4. Mārasaṃyuttaṃ

open all | close all

1. Paṭhamavaggo

1. Tapokammasuttaṃ

137. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre ajapālanigrodhamūle paṭhamābhisambuddho. Atha kho bhagavato rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – ‘‘mutto vatamhi tāya dukkarakārikāya. Sādhu mutto vatamhi tāya anatthasaṃhitāya dukkarakārikāya. Sādhu vatamhi mutto bodhiṃ samajjhaga’’nti [sādhu ṭhito sato bodhiṃ samajjheganti (sī. pī.), sādhu vatamhi satto bodhisamajjhagūti (syā. kaṃ.)].

Atha kho māro pāpimā bhagavato cetasā cetoparivitakkamaññāya yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi –

‘‘Tapokammā apakkamma, yena na sujjhanti māṇavā;

Asuddho maññasi suddho, suddhimaggā aparaddho’’ [suddhimaggamaparaddho (sī. syā. kaṃ. pī.)] ti.

Atha kho bhagavā ‘‘māro ayaṃ pāpimā’’ iti viditvā māraṃ pāpimantaṃ gāthāhi ajjhabhāsi –

‘‘Anatthasaṃhitaṃ ñatvā, yaṃ kiñci amaraṃ tapaṃ [aparaṃ tapaṃ (ka.)];

Sabbaṃ natthāvahaṃ hoti, phiyārittaṃva dhammani [vammani (sī.), dhammaniṃ (pī.), jammaniṃ (ka.) etthāyaṃ dhammasaddo sakkate dhanvanaṃ-saddena sadiso maruvācakoti veditabbo, yathā daḷhadhammātipadaṃ].

‘‘Sīlaṃ samādhi paññañca, maggaṃ bodhāya bhāvayaṃ;

Pattosmi paramaṃ suddhiṃ, nihato tvamasi antakā’’ti.

Atha kho māro pāpimā ‘‘jānāti maṃ bhagavā, jānāti maṃ sugato’’ti, dukkhī dummano tatthevantaradhāyīti.

2. Hatthirājavaṇṇasuttaṃ

138. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre ajapālanigrodhamūle paṭhamābhisambuddho . Tena kho pana samayena bhagavā rattandhakāratimisāyaṃ abbhokāse nisinno hoti, devo ca ekamekaṃ phusāyati. Atha kho māro pāpimā bhagavato bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo mahantaṃ hatthirājavaṇṇaṃ abhinimminitvā yena bhagavā tenupasaṅkami. Seyyathāpi nāma mahāariṭṭhako maṇi, evamassa sīsaṃ hoti. Seyyathāpi nāma suddhaṃ rūpiyaṃ, evamassa dantā honti. Seyyathāpi nāma mahatī naṅgalīsā [naṅgalasīsā (pī. ka.)], evamassa soṇḍo hoti. Atha kho bhagavā ‘‘māro ayaṃ pāpimā’’ iti viditvā māraṃ pāpimantaṃ gāthāya ajjhabhāsi –

‘‘Saṃsaraṃ dīghamaddhānaṃ, vaṇṇaṃ katvā subhāsubhaṃ;

Alaṃ te tena pāpima, nihato tvamasi antakā’’ti.

Atha kho māro pāpimā ‘‘jānāti maṃ bhagavā, jānāti maṃ sugato’’ti dukkhī dummano tatthevantaradhāyīti.

3. Subhasuttaṃ

139. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre ajapālanigrodhamūle paṭhamābhisambuddho. Tena kho pana samayena bhagavā rattandhakāratimisāyaṃ abbhokāse nisinno hoti, devo ca ekamekaṃ phusāyati. Atha kho māro pāpimā, bhagavato bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo, yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavato avidūre uccāvacā vaṇṇanibhā upadaṃseti, subhā ceva asubhā ca. Atha kho bhagavā ‘‘māro ayaṃ pāpimā’’ iti viditvā māraṃ pāpimantaṃ gāthāhi ajjhabhāsi –

‘‘Saṃsaraṃ dīghamaddhānaṃ, vaṇṇaṃ katvā subhāsubhaṃ;

Alaṃ te tena pāpima, nihato tvamasi antaka.

‘‘Ye ca kāyena vācāya, manasā ca susaṃvutā;

Na te māravasānugā, na te mārassa baddhagū’’ [baddhabhū (ka.), paccagū (sī. syā. kaṃ. pī.)] ti.

Atha kho māro…pe… tatthevantaradhāyīti.

4. Paṭhamamārapāsasuttaṃ

140. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā bārāṇasiyaṃ viharati isipatane migadāye. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

‘‘Mayhaṃ kho, bhikkhave, yoniso manasikārā yoniso sammappadhānā anuttarā vimutti anuppattā, anuttarā vimutti sacchikatā. Tumhepi, bhikkhave, yoniso manasikārā yoniso sammappadhānā anuttaraṃ vimuttiṃ anupāpuṇātha, anuttaraṃ vimuttiṃ sacchikarothā’’ti. Atha kho māro pāpimā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi –

‘‘Baddhosi mārapāsena, ye dibbā ye ca mānusā;

Mārabandhanabaddhosi, na me samaṇa mokkhasī’’ti.

‘‘Muttāhaṃ [muttohaṃ (sī. syā. kaṃ. pī.)] mārapāsena, ye dibbā ye ca mānusā;

Mārabandhanamuttomhi, nihato tvamasi antakā’’ti.

Atha kho māro pāpimā…pe… tatthevantaradhāyīti.

5. Dutiyamārapāsasuttaṃ

141. Ekaṃ samayaṃ bhagavā bārāṇasiyaṃ viharati isipatane migadāye. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

‘‘Muttāhaṃ, bhikkhave, sabbapāsehi ye dibbā ye ca mānusā. Tumhepi, bhikkhave, muttā sabbapāsehi ye dibbā ye ca mānusā. Caratha, bhikkhave, cārikaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ. Mā ekena dve agamittha. Desetha, bhikkhave, dhammaṃ ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsetha. Santi sattā apparajakkhajātikā, assavanatā dhammassa parihāyanti. Bhavissanti dhammassa aññātāro. Ahampi, bhikkhave, yena uruvelā senānigamo tenupasaṅkamissāmi dhammadesanāyā’’ti. Atha kho māro pāpimā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi –

‘‘Baddhosi sabbapāsehi, ye dibbā ye ca mānusā;

Mahābandhanabaddhosi, na me samaṇa mokkhasī’’ti.

‘‘Muttāhaṃ sabbapāsehi, ye dibbā ye ca mānusā;

Mahābandhanamuttomhi, nihato tvamasi antakā’’ti.

Atha kho māro pāpimā…pe… tatthevantaradhāyīti.

6. Sappasuttaṃ

142. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena bhagavā rattandhakāratimisāyaṃ abbhokāse nisinno hoti, devo ca ekamekaṃ phusāyati.

