇitvā eso maṃ abhibhavissatī’’ti aññassa na deti. Yo pana dhammānuggahena vā puggalānuggahena vā na deti, na taṃ macchariyaṃ.

Cittaṃ nivārenti pariyonandhantīti nīvaraṇāni. Kāmacchando nīvaraṇapatto arahattamaggavajjho. Kāmarāgānusayo kāmarāgasaṃyojanapatto anāgāmimaggavajjho. Thinaṃ cittagelaññaṃ . Middhaṃ khandhattayagelaññaṃ. Ubhayampi arahattamaggavajjhaṃ. Tathā uddhaccaṃ. Kukkuccaṃ anāgāmimaggavajjhaṃ. Vicikicchā paṭhamamaggavajjhā.

Saṃyojanānīti bandhanāni. Tehi pana baddhesu puggalesu rūpārūpabhave nibbattā sotāpannasakadāgāmino antobaddhā bahisayitā nāma. Tesañhi kāmabhave bandhanaṃ. Kāmabhave anāgāmino bahibaddhā antosayitā nāma. Tesañhi rūpārūpabhave bandhanaṃ. Kāmabhave sotāpannasakadāgāmino antobaddhā antosayitā nāma. Rūpārūpabhave anāgāmino bahibaddhā bahisayitā nāma. Khīṇāsavo sabbattha abandhano.

Sikkhitabbaṃ padaṃ sikkhāpadaṃ, sikkhākoṭṭhāsoti attho. Sikkhāya vā padaṃ sikkhāpadaṃ, adhicittaadhipaññāsikkhāya adhigamupāyoti attho. Ayamettha saṅkhepo. Vitthārato pana sikkhāpadakathā vibhaṅgappakaraṇe sikkhāpadavibhaṅge āgatā eva.

Abhabbaṭṭhānādipañcakavaṇṇanā

316. ‘‘Abhabbo, āvuso, khīṇāsavo bhikkhu sañcicca pāṇa’’ntiādi desanāsīsameva, sotāpannādayopi pana abhabbā. Puthujjanakhīṇāsavānaṃ nindāpasaṃsatthampi evaṃ vuttaṃ. Puthujjano nāma gārayho, mātughātādīnipi karoti . Khīṇāsavo pana pāsaṃso, kunthakipillikaghātādīnipi na karotīti.

Byasanesu viyassatīti byasanaṃ, hitasukhaṃ khipati viddhaṃsetīti attho. Ñātīnaṃ byasanaṃ ñātibyasanaṃ, corarogabhayādīhi ñātivināsoti attho. Bhogānaṃ byasanaṃ bhogabyasanaṃ, rājacorādivasena bhogavināsoti attho. Rogo eva byasanaṃ rogabyasanaṃ. Rogo hi ārogyaṃ byasati vināsetīti byasanaṃ, sīlassa byasanaṃ sīlabyasanaṃ. Dussīlyassetaṃ nāmaṃ. Sammādiṭṭhiṃ vināsayamānā uppannā diṭṭhi eva byasanaṃ diṭṭhibyasanaṃ. Ettha ca ñātibyasanādīni tīṇi neva akusalāni na tilakkhaṇāhatāni. Sīladiṭṭhibyasanadvayaṃ akusalaṃ tilakkhaṇāhataṃ. Teneva ‘‘nāvuso, sattā ñātibyasanahetu vā’’tiādimāha.

Ñātisampadāti ñātīnaṃ sampadā pāripūrī bahubhāvo. Bhogasampadāyapi eseva nayo. Ārogyassa sampadā ārogyasampadā. Pāripūrī dīgharattaṃ arogatā. Sīladiṭṭhisampadāsupi eseva nayo . Idhāpi ñātisampadādayo no kusalā, na tilakkhaṇāhatā. Sīladiṭṭhisampadā kusalā, tilakkhaṇāhatā. Teneva ‘‘nāvuso, sattā ñātisampadāhetu vā’’tiādimāha.

Sīlavipattisīlasampattikathā mahāparinibbāne vitthāritāva.

Codakenāti vatthusaṃsandassanā, āpattisaṃsandassanā, saṃvāsappaṭikkhepo, sāmīcippaṭikkhepoti catūhi codanāvatthūhi codayamānena. Kālena vakkhāmi no akālenāti ettha cuditakassa kālo kathito, na codakassa. Paraṃ codentena hi parisamajjhe vā uposathapavāraṇagge vā āsanasālābhojanasālādīsu vā na codetabbaṃ. Divāṭṭhāne nisinnakāle ‘‘karotāyasmā okāsaṃ, ahaṃ āyasmantaṃ vattukāmo’’ti evaṃ okāsaṃ kāretvā codetabbaṃ. Puggalaṃ pana upaparikkhitvā yo lolapuggalo abhūtaṃ vatvā bhikkhūnaṃ ayasaṃ āropeti, so okāsakammaṃ vināpi codetabbo. Bhūtenāti tacchena sabhāvena. Saṇhenāti maṭṭhena mudukena. Atthasañhitenāti atthakāmatāya hitakāmatāya upetena.

Padhāniyaṅgapañcakavaṇṇanā

317.Padhāniyaṅgānīti padhānaṃ vuccati padahanaṃ, padhānamassa atthīti padhāniyo, padhāniyassa bhikkhuno aṅgāni padhāniyaṅgāni. Saddhoti saddhāya samannāgato. Saddhā panesā āgamanasaddhā, adhigamanasaddhā, okappanasaddhā, pasādasaddhāti catubbidhā. Tattha sabbaññubodhisattānaṃ saddhā abhinīhārato āgatattā āgamanasaddhā nāma. Ariyasāvakānaṃ paṭivedhena adhigatattā adhigamanasaddhā nāma. Buddho dhammo saṅghoti vutte acalabhāvena okappanaṃ okappanasaddhā nāma. Pasāduppatti pasādasaddhā nāma. Idha okappanasaddhā adhippetā. Bodhinti catutthamaggañāṇaṃ. Taṃ suppaṭividdhaṃ tathāgatenāti saddahati. Desanāsīsameva cetaṃ, iminā pana aṅgena tīsupi ratanesu saddhā adhippetā. Yassa hi buddhādīsu pasādo balavā, tassa padhānavīriyaṃ ijjhati. Appābādhoti arogo. Appātaṅkoti niddukkho. Samavepākiniyāti samavipācanīyā. Gahaṇiyāti kammajatejodhātuyā. Nātisītāya nāccuṇhāyāti atisītagahaṇiko sītabhīrū hoti, accuṇhagahaṇiko uṇhabhīrū hoti, tesaṃ padhānaṃ na ijjhati. Majjhimagahaṇikassa ijjhati. Tenāha – ‘‘majjhimāya padhānakkhamāyā’’ti. Yathābhūtaṃ attānaṃ āvikattāti yathābhūtaṃ attano aguṇaṃ pakāsetā. Udayatthagāminiyāti udayañca atthaṅgamañca gantuṃ paricchindituṃ samatthāya, etena paññāsalakkhaṇapariggāhakaṃ udayabbayañāṇaṃ vuttaṃ . Ariyāyāti parisuddhāya. Nibbedhikāyāti anibbiddhapubbe lobhakkhandhādayo nibbijjhituṃ samatthāya. Sammā dukkhakkhayagāminiyāti tadaṅgavasena kilesānaṃ pahīnattā yaṃ yaṃ dukkhaṃ khīyati, tassa tassa dukkhassa khayagāminiyā. Iti sabbehi imehi padehi vipassanāpaññāva kathitā. Duppaññassa hi padhānaṃ na ijjhati.

Suddhāvāsādipañcakavaṇṇanā

318.Suddhāvāsāti suddhā idha āvasiṃsu āvasanti āvasissanti vāti suddhāvāsā. Suddhāti kilesamalarahitā anāgāmikhīṇāsavā. Avihātiādīsu yaṃ vattabbaṃ, taṃ mahāpadāne vuttameva.

Anāgāmīsu āyuno majjhaṃ anatikkamitvā antarāva kilesaparinibbānaṃ arahattaṃ patto antarāparinibbāyī nāma. Majjhaṃ upahacca atikkamitvā patto upahaccaparinibbāyī nāma. Asaṅkhārena appayogena akilamanto sukhena patto asaṅkhāraparinibbāyī nāma. Sasaṅkhārena sappayogena kilamanto dukkhena patto sasaṅkhāraparinibbāyī nāma. Ime cattāro pañcasupi suddhāvāsesu labbhanti. Uddhaṃsotoakaniṭṭhagāmīti ettha pana catukkaṃ veditabbaṃ. Yo hi avihāto paṭṭhāya cattāro devaloke sodhetvā akaniṭṭhaṃ gantvā parinibbāyati, ayaṃ uddhaṃsoto akaniṭṭhagāmī nāma. Yo avihāto dutiyaṃ vā tatiyaṃ vā catutthaṃ vā devalokaṃ gantvā parinibbāyati, ayaṃ uddhaṃsoto na akaniṭṭhagāmī nāma. Yo kāmabhavato akaniṭṭhesu nibbattitvā parinibbāyati, ayaṃ na uddhaṃsoto akaniṭṭhagāmī nāma. Yo heṭṭhā catūsu devalokesu tattha tattheva nibbattitvā parinibbāyati, ayaṃ na uddhaṃsoto na akaniṭṭhagāmī nāmāti.

