4. Rājavaggo

open all | close all

1. Ghaṭikārasuttaṃ

282. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā kosalesu cārikaṃ carati mahatā bhikkhusaṅghena saddhiṃ. Atha kho bhagavā maggā okkamma aññatarasmiṃ padese sitaṃ pātvākāsi. Atha kho āyasmato ānandassa etadahosi – ‘‘ko nu kho hetu, ko paccayo bhagavato sitassa pātukammāya? Na akāraṇena [na akāraṇe (sī.)] tathāgatā sitaṃ pātukarontī’’ti. Atha kho āyasmā ānando ekaṃsaṃ cīvaraṃ [uttarāsaṅga (syā. kaṃ.)] katvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca – ‘‘ko nu kho, bhante, hetu, ko paccayo bhagavato sitassa pātukammāya? Na akāraṇena tathāgatā sitaṃ pātukarontī’’ti. ‘‘Bhūtapubbaṃ, ānanda, imasmiṃ padese vegaḷiṅgaṃ [vehaliṅgaṃ (sī.), vebhaligaṃ (syā. kaṃ.), vebhaliṅgaṃ (pī.)] nāma gāmanigamo ahosi iddho ceva phīto ca bahujano ākiṇṇamanusso. Vegaḷiṅgaṃ kho, ānanda, gāmanigamaṃ kassapo bhagavā arahaṃ sammāsambuddho upanissāya vihāsi. Idha sudaṃ, ānanda, kassapassa bhagavato arahato sammāsambuddhassa ārāmo ahosi. Idha sudaṃ, ānanda, kassapo bhagavā arahaṃ sammāsambuddho nisinnako bhikkhusaṅghaṃ ovadatī’’ti. Atha kho āyasmā ānando catugguṇaṃ saṅghāṭiṃ paññapetvā bhagavantaṃ etadavoca – ‘‘tena hi, bhante, bhagavā nisīdatu ettha. Ayaṃ bhūmipadeso dvīhi arahantehi sammāsambuddhehi paribhutto bhavissatī’’ti. Nisīdi bhagavā paññatte āsane. Nisajja kho bhagavā āyasmantaṃ ānandaṃ āmantesi –

‘‘Bhūtapubbaṃ, ānanda, imasmiṃ padese vegaḷiṅgaṃ nāma gāmanigamo ahosi iddho ceva phīto ca bahujano ākiṇṇamanusso. Vegaḷiṅgaṃ kho, ānanda, gāmanigamaṃ kassapo bhagavā arahaṃ sammāsambuddho upanissāya vihāsi. Idha sudaṃ, ānanda, kassapassa bhagavato arahato sammāsambuddhassa ārāmo ahosi. Idha sudaṃ, ānanda, kassapo bhagavā arahaṃ sammāsambuddho nisinnako bhikkhusaṅghaṃ ovadati.

283. ‘‘Vegaḷiṅge kho, ānanda, gāmanigame ghaṭikāro [ghaṭīkāro (sī. pī.)] nāma kumbhakāro kassapassa bhagavato arahato sammāsambuddhassa upaṭṭhāko ahosi aggupaṭṭhāko. Ghaṭikārassa kho, ānanda, kumbhakārassa jotipālo nāma māṇavo sahāyo ahosi piyasahāyo. Atha kho, ānanda, ghaṭikāro kumbhakāro jotipālaṃ māṇavaṃ āmantesi – ‘āyāma, samma jotipāla, kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ dassanāya upasaṅkamissāma. Sādhusammatañhi me tassa bhagavato dassanaṃ arahato sammāsambuddhassā’ti. Evaṃ vutte, ānanda, jotipālo māṇavo ghaṭikāraṃ kumbhakāraṃ etadavoca – ‘alaṃ, samma ghaṭikāra. Kiṃ pana tena muṇḍakena samaṇakena diṭṭhenā’ti? Dutiyampi kho, ānanda…pe… tatiyampi kho, ānanda, ghaṭikāro kumbhakāro jotipālaṃ māṇavaṃ etadavoca – ‘āyāma, samma jotipāla, kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ dassanāya upasaṅkamissāma. Sādhusammatañhi me tassa bhagavato dassanaṃ arahato sammāsambuddhassā’ti. Tatiyampi kho, ānanda, jotipālo māṇavo ghaṭikāraṃ kumbhakāraṃ etadavoca – ‘alaṃ, samma ghaṭikāra. Kiṃ pana tena muṇḍakena samaṇakena diṭṭhenā’ti? ‘Tena hi, samma jotipāla, sottisināniṃ [sottiṃ sināniṃ (sī. pī.), sottisinānaṃ (syā. kaṃ. ka.)] ādāya [āhara (ka.)] nadiṃ gamissāma sināyitu’nti. ‘Evaṃ sammā’ti kho, ānanda, jotipālo māṇavo ghaṭikārassa kumbhakārassa paccassosi. Atha kho, ānanda, ghaṭikāro ca kumbhakāro jotipālo ca māṇavo sottisināniṃ ādāya nadiṃ agamaṃsu sināyituṃ’.

284. ‘‘Atha kho, ānanda, ghaṭikāro kumbhakāro jotipālaṃ māṇavaṃ āmantesi – ‘ayaṃ, samma jotipāla, kassapassa bhagavato arahato sammāsambuddhassa avidūre ārāmo. Āyāma, samma jotipāla, kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ dassanāya upasaṅkamissāma. Sādhusammatañhi me tassa bhagavato dassanaṃ arahato sammāsambuddhassā’ti. Evaṃ vutte, ānanda, jotipālo māṇavo ghaṭikāraṃ kumbhakāraṃ etadavoca – ‘alaṃ, samma ghaṭikāra. Kiṃ pana tena muṇḍakena samaṇakena diṭṭhenā’ti? Dutiyampi kho, ānanda…pe… tatiyampi kho, ānanda, ghaṭikāro kumbhakāro jotipālaṃ māṇavaṃ etadavoca – ‘ayaṃ, samma jotipāla, kassapassa bhagavato arahato sammāsambuddhassa avidūre ārāmo. Āyāma, samma jotipāla, kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ dassanāya upasaṅkamissāma. Sādhusammatañhi me tassa bhagavato dassanaṃ arahato sammāsambuddhassā’ti. Tatiyampi kho, ānanda, jotipālo māṇavo ghaṭikāraṃ kumbhakāraṃ etadavoca – ‘alaṃ, samma ghaṭikāra. Kiṃ pana tena muṇḍakena samaṇakena diṭṭhenā’ti? Atha kho, ānanda, ghaṭikāro kumbhakāro jotipālaṃ māṇavaṃ ovaṭṭikāyaṃ parāmasitvā etadavoca – ‘ayaṃ, samma jotipāla, kassapassa bhagavato arahato sammāsambuddhassa avidūre ārāmo. Āyāma, samma jotipāla, kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ dassanāya upasaṅkamissāma. Sādhusammatañhi me tassa bhagavato dassanaṃ arahato sammāsambuddhassā’ti. Atha kho, ānanda, jotipālo māṇavo ovaṭṭikaṃ vinivaṭṭetvā [viniveṭhetvā (sī. syā. kaṃ. pī.)] ghaṭikāraṃ kumbhakāraṃ etadavoca – ‘alaṃ, samma ghaṭikāra. Kiṃ pana tena muṇḍakena samaṇakena diṭṭhenā’ti? Atha kho, ānanda, ghaṭikāro kumbhakāro jotipālaṃ māṇavaṃ sīsaṃnhātaṃ [sasīsaṃ nahātaṃ (sī.), sīsanhātaṃ (syā. kaṃ.)] kesesu parāmasitvā etadavoca – ‘ayaṃ, samma jotipāla, kassapassa bhagavato arahato sammāsambuddhassa avidūre ārāmo. Āyāma, samma jotipāla, kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ dassanāya upasaṅkamissāma . Sādhusammatañhi me tassa bhagavato dassanaṃ arahato sammāsambuddhassā’ti. Atha kho, ānanda, jotipālassa māṇavassa etadahosi – ‘acchariyaṃ vata, bho, abbhutaṃ vata, bho! Yatra hi nāmāyaṃ ghaṭikāro kumbhakāro ittarajacco samāno amhākaṃ sīsaṃnhātānaṃ kesesu parāmasitabbaṃ maññissati; na vatidaṃ kira orakaṃ maññe bhavissatī’ti; ghaṭikāraṃ kumbhakāraṃ etadavoca – ‘yāvatādohipi [yāvetadohipi (sī. syā. kaṃ. pī.)], samma ghaṭikārā’ti? ‘Yāvatādohipi, samma jotipāla. Tathā hi pana me sādhusammataṃ tassa bhagavato dassanaṃ arahato sammāsambuddhassā’ti. ‘Tena hi, samma ghaṭikāra, muñca; gamissāmā’ti.

285. ‘‘Atha kho, ānanda, ghaṭikāro ca kumbhakāro jotipālo ca māṇavo yena kassapo bhagavā arahaṃ sammāsambuddho tenupasaṅkamiṃsu; upasaṅkamitvā ghaṭikāro kumbhakāro kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ abhivādetvā ekamantaṃ nisīdi. Jotipālo pana māṇavo kassapena bhagavatā arahatā sammāsambuddhena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho, ānanda, ghaṭikāro kumbhakāro kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavoca – ‘ayaṃ me, bhante, jotipālo māṇavo sahāyo piyasahāyo. Imassa bhagavā dhammaṃ desetū’ti. Atha kho, ānanda, kassapo bhagavā arahaṃ sammāsambuddho ghaṭikārañca kumbhakāraṃ jotipālañca māṇavaṃ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho, ānanda, ghaṭikāro ca kumbhakāro jotipālo ca māṇavo kassapena bhagavatā arahatā sammāsambuddhena dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā kassapassa bhagavato arahato sammāsambuddhassa bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu.

286. ‘‘Atha kho, ānanda, jotipālo māṇavo ghaṭikāraṃ kumbhakāraṃ etadavoca – ‘imaṃ nu tvaṃ, samma ghaṭikāra, dhammaṃ suṇanto atha ca pana agārasmā anagāriyaṃ na pabbajissasī’ti? ‘Nanu maṃ, samma jotipāla, jānāsi, andhe jiṇṇe mātāpitaro posemī’ti? ‘Tena hi, samma ghaṭikāra, ahaṃ agārasmā anagāriyaṃ pabbajissāmī’ti. Atha kho, ānanda, ghaṭikāro ca kumbhakāro jotipālo ca māṇavo yena kassapo bhagavā arahaṃ sammāsambuddho tenupasaṅkamiṃsu ; upasaṅkamitvā kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho, ānanda, ghaṭikāro kumbhakāro kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavoca – ‘ayaṃ me, bhante, jotipālo māṇavo sahāyo piyasahāyo. Imaṃ bhagavā pabbājetū’ti. Alattha kho, ānanda, jotipālo māṇavo kassapassa bhagavato arahato sammāsambuddhassa santike pabbajjaṃ, alattha upasampadaṃ.

287. ‘‘Atha kho, ānanda, kassapo bhagavā arahaṃ sammāsambuddho acirūpasampanne jotipāle māṇave aḍḍhamāsupasampanne vegaḷiṅge yathābhirantaṃ viharitvā yena bārāṇasī tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena bārāṇasī tadavasari. Tatra sudaṃ, ānanda, kassapo bhagavā arahaṃ sammāsambuddho bārāṇasiyaṃ viharati isipatane migadāye . Assosi kho, ānanda, kikī kāsirājā – ‘kassapo kira bhagavā arahaṃ sammāsambuddho bārāṇasiṃ anuppatto bārāṇasiyaṃ viharati isipatane migadāye’ti. Atha kho, ānanda, kikī kāsirājā bhadrāni bhadrāni yānāni yojāpetvā bhadraṃ [bhadraṃ bhadraṃ (ka.)] yānaṃ abhiruhitvā bhadrehi bhadrehi yānehi bārāṇasiyā niyyāsi mahaccarājānubhāvena [mahaccā rājānubhāvena (sī.), mahatā rājānubhāvena (pī.)] kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ dassanāya. Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikova yena kassapo bhagavā arahaṃ sammāsambuddho tenupasaṅkami; upasaṅkamitvā kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho, ānanda, kikiṃ kāsirājānaṃ kassapo bhagavā arahaṃ sammāsambuddho dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho, ānanda, kikī kāsirājā kassapena bhagavatā arahatā sammāsambuddhena dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavoca – ‘adhivāsetu me, bhante, bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā’ti. Adhivāsesi kho, ānanda, kassapo bhagavā arahaṃ sammāsambuddho tuṇhībhāvena. Atha kho, ānanda, kikī kāsirājā kassapassa bhagavato sammāsambuddhassa adhivāsanaṃ viditvā uṭṭhāyāsanā kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho, ānanda, kikī kāsirājā tassā rattiyā accayena sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā paṇḍupuṭakassa [paṇḍumuṭīkassa (sī. pī.), paṇḍumudikassa (syā. kaṃ.)] sālino vigatakāḷakaṃ anekasūpaṃ anekabyañjanaṃ, kassapassa bhagavato arahato sammāsambuddhassa kālaṃ ārocāpesi – ‘kālo, bhante, niṭṭhitaṃ bhatta’nti.

288. ‘‘Atha kho, ānanda, kassapo bhagavā arahaṃ sammāsambuddho pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena kikissa kāsirañño nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena. Atha kho, ānanda, kikī kāsirājā buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. Atha kho, ānanda, kikī kāsirājā kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho, ānanda, kikī kāsirājā kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavoca – ‘adhivāsetu me, bhante, bhagavā bārāṇasiyaṃ vassāvāsaṃ; evarūpaṃ saṅghassa upaṭṭhānaṃ bhavissatī’ti. ‘Alaṃ, mahārāja. Adhivuttho me vassāvāso’ti. Dutiyampi kho, ānanda… tatiyampi kho, ānanda, kikī kāsirājā kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavoca – ‘adhivāsetu me, bhante, bhagavā bārāṇasiyaṃ vassāvāsaṃ; evarūpaṃ saṅghassa upaṭṭhānaṃ bhavissatī’ti. ‘Alaṃ, mahārāja. Adhivuttho me vassāvāso’ti. Atha kho, ānanda, kikissa kāsirañño ‘na me kassapo bhagavā arahaṃ sammāsambuddho adhivāseti bārāṇasiyaṃ vassāvāsa’nti ahudeva aññathattaṃ , ahu domanassaṃ. Atha kho, ānanda, kikī kāsirājā kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavoca – ‘atthi nu kho, bhante, añño koci mayā upaṭṭhākataro’ti?

‘‘‘Atthi, mahārāja, vegaḷiṅgaṃ nāma gāmanigamo. Tattha ghaṭikāro nāma kumbhakāro; so me upaṭṭhāko aggupaṭṭhāko. Tuyhaṃ kho pana, mahārāja, na me kassapo bhagavā arahaṃ sammāsambuddho adhivāseti bārāṇasiyaṃ vassāvāsanti attheva [atthi (sī. pī.)] aññathattaṃ, atthi domanassaṃ. Tayidaṃ ghaṭikārassa kumbhakārassa [ghaṭikāre kumbhakāre (sī. syā. kaṃ. pī.)] natthi ca na ca bhavissati. Ghaṭikāro kho, mahārāja, kumbhakāro buddhaṃ saraṇaṃ gato, dhammaṃ saraṇaṃ gato, saṅghaṃ saraṇaṃ gato. Ghaṭikāro kho, mahārāja, kumbhakāro pāṇātipātā paṭivirato, adinnādānā paṭivirato, kāmesumicchācārā paṭivirato, musāvādā paṭivirato, surāmerayamajjapamādaṭṭhānā paṭivirato. Ghaṭikāro kho, mahārāja, kumbhakāro buddhe aveccappasādena samannāgato, dhamme aveccappasādena samannāgato, saṅghe aveccappasādena samannāgato, ariyakantehi sīlehi samannāgato. Ghaṭikāro kho, mahārāja, kumbhakāro dukkhe nikkaṅkho, dukkhasamudaye nikkaṅkho, dukkhanirodhe nikkaṅkho, dukkhanirodhagāminiyā paṭipadāya nikkaṅkho. Ghaṭikāro kho, mahārāja, kumbhakāro ekabhattiko brahmacārī sīlavā kalyāṇadhammo. Ghaṭikāro kho, mahārāja, kumbhakāro nikkhittamaṇisuvaṇṇo apetajātarūparajato . Ghaṭikāro kho, mahārāja, kumbhakāro pannamusalo na sahatthā pathaviṃ khaṇati [kumbhakāro na musalena na sahatthā paṭhaviṃ khaṇati (syā. kaṃ. pī.), kumbhakāro na musalena sahatthā pathaviñca khaṇati (ka.)]. Yaṃ hoti kūlapaluggaṃ vā mūsikukkaro [mūsikukkuro (sī. syā. kaṃ. pī.)] vā taṃ kājena āharitvā bhājanaṃ karitvā evamāha – ‘‘ettha yo icchati taṇḍulapaṭibhastāni [taṇḍula pabhivattāni (sī. pī.)] vā muggapaṭibhastāni vā kaḷāyapaṭibhastāni vā nikkhipitvā yaṃ icchati taṃ haratū’’ti. Ghaṭikāro kho, mahārāja, kumbhakāro andhe jiṇṇe mātāpitaro poseti. Ghaṭikāro kho, mahārāja, kumbhakāro pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā.