Atha kho māro pāpimā bhagavato bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo mahantaṃ sapparājavaṇṇaṃ abhinimminitvā yena bhagavā tenupasaṅkami. Seyyathāpi nāma mahatī ekarukkhikā nāvā, evamassa kāyo hoti. Seyyathāpi nāma mahantaṃ soṇḍikākiḷañjaṃ, evamassa phaṇo hoti. Seyyathāpi nāma mahatī kosalikā kaṃsapāti, evamassa akkhīni bhavanti. Seyyathāpi nāma deve gaḷagaḷāyante vijjullatā niccharanti, evamassa mukhato jivhā niccharati. Seyyathāpi nāma kammāragaggariyā dhamamānāya saddo hoti, evamassa assāsapassāsānaṃ saddo hoti.

Atha kho bhagavā ‘‘māro ayaṃ pāpimā’’ iti viditvā māraṃ pāpimantaṃ gāthāhi ajjhabhāsi –

‘‘Yo suññagehāni sevati,

Seyyo so muni attasaññato;

Vossajja careyya tattha so,

Patirūpañhi tathāvidhassa taṃ.

‘‘Carakā bahū bheravā bahū,

Atho ḍaṃsasarīsapā [ḍaṃsa siriṃsapā (sī. syā. kaṃ. pī.)] bahū;

Lomampi na tattha iñjaye,

Suññāgāragato mahāmuni.

‘‘Nabhaṃ phaleyya pathavī caleyya,

Sabbepi pāṇā uda santaseyyuṃ;

Sallampi ce urasi pakappayeyyuṃ,

Upadhīsu tāṇaṃ na karonti buddhā’’ti.

Atha kho māro pāpimā ‘‘jānāti maṃ bhagavā, jānāti maṃ sugato’’ti dukkhī dummano tatthevantaradhāyīti.

7. Supatisuttaṃ

143. Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Atha kho bhagavā bahudevarattiṃ abbhokāse caṅkamitvā rattiyā paccūsasamayaṃ pāde pakkhāletvā vihāraṃ pavisitvā dakkhiṇena passena sīhaseyyaṃ kappesi pāde pādaṃ accādhāya sato sampajāno uṭṭhānasaññaṃ manasi karitvā. Atha kho māro pāpimā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi –

‘‘Kiṃ soppasi kiṃ nu soppasi,

Kimidaṃ soppasi dubbhago [dubbhato (syā. kaṃ.), dubbhayo (pī.)] viya;

Suññamagāranti soppasi,

Kimidaṃ soppasi sūriye uggate’’ti.

‘‘Yassa jālinī visattikā,

Taṇhā natthi kuhiñci netave;

Sabbūpadhiparikkhayā buddho,

Soppati kiṃ tavettha mārā’’ti.

Atha kho māro pāpimā…pe… tatthevantaradhāyīti.

8. Nandatisuttaṃ

144. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho māro pāpimā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavato santike imaṃ gāthaṃ abhāsi –

‘‘Nandati puttehi puttimā, gomā gobhi tatheva nandati;

Upadhīhi narassa nandanā, na hi so nandati yo nirūpadhī’’ti.

‘‘Socati puttehi puttimā, gomā gobhi tatheva socati;

Upadhīhi narassa socanā, na hi so socati yo nirūpadhī’’ti.

Atha kho māro pāpimā ‘‘jānāti maṃ bhagavā, jānāti maṃ sugato’’ti dukkhī dummano tatthevantaradhāyīti.

9. Paṭhamaāyusuttaṃ

145. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

‘‘Appamidaṃ, bhikkhave, manussānaṃ āyu. Gamanīyo samparāyo, kattabbaṃ kusalaṃ, caritabbaṃ brahmacariyaṃ. Natthi jātassa amaraṇaṃ. Yo, bhikkhave, ciraṃ jīvati, so vassasataṃ appaṃ vā bhiyyo’’ti.

Atha kho māro pāpimā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi –

‘‘Dīghamāyu manussānaṃ, na naṃ hīḷe suporiso;

Careyya khīramattova, natthi maccussa āgamo’’ti.

‘‘Appamāyu manussānaṃ, hīḷeyya naṃ suporiso;

Careyyādittasīsova, natthi maccussa nāgamo’’ti.

Atha kho māro…pe… tatthevantaradhāyīti.

10. Dutiyaāyusuttaṃ

146. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tatra kho bhagavā…pe… etadavoca –

‘‘Appamidaṃ, bhikkhave, manussānaṃ āyu. Gamanīyo samparāyo, kattabbaṃ kusalaṃ, caritabbaṃ brahmacariyaṃ. Natthi jātassa amaraṇaṃ. Yo, bhikkhave, ciraṃ jīvati, so vassasataṃ appaṃ vā bhiyyo’’ti.

Atha kho māro pāpimā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi –

‘‘Nāccayanti ahorattā, jīvitaṃ nūparujjhati;

Āyu anupariyāyati, maccānaṃ nemīva rathakubbara’’nti.

‘‘Accayanti ahorattā, jīvitaṃ uparujjhati;

Āyu khīyati maccānaṃ, kunnadīnaṃva odaka’’nti.

Atha kho māro pāpimā ‘‘jānāti maṃ bhagavā, jānāti maṃ sugato’’ti dukkhī dummano tatthevantaradhāyīti.

Paṭhamo vaggo.

Tassuddānaṃ –

Tapokammañca nāgo ca, subhaṃ pāsena te duve;

Sappo supati nandanaṃ, āyunā apare duveti.

2. Dutiyavaggo

1. Pāsāṇasuttaṃ

147. Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Tena kho pana samayena bhagavā rattandhakāratimisāyaṃ abbhokāse nisinno hoti, devo ca ekamekaṃ phusāyati. Atha kho māro pāpimā bhagavato bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavato avidūre mahante pāsāṇe padālesi.

Atha kho bhagavā ‘‘māro ayaṃ pāpimā’’ iti viditvā māraṃ pāpimantaṃ gāthāya ajjhabhāsi –

‘‘Sacepi kevalaṃ sabbaṃ, gijjhakūṭaṃ calessasi [gaḷeyyasi (syā. kaṃ.), caleyyāsi (ka.)];

Neva sammāvimuttānaṃ, buddhānaṃ atthi iñjita’’nti.

Atha kho māro pāpimā ‘‘jānāti maṃ bhagavā, jānāti maṃ sugato’’ti dukkhī dummano tatthevantaradhāyīti.

2. Kinnusīhasuttaṃ

148. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhagavā mahatiyā parisāya parivuto dhammaṃ deseti.