Cetokhilapañcakavaṇṇanā

319.Cetokhilāti cittassa thaddhabhāvā. Satthari kaṅkhatīti satthu sarīre vā guṇe vā kaṅkhati. Sarīre kaṅkhamāno ‘‘dvattiṃsamahāpurisavaralakkhaṇapaṭimaṇḍitaṃ nāma sarīraṃ atthi nu kho natthī’’ti kaṅkhati. Guṇe kaṅkhamāno ‘‘atītānāgatapaccuppannajānanasamatthaṃ sabbaññutañāṇaṃ atthi nu kho natthī’’ti kaṅkhati. Ātappāyāti vīriyakaraṇatthāya. Anuyogāyāti punappunaṃ yogāya. Sātaccāyāti satatakiriyāya. Padhānāyāti padahanatthāya. Ayaṃ paṭhamo cetokhiloti ayaṃ satthari vicikicchāsaṅkhāto paṭhamo cittassa thaddhabhāvo. Dhammeti pariyattidhamme ca paṭivedhadhamme ca. Pariyattidhamme kaṅkhamāno ‘‘tepiṭakaṃ buddhavacanaṃ caturāsītidhammakkhandhasahassānīti vadanti, atthi nu kho etaṃ natthī’’ti kaṅkhati. Paṭivedhadhamme kaṅkhamāno ‘‘vipassanānissando maggo nāma, magganissando phalaṃ nāma, sabbasaṅkhārapaṭinissaggo nibbānaṃ nāmāti vadanti, taṃ atthi nu kho natthī’’ti kaṅkhati. Saṅghe kaṅkhatīti ‘‘ujuppaṭipannotiādīnaṃ padānaṃ vasena evarūpaṃ paṭipadaṃ paṭipanno cattāro maggaṭṭhā cattāro phalaṭṭhāti aṭṭhannaṃ puggalānaṃ samūhabhūto saṅgho nāma atthi nu kho natthī’’ti kaṅkhati. Sikkhāya kaṅkhamāno ‘‘adhisīlasikkhā nāma, adhicittaadhipaññāsikkhā nāmāti vadanti , sā atthi nu kho natthī’’ti kaṅkhati. Ayaṃ pañcamoti ayaṃ sabrahmacārīsu kopasaṅkhāto pañcamo cittassa thaddhabhāvo kacavarabhāvo khāṇukabhāvo.

Cetasovinibandhādipañcakavaṇṇanā

320.Cetasovinibandhāti cittaṃ bandhitvā muṭṭhiyaṃ katvā viya gaṇhantīti cetasovinibandhā. Kāmeti vatthukāmepi kilesakāmepi. Kāyeti attano kāye. Rūpeti bahiddhārūpe. Yāvadatthanti yattakaṃ icchati, tattakaṃ. Udarāvadehakanti udarapūraṃ. Tañhi udaraṃ avadehanato ‘‘udarāvadehaka’’nti vuccati. Seyyasukhanti mañcapīṭhasukhaṃ. Passasukhanti yathā samparivattakaṃ sayantassa dakkhiṇapassavāmapassānaṃ sukhaṃ hoti, evaṃ uppannaṃ sukhaṃ. Middhasukhanti niddāsukhaṃ. Anuyuttoti yuttappayutto viharati. Paṇidhāyāti patthayitvā. Brahmacariyenāti methunaviratibrahmacariyena. Devo vā bhavissāmīti mahesakkhadevo vā bhavissāmi. Devaññataro vāti appesakkhadevesu vā aññataro.

Indriyesu paṭhamapañcake lokiyāneva kathitāni. Dutiyapañcake paṭhamadutiyacatutthāni lokiyāni, tatiyapañcamāni lokiyalokuttarāni. Tatiyapañcake samathavipassanāmaggavasena lokiyalokuttarāni.

Nissaraṇiyapañcakavaṇṇanā

321.Nissaraṇiyāti nissaṭā visaññuttā. Dhātuyoti attasuññasabhāvā. Kāme manasikarototi kāme manasikarontassa, asubhajjhānato vuṭṭhāya agadaṃ gahetvā visaṃ vīmaṃsanto viya vīmaṃsanatthaṃ kāmābhimukhaṃ cittaṃ pesentassāti attho. Na pakkhandatīti na pavisati. Na pasīdatīti pasādaṃ nāpajjati. Nasantiṭṭhatīti na patiṭṭhati. Na vimuccatīti nādhimuccati. Yathā pana kukkuṭapattaṃ vā nhārudaddulaṃ vā aggimhi pakkhittaṃ patilīyati patikuṭati pativattati na sampasāriyati; evaṃ patilīyati na pasāriyati. Nekkhammaṃ kho panāti idha nekkhammaṃ nāma dasasu asubhesu paṭhamajjhānaṃ, tadassa manasikaroto cittaṃ pakkhandati. Tassa taṃ cittanti tassa taṃ asubhajjhānacittaṃ. Sugatanti gocare gatattā suṭṭhu gataṃ. Subhāvitanti ahānabhāgiyattā suṭṭhu bhāvitaṃ. Suvuṭṭhitanti kāmato suṭṭhu vuṭṭhitaṃ. Suvimuttanti kāmehi suṭṭhu vimuttaṃ. Kāmapaccayā āsavā nāma kāmahetukā cattāro āsavā. Vighātāti dukkhā. Pariḷāhāti kāmarāgapariḷāhā. Na so taṃ vedanaṃ vedetīti so taṃ kāmavedanaṃ vighātapariḷāhavedanañca na vedayati. Idamakkhātaṃ kāmānaṃ nissaraṇanti idaṃ asubhajjhānaṃ kāmehi nissaṭattā kāmānaṃ nissaraṇanti akkhātaṃ. Yo pana taṃ jhānaṃ pādakaṃ katvā saṅkhāre sammasanto tatiyaṃ maggaṃ patvā anāgāmiphalena nibbānaṃ disvā puna kāmā nāma natthīti jānāti, tassa cittaṃ accantanissaraṇameva. Sesapadesupi eseva nayo.

Ayaṃ pana viseso, dutiyavāre mettājhānāni byāpādassa nissaraṇaṃ nāma. Tatiyavāre karuṇājhānāni vihiṃsāya nissaraṇaṃ nāma. Catutthavāre arūpajjhānāni rūpānaṃ nissaraṇaṃ nāma. Accantanissaraṇe cettha arahattaphalaṃ yojetabbaṃ.

Pañcamavāre sakkāyaṃ manasikarototi suddhasaṅkhāre pariggaṇhitvā arahattaṃ pattassa sukkhavipassakassa phalasamāpattito vuṭṭhāya vīmaṃsanatthaṃ pañcupādānakkhandhābhimukhaṃ cittaṃ pesentassa. Idamakkhātaṃ sakkāyanissaraṇanti idaṃ arahattamaggena ca phalena ca nibbānaṃ disvā ṭhitassa bhikkhuno puna sakkāyo natthīti uppannaṃ arahattaphalasamāpatticittaṃ sakkāyassa nissaraṇanti akkhātaṃ.

Vimuttāyatanapañcakavaṇṇanā

322.Vimuttāyatanānīti vimuccanakāraṇāni. Atthapaṭisaṃvedinoti pāḷiatthaṃ jānantassa. Dhammapaṭisaṃvedinoti pāḷiṃ jānantassa. Pāmojjanti taruṇapīti. Pītīti tuṭṭhākārabhūtā balavapīti. Kāyoti nāmakāyo paṭipassambhati. Sukhaṃ vedayatīti sukhaṃ paṭilabhati. Cittaṃ samādhiyatīti arahattaphalasamādhinā samādhiyati. Ayañhi taṃ dhammaṃ suṇanto āgatāgataṭṭhāne jhānavipassanāmaggaphalāni jānāti, tassa evaṃ jānato pīti uppajjati. So tassā pītiyā antarā osakkituṃ na dento upacārakammaṭṭhāniko hutvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇāti. Taṃ sandhāya vuttaṃ – ‘‘cittaṃ samādhiyatī’’ti. Sesesupi eseva nayo . Ayaṃ pana viseso, samādhinimittanti aṭṭhatiṃsāya ārammaṇesu aññataro samādhiyeva samādhinimittaṃ. Suggahitaṃ hotītiādīsu ācariyasantike kammaṭṭhānaṃ uggaṇhantena suṭṭhu gahitaṃ hoti. Suṭṭhu manasikatanti suṭṭhu upadhāritaṃ. Suppaṭividdhaṃ paññāyāti paññāya suṭṭhu paccakkhaṃ kataṃ. Tasmiṃ dhammeti tasmiṃ kammaṭṭhānapāḷidhamme.