289. ‘‘‘Ekamidāhaṃ , mahārāja, samayaṃ vegaḷiṅge nāma gāmanigame viharāmi. Atha khvāhaṃ, mahārāja, pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena ghaṭikārassa kumbhakārassa mātāpitaro tenupasaṅkamiṃ; upasaṅkamitvā ghaṭikārassa kumbhakārassa mātāpitaro etadavocaṃ – ‘‘handa, ko nu kho ayaṃ bhaggavo gato’’ti? ‘‘Nikkhanto kho te, bhante, upaṭṭhāko antokumbhiyā odanaṃ gahetvā pariyogā sūpaṃ gahetvā paribhuñjā’’ti. Atha khvāhaṃ, mahārāja, kumbhiyā odanaṃ gahetvā pariyogā sūpaṃ gahetvā paribhuñjitvā uṭṭhāyāsanā pakkamiṃ [pakkāmiṃ (syā. kaṃ. pī.)]. Atha kho, mahārāja, ghaṭikāro kumbhakāro yena mātāpitaro tenupasaṅkami; upasaṅkamitvā mātāpitaro etadavoca – ‘‘ko kumbhiyā odanaṃ gahetvā pariyogā sūpaṃ gahetvā paribhuñjitvā uṭṭhāyāsanā pakkanto’’ti? ‘‘Kassapo, tāta, bhagavā arahaṃ sammāsambuddho kumbhiyā odanaṃ gahetvā pariyogā sūpaṃ gahetvā paribhuñjitvā uṭṭhāyāsanā pakkanto’’ti? Atha kho, mahārāja, ghaṭikārassa kumbhakārassa etadahosi – ‘‘lābhā vata me, suladdhaṃ vata me, yassa me kassapo bhagavā arahaṃ sammāsambuddho evaṃ abhivissattho’’ti. Atha kho, mahārāja, ghaṭikāraṃ kumbhakāraṃ aḍḍhamāsaṃ pītisukhaṃ na vijahati [na vijahi (sī. syā. kaṃ. pī.)], sattāhaṃ mātāpitūnaṃ.

290. ‘‘‘Ekamidāhaṃ, mahārāja, samayaṃ tattheva vegaḷiṅge nāma gāmanigame viharāmi. Atha khvāhaṃ, mahārāja, pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena ghaṭikārassa kumbhakārassa mātāpitaro tenupasaṅkamiṃ; upasaṅkamitvā ghaṭikārassa kumbhakārassa mātāpitaro etadavocaṃ – ‘‘handa, ko nu kho ayaṃ bhaggavo gato’’ti? ‘‘Nikkhanto kho te, bhante, upaṭṭhāko anto kaḷopiyā kummāsaṃ gahetvā pariyogā sūpaṃ gahetvā paribhuñjā’’ti. Atha khvāhaṃ, mahārāja, kaḷopiyā kummāsaṃ gahetvā pariyogā sūpaṃ gahetvā paribhuñjitvā uṭṭhāyāsanā pakkamiṃ. Atha kho, mahārāja, ghaṭikāro kumbhakāro yena mātāpitaro tenupasaṅkami; upasaṅkamitvā mātāpitaro etadavoca – ‘‘ko kaḷopiyā kummāsaṃ gahetvā pariyogā sūpaṃ gahetvā paribhuñjitvā uṭṭhāyāsanā pakkanto’’ti? ‘‘Kassapo, tāta, bhagavā arahaṃ sammāsambuddho kaḷopiyā kummāsaṃ gahetvā pariyogā sūpaṃ gahetvā paribhuñjitvā uṭṭhāyāsanā pakkanto’’ti. Atha kho, mahārāja, ghaṭikārassa kumbhakārassa etadahosi – ‘‘lābhā vata me, suladdhaṃ vata me, yassa me kassapo bhagavā arahaṃ sammāsambuddho evaṃ abhivissattho’’ti. Atha kho, mahārāja, ghaṭikāraṃ kumbhakāraṃ aḍḍhamāsaṃ pītisukhaṃ na vijahati, sattāhaṃ mātāpitūnaṃ.

291. ‘‘‘Ekamidāhaṃ, mahārāja, samayaṃ tattheva vegaḷiṅge nāma gāmanigame viharāmi. Tena kho pana samayena kuṭi [gandhakuṭi (sī.)] ovassati. Atha khvāhaṃ, mahārāja, bhikkhū āmantesiṃ – ‘‘gacchatha, bhikkhave, ghaṭikārassa kumbhakārassa nivesane tiṇaṃ jānāthā’’ti. Evaṃ vutte, mahārāja, te bhikkhū maṃ etadavocuṃ – ‘‘natthi kho, bhante, ghaṭikārassa kumbhakārassa nivesane tiṇaṃ, atthi ca khvāssa āvesane [āvesanaṃ (sī. syā. kaṃ. pī.)] tiṇacchadana’’ [navacchadanaṃ (sī.)] nti. ‘‘Gacchatha, bhikkhave, ghaṭikārassa kumbhakārassa āvesanaṃ uttiṇaṃ karothā’’ti. Atha kho te, mahārāja, bhikkhū ghaṭikārassa kumbhakārassa āvesanaṃ uttiṇamakaṃsu. Atha kho, mahārāja, ghaṭikārassa kumbhakārassa mātāpitaro te bhikkhū etadavocuṃ – ‘‘ke āvesanaṃ uttiṇaṃ karontī’’ti? ‘‘Bhikkhū, bhagini, kassapassa bhagavato arahato sammāsambuddhassa kuṭi ovassatī’’ti. ‘‘Haratha, bhante, haratha, bhadramukhā’’ti. Atha kho, mahārāja, ghaṭikāro kumbhakāro yena mātāpitaro tenupasaṅkami; upasaṅkamitvā mātāpitaro etadavoca – ‘‘ke āvesanaṃ uttiṇamakaṃsū’’ti? ‘‘Bhikkhū, tāta, kassapassa kira bhagavato arahato sammāsambuddhassa kuṭi ovassatī’’ti. Atha kho, mahārāja, ghaṭikārassa kumbhakārassa etadahosi – ‘‘lābhā vata me, suladdhaṃ vata me, yassa me kassapo bhagavā arahaṃ sammāsambuddho evaṃ abhivissattho’’ti. Atha kho, mahārāja ghaṭikāraṃ kumbhakāraṃ aḍḍhamāsaṃ pītisukhaṃ na vijahati, sattāhaṃ mātāpitūnaṃ. Atha kho, mahārāja, āvesanaṃ sabbantaṃ temāsaṃ ākāsacchadanaṃ aṭṭhāsi, na devotivassi [na cātivassi (sī. syā. kaṃ. pī.)]. Evarūpo ca, mahārāja, ghaṭikāro kumbhakāro’ti. ‘Lābhā, bhante, ghaṭikārassa kumbhakārassa, suladdhā, bhante, ghaṭikārassa kumbhakārassa yassa bhagavā evaṃ abhivissattho’’’ti.

292. ‘‘Atha kho, ānanda, kikī kāsirājā ghaṭikārassa kumbhakārassa pañcamattāni taṇḍulavāhasatāni pāhesi paṇḍupuṭakassa sālino tadupiyañca sūpeyyaṃ. Atha kho te, ānanda, rājapurisā ghaṭikāraṃ kumbhakāraṃ upasaṅkamitvā etadavocuṃ – ‘imāni kho, bhante, pañcamattāni taṇḍulavāhasatāni kikinā kāsirājena pahitāni paṇḍupuṭakassa sālino tadupiyañca sūpeyyaṃ. Tāni, bhante, paṭiggaṇhathā’ti [patiggaṇhātūti (sī. pī.), paṭiggaṇhātūti (syā. kaṃ.)]. ‘Rājā kho bahukicco bahukaraṇīyo. Alaṃ me! Raññova hotū’ti. Siyā kho pana te, ānanda, evamassa – ‘añño nūna tena samayena jotipālo māṇavo ahosī’ti. Na kho panetaṃ, ānanda, evaṃ daṭṭhabbaṃ. Ahaṃ tena samayena jotipālo māṇavo ahosi’’nti.

Idamavoca bhagavā. Attamano āyasmā ānando bhagavato bhāsitaṃ abhinandīti.

Ghaṭikārasuttaṃ niṭṭhitaṃ paṭhamaṃ.

2. Raṭṭhapālasuttaṃ

293. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā kurūsu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ yena thullakoṭṭhikaṃ [thūlakoṭṭhikaṃ (sī. syā. kaṃ. pī.)] nāma kurūnaṃ nigamo tadavasari. Assosuṃ kho thullakoṭṭhikā [thūlakoṭṭhitakā (sī. syā. kaṃ. pī.)] brāhmaṇagahapatikā – ‘‘samaṇo khalu, bho, gotamo sakyaputto sakyakulā pabbajito kurūsu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ thullakoṭṭhikaṃ anuppatto. Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato – ‘itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā’ti. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī’’ti. Atha kho thullakoṭṭhikā brāhmaṇagahapatikā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā appekacce bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu; appekacce bhagavatā saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu; appekacce yena bhagavā tenañjaliṃ paṇāmetvā ekamantaṃ nisīdiṃsu; appekacce bhagavato santike nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu; appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho thullakoṭṭhike brāhmaṇagahapatike bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi.

294. Tena kho pana samayena raṭṭhapālo nāma kulaputto tasmiṃyeva thullakoṭṭhike aggakulassa [aggakulikassa (sī. syā. kaṃ. pī.)] putto tissaṃ parisāyaṃ nisinno hoti. Atha kho raṭṭhapālassa kulaputtassa etadahosi – ‘‘yathā yathā khvāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi [yathā yathā kho bhagavā dhammaṃ deseti (sī.)], nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Yaṃnūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya’’nti. Atha kho thullakoṭṭhikā brāhmaṇagahapatikā bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu. Atha kho raṭṭhapālo kulaputto acirapakkantesu thullakoṭṭhikesu brāhmaṇagahapatikesu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho raṭṭhapālo kulaputto bhagavantaṃ etadavoca – ‘‘yathā yathāhaṃ, bhante, bhagavatā dhammaṃ desitaṃ ājānāmi, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Icchāmahaṃ, bhante, kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ. Labheyyāhaṃ, bhante, bhagavato santike pabbajjaṃ, labheyyaṃ upasampadaṃ. Pabbājetu maṃ bhagavā’’ti [ettha ‘‘labheyyāhaṃ…pe… upasampadaṃ’’ti vākyadvayaṃ sabbesupi mūlapotthakesu dissati, pārājikapāḷiyaṃ pana sudinnabhāṇavāre etaṃ natthi. ‘‘pabbājetu maṃ bhagavā’’ti idaṃ pana vākyaṃ marammapotthake yeva dissati, pārājikapāḷiyañca tadeva atthi]. ‘‘Anuññātosi pana tvaṃ, raṭṭhapāla, mātāpitūhi agārasmā anagāriyaṃ pabbajjāyā’’ti? ‘‘Na khohaṃ, bhante, anuññāto mātāpitūhi agārasmā anagāriyaṃ pabbajjāyā’’ti. ‘‘Na kho, raṭṭhapāla, tathāgatā ananuññātaṃ mātāpitūhi puttaṃ pabbājentī’’ti. ‘‘Svāhaṃ, bhante, tathā karissāmi yathā maṃ mātāpitaro anujānissanti agārasmā anagāriyaṃ pabbajjāyā’’ti.

295. Atha kho raṭṭhapālo kulaputto uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena mātāpitaro tenupasaṅkami; upasaṅkamitvā mātāpitaro etadavoca – ‘‘ammatātā, yathā yathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Icchāmahaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ. Anujānātha maṃ agārasmā anagāriyaṃ pabbajjāyā’’ti. Evaṃ vutte, raṭṭhapālassa kulaputtassa mātāpitaro raṭṭhapālaṃ kulaputtaṃ etadavocuṃ – ‘‘tvaṃ khosi, tāta raṭṭhapāla, amhākaṃ ekaputtako piyo manāpo sukhedhito sukhaparibhato [sukhaparihato (syā. kaṃ. ka.) (ehi tvaṃ tāta raṭṭhapāla bhuñja ca piva ca paricāre hi ca, bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu, na taṃ mayaṃ anujānāma agārasmā anagāriyaṃ pabbajjāya,) sabbattha dissati, sudinnakaṇḍe pana natthi, aṭṭhakathāsupi na dassitaṃ]. Na tvaṃ, tāta raṭṭhapāla , kassaci dukkhassa jānāsi. Maraṇenapi te mayaṃ akāmakā vinā bhavissāma. Kiṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyā’’ti? Dutiyampi kho raṭṭhapālo kulaputto…pe… tatiyampi kho raṭṭhapālo kulaputto mātāpitaro etadavoca – ‘‘ammatātā, yathā yathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Icchāmahaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ. Anujānātha maṃ agārasmā anagāriyaṃ pabbajjāyā’’ti. Tatiyampi kho raṭṭhapālassa kulaputtassa mātāpitaro raṭṭhapālaṃ kulaputtaṃ etadavocuṃ – ‘‘tvaṃ khosi, tāta raṭṭhapāla, amhākaṃ ekaputtako piyo manāpo sukhedhito sukhaparibhato. Na tvaṃ, tāta raṭṭhapāla, kassaci dukkhassa jānāsi. Maraṇenapi te mayaṃ akāmakā vinā bhavissāma. Kiṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyā’’ti?

296. Atha kho raṭṭhapālo kulaputto – ‘‘na maṃ mātāpitaro anujānanti agārasmā anagāriyaṃ pabbajjāyā’’ti tattheva anantarahitāya bhūmiyā nipajji – ‘‘idheva me maraṇaṃ bhavissati pabbajjā vā’’ti. Atha kho raṭṭhapālo kulaputto ekampi bhattaṃ na bhuñji, dvepi bhattāni na bhuñji, tīṇipi bhattāni na bhuñji, cattāripi bhattāni na bhuñji, pañcapi bhattāni na bhuñji, chapi bhattāni na bhuñji, sattapi bhattāni na bhuñji. Atha kho raṭṭhapālassa kulaputtassa mātāpitaro raṭṭhapālaṃ kulaputtaṃ etadavocuṃ – ‘‘tvaṃ khosi, tāta raṭṭhapāla, amhākaṃ ekaputtako piyo manāpo sukhedhito sukhaparibhato. Na tvaṃ, tāta raṭṭhapāla, kassaci, dukkhassa jānāsi [‘‘maraṇenapi te…pe… pabbajjāyā’’ti vākyadvayaṃ sī. syā. kaṃ. pī. potthakesu dutiyaṭṭhāne yeva dissati, pārājikapāḷiyaṃ pana paṭhamaṭṭhāne yeva dissati. tasmā idha dutiyaṭṭhāne punāgataṃ adhikaṃ viya dissati]. Maraṇenapi te mayaṃ akāmakā vinā bhavissāma. Kiṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāya. Uṭṭhehi, tāta raṭṭhapāla, bhuñja ca piva ca paricārehi ca; bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu. Na taṃ mayaṃ anujānāma agārasmā anagāriyaṃ pabbajjāya [‘‘maraṇenapi te…pe… pabbajāyā’’ti vākyadvayaṃ sī. syā. kaṃ. pī. potthakesu dutiyaṭṭhāne yeva dissati, pārājikapāḷiyaṃ pana paṭhamaṭṭhāne yeva dissati. tasmā idha dutiyaṭṭhāne punāgataṃ adhikaṃ viya dissati]. Maraṇenapi te mayaṃ akāmakā vinā bhavissāma. Kiṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyā’’ti? Evaṃ vutte, raṭṭhapālo kulaputto tuṇhī ahosi. Dutiyampi kho raṭṭhapālassa kulaputtassa mātāpitaro raṭṭhapālaṃ kulaputtaṃ etadavocuṃ…pe… dutiyampi kho raṭṭhapālo kulaputto tuṇhī ahosi. Tatiyampi kho raṭṭhapālassa kulaputtassa mātāpitaro raṭṭhapālaṃ kulaputtaṃ etadavocuṃ – ‘‘tvaṃ khosi, tāta raṭṭhapāla, amhākaṃ ekaputtako piyo manāpo sukhedhito sukhaparibhato. Na tvaṃ, tāta raṭṭhapāla, kassaci dukkhassa jānāsi. Maraṇenapi te mayaṃ akāmakā vinā bhavissāma, kiṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāya. Uṭṭhehi, tāta raṭṭhapāla, bhuñja ca piva ca paricārehi ca; bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu. Na taṃ mayaṃ anujānāma agārasmā anagāriyaṃ pabbajjāya. Maraṇenapi te mayaṃ akāmakā vinā bhavissāma . Kiṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyā’’ti? Tatiyampi kho raṭṭhapālo kulaputto tuṇhī ahosi.

297. Atha kho raṭṭhapālassa kulaputtassa sahāyakā yena raṭṭhapālo kulaputto tenupasaṅkamiṃsu; upasaṅkamitvā raṭṭhapālaṃ kulaputtaṃ etadavocuṃ – ‘‘tvaṃ khosi [tvaṃ kho (sī. pī.)], samma raṭṭhapāla, mātāpitūnaṃ ekaputtako piyo manāpo sukhedhito sukhaparibhato. Na tvaṃ, samma raṭṭhapāla, kassaci dukkhassa jānāsi. Maraṇenapi te mātāpitaro akāmakā vinā bhavissanti. Kiṃ pana te taṃ jīvantaṃ anujānissanti agārasmā anagāriyaṃ pabbajjāya. Uṭṭhehi, samma raṭṭhapāla, bhuñja ca piva ca paricārehi ca; bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu. Na taṃ mātāpitaro anujānissanti [anujānanti (sī. syā. kaṃ. pī.)] agārasmā anagāriyaṃ pabbajjāya. Maraṇenapi te mātāpitaro akāmakā vinā bhavissanti. Kiṃ pana te taṃ jīvantaṃ anujānissanti agārasmā anagāriyaṃ pabbajjāyā’’ti? Evaṃ vutte, raṭṭhapālo kulaputto tuṇhī ahosi. Dutiyampi kho… tatiyampi kho raṭṭhapālassa kulaputtassa sahāyakā raṭṭhapālaṃ kulaputtaṃ etadavocuṃ – ‘‘tvaṃ khosi, samma raṭṭhapāla, mātāpitūnaṃ ekaputtako piyo manāpo sukhedhito sukhaparibhato, na tvaṃ, samma raṭṭhapāla, kassaci dukkhassa jānāsi, maraṇenapi te mātāpitaro akāmakā vinā bhavissanti. Kiṃ pana te taṃ jīvantaṃ anujānissanti agārasmā anagāriyaṃ pabbajjāya? Uṭṭhehi, samma raṭṭhapāla, bhuñja ca piva ca paricārehi ca, bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu. Na taṃ mātāpitaro anujānissanti agārasmā anagāriyaṃ pabbajjāya, maraṇenapi te mātāpitaro akāmakā vinā bhavissanti. Kiṃ pana te taṃ jīvantaṃ anujānissanti agārasmā anagāriyaṃ pabbajjāyā’’ti? Tatiyampi kho raṭṭhapālo kulaputto tuṇhī ahosi.

