8. Vaṅgīsasaṃyuttaṃ

open all | close all

1. Nikkhantasuttavaṇṇanā

209. Vaṅgīsasaṃyuttassa paṭhame aggāḷave cetiyeti āḷaviyaṃ aggacetiye. Anuppanne buddhe aggāḷavagotamakādīni yakkhanāgādīnaṃ bhavanāni, cetiyāni ahesuṃ. Uppanne buddhe tāni apanetvā manussā vihāre kariṃsu. Tesaṃ tāneva nāmāni jātāni. Nigrodhakappenāti nigrodharukkhamūlavāsinā kappattherena. Ohiyyakoti ohīnako. Vihārapāloti so kira tadā avassiko hoti pattacīvaraggahaṇe akovido. Atha naṃ therā bhikkhū – ‘‘āvuso, imāni chattupāhanakattarayaṭṭhiādīni olokento nisīdā’’ti vihārarakkhakaṃ katvā piṇḍāya pavisiṃsu. Tena vuttaṃ ‘‘vihārapālo’’ti. Samalaṅkaritvāti attano vibhavānurūpena alaṅkārena alaṅkaritvā. Cittaṃ anuddhaṃsetīti kusalacittaṃ viddhaṃseti vināseti. Taṃ kutettha labbhāti etasmiṃ rāge uppanne taṃ kāraṇaṃ kuto labbhā. Yaṃ me paroti yena me kāraṇena añño puggalo vā dhammo vā anabhiratiṃ vinodetvā idāneva abhiratiṃ uppādeyya ācariyupajjhāyāpi maṃ vihāre ohāya gatā.

Agārasmāti agārato nikkhantaṃ. Anagāriyanti pabbajjaṃ upagatanti attho. Kaṇhatoti kaṇhapakkhato mārapakkhato ādhāvanti. Uggaputtāti uggatānaṃ puttā mahesakkhā rājaññabhūtā. Daḷhadhamminoti daḷhadhanuno, uttamappamāṇaṃ ācariyadhanuṃ dhārayamānā. Sahassaṃ apalāyinanti ye te samantā sarehi parikireyyuṃ, tesaṃ apalāyīnaṃ saṅkhaṃ dassento ‘‘sahassa’’nti āha. Etatobhiyyoti etasmā sahassā atirekatarā. Neva maṃ byādhayissantīti maṃ cāletuṃ na sakkhissanti. Dhamme samhi patiṭṭhitanti anabhiratiṃ vinodetvā abhiratiṃ uppādanasamatthe sake sāsanadhamme patiṭṭhitaṃ. Idaṃ vuttaṃ hoti – issāsasahasse tāva samantā sarehi parikirante sikkhito puriso daṇḍakaṃ gahetvā sabbe sare sarīre apatamāne antarāva paharitvā pādamūle pāteti. Tattha ekopi issāso dve sare ekato na khipati, imā pana itthiyo rūpārammaṇādivasena pañca pañca sare ekato khipanti. Evaṃ khipantiyo etā sacepi atirekasahassā honti, neva maṃ cāletuṃ sakkhissantīti.

Sakkhī hi me sutaṃ etanti mayā hi sammukhā etaṃ sutaṃ. Nibbānagamanaṃ magganti vipassanaṃ sandhāyāha. So hi nibbānassa pubbabhāgamaggo, liṅgavipallāsena pana ‘‘magga’’nti āha. Tattha meti tasmiṃ me attano taruṇavipassanāsaṅkhāte nibbānagamanamagge mano nirato. Pāpimāti kilesaṃ ālapati. Maccūtipi tameva ālapati. Na me maggampi dakkhasīti yathā me bhavayoniādīsu gatamaggampi na passasi, tathā karissāmīti. Paṭhamaṃ.

2. Aratīsuttavaṇṇanā

210. Dutiye nikkhamatīti vihārā nikkhamati. Aparajju vā kāleti dutiyadivase vā bhikkhācārakāle. Vihāragaruko kiresa thero. Aratiñca ratiñcāti sāsane aratiṃ kāmaguṇesu ca ratiṃ. Sabbaso gehasitañca vitakkanti pañcakāmaguṇagehanissitaṃ pāpavitakkañca sabbākārena pahāya. Vanathanti kilesamahāvanaṃ. Kuhiñcīti kismiñci ārammaṇe. Nibbanathoti nikkilesavano. Aratoti taṇhāratirahito.

Pathaviñca vehāsanti pathaviṭṭhitañca itthipurisavatthālaṅkārādivaṇṇaṃ, vehāsaṭṭhakañca candasūriyobhāsādi. Rūpagatanti rūpameva. Jagatogadhanti jagatiyā ogadhaṃ, antopathaviyaṃ nāgabhavanagatanti attho. Parijīyatīti parijīrati. Sabbamaniccanti sabbaṃ taṃ aniccaṃ. Ayaṃ therassa mahāvipassanāti vadanti. Evaṃ samaccāti evaṃ samāgantvā. Caranti mutattāti viññātattabhāvā viharanti.

Upadhīsūti khandhakilesābhisaṅkhāresu. Gadhitāti giddhā. Diṭṭhasuteti cakkhunā diṭṭhe rūpe, sotena sute sadde. Paṭighe ca mute cāti ettha paṭighapadena gandharasā gahitā, mutapadena phoṭṭhabbārammaṇaṃ . Yo ettha na limpatīti yo etesu pañcakāmaguṇesu taṇhādiṭṭhilepehi na limpati.

Atha saṭṭhinissitā savitakkā, puthū janatāya adhammā niviṭṭhāti atha cha ārammaṇanissitā puthū adhammavitakkā janatāya niviṭṭhāti attho. Naca vaggagatassa kuhiñcīti tesaṃ vasena na katthaci kilesavaggagato bhaveyya. No pana duṭṭhullabhāṇīti duṭṭhullavacanabhāṇīpi na siyā. Sa bhikkhūti so evaṃvidho bhikkhu nāma hoti.