Vimuttiparipācanīyāti vimutti vuccati arahattaṃ, taṃ paripācentīti vimuttiparipācanīyā. Aniccasaññāti aniccānupassanāñāṇe uppannasaññā. Anicce dukkhasaññāti dukkhānupassanāñāṇe uppannasaññā. Dukkhe anattasaññāti anattānupassanāñāṇe uppannasaññā. Pahānasaññāti pahānānupassanāñāṇe uppannasaññā. Virāgasaññāti virāgānupassanāñāṇe uppannasaññā.

‘‘Ime kho āvuso’’tiādi vuttanayeneva yojetabbaṃ. Iti chabbīsatiyā pañcakānaṃ vasena tiṃsasatapañhe kathento thero sāmaggirasaṃ dassesīti.

Pañcakavaṇṇanā niṭṭhitā.

Chakkavaṇṇanā

323. Iti pañcakavasena sāmaggirasaṃ dassetvā idāni chakkavasena dassetuṃ puna desanaṃ ārabhi. Tattha ajjhattikānīti ajjhattajjhattikāni. Bāhirānīti tato ajjhattajjhattato bahibhūtāni. Vitthārato pana āyatanakathā visuddhimagge kathitāva. Viññāṇakāyāti viññāṇasamūhā. Cakkhuviññāṇanti cakkhupasādanissitaṃ kusalākusalavipākaviññāṇaṃ. Esa nayo sabbattha. Cakkhusamphassoti cakkhunissito samphasso. Sotasamphassādīsupi eseva nayo. Manosamphassoti ime dasa samphasse ṭhapetvā seso sabbo manosamphasso nāma. Vedanāchakkampi eteneva nayena veditabbaṃ. Rūpasaññāti rūpaṃ ārammaṇaṃ katvā uppannā saññā. Etenupāyena sesāpi veditabbā. Cetanāchakkepi eseva nayo. Tathā taṇhāchakke.

Agāravoti gāravavirahito. Appatissoti appatissayo anīcavutti. Ettha pana yo bhikkhu satthari dharamāne tīsu kālesu upaṭṭhānaṃ na yāti. Satthari anupāhane caṅkamante saupāhano caṅkamati, nīce caṅkamante ucce caṅkamati, heṭṭhā vasante upari vasati, satthudassanaṭṭhāne ubho aṃse pārupati, chattaṃ dhāreti, upāhanaṃ dhāreti, nahāyati, uccāraṃ vā passāvaṃ vā karoti. Parinibbute pana cetiyaṃ vandituṃ na gacchati, cetiyassa paññāyanaṭṭhāne satthudassanaṭṭhāne vuttaṃ sabbaṃ karoti, ayaṃ satthari agāravo nāma. Yo pana dhammassavane saṃghuṭṭhe sakkaccaṃ na gacchati, sakkaccaṃ dhammaṃ na suṇāti, samullapanto nisīdati, sakkaccaṃ na gaṇhāti, na vāceti, ayaṃ dhamme agāravo nāma. Yo pana therena bhikkhunā anajjhiṭṭho dhammaṃ deseti, nisīdati, pañhaṃ katheti, vuḍḍhe bhikkhū ghaṭṭento gacchati, tiṭṭhati, nisīdati, dussapallatthikaṃ vā hatthapallatthikaṃ vā karoti, saṅghamajjhe ubho aṃse pārupati, chattupāhanaṃ dhāreti, ayaṃ saṅghe agāravo nāma. Ekabhikkhusmimpi hi agārave kate saṅghe agāravo katova hoti. Tisso sikkhā pana apūrayamānova sikkhāya agāravo nāma. Appamādalakkhaṇaṃ ananubrūhayamāno appamāde agāravo nāma. Duvidhampi paṭisanthāraṃ akaronto paṭisanthāre agāravo nāma. Cha gāravā vuttappaṭipakkhavasena veditabbā.

Somanassūpavicārāti somanassasampayuttā vicārā. Somanassaṭṭhāniyanti somanassakāraṇabhūtaṃ. Upavicaratīti vitakkena vitakketvā vicārena paricchindati. Esa nayo sabbattha. Domanassūpavicārāpi evameva veditabbā. Tathā upekkhūpavicārā. Sāraṇīyadhammā heṭṭhā vitthāritā. Diṭṭhisāmaññagatoti iminā pana padena kosambakasutte paṭhamamaggo kathito. Idha cattāropi maggā.

Vivādamūlachakkavaṇṇanā

325.Vivādamūlānīti vivādassa mūlāni. Kodhanoti kujjhanalakkhaṇena kodhena samannāgato. Upanāhīti veraappaṭinissaggalakkhaṇena upanāhena samannāgato. Ahitāya dukkhāya devamanussānanti dvinnaṃ bhikkhūnaṃ vivādo kathaṃ devamanussānaṃ ahitāya dukkhāya saṃvattati. Kosambakakkhandhake viya dvīsu bhikkhūsu vivādaṃ āpannesu tasmiṃ vihāre tesaṃ antevāsikā vivadanti. Tesaṃ ovādaṃ gaṇhanto bhikkhunisaṅgho vivadati. Tato tesaṃ upaṭṭhākā vivadanti. Atha manussānaṃ ārakkhadevatā dve koṭṭhāsā honti. Tattha dhammavādīnaṃ ārakkhadevatā dhammavādiniyo honti adhammavādīnaṃ adhammavādiniyo. Tato ārakkhadevatānaṃ mittā bhummā devatā bhijjanti. Evaṃ paramparā yāva brahmalokā ṭhapetvā ariyasāvake sabbe devamanussā dve koṭṭhāsā honti. Dhammavādīhi pana adhammavādinova bahutarā honti. Tato ‘‘yaṃ bahukehi gahitaṃ, taṃ taccha’’nti dhammaṃ vissajjetvā bahutarāva adhammaṃ gaṇhanti. Te adhammaṃ purakkhatvā vadantā apāyesu nibbattanti. Evaṃ dvinnaṃ bhikkhūnaṃ vivādo devamanussānaṃ ahitāya dukkhāya hoti.

Ajjhattaṃ vāti tumhākaṃ abbhantaraparisāya. Bahiddhā vāti paresaṃ parisāya.

Makkhīti paresaṃ guṇamakkhanalakkhaṇena makkhena samannāgato. Paḷāsīti yugaggāhalakkhaṇena paḷāsena samannāgato. Issukīti parasakkārādīni issāyanalakkhaṇāya issāya samannāgato. Maccharīti āvāsamacchariyādīhi samannāgato. Saṭhoti kerāṭiko. Māyāvīti katapāpapaṭicchādako. Pāpicchoti asantasambhāvanicchako dussīlo. Micchādiṭṭhīti natthikavādī ahetukavādī akiriyavādī. Sandiṭṭhiparāmāsīti sayaṃ diṭṭhimeva parāmasati. Ādhānaggāhīti daḷhaggāhī. Duppaṭinissaggīti na sakkā hoti gahitaṃ vissajjāpetuṃ.

Pathavīdhātūti patiṭṭhādhātu. Āpodhātūti ābandhanadhātu. Tejodhātūti paripācanadhātu. Vāyodhātūti vitthambhanadhātu. Ākāsadhātūti asamphuṭṭhadhātu. Viññāṇadhātūti vijānanadhātu.

Nissaraṇiyachakkavaṇṇanā

326.Nissaraṇiyā dhātuyoti nissaṭadhātuyova. Pariyādāya tiṭṭhatīti pariyādiyitvā hāpetvā tiṭṭhati. ‘Mā hevantissa vacanīyo’ti yasmā abhūtaṃ byākaraṇaṃ byākaroti, tasmā mā evaṃ bhaṇīti vattabbo. Yadidaṃ mettācetovimuttīti yā ayaṃ mettācetovimutti, idaṃ nissaraṇaṃ byāpādassa, byāpādato nissaṭāti attho. Yo pana mettāya tikacatukkajjhānato vuṭṭhito saṅkhāre sammasitvā tatiyamaggaṃ patvā ‘‘puna byāpādo natthī’’ti tatiyaphalena nibbānaṃ passati, tassa cittaṃ accantaṃ nissaraṇaṃ byāpādassa. Etenupāyena sabbattha attho veditabbo.

Animittācetovimuttīti arahattaphalasamāpatti. Sā hi rāganimittādīnañceva rūpanimittādīnañca niccanimittādīnañca abhāvā ‘‘animittā’’ti vuttā. Nimittānusārīti vuttappabhedaṃ nimittaṃ anusaratīti nimittānusārī.

Asmīti asmimāno. Ayamahamasmīti pañcasu khandhesu ayaṃ nāma ahaṃ asmīti ettāvatā arahattaṃ byākataṃ hoti. Vicikicchākathaṃkathāsallanti vicikicchābhūtaṃ kathaṃkathāsallaṃ. ‘Mā hevantissa vacanīyo’ti sace te paṭhamamaggavajjhā vicikicchā uppajjati, arahattabyākaraṇaṃ micchā hoti, tasmā mā abhūtaṃ bhaṇīti vāretabbo. Asmimānasamugghātoti arahattamaggo. Arahattamaggaphalavasena hi nibbāne diṭṭhe puna asmimāno natthīti arahattamaggo asmimānasamugghātoti vutto.