298. Atha kho raṭṭhapālassa kulaputtassa sahāyakā yena raṭṭhapālassa kulaputtassa mātāpitaro tenupasaṅkamiṃsu; upasaṅkamitvā raṭṭhapālassa kulaputtassa mātāpitaro etadavocuṃ – ‘‘ammatātā, eso raṭṭhapālo kulaputto tattheva anantarahitāya bhūmiyā nipanno – ‘idheva me maraṇaṃ bhavissati pabbajjā vā’ti. Sace tumhe raṭṭhapālaṃ kulaputtaṃ nānujānissatha agārasmā anagāriyaṃ pabbajjāya, tattheva [tatthevassa (sī.)] maraṇaṃ āgamissati. Sace pana tumhe raṭṭhapālaṃ kulaputtaṃ anujānissatha agārasmā anagāriyaṃ pabbajjāya, pabbajitampi naṃ dakkhissatha. Sace raṭṭhapālo kulaputto nābhiramissati agārasmā anagāriyaṃ pabbajjāya, kā tassa [kā cassa (sī.)] aññā gati bhavissati? Idheva paccāgamissati. Anujānātha raṭṭhapālaṃ kulaputtaṃ agārasmā anagāriyaṃ pabbajjāyā’’ti. ‘‘Anujānāma, tātā, raṭṭhapālaṃ kulaputtaṃ agārasmā anagāriyaṃ pabbajjāya. Pabbajitena ca pana [pana te (syā. kaṃ. ka.)] mātāpitaro uddassetabbā’’ti. Atha kho raṭṭhapālassa kulaputtassa sahāyakā yena raṭṭhapālo kulaputto tenupasaṅkamiṃsu; upasaṅkamitvā raṭṭhapālaṃ kulaputtaṃ etadavocuṃ – ‘‘uṭṭhehi, samma raṭṭhapāla [‘‘tvaṃ khosi samma raṭṭhapāla mātāpitūnaṃ ekaputtako piyo manāpo sukhedhito sukhaparihato, na tvaṃ samma raṭṭhapāla kassaci dukkhassa jānāsi, uṭṭhehi samma raṭṭhapāla bhuñja ca piva ca paricārehi ca, bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu, (sī. pī. ka.)], anuññātosi mātāpitūhi agārasmā anagāriyaṃ pabbajjāya. Pabbajitena ca pana te mātāpitaro uddassetabbā’’ti.

299. Atha kho raṭṭhapālo kulaputto uṭṭhahitvā balaṃ gāhetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho raṭṭhapālo kulaputto bhagavantaṃ etadavoca – ‘‘anuññāto ahaṃ, bhante, mātāpitūhi agārasmā anagāriyaṃ pabbajjāya. Pabbājetu maṃ bhagavā’’ti. Alattha kho raṭṭhapālo kulaputto bhagavato santike pabbajjaṃ, alattha upasampadaṃ. Atha kho bhagavā acirūpasampanne āyasmante raṭṭhapāle aḍḍhamāsūpasampanne thullakoṭṭhike yathābhirantaṃ viharitvā yena sāvatthi tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena sāvatthi tadavasari. Tatra sudaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā raṭṭhapālo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti abbhaññāsi. Aññataro kho panāyasmā raṭṭhapālo arahataṃ ahosi.

Atha kho āyasmā raṭṭhapālo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā raṭṭhapālo bhagavantaṃ etadavoca – ‘‘icchāmahaṃ, bhante, mātāpitaro uddassetuṃ, sace maṃ bhagavā anujānātī’’ti. Atha kho bhagavā āyasmato raṭṭhapālassa cetasā ceto paricca [cetoparivitakkaṃ (sī. pī.)] manasākāsi. Yathā [yadā (sī. pī.)] bhagavā aññāsi – ‘‘abhabbo kho raṭṭhapālo kulaputto sikkhaṃ paccakkhāya hīnāyāvattitu’’nti, atha kho bhagavā āyasmantaṃ raṭṭhapālaṃ etadavoca – ‘‘yassadāni tvaṃ, raṭṭhapāla, kālaṃ maññasī’’ti. Atha kho āyasmā raṭṭhapālo uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā senāsanaṃ saṃsāmetvā pattacīvaramādāya yena thullakoṭṭhikaṃ tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena thullakoṭṭhiko tadavasari. Tatra sudaṃ āyasmā raṭṭhapālo thullakoṭṭhike viharati rañño korabyassa migacīre. Atha kho āyasmā raṭṭhapālo pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya thullakoṭṭhikaṃ piṇḍāya pāvisi. Thullakoṭṭhike sapadānaṃ piṇḍāya caramāno yena sakapitu nivesanaṃ tenupasaṅkami. Tena kho pana samayena āyasmato raṭṭhapālassa pitā majjhimāya dvārasālāya ullikhāpeti. Addasā kho āyasmato raṭṭhapālassa pitā āyasmantaṃ raṭṭhapālaṃ dūratova āgacchantaṃ. Disvāna etadavoca – ‘‘imehi muṇḍakehi samaṇakehi amhākaṃ ekaputtako piyo manāpo pabbājito’’ti . Atha kho āyasmā raṭṭhapālo sakapitu nivesane neva dānaṃ alattha na paccakkhānaṃ; aññadatthu akkosameva alattha. Tena kho pana samayena āyasmato raṭṭhapālassa ñātidāsī ābhidosikaṃ kummāsaṃ chaḍḍetukāmā hoti. Atha kho āyasmā raṭṭhapālo taṃ ñātidāsiṃ etadavoca – ‘‘sacetaṃ, bhagini, chaḍḍanīyadhammaṃ, idha me patte ākirā’’ti. Atha kho āyasmato raṭṭhapālassa ñātidāsī taṃ ābhidosikaṃ kummāsaṃ āyasmato raṭṭhapālassa patte ākirantī hatthānañca pādānañca sarassa ca nimittaṃ aggahesi.

300. Atha kho āyasmato raṭṭhapālassa ñātidāsī yenāyasmato raṭṭhapālassa mātā tenupasaṅkami; upasaṅkamitvā āyasmato raṭṭhapālassa mātaraṃ etadavoca – ‘‘yaggheyye, jāneyyāsi – ‘ayyaputto raṭṭhapālo anuppatto’’’ti. ‘‘Sace, je, saccaṃ bhaṇasi, adāsiṃ taṃ karomī’’ti [saccaṃ vadasi, adāsī bhavasīti (sī. pī.), saccaṃ vadasi, adāsī bhavissasi (ka.)]. Atha kho āyasmato raṭṭhapālassa mātā yenāyasmato raṭṭhapālassa pitā tenupasaṅkami; upasaṅkamitvā āyasmato raṭṭhapālassa pitaraṃ etadavoca – ‘‘yagghe, gahapati, jāneyyāsi – ‘raṭṭhapālo kira kulaputto anuppatto’’’ti? Tena kho pana samayena āyasmā raṭṭhapālo taṃ ābhidosikaṃ kummāsaṃ aññataraṃ kuṭṭamūlaṃ [kuḍḍaṃ (sī. syā. kaṃ. pī.)] nissāya paribhuñjati. Atha kho āyasmato raṭṭhapālassa pitā yenāyasmā raṭṭhapālo tenupasaṅkami; upasaṅkamitvā āyasmantaṃ raṭṭhapālaṃ etadavoca – ‘‘atthi nāma, tāta raṭṭhapāla, ābhidosikaṃ kummāsaṃ paribhuñjissasi? Nanu, tāta raṭṭhapāla, sakaṃ gehaṃ gantabba’’nti? ‘‘Kuto no, gahapati, amhākaṃ gehaṃ agārasmā anagāriyaṃ pabbajitānaṃ? Anagārā mayaṃ, gahapati. Agamamha kho te, gahapati, gehaṃ, tattha neva dānaṃ alatthamha na paccakkhānaṃ; aññadatthu akkosameva alatthamhā’’ti. ‘‘Ehi, tāta raṭṭhapāla, gharaṃ gamissāmā’’ti. ‘‘Alaṃ, gahapati, kataṃ me ajja bhattakiccaṃ’’. ‘‘Tena hi, tāta raṭṭhapāla, adhivāsehi svātanāya bhatta’’nti. Adhivāsesi kho āyasmā raṭṭhapālo tuṇhībhāvena. Atha kho āyasmato raṭṭhapālassa pitā āyasmato raṭṭhapālassa adhivāsanaṃ viditvā yena sakaṃ nivesanaṃ tenupasaṅkami; upasaṅkamitvā mahantaṃ hiraññasuvaṇṇassa puñjaṃ kārāpetvā kilañjehi paṭicchādetvā āyasmato raṭṭhapālassa purāṇadutiyikā āmantesi – ‘‘etha tumhe, vadhuyo, yena alaṅkārena alaṅkatā pubbe raṭṭhapālassa kulaputtassa piyā hotha manāpā tena alaṅkārena alaṅkarothā’’ti.

301. Atha kho āyasmato raṭṭhapālassa pitā tassā rattiyā accayena sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā āyasmato raṭṭhapālassa kālaṃ ārocesi – ‘‘kālo, tāta raṭṭhapāla, niṭṭhitaṃ bhatta’’nti. Atha kho āyasmā raṭṭhapālo pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena sakapitu nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Atha kho āyasmato raṭṭhapālassa pitā taṃ hiraññasuvaṇṇassa puñjaṃ vivarāpetvā āyasmantaṃ raṭṭhapālaṃ etadavoca – ‘‘idaṃ te, tāta raṭṭhapāla, mātu mattikaṃ dhanaṃ, aññaṃ pettikaṃ, aññaṃ pitāmahaṃ. Sakkā, tāta raṭṭhapāla, bhoge ca bhuñjituṃ puññāni ca kātuṃ. Ehi tvaṃ, tāta raṭṭhapāla [raṭṭhapāla sikkhaṃ paccakkhāya (sabbattha)], hīnāyāvattitvā bhoge ca bhuñjassu puññāni ca karohī’’ti. ‘‘Sace me tvaṃ, gahapati, vacanaṃ kareyyāsi, imaṃ hiraññasuvaṇṇassa puñjaṃ sakaṭe āropetvā nibbāhāpetvā majjhegaṅgāya nadiyā sote opilāpeyyāsi. Taṃ kissa hetu? Ye uppajjissanti hi te, gahapati, tatonidānaṃ sokaparidevadukkhadomanassupāyāsā’’ti. Atha kho āyasmato raṭṭhapālassa purāṇadutiyikā paccekaṃ pādesu gahetvā āyasmantaṃ raṭṭhapālaṃ etadavocuṃ – ‘‘kīdisā nāma tā, ayyaputta, accharāyo yāsaṃ tvaṃ hetu brahmacariyaṃ carasī’’ti? ‘‘Na kho mayaṃ, bhaginī, accharānaṃ hetu brahmacariyaṃ carāmā’’ti. ‘‘Bhaginivādena no ayyaputto raṭṭhapālo samudācaratī’’ti tā tattheva mucchitā papatiṃsu. Atha kho āyasmā raṭṭhapālo pitaraṃ etadavoca – ‘‘sace, gahapati, bhojanaṃ dātabbaṃ, detha; mā no viheṭhethā’’ti. ‘‘Bhuñja, tāta raṭṭhapāla, niṭṭhitaṃ bhatta’’nti. Atha kho āyasmato raṭṭhapālassa pitā āyasmantaṃ raṭṭhapālaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi.

302. Atha kho āyasmā raṭṭhapālo bhuttāvī onītapattapāṇī ṭhitakova imā gāthā abhāsi –

‘‘Passa cittīkataṃ bimbaṃ, arukāyaṃ samussitaṃ;

Āturaṃ bahusaṅkappaṃ, yassa natthi dhuvaṃ ṭhiti.

‘‘Passa cittīkataṃ rūpaṃ, maṇinā kuṇḍalena ca;

Aṭṭhi tacena onaddhaṃ, saha vatthebhi sobhati.

‘‘Alattakakatā pādā, mukhaṃ cuṇṇakamakkhitaṃ;

Alaṃ bālassa mohāya, no ca pāragavesino.

‘‘Aṭṭhāpadakatā kesā, nettā añjanamakkhitā;

Alaṃ bālassa mohāya, no ca pāragavesino.

‘‘Añjanīva navā [añjanīvaṇṇavā (ka.)] cittā, pūtikāyo alaṅkato;

Alaṃ bālassa mohāya, no ca pāragavesino.

‘‘Odahi migavo pāsaṃ, nāsadā vākaraṃ migo;

Bhutvā nivāpaṃ gacchāma [gacchāmi (syā. ka.)], kandante migabandhake’’ti.

Atha kho āyasmā raṭṭhapālo ṭhitakova imā gāthā bhāsitvā yena rañño korabyassa migacīraṃ tenupasaṅkami; upasaṅkamitvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi.

303. Atha kho rājā korabyo migavaṃ āmantesi – ‘‘sodhehi, samma migava, migacīraṃ uyyānabhūmiṃ; gacchāma subhūmiṃ dassanāyā’’ti. ‘‘Evaṃ, devā’’ti kho migavo rañño korabyassa paṭissutvā migacīraṃ sodhento addasa āyasmantaṃ raṭṭhapālaṃ aññatarasmiṃ rukkhamūle divāvihāraṃ nisinnaṃ. Disvāna yena rājā korabyo tenupasaṅkami; upasaṅkamitvā rājānaṃ korabyaṃ etadavoca – ‘‘suddhaṃ kho te, deva, migacīraṃ. Atthi cettha raṭṭhapālo nāma kulaputto imasmiṃyeva thullakoṭṭhike aggakulassa putto yassa tvaṃ abhiṇhaṃ kittayamāno ahosi, so aññatarasmiṃ rukkhamūle divāvihāraṃ nisinno’’ti. ‘‘Tena hi, samma migava, alaṃ dānajja uyyānabhūmiyā. Tameva dāni mayaṃ bhavantaṃ raṭṭhapālaṃ payirupāsissāmā’’ti. Atha kho rājā korabyo ‘‘yaṃ tattha khādanīyaṃ bhojanīyaṃ paṭiyattaṃ taṃ sabbaṃ vissajjethā’’ti vatvā bhadrāni bhadrāni yānāni yojāpetvā bhadraṃ yānaṃ abhiruhitvā bhadrehi bhadrehi yānehi thullakoṭṭhikamhā niyyāsi mahaccarājānubhāvena [mahaccā rājānubhāvena (sī.)] āyasmantaṃ raṭṭhapālaṃ dassanāya. Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikova ussaṭāya ussaṭāya parisāya yenāyasmā raṭṭhapālo tenupasaṅkami; upasaṅkamitvā āyasmatā raṭṭhapālena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho rājā korabyo āyasmantaṃ raṭṭhapālaṃ etadavoca – ‘‘idha bhavaṃ raṭṭhapāla hatthatthare [kaṭṭhatthare (syā. kaṃ.)] nisīdatū’’ti. ‘‘Alaṃ, mahārāja, nisīda tvaṃ; nisinno ahaṃ sake āsane’’ti. Nisīdi rājā korabyo paññatte āsane. Nisajja kho rājā korabyo āyasmantaṃ raṭṭhapālaṃ etadavoca –

304. ‘‘Cattārimāni, bho raṭṭhapāla, pārijuññāni yehi pārijuññehi samannāgatā idhekacce kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajanti. Katamāni cattāri? Jarāpārijuññaṃ, byādhipārijuññaṃ, bhogapārijuññaṃ, ñātipārijuññaṃ. Katamañca, bho raṭṭhapāla, jarāpārijuññaṃ? Idha, bho raṭṭhapāla , ekacco jiṇṇo hoti vuḍḍho mahallako addhagato vayoanuppatto. So iti paṭisañcikkhati – ‘ahaṃ khomhi etarahi jiṇṇo vuḍḍho mahallako addhagato vayoanuppatto. Na kho pana mayā sukaraṃ anadhigataṃ vā bhogaṃ adhigantuṃ adhigataṃ vā bhogaṃ phātiṃ kātuṃ [phātikattuṃ (sī.)]. Yaṃnūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya’nti. So tena jarāpārijuññena samannāgato kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. Idaṃ vuccati, bho raṭṭhapāla, jarāpārijuññaṃ. Bhavaṃ kho pana raṭṭhapālo etarahi daharo yuvā susukāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā. Taṃ bhoto raṭṭhapālassa jarāpārijuññaṃ natthi. Kiṃ bhavaṃ raṭṭhapālo ñatvā vā disvā vā sutvā vā agārasmā anagāriyaṃ pabbajito?