Dabboti dabbajātiko paṇḍito. Cirarattasamāhitoti dīgharattaṃ samāhitacitto. Nipakoti nepakkena samannāgato pariṇatapañño. Apihālūti nittaṇho. Santaṃ padanti nibbānaṃ. Ajjhagamā munīti adhigato muni. Paṭicca parinibbuto kaṅkhati kālanti nibbānaṃ paṭicca kilesaparinibbānena parinibbuto parinibbānakālaṃ āgameti. Dutiyaṃ.

3. Pesalasuttavaṇṇanā

211. Tatiye atimaññatīti ‘‘kiṃ ime mahallakā? Na etesaṃ pāḷi, na aṭṭhakathā, na padabyañjanamadhuratā, amhākaṃ pana pāḷipi aṭṭhakathāpi nayasatena nayasahassena upaṭṭhātī’’ti atikkamitvā maññati. Gotamāti gotamabuddhasāvakattā attānaṃ ālapati. Mānapathanti mānārammaṇañceva mānasahabhuno ca dhamme. Vippaṭisārīhuvāti vippaṭisārī ahuvā, ahosīti attho. Maggajinoti maggena jitakileso. Kittiñca sukhañcāti vaṇṇabhaṇanañca kāyikacetasikasukhañca. Akhilodha padhānavāti akhilo idha padhānavā vīriyasampanno. Visuddhoti visuddho bhaveyya. Asesanti nissesaṃ navavidhaṃ. Vijjāyantakaroti vijjāya kilesānaṃ antakaro. Samitāvīti rāgādīnaṃ samitatāya samitāvī. Tatiyaṃ.

4. Ānandasuttavaṇṇanā

212. Catutthe rāgoti āyasmā ānando mahāpuñño sambhāvito, taṃ rājarājamahāmattādayo nimantetvā antonivesane nisīdāpenti. Sabbālaṅkārapaṭimaṇḍitāpi itthiyo theraṃ upasaṅkamitvā vanditvā tālavaṇṭena bījenti, upanisīditvā pañhaṃ pucchanti dhammaṃ suṇanti. Tattha āyasmato vaṅgīsassa navapabbajitassa ārammaṇaṃ pariggahetuṃ asakkontassa itthirūpārammaṇe rāgo cittaṃ anuddhaṃseti. So saddhāpabbajitattā ujujātiko kulaputto ‘‘ayaṃ me rāgo vaḍḍhitvā diṭṭhadhammikasamparāyikaṃ atthaṃ nāseyyā’’ti cintetvā anantaraṃ nisinnova therassa attānaṃ āvikaronto kāmarāgenātiādimāha.

Tattha nibbāpananti rāganibbānakāraṇaṃ. Vipariyesāti vipallāsena. Subhaṃ rāgūpasañhitanti rāgaṭṭhāniyaṃ iṭṭhārammaṇaṃ. Parato passāti aniccato passa. Mā ca attatoti attato mā passa. Kāyagatā tyatthūti kāyagatā te atthu. Animittañca bhāvehīti niccādīnaṃ nimittānaṃ ugghāṭitattā vipassanā animittā nāma, taṃ bhāvehīti vadati. Mānābhisamayāti mānassa dassanābhisamayā ceva pahānābhisamayā ca. Upasantoti rāgādisantatāya upasanto. Catutthaṃ.

5. Subhāsitasuttavaṇṇanā

213. Pañcame aṅgehīti kāraṇehi, avayavehi vā. Musāvādāveramaṇiādīni hi cattāri subhāsitavācāya kāraṇāni, saccavacanādayo cattāro avayavā. Kāraṇatthe ca aṅgasadde ‘‘catūhī’’ti nissakkavacanaṃ hoti, avayavatthe karaṇavacanaṃ. Samannāgatāti samanuāgatā pavattā yuttā ca. Vācāti samullapanavācā, yā ‘‘vācā girā byappatho’’ti (dha. sa. 636) ca, ‘‘nelā kaṇṇasukhā’’ti (dī. ni. 1.9) ca āgatā. ‘‘Yā pana vācāya ce kataṃ kamma’’nti evaṃ viññatti ca ‘‘yā catūhi vacīduccaritehi ārati…pe… ayaṃ vuccati sammāvācā’’ti (vibha. 206) evaṃ virati ca, ‘‘pharusavācā, bhikkhave, āsevitā bhāvitā bahulīkatā nirayasaṃvattanikā hotī’’ti (a. ni. 8.40) evaṃ cetanā ca vācāti āgatā, na sā idha adhippetā. Kasmā? Abhāsitabbato. Subhāsitāti suṭṭhu bhāsitā. Tenassā atthāvahataṃ dīpeti. No dubbhāsitāti na duṭṭhu bhāsitā. Tenassā anatthāvahanapahānataṃ dīpeti. Anavajjāti rāgādivajjarahitā. Imināssā kāraṇasuddhiṃ catudosābhāvañca dīpeti. Ananuvajjāti anuvādavimuttā . Imināssā sabbākārasampattiṃ dīpeti. Viññūnanti paṇḍitānaṃ. Tena nindāpasaṃsāsu bālā appamāṇāti dīpeti.

Subhāsitaṃyevabhāsatīti puggalādhiṭṭhānāya desanāya catūsu vācaṅgesu aññataraniddosavacanametaṃ. No dubbhāsitanti tasseva vācaṅgassa paṭipakkhabhāsananivāraṇaṃ. No dubbhāsitanti iminā micchāvācappahānaṃ dīpeti. Subhāsitanti iminā pahīnamicchāvācena bhāsitabbavacanalakkhaṇaṃ. Aṅgaparidīpanatthaṃ panettha abhāsitabbaṃ pubbe avatvā bhāsitabbamevāha. Esa nayo dhammaṃyevātiādīsupi. Ettha ca paṭhamena pisuṇadosarahitaṃ samaggakaraṇaṃ vacanaṃ vuttaṃ, dutiyena samphappalāpadosarahitaṃ dhammato anapetaṃ mantāvacanaṃ, itarehi dvīhi pharusālikarahitāni piyasaccavacanāni. Imehi khoti ādinā tāni aṅgāni paccakkhato dassento taṃ vācaṃ nigameti. Yañca aññe paṭiññādīhi avayavehi, nāmādīhi padehi, liṅgavacanavibhattikālakārakasampattīhi ca samannāgataṃ musāvādādivācampi subhāsitanti maññanti, taṃ paṭisedheti. Avayavādisamannāgatāpi hi tathārūpī vācā dubbhāsitāva hoti attano ca paresañca anatthāvahattā. Imehi pana catūhaṅgehi samannāgatā sacepi milakkhubhāsāpariyāpannā ghaṭaceṭikāgītikapariyāpannāpi hoti, tathāpi subhāsitāva lokiyalokuttarahitasukhāvahattā. Tathā hi maggapasse sassaṃ rakkhantiyā sīhaḷaceṭikāya sīhaḷakeneva jātijarāmaraṇayuttaṃ gītikaṃ gāyantiyā saddaṃ sutvā maggaṃ gacchantā saṭṭhimattā vipassakā bhikkhū arahattaṃ pāpuṇiṃsu. Tathā tisso nāma āraddhavipassako bhikkhu padumasarasamīpena gacchanto padumasare padumāni bhañjitvā –