Atha kho mārassa pāpimato etadahosi – ‘‘ayaṃ kho samaṇo gotamo mahatiyā parisāya parivuto dhammaṃ deseti. Yaṃnūnāhaṃ yena samaṇo gotamo tenupasaṅkameyyaṃ vicakkhukammāyā’’ti. Atha kho māro pāpimā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi –

‘‘Kinnu sīhova nadasi, parisāyaṃ visārado;

Paṭimallo hi te atthi, vijitāvī nu maññasī’’ti.

‘‘Nadanti ve mahāvīrā, parisāsu visāradā;

Tathāgatā balappattā, tiṇṇā loke visattika’’nti.

Atha kho māro pāpimā ‘‘jānāti maṃ bhagavā, jānāti maṃ sugato’’ti dukkhī dummano tatthevantaradhāyīti.

3. Sakalikasuttaṃ

149. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati maddakucchismiṃ migadāye. Tena kho pana samayena bhagavato pādo sakalikāya khato hoti, bhusā sudaṃ bhagavato vedanā vattanti sārīrikā dukkhā tibbā kharā kaṭukā asātā amanāpā. Tā sudaṃ bhagavā sato sampajāno adhivāseti avihaññamāno. Atha kho bhagavā catugguṇaṃ saṅghāṭiṃ paññapetvā dakkhiṇena passena sīhaseyyaṃ kappesi pāde pādaṃ accādhāya sato sampajāno. Atha kho māro pāpimā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi –

‘‘Mandiyā nu kho sesi udāhu kāveyyamatto,

Atthā nu te sampacurā na santi;

Eko vivitte sayanāsanamhi,

Niddāmukho kimidaṃ soppase vā’’ti.

‘‘Na mandiyā sayāmi nāpi kāveyyamatto,

Atthaṃ sameccāhamapetasoko;

Eko vivitte sayanāsanamhi,

Sayāmahaṃ sabbabhūtānukampī.

‘‘Yesampi sallaṃ urasi paviṭṭhaṃ,

Muhuṃ muhuṃ hadayaṃ vedhamānaṃ;

Tepīdha soppaṃ labhare sasallā,

Tasmā ahaṃ na supe vītasallo.

‘‘Jaggaṃ na saṅke napi bhemi sottuṃ,

Rattindivā nānutapanti māmaṃ;

Hāniṃ na passāmi kuhiñci loke,

Tasmā supe sabbabhūtānukampī’’ti.

Atha kho māro pāpimā ‘‘jānāti maṃ bhagavā, jānāti maṃ sugato’’ti dukkhī dummano tatthevantaradhāyīti.

4. Patirūpasuttaṃ

150. Ekaṃ samayaṃ bhagavā kosalesu viharati ekasālāyaṃ brāhmaṇagāme. Tena kho pana samayena bhagavā mahatiyā gihiparisāya parivuto dhammaṃ deseti.

Atha kho mārassa pāpimato etadahosi – ‘‘ayaṃ kho samaṇo gotamo mahatiyā gihiparisāya parivuto dhammaṃ deseti. Yaṃnūnāhaṃ yena samaṇo gotamo tenupasaṅkameyyaṃ vicakkhukammāyā’’ti. Atha kho māro pāpimā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi –

‘‘Netaṃ tava patirūpaṃ, yadaññamanusāsasi;

Anurodhavirodhesu, mā sajjittho tadācara’’nti.

‘‘Hitānukampī sambuddho, yadaññamanusāsati;

Anurodhavirodhehi, vippamutto tathāgato’’ti.

Atha kho māro pāpimā ‘‘jānāti maṃ bhagavā, jānāti maṃ sugato’’ti dukkhī dummano tatthevantaradhāyīti.

5. Mānasasuttaṃ

151. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho māro pāpimā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi –

‘‘Antalikkhacaro pāso, yvāyaṃ carati mānaso;

Tena taṃ bādhayissāmi, na me samaṇa mokkhasī’’ti.

‘‘Rūpā saddā rasā gandhā, phoṭṭhabbā ca manoramā;

Ettha me vigato chando, nihato tvamasi antakā’’ti.

Atha kho māro pāpimā ‘‘jānāti maṃ bhagavā, jānāti maṃ sugato’’ti dukkhī dummano tatthevantaradhāyīti.

6. Pattasuttaṃ

152. Sāvatthinidānaṃ . Tena kho pana samayena bhagavā pañcannaṃ upādānakkhandhānaṃ upādāya bhikkhūnaṃ dhammiyā kathāya sandasseti samādapeti [samādāpeti (?)] samuttejeti sampahaṃseti. Te ca bhikkhū aṭṭhiṃ katvā [aṭṭhikatvā (sī. syā. kaṃ. pī.)] manasi katvā sabbacetasā [sabbacetaso (sī. syā. kaṃ. pī.), sabbaṃ cetasā (ka.)] samannāharitvā ohitasotā dhammaṃ suṇanti.

Atha kho mārassa pāpimato etadahosi – ‘‘ayaṃ kho samaṇo gotamo pañcannaṃ upādānakkhandhānaṃ upādāya bhikkhūnaṃ dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti. Te ca bhikkhū aṭṭhiṃ katvā manasi katvā sabbacetasā samannāharitvā ohitasotā dhammaṃ suṇanti. Yaṃnūnāhaṃ yena samaṇo gotamo tenupasaṅkameyyaṃ vicakkhukammāyā’’ti.

Tena kho pana samayena sambahulā pattā abbhokāse nikkhittā honti. Atha kho māro pāpimā balībaddavaṇṇaṃ abhinimminitvā yena te pattā tenupasaṅkami. Atha kho aññataro bhikkhu aññataraṃ bhikkhuṃ etadavoca – ‘‘bhikkhu, bhikkhu, eso balībaddo patte bhindeyyā’’ti. Evaṃ vutte bhagavā taṃ bhikkhuṃ etadavoca – ‘‘na so, bhikkhu, balībaddo. Māro eso pāpimā tumhākaṃ vicakkhukammāya āgato’’ti. Atha kho bhagavā ‘‘māro ayaṃ pāpimā’’ iti viditvā māraṃ pāpimantaṃ gāthāya ajjhabhāsi –

‘‘Rūpaṃ vedayitaṃ saññā, viññāṇaṃ yañca saṅkhataṃ;

Nesohamasmi netaṃ me, evaṃ tattha virajjati.

‘‘Evaṃ virattaṃ khemattaṃ, sabbasaṃyojanātigaṃ;

Anvesaṃ sabbaṭṭhānesu, mārasenāpi nājjhagā’’ti.

Atha kho māro pāpimā…pe… tatthevantaradhāyīti.

7. Chaphassāyatanasuttaṃ

153. Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Tena kho pana samayena bhagavā channaṃ phassāyatanānaṃ upādāya bhikkhūnaṃ dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti. Te ca bhikkhū aṭṭhiṃ katvā manasi katvā sabbacetasā samannāharitvā ohitasotā dhammaṃ suṇanti.