‘‘Katamañca, bho raṭṭhapāla, byādhipārijuññaṃ? Idha, bho raṭṭhapāla, ekacco ābādhiko hoti dukkhito bāḷhagilāno. So iti paṭisañcikkhati – ‘ahaṃ khomhi etarahi ābādhiko dukkhito bāḷhagilāno. Na kho pana mayā sukaraṃ anadhigataṃ vā bhogaṃ adhigantuṃ adhigataṃ vā bhogaṃ phātiṃ kātuṃ . Yaṃnūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya’nti. So tena byādhipārijuññena samannāgato kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. Idaṃ vuccati, bho raṭṭhapāla, byādhipārijuññaṃ. Bhavaṃ kho pana raṭṭhapālo etarahi appābādho appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya. Taṃ bhoto raṭṭhapālassa byādhipārijuññaṃ natthi. Kiṃ bhavaṃ raṭṭhapālo ñatvā vā disvā vā sutvā vā agārasmā anagāriyaṃ pabbajito?

‘‘Katamañca , bho raṭṭhapāla, bhogapārijuññaṃ? Idha, bho raṭṭhapāla, ekacco aḍḍho hoti mahaddhano mahābhogo. Tassa te bhogā anupubbena parikkhayaṃ gacchanti. So iti paṭisañcikkhati – ‘ahaṃ kho pubbe aḍḍho ahosiṃ mahaddhano mahābhogo. Tassa me te bhogā anupubbena parikkhayaṃ gatā. Na kho pana mayā sukaraṃ anadhigataṃ vā bhogaṃ adhigantuṃ adhigataṃ vā bhogaṃ phātiṃ kātuṃ. Yaṃnūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya’nti. So tena bhogapārijuññena samannāgato kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. Idaṃ vuccati, bho raṭṭhapāla, bhogapārijuññaṃ. Bhavaṃ kho pana raṭṭhapālo imasmiṃyeva thullakoṭṭhike aggakulassa putto. Taṃ bhoto raṭṭhapālassa bhogapārijuññaṃ natthi. Kiṃ bhavaṃ raṭṭhapālo ñatvā vā disvā vā sutvā vā agārasmā anagāriyaṃ pabbajito?

‘‘Katamañca , bho raṭṭhapāla, ñātipārijuññaṃ? Idha, bho raṭṭhapāla, ekaccassa bahū honti mittāmaccā ñātisālohitā. Tassa te ñātakā anupubbena parikkhayaṃ gacchanti. So iti paṭisañcikkhati – ‘mamaṃ kho pubbe bahū ahesuṃ mittāmaccā ñātisālohitā. Tassa me te anupubbena parikkhayaṃ gatā. Na kho pana mayā sukaraṃ anadhigataṃ vā bhogaṃ adhigantuṃ adhigataṃ vā bhogaṃ phātiṃ kātuṃ. Yaṃnūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya’nti. So tena ñātipārijuññena samannāgato kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. Idaṃ vuccati, bho raṭṭhapāla, ñātipārijuññaṃ. Bhoto kho pana raṭṭhapālassa imasmiṃyeva thullakoṭṭhike bahū mittāmaccā ñātisālohitā. Taṃ bhoto raṭṭhapālassa ñātipārijuññaṃ natthi. Kiṃ bhavaṃ raṭṭhapālo ñatvā vā disvā vā sutvā vā agārasmā anagāriyaṃ pabbajito?

‘‘Imāni kho, bho raṭṭhapāla, cattāri pārijuññāni, yehi pārijuññehi samannāgatā idhekacce kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajanti. Tāni bhoto raṭṭhapālassa natthi. Kiṃ bhavaṃ raṭṭhapālo ñatvā vā disvā vā sutvā vā agārasmā anagāriyaṃ pabbajito’’ti?

305. ‘‘Atthi kho, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro dhammuddesā uddiṭṭhā, ye ahaṃ [yamahaṃ (syā. kaṃ. ka.)] ñatvā ca disvā ca sutvā ca agārasmā anagāriyaṃ pabbajito. Katame cattāro? ‘Upaniyyati loko addhuvo’ti kho, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena paṭhamo dhammuddeso uddiṭṭho, yamahaṃ ñatvā ca disvā sutvā ca agārasmā anagāriyaṃ pabbajito. ‘Atāṇo loko anabhissaro’ti kho, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena dutiyo dhammuddeso uddiṭṭho, yamahaṃ ñatvā ca disvā sutvā ca agārasmā anagāriyaṃ pabbajito. ‘Assako loko, sabbaṃ pahāya gamanīya’nti kho, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena tatiyo dhammuddeso uddiṭṭho, yamahaṃ ñatvā ca disvā sutvā ca agārasmā anagāriyaṃ pabbajito. ‘Ūno loko atitto taṇhādāso’ti kho, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena catuttho dhammuddeso uddiṭṭho, yamahaṃ ñatvā ca disvā sutvā ca agārasmā anagāriyaṃ pabbajito. Ime kho, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro dhammuddesā uddiṭṭhā, ye ahaṃ ñatvā ca disvā sutvā ca agārasmā anagāriyaṃ pabbajito’’ti.

306. ‘‘‘Upaniyyati loko addhuvo’ti – bhavaṃ raṭṭhapālo āha. Imassa , bho raṭṭhapāla, bhāsitassa kathaṃ attho daṭṭhabbo’’ti? ‘‘Taṃ kiṃ maññasi, mahārāja, tvaṃ vīsativassuddesikopi paṇṇavīsativassuddesikopi hatthismimpi katāvī assasmimpi katāvī rathasmimpi katāvī dhanusmimpi katāvī tharusmimpi katāvī ūrubalī bāhubalī alamatto saṅgāmāvacaro’’ti? ‘‘Ahosiṃ ahaṃ, bho raṭṭhapāla, vīsativassuddesikopi paṇṇavīsativassuddesikopi hatthismimpi katāvī assasmimpi katāvī rathasmimpi katāvī dhanusmimpi katāvī tharusmimpi katāvī ūrubalī bāhubalī alamatto saṅgāmāvacaro. Appekadāhaṃ, bho raṭṭhapāla, iddhimāva maññe na [iddhimā maññe na (syā. kaṃ.), iddhimā ca maññe (sī.), na viya maññe (ka.)] attano balena samasamaṃ samanupassāmī’’ti. ‘‘Taṃ kiṃ maññasi, mahārāja, evameva tvaṃ etarahi ūrubalī bāhubalī alamatto saṅgāmāvacaro’’ti? ‘‘No hidaṃ, bho raṭṭhapāla. Etarahi jiṇṇo vuḍḍho mahallako addhagato vayoanuppatto āsītiko me vayo vattati. Appekadāhaṃ, bho raṭṭhapāla, ‘idha pādaṃ karissāmī’ti aññeneva pādaṃ karomī’’ti. ‘‘Idaṃ kho taṃ, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaṃ – ‘upaniyyati loko addhuvo’ti, yamahaṃ ñatvā ca disvā sutvā ca agārasmā anagāriyaṃ pabbajito’’ti. ‘‘Acchariyaṃ, bho raṭṭhapāla, abbhutaṃ, bho raṭṭhapāla! Yāva subhāsitaṃ cidaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena – ‘upaniyyati loko addhuvo’ti. Upaniyyati hi , bho raṭṭhapāla, loko addhuvo.

‘‘Saṃvijjante kho, bho raṭṭhapāla, imasmiṃ rājakule hatthikāyāpi assakāyāpi rathakāyāpi pattikāyāpi, amhākaṃ āpadāsu pariyodhāya vattissanti. ‘Atāṇo loko anabhissaro’ti – bhavaṃ raṭṭhapālo āha. Imassa pana, bho raṭṭhapāla, bhāsitassa kathaṃ attho daṭṭhabbo’’ti? ‘‘Taṃ kiṃ maññasi, mahārāja, atthi te koci anusāyiko ābādho’’ti? ‘‘Atthi me, bho raṭṭhapāla, anusāyiko ābādho. Appekadā maṃ, bho raṭṭhapāla, mittāmaccā ñātisālohitā parivāretvā ṭhitā honti – ‘idāni rājā korabyo kālaṃ karissati, idāni rājā korabyo kālaṃ karissatī’’’ti. ‘‘Taṃ kiṃ maññasi, mahārāja, labhasi tvaṃ te mittāmacce ñātisālohite – ‘āyantu me bhonto mittāmaccā ñātisālohitā, sabbeva santā imaṃ vedanaṃ saṃvibhajatha, yathāhaṃ lahukatarikaṃ vedanaṃ vediyeyya’nti – udāhu tvaṃyeva taṃ vedanaṃ vediyasī’’ti? ‘‘Nāhaṃ, bho raṭṭhapāla, labhāmi te mittāmacce ñātisālohite – ‘āyantu me bhonto mittāmaccā ñātisālohitā, sabbeva santā imaṃ vedanaṃ saṃvibhajatha, yathāhaṃ lahukatarikaṃ vedanaṃ vediyeyya’nti. Atha kho ahameva taṃ vedanaṃ vediyāmī’’ti. ‘‘Idaṃ kho taṃ, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaṃ – ‘atāṇo loko anabhissaro’ti, yamahaṃ ñatvā ca disvā sutvā ca agārasmā anagāriyaṃ pabbajito’’ti. ‘‘Acchariyaṃ, bho raṭṭhapāla, abbhutaṃ, bho raṭṭhapāla! Yāva subhāsitaṃ cidaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena – ‘atāṇo loko anabhissaro’ti. Atāṇo hi, bho raṭṭhapāla, loko anabhissaro.

‘‘Saṃvijjati kho, bho raṭṭhapāla, imasmiṃ rājakule pahūtaṃ hiraññasuvaṇṇaṃ bhūmigatañca vehāsagatañca. ‘Assako loko, sabbaṃ pahāya gamanīya’nti – bhavaṃ raṭṭhapālo āha. Imassa pana, bho raṭṭhapāla, bhāsitassa kathaṃ attho daṭṭhabbo’’ti? ‘‘Taṃ kiṃ maññasi, mahārāja, yathā tvaṃ etarahi pañcahi kāmaguṇehi samappito samaṅgībhūto paricāresi, lacchasi tvaṃ paratthāpi – ‘evamevāhaṃ imeheva pañcahi kāmaguṇehi samappito samaṅgībhūto paricāremī’ti, udāhu aññe imaṃ bhogaṃ paṭipajjissanti, tvaṃ pana yathākammaṃ gamissasī’’ti? ‘‘Yathāhaṃ, bho raṭṭhapāla, etarahi pañcahi kāmaguṇehi samappito samaṅgībhūto paricāremi, nāhaṃ lacchāmi paratthāpi – ‘evameva imeheva pañcahi kāmaguṇehi samappito samaṅgībhūto paricāremī’ti. Atha kho aññe imaṃ bhogaṃ paṭipajjissanti; ahaṃ pana yathākammaṃ gamissāmī’’ti. ‘‘Idaṃ kho taṃ, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaṃ – ‘assako loko, sabbaṃ pahāya gamanīya’nti, yamahaṃ ñatvā ca disvā ca sutvā ca agārasmā anagāriyaṃ pabbajito’’ti. ‘‘Acchariyaṃ, bho raṭṭhapāla, abbhutaṃ, bho raṭṭhapāla! Yāva subhāsitaṃ cidaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena – ‘assako loko , sabbaṃ pahāya gamanīya’nti . Assako hi, bho raṭṭhapāla, loko sabbaṃ pahāya gamanīyaṃ.

‘‘‘Ūno loko atitto taṇhādāso’ti – bhavaṃ raṭṭhapālo āha. Imassa, bho raṭṭhapāla, bhāsitassa kathaṃ attho daṭṭhabbo’’ti? ‘‘Taṃ kiṃ maññasi, mahārāja, phītaṃ kuruṃ ajjhāvasasī’’ti? ‘‘Evaṃ, bho raṭṭhapāla, phītaṃ kuruṃ ajjhāvasāmī’’ti. ‘‘Taṃ kiṃ maññasi, mahārāja, idha puriso āgaccheyya puratthimāya disāya saddhāyiko paccayiko. So taṃ upasaṅkamitvā evaṃ vadeyya – ‘yagghe, mahārāja, jāneyyāsi, ahaṃ āgacchāmi puratthimāya disāya? Tatthaddasaṃ mahantaṃ janapadaṃ iddhañceva phītañca bahujanaṃ ākiṇṇamanussaṃ. Bahū tattha hatthikāyā assakāyā rathakāyā pattikāyā; bahu tattha dhanadhaññaṃ [dantājinaṃ (sī. syā. kaṃ. pī.)]; bahu tattha hiraññasuvaṇṇaṃ akatañceva katañca; bahu tattha itthipariggaho. Sakkā ca tāvatakeneva balamattena [balatthena (sī. syā. kaṃ. pī.), bahalatthena (ka.)] abhivijinituṃ. Abhivijina, mahārājā’ti, kinti naṃ kareyyāsī’’ti? ‘‘Tampi mayaṃ, bho raṭṭhapāla, abhivijiya ajjhāvaseyyāmā’’ti. ‘‘Taṃ kiṃ maññasi, mahārāja, idha puriso āgaccheyya pacchimāya disāya… uttarāya disāya… dakkhiṇāya disāya… parasamuddato saddhāyiko paccayiko. So taṃ upasaṅkamitvā evaṃ vadeyya – ‘yagghe, mahārāja, jāneyyāsi, ahaṃ āgacchāmi parasamuddato? Tatthaddasaṃ mahantaṃ janapadaṃ iddhañceva phītañca bahujanaṃ ākiṇṇamanussaṃ. Bahū tattha hatthikāyā assakāyā rathakāyā pattikāyā; bahu tattha dhanadhaññaṃ; bahu tattha hiraññasuvaṇṇaṃ akatañceva katañca; bahu tattha itthipariggaho. Sakkā ca tāvatakeneva balamattena abhivijinituṃ. Abhivijina, mahārājā’ti, kinti naṃ kareyyāsī’’ti? ‘‘Tampi mayaṃ, bho raṭṭhapāla, abhivijiya ajjhāvaseyyāmā’’ti. ‘‘Idaṃ kho taṃ, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaṃ – ‘ūno loko atitto taṇhādāso’ti, yamahaṃ ñatvā ca disvā sutvā ca agārasmā anagāriyaṃ pabbajito’’ti. ‘‘Acchariyaṃ, bho raṭṭhapāla, abbhutaṃ, bho raṭṭhapāla! Yāva subhāsitaṃ cidaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena – ‘ūno loko atitto taṇhādāso’ti. Ūno hi, bho raṭṭhapāla, loko atitto taṇhādāso’’ti.

Idamavoca āyasmā raṭṭhapālo. Idaṃ vatvā athāparaṃ etadavoca –

307. ‘‘Passāmi loke sadhane manusse,

Laddhāna vittaṃ na dadanti mohā;

Luddhā dhanaṃ [laddhā dhanaṃ (ka.)] sannicayaṃ karonti,

Bhiyyova kāme abhipatthayanti.

‘‘Rājā pasayhā pathaviṃ vijitvā,

Sasāgarantaṃ mahimāvasanto [mahiyā vasanto (sī. ka.)];

Oraṃ samuddassa atittarūpo,

Pāraṃ samuddassapi patthayetha.

‘‘Rājā ca aññe ca bahū manussā,

Avītataṇhā [atittataṇhā (ka.)] maraṇaṃ upenti;

Ūnāva hutvāna jahanti dehaṃ,

Kāmehi lokamhi na hatthi titti.

‘‘Kandanti naṃ ñātī pakiriya kese,

Ahovatā no amarāti cāhu;

Vatthena naṃ pārutaṃ nīharitvā,

Citaṃ samādāya [samādhāya (sī.)] tatoḍahanti.

‘‘So ḍayhati sūlehi tujjamāno,

Ekena vatthena pahāya bhoge;

Na mīyamānassa bhavanti tāṇā,

Ñātīdha mittā atha vā sahāyā.

‘‘Dāyādakā tassa dhanaṃ haranti,

Satto pana gacchati yena kammaṃ;

Na mīyamānaṃ dhanamanveti kiñci,

Puttā ca dārā ca dhanañca raṭṭhaṃ.

‘‘Na dīghamāyuṃ labhate dhanena, na cāpi vittena jaraṃ vihanti;

Appaṃ hidaṃ jīvitamāhu dhīrā, asassataṃ vippariṇāmadhammaṃ.

‘‘Aḍḍhā daliddā ca phusanti phassaṃ,

Bālo ca dhīro ca tatheva phuṭṭho;

Bālo ca bālyā vadhitova seti,

Dhīro ca [dhīrova (ka.)] na vedhati phassaphuṭṭho.

‘‘Tasmā hi paññāva dhanena seyyo,

Yāya vosānamidhādhigacchati;

Abyositattā [asositattā (sī. pī.)] hi bhavābhavesu,

Pāpāni kammāni karonti mohā.

‘‘Upeti gabbhañca parañca lokaṃ,

Saṃsāramāpajja paramparāya;

Tassappapañño abhisaddahanto,

Upeti gabbhañca parañca lokaṃ.

‘‘Coro yathā sandhimukhe gahito,

Sakammunā haññati pāpadhammo;

Evaṃ pajā pecca paramhi loke,

Sakammunā haññati pāpadhammo.

‘‘Kāmāhi citrā madhurā manoramā,

Virūparūpena mathenti cittaṃ;

Ādīnavaṃ kāmaguṇesu disvā,

Tasmā ahaṃ pabbajitomhi rāja.

‘‘Dumapphalāneva patanti māṇavā,

Daharā ca vuḍḍhā ca sarīrabhedā;

Etampi disvā [evampi disvā (sī.), etaṃ viditvā (syā. kaṃ.)] pabbajitomhi rāja,

Apaṇṇakaṃ sāmaññameva seyyo’’ti.