‘‘Pātova phullitakokanadaṃ, sūriyālokena bhijjiyate;

Evaṃ manussattaṃ gatā sattā, jarābhivegena maddiyantī’’ti. –

Imaṃ gītikaṃ gāyantiyā ceṭikāya sutvā arahattaṃ patto.

Buddhantarepi aññataro puriso sattahi puttehi saddhiṃ aṭavito āgamma aññatarāya itthiyā musalena taṇḍule koṭṭentiyā –

‘‘Jarāya parimadditaṃ etaṃ, milātachavicammanissitaṃ;

Maraṇena bhijjati etaṃ, maccussa ghāsamāmisaṃ.

‘‘Kimīnaṃ ālayaṃ etaṃ, nānākuṇapena pūritaṃ;

Asucissa bhājanaṃ etaṃ, kadalikkhandhasamaṃ ida’’nti. –

Imaṃ gītikaṃ sutvā paccavekkhanto saha puttehi paccekabodhiṃ patto. Evaṃ imehi catūhi aṅgehi samannāgatā vācā sacepi milakkhubhāsāpariyāpannā ghaṭaceṭikāgītikapariyāpannāpi hoti, tathāpi subhāsitāti veditabbā. Subhāsitattā eva ca anavajjā ca ananuvajjā ca viññūnaṃ atthatthikānaṃ atthapaṭisaraṇānaṃ, no byañjanapaṭisaraṇānanti.

Sāruppāhīti anucchavikāhi. Abhitthavīti pasaṃsi. Na tāpayeti vippaṭisārena na tāpeyya na vibādheyya. Pareti parehi bhindanto nābhibhaveyya na bādheyya. Iti imāya gāthāya apisuṇavācāvasena bhagavantaṃ thometi. Paṭinanditāti piyāyitā. Yaṃ anādāyāti yaṃ vācaṃ bhāsanto paresaṃ pāpāni appiyāni pharusavacanāni anādāya atthabyañjanamadhuraṃ piyameva bhāsati, taṃ vācaṃ bhāseyyāti piyavācāvasena abhitthavi.

Amatāti sādhubhāvena amatasadisā. Vuttampi hetaṃ – ‘‘saccaṃ have sādutaraṃ rasāna’’nti (saṃ. ni. 1.246) nibbānāmatapaccayattā vā amatā. Esa dhammo sanantanoti yā ayaṃ saccavācā nāma, esa porāṇo dhammo cariyā paveṇī. Idameva hi porāṇānaṃ āciṇṇaṃ, na te alikaṃ bhāsiṃsu. Tenevāha – sacce atthe ca dhamme ca, āhu santo patiṭṭhitāti.

Tattha sacce patiṭṭhitattāva attano ca paresañca atthe patiṭṭhitā, atthe patiṭṭhitattā eva dhamme patiṭṭhitā hontīti veditabbā. Saccavisesanameva vā etaṃ. Idaṃ hi vuttaṃ hoti – sacce patiṭṭhitā, kīdise? Atthe ca dhamme ca, yaṃ paresaṃ atthato anapetattā atthaṃ anuparodhakaraṃ , dhammato anapetattā dhammaṃ dhammikameva atthaṃ sādhetīti. Iti imāya gāthāya saccavacanavasena abhitthavi.

Khemanti abhayaṃ nirupaddavaṃ. Kena kāraṇenāti ce. Nibbānapattiyā dukkhassantakiriyāya, yasmā kilesanibbānaṃ pāpeti, vaṭṭadukkhassa ca antakiriyāya saṃvattatīti attho. Atha vā yaṃ buddho nibbānapattiyā dukkhassantakiriyāyāti dvinnaṃ nibbānadhātūnaṃ atthāya khemamaggappakāsanato khemaṃ vācaṃ bhāsati, sā ve vācānamuttamāti sā vācā sabbavācānaṃ seṭṭhāti evamettha attho daṭṭhabbo. Iti imāya gāthāya mantāvacanavasena bhagavantaṃ abhitthavanto arahattanikūṭena desanaṃ niṭṭhapesīti. Pañcamaṃ.

6. Sāriputtasuttavaṇṇanā

214. Chaṭṭhe poriyāti akkharādiparipuṇṇāya. Vissaṭṭhāyāti avibaddhāya apalibuddhāya. Dhammasenāpatissa hi kathentassa pittādīnaṃ vasena apalibuddhavacanaṃ hoti, ayadaṇḍena pahatakaṃsatālato saddo viya niccharati. Anelagalāyāti anelāya agalāya niddosāya ceva akkhalitapadabyañjanāya ca. Therassa hi kathayato padaṃ vā byañjanaṃ vā na parihāyati. Atthassa viññāpaniyāti atthassa viññāpanasamatthāya. Bhikkhunanti bhikkhūnaṃ.