Atha kho mārassa pāpimato etadahosi – ‘‘ayaṃ kho samaṇo gotamo channaṃ phassāyatanānaṃ upādāya bhikkhūnaṃ dhammiyā kathāya sandasseti samādapeti samuttejeti sappahaṃseti . Te ca bhikkhū aṭṭhiṃ katvā manasi katvā sabbacetasā samannāharitvā ohitasotā dhammaṃ suṇanti. Yaṃnūnāhaṃ yena samaṇo gotamo tenupasaṅkameyyaṃ vicakkhukammāyā’’ti. Atha kho māro pāpimā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavato avidūre mahantaṃ bhayabheravaṃ saddamakāsi, apissudaṃ pathavī maññe undrīyati [udrīyati (sī. syā. kaṃ. pī) u + dara + ya + ti = udrīyati]. Atha kho aññataro bhikkhu aññataraṃ bhikkhuṃ etadavoca – ‘‘bhikkhu, bhikkhu, esā pathavī maññe undrīyatī’’ti. Evaṃ vutte, bhagavā taṃ bhikkhuṃ etadavoca – ‘‘nesā bhikkhu pathavī undrīyati. Māro eso pāpimā tumhākaṃ vicakkhukammāya āgato’’ti. Atha kho bhagavā ‘‘māro ayaṃ pāpimā’’ iti viditvā māraṃ pāpimantaṃ gāthāya ajjhabhāsi –

‘‘Rūpā saddā rasā gandhā, phassā dhammā ca kevalā;

Etaṃ lokāmisaṃ ghoraṃ, ettha loko vimucchito.

‘‘Etañca samatikkamma, sato buddhassa sāvako;

Māradheyyaṃ atikkamma, ādiccova virocatī’’ti.

Atha kho māro pāpimā…pe… tatthevantaradhāyīti.

8. Piṇḍasuttaṃ

154. Ekaṃ samayaṃ bhagavā magadhesu viharati pañcasālāyaṃ brāhmaṇagāme. Tena kho pana samayena pañcasālāyaṃ brāhmaṇagāme kumārikānaṃ pāhunakāni bhavanti. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya pañcasālaṃ brāhmaṇagāmaṃ piṇḍāya pāvisi. Tena kho pana samayena pañcasāleyyakā brāhmaṇagahapatikā mārena pāpimatā anvāviṭṭhā bhavanti – mā samaṇo gotamo piṇḍamalatthāti.

Atha kho bhagavā yathādhotena pattena pañcasālaṃ brāhmaṇagāmaṃ piṇḍāya pāvisi tathādhotena [yathādhotena (?)] pattena paṭikkami. Atha kho māro pāpimā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ etadavoca – ‘‘api tvaṃ, samaṇa, piṇḍamalatthā’’ti? ‘‘Tathā nu tvaṃ, pāpima, akāsi yathāhaṃ piṇḍaṃ na labheyya’’nti. ‘‘Tena hi, bhante, bhagavā dutiyampi pañcasālaṃ brāhmaṇagāmaṃ piṇḍāya pavisatu. Tathāhaṃ karissāmi yathā bhagavā piṇḍaṃ lacchatī’’ti.

‘‘Apuññaṃ pasavi māro, āsajja naṃ tathāgataṃ;

Kiṃ nu maññasi pāpima, na me pāpaṃ vipaccati.

‘‘Susukhaṃ vata jīvāma, yesaṃ no natthi kiñcanaṃ;

Pītibhakkhā bhavissāma, devā ābhassarā yathā’’ti.

Atha kho māro pāpimā ‘‘jānāti maṃ bhagavā, jānāti maṃ sugato’’ti dukkhī dummano tatthevantaradhāyīti.

9. Kassakasuttaṃ

155. Sāvatthinidānaṃ. Tena kho pana samayena bhagavā bhikkhūnaṃ nibbānapaṭisaṃyuttāya dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti . Te ca bhikkhū aṭṭhiṃ katvā manasi katvā sabbacetasā samannāharitvā ohitasotā dhammaṃ suṇanti.

Atha kho mārassa pāpimato etadahosi – ‘‘ayaṃ kho samaṇo gotamo bhikkhūnaṃ nibbānapaṭisaṃyuttāya dhammiyā kathāya…pe… yaṃnūnāhaṃ yena samaṇo gotamo tenupasaṅkameyyaṃ vicakkhukammāyā’’ti. Atha kho māro pāpimā kassakavaṇṇaṃ abhinimminitvā mahantaṃ naṅgalaṃ khandhe karitvā dīghapācanayaṭṭhiṃ gahetvā haṭahaṭakeso sāṇasāṭinivattho kaddamamakkhitehi pādehi yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ etadavoca – ‘‘api, samaṇa, balībadde addasā’’ti? ‘‘Kiṃ pana, pāpima, te balībaddehī’’ti? ‘‘Mameva, samaṇa, cakkhu, mama rūpā, mama cakkhusamphassaviññāṇāyatanaṃ. Kuhiṃ me, samaṇa, gantvā mokkhasi? Mameva, samaṇa, sotaṃ, mama saddā…pe… mameva, samaṇa, ghānaṃ, mama gandhā; mameva, samaṇa, jivhā, mama rasā; mameva, samaṇa, kāyo, mama phoṭṭhabbā; mameva, samaṇa, mano, mama dhammā, mama manosamphassaviññāṇāyatanaṃ. Kuhiṃ me, samaṇa, gantvā mokkhasī’’ti?

‘‘Taveva , pāpima, cakkhu, tava rūpā, tava cakkhusamphassaviññāṇāyatanaṃ. Yattha ca kho, pāpima, natthi cakkhu, natthi rūpā, natthi cakkhusamphassaviññāṇāyatanaṃ, agati tava tattha, pāpima. Taveva, pāpima , sotaṃ, tava saddā, tava sotasamphassaviññāṇāyatanaṃ. Yattha ca kho, pāpima, natthi sotaṃ, natthi saddā, natthi sotasamphassaviññāṇāyatanaṃ, agati tava tattha, pāpima. Taveva , pāpima, ghānaṃ, tava gandhā, tava ghānasamphassaviññāṇāyatanaṃ. Yattha ca kho, pāpima, natthi ghānaṃ, natthi gandhā, natthi ghānasamphassaviññāṇāyatanaṃ, agati tava tattha, pāpima. Taveva, pāpima, jivhā, tava rasā, tava jivhāsamphassaviññāṇāyatanaṃ…pe… taveva, pāpima, kāyo, tava phoṭṭhabbā, tava kāyasamphassaviññāṇāyatanaṃ…pe… taveva, pāpima, mano, tava dhammā, tava manosamphassaviññāṇāyatanaṃ. Yattha ca kho, pāpima, natthi mano, natthi dhammā, natthi manosamphassaviññāṇāyatanaṃ, agati tava tattha, pāpimā’’ti.