Raṭṭhapālasuttaṃ niṭṭhitaṃ dutiyaṃ.

3. Maghadevasuttaṃ

308. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā mithilāyaṃ viharati maghadevaambavane [makhādevaambavane (sī. pī.), magghadevaambavane (ka.)]. Atha kho bhagavā aññatarasmiṃ padese sitaṃ pātvākāsi. Atha kho āyasmato ānandassa etadahosi – ‘‘ko nu kho hetu, ko paccayo bhagavato sitassa pātukammāya? Na akāraṇena tathāgatā sitaṃ pātukarontī’’ti. Atha kho āyasmā ānando ekaṃsaṃ cīvaraṃ katvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca – ‘‘ko nu kho, bhante, hetu, ko paccayo bhagavato sitassa pātukammāya? Na akāraṇena tathāgatā sitaṃ pātukarontī’’ti. ‘‘Bhūtapubbaṃ, ānanda, imissāyeva mithilāyaṃ rājā ahosi maghadevo nāma dhammiko dhammarājā dhamme ṭhito mahārājā; dhammaṃ carati brāhmaṇagahapatikesu negamesu ceva jānapadesu ca; uposathañca upavasati cātuddasiṃ pañcadasiṃ aṭṭhamiñca pakkhassa. Atha kho, ānanda, rājā maghadevo bahūnaṃ vassānaṃ bahūnaṃ vassasatānaṃ bahūnaṃ vassasahassānaṃ accayena kappakaṃ āmantesi – ‘yadā me, samma kappaka, passeyyāsi sirasmiṃ palitāni jātāni, atha me āroceyyāsī’ti. ‘Evaṃ, devā’ti kho, ānanda, kappako rañño maghadevassa paccassosi. Addasā kho, ānanda, kappako bahūnaṃ vassānaṃ bahūnaṃ vassasatānaṃ bahūnaṃ vassasahassānaṃ accayena rañño maghadevassa sirasmiṃ palitāni jātāni. Disvāna rājānaṃ maghadevaṃ etadavoca – ‘pātubhūtā kho devassa devadūtā, dissanti sirasmiṃ palitāni jātānī’ti. ‘Tena hi, samma kappaka, tāni palitāni sādhukaṃ saṇḍāsena uddharitvā mama añjalismiṃ patiṭṭhāpehī’ti. ‘Evaṃ, devā’ti kho, ānanda, kappako rañño maghadevassa paṭissutvā tāni palitāni sādhukaṃ saṇḍāsena uddharitvā rañño maghadevassa añjalismiṃ patiṭṭhāpesi.

309. ‘‘Atha kho, ānanda, rājā maghadevo kappakassa gāmavaraṃ datvā jeṭṭhaputtaṃ kumāraṃ āmantāpetvā etadavoca – ‘pātubhūtā kho me, tāta kumāra, devadūtā; dissanti sirasmiṃ palitāni jātāni; bhuttā kho pana me mānusakā kāmā; samayo dibbe kāme pariyesituṃ. Ehi tvaṃ, tāta kumāra, imaṃ rajjaṃ paṭipajja. Ahaṃ pana kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajissāmi. Tena hi, tāta kumāra, yadā tvampi passeyyāsi sirasmiṃ palitāni jātāni, atha kappakassa gāmavaraṃ datvā jeṭṭhaputtaṃ kumāraṃ sādhukaṃ rajje samanusāsitvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyāsi. Yena me idaṃ kalyāṇaṃ vattaṃ nihitaṃ anuppavatteyyāsi, mā kho me tvaṃ antimapuriso ahosi. Yasmiṃ kho, tāta kumāra, purisayuge vattamāne evarūpassa kalyāṇassa vattassa samucchedo hoti so tesaṃ antimapuriso hoti. Taṃ tāhaṃ, tāta kumāra, evaṃ vadāmi – yena me idaṃ kalyāṇaṃ vattaṃ nihitaṃ anuppavatteyyāsi, mā kho me tvaṃ antimapuriso ahosī’ti. Atha kho, ānanda, rājā maghadevo kappakassa gāmavaraṃ datvā jeṭṭhaputtaṃ kumāraṃ sādhukaṃ rajje samanusāsitvā imasmiṃyeva maghadevaambavane kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbaji. So mettāsahagatena cetasā ekaṃ disaṃ pharitvā vihāsi, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ; iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena [abyāpajjhena (sī. syā. kaṃ. pī.), abyāpajjena (ka.)] pharitvā vihāsi. Karuṇāsahagatena cetasā… muditāsahagatena cetasā… upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā vihāsi, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ; iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā vihāsi.

‘‘Rājā kho panānanda, maghadevo caturāsītivassasahassāni kumārakīḷitaṃ kīḷi, caturāsītivassasahassāni oparajjaṃ kāresi, caturāsītivassasahassāni rajjaṃ kāresi, caturāsītivassasahassāni imasmiṃyeva maghadevaambavane agārasmā anagāriyaṃ pabbajito brahmacariyamacari. So cattāro brahmavihāre bhāvetvā kāyassa bhedā paraṃ maraṇā brahmalokūpago ahosi.

310. ‘‘Atha kho rañño, ānanda, maghadevassa putto bahūnaṃ vassānaṃ bahūnaṃ vassasatānaṃ bahūnaṃ vassasahassānaṃ accayena kappakaṃ āmantesi – ‘yadā me, samma kappaka, passeyyāsi sirasmiṃ palitāni jātāni, atha kho āroceyyāsī’ti. ‘Evaṃ, devā’ti kho, ānanda, kappako rañño maghadevassa puttassa paccassosi. Addasā kho, ānanda, kappako bahūnaṃ vassānaṃ bahūnaṃ vassasatānaṃ bahūnaṃ vassasahassānaṃ accayena rañño maghadevassa puttassa sirasmiṃ palitāni jātāni. Disvāna rañño maghadevassa puttaṃ etadavoca – ‘pātubhūtā kho devassa devadūtā; dissanti sirasmiṃ palitāni jātānī’ti. ‘Tena hi, samma kappaka, tāni palitāni sādhukaṃ saṇḍāsena uddharitvā mama añjalismiṃ patiṭṭhāpehī’ti. ‘Evaṃ, devā’ti kho, ānanda, kappako rañño maghadevassa puttassa paṭissutvā tāni palitāni sādhukaṃ saṇḍāsena uddharitvā rañño maghadevassa puttassa añjalismiṃ patiṭṭhāpesi.

‘‘Atha kho, ānanda, rañño maghadevassa putto kappakassa gāmavaraṃ datvā jeṭṭhaputtaṃ kumāraṃ āmantāpetvā etadavoca – ‘pātubhūtā kho, me, tāta kumāra, devadūtā; dissanti sirasmiṃ palitāni jātāni; bhuttā kho pana me mānusakā kāmā; samayo dibbe kāme pariyesituṃ. Ehi tvaṃ, tāta kumāra, imaṃ rajjaṃ paṭipajja. Ahaṃ pana kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajissāmi. Tena hi, tāta kumāra, yadā tvampi passeyyāsi sirasmiṃ palitāni jātāni, atha kappakassa gāmavaraṃ datvā jeṭṭhaputtaṃ kumāraṃ sādhukaṃ rajje samanusāsitvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyāsi. Yena me idaṃ kalyāṇaṃ vattaṃ nihitaṃ anuppavatteyyāsi, mā kho me tvaṃ antimapuriso ahosi. Yasmiṃ kho, tāta kumāra, purisayuge vattamāne evarūpassa kalyāṇassa vattassa samucchedo hoti so tesaṃ antimapuriso hoti. Taṃ tāhaṃ, tāta kumāra, evaṃ vadāmi – yena me idaṃ kalyāṇaṃ vattaṃ nihitaṃ anuppavatteyyāsi, mā kho me tvaṃ antimapuriso ahosī’ti. Atha kho, ānanda, rañño maghadevassa putto kappakassa gāmavaraṃ datvā jeṭṭhaputtaṃ kumāraṃ sādhukaṃ rajje samanusāsitvā imasmiṃyeva maghadevaambavane kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbaji. So mettāsahagatena cetasā ekaṃ disaṃ pharitvā vihāsi, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ; iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā vihāsi. Karuṇāsahagatena cetasā… muditāsahagatena cetasā… upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā vihāsi, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ; iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā vihāsi. Rañño kho panānanda, maghadevassa putto caturāsītivassasahassāni kumārakīḷitaṃ kīḷi, caturāsītivassasahassāni oparajjaṃ kāresi, caturāsītivassasahassāni rajjaṃ kāresi, caturāsītivassasahassāni imasmiṃyeva maghadevaambavane agārasmā anagāriyaṃ pabbajito brahmacariyamacari. So cattāro brahmavihāre bhāvetvā kāyassa bhedā paraṃ maraṇā brahmalokūpago ahosi.

311. ‘‘Rañño kho panānanda, maghadevassa puttapaputtakā tassa paramparā caturāsītirājasahassāni [caturāsītikhattiyasahassāni (sī. pī.), caturāsītisahassāni (syā. kaṃ.)] imasmiṃyeva maghadevaambavane kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajiṃsu. Te mettāsahagatena cetasā ekaṃ disaṃ pharitvā vihariṃsu, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ; iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā vihariṃsu. Karuṇāsahagatena cetasā… muditāsahagatena cetasā… upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā vihariṃsu, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ; iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā vihariṃsu. Caturāsītivassasahassāni kumārakīḷitaṃ kīḷiṃsu, caturāsītivassasahassāni oparajjaṃ kāresuṃ, caturāsītivassasahassāni rajjaṃ kāresuṃ, caturāsītivassasahassāni imasmiṃyeva maghadevaambavane agārasmā anagāriyaṃ pabbajitā brahmacariyamacariṃsu. Te cattāro brahmavihāre bhāvetvā kāyassa bhedā paraṃ maraṇā brahmalokūpagā ahesuṃ. Nimi tesaṃ rājā [rājānaṃ (sī. pī.)] pacchimako ahosi dhammiko dhammarājā dhamme ṭhito mahārājā; dhammaṃ carati brāhmaṇagahapatikesu negamesu ceva jānapadesu ca; uposathañca upavasati cātuddasiṃ pañcadasiṃ aṭṭhamiñca pakkhassa.

312. ‘‘Bhūtapubbaṃ, ānanda, devānaṃ tāvatiṃsānaṃ sudhammāyaṃ sabhāyaṃ sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi – ‘lābhā vata, bho, videhānaṃ, suladdhaṃ vata, bho, videhānaṃ, yesaṃ nimi rājā dhammiko dhammarājā dhamme ṭhito mahārājā; dhammaṃ carati brāhmaṇagahapatikesu negamesu ceva jānapadesu ca; uposathañca upavasati cātuddasiṃ pañcadasiṃ aṭṭhamiñca pakkhassā’ti. Atha kho, ānanda, sakko devānamindo deve tāvatiṃse āmantesi – ‘iccheyyātha no tumhe, mārisā, nimiṃ rājānaṃ daṭṭhu’nti? ‘Icchāma mayaṃ, mārisa, nimiṃ rājānaṃ daṭṭhu’nti. Tena kho pana, ānanda, samayena nimi rājā tadahuposathe pannarase sīsaṃnhāto [sasīsaṃ nahāto (sī.), sīsanhāto (syā. kaṃ.)] uposathiko uparipāsādavaragato nisinno hoti. Atha kho, ānanda, sakko devānamindo – seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evameva – devesu tāvatiṃsesu antarahito nimissa rañño pamukhe pāturahosi. Atha kho, ānanda, sakko devānamindo nimiṃ rājānaṃ etadavoca – ‘lābhā te, mahārāja, suladdhaṃ te, mahārāja. Devā, mahārāja, tāvatiṃsā sudhammāyaṃ sabhāyaṃ kittayamānarūpā sannisinnā – ‘‘lābhā vata, bho, videhānaṃ, suladdhaṃ vata, bho, videhānaṃ, yesaṃ nimi rājā dhammiko dhammarājā dhamme ṭhito mahārājā; dhammaṃ carati brāhmaṇagahapatikesu negamesu ceva jānapadesu ca; uposathañca upavasati cātuddasiṃ pañcadasiṃ aṭṭhamiñca pakkhassā’’ti. Devā te, mahārāja, tāvatiṃsā dassanakāmā. Tassa te ahaṃ, mahārāja, sahassayuttaṃ ājaññarathaṃ pahiṇissāmi; abhiruheyyāsi, mahārāja, dibbaṃ yānaṃ avikampamāno’ti. Adhivāsesi kho, ānanda, nimi rājā tuṇhībhāvena.

313. ‘‘Atha kho, ānanda, sakko devānamindo nimissa rañño adhivāsanaṃ viditvā – seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evameva – nimissa rañño pamukhe antarahito devesu tāvatiṃsesu pāturahosi. Atha kho, ānanda, sakko devānamindo mātaliṃ saṅgāhakaṃ āmantesi – ‘ehi tvaṃ, samma mātali, sahassayuttaṃ ājaññarathaṃ yojetvā nimiṃ rājānaṃ upasaṅkamitvā evaṃ vadehi – ayaṃ te, mahārāja, sahassayutto ājaññaratho sakkena devānamindena pesito; abhiruheyyāsi, mahārāja, dibbaṃ yānaṃ avikampamāno’ti. ‘Evaṃ, bhaddantavā’ti kho, ānanda, mātali saṅgāhako sakkassa devānamindassa paṭissutvā sahassayuttaṃ ājaññarathaṃ yojetvā nimiṃ rājānaṃ upasaṅkamitvā etadavoca – ‘ayaṃ te, mahārāja, sahassayutto ājaññaratho sakkena devānamindena pesito; abhiruha, mahārāja, dibbaṃ yānaṃ avikampamāno. Api ca, mahārāja, katamena taṃ nemi, yena vā pāpakammā pāpakānaṃ kammānaṃ vipākaṃ paṭisaṃvedenti, yena vā kalyāṇakammā kalyāṇakammānaṃ vipākaṃ paṭisaṃvedentī’ti? ‘Ubhayeneva maṃ, mātali, nehī’ti. Sampavesesi [sampāpesi (sī. pī.)] kho, ānanda, mātali, saṅgāhako nimiṃ rājānaṃ sudhammaṃ sabhaṃ. Addasā kho, ānanda, sakko devānamindo nimiṃ rājānaṃ dūratova āgacchantaṃ. Disvāna nimiṃ rājānaṃ etadavoca – ‘ehi kho, mahārāja. Svāgataṃ, mahārāja. Devā te dassanakāmā, mahārāja, tāvatiṃsā sudhammāyaṃ sabhāyaṃ kittayamānarūpā sannisinnā – ‘‘lābhā vata, bho, videhānaṃ, suladdhaṃ vata, bho, videhānaṃ, yesaṃ nimi rājā dhammiko dhammarājā dhamme ṭhito mahārājā; dhammaṃ carati brāhmaṇagahapatikesu negamesu ceva jānapadesu ca; uposathañca upavasati cātuddasiṃ pañcadasiṃ aṭṭhamiñca pakkhassā’’ti. Devā te, mahārāja, tāvatiṃsā dassanakāmā . Abhirama, mahārāja, devesu devānubhāvenā’ti. ‘Alaṃ, mārisa, tattheva maṃ mithilaṃ paṭinetu. Tathāhaṃ dhammaṃ carissāmi brāhmaṇagahapatikesu negamesu ceva jānapadesu ca; uposathañca upavasāmi cātuddasiṃ pañcadasiṃ aṭṭhamiñca pakkhassā’ti.

314. ‘‘Atha kho, ānanda, sakko devānamindo mātaliṃ saṅgāhakaṃ āmantesi – ‘ehi tvaṃ, samma mātali, sahassayuttaṃ ājaññarathaṃ yojetvā nimiṃ rājānaṃ tattheva mithilaṃ paṭinehī’ti. ‘Evaṃ, bhaddantavā’ti kho, ānanda, mātali saṅgāhako sakkassa devānamindassa paṭissutvā sahassayuttaṃ ājaññarathaṃ yojetvā nimiṃ rājānaṃ tattheva mithilaṃ paṭinesi. Tatra sudaṃ, ānanda, nimi rājā dhammaṃ carati brāhmaṇagahapatikesu negamesu ceva jānapadesu ca, uposathañca upavasati cātuddasiṃ pañcadasiṃ aṭṭhamiñca pakkhassāti. Atha kho, ānanda, nimi rājā bahūnaṃ vassānaṃ bahūnaṃ vassasatānaṃ bahūnaṃ vassasahassānaṃ accayena kappakaṃ āmantesi – ‘yadā me, samma kappaka, passeyyāsi sirasmiṃ palitāni jātāni, atha me āroceyyāsī’ti. ‘Evaṃ, devā’ti kho, ānanda, kappako nimissa rañño paccassosi. Addasā kho, ānanda, kappako bahūnaṃ vassānaṃ bahūnaṃ vassasatānaṃ bahūnaṃ vassasahassānaṃ accayena nimissa rañño sirasmiṃ palitāni jātāni. Disvāna nimiṃ rājānaṃ etadavoca – ‘pātubhūtā kho devassa devadūtā; dissanti sirasmiṃ palitāni jātānī’ti. ‘Tena hi, samma kappaka, tāni palitāni sādhukaṃ saṇḍāsena uddharitvā mama añjalismiṃ patiṭṭhāpehī’ti. ‘Evaṃ, devā’ti kho, ānanda, kappako nimissa rañño paṭissutvā tāni palitāni sādhukaṃ saṇḍāsena uddharitvā nimissa rañño añjalismiṃ patiṭṭhāpesi. Atha kho, ānanda, nimi rājā kappakassa gāmavaraṃ datvā jeṭṭhaputtaṃ kumāraṃ āmantāpetvā etadavoca – ‘pātubhūtā kho me, tāta kumāra, devadūtā; dissanti sirasmiṃ palitāni jātāni; bhuttā kho pana me mānusakā kāmā; samayo dibbe kāme pariyesituṃ. Ehi tvaṃ, tāta kumāra, imaṃ rajjaṃ paṭipajja. Ahaṃ pana kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajissāmi. Tena hi, tāta kumāra, yadā tvampi passeyyāsi sirasmiṃ palitāni jātāni, atha kappakassa gāmavaraṃ datvā jeṭṭhaputtaṃ kumāraṃ sādhukaṃ rajje samanusāsitvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyāsi. Yena me idaṃ kalyāṇaṃ vattaṃ nihitaṃ anuppavatteyyāsi, mā kho me tvaṃ antimapuriso ahosi. Yasmiṃ kho, tāta kumāra, purisayuge vattamāne evarūpassa kalyāṇassa vattassa samucchedo hoti so tesaṃ antimapuriso hoti. Taṃ tāhaṃ, tāta kumāra, evaṃ vadāmi – ‘yena me idaṃ kalyāṇaṃ vattaṃ nihitaṃ anuppavatteyyāsi, mā kho me tvaṃ antimapuriso ahosī’ti.