Saṃkhittenapīti ‘‘cattārimāni, āvuso, ariyasaccāni. Katamāni cattāri? Dukkhaṃ ariyasaccaṃ…pe… imāni kho, āvuso, cattāri ariyasaccāni, tasmātiha, āvuso, idaṃ dukkhaṃ ariyasaccanti yogo karaṇīyo’’ti (saṃ. ni. 5.1096-1098) evaṃ saṃkhittenapi deseti. Vitthārenapīti ‘‘katamaṃ, āvuso, dukkhaṃ ariyasacca’’ntiādinā (ma. ni. 3.373) nayena tāneva vibhajanto vitthārenapi bhāsati. Khandhādidesanāsupi eseva nayo. Sāḷikāyiva nigghosoti yathā madhuraṃ ambapakkaṃ sāyitvā pakkhehi vātaṃ datvā madhurassaraṃ nicchārentiyā sāḷikasakuṇiyā nigghoso, evaṃ therassa dhammaṃ kathentassa madhuro nigghoso hoti. Paṭibhānaṃ udīrayīti samuddato ūmiyo viya anantaṃ paṭibhānaṃ uṭṭhahati. Odhentīti odahanti. Chaṭṭhaṃ.

7. Pavāraṇāsuttavaṇṇanā

215. Sattame tadahūti tasmiṃ ahu, tasmiṃ divaseti attho. Upavasanti etthāti uposatho. Upavasantīti ca sīlena vā anasanena vā upetā hutvā vasantīti attho. So panesa uposathadivaso aṭṭhamīcātuddasīpannarasībhedena tividho, tasmā sesadvayanivāraṇatthaṃ pannaraseti vuttaṃ. Pavāraṇāyāti vassaṃ-vuṭṭha-pavāraṇāya. Visuddhipavāraṇātipi etissāva nāmaṃ. Nisinno hotīti sāyanhasamaye sampattaparisāya kālayuttaṃ dhammaṃ desetvā udakakoṭṭhake gattāni parisiñcitvā nivatthanivāsano ekaṃsaṃ sugatamahācīvaraṃ katvā majjhimatthambhaṃ nissāya paññatte varabuddhāsane puratthimadisāya uṭṭhahato candamaṇḍalassa siriṃ siriyā abhibhavamāno nisinno hoti. Tuṇhībhūtaṃ tuṇhībhūtanti yato yato anuviloketi, tato tato tuṇhībhūtameva. Tattha hi ekabhikkhussāpi hatthakukkuccaṃ vā pādakukkuccaṃ vā natthi, sabbe niravā santena iriyāpathena nisīdiṃsu. Anuviloketvāti dissamānapañcapasādehi nettehi anuviloketvā. Handāti vossaggatthe nipāto. Na ca me kiñci garahathāti ettha na ca kiñcīti pucchanatthe na-kāro. Kiṃ me kiñci garahatha? Yadi garahatha, vadatha, icchāpemi vo vattunti attho. Kāyikaṃ vā vācasikaṃ vāti iminā kāyavacīdvārāneva pavāreti, na manodvāraṃ. Kasmā? Apākaṭattā. Kāyavacīdvāresu hi doso pākaṭo hoti, na manodvāre. ‘‘Ekamañce sayatopi hi kiṃ cintesī’’ti? Pucchitvā cittācāraṃ jānāti. Iti manodvāraṃ apākaṭattā na pavāreti, no aparisuddhattā. Bodhisattabhūtassāpi hi tassa bhūridattachaddantasaṅkhapāladhammapālādikāle manodvāraṃ parisuddhaṃ, idānettha vattabbameva natthi.

Etadavocāti dhammasenāpatiṭṭhāne ṭhitattā bhikkhusaṅghassa bhāraṃ vahanto etaṃ avoca. Na kho mayaṃ, bhanteti, bhante, mayaṃ bhagavato na kiñci garahāma. Kāyikaṃ vā vācasikaṃ vāti idaṃ catunnaṃ arakkhiyataṃ sandhāya thero āha. Bhagavato hi cattāri arakkhiyāni. Yathāha –

‘‘Cattārimāni , bhikkhave, tathāgatassa arakkhiyāni. Katamāni cattāri? Parisuddhakāyasamācāro, bhikkhave, tathāgato, natthi tathāgatassa kāyaduccaritaṃ, yaṃ tathāgato rakkheyya ‘mā me idaṃ paro aññāsī’ti. Parisuddhavacīsamācāro, bhikkhave, tathāgato, natthi tathāgatassa vacīduccaritaṃ, yaṃ tathāgato rakkheyya, ‘mā me idaṃ paro aññāsī’ti. Parisuddhamanosamācāro, bhikkhave, tathāgato, natthi tathāgatassa manoduccaritaṃ, yaṃ tathāgato rakkheyya, ‘mā me idaṃ paro aññāsī’ti. Parisuddhājīvo, bhikkhave, tathāgato, natthi tathāgatassa micchāājīvo, yaṃ tathāgato rakkheyya ‘‘mā me idaṃ paro aññāsī’’ti (a. ni. 7.58).

Idāni bhagavato yathābhūtaguṇe kathento bhagavā hi, bhantetiādimāha. Tattha anuppannassāti kassapasammāsambuddhato paṭṭhāya aññena samaṇena vā brāhmaṇena vā anuppāditapubbassa. Asañjātassāti idaṃ anuppannavevacanameva. Anakkhātassāti aññena adesitassa. Pacchā samannāgatāti paṭhamagatassa bhagavato pacchā samanuāgatā. Iti thero yasmā sabbepi bhagavato sīlādayo guṇā arahattamaggameva nissāya āgatā, tasmā arahattamaggameva nissāya guṇaṃ kathesi. Tena sabbaguṇā kathitāva honti. Ahañca kho, bhanteti idaṃ thero sadevake loke aggapuggalassa attano ceva saṅghassa ca kāyikavācasikaṃ pavārento āha.