Anuttariyādichakkavaṇṇanā

327.Anuttariyānīti anuttarāni jeṭṭhakāni. Dassanesu anuttariyaṃ dassanānuttariyaṃ. Sesapadesupi eseva nayo. Tattha hatthiratanādīnaṃ dassanaṃ na dassanānuttariyaṃ, niviṭṭhasaddhassa pana niviṭṭhapemavasena dasabalassa vā bhikkhusaṅghassa vā kasiṇāsubhanimittādīnaṃ vā aññatarassa dassanaṃ dassanānuttariyaṃ nāma. Khattiyādīnaṃ guṇakathāsavanaṃ na savanānuttariyaṃ, niviṭṭhasaddhassa pana niviṭṭhapemavasena tiṇṇaṃ vā ratanānaṃ guṇakathāsavanaṃ tepiṭakabuddhavacanasavanaṃ vā savanānuttariyaṃ nāma. Maṇiratanādilābho na lābhānuttariyaṃ, sattavidhaariyadhanalābho pana lābhānuttariyaṃ nāma. Hatthisippādisikkhanaṃ na sikkhānuttariyaṃ, sikkhattayapūraṇaṃ pana sikkhānuttariyaṃ nāma. Khattiyādīnaṃ pāricariyā na pāricariyānuttariyaṃ, tiṇṇaṃ pana ratanānaṃ pāricariyā pāricariyānuttariyaṃ nāma. Khattiyādīnaṃ guṇānussaraṇaṃ nānussatānuttariyaṃ, tiṇṇaṃ pana ratanānaṃ guṇānussaraṇaṃ anussatānuttariyaṃ nāma.

Anussatiyova anussatiṭṭhānāni nāma. Buddhānussatīti buddhassa guṇānussaraṇaṃ. Evaṃ anussarato hi pīti uppajjati. So taṃ pītiṃ khayato vayato paṭṭhapetvā arahattaṃ pāpuṇāti. Upacārakammaṭṭhānaṃ nāmetaṃ gihīnampi labbhati, esa nayo sabbattha. Vitthārakathā panettha visuddhimagge vuttanayeneva veditabbā.

Satatavihārachakkavaṇṇanā

328.Satatavihārāti khīṇāsavassa niccavihārā. Cakkhunā rūpaṃ disvāti cakkhudvārārammaṇe āpāthagate taṃ rūpaṃ cakkhuviññāṇena disvā javanakkhaṇe iṭṭhe arajjanto neva sumano hoti, aniṭṭhe adussanto na dummano. Asamapekkhane mohaṃ anuppādento upekkhako viharati majjhatto, satiyā yuttattā sato, sampajaññena yuttattā sampajāno. Sesapadesupi eseva nayo. Iti chasupi dvāresu upekkhako viharatīti iminā chaḷaṅgupekkhā kathitā. Sampajānoti vacanato pana cattāri ñāṇasampayuttacittāni labbhanti. Satatavihārāti vacanato aṭṭhapi mahācittāni labbhanti arajjanto adussantoti vacanato dasapi cittāni labbhanti. Somanassaṃ kathaṃ labbhatīti ce āsevanato labbhati.

Abhijātichakkavaṇṇanā

329.Abhijātiyoti jātiyo. Kaṇhābhijātiko samānoti kaṇhe nīcakule jāto hutvā. Kaṇhaṃ dhammaṃ abhijāyatīti kāḷakaṃ dasadussīlyadhammaṃ pasavati karoti. So taṃ abhijāyitvā niraye nibbattati. Sukkaṃ dhammanti ahaṃ pubbepi puññānaṃ akatattā nīcakule nibbatto. Idāni puññaṃ karomīti puññasaṅkhātaṃ paṇḍaraṃ dhammaṃ abhijāyati. So tena sagge nibbattati. Akaṇhaṃ asukkaṃ nibbānanti nibbānañhi sace kaṇhaṃ bhaveyya, kaṇhavipākaṃ dadeyya. Sace sukkaṃ, sukkavipākaṃ dadeyya. Dvinnampi appadānato pana ‘‘akaṇhaṃ asukka’’nti vuttaṃ. Nibbānañca nāma imasmiṃ atthe arahattaṃ adhippetaṃ. Tañhi kilesanibbānante jātattā nibbānaṃ nāma. Taṃ esa abhijāyati pasavati karoti. Sukkābhijātiko samānoti sukke uccakule jāto hutvā. Sesaṃ vuttanayeneva veditabbaṃ.

Nibbedhabhāgiyachakkavaṇṇanā

Nibbedhabhāgiyāti nibbedho vuccati nibbānaṃ, taṃ bhajanti upagacchantīti nibbedhabhāgiyā. Aniccasaññādayo pañcake vuttā. Nirodhānupassanāñāṇe saññā nirodhasaññā nāma.

‘‘Ime kho, āvuso’’tiādi vuttanayeneva yojetabbaṃ. Iti dvāvīsatiyā chakkānaṃ vasena bāttiṃsasatapañhe kathento thero sāmaggirasaṃ dassesīti.

Chakkavaṇṇanā niṭṭhitā.

Sattakavaṇṇanā

330. Iti chakkavasena sāmaggirasaṃ dassetvā idāni sattakavasena dassetuṃ puna desanaṃ ārabhi.

Tattha sampattipaṭilābhaṭṭhena saddhāva dhanaṃ saddhādhanaṃ. Esa nayo sabbattha. Paññādhanaṃ panettha sabbaseṭṭhaṃ. Paññāya hi ṭhatvā tīṇi sucaritāni pañcasīlāni dasasīlāni pūretvā saggūpagā honti, sāvakapāramīñāṇaṃ, paccekabodhiñāṇaṃ, sabbaññutaññāṇañca paṭivijjhanti. Imāsaṃ sampattīnaṃ paṭilābhakāraṇato paññā ‘‘dhana’’nti vuttā. Sattapi cetāni lokiyalokuttaramissakāneva kathitāni. Bojjhaṅgakathā kathitāva.

Samādhiparikkhārāti samādhiparivārā. Sammādiṭṭhādīni vuttatthāneva. Imepi satta parikkhārā lokiyalokuttarāva kathitā.

Asataṃ dhammā asantā vā dhammā lāmakā dhammāti asaddhammā. Vipariyāyena saddhammā veditabbā. Sesamettha uttānatthameva. Saddhammesu pana saddhādayo sabbepi vipassakasseva kathitā. Tesupi paññā lokiyalokuttarā. Ayaṃ viseso.

Sappurisānaṃ dhammāti sappurisadhammā. Tattha suttageyyādikaṃ dhammaṃ jānātīti dhammaññū. Tassa tasseva bhāsitassa atthaṃ jānātīti atthaññū. ‘‘Ettakomhi sīlena samādhinā paññāyā’’ti evaṃ attānaṃ jānātīti attaññū. Paṭiggahaṇaparibhogesu mattaṃ jānātīti mattaññū. Ayaṃ kālo uddesassa, ayaṃ kālo paripucchāya, ayaṃ kālo yogassa adhigamāyāti evaṃ kālaṃ jānātīti kālaññū. Ettha ca pañca vassāni uddesassa kālo. Dasa paripucchāya. Idaṃ atisambādhaṃ. Dasa vassāni pana uddesassa kālo. Vīsati paripucchāya. Tato paraṃ yoge kammaṃ kātabbaṃ. Aṭṭhavidhaṃ parisaṃ jānātīti parisaññū. Sevitabbāsevitabbaṃ puggalaṃ jānātīti puggalaññū.

331.Niddasavatthūnīti niddasādivatthūni. Niddaso bhikkhu, nibbīso, nittiṃso, niccattālīso, nippaññāso bhikkhūti evaṃ vacanakāraṇāni. Ayaṃ kira pañho titthiyasamaye uppanno. Titthiyā hi dasavassakāle mataṃ nigaṇṭhaṃ niddasoti vadanti. So kira puna dasavasso na hoti. Na kevalañca dasavassova. Navavassopi…pe… ekavassopi na hoti. Eteneva nayena vīsativassādikālepi mataṃ nibbīso, nittiṃso, niccattālīso, nippaññāsoti vadanti. Āyasmā ānando gāme vicaranto taṃ kathaṃ sutvā vihāraṃ gantvā bhagavato ārocesi. Bhagavā āha –

‘‘Na idaṃ, ānanda, titthiyānaṃ adhivacanaṃ mama sāsane khīṇāsavassetaṃ adhivacanaṃ. Khīṇāsavo hi dasavassakāle parinibbuto puna dasavasso na hoti. Na kevalañca dasavassova, navavassopi…pe… ekavassopi. Na kevalañca ekavassova, dasamāsikopi…pe… ekamāsikopi. Ekadivasikopi. Ekamuhuttopi na hoti eva. Kasmā? Puna paṭisandhiyā abhāvā. Nibbīsādīsupi eseva nayo. Iti bhagavā mama sāsane khīṇāsavassetaṃ adhivacana’’nti –

Vatvā yehi kāraṇehi so niddaso hoti, tāni dassetuṃ satta niddasavatthūni deseti. Theropi tameva desanaṃ uddharitvā satta niddasavatthūni idhāvuso, bhikkhu, sikkhāsamādānetiādimāha. Tattha idhāti imasmiṃ sāsane. Sikkhāsamādāne tibbacchando hotīti sikkhattayapūraṇe bahalacchando hoti. Āyatiñca sikkhāsamādāne avigatapemoti anāgate punadivasādīsupi sikkhāpūraṇe avigatapemena samannāgato hoti. Dhammanisantiyāti dhammanisāmanāya. Vipassanāyetaṃ adhivacanaṃ. Icchāvinayeti taṇhāvinayane. Paṭisallāneti ekībhāve. Vīriyārambheti kāyikacetasikassa vīriyassa pūraṇe. Satinepakketi satiyañceva nepakkabhāve ca. Diṭṭhipaṭivedheti maggadassane. Sesaṃ sabbattha vuttanayeneva veditabbaṃ.