315. ‘‘Atha kho, ānanda, nimi rājā kappakassa gāmavaraṃ datvā jeṭṭhaputtaṃ kumāraṃ sādhukaṃ rajje samanusāsitvā imasmiṃyeva maghadevaambavane kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbaji. So mettāsahagatena cetasā ekaṃ disaṃ pharitvā vihāsi, tathā dutiyaṃ , tathā tatiyaṃ, tathā catutthaṃ; iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā vihāsi. Karuṇāsahagatena cetasā… muditāsahagatena cetasā… upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā vihāsi, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ; iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā vihāsi. Nimi kho, panānanda, rājā caturāsītivassasahassāni kumārakīḷitaṃ kīḷi, caturāsītivassasahassāni oparajjaṃ kāresi, caturāsītivassasahassāni rajjaṃ kāresi, caturāsītivassasahassāni imasmiṃyeva maghadevaambavane agārasmā anagāriyaṃ pabbajito brahmacariyamacari. So cattāro brahmavihāre bhāvetvā kāyassa bhedā paraṃ maraṇā brahmalokūpago ahosi. Nimissa kho panānananda , rañño kaḷārajanako nāma putto ahosi. Na so agārasmā anagāriyaṃ pabbaji. So taṃ kalyāṇaṃ vattaṃ samucchindi. So tesaṃ antimapuriso ahosi.

316. ‘‘Siyā kho pana te, ānanda, evamassa – ‘añño nūna tena samayena rājā maghadevo ahosi, yena taṃ kalyāṇaṃ vattaṃ nihita’nti [yo taṃ kalyāṇaṃ vattaṃ nihinīti (sī.)]. Na kho panetaṃ, ānanda, evaṃ daṭṭhabbaṃ. Ahaṃ tena samayena rājā maghadevo ahosiṃ. (Ahaṃ taṃ kalyāṇaṃ vattaṃ nihiniṃ,) [( ) natthi (ka.)] mayā taṃ kalyāṇaṃ vattaṃ nihitaṃ; pacchimā janatā anuppavattesi. Taṃ kho panānanda, kalyāṇaṃ vattaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati, yāvadeva brahmalokūpapattiyā. Idaṃ kho panānanda, etarahi mayā kalyāṇaṃ vattaṃ nihitaṃ ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Katamañcānanda, etarahi mayā kalyāṇaṃ vattaṃ nihitaṃ ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati? Ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṃ – sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo , sammāsati, sammāsamādhi. Idaṃ kho, ānanda, etarahi mayā kalyāṇaṃ vattaṃ nihitaṃ ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Taṃ vo ahaṃ, ānanda, evaṃ vadāmi – ‘yena me idaṃ kalyāṇaṃ vattaṃ nihitaṃ anuppavatteyyātha, mā kho me tumhe antimapurisā ahuvattha’. Yasmiṃ kho, ānanda, purisayuge vattamāne evarūpassa kalyāṇassa vattassa samucchedo hoti so tesaṃ antimapuriso hoti. Taṃ vo ahaṃ, ānanda, evaṃ vadāmi – ‘yena me idaṃ kalyāṇaṃ vattaṃ nihitaṃ anuppavatteyyātha, mā kho me tumhe antimapurisā ahuvatthā’’’ti.

Idamavoca bhagavā. Attamano āyasmā ānando bhagavato bhāsitaṃ abhinandīti.

Maghadevasuttaṃ niṭṭhitaṃ tatiyaṃ.

4. Madhurasuttaṃ

317. Evaṃ me sutaṃ – ekaṃ samayaṃ āyasmā mahākaccāno madhurāyaṃ viharati gundāvane. Assosi kho rājā mādhuro avantiputto – ‘‘samaṇo khalu, bho, kaccāno madhurāyaṃ [mathurāyaṃ (ṭīkā)] viharati gundāvane. Taṃ kho pana bhavantaṃ kaccānaṃ evaṃ kalyāṇo kittisaddo abbhuggato – ‘paṇḍito viyatto medhāvī bahussuto cittakathī kalyāṇapaṭibhāno vuddho ceva arahā ca’. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī’’ti. Atha kho rājā mādhuro avantiputto bhadrāni bhadrāni yānāni yojāpetvā bhadraṃ yānaṃ abhiruhitvā bhadrehi bhadrehi yānehi madhurāya niyyāsi mahaccarājānubhāvena āyasmantaṃ mahākaccānaṃ dassanāya. Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikova yenāyasmā mahākaccāno tenupasaṅkami; upasaṅkamitvā āyasmatā mahākaccānena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājā mādhuro avantiputto āyasmantaṃ mahākaccānaṃ etadavoca – ‘‘brāhmaṇā, bho kaccāna, evamāhaṃsu – ‘brāhmaṇova seṭṭho vaṇṇo, hīno añño vaṇṇo; brāhmaṇova sukko vaṇṇo, kaṇho añño vaṇṇo; brāhmaṇāva sujjhanti, no abrāhmaṇā; brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā’ti. Idha bhavaṃ kaccāno kimakkhāyī’’ti? ‘‘Ghosoyeva kho eso, mahārāja, lokasmiṃ – ‘brāhmaṇova seṭṭho vaṇṇo, hīno añño vaṇṇo; brāhmaṇova sukko vaṇṇo, kaṇho añño vaṇṇo; brāhmaṇāva sujjhanti, no abrāhmaṇā; brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā’ti. Tadamināpetaṃ, mahārāja, pariyāyena veditabbaṃ yathā ghosoyeveso lokasmiṃ – ‘brāhmaṇova seṭṭho vaṇṇo, hīno añño vaṇṇo…pe… brahmadāyādā’’’ti.

318. ‘‘Taṃ kiṃ maññasi, mahārāja, khattiyassa cepi ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā khattiyopissāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī… brāhmaṇopissāssa… vessopissāssa… suddopissāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī’’ti? ‘‘Khattiyassa cepi, bho kaccāna, ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā khattiyopissāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī… brāhmaṇopissāssa… vessopissāssa… suddopissāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī’’ti.

‘‘Taṃ kiṃ maññasi, mahārāja, brāhmaṇassa cepi ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā brāhmaṇopissāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī… vessopissāssa… suddopissāssa … khattiyopissāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī’’ti? ‘‘Brāhmaṇassa cepi, bho kaccāna, ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā brāhmaṇopissāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī… vessopissāssa… suddopissāssa … khattiyopissāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī’’ti.

‘‘Taṃ kiṃ maññasi, mahārāja, vessassa cepi ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā vessopissāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī… suddopissāssa… khattiyopissāssa… brāhmaṇopissāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī’’ti? ‘‘Vessassa cepi, bho kaccāna, ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā vessopissāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī… suddopissāssa… khattiyopissāssa… brāhmaṇopissāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī’’ti.

‘‘Taṃ kiṃ maññasi, mahārāja, suddassa cepi ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā suddopissāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī… khattiyopissāssa… brāhmaṇopissāssa… vessopissāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī’’ti? ‘‘Suddassa cepi, bho kaccāna, ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā suddopissāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādīti… khattiyopissāssa… brāhmaṇopissāssa… vessopissāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī’’ti.

‘‘Taṃ kiṃ maññasi, mahārāja, yadi evaṃ sante, ime cattāro vaṇṇā samasamā honti no vā? Kathaṃ vā te ettha hotī’’ti? ‘‘Addhā kho, bho kaccāna, evaṃ sante, ime cattāro vaṇṇā samasamā honti. Nesaṃ [nāsaṃ (sī.), nāhaṃ (syā. kaṃ.)] ettha kiñci nānākaraṇaṃ samanupassāmī’’ti. ‘‘Imināpi kho etaṃ, mahārāja, pariyāyena veditabbaṃ yathā ghoso yeveso lokasmiṃ – ‘brāhmaṇova seṭṭho vaṇṇo, hīno añño vaṇṇo…pe… brahmadāyādā’’’ti.

319. ‘‘Taṃ kiṃ maññasi, mahārāja, idhassa khattiyo pāṇātipātī adinnādāyī kāmesumicchācārī musāvādī pisuṇavāco pharusavāco samphappalāpī abhijjhālu byāpannacitto micchādiṭṭhi [micchādiṭṭhī (sabbattha)] kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya no vā? Kathaṃ vā te ettha hotī’’ti? ‘‘Khattiyopi hi, bho kaccāna, pāṇātipātī adinnādāyī kāmesumicchācārī musāvādī pisuṇavāco pharusavāco samphappalāpī abhijjhālu byāpannacitto micchādiṭṭhi kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Evaṃ me ettha hoti, evañca pana me etaṃ arahataṃ suta’’nti.

‘‘Sādhu sādhu, mahārāja! Sādhu kho te etaṃ, mahārāja, evaṃ hoti, sādhu ca pana te etaṃ arahataṃ sutaṃ. Taṃ kiṃ maññasi, mahārāja, idhassa brāhmaṇo…pe… idhassa vesso…pe… idhassa suddo pāṇātipātī adinnādāyī…pe… micchādiṭṭhi kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya no vā? Kathaṃ vā te ettha hotī’’ti? ‘‘Suddopi hi, bho kaccāna, pāṇātipātī adinnādāyī…pe… micchādiṭṭhi kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Evaṃ me ettha hoti, evañca pana me etaṃ arahataṃ suta’’nti.

‘‘Sādhu sādhu, mahārāja! Sādhu kho te etaṃ, mahārāja, evaṃ hoti, sādhu ca pana te etaṃ arahataṃ sutaṃ. Taṃ kiṃ maññasi, mahārāja, yadi evaṃ sante, ime cattāro vaṇṇā samasamā honti no vā? Kathaṃ vā te ettha hotī’’ti? ‘‘Addhā kho, bho kaccāna, evaṃ sante, ime cattāro vaṇṇā samasamā honti. Nesaṃ ettha kiñci nānākaraṇaṃ samanupassāmī’’ti. ‘‘Imināpi kho etaṃ, mahārāja, pariyāyena veditabbaṃ yathā ghoso yeveso lokasmiṃ – ‘brāhmaṇova seṭṭho vaṇṇo, hīno añño vaṇṇo…pe… brahmadāyādā’’’ti.

320. ‘‘Taṃ kiṃ maññasi, mahārāja, idhassa khattiyo pāṇātipātā paṭivirato, adinnādānā paṭivirato, kāmesumicchācārā paṭivirato, musāvādā paṭivirato, pisuṇāya vācāya paṭivirato, pharusāya vācāya paṭivirato, samphappalāpā paṭivirato, anabhijjhālu abyāpannacitto sammādiṭṭhi [sammādiṭṭhī (syā. kaṃ. pī. ka.)] kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya no vā? Kathaṃ vā te ettha hotī’’ti? ‘‘Khattiyopi hi, bho kaccāna, pāṇātipātā paṭivirato, adinnādānā paṭivirato, kāmesumicchācārā paṭivirato, musāvādā paṭivirato, pisuṇāya vācāya paṭivirato, pharusāya vācāya paṭivirato, samphappalāpā paṭivirato, anabhijjhālu abyāpannacitto sammādiṭṭhi kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya. Evaṃ me ettha hoti, evañca pana me etaṃ arahataṃ suta’’nti.

‘‘Sādhu sādhu, mahārāja! Sādhu kho te etaṃ, mahārāja, evaṃ hoti, sādhu ca pana te etaṃ arahataṃ sutaṃ. Taṃ kiṃ maññasi, mahārāja, idhassa brāhmaṇo, idhassa vesso, idhassa suddo pāṇātipātā paṭivirato adinnādānā paṭivirato…pe… sammādiṭṭhi kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya no vā? Kathaṃ vā te ettha hotī’’ti? ‘‘Suddopi hi, bho kaccāna, pāṇātipātā paṭivirato, adinnādānā paṭivirato…pe… sammādiṭṭhi kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya. Evaṃ me ettha hoti, evañca pana me etaṃ arahataṃ suta’’nti.

‘‘Sādhu sādhu, mahārāja! Sādhu kho te etaṃ, mahārāja, evaṃ hoti, sādhu ca pana te etaṃ arahataṃ sutaṃ. Taṃ kiṃ maññasi, mahārāja, yadi evaṃ sante, ime cattāro vaṇṇā samasamā honti no vā? Kathaṃ vā te ettha hotī’’ti? ‘‘Addhā kho, bho kaccāna, evaṃ sante, ime cattāro vaṇṇā samasamā honti. Nesaṃ ettha kiñci nānākaraṇaṃ samanupassāmī’’ti . ‘‘Imināpi kho etaṃ, mahārāja, pariyāyena veditabbaṃ yathā ghoso yeveso lokasmiṃ – ‘brāhmaṇova seṭṭho vaṇṇo, hīno añño vaṇṇo…pe… brahmadāyādā’’’ti.

321. ‘‘Taṃ kiṃ maññasi, mahārāja, idha khattiyo sandhiṃ vā chindeyya, nillopaṃ vā hareyya, ekāgārikaṃ vā kareyya, paripanthe vā tiṭṭheyya, paradāraṃ vā gaccheyya, tañce te purisā gahetvā dasseyyuṃ – ‘ayaṃ te, deva, coro āgucārī. Imassa yaṃ icchasi taṃ daṇḍaṃ paṇehī’ti. Kinti naṃ kareyyāsī’’ti? ‘‘Ghāteyyāma vā, bho kaccāna, jāpeyyāma vā pabbājeyyāma vā yathāpaccayaṃ vā kareyyāma. Taṃ kissa hetu? Yā hissa , bho kaccāna, pubbe ‘khattiyo’ti samaññā sāssa antarahitā; corotveva saṅkhyaṃ [saṅkhaṃ (sī. syā. kaṃ. pī.)] gacchatī’’ti.

‘‘Taṃ kiṃ maññasi, mahārāja, idha brāhmaṇo, idha vesso, idha suddo sandhiṃ vā chindeyya, nillopaṃ vā hareyya, ekāgārikaṃ vā kareyya, paripanthe vā tiṭṭheyya, paradāraṃ vā gaccheyya, tañce te purisā gahetvā dasseyyuṃ – ‘ayaṃ te, deva, coro āgucārī. Imassa yaṃ icchasi taṃ daṇḍaṃ paṇehī’ti. Kinti naṃ kareyyāsī’’ti? ‘‘Ghāteyyāma vā, bho kaccāna, jāpeyyāma vā pabbājeyyāma vā yathāpaccayaṃ vā kareyyāma. Taṃ kissa hetu? Yā hissa, bho kaccāna, pubbe ‘suddo’ti samaññā sāssa antarahitā; corotveva saṅkhyaṃ gacchatī’’ti.

‘‘Taṃ kiṃ maññasi, mahārāja, yadi evaṃ sante, ime cattāro vaṇṇā samasamā honti no vā? Kathaṃ vā te ettha hotī’’ti? ‘‘Addhā kho, bho kaccāna, evaṃ sante, ime cattāro vaṇṇā samasamā honti. Nesaṃ ettha kiñci nānākaraṇaṃ samanupassāmī’’ti. ‘‘Imināpi kho etaṃ, mahārāja, pariyāyena veditabbaṃ yathā ghoso yeveso lokasmiṃ – ‘brāhmaṇova seṭṭho vaṇṇo, hīno añño vaṇṇo…pe… brahmadāyādā’’’ti.

322. ‘‘Taṃ kiṃ maññasi, mahārāja, idha khattiyo kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito assa virato pāṇātipātā, virato adinnādānā, virato musāvādā, rattūparato, ekabhattiko, brahmacārī, sīlavā, kalyāṇadhammo? Kinti naṃ kareyyāsī’’ti? ‘‘Abhivādeyyāma vā [pi (dī. ni. 1.184, 187 sāmaññaphale)], bho kaccāna, paccuṭṭheyyāma vā āsanena vā nimanteyyāma abhinimanteyyāma vā naṃ cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārehi dhammikaṃ vā assa rakkhāvaraṇaguttiṃ saṃvidaheyyāma. Taṃ kissa hetu? Yā hissa, bho kaccāna, pubbe ‘khattiyo’ti samaññā sāssa antarahitā; samaṇotveva saṅkhyaṃ gacchatī’’ti.