Pitarāpavattitanti cakkavattimhi kālaṅkate vā pabbajite vā sattāhaccayena cakkaṃ antaradhāyati, tato dasavidhaṃ dvādasavidhaṃ cakkavattivattaṃ pūretvā nisinnassa puttassa aññaṃ pātubhavati, taṃ so pavatteti. Ratanamayattā pana sadisaṭṭhena tadeva vattaṃ katvā ‘‘pitarā pavattita’’nti vuttaṃ. Yasmā vā so ‘‘appossukko tvaṃ, deva, hohi, ahamanusāsissāmī’’ti āha, tasmā pitarā pavattitaṃ āṇācakkaṃ anuppavatteti nāma. Sammadeva anuppavattesīti sammā nayena hetunā kāraṇeneva anuppavattesi. Bhagavā hi catusaccadhammaṃ katheti, thero tameva anukatheti, tasmā evamāha. Ubhatobhāgavimuttāti dvīhi bhāgehi vimuttā , arūpāvacarasamāpattiyā rūpakāyato vimuttā, aggamaggena nāmakāyatoti. Paññāvimuttāti paññāya vimuttā tevijjādibhāvaṃ appattā khīṇāsavā.

Visuddhiyāti visuddhatthāya. Saṃyojanabandhanacchidāti saṃyojanasaṅkhāte ceva bandhanasaṅkhāte ca kilese chinditvā ṭhitā. Vijitasaṅgāmanti vijitarāgadosamohasaṅgāmaṃ, mārabalassa vijitattāpi vijitasaṅgāmaṃ. Satthavāhanti aṭṭhaṅgikamaggarathe āropetvā veneyyasatthaṃ vāheti saṃsārakantāraṃ uttāretīti bhagavā satthavāho, taṃ satthavāhaṃ. Palāpoti antotuccho dussīlo. Ādiccabandhunanti ādiccabandhuṃ satthāraṃ dasabalaṃ vandāmīti vadati. Sattamaṃ.

8. Parosahassasuttavaṇṇanā

216. Aṭṭhame parosahassanti atirekasahassaṃ. Akutobhayanti nibbāne kutoci bhayaṃ natthi, nibbānappattassa vā kutoci bhayaṃ natthīti nibbānaṃ akutobhayaṃ nāma. Isīnaṃ isisattamoti vipassito paṭṭhāya isīnaṃ sattamako isi.

Kiṃ nu te vaṅgīsāti idaṃ bhagavā atthuppattivasena āha. Saṅghamajjhe kira kathā udapādi ‘‘vaṅgīsatthero vissaṭṭhavatto , neva uddese, na paripucchāya, na yonisomanasikāre kammaṃ karoti, gāthā bandhanto cuṇṇiyapadāni karonto vicaratī’’ti. Atha bhagavā cintesi – ‘‘ime bhikkhū vaṅgīsassa paṭibhānasampattiṃ na jānanti, cintetvā cintetvā vadatīti maññanti, paṭibhānasampattimassa jānāpessāmī’’ti cintetvā, ‘‘kiṃ nu te vaṅgīsā’’tiādimāha.

Ummaggapathanti anekāni kilesummujjanasatāni, vaṭṭapathattā pana pathanti vuttaṃ. Pabhijja khilānīti rāgakhilādīni pañca bhinditvā carasi. Taṃ passathāti taṃ evaṃ abhibhuyya bhinditvā carantaṃ buddhaṃ passatha. Bandhapamuñcakaranti bandhanamocanakaraṃ. Asitanti anissitaṃ. Bhāgaso pavibhajanti satipaṭṭhānādikoṭṭhāsavasena dhammaṃ vibhajantaṃ. Pavibhajjāti vā pāṭho, aṅgapaccaṅgakoṭṭhāsavasena vibhajitvā vibhajitvā passathāti attho.

Oghassāti caturoghassa. Anekavihitanti satipaṭṭhānādivasena anekavidhaṃ. Tasmiṃ ca amate akkhāteti tasmiṃ tena akkhāte amate. Dhammaddasāti dhammassa passitāro. Ṭhitā asaṃhīrāti asaṃhāriyā hutvā patiṭṭhitā.

Ativijjhāti ativijjhitvā. Sabbaṭṭhitīnanti sabbesaṃ diṭṭhiṭṭhānānaṃ viññāṇaṭṭhitīnaṃ vā . Atikkamamaddasāti atikkamabhūtaṃ nibbānamaddasa. Agganti uttamadhammaṃ. Aggeti vā pāṭho, paṭhamataranti attho. Dasaddhānanti pañcannaṃ, aggadhammaṃ pañcavaggiyānaṃ, agge vā pañcavaggiyānaṃ dhammaṃ desesīti attho. Tasmāti yasmā esa dhammo sudesitoti jānantena ca pamādo na kātabbo, tasmā. Anusikkheti tisso sikkhā sikkheyya. Aṭṭhamaṃ.

9. Koṇḍaññasuttavaṇṇanā

217. Navame aññāsikoṇḍaññoti paṭhamaṃ dhammassa aññātattā evaṃ gahitanāmo thero. Sucirassevāti kīvacirassa? Dvādasannaṃ saṃvaccharānaṃ. Ettakaṃ kālaṃ kattha vihāsīti. Chaddantabhavane mandākinipokkharaṇiyā tīre paccekabuddhānaṃ vasanaṭṭhāne. Kasmā? Vihāragarutāya. So hi paññavā mahāsāvako. Yatheva bhagavato, evamassa dasasahassacakkavāḷe devamanussānaṃ abbhantare guṇā patthaṭāva. Devamanussā tathāgatassa santikaṃ gantvā gandhamālādīhi pūjaṃ katvā ‘‘aggadhammaṃ paṭividdhasāvako’’ti anantaraṃ theraṃ upasaṅkamitvā pūjenti. Santikaṃ āgatānañca nāma tathārūpā dhammakathā vā paṭisanthāro vā kātabbo hoti. Thero ca vihāragaruko, tenassa so papañco viya upaṭṭhāti. Iti vihāragarutāya tattha gantvā vihāsi.