‘‘Yaṃ vadanti mama yidanti, ye vadanti mamanti ca;

Ettha ce te mano atthi, na me samaṇa mokkhasī’’ti.

‘‘Yaṃ vadanti na taṃ mayhaṃ, ye vadanti na te ahaṃ;

Evaṃ pāpima jānāhi, na me maggampi dakkhasī’’ti.

Atha kho māro pāpimā…pe… tatthevantaradhāyīti.

10. Rajjasuttaṃ

156. Ekaṃ samayaṃ bhagavā kosalesu viharati himavantapadese [himavantapasse (sī.)] araññakuṭikāyaṃ. Atha kho bhagavato rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – ‘‘sakkā nu kho rajjaṃ kāretuṃ ahanaṃ aghātayaṃ ajinaṃ ajāpayaṃ asocaṃ asocāpayaṃ dhammenā’’ti?

Atha kho māro pāpimā bhagavato cetasā cetoparivitakkamaññāya yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ etadavoca – ‘‘kāretu, bhante, bhagavā rajjaṃ, kāretu, sugato, rajjaṃ ahanaṃ aghātayaṃ ajinaṃ ajāpayaṃ asocaṃ asocāpayaṃ dhammenā’’ti. ‘‘Kiṃ pana me tvaṃ, pāpima, passasi yaṃ maṃ tvaṃ evaṃ vadesi – ‘kāretu, bhante, bhagavā rajjaṃ, kāretu sugato , rajjaṃ ahanaṃ aghātayaṃ ajinaṃ ajāpayaṃ asocaṃ asocāpayaṃ dhammenā’’’ti? ‘‘Bhagavatā kho, bhante, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. Ākaṅkhamāno ca, bhante, bhagavā himavantaṃ pabbatarājaṃ suvaṇṇaṃ tveva adhimucceyya suvaṇṇañca panassā’’ti [suvaṇṇapabbatassāti (sī. syā. kaṃ.), suvaṇṇañca pabbatassāti (pī.)].

‘‘Pabbatassa suvaṇṇassa, jātarūpassa kevalo;

Dvittāva nālamekassa, iti vidvā samañcare.

‘‘Yo dukkhamaddakkhi yatonidānaṃ,

Kāmesu so jantu kathaṃ nameyya;

Upadhiṃ viditvā saṅgoti loke,

Tasseva jantu vinayāya sikkhe’’ti.

Atha kho māro pāpimā ‘‘jānāti maṃ bhagavā, jānāti maṃ sugato’’ti dukkhī dummano tatthevantaradhāyīti.

Dutiyo vaggo.

Tassuddānaṃ –

Pāsāṇo sīho sakalikaṃ [sakkhalikaṃ (ka.)], patirūpañca mānasaṃ;

Pattaṃ āyatanaṃ piṇḍaṃ, kassakaṃ rajjena te dasāti.

3. Tatiyavaggo

1. Sambahulasuttaṃ

157. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sakkesu viharati silāvatiyaṃ. Tena kho pana samayena sambahulā bhikkhū bhagavato avidūre appamattā ātāpino pahitattā viharanti. Atha kho māro pāpimā brāhmaṇavaṇṇaṃ abhinimminitvā mahantena jaṭaṇḍuvena ajinakkhipanivattho jiṇṇo gopānasivaṅko ghurughurupassāsī udumbaradaṇḍaṃ gahetvā yena te bhikkhū tenupasaṅkami; upasaṅkamitvā te bhikkhū etadavoca – ‘‘daharā bhavanto pabbajitā susū kāḷakesā bhadrena yobbanena samannāgatā paṭhamena vayasā anikkīḷitāvino kāmesu. Bhuñjantu bhavanto mānusake kāme. Mā sandiṭṭhikaṃ hitvā kālikaṃ anudhāvitthā’’ti. ‘‘Na kho mayaṃ, brāhmaṇa, sandiṭṭhikaṃ hitvā kālikaṃ anudhāvāma. Kālikañca kho mayaṃ, brāhmaṇa, hitvā sandiṭṭhikaṃ anudhāvāma. Kālikā hi, brāhmaṇa, kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo. Sandiṭṭhiko ayaṃ dhammo akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhī’’ti. Evaṃ vutte, māro pāpimā sīsaṃ okampetvā jivhaṃ nillāletvā tivisākhaṃ nalāṭe nalāṭikaṃ vuṭṭhāpetvā daṇḍamolubbha pakkāmi.

Atha kho te bhikkhū yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – ‘‘idha mayaṃ, bhante, bhagavato avidūre appamattā ātāpino pahitattā viharāma. Atha kho, bhante, aññataro brāhmaṇo mahantena jaṭaṇḍuvena ajinakkhipanivattho jiṇṇo gopānasivaṅko ghurughurupassāsī udumbaradaṇḍaṃ gahetvā yena mayaṃ tenupasaṅkami; upasaṅkamitvā amhe etadavoca – ‘daharā bhavanto pabbajitā susū kāḷakesā bhadrena yobbanena samannāgatā paṭhamena vayasā anikkīḷitāvino kāmesu. Bhuñjantu bhavanto mānusake kāme. Mā sandiṭṭhikaṃ hitvā kālikaṃ anudhāvitthā’ti. Evaṃ vutte, mayaṃ, bhante, taṃ brāhmaṇaṃ etadavocumha – ‘na kho mayaṃ, brāhmaṇa, sandiṭṭhikaṃ hitvā kālikaṃ anudhāvāma. Kālikañca kho mayaṃ, brāhmaṇa, hitvā sandiṭṭhikaṃ anudhāvāma. Kālikā hi, brāhmaṇa, kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo. Sandiṭṭhiko ayaṃ dhammo akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhī’ti. Evaṃ vutte, bhante, so brāhmaṇo sīsaṃ okampetvā jivhaṃ nillāletvā tivisākhaṃ nalāṭe nalāṭikaṃ vuṭṭhāpetvā daṇḍamolubbha pakkanto’’ti.

‘‘Neso, bhikkhave, brāhmaṇo. Māro eso pāpimā tumhākaṃ vicakkhukammāya āgato’’ti. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi –

‘‘Yo dukkhamaddakkhi yatonidānaṃ,

Kāmesu so jantu kathaṃ nameyya;

Upadhiṃ viditvā saṅgoti loke,

Tasseva jantu vinayāya sikkhe’’ti.