‘‘Taṃ kiṃ maññasi, mahārāja, idha brāhmaṇo, idha vesso, idha suddo kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito assa virato pāṇātipātā, virato adinnādānā virato musāvādā, rattūparato, ekabhattiko, brahmacārī, sīlavā, kalyāṇadhammo? Kinti naṃ kareyyāsī’’ti? ‘‘Abhivādeyyāma vā, bho kaccāna, paccuṭṭheyyāma vā āsanena vā nimanteyyāma abhinimanteyyāma vā naṃ cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārehi dhammikaṃ vā assa rakkhāvaraṇaguttiṃ saṃvidaheyyāma. Taṃ kissa hetu? Yā hissa, bho kaccāna, pubbe ‘suddo’ti samaññā sāssa antarahitā; samaṇotveva saṅkhyaṃ gacchatī’’ti.

‘‘Taṃ kiṃ maññasi, mahārāja, yadi evaṃ sante, ime cattāro vaṇṇā samasamā honti no vā? Kathaṃ vā te ettha hotī’’ti? ‘‘Addhā kho, bho kaccāna, evaṃ sante, ime cattāro vaṇṇā samasamā honti. Nesaṃ ettha kiñci nānākaraṇaṃ samanupassāmī’’ti. ‘‘Imināpi kho etaṃ, mahārāja, pariyāyena veditabbaṃ yathā ghoso yeveso lokasmiṃ – ‘brāhmaṇova seṭṭho vaṇṇo, hīno añño vaṇṇo; brāhmaṇova sukko vaṇṇo, kaṇho añño vaṇṇo; brāhmaṇāva sujjhanti, no abrāhmaṇā; brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā’’’ti.

323. Evaṃ vutte, rājā mādhuro avantiputto āyasmantaṃ mahākaccānaṃ etadavoca – ‘‘abhikkantaṃ, bho kaccāna, abhikkantaṃ, bho kaccāna! Seyyathāpi, bho kaccāna, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya – ‘cakkhumanto rūpāni dakkhantī’ti; evamevaṃ bhotā kaccānena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ kaccānaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca . Upāsakaṃ maṃ bhavaṃ kaccāno dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata’’nti. ‘‘Mā kho maṃ tvaṃ, mahārāja, saraṇaṃ agamāsi. Tameva tvaṃ [tametaṃ tvaṃ (syā. kaṃ.), tametaṃ (ka.)] bhagavantaṃ saraṇaṃ gaccha yamahaṃ saraṇaṃ gato’’ti. ‘‘Kahaṃ pana, bho kaccāna, etarahi so bhagavā viharati arahaṃ sammāsambuddho’’ti? ‘‘Parinibbuto kho, mahārāja, etarahi so bhagavā arahaṃ sammāsambuddho’’ti. ‘‘Sacepi mayaṃ, bho kaccāna, suṇeyyāma taṃ bhagavantaṃ dasasu yojanesu, dasapi mayaṃ yojanāni gaccheyyāma taṃ bhagavantaṃ dassanāya arahantaṃ sammāsambuddhaṃ. Sacepi mayaṃ, bho kaccāna, suṇeyyāma taṃ bhagavantaṃ vīsatiyā yojanesu, tiṃsāya yojanesu, cattārīsāya yojanesu, paññāsāya yojanesu, paññāsampi mayaṃ yojanāni gaccheyyāma taṃ bhagavantaṃ dassanāya arahantaṃ sammāsambuddhaṃ. Yojanasate cepi mayaṃ bho kaccāna, suṇeyyāma taṃ bhagavantaṃ, yojanasatampi mayaṃ gaccheyyāma taṃ bhagavantaṃ dassanāya arahantaṃ sammāsambuddhaṃ. Yato ca, bho kaccāna, parinibbuto so bhagavā, parinibbutampi mayaṃ bhagavantaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ kaccāno dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata’’nti.

Madhurasuttaṃ niṭṭhitaṃ catutthaṃ.

5. Bodhirājakumārasuttaṃ

324. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā bhaggesu viharati susumāragire bhesakaḷāvane migadāye. Tena kho pana samayena bodhissa rājakumārassa kokanado [kokanudo (syā. kaṃ. ka.)] nāma pāsādo acirakārito hoti anajjhāvuṭṭho samaṇena vā brāhmaṇena vā kenaci vā manussabhūtena. Atha kho bodhi rājakumāro sañjikāputtaṃ māṇavaṃ āmantesi – ‘‘ehi tvaṃ, samma sañjikāputta, yena bhagavā tenupasaṅkama; upasaṅkamitvā mama vacanena bhagavato pāde sirasā vanda, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha – ‘bodhi, bhante, rājakumāro bhagavato pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatī’ti. Evañca vadehi – ‘adhivāsetu kira, bhante, bhagavā bodhissa rājakumārassa svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā’’’ti. ‘‘Evaṃ, bho’’ti kho sañjikāputto māṇavo bodhissa rājakumārassa paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho sañjikāputto māṇavo bhagavantaṃ etadavoca – ‘‘bodhi kho [bodhi bho gotama (sī. syā. kaṃ. pī.)] rājakumāro bhoto gotamassa pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati. Evañca vadeti – ‘adhivāsetu kira bhavaṃ gotamo bodhissa rājakumārassa svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā’’’ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho sañjikāputto māṇavo bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā yena bodhi rājakumāro tenupasaṅkami; upasaṅkamitvā bodhiṃ rājakumāraṃ etadavoca – ‘‘avocumha bhoto vacanena taṃ bhavantaṃ gotamaṃ – ‘bodhi kho rājakumāro bhoto gotamassa pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati. Evañca vadeti – adhivāsetu kira bhavaṃ gotamo bodhissa rājakumārassa svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā’ti. Adhivuṭṭhañca pana samaṇena gotamenā’’ti.

325. Atha kho bodhi rājakumāro tassā rattiyā accayena sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā, kokanadañca pāsādaṃ odātehi dussehi santharāpetvā yāva pacchimasopānakaḷevarā [kaḷebarā (sī.)], sañjikāputtaṃ māṇavaṃ āmantesi – ‘‘ehi tvaṃ, samma sañjikāputta, yena bhagavā tenupasaṅkama; upasaṅkamitvā bhagavato kālaṃ ārocehi – ‘kālo, bhante, niṭṭhitaṃ bhatta’’’nti. ‘‘Evaṃ, bho’’ti kho sañjikāputto māṇavo bodhissa rājakumārassa paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavato kālaṃ ārocesi – ‘‘kālo, bho gotama, niṭṭhitaṃ bhatta’’nti. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena bodhissa rājakumārassa nivesanaṃ tenupasaṅkami. Tena kho pana samayena bodhi rājakumāro bahidvārakoṭṭhake ṭhito hoti bhagavantaṃ āgamayamāno. Addasā kho bodhi rājakumāro bhagavantaṃ dūratova āgacchantaṃ. Disvāna paccuggantvā bhagavantaṃ abhivādetvā purakkhatvā yena kokanado pāsādo tenupasaṅkami. Atha kho bhagavā pacchimaṃ sopānakaḷevaraṃ nissāya aṭṭhāsi. Atha kho bodhi rājakumāro bhagavantaṃ etadavoca – ‘‘abhiruhatu [abhirūhatu (syā. kaṃ. pī.) akkamatu (cūḷava. 268)], bhante, bhagavā dussāni, abhiruhatu sugato dussāni; yaṃ mama assa dīgharattaṃ hitāya sukhāyā’’ti. Evaṃ vutte, bhagavā tuṇhī ahosi. Dutiyampi kho…pe… tatiyampi kho bodhi rājakumāro bhagavantaṃ etadavoca – ‘‘abhiruhatu, bhante, bhagavā. Dussāni, abhiruhatu sugato dussāni; yaṃ mama assa dīgharattaṃ hitāya sukhāyā’’ti.

326. Atha kho bhagavā āyasmantaṃ ānandaṃ apalokesi. Atha kho āyasmā ānando bodhiṃ rājakumāraṃ etadavoca – ‘‘saṃharatu, rājakumāra, dussāni; na bhagavā celapaṭikaṃ [celapattikaṃ (sī. pī.)] akkamissati. Pacchimaṃ janataṃ tathāgato anukampatī’’ti [apaloketīti (sabbattha)]. Atha kho bodhi rājakumāro dussāni saṃharāpetvā uparikokanadapāsāde [uparikokanade pāsāde (sī. pī. vinayeca), uparikokanade (syā. kaṃ.)] āsanāni paññapesi. Atha kho bhagavā kokanadaṃ pāsādaṃ abhiruhitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena. Atha kho bodhi rājakumāro buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. Atha kho bodhi rājakumāro bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho bodhi rājakumāro bhagavantaṃ etadavoca – ‘‘mayhaṃ kho, bhante, evaṃ hoti – ‘na kho sukhena sukhaṃ adhigantabbaṃ, dukkhena kho sukhaṃ adhigantabba’’’nti.

327. ‘‘Mayhampi kho, rājakumāra, pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi – ‘na kho sukhena sukhaṃ adhigantabbaṃ, dukkhena kho sukhaṃ adhigantabba’nti. So kho ahaṃ, rājakumāra, aparena samayena daharova samāno susukāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā akāmakānaṃ mātāpitūnaṃ assumukhānaṃ rudantānaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajiṃ. So evaṃ pabbajito samāno kiṃkusalagavesī [kiṃkusalaṃgavesī (ka.)] anuttaraṃ santivarapadaṃ pariyesamāno yena āḷāro kālāmo tenupasaṅkamiṃ; upasaṅkamitvā āḷāraṃ kālāmaṃ etadavocaṃ – ‘icchāmahaṃ, āvuso kālāma, imasmiṃ dhammavinaye brahmacariyaṃ caritu’nti. Evaṃ vutte, rājakumāra, āḷāro kālāmo maṃ etadavoca – ‘viharatāyasmā, tādiso ayaṃ dhammo yattha viññū puriso nacirasseva sakaṃ ācariyakaṃ sayaṃ abhiññā sacchikatvā upasampajja vihareyyā’ti. So kho ahaṃ, rājakumāra, nacirasseva khippameva taṃ dhammaṃ pariyāpuṇiṃ. So kho ahaṃ, rājakumāra, tāvatakeneva oṭṭhapahatamattena lapitalāpanamattena ñāṇavādañca vadāmi, theravādañca jānāmi passāmīti ca paṭijānāmi, ahañceva aññe ca. Tassa mayhaṃ, rājakumāra, etadahosi – ‘na kho āḷāro kālāmo imaṃ dhammaṃ kevalaṃ saddhāmattakena sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedeti; addhā āḷāro kālāmo imaṃ dhammaṃ jānaṃ passaṃ viharatī’ti.

‘‘Atha khvāhaṃ, rājakumāra, yena āḷāro kālāmo tenupasaṅkamiṃ; upasaṅkamitvā āḷāraṃ kālāmaṃ etadavocaṃ – ‘kittāvatā no, āvuso kālāma, imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedesī’ti [upasampajja pavedesīti (sī. syā. kaṃ. pī.)]? Evaṃ vutte, rājakumāra, āḷāro kālāmo ākiñcaññāyatanaṃ pavedesi. Tassa mayhaṃ, rājakumāra, etadahosi – ‘na kho āḷārasseva kālāmassa atthi saddhā, mayhaṃpatthi saddhā; na kho āḷārasseva kālāmassa atthi vīriyaṃ…pe… sati… samādhi… paññā, mayhaṃpatthi paññā. Yaṃnūnāhaṃ yaṃ dhammaṃ āḷāro kālāmo sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedeti tassa dhammassa sacchikiriyāya padaheyya’nti. So kho ahaṃ, rājakumāra, nacirasseva khippameva taṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja vihāsiṃ. Atha khvāhaṃ, rājakumāra, yena āḷāro kālāmo tenupasaṅkamiṃ; upasaṅkamitvā āḷāraṃ kālāmaṃ etadavocaṃ – ‘ettāvatā no, āvuso kālāma, imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedesī’ti? ‘Ettāvatā kho ahaṃ, āvuso, imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedemī’ti. ‘Ahampi kho, āvuso, ettāvatā imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharāmī’ti. ‘Lābhā no, āvuso, suladdhaṃ no, āvuso, ye mayaṃ āyasmantaṃ tādisaṃ sabrahmacāriṃ passāma . Iti yāhaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedemi, taṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharasi. Yaṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharasi, tamahaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedemi. Iti yāhaṃ dhammaṃ jānāmi taṃ tvaṃ dhammaṃ jānāsi; yaṃ tvaṃ dhammaṃ jānāsi tamahaṃ dhammaṃ jānāmi. Iti yādiso ahaṃ, tādiso tuvaṃ; yādiso tuvaṃ tādiso ahaṃ. Ehi dāni, āvuso, ubhova santā imaṃ gaṇaṃ pariharāmā’ti. Iti kho, rājakumāra, āḷāro kālāmo ācariyo me samāno (attano) [( ) natthi (sī. syā. kaṃ. pī.)] antevāsiṃ maṃ samānaṃ attanā [attano (sī. pī.)] samasamaṃ ṭhapesi, uḷārāya ca maṃ pūjāya pūjesi. Tassa mayhaṃ, rājakumāra, etadahosi – ‘nāyaṃ dhammo nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati, yāvadeva ākiñcaññāyatanūpapattiyā’ti . So kho ahaṃ, rājakumāra, taṃ dhammaṃ analaṅkaritvā tasmā dhammā nibbijja apakkamiṃ.

328. ‘‘So kho ahaṃ, rājakumāra, kiṃkusalagavesī anuttaraṃ santivarapadaṃ pariyesamāno yena udako [uddako (sī. syā. kaṃ. pī.)] rāmaputto tenupasaṅkamiṃ; upasaṅkamitvā udakaṃ rāmaputtaṃ etadavocaṃ – ‘icchāmahaṃ, āvuso [āvuso rāma (sī. syā. kaṃ. ka.) passa ma. ni. 1.278 pāsarāsisutte], imasmiṃ dhammavinaye brahmacariyaṃ caritu’nti. Evaṃ vutte, rājakumāra, udako rāmaputto maṃ etadavoca – ‘viharatāyasmā, tādiso ayaṃ dhammo yattha viññū puriso nacirasseva sakaṃ ācariyakaṃ sayaṃ abhiññā sacchikatvā upasampajja vihareyyā’ti. So kho ahaṃ, rājakumāra, nacirasseva khippameva taṃ dhammaṃ pariyāpuṇiṃ. So kho ahaṃ, rājakumāra, tāvatakeneva oṭṭhapahatamattena lapitalāpanamattena ñāṇavādañca vadāmi, theravādañca jānāmi passāmīti ca paṭijānāmi, ahañceva aññe ca. Tassa mayhaṃ, rājakumāra, etadahosi – ‘na kho rāmo imaṃ dhammaṃ kevalaṃ saddhāmattakena sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedesi; addhā rāmo imaṃ dhammaṃ jānaṃ passaṃ vihāsī’ti. Atha khvāhaṃ, rājakumāra, yena udako rāmaputto tenupasaṅkamiṃ; upasaṅkamitvā udakaṃ rāmaputtaṃ etadavocaṃ – ‘kittāvatā no, āvuso, rāmo imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedesī’ti? Evaṃ vutte, rājakumāra, udako rāmaputto nevasaññānāsaññāyatanaṃ pavedesi. Tassa mayhaṃ, rājakumāra, etadahosi – ‘na kho rāmasseva ahosi saddhā, mayhaṃpatthi saddhā; na kho rāmasseva ahosi vīriyaṃ…pe… sati… samādhi… paññā, mayhaṃpatthi paññā. Yaṃnūnāhaṃ yaṃ dhammaṃ rāmo sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedeti tassa dhammassa sacchikiriyāya padaheyya’nti. So kho ahaṃ, rājakumāra, nacirasseva khippameva taṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja vihāsiṃ.

‘‘Atha khvāhaṃ, rājakumāra, yena udako rāmaputto tenupasaṅkamiṃ; upasaṅkamitvā udakaṃ rāmaputtaṃ etadavocaṃ – ‘ettāvatā no, āvuso, rāmo imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedesī’ti? ‘Ettāvatā kho, āvuso, rāmo imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedesī’ti. ‘Ahampi kho, āvuso, ettāvatā imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharāmī’ti. ‘Lābhā no, āvuso, suladdhaṃ no, āvuso, ye mayaṃ āyasmantaṃ tādisaṃ sabrahmacāriṃ passāma. Iti yaṃ dhammaṃ rāmo sayaṃ abhiññā sacchikatvā upasampajja pavedesi taṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharasi. Yaṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharasi taṃ dhammaṃ rāmo sayaṃ abhiññā sacchikatvā upasampajja pavedesi. Iti yaṃ dhammaṃ rāmo abhiññāsi taṃ tvaṃ dhammaṃ jānāsi; yaṃ tvaṃ dhammaṃ jānāsi taṃ dhammaṃ rāmo abhiññāsi. Iti yādiso rāmo ahosi tādiso tuvaṃ, yādiso tuvaṃ tādiso rāmo ahosi. Ehi dāni, āvuso, tuvaṃ imaṃ gaṇaṃ pariharā’ti. Iti kho, rājakumāra, udako rāmaputto sabrahmacārī me samāno ācariyaṭṭhāne maṃ ṭhapesi, uḷārāya ca maṃ pūjāya pūjesi. Tassa mayhaṃ, rājakumāra, etadahosi – ‘nāyaṃ dhammo nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati, yāvadeva nevasaññānāsaññāyatanūpapattiyā’ti. So kho ahaṃ, rājakumāra, taṃ dhammaṃ analaṅkaritvā tasmā dhammā nibbijja apakkamiṃ.