Aparampi kāraṇaṃ – bhikkhācāravelāyaṃ tāva sabbasāvakā vassaggena gacchanti. Dhammadesanākāle pana majjhaṭṭhāne alaṅkatabuddhāsanamhi satthari nisinne dakkhiṇahatthapasse dhammasenāpati, vāmahatthapasse mahāmoggallānatthero nisīdati, tesaṃ piṭṭhibhāge aññāsikoṇḍaññattherassa āsanaṃ paññāpenti. Sesā bhikkhū taṃ parivāretvā nisīdanti. Dve aggasāvakā aggadhammapaṭividdhattā ca mahallakattā ca there sagāravā theraṃ mahābrahmaṃ viya aggikkhandhaṃ viya āsīvisaṃ viya ca maññamānā dhurāsane nisīdantā ottappanti harāyanti. Thero cintesi – ‘‘imehi dhurāsanatthāya kappasatasahassādhikaṃ asaṅkhyeyyaṃ pāramiyo pūritā, te idāni dhurāsane nisīdantā mama ottappanti harāyanti, phāsuvihāraṃ nesaṃ karissāmī’’ti. So patirūpe kāle tathāgataṃ upasaṅkamitvā ‘‘icchāmahaṃ, bhante, janapade vasitu’’nti āha, satthā anujāni.

Thero senāsanaṃ saṃsāmetvā pattacīvaramādāya chaddantabhavane mandākinitīraṃ gato. Pubbe paccekabuddhānaṃ pāricariyāya kataparicayā aṭṭhasahassā hatthināgā theraṃ disvāva ‘‘amhākaṃ puññakkhettaṃ āgata’’nti nakhehi caṅkamanaṃ nittiṇaṃ katvā āvaraṇasākhā haritvā therassa vasanaṭṭhānaṃ paṭijaggitvā vattaṃ katvā sabbe sannipatitvā mantayiṃsu – ‘‘sace hi mayaṃ ‘ayaṃ therassa kattabbaṃ karissati, ayaṃ karissatī’ti paṭipajjissāma, thero bahuñātikagāmaṃ gato viya yathādhoteneva pattena gamissati, vārena naṃ paṭijaggissāma, ekassa pana vāre patte sesehipi nappamajjitabba’’nti vāraṃ ṭhapayiṃsu. Vārikanāgo pātova therassa mukhodakañca dantakaṭṭhañca ṭhapeti, vattaṃ karoti.

Mandākinipokkharaṇī nāma cesā paṇṇāsayojanā hoti. Tassā pañcavīsatiyojanamatte ṭhāne sevālo vā paṇakaṃ vā natthi, phalikavaṇṇaṃ udakameva hoti. Tato paraṃ pana kaṭippamāṇe udake aḍḍhayojanavitthataṃ sesapadumavanaṃ paṇṇāsayojanaṃ saraṃ parikkhipitvā ṭhitaṃ. Tadanantaraṃ tāva mahantameva rattapadumavanaṃ, tadanantaraṃ rattakumudavanaṃ, tadanantaraṃ setakumudavanaṃ, tadanantaraṃ nīluppalavanaṃ, tadanantaraṃ rattuppalavanaṃ, tadanantaraṃ sugandharattasālivanaṃ, tadanantaraṃ eḷālukalābukumbhaṇḍādīni madhurarasāni valliphalāni, tadanantaraṃ aḍḍhayojanavitthārameva ucchuvanaṃ, tattha pūgarukkhakkhandhappamāṇā ucchū, tadanantaraṃ kadalivanaṃ, yato duve pakkāni khādantā kilamanti, tadanantaraṃ cāṭippamāṇaphalaṃ panasavanaṃ, tadanantaraṃ jambuvanaṃ, tadanantaraṃ ambavanaṃ, tadanantaraṃ kapitthavananti. Saṅkhepato tasmiṃ dahe khāditabbayuttakaṃ phalaṃ nāma natthīti na vattabbaṃ. Kusumānaṃ pupphanasamaye vāto reṇuvaṭṭiṃ uṭṭhāpetvā paduminipattesu ṭhapeti, tattha udakaphusitāni patanti. Tato ādiccapākena paccitvā pakkapayoghanikā viya tiṭṭhati, etaṃ pokkharamadhu nāma , taṃ therassa āharitvā denti. Muḷālaṃ naṅgalasīsamattaṃ hoti, tampi āharitvā denti. Bhisaṃ mahābheripokkharappamāṇaṃ hoti, tassa ekasmiṃ pabbe pādaghaṭakappamāṇaṃ khīraṃ hoti, taṃ āharitvā denti. Pokkharaṭṭhīni madhusakkharāya yojetvā denti. Ucchuṃ pāsāṇapiṭṭhe ṭhapetvā pādena akkamanti. Tato raso paggharitvā soṇḍiāvāṭe pūretvā, ādiccapākena paccitvā khīrapāsāṇapiṇḍo viya tiṭṭhati, taṃ āharitvā denti. Panasakadaliambapakkādīsu kathāva natthi.

Kelāsapabbate nāgadatto nāma devaputto vasati. Thero kālena kālaṃ tassa vimānadvāraṃ gacchati. So navasappipokkharamadhucuṇṇayuttassa nirudakapāyāsassa pattaṃ pūretvā deti. So kira kassapabuddhakāle vīsativassasahassāni sugandhasappinā khīrasalākaṃ adāsi. Tenassetaṃ bhojanaṃ uppajjati. Evaṃ thero dvādasa vassāni vasitvā attano āyusaṅkhāraṃ olokento parikkhīṇabhāvaṃ ñatvā ‘‘kattha parinibbāyissāmī’’ti cintetvā – ‘‘hatthināgehi maṃ dvādasa vassāni upaṭṭhahantehi dukkaraṃ kataṃ, satthāraṃ anujānāpetvā etesaṃyeva santike parinibbāyissāmī’’ti ākāsena bhagavato santikaṃ agamāsi. Tena vuttaṃ ‘‘sucirasseva yena bhagavā tenupasaṅkamī’’ti.

Nāmañcāti kasmā nāmaṃ sāveti? Therañhi keci sañjānanti, keci na sañjānanti. Tattha thero cintesi – ‘‘ye maṃ ajānantā ‘ko esa paṇḍarasīso obhaggo gopānasivaṅko mahallako satthārā saddhiṃ paṭisanthāraṃ karotī’ti cittaṃ padūsessanti, te apāyapūrakā bhavissanti. Ye pana maṃ jānantā – ‘dasasahassacakkavāḷe satthā viya paññāto pākaṭo mahāsāvako’ti cittaṃ pasādessanti, te saggūpagā bhavissantī’’ti, sattānaṃ apāyamaggaṃ pidahitvā saggamaggaṃ vivaranto nāmaṃ sāveti.