2. Samiddhisuttaṃ

158. Ekaṃ samayaṃ bhagavā sakkesu viharati silāvatiyaṃ. Tena kho pana samayena āyasmā samiddhi bhagavato avidūre appamatto ātāpī pahitatto viharati. Atha kho āyasmato samiddhissa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – ‘‘lābhā vata me, suladdhaṃ vata me, yassa me satthā arahaṃ sammāsambuddho. Lābhā vata me, suladdhaṃ vata me, yvāhaṃ evaṃ svākkhāte dhammavinaye pabbajito. Lābhā vata me, suladdhaṃ vata me, yassa me sabrahmacārino sīlavanto kalyāṇadhammā’’ti. Atha kho māro pāpimā āyasmato samiddhissa cetasā cetoparivitakkamaññāya yenāyasmā samiddhi tenupasaṅkami; upasaṅkamitvā āyasmato samiddhissa avidūre mahantaṃ bhayabheravaṃ saddamakāsi, apissudaṃ pathavī maññe undrīyati.

Atha kho āyasmā samiddhi yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno āyasmā samiddhi bhagavantaṃ etadavoca – ‘‘idhāhaṃ, bhante, bhagavato avidūre appamatto ātāpī pahitatto viharāmi. Tassa mayhaṃ, bhante, rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – ‘lābhā vata me, suladdhaṃ vata me, yassa me satthā arahaṃ sammāsambuddho. Lābhā vata me, suladdhaṃ vata me, yvāhaṃ evaṃ svākkhāte dhammavinaye pabbajito. Lābhā vata me, suladdhaṃ vata me, yassa me sabrahmacārino sīlavanto kalyāṇadhammā’ti. Tassa mayhaṃ, bhante, avidūre mahābhayabheravasaddo ahosi, apissudaṃ pathavī maññe undrīyatī’’ti.

‘‘Nesā, samiddhi, pathavī undrīyati. Māro eso pāpimā tuyhaṃ vicakkhukammāya āgato. Gaccha tvaṃ, samiddhi, tattheva appamatto ātāpī pahitatto viharāhī’’ti. ‘‘Evaṃ, bhante’’ti kho āyasmā samiddhi bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Dutiyampi kho āyasmā samiddhi tattheva appamatto ātāpī pahitatto vihāsi. Dutiyampi kho āyasmato samiddhissa rahogatassa paṭisallīnassa…pe… dutiyampi kho māro pāpimā āyasmato samiddhissa cetasā cetoparivitakkamaññāya…pe… apissudaṃ pathavī maññe undrīyati. Atha kho āyasmā samiddhi māraṃ pāpimantaṃ gāthāya ajjhabhāsi –

‘‘Saddhāyāhaṃ pabbajito, agārasmā anagāriyaṃ;

Sati paññā ca me buddhā, cittañca susamāhitaṃ;

Kāmaṃ karassu rūpāni, neva maṃ byādhayissasī’’ti.

Atha kho māro pāpimā ‘‘jānāti maṃ samiddhi bhikkhū’’ti dukkhī dummano tatthevantaradhāyīti.

3. Godhikasuttaṃ

159. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena āyasmā godhiko isigilipasse viharati kāḷasilāyaṃ. Atha kho āyasmā godhiko appamatto ātāpī pahitatto viharanto sāmayikaṃ cetovimuttiṃ phusi. Atha kho āyasmā godhiko tamhā sāmayikāya cetovimuttiyā parihāyi . Dutiyampi kho āyasmā godhiko appamatto ātāpī pahitatto viharanto sāmayikaṃ cetovimuttiṃ phusi. Dutiyampi kho āyasmā godhiko tamhā sāmayikāya cetovimuttiyā parihāyi. Tatiyampi kho āyasmā godhiko appamatto ātāpī pahitatto viharanto sāmayikaṃ cetovimuttiṃ phusi. Tatiyampi kho āyasmā godhiko tamhā…pe… parihāyi. Catutthampi kho āyasmā godhiko appamatto…pe… vimuttiṃ phusi . Catutthampi kho āyasmā godhiko tamhā…pe… parihāyi. Pañcamampi kho āyasmā godhiko…pe… cetovimuttiṃ phusi. Pañcamampi kho āyasmā…pe… vimuttiyā parihāyi. Chaṭṭhampi kho āyasmā godhiko appamatto ātāpī pahitatto viharanto sāmayikaṃ cetovimuttiṃ phusi. Chaṭṭhampi kho āyasmā godhiko tamhā sāmayikāya cetovimuttiyā parihāyi. Sattamampi kho āyasmā godhiko appamatto ātāpī pahitatto viharanto sāmayikaṃ cetovimuttiṃ phusi.

Atha kho āyasmato godhikassa etadahosi – ‘‘yāva chaṭṭhaṃ khvāhaṃ sāmayikāya cetovimuttiyā parihīno. Yaṃnūnāhaṃ satthaṃ āhareyya’’nti. Atha kho māro pāpimā āyasmato godhikassa cetasā cetoparivitakkamaññāya yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ gāthāhi ajjhabhāsi –

‘‘Mahāvīra mahāpañña, iddhiyā yasasā jala;

Sabbaverabhayātīta, pāde vandāmi cakkhuma.

‘‘Sāvako te mahāvīra, maraṇaṃ maraṇābhibhū;

Ākaṅkhati cetayati, taṃ nisedha jutindhara.

‘‘Kathañhi bhagavā tuyhaṃ, sāvako sāsane rato;

Appattamānaso sekkho, kālaṃ kayirā janesutā’’ti.

Tena kho pana samayena āyasmato godhikena satthaṃ āharitaṃ hoti. Atha kho bhagavā ‘‘māro ayaṃ pāpimā’’ iti viditvā māraṃ pāpimantaṃ gāthāya ajjhabhāsi –

‘‘Evañhi dhīrā kubbanti, nāvakaṅkhanti jīvitaṃ;

Samūlaṃ taṇhamabbuyha, godhiko parinibbuto’’ti.

Atha kho bhagavā bhikkhū āmantesi – ‘‘āyāma, bhikkhave, yena isigilipassaṃ kāḷasilā tenupasaṅkamissāma yattha godhikena kulaputtena satthaṃ āharita’’nti. ‘‘Evaṃ, bhante’’ti kho te bhikkhū bhagavato paccassosuṃ.

Atha kho bhagavā sambahulehi bhikkhūhi saddhiṃ yena isigilipassaṃ kāḷasilā tenupasaṅkami. Addasā kho bhagavā āyasmantaṃ godhikaṃ dūratova mañcake vivattakkhandhaṃ semānaṃ [seyyamānaṃ (syā. kaṃ.), soppamānaṃ (ka.)]. Tena kho pana samayena dhūmāyitattaṃ timirāyitattaṃ gacchateva purimaṃ disaṃ, gacchati pacchimaṃ disaṃ, gacchati uttaraṃ disaṃ, gacchati dakkhiṇaṃ disaṃ, gacchati uddhaṃ, gacchati adho, gacchati anudisaṃ.