Saññāsu asubhānupassanāñāṇe saññā asubhasaññā. Ādīnavānupassanāñāṇe saññā ādīnavasaññā nāma. Sesā heṭṭhā vuttā eva. Balasattakaviññāṇaṭṭhitisattakapuggalasattakāni vuttanayāneva . Appahīnaṭṭhena anusayantīti anusayā. Thāmagato kāmarāgo kāmarāgānusayo. Esa nayo sabbattha. Saṃyojanasattakaṃ uttānatthameva.

Adhikaraṇasamathasattakavaṇṇanā

Adhikaraṇasamathesu adhikaraṇāni samenti vūpasamentīti adhikaraṇasamathā. Uppannuppannānanti uppannānaṃ uppannānaṃ. Adhikaraṇānanti vivādādhikaraṇaṃ anuvādādhikaraṇaṃ āpattādhikaraṇaṃ kiccādhikaraṇanti imesaṃ catunnaṃ. Samathāya vūpasamāyāti samathatthañceva vūpasamanatthañca. Sammukhāvinayo dātabbo…pe… tiṇavatthārakoti ime satta samathā dātabbā.

Tatrāyaṃ vinicchayanayo. Adhikaraṇesu tāva dhammoti vā adhammoti vā aṭṭhārasahi vatthūhi vivadantānaṃ bhikkhūnaṃ yo vivādo, idaṃ vivādādhikaraṇaṃ nāma. Sīlavipattiyā vā ācāradiṭṭhiājīvavipattiyā vā anuvadantānaṃ anuvādo upavadanā ceva codanā ca, idaṃ anuvādādhikaraṇaṃ nāma. Mātikāya āgatā pañca, vibhaṅge dveti sattapi āpattikkhandhā, idaṃ āpattādhikaraṇaṃ nāma. Saṅghassa apalokanādīnaṃ catunnaṃ kammānaṃ karaṇaṃ, idaṃ kiccādhikaraṇaṃ nāma.

Tattha vivādādhikaraṇaṃ dvīhi samathehi sammati sammukhāvinayena ca yebhuyyasikāya ca. Sammukhāvinayeneva sammamānaṃ yasmiṃ vihāre uppannaṃ tasmiṃyeva vā aññattha vūpasametuṃ gacchantānaṃ antarāmagge vā yattha gantvā saṅghassa niyyātitaṃ tattha saṅghena vā saṅghe vūpasametuṃ asakkonte tattheva ubbāhikāya sammatapuggalehi vā vinicchitaṃ sammati. Evaṃ sammamāne ca panetasmiṃ yā saṅghasammukhatā dhammasammukhatā vinayasammukhatā puggalasammukhatā, ayaṃ sammukhāvinayo nāma.

Tattha ca kārakasaṅghassa saṅghasāmaggivasena sammukhībhāvo saṅghasammukhatā. Sametabbassa vatthuno bhūtatā dhammasammukhatā. Yathā taṃ sametabbaṃ, tatheva sammanaṃ vinayasammukhatā. Yo ca vivadati, yena ca vivadati, tesaṃ ubhinnaṃ atthapaccatthikānaṃ sammukhībhāvo puggalasammukhatā. Ubbāhikāya vūpasame panettha saṅghasammukhatā parihāyati. Evaṃ tāva sammukhāvinayeneva sammati.

Sace panevampi na sammati, atha naṃ ubbāhikāya sammatā bhikkhū ‘‘na mayaṃ sakkoma vūpasametu’’nti saṅghasseva niyyātenti, tato saṅgho pañcaṅgasamannāgataṃ bhikkhuṃ salākaggāhāpakaṃ sammannati. Tena guḷhakavivaṭakasakaṇṇajappakesu tīsu salākaggāhesu aññataravasena salākaṃ gāhāpetvā sannipatitaparisāya dhammavādīnaṃ yebhuyyatāya yathā te dhammavādino vadanti, evaṃ vūpasantaṃ adhikaraṇaṃ sammukhāvinayena ca yebhuyyasikāya ca vūpasantaṃ hoti.

Tattha sammukhāvinayo vuttanayo eva. Yaṃ pana yebhuyyasikākammassa karaṇaṃ, ayaṃ yebhuyyasikā nāma. Evaṃ vivādādhikaraṇaṃ dvīhi samathehi sammati. Anuvādādhikaraṇaṃ catūhi samathehi sammati – sammukhāvinayena ca sativinayena ca amūḷhavinayena ca tassapāpiyasikāya ca. Sammukhāvinayeneva sammamānaṃ yo ca anuvadati, yañca anuvadati, tesaṃ vacanaṃ sutvā sace kāci āpatti natthi, ubho khamāpetvā, sace atthi, ayaṃ nāmettha āpattīti evaṃ vinicchitaṃ vūpasammati. Tattha sammukhāvinayalakkhaṇaṃ vuttanayameva. Yadā pana khīṇāsavassa bhikkhuno amūlikāya sīlavipattiyā anuddhaṃsitassa sativinayaṃ yācamānassa saṅgho ñatticatutthena kammena sativinayaṃ deti, tadā sammukhāvinayena ca sativinayena ca vūpasantaṃ hoti. Dinne pana sativinaye puna tasmiṃ puggale kassaci anuvādo na ruhati.

Yadā ummattako bhikkhu ummādavasena assāmaṇake ajjhācāre ‘‘saratāyasmā evarūpiṃ āpatti’’nti bhikkhūhi codiyamāno ‘‘ummattakena me , āvuso, etaṃ kataṃ, nāhaṃ taṃ sarāmī’’ti bhaṇantopi bhikkhūhi codiyamānova puna acodanatthāya amūḷhavinayaṃ yācati, saṅgho cassa ñatticatutthena kammena amūḷhavinayaṃ deti, tadā sammukhāvinayena ca amūḷhavinayena ca vūpasantaṃ hoti. Dinne pana amūḷhavinaye puna tasmiṃ puggale kassaci tappaccayā anuvādo na ruhati.

Yadā pana pārājikena vā pārājikasāmantena vā codiyamānassa aññenaññaṃ paṭicarato pāpussannatāya pāpiyassa puggalassa ‘‘sacāyaṃ acchinnamūlo bhavissati, sammā vattitvā osāraṇaṃ labhissati. Sace chinnamūlo ayamevassa nāsanā bhavissatī’’ti maññamāno saṅgho ñatticatutthena kammena tassapāpiyasikaṃ karoti, tadā sammukhāvinayena ca tassapāpiyasikāya ca vūpasantaṃ hotīti. Evaṃ anuvādādhikaraṇaṃ catūhi samathehi sammati. Āpattādhikaraṇaṃ tīhi samathehi sammati sammukhāvinayena ca paṭiññātakaraṇena ca tiṇavatthārakena ca. Tassa sammukhāvinayeneva vūpasamo natthi. Yadā pana ekassa vā bhikkhuno santike saṅghagaṇamajjhesu vā bhikkhu lahukaṃ āpattiṃ deseti, tadā āpattādhikaraṇaṃ sammukhāvinayena ca paṭiññātakaraṇena ca vūpasammati.

Tattha sammukhāvinaye tāva yo ca deseti, yassa ca deseti, tesaṃ sammukhībhāvo puggalasammukhatā. Sesaṃ vuttanayameva.

Puggalassa gaṇassa ca desanākāle saṅghasammukhatā parihāyati. Yā panettha ahaṃ, bhante, itthannāmaṃ āpattiṃ āpannoti ca āma, passāmīti ca paṭiññā, tāya paṭiññāya ‘‘āyatiṃ saṃvareyyāsī’’ti karaṇaṃ, taṃ paṭiññātakaraṇaṃ nāma. Saṅghādisese hi parivāsādiyācanā paṭiññā. Parivāsādīnaṃ dānaṃ paṭiññātakaraṇaṃ nāma. Dve pakkhajātā pana bhaṇḍanakārakā bhikkhū bahuṃ assāmaṇakaṃ ajjhācaritvā puna lajjidhamme uppanne sace mayaṃ imāhi āpattīhi aññamaññaṃ kāressāma, siyāpi taṃ adhikaraṇaṃ kakkhaḷattāya saṃvatteyyāti aññamaññaṃ āpattiyā kārāpane dosaṃ disvā yadā tiṇavatthārakakammaṃ karonti, tadā āpattādhikaraṇaṃ sammukhāvinayena ca tiṇavatthārakena ca sammati.