Buddhānubuddhoti paṭhamaṃ satthā cattāri saccāni bujjhi, pacchā thero, tasmā buddhānubuddhoti, vuccati. Tibbanikkamoti bāḷhavīriyo. Vivekānanti tiṇṇaṃ vivekānaṃ. Tevijjo, cetopariyāyakovidoti chasu abhiññāsu catasso vadati. Itarā dve kiñcāpi na vuttā, thero pana chaḷabhiññova. Imissā ca gāthāya pariyosāne parisā sannisīdi. Parisāya sannisinnabhāvaṃ ñatvā thero satthārā saddhiṃ paṭisanthāraṃ katvā ‘‘parikkhīṇā me, bhante, āyusaṅkhārā, parinibbāyissāmī’’ti, parinibbānakālaṃ anujānāpesi . Kattha parinibbāyissasi koṇḍaññāti? Upaṭṭhākehi me, bhante, hatthināgehi dukkaraṃ kataṃ, tesaṃ santiketi. Satthā anujāni.

Thero dasabalaṃ padakkhiṇaṃ katvā – ‘‘pubbaṃ taṃ me, bhante, paṭhamadassanaṃ, idaṃ pacchimadassana’’nti paridevante mahājane satthāraṃ vanditvā nikkhamitvā, dvārakoṭṭhake ṭhito – ‘‘mā socittha, mā paridevittha, buddhā vā hontu buddhasāvakā vā, uppannā saṅkhārā abhijjanakā nāma natthī’’ti mahājanaṃ ovaditvā passantasseva mahājanassa vehāsaṃ abbhuggamma mandākinitīre otaritvā pokkharaṇiyaṃ nhatvā nivatthanivāsano katuttarāsaṅgo senāsanaṃ saṃsāmetvā phalasamāpattiyā tayo yāme vītināmetvā balavapaccūsasamaye parinibbāyi. Therassa sahaparinibbānā himavati sabbarukkhā pupphehi ca phalehi ca onatavinatā ahesuṃ. Vārikanāgo therassa parinibbutabhāvaṃ ajānanto pātova mukhodakadantakaṭṭhāni upaṭṭhapetvā vattaṃ katvā khādanīyaphalāni āharitvā caṅkamanakoṭiyaṃ aṭṭhāsi. So yāva sūriyuggamanā therassa nikkhamanaṃ apassanto ‘‘kiṃ nu kho etaṃ? Pubbe ayyo pātova caṅkamati, mukhaṃ dhovati. Ajja pana paṇṇasālatopi na nikkhamatī’’ti kuṭidvāraṃ kampetvā olokento theraṃ nisinnakameva disvā hatthaṃ pasāretvā parāmasitvā assāsapassāse pariyesanto tesaṃ appavattibhāvaṃ ñatvā – ‘‘parinibbuto thero’’ti soṇḍaṃ mukhe pakkhipitvā mahāravaṃ viravi. Sakalahimavanto ekaninnādo ahosi. Aṭṭhanāgasahassāni sannipatitvā theraṃ jeṭṭhakanāgassa kumbhe nisīdāpetvā supupphitarukkhasākhā gahetvā parivāretvā sakalahimavantaṃ anuvicaritvā sakaṭṭhānameva āgatā.

Sakko vissakammaṃ āmantesi – ‘‘tāta, amhākaṃ jeṭṭhabhātā parinibbuto, sakkāraṃ karissāma, navayojanikaṃ sabbaratanamayaṃ kūṭāgāraṃ māpehī’’ti. So tathā katvā theraṃ tattha nipajjāpetvā hatthināgānaṃ adāsi. Te kūṭāgāraṃ ukkhipitvā tiyojanasahassaṃ himavantaṃ punappunaṃ āvijjhiṃsu . Tesaṃ hatthato ākāsaṭṭhakā devā gahetvā sādhukīḷitaṃ kīḷiṃsu. Tato vassavalāhakā sītavalāhakā uṇhavalāhakā cātumahārājikā tāvatiṃsāti etenupāyena yāva brahmalokā kūṭāgāraṃ agamāsi, puna brahmāno devānanti anupubbena hatthināgānaṃyeva kūṭāgāraṃ adaṃsu. Ekekā devatā caturaṅgulamattaṃ candanaghaṭikaṃ āhari, citako navayojaniko ahosi. Kūṭāgāraṃ citakaṃ āropayiṃsu. Pañca bhikkhusatāni ākāsenāgantvā sabbarattiṃ sajjhāyamakaṃsu. Anuruddhatthero dhammaṃ kathesi, bahūnaṃ devatānaṃ dhammābhisamayo ahosi. Punadivase aruṇuggamanavelāyameva citakaṃ nibbāpetvā sumanamakuḷavaṇṇānaṃ dhātūnaṃ parisāvanaṃ pūretvā bhagavati nikkhamitvā veḷuvanavihārakoṭṭhakaṃ sampatte āharitvā satthu hatthe ṭhapayiṃsu. Satthā dhātuparisāvanaṃ gahetvā pathaviyā hatthaṃ pasāresi, mahāpathaviṃ bhinditvā rajatabubbuḷasadisaṃ cetiyaṃ nikkhami. Satthā sahatthena cetiye dhātuyo nidhesi. Ajjāpi kira taṃ cetiyaṃ dharatiyevāti. Navamaṃ.

10. Moggallānasuttavaṇṇanā

218. Dasame samannesatīti pariyesati paccavekkhati. Nagassāti pabbatassa. Muninti buddhamuniṃ. Dukkhassa pāragunti dukkhapāraṃ gataṃ. Samannesanti samannesanto. Evaṃ sabbaṅgasampannanti evaṃ sabbaguṇasampannaṃ. Anekākārasampannanti anekehi guṇehi samannāgataṃ. Dasamaṃ.