Atha kho bhagavā bhikkhū āmantesi – ‘‘passatha no tumhe, bhikkhave, etaṃ dhūmāyitattaṃ timirāyitattaṃ gacchateva purimaṃ disaṃ, gacchati pacchimaṃ disaṃ, gacchati uttaraṃ disaṃ, gacchati dakkhiṇaṃ disaṃ, gacchati uddhaṃ, gacchati adho, gacchati anudisa’’nti? ‘‘Evaṃ, bhante’’. ‘‘Eso kho, bhikkhave, māro pāpimā godhikassa kulaputtassa viññāṇaṃ samanvesati – ‘kattha godhikassa kulaputtassa viññāṇaṃ patiṭṭhita’nti? Appatiṭṭhitena ca, bhikkhave, viññāṇena godhiko kulaputto parinibbuto’’ti. Atha kho māro pāpimā beluvapaṇḍuvīṇaṃ ādāya yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi –

‘‘Uddhaṃ adho ca tiriyaṃ, disā anudisā svahaṃ;

Anvesaṃ nādhigacchāmi, godhiko so kuhiṃ gato’’ti.

‘‘Yo [so (sī. pī.)] dhīro dhitisampanno, jhāyī jhānarato sadā;

Ahorattaṃ anuyuñjaṃ, jīvitaṃ anikāmayaṃ.

‘‘Jetvāna maccuno [bhetvā namucino (sī.)] senaṃ, anāgantvā punabbhavaṃ;

Samūlaṃ taṇhamabbuyha, godhiko parinibbuto’’ti.

‘‘Tassa sokaparetassa, vīṇā kacchā abhassatha;

Tato so dummano yakkho, tatthevantaradhāyathā’’ti [tatthevantaradhāyithāti (syā. kaṃ.), tattheva antaradhāyīti (ka.)].

4. Sattavassānubandhasuttaṃ

160. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre ajapālanigrodhe. Tena kho pana samayena māro pāpimā sattavassāni bhagavantaṃ anubandho hoti otārāpekkho otāraṃ alabhamāno. Atha kho māro pāpimā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi –

‘‘Sokāvatiṇṇo nu vanamhi jhāyasi,

Vittaṃ nu jīno uda patthayāno;

Āguṃ nu gāmasmimakāsi kiñci,

Kasmā janena na karosi sakkhiṃ;

Sakkhī na sampajjati kenaci te’’ti.

‘‘Sokassa mūlaṃ palikhāya sabbaṃ,

Anāgu jhāyāmi asocamāno;

Chetvāna sabbaṃ bhavalobhajappaṃ,

Anāsavo jhāyāmi pamattabandhū’’ti.

‘‘Yaṃ vadanti mama yidanti, ye vadanti mamanti ca;

Ettha ce te mano atthi, na me samaṇa mokkhasī’’ti.

‘‘Yaṃ vadanti na taṃ mayhaṃ, ye vadanti na te ahaṃ;

Evaṃ pāpima jānāhi, na me maggampi dakkhasī’’ti.

‘‘Sace maggaṃ anubuddhaṃ, khemaṃ amatagāminaṃ;

Apehi gaccha tvameveko, kimaññamanusāsasī’’ti.

‘‘Amaccudheyyaṃ pucchanti, ye janā pāragāmino;

Tesāhaṃ puṭṭho akkhāmi, yaṃ saccaṃ taṃ nirūpadhi’’nti.

‘‘Seyyathāpi, bhante, gāmassa vā nigamassa vā avidūre pokkharaṇī. Tatrassa kakkaṭako. Atha kho, bhante, sambahulā kumārakā vā kumārikāyo vā tamhā gāmā vā nigamā vā nikkhamitvā yena sā pokkharaṇī tenupasaṅkameyyuṃ; upasaṅkamitvā taṃ kakkaṭakaṃ udakā uddharitvā thale patiṭṭhapeyyuṃ. Yaṃ yadeva hi so, bhante, kakkaṭako aḷaṃ abhininnāmeyya taṃ tadeva te kumārakā vā kumārikāyo vā kaṭṭhena vā kathalāya vā sañchindeyyuṃ sambhañjeyyuṃ sampalibhañjeyyuṃ. Evañhi so, bhante, kakkaṭako sabbehi aḷehi sañchinnehi sambhaggehi sampalibhaggehi abhabbo taṃ pokkharaṇiṃ otarituṃ. Evameva kho, bhante, yāni kānici visūkāyikāni [yāni visukāyikāni (sī. pī. ka.)] visevitāni vipphanditāni, sabbāni tāni [kānici kānici sabbāni (sī. pī. ka.)] bhagavatā sañchinnāni sambhaggāni sampalibhaggāni. Abhabbo dānāhaṃ, bhante, puna bhagavantaṃ upasaṅkamituṃ yadidaṃ otārāpekkho’’ti. Atha kho māro pāpimā bhagavato santike imā nibbejanīyā gāthāyo abhāsi –

‘‘Medavaṇṇañca pāsāṇaṃ, vāyaso anupariyagā;

Apettha muduṃ vindema, api assādanā siyā.

‘‘Aladdhā tattha assādaṃ, vāyasetto apakkame;

Kākova selamāsajja, nibbijjāpema gotamā’’ti.

5. Māradhītusuttaṃ

161. Atha kho māro pāpimā bhagavato santike imā nibbejanīyā gāthāyo abhāsitvā tamhā ṭhānā apakkamma bhagavato avidūre pathaviyaṃ pallaṅkena nisīdi tuṇhībhūto maṅkubhūto pattakkhandho adhomukho pajjhāyanto appaṭibhāno kaṭṭhena bhūmiṃ vilikhanto. Atha kho taṇhā ca arati ca ragā ca māradhītaro yena māro pāpimā tenupasaṅkamiṃsu; upasaṅkamitvā māraṃ pāpimantaṃ gāthāya ajjhabhāsiṃsu –

‘‘Kenāsi dummano tāta, purisaṃ kaṃ nu socasi;

Mayaṃ taṃ rāgapāsena, āraññamiva kuñjaraṃ;

Bandhitvā ānayissāma, vasago te bhavissatī’’ti.

‘‘Arahaṃ sugato loke, na rāgena suvānayo;

Māradheyyaṃ atikkanto, tasmā socāmahaṃ bhusa’’nti.

Atha kho taṇhā ca arati ca ragā ca māradhītaro yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ etadavocuṃ – ‘‘pāde te, samaṇa, paricāremā’’ti. Atha kho bhagavā na manasākāsi, yathā taṃ anuttare upadhisaṅkhaye vimutto.

Atha kho taṇhā ca arati ca ragā ca māradhītaro ekamantaṃ apakkamma evaṃ samacintesuṃ – ‘‘uccāvacā kho purisānaṃ adhippāyā. Yaṃnūna mayaṃ ekasataṃ ekasataṃ kumārivaṇṇasataṃ abhinimmineyyāmā’’ti. Atha kho taṇhā ca arati ca ragā ca māradhītaro ekasataṃ ekasataṃ kumārivaṇṇasataṃ abhinimminitvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ etadavocuṃ – ‘‘pāde te, samaṇa, paricāremā’’ti. Tampi bhagavā na manasākāsi, yathā taṃ anuttare upadhisaṅkhaye vimutto.