Tattha hi yattakā hatthapāsūpagatā ‘‘na metaṃ khamatī’’ti evaṃ diṭṭhāvikammaṃ akatvā niddampi okkantā honti, sabbesaṃ ṭhapetvā thullavajjañca gihipaṭisaṃyuttañca sabbāpattiyo vuṭṭhahanti, evaṃ āpattādhikaraṇaṃ tīhi samathehi sammati. Kiccādhikaraṇaṃ ekena samathena sammati sammukhāvinayeneva. Imāni cattāri adhikaraṇāni yathānurūpaṃ imehi sattahi samathehi sammanti. Tena vuttaṃ – uppannuppannānaṃ adhikaraṇānaṃ samathāya vūpasamāya sammukhāvinayo dātabbo…pe… tiṇavatthārakoti. Ayamettha vinicchayanayo. Vitthāro pana samathakkhandhake āgatoyeva. Vinicchayopissa samantapāsādikāyaṃ vutto.

‘‘Ime kho, āvuso’’tiādi vuttanayeneva yojetabbaṃ. Iti cuddasannaṃ sattakānaṃ vasena aṭṭhanavuti pañhe kathento thero sāmaggirasaṃ dassesīti.

Sattakavaṇṇanā niṭṭhitā.

Aṭṭhakavaṇṇanā

333. Iti sattakavasena sāmaggirasaṃ dassetvā idāni aṭṭhakavasena dassetuṃ puna desanaṃ ārabhi. Tattha micchattāti ayāthāvā micchāsabhāvā. Sammattāti yāthāvā sammāsabhāvā.

334.Kusītavatthūnīti kusītassa alasassa vatthūni patiṭṭhā kosajjakāraṇānīti attho. Kammaṃ kattabbaṃ hotīti cīvaravicāraṇādikammaṃ kātabbaṃ hoti. Na vīriyaṃ ārabhatīti duvidhampi vīriyaṃ nārabhati. Appattassāti jhānavipassanāmaggaphaladhammassa appattassa pattiyā. Anadhigatassāti tasseva anadhigatassa adhigamatthāya. Asacchikatassāti tasseva apaccakkhakatassa sacchikaraṇatthāya. Idaṃ paṭhamanti idaṃ handāhaṃ nipajjāmīti evaṃ osīdanaṃ paṭhamaṃ kusītavatthu. Iminā nayena sabbattha attho veditabbo. ‘‘Māsācitaṃ maññe’’ti ettha pana māsācitaṃ nāma tintamāso. Yathā tintamāso garuko hoti, evaṃ garukoti adhippāyo. Gilānā vuṭṭhito hotīti gilāno hutvā pacchā vuṭṭhito hoti.

335.Ārambhavatthūnīti vīriyakāraṇāni. Tesampi imināva nayena attho veditabbo.

336.Dānavatthūnīti dānakāraṇāni. Āsajja dānaṃ detīti patvā dānaṃ deti. Āgataṃ disvāva muhuttaṃyeva nisīdāpetvā sakkāraṃ katvā dānaṃ deti, dassāmi dassāmīti na kilameti. Iti ettha āsādanaṃ dānakāraṇaṃ nāma hoti. Bhayā dānaṃ detītiādīsupi bhayādīni dānakāraṇānīti veditabbāni. Tattha bhayaṃ nāma ayaṃ adāyako akārakoti garahābhayaṃ vā apāyabhayaṃ vā. Adāsi meti mayhaṃ pubbe esa idaṃ nāma adāsīti deti. Dassati meti anāgate idaṃ nāma dassatīti deti. Sāhu dānanti dānaṃ nāma sādhu sundaraṃ, buddhādīhi paṇḍitehi pasatthanti deti. Cittālaṅkāracittaparikkhāratthaṃ dānaṃ detīti samathavipassanācittassa alaṅkāratthañceva parivāratthañca deti. Dānañhi cittaṃ mudukaṃ karoti. Yena laddhaṃ hoti, sopi laddhaṃ meti muducitto hoti, yena dinnaṃ, sopi dinnaṃ mayāti muducitto hoti, iti ubhinnampi cittaṃ mudukaṃ karoti, teneva ‘‘adantadamanaṃ dāna’’nti vuccati. Yathāha –

‘‘Adantadamanaṃ dānaṃ, adānaṃ dantadūsakaṃ;

Dānena piyavācāya, unnamanti namanti cā’’ti.

Imesu pana aṭṭhasu dānesu cittālaṅkāradānameva uttamaṃ.

337.Dānūpapattiyoti dānapaccayā upapattiyo. Dahatīti ṭhapeti. Adhiṭṭhātīti tasseva vevacanaṃ. Bhāvetīti vaḍḍheti. Hīne vimuttanti hīnesu pañcakāmaguṇesu vimuttaṃ. Uttari abhāvitanti tato uttari maggaphalatthāya abhāvitaṃ. Tatrūpapattiyā saṃvattatīti yaṃ patthetvā kusalaṃ kataṃ, tattha tattha nibbattanatthāya saṃvattati.

Vītarāgassāti maggena vā samucchinnarāgassa samāpattiyā vā vikkhambhitarāgassa. Dānamatteneva hi brahmaloke nibbattituṃ na sakkā. Dānaṃ pana samādhivipassanācittassa alaṅkāro parivāro hoti. Tato dānena muducitto brahmavihāre bhāvetvā brahmaloke nibbattati. Tena vuttaṃ ‘‘vītarāgassa no sarāgassā’’ti.

Khattiyānaṃ parisā khattiyaparisā, samūhoti attho. Esa nayo sabbattha.

Lokassa dhammā lokadhammā. Etehi mutto nāma natthi, buddhānampi hontiyeva. Vuttampi cetaṃ – ‘‘aṭṭhime, bhikkhave, lokadhammā lokaṃ anuparivattanti, loko ca aṭṭha lokadhamme anuparivattatī’’ti (a. ni. 8.5). Lābho alābhoti lābhe āgate alābho āgato evāti veditabbo. Yasādīsupi eseva nayo.

338. Abhibhāyatanavimokkhakathā heṭṭhā kathitā eva.

‘‘Ime kho, āvuso’’tiādi vuttanayeneva yojetabbaṃ. Iti ekādasannaṃ aṭṭhakānaṃ vasena aṭṭhāsīti pañhe kathento thero sāmaggirasaṃ dassesīti.

Aṭṭhakavaṇṇanā niṭṭhitā.

Navakavaṇṇanā

340. Iti aṭṭhakavasena sāmaggirasaṃ dassetvā idāni navakavasena dassetuṃ puna desanaṃ ārabhi. Tattha āghātavatthūnīti āghātakāraṇāni. Āghātaṃ bandhatīti kopaṃ bandhati karoti uppādeti.

Taṃ kutettha labbhāti taṃ anatthacaraṇaṃ mā ahosīti etasmiṃ puggale kuto labbhā, kena kāraṇena sakkā laddhuṃ ? Paro nāma parassa attano cittaruciyā anatthaṃ karotīti evaṃ cintetvā āghātaṃ paṭivinodeti. Atha vā sacāhaṃ paṭikopaṃ kareyyaṃ, taṃ kopakaraṇaṃ ettha puggale kuto labbhā, kena kāraṇena laddhabbanti attho. Kuto lābhātipi pāṭho, sacāhaṃ ettha kopaṃ kareyyaṃ, tasmiṃ me kopakaraṇe kuto lābhā, lābhā nāma ke siyunti attho. Imasmiñca atthe tanti nipātamattameva hoti.

341.Sattāvāsāti sattānaṃ āvāsā, vasanaṭṭhānānīti attho. Tattha suddhāvāsāpi sattāvāsova, asabbakālikattā pana na gahitā. Suddhāvāsā hi buddhānaṃ khandhāvārasadisā. Asaṅkhyeyyakappe buddhesu anibbattantesu taṃ ṭhānaṃ suññaṃ hotīti asabbakālikattā na gahitā. Sesamettha yaṃ vattabbaṃ, taṃ heṭṭhā vuttameva.

342. Akkhaṇesu dhammo ca desiyatīti catusaccadhammo desiyati. Opasamikoti kilesūpasamakaro. Parinibbānikoti kilesaparinibbānena parinibbānāvaho. Sambodhagāmīti catumaggañāṇapaṭivedhagāmī. Aññataranti asaññabhavaṃ vā arūpabhavaṃ vā.

343.Anupubbavihārāti anupaṭipāṭiyā samāpajjitabbavihārā.

344.Anupubbanirodhāti anupaṭipāṭiyā nirodhā.

‘‘Ime, kho āvuso’’tiādi vuttanayeneva yojetabbaṃ. Iti channaṃ navakānaṃ vasena catupaṇṇāsa pañhe kathento thero sāmaggirasaṃ dassesīti.

Navakavaṇṇanā niṭṭhitā.

Dasakavaṇṇanā

345. Iti navakavasena sāmaggirasaṃ dassetvā idāni dasakavasena dassetuṃ puna desanaṃ ārabhi. Tattha nāthakaraṇāti ‘‘sanāthā, bhikkhave, viharatha mā anāthā, dasa ime, bhikkhave, dhammā nāthakaraṇā’’ti (a. ni. 10.18) evaṃ akkhātā attano patiṭṭhākarā dhammā.