11. Gaggarāsuttavaṇṇanā

219. Ekādasame tyāssudanti te assudaṃ. Assudanti nipātamattaṃ. Vaṇṇenāti sarīravaṇṇena. Yasasāti parivārena. Vigatamalova bhāṇumāti vigatamalo ādicco viya. Ekādasamaṃ.

12. Vaṅgīsasuttavaṇṇanā

220. Dvādasame āyasmāti piyavacanaṃ. Vaṅgīsoti tassa therassa nāmaṃ. So kira pubbe padumuttarakāle paṭibhānasampannaṃ sāvakaṃ disvā dānaṃ datvā patthanaṃ katvā kappasatasahassaṃ pāramiyo pūretvā amhākaṃ bhagavato kāle sakalajambudīpe vādakāmatāya jambusākhaṃ pariharitvā ekena paribbājakena saddhiṃ vādaṃ katvā vāde jayaparājayānubhāvena teneva paribbājakena saddhiṃ saṃvāsaṃ kappetvā vasamānāya ekissā paribbājikāya kucchimhi nibbatto vayaṃ āgamma mātito pañcavādasatāni, pitito pañcavādasatānīti vādasahassaṃ uggaṇhitvā vicarati. Ekañca vijjaṃ jānāti, yaṃ vijjaṃ parijappitvā matānaṃ sīsaṃ aṅguliyā paharitvā – ‘‘asukaṭṭhāne nibbatto’’ti jānāti. So anupubbena gāmanigamādīsu vicaranto pañcahi māṇavakasatehi saddhiṃ sāvatthiṃ anuppatto nagaradvāre sālāya nisīdati.

Tadā ca nagaravāsino purebhattaṃ dānaṃ datvā pacchābhattaṃ suddhuttarāsaṅgā gandhamālādihatthā dhammassavanāya vihāraṃ gacchanti. Māṇavo disvā, ‘‘kahaṃ gacchathā’’ti? Pucchi. Te ‘‘dasabalassa santikaṃ dhammassavanāyā’’ti āhaṃsu. Sopi saparivāro tehi saddhiṃ gantvā paṭisanthāraṃ katvā ekamantaṃ aṭṭhāsi. Atha naṃ bhagavā āha – ‘‘vaṅgīsa, bhaddakaṃ kira sippaṃ jānāsī’’ti. ‘‘Bho gotama, ahaṃ bahusippaṃ jānāmi. Tumhe kataraṃ sandhāya vadathā’’ti? Chavadūsakasippanti. Āma, bho gotamāti. Athassa bhagavā attano ānubhāvena niraye nibbattassa sīsaṃ dassetvā, ‘‘vaṅgīsa, ayaṃ kahaṃ nibbatto’’ti pucchi. So mantaṃ jappitvā aṅguliyā paharitvā ‘‘niraye’’ti āha. ‘‘Sādhu, vaṅgīsa, sukathita’’nti devaloke nibbattassa sīsaṃ dassesi. Tampi so tatheva byākāsi. Athassa khīṇāsavassa sīsaṃ dassesi. So punappunaṃ mantaṃ parivattetvāpi aṅguliyā paharitvāpi nibbattaṭṭhānaṃ na passati.

Atha naṃ bhagavā ‘‘kilamasi, vaṅgīsā’’ti āha? Āma bho, gotamāti. Punappunaṃ upadhārehīti. Tathā karontopi adisvā, ‘‘tumhe, bho gotama, jānāthā’’ti āha. Āma, vaṅgīsa, maṃ nissāya cesa gato, ahamassa gatiṃ jānāmīti. Mantena jānāsi, bho gotamāti? Āma, vaṅgīsa, ekena manteneva jānāmīti. Bho gotama, mayhaṃ mantena imaṃ mantaṃ dethāti. Amūliko, vaṅgīsa, mayhaṃ mantoti. Detha, bho gotamāti. Na sakkā mayhaṃ santike apabbajitassa dātunti. So antevāsike āmantesi – ‘‘tātā samaṇo gotamo atirekasippaṃ jānāti, ahaṃ imassa santike pabbajitvā sippaṃ gaṇhāmi, tato sakalajambudīpe amhehi bahutaraṃ jānanto nāma na bhavissati. Tumhe yāva ahaṃ āgacchāmi, tāva anukkaṇṭhitvā vicarathā’’ti te uyyojetvā ‘‘pabbājetha ma’’nti āha. Satthā nigrodhakappassa paṭipādesi. Thero taṃ attano vasanaṭṭhānaṃ netvā pabbājesi. So pabbajitvā satthu santikaṃ āgamma vanditvā ṭhito ‘‘sippaṃ dethā’’ti yāci. Vaṅgīsa, tumhe sippaṃ gaṇhantā aloṇabhojanathaṇḍilaseyyādīhi parikammaṃ katvā gaṇhatha, imassāpi sippassa parikammaṃ atthi, taṃ tāva karohīti. Sādhu, bhanteti. Athassa satthā dvattiṃsākārakammaṭṭhānaṃ ācikkhi. So taṃ anulomapaṭilomaṃ manasikaronto vipassanaṃ vaḍḍhetvā anukkamena arahattaṃ pāpuṇi.

Vimuttisukhaṃ paṭisaṃvedīti evaṃ arahattaṃ patvā vimuttisukhaṃ paṭisaṃvedento. Kāveyyamattāti kāveyyena kabbakaraṇena mattā. Khandhāyatanadhātuyoti imāni khandhādīni pakāsento dhammaṃ desesi. Ye niyāmagataddasāti ye niyāmagatā ceva niyāmadassāti ca. Svāgatanti suāgamanaṃ. Iddhipattomhīti iminā iddhividhañāṇaṃ gahitaṃ. Cetopariyāyakovidoti iminā cetopariyañāṇaṃ. Dibbasotaṃ pana avuttampi gahitameva hoti. Evaṃ cha abhiññāpatto eso mahāsāvakoti veditabbo. Dvādasamaṃ.

Iti sāratthappakāsiniyā

Saṃyuttanikāya-aṭṭhakathāya

Vaṅgīsasaṃyuttavaṇṇanā niṭṭhitā.

 

* Bài viết trích trong Saṃyuttanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app