Atha kho taṇhā ca arati ca ragā ca māradhītaro ekamantaṃ apakkamma evaṃ samacintesuṃ – ‘‘uccāvacā kho purisānaṃ adhippāyā . Yaṃnūna mayaṃ ekasataṃ ekasataṃ avijātavaṇṇasataṃ abhinimmineyyāmā’’ti. Atha kho taṇhā ca arati ca ragā ca māradhītaro ekasataṃ ekasataṃ avijātavaṇṇasataṃ abhinimminitvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ etadavocuṃ – ‘‘pāde te, samaṇa, paricāremā’’ti. Tampi bhagavā na manasākāsi, yathā taṃ anuttare upadhisaṅkhaye vimutto.

Atha kho taṇhā ca…pe… yaṃnūna mayaṃ ekasataṃ ekasataṃ sakiṃ vijātavaṇṇasataṃ abhinimmineyyāmāti. Atha kho taṇhā ca…pe… sakiṃ vijātavaṇṇasataṃ abhinimminitvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ etadavocuṃ – ‘‘pāde te, samaṇa, paricāremā’’ti. Tampi bhagavā na manasākāsi, yathā taṃ anuttare upadhisaṅkhaye vimutto.

Atha kho taṇhā ca…pe… yaṃnūna mayaṃ ekasataṃ ekasataṃ duvijātavaṇṇasataṃ abhinimmineyyāmāti. Atha kho taṇhā ca…pe… duvijātavaṇṇasataṃ abhinimminitvā yena bhagavā…pe… yathā taṃ anuttare upadhisaṅkhaye vimutto. Atha kho taṇhā ca…pe… majjhimitthivaṇṇasataṃ abhinimmineyyāmāti. Atha kho taṇhā ca…pe… majjhimitthivaṇṇasataṃ abhinimminitvā…pe… anuttare upadhisaṅkhaye vimutto.

Atha kho taṇhā ca…pe… mahitthivaṇṇasataṃ abhinimmineyyāmāti . Atha kho taṇhā ca…pe… mahitthivaṇṇasataṃ abhinimminitvā yena bhagavā…pe… anuttare upadhisaṅkhaye vimutto. Atha kho taṇhā ca arati ca ragā ca māradhītaro ekamantaṃ apakkamma etadavocuṃ – saccaṃ kira no pitā avoca –

‘‘Arahaṃ sugato loke, na rāgena suvānayo;

Māradheyyaṃ atikkanto, tasmā socāmahaṃ bhusa’’nti.

‘‘Yañhi mayaṃ samaṇaṃ vā brāhmaṇaṃ vā avītarāgaṃ iminā upakkamena upakkameyyāma hadayaṃ vāssa phaleyya, uṇhaṃ lohitaṃ vā mukhato uggaccheyya, ummādaṃ vā pāpuṇeyya cittakkhepaṃ vā. Seyyathā vā pana naḷo harito luto ussussati visussati milāyati; evameva ussusseyya visusseyya milāyeyyā’’ti.

Atha kho taṇhā ca arati ca ragā ca māradhītaro yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho taṇhā māradhītā bhagavantaṃ gāthāya ajjhabhāsi –

‘‘Sokāvatiṇṇo nu vanamhi jhāyasi,

Vittaṃ nu jīno uda patthayāno;

Āguṃ nu gāmasmimakāsi kiñci,

Kasmā janena na karosi sakkhiṃ;

Sakkhī na sampajjati kenaci te’’ti.

‘‘Atthassa pattiṃ hadayassa santiṃ,

Jetvāna senaṃ piyasātarūpaṃ;

Ekohaṃ [ekāhaṃ (syā. kaṃ. pī. ka.)] jhāyaṃ sukhamanubodhiṃ,

Tasmā janena na karomi sakkhiṃ;

Sakkhī na sampajjati kenaci me’’ti.

Atha kho arati [arati ca (ka.)] māradhītā bhagavantaṃ gāthāya ajjhabhāsi –

‘‘Kathaṃ vihārībahulodha bhikkhu,

Pañcoghatiṇṇo atarīdha chaṭṭhaṃ;

Kathaṃ jhāyiṃ [kathaṃ jhāyaṃ (syā. kaṃ. pī.), kathajjhāyaṃ (ka.)] bahulaṃ kāmasaññā,

Paribāhirā honti aladdha yo ta’’nti.

‘‘Passaddhakāyo suvimuttacitto,

Asaṅkharāno satimā anoko;

Aññāya dhammaṃ avitakkajhāyī,

Na kuppati na sarati na thino [na kuppatī nassaratī na thīno (sī.)].

‘‘Evaṃvihārībahulodha bhikkhu,

Pañcoghatiṇṇo atarīdha chaṭṭhaṃ;

Evaṃ jhāyiṃ bahulaṃ kāmasaññā,

Paribāhirā honti aladdha yo ta’’nti.

Atha kho ragā [ragāca (ka.)] māradhītā bhagavato santike gāthāya ajjhabhāsi –

‘‘Acchejja taṇhaṃ gaṇasaṅghacārī,

Addhā carissanti [tarissanti (sī.)] bahū ca saddhā;

Bahuṃ vatāyaṃ janataṃ anoko,

Acchejja nessati maccurājassa pāra’’nti.

‘‘Nayanti ve mahāvīrā, saddhammena tathāgatā;

Dhammena nayamānānaṃ, kā usūyā vijānata’’nti.

Atha kho taṇhā ca arati ca ragā ca māradhītaro yena māro pāpimā tenupasaṅkamiṃsu. Addasā kho māro pāpimā taṇhañca aratiñca ragañca māradhītaro dūratova āgacchantiyo. Disvāna gāthāhi ajjhabhāsi –

‘‘Bālā kumudanāḷehi, pabbataṃ abhimatthatha [abhimanthatha (sī.)];

Giriṃ nakhena khanatha, ayo dantehi khādatha.

‘‘Selaṃva sirasūhacca [sirasi ūhacca (sī.), sirasi ohacca (syā. kaṃ.)], pātāle gādhamesatha;

Khāṇuṃva urasāsajja, nibbijjāpetha gotamā’’ti.

‘‘Daddallamānā āgañchuṃ, taṇhā ca aratī ragā;

Tā tattha panudī satthā, tūlaṃ bhaṭṭhaṃva māluto’’ti.

Tatiyo vaggo.

Tassuddānaṃ –

Sambahulā samiddhi ca, godhikaṃ sattavassāni;

Dhītaraṃ desitaṃ buddha, seṭṭhena imaṃ mārapañcakanti.

Mārasaṃyuttaṃ samattaṃ.

 

* Bài viết trích trong Saṃyuttanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app