Kalyāṇamittotiādīsu sīlādiguṇasampannā kalyāṇā assa mittāti kalyāṇamitto. Te cassa ṭhānanisajjādīsu saha ayanato sahāyāti kalyāṇasahāyo. Cittena ceva kāyena ca kalyāṇamittesu eva sampavaṅko onatoti kalyāṇasampavaṅko. Suvacohotīti sukhena vattabbo hoti sukhena anusāsitabbo. Khamoti gāḷhena pharusena kakkhaḷena vuccamāno khamati, na kuppati. Padakkhiṇaggāhī anusāsaninti yathā ekacco ovadiyamāno vāmato gaṇhāti, paṭippharati vā asuṇanto vā gacchati, evaṃ akatvā ‘‘ovadatha, bhante , anusāsatha, tumhesu anovadantesu ko añño ovadissatī’’ti padakkhiṇaṃ gaṇhāti.

Uccāvacānīti uccāni ca avacāni ca. Kiṃ karaṇīyānīti kiṃ karomīti evaṃ vatvā kattabbakammāni. Tattha uccakammāni nāma cīvarassa karaṇaṃ rajanaṃ cetiye sudhākammaṃ uposathāgāracetiyagharabodhiyagharesu kattabbanti evamādi. Avacakammaṃ nāma pādadhovanamakkhanādikhuddakakammaṃ. Tatrupāyāyāti tatrupagamanīyā. Alaṃ kātunti kātuṃ samattho hoti. Alaṃ saṃvidhātunti vicāretuṃ samattho.

Dhamme assa kāmo sinehoti dhammakāmo, tepiṭakaṃ buddhavacanaṃ piyāyatīti attho. Piyasamudāhāroti parasmiṃ kathente sakkaccaṃ suṇāti, sayañca paresaṃ desetukāmo hotīti attho. ‘‘Abhidhamme abhivinaye’’ti ettha dhammo abhidhammo, vinayo abhivinayoti catukkaṃ veditabbaṃ. Tattha dhammoti suttantapiṭakaṃ. Abhidhammoti satta pakaraṇāni. Vinayoti ubhatovibhaṅgā. Abhivinayoti khandhakaparivārā. Atha vā suttantapiṭakampi abhidhammapiṭakampi dhammo eva. Maggaphalāni abhidhammo. Sakalaṃ vinayapiṭakaṃ vinayo. Kilesavūpasamakāraṇaṃ abhivinayo. Iti sabbasmimpi ettha dhamme abhidhamme vinaye abhivinaye ca. Uḷārapāmojjoti bahulapāmojjo hotīti attho.

Kusalesudhammesūti kāraṇatthe bhummaṃ, catubhūmakakusaladhammakāraṇā, tesaṃ adhigamatthāya anikkhittadhuro hotīti attho.

346. Kasiṇadasake sakalaṭṭhena kasiṇāni. Tadārammaṇānaṃ dhammānaṃ khettaṭṭhena vā adhiṭṭhānaṭṭhena vā āyatanāni. Uddhanti upari gaganatalābhimukhaṃ. Adhoti heṭṭhā bhūmitalābhimukhaṃ. Tiriyanti khettamaṇḍalamiva samantā paricchinditvā. Ekacco hi uddhameva kasiṇaṃ vaḍḍheti, ekacco adho, ekacco samantato. Tena tena vā kāraṇena evaṃ pasāreti ālokamiva rūpadassanakāmo. Tena vuttaṃ ‘‘pathavīkasiṇameko sañjānāti uddhaṃ adho tiriya’’nti. Advayanti idaṃ pana ekassa aññabhāvānupagamanatthaṃ vuttaṃ. Yathā hi udakaṃ paviṭṭhassa sabbadisāsu udakameva hoti, na aññaṃ, evameva pathavīkasiṇaṃ pathavīkasiṇameva hoti , natthi tassa añño kasiṇasambhedoti. Esa nayo sabbattha. Appamāṇanti idaṃ tassa tassa pharaṇaappamāṇavasena vuttaṃ. Tañhi cetasā pharanto sakalameva pharati, na ‘‘ayamassa ādi, idaṃ majjha’’nti pamāṇaṃ gaṇhātīti. Viññāṇakasiṇanti cettha kasiṇugghāṭimākāse pavattaviññāṇaṃ. Tattha kasiṇavasena kasiṇugghāṭimākāse kasiṇugghāṭimākāsavasena tattha pavattaviññāṇe uddhaṃ adho tiriyatā veditabbā. Ayamettha saṅkhepo. Kammaṭṭhānabhāvanānayena panetāni pathavīkasiṇādīni vitthārato visuddhimagge vuttāneva.

Akusalakammapathadasakavaṇṇanā

347. Kammapathesu kammāneva sugatiduggatīnaṃ pathabhūtattā kammapathā nāma. Tesu pāṇātipāto adinnādānaṃ musāvādādayo ca cattāro brahmajāle vitthāritā eva. Kāmesumicchācāroti ettha pana kāmesūti methunasamācāresu methunavatthūsu vā. Micchācāroti ekantanindito lāmakācāro. Lakkhaṇato pana asaddhammādhippāyena kāyadvārappavattā agamanīyaṭṭhānavītikkamacetanā kāmesumicchācāro.

Tattha agamanīyaṭṭhānaṃ nāma purisānaṃ tāva māturakkhitā, piturakkhitā, mātāpiturakkhitā, bhāturakkhitā, bhaginirakkhitā, ñātirakkhitā, gottarakkhitā, dhammarakkhitā, sārakkhā, saparidaṇḍāti māturakkhitādayo dasa. Dhanakkītā, chandavāsinī, bhogavāsinī, paṭavāsinī, odapattakinī, obhatacumbaṭā, dāsī ca bhariyā ca, kammakārī ca bhariyā ca, dhajāhaṭā, muhuttikāti etā dhanakkītādayo dasāti vīsati. Itthīsu pana dvinnaṃ sārakkhasaparidaṇḍānaṃ dasannañca dhanakkītādīnanti dvādasannaṃ itthīnaṃ aññe purisā. Idaṃ agamanīyaṭṭhānaṃ nāma. So panesa micchācāro sīlādiguṇarahite agamanīyaṭṭhāne appasāvajjo. Sīlādiguṇasampanne mahāsāvajjo. Tassa cattāro sambhārā agamanīyavatthu, tasmiṃ sevanacittaṃ, sevanappayogo, maggenamaggappaṭipattiadhivāsananti. Eko payogo sāhatthiko eva.

Abhijjhāyatīti abhijjhā, parabhaṇḍābhimukhī hutvā tanninnatāya pavattatīti attho. Sā ‘‘aho vata idaṃ mamassā’’ti evaṃ parabhaṇḍābhijjhāyanalakkhaṇā adinnādānaṃ viya appasāvajjā mahāsāvajjā ca. Tassā dve sambhārā parabhaṇḍaṃ, attano pariṇāmanañca. Parabhaṇḍavatthuke hi lobhe uppannepi na tāva kammapathabhedo hoti, yāva ‘‘aho vatīdaṃ mamassā’’ti attano na pariṇāmeti.

Hitasukhaṃ byāpādayatīti byāpādo. So paraṃ vināsāya manopadosalakkhaṇo pharusāvācā viya appasāvajjo mahāsāvajjo ca. Tassa dve sambhārā parasatto ca, tassa vināsacintā ca. Parasattavatthuke hi kodhe uppannepi na tāva kammapathabhedo hoti, yāva ‘‘aho vatāyaṃ ucchijjheyya vinasseyyā’’ti tassa vināsaṃ na cinteti.

Yathābhuccagahaṇābhāvena micchā passatīti micchādiṭṭhi. Sā ‘‘natthi dinna’’ntiādinā nayena viparītadassanalakkhaṇā. Samphappalāpo viya appasāvajjā mahāsāvajjā ca. Apica aniyatā appasāvajjā, niyatā mahāsāvajjā. Tassā dve sambhārā vatthuno ca gahitākāraviparītatā, yathā ca taṃ gaṇhāti, tathābhāvena tassūpaṭṭhānanti.

Imesaṃ pana dasannaṃ akusalakammapathānaṃ dhammato koṭṭhāsato ārammaṇato vedanāto mūlatoti pañcahākārehi vinicchayo veditabbo.

Tattha dhammatoti etesu hi paṭipāṭiyā satta cetanādhammāva honti. Abhijjhādayo tayo cetanāsampayuttā.

Koṭṭhāsatoti paṭipāṭiyā satta, micchādiṭṭhi cāti ime aṭṭha kammapathā eva honti, no mūlāni. Abhijjhābyāpādā kammapathā ceva mūlāni ca. Abhijjhā hi mūlaṃ patvā lobho akusalamūlaṃ hoti. Byāpādo doso akusalamūlaṃ hoti.

