6. Mahāvaggo

6. Mahāvaggo 1. Soṇasuttavaṇṇanā 55. Chaṭṭhassa paṭhame nisīdi bhagavā paññatte āsaneti ettha kiṃ taṃ āsanaṃ paṭhamameva paññattaṃ, udāhu bhagavantaṃ disvā

ĐỌC BÀI VIẾT

5. Dhammikavaggo

5. Dhammikavaggo 1. Nāgasuttavaṇṇanā 43. Pañcamassa paṭhame parisiñcitunti (ma. ni. aṭṭha. 1.272) yo cuṇṇamattikādīhi gattāni ubbaṭṭento mallakamuṭṭhādīhi vā ghaṃsanto nahāyati,

ĐỌC BÀI VIẾT

4. Devatāvaggo

4. Devatāvaggo 1-4. Sekhasuttādivaṇṇanā 31-34. Catutthassa paṭhame sekhānaṃ paṭiladdhaguṇassa parihāni nāma natthīti āha ‘‘uparūpariguṇaparihānāyā’’ti, uparūpariladdhabbānaṃ maggaphalānaṃ parihānāya anuppādāyāti attho. Tatiyādīni

ĐỌC BÀI VIẾT

3. Anuttariyavaggo

3. Anuttariyavaggo 1-2. Sāmakasuttādivaṇṇanā 21-22. Tatiyassa paṭhame kevalakappanti ettha kevala-saddo anavasesattho, kappa-saddo samantabhāvattho. Tasmā kevalakappaṃ pokkharaṇiyanti evamattho daṭṭhabbo. Anavasesaṃ pharituṃ

ĐỌC BÀI VIẾT

2. Sāraṇīyavaggo

2. Sāraṇīyavaggo 1. Paṭhamasāraṇīyasuttavaṇṇanā 11. Dutiyassa paṭhame saritabbayuttakāti anussaraṇārahā. Mijjati siniyhati etāyāti mettā, mittabhāvo. Mettā etassa atthīti mettaṃ, kāyakammaṃ. Taṃ

ĐỌC BÀI VIẾT

1. Āhuneyyavaggo

1. Āhuneyyavaggo 1. Paṭhamaāhuneyyasuttavaṇṇanā 1. Chakkanipātassa paṭhame cakkhunā rūpaṃ disvāti nissayavohārena vuttaṃ. Sasambhārakaniddesoyaṃ yathā ‘‘dhanunā vijjhatī’’ti, tasmā nissayasīsena nissitassa gahaṇaṃ

ĐỌC BÀI VIẾT

(23) 3. Dīghacārikavaggo

(23) 3. Dīghacārikavaggo 1-10. Paṭhamadīghacārikasuttādivaṇṇanā 221-230. Tatiyassa paṭhamādīni suviññeyyāni. Pañcame raho nisajjāya āpajjatīti ‘‘yo pana bhikkhu mātugāmena saddhiṃ eko ekāya

ĐỌC BÀI VIẾT

(22) 2. Akkosakavaggo

(22) 2. Akkosakavaggo 1-2. Akkosakasuttādivaṇṇanā 211-2. Dutiyassa paṭhame dasahi akkosavatthūhi akkosakoti ‘‘bālosi, mūḷhosi, oṭṭhosi, goṇosi, gadrabhosī’’tiādinā dasahi akkosavatthūhi akkosako. ‘‘Hotu,

ĐỌC BÀI VIẾT

(21) 1. Kimilavaggo

(21) 1. Kimilavaggo 1-4. Kimilasuttādivaṇṇanā 201-4. Pañcamassa paṭhamadutiyāni uttānatthāneva. Tatiye adhivāsanaṃ khamanaṃ, paresaṃ dukkaṭaṃ duruttañca paṭivirodhākaraṇena attano upari āropetvā vāsanaṃ

ĐỌC BÀI VIẾT

(20) 5. Brāhmaṇavaggo

(20) 5. Brāhmaṇavaggo 1. Soṇasuttavaṇṇanā 191. Pañcamassa paṭhame sampiyenevāti aññamaññapemeneva kāyena ca cittena ca missībhūtā saṅghaṭṭitā saṃsaṭṭhā hutvā saṃvāsaṃ vattenti,

ĐỌC BÀI VIẾT

(19) 4. Araññavaggo

(19) 4. Araññavaggo 1. Āraññikasuttavaṇṇanā 181. Catutthassa paṭhame appīcchataṃyeva nissāyātiādīsu ‘‘iti appiccho bhavissāmī’’ti idaṃ me āraññikaṅgaṃ appicchatāya saṃvattissati, ‘‘iti santuṭṭho

ĐỌC BÀI VIẾT

(18) 3. Upāsakavaggo

(18) 3. Upāsakavaggo 1-6. Sārajjasuttādivaṇṇanā 171-176. Tatiyassa paṭhamadutiyatatiyacatutthe natthi vattabbaṃ. Pañcame upāsakapacchimakoti upāsakanihīno. ‘‘Iminā diṭṭhādinā idaṃ nāma maṅgalaṃ bhavissatī’’ti evaṃ

ĐỌC BÀI VIẾT

(17) 2. Āghātavaggo

(17) 2. Āghātavaggo 1-5. Paṭhamaāghātapaṭivinayasuttādivaṇṇanā 161-165. Dutiyassa paṭhame natthi vattabbaṃ. Dutiye āghāto paṭivinayati ettha, etehīti vā āghātapaṭivinayā. Tenāha ‘‘āghāto etehi

ĐỌC BÀI VIẾT

(15) 5. Tikaṇḍakīvaggo

(15) 5. Tikaṇḍakīvaggo 1. Avajānātisuttavaṇṇanā 141. Pañcamassa paṭhame datvā avajānātīti ettha eko bhikkhu mahāpuñño catupaccayalābhī hoti, so cīvarādīni labhitvā aññaṃ

ĐỌC BÀI VIẾT

(14) 4. Rājavaggo

(14) 4. Rājavaggo 1. Paṭhamacakkānuvattanasuttavaṇṇanā 131. Catutthassa paṭhame atthaññūti hitaññū. Hitapariyāyo hettha attha-saddo ‘‘attattho parattho’’tiādīsu (mahāni. 69; cūḷani. mogharājamāṇavapucchāniddeso 85;

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app