Ārammaṇatoti pāṇātipāto jīvitindriyārammaṇato saṅkhārārammaṇo hoti. Adinnādānaṃ sattārammaṇaṃ vā saṅkhārārammaṇaṃ vā, micchācāro phoṭṭhabbavasena saṅkhārārammaṇo. ‘‘Sattārammaṇo’’tipi eke. Musāvādo sattārammaṇo vā saṅkhārārammaṇo vā, tathā pisuṇavācā. Pharusavācā sattārammaṇāva. Samphappalāpo diṭṭhasutamutaviññātavasena sattārammaṇo vā saṅkhārārammaṇo vā. Tathā abhijjhā. Byāpādo sattārammaṇova. Micchādiṭṭhi tebhūmakadhammavasena saṅkhārārammaṇā.

Vedanātoti pāṇātipāto dukkhavedano hoti. Kiñcāpi hi rājāno coraṃ disvā hasamānāpi ‘‘gacchatha naṃ ghātethā’’ti vadanti, sanniṭṭhāpakacetanā pana dukkhasampayuttāva hoti. Adinnādānaṃ tivedanaṃ. Micchācāro sukhamajjhattavasena dvivedano. Sanniṭṭhāpakacitte pana majjhattavedano na hoti. Musāvādo tivedano. Tathā pisuṇavācā. Pharusavācā dukkhavedanā. Samphappalāpo tivedano. Abhijjhā sukhamajjhattavasena dvivedanā tathā micchādiṭṭhi. Byāpādo dukkhavedano.

Mūlatoti pāṇātipāto dosamohavasena dvimūlako hoti. Adinnādānaṃ dosamohavasena vā lobhamohavasena vā. Micchācāro lobhamohavasena. Musāvādo dosamohavasena vā lobhamohavasena vā tathā pisuṇavācā samphappalāpo ca. Pharusavācā dosamohavasena. Abhijjhā mohavasena ekamūlā. Tathā byāpādo. Micchādiṭṭhi lobhamohavasena dvimūlāti.

Kusalakammapathadasakavaṇṇanā

Pāṇātipātā veramaṇiādīni samādānasampattasamucchedavirativasena veditabbāni.

Dhammato pana etesupi paṭipāṭiyā satta cetanāpi vattanti viratiyopi. Ante tayo cetanāsampayuttāva.

Koṭṭhāsatoti paṭipāṭiyā satta kammapathā eva, no mūlāni. Ante tayo kammapathā ceva mūlāni ca. Anabhijjhā hi mūlaṃ patvā alobho kusalamūlaṃ hoti. Abyāpādo adoso kusalamūlaṃ. Sammādiṭṭhi amoho kusalamūlaṃ.

Ārammaṇatoti pāṇātipātādīnaṃ ārammaṇāneva etesaṃ ārammaṇāni. Vītikkamitabbatoyeva hi veramaṇī nāma hoti. Yathā pana nibbānārammaṇo ariyamaggo kilese pajahati, evaṃ jīvitindriyādiārammaṇāpete kammapathā pāṇātipātādīni dussīlyāni pajahantīti veditabbā.

Vedanātoti sabbe sukhavedanā honti majjhattavedanā vā. Kusalaṃ patvā hi dukkhavedanā nāma natthi.

Mūlatoti paṭipāṭiyā satta ñāṇasampayuttacittena viramantassa alobhaadosaamohavasena timūlāni honti, ñāṇavippayuttacittena viramantassa dvimūlāni. Anabhijjhā ñāṇasampayuttacittena viramantassa dvimūlā, ñāṇavippayuttacittena ekamūlā. Alobho pana attanāva attano mūlaṃ na hoti. Abyāpādepi eseva nayo. Sammādiṭṭhi alobhādosavasena dvimūlā evāti.

Ariyavāsadasakavaṇṇanā

348.Ariyavāsāti ariyā eva vasiṃsu vasanti vasissanti etesūti ariyavāsā. Pañcaṅgavippahīnoti pañcahi aṅgehi vippayuttova hutvā khīṇāsavo avasi vasati vasissatīti tasmā ayaṃ pañcaṅgavippahīnatā, ariyassa vāsattā ariyavāsoti vutto. Esa nayo sabbattha.

Evaṃ kho, āvuso, bhikkhu chaḷaṅgasamannāgato hotīti chaḷaṅgupekkhāya samannāgato hoti. Chaḷaṅgupekkhā nāma keti? Ñāṇādayo. ‘‘Ñāṇa’’nti vutte kiriyato cattāri ñāṇasampayuttacittāni labbhanti. ‘‘Satatavihāro’’ti vutte aṭṭha mahācittāni. ‘‘Rajjanadussanaṃ natthī’’ti vutte dasa cittāni labbhanti. Somanassaṃ āsevanavasena labbhati.

Satārakkhena cetasāti khīṇāsavassa hi tīsu dvāresu sabbakālaṃ sati ārakkhakiccaṃ sādheti . Tenevassa ‘‘carato ca tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitaṃ hotī’’ti vuccati.

Puthusamaṇabrāhmaṇānanti bahūnaṃ samaṇabrāhmaṇānaṃ. Ettha ca samaṇāti pabbajjupagatā. Brāhmaṇāti bhovādino. Puthupaccekasaccānīti bahūni pāṭekkasaccāni, idameva dassanaṃ saccaṃ, idameva dassanaṃ saccanti evaṃ pāṭiyekkaṃ gahitāni bahūni saccānīti attho. Nunnānīti nihatāni. Paṇunnānīti suṭṭhu nihatāni. Cattānīti vissaṭṭhāni. Vantānīti vamitāni. Muttānīti chinnabandhanāni katāni. Pahīnānīti pajahitāni. Paṭinissaṭṭhānīti yathā na puna cittaṃ āruhanti, evaṃ paṭinissajjitāni. Sabbāneva tāni gahitaggahaṇassa vissaṭṭhabhāvavevacanāni.

Samavayasaṭṭhesanoti ettha avayāti anūnā. Saṭṭhāti vissaṭṭhā. Sammā avayā saṭṭhā esanā assāti samavayasaṭṭhesano. Sammā vissaṭṭhasabbaesanoti attho. Rāgā cittaṃ vimuttantiādīhi maggassa kiccanipphatti kathitā.

Rāgome pahīnotiādīhi paccavekkhaṇāya phalaṃ kathitaṃ.

Asekkhadhammadasakavaṇṇanā

Asekkhā sammādiṭṭhītiādayo sabbepi phalasampayuttadhammā eva. Ettha ca sammādiṭṭhi, sammāñāṇanti dvīsu ṭhānesu paññāva kathitā. Sammāvimuttīti iminā padena vuttāvasesā. Phalasamāpattidhammā saṅgahitāti veditabbā.

‘‘Ime kho, āvuso’’tiādi vuttanayeneva yojetabbaṃ. Iti channaṃ dasakānaṃ vasena samasaṭṭhi pañhe kathento thero sāmaggirasaṃ dassesīti.

Dasakavaṇṇanā niṭṭhitā.

Pañhasamodhānavaṇṇanā

349. Idha pana ṭhatvā pañhā samodhānetabbā. Imasmiñhi sutte ekakavasena dve pañhā kathitā. Dukavasena sattati. Tikavasena asītisataṃ. Catukkavasena dvesatāni. Pañcakavasena tiṃsasataṃ. Chakkavasena bāttiṃsasataṃ. Sattakavasena aṭṭhanavuti. Aṭṭhakavasena aṭṭhāsīti. Navakavasena catupaṇṇāsa. Dasakavasena samasaṭṭhīti evaṃ sahassaṃ cuddasa pañhā kathitā.

Imañhi suttantaṃ ṭhapetvā tepiṭake buddhavacane añño suttanto evaṃ bahupañhapaṭimaṇḍito natthi. Bhagavā imaṃ suttantaṃ ādito paṭṭhāya sakalaṃ sutvā cintesi – ‘‘dhammasenāpati sāriputto buddhabalaṃ dīpetvā appaṭivattiyaṃ sīhanādaṃ nadati. Sāvakabhāsitoti vutte okappanā na hoti, jinabhāsitoti vutte hoti, tasmā jinabhāsitaṃ katvā devamanussānaṃ okappanaṃ imasmiṃ suttante uppādessāmī’’ti. Tato vuṭṭhāya sādhukāraṃ adāsi. Tena vuttaṃ ‘‘atha kho bhagavā vuṭṭhahitvā āyasmantaṃ sāriputtaṃ āmantesi, sādhu, sādhu, sāriputta, sādhu kho tvaṃ sāriputta, bhikkhūnaṃ saṅgītipariyāyaṃ abhāsī’’ti.

Tattha saṅgītipariyāyanti sāmaggiyā kāraṇaṃ. Idaṃ vuttaṃ hoti – ‘‘sādhu, kho tvaṃ, sāriputta, mama sabbaññutaññāṇena saṃsanditvā bhikkhūnaṃ sāmaggirasaṃ abhāsī’’ti. Samanuñño satthā ahosīti anumodanena samanuñño ahosi. Ettakena ayaṃ suttanto jinabhāsito nāma jāto. Desanāpariyosāne imaṃ suttantaṃ manasikarontā te bhikkhū arahattaṃ pāpuṇiṃsūti.

Sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya

Saṅgītisuttavaṇṇanā niṭṭhitā.

 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app