329. ‘‘So kho ahaṃ, rājakumāra, kiṃkusalagavesī anuttaraṃ santivarapadaṃ pariyesamāno, magadhesu anupubbena cārikaṃ caramāno, yena uruvelā senānigamo tadavasariṃ. Tatthaddasaṃ ramaṇīyaṃ bhūmibhāgaṃ, pāsādikañca vanasaṇḍaṃ, nadīñca sandantiṃ setakaṃ supatitthaṃ, ramaṇīyaṃ samantā ca gocaragāmaṃ. Tassa mayhaṃ, rājakumāra, etadahosi – ‘ramaṇīyo vata, bho, bhūmibhāgo, pāsādiko ca vanasaṇḍo, nadiñca sandantiṃ setakā supatitthā , ramaṇīyā samantā [sāmantā (?) purimapiṭṭhepi] ca gocaragāmo. Alaṃ vatidaṃ kulaputtassa padhānatthikassa padhānāyā’ti. So kho ahaṃ, rājakumāra, tattheva nisīdiṃ – ‘alamidaṃ padhānāyā’ti. Apissu maṃ, rājakumāra, tisso upamā paṭibhaṃsu anacchariyā pubbe assutapubbā.

‘‘Seyyathāpi, rājakumāra, allaṃ kaṭṭhaṃ sasnehaṃ udake nikkhittaṃ. Atha puriso āgaccheyya uttarāraṇiṃ ādāya – ‘aggiṃ abhinibbattessāmi, tejo pātukarissāmī’ti. Taṃ kiṃ maññasi, rājakumāra, api nu so puriso amuṃ allaṃ kaṭṭhaṃ sasnehaṃ udake nikkhittaṃ uttarāraṇiṃ ādāya abhimanthento [abhimatthanto (syā. kaṃ. ka.)] aggiṃ abhinibbatteyya, tejo pātukareyyā’’ti? ‘‘No hidaṃ, bhante. Taṃ kissa hetu? Aduñhi, bhante, allaṃ kaṭṭhaṃ sasnehaṃ tañca pana udake nikkhittaṃ, yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assā’’ti. ‘‘Evameva kho, rājakumāra, ye hi keci samaṇā vā brāhmaṇā vā kāyena ceva cittena ca kāmehi avūpakaṭṭhā viharanti, yo ca nesaṃ kāmesu kāmacchando kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho so ca ajjhattaṃ na suppahīno hoti, na suppaṭippassaddho. Opakkamikā cepi te bhonto samaṇabrāhmaṇā dukkhā tibbā kharā kaṭukā vedanā vedayanti, abhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya. No cepi te bhonto samaṇabrāhmaṇā opakkamikā dukkhā tibbā kharā kaṭukā vedanā vedayanti, abhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya. Ayaṃ kho maṃ, rājakumāra, paṭhamā upamā paṭibhāsi anacchariyā pubbe assutapubbā.

330. ‘‘Aparāpi kho maṃ, rājakumāra, dutiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā. Seyyathāpi, rājakumāra, allaṃ kaṭṭhaṃ sasnehaṃ ārakā udakā thale nikkhittaṃ. Atha puriso āgaccheyya uttarāraṇiṃ ādāya – ‘aggiṃ abhinibbattessāmi, tejo pātukarissāmī’ti. Taṃ kiṃ maññasi, rājakumāra, api nu so puriso amuṃ allaṃ kaṭṭhaṃ sasnehaṃ ārakā udakā thale nikkhittaṃ uttarāraṇiṃ ādāya abhimanthento aggiṃ abhinibbatteyya , tejo pātukareyyā’’ti? ‘‘No hidaṃ, bhante. Taṃ kissa hetu? Aduñhi, bhante, allaṃ kaṭṭhaṃ sasnehaṃ kiñcāpi ārakā udakā thale nikkhittaṃ, yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assā’’ti. ‘‘Evameva kho, rājakumāra, ye hi keci samaṇā vā brāhmaṇā vā kāyena ceva cittena ca kāmehi vūpakaṭṭhā viharanti, yo ca nesaṃ kāmesu kāmacchando kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho so ca ajjhattaṃ na suppahīno hoti, na suppaṭippassaddho. Opakkamikā cepi te bhonto samaṇabrāhmaṇā dukkhā tibbā kharā kaṭukā vedanā vedayanti, abhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya. No cepi te bhonto samaṇabrāhmaṇā opakkamikā dukkhā tibbā kharā kaṭukā vedanā vedayanti, abhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya. Ayaṃ kho maṃ, rājakumāra, dutiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā.

331. ‘‘Aparāpi kho maṃ, rājakumāra, tatiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā. Seyyathāpi, rājakumāra, sukkhaṃ kaṭṭhaṃ koḷāpaṃ ārakā udakā thale nikkhittaṃ. Atha puriso āgaccheyya uttarāraṇiṃ ādāya – ‘aggiṃ abhinibbattessāmi, tejo pātukarissāmī’ti. Taṃ kiṃ maññasi, rājakumāra, api nu so puriso amuṃ sukkhaṃ kaṭṭhaṃ koḷāpaṃ ārakā udakā thale nikkhittaṃ uttarāraṇiṃ ādāya abhimanthento aggiṃ abhinibbatteyya, tejo pātukareyyā’’ti? ‘‘Evaṃ, bhante’’. Taṃ kissa hetu? Aduñhi, bhante, sukkhaṃ kaṭṭhaṃ koḷāpaṃ, tañca pana ārakā udakā thale nikkhitta’’nti. ‘‘Evameva kho, rājakumāra, ye hi keci samaṇā vā brāhmaṇā vā kāyena ceva cittena ca kāmehi vūpakaṭṭhā viharanti, yo ca nesaṃ kāmesu kāmacchando kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho so ca ajjhattaṃ suppahīno hoti suppaṭippassaddho. Opakkamikā cepi te bhonto samaṇabrāhmaṇā dukkhā tibbā kharā kaṭukā vedanā vedayanti, bhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya. No cepi te bhonto samaṇabrāhmaṇā opakkamikā dukkhā tibbā kharā kaṭukā vedanā vedayanti, bhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya. Ayaṃ kho maṃ, rājakumāra, tatiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā. Imā kho maṃ, rājakumāra, tisso upamā paṭibhaṃsu anacchariyā pubbe assutapubbā.

332. ‘‘Tassa mayhaṃ, rājakumāra, etadahosi – ‘yaṃnūnāhaṃ dantebhidantamādhāya [passa ma. ni. 1.220 vitakkasaṇṭhānasutte], jivhāya tāluṃ āhacca, cetasā cittaṃ abhiniggaṇheyyaṃ abhinippīḷeyyaṃ abhisantāpeyya’nti. So kho ahaṃ, rājakumāra, dantebhidantamādhāya, jivhāya tāluṃ āhacca, cetasā cittaṃ abhiniggaṇhāmi abhinippīḷemi abhisantāpemi. Tassa mayhaṃ, rājakumāra, dantebhidantamādhāya, jivhāya tāluṃ āhacca, cetasā cittaṃ abhiniggaṇhato abhinippīḷayato abhisantāpayato kacchehi sedā muccanti. Seyyathāpi, rājakumāra, balavā puriso dubbalataraṃ purisaṃ sīse vā gahetvā khandhe vā gahetvā abhiniggaṇheyya abhinippīḷeyya abhisantāpeyya; evameva kho me, rājakumāra, dantebhidantamādhāya, jivhāya tāluṃ āhacca, cetasā cittaṃ abhiniggaṇhato abhinippīḷayato abhisantāpayato kacchehi sedā muccanti. Āraddhaṃ kho pana me, rājakumāra, vīriyaṃ hoti asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho, teneva dukkhappadhānena padhānābhitunnassa sato.

333. ‘‘Tassa mayhaṃ, rājakumāra, etadahosi – ‘yaṃnūnāhaṃ appāṇakaṃyeva jhānaṃ jhāyeyya’nti. So kho ahaṃ, rājakumāra, mukhato ca nāsato ca assāsapassāse uparundhiṃ. Tassa mayhaṃ, rājakumāra, mukhato ca nāsato ca assāsapassāsesu uparuddhesu kaṇṇasotehi vātānaṃ nikkhamantānaṃ adhimatto saddo hoti. Seyyathāpi nāma kammāragaggariyā dhamamānāya adhimatto saddo hoti, evameva kho me, rājakumāra, mukhato ca nāsato ca assāsapassāsesu uparuddhesu kaṇṇasotehi vātānaṃ nikkhamantānaṃ adhimatto saddo hoti. Āraddhaṃ kho pana me, rājakumāra, vīriyaṃ hoti asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho, teneva dukkhappadhānena padhānābhitunnassa sato.

‘‘Tassa mayhaṃ, rājakumāra, etadahosi – ‘yaṃnūnāhaṃ appāṇakaṃyeva jhānaṃ jhāyeyya’nti. So kho ahaṃ, rājakumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṃ. Tassa mayhaṃ, rājakumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā muddhani ūhananti [ūhanti (sī.), ohananti (syā. kaṃ.), uhananti (ka.)]. Seyyathāpi, rājakumāra, balavā puriso tiṇhena sikharena muddhani abhimattheyya [muddhānaṃ abhimantheyya (sī. pī.), muddhānaṃ abhimattheyya (syā. kaṃ.)], evameva kho me, rājakumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā muddhani ūhananti. Āraddhaṃ kho pana me, rājakumāra, vīriyaṃ hoti asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho, teneva dukkhappadhānena padhānābhitunnassa sato.

‘‘Tassa mayhaṃ, rājakumāra, etadahosi – ‘yaṃnūnāhaṃ appāṇakaṃyeva jhānaṃ jhāyeyya’nti. So kho ahaṃ, rājakumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṃ. Tassa mayhaṃ, rājakumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā sīse sīsavedanā honti. Seyyathāpi, rājakumāra, balavā puriso daḷhena varattakkhaṇḍena [varattakabandhanena (sī.)] sīse sīsaveṭhaṃ dadeyya; evameva kho me, rājakumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā sīse sīsavedanā honti. Āraddhaṃ kho pana me, rājakumāra, vīriyaṃ hoti asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho, teneva dukkhappadhānena padhānābhitunnassa sato.

‘‘Tassa mayhaṃ, rājakumāra, etadahosi – ‘yaṃnūnāhaṃ appāṇakaṃyeva jhānaṃ jhāyeyya’nti. So kho ahaṃ, rājakumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṃ. Tassa mayhaṃ, rājakumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā kucchiṃ parikantanti. Seyyathāpi, rājakumāra, dakkho goghātako vā goghātakantevāsī vā tiṇhena govikantanena kucchiṃ parikanteyya, evameva kho me, rājakumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā , vātā kucchiṃ parikantanti. Āraddhaṃ kho pana me, rājakumāra, vīriyaṃ hoti asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho, teneva dukkhappadhānena padhānābhitunnassa sato.

‘‘Tassa mayhaṃ, rājakumāra, etadahosi – ‘yaṃnūnāhaṃ appāṇakaṃyeva jhānaṃ jhāyeyya’nti. So kho ahaṃ, rājakumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṃ. Tassa mayhaṃ, rājakumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimatto kāyasmiṃ ḍāho hoti. Seyyathāpi, rājakumāra, dve balavanto purisā dubbalataraṃ purisaṃ nānābāhāsu gahetvā aṅgārakāsuyā santāpeyyuṃ samparitāpeyyuṃ, evameva kho me, rājakumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimatto kāyasmiṃ ḍāho hoti. Āraddhaṃ kho pana me, rājakumāra, vīriyaṃ hoti asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho, teneva dukkhappadhānena padhānābhitunnassa sato.

‘‘Apissu maṃ, rājakumāra, devatā disvā evamāhaṃsu – ‘kālaṅkato samaṇo gotamo’ti. Ekaccā devatā evamāhaṃsu – ‘na kālaṅkato samaṇo gotamo, api ca kālaṅkarotī’ti. Ekaccā devatā evamāhaṃsu – ‘na kālaṅkato samaṇo gotamo, nāpi kālaṅkaroti . Arahaṃ samaṇo gotamo. Vihārotveva so [vihārotveveso (sī.)] arahato evarūpo hotī’ti [vihārotveveso arahato’’ti (?)].

334. ‘‘Tassa mayhaṃ, rājakumāra, etadahosi – ‘yaṃnūnāhaṃ sabbaso āhārupacchedāya paṭipajjeyya’nti. Atha kho maṃ, rājakumāra, devatā upasaṅkamitvā etadavocuṃ – ‘mā kho tvaṃ, mārisa, sabbaso āhārupacchedāya paṭipajji. Sace kho tvaṃ, mārisa, sabbaso āhārupacchedāya paṭipajjissasi, tassa te mayaṃ dibbaṃ ojaṃ lomakūpehi ajjhohāressāma [ajjhoharissāma (syā. kaṃ. pī. ka.)], tāya tvaṃ yāpessasī’ti. Tassa mayhaṃ, rājakumāra, etadahosi – ‘ahañceva kho pana sabbaso ajajjitaṃ [ajaddhukaṃ (sī. pī.), jaddhukaṃ (syā. kaṃ.)] paṭijāneyyaṃ. Imā ca me devatā dibbaṃ ojaṃ lomakūpehi ajjhohāreyyuṃ [ajjhohareyyuṃ (syā. kaṃ. pī. ka.)], tāya cāhaṃ yāpeyyaṃ, taṃ mamassa musā’ti. So kho ahaṃ, rājakumāra, tā devatā paccācikkhāmi. ‘Hala’nti vadāmi.

‘‘Tassa mayhaṃ, rājakumāra, etadahosi – ‘yaṃnūnāhaṃ thokaṃ thokaṃ āhāraṃ āhāreyyaṃ pasataṃ pasataṃ, yadi vā muggayūsaṃ yadi vā kulatthayūsaṃ yadi vā kaḷāyayūsaṃ yadi vā hareṇukayūsa’nti. So kho ahaṃ, rājakumāra, thokaṃ thokaṃ āhāraṃ āhāresiṃ pasataṃ pasataṃ, yadi vā muggayūsaṃ yadi vā kulatthayūsaṃ yadi vā kaḷāyayūsaṃ yadi vā hareṇukayūsaṃ. Tassa mayhaṃ, rājakumāra, thokaṃ thokaṃ āhāraṃ āhārayato pasataṃ pasataṃ, yadi vā muggayūsaṃ yadi vā kulatthayūsaṃ yadi vā kaḷāyayūsaṃ yadi vā hareṇukayūsaṃ, adhimattakasimānaṃ patto kāyo hoti. Seyyathāpi nāma āsītikapabbāni vā kāḷapabbāni vā, evamevassu me aṅgapaccaṅgāni bhavanti tāyevappāhāratāya. Seyyathāpi nāma oṭṭhapadaṃ, evamevassu me ānisadaṃ hoti tāyevappāhāratāya. Seyyathāpi nāma vaṭṭanāvaḷī, evamevassu me piṭṭhikaṇṭako uṇṇatāvanato hoti tāyevappāhāratāya. Seyyathāpi nāma jarasālāya gopānasiyo oluggaviluggā bhavanti, evamevassu me phāsuḷiyo oluggaviluggā bhavanti tāyevappāhāratāya. Seyyathāpi nāma gambhīre udapāne udakatārakā gambhīragatā okkhāyikā dissanti, evamevassu me akkhikūpesu akkhitārakā gambhīragatā okkhāyikā dissanti tāyevappāhāratāya. Seyyathāpi nāma tittakālābu āmakacchinno vātātapena saṃphuṭito [samphusito (syā. kaṃ.), saṃpuṭīto (ka.) saṃphuṭitoti ettha saṅkucitoti attho] hoti sammilāto, evamevassu me sīsacchavi saṃphuṭitā hoti sammilātā tāyevappāhāratāya. So kho ahaṃ, rājakumāra, ‘udaracchaviṃ parimasissāmī’ti piṭṭhikaṇṭakaṃyeva pariggaṇhāmi, ‘piṭṭhikaṇṭakaṃ parimasissāmī’ti udaracchaviṃyeva pariggaṇhāmi. Yāvassu me, rājakumāra, udaracchavi piṭṭhikaṇṭakaṃ allīnā hoti tāyevappāhāratāya. So kho ahaṃ, rājakumāra, ‘vaccaṃ vā muttaṃ vā karissāmī’ti tattheva avakujjo papatāmi tāyevappāhāratāya. So kho ahaṃ, rājakumāra, imameva kāyaṃ assāsento pāṇinā gattāni anumajjāmi. Tassa mayhaṃ, rājakumāra, pāṇinā gattāni anumajjato pūtimūlāni lomāni kāyasmā papatanti tāyevappāhāratāya. Apissu maṃ, rājakumāra, manussā disvā evamāhaṃsu – ‘kāḷo samaṇo gotamo’ti, ekacce manussā evamāhaṃsu – ‘na kāḷo samaṇo gotamo, sāmo samaṇo gotamo’ti. Ekacce manussā evamāhaṃsu – ‘na kāḷo samaṇo gotamo, napi sāmo, maṅguracchavi samaṇo gotamo’ti. Yāvassu me, rājakumāra, tāva parisuddho chavivaṇṇo pariyodāto upahato hoti tāyevappāhāratāya.

335. ‘‘Tassa mayhaṃ, rājakumāra, etadahosi – ‘ye kho keci atītamaddhānaṃ samaṇā vā brāhmaṇā vā opakkamikā dukkhā tibbā [tippā (sī. pī.)] kharā kaṭukā vedanā vedayiṃsu, etāvaparamaṃ nayito bhiyyo. Yepi hi keci anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā opakkamikā dukkhā tibbā kharā kaṭukā vedanā vedayissanti, etāvaparamaṃ nayito bhiyyo. Yepi hi keci etarahi samaṇā vā brāhmaṇā vā opakkamikā dukkhā tibbā kharā kaṭukā vedanā vedayanti, etāvaparamaṃ nayito bhiyyo. Na kho panāhaṃ imāya kaṭukāya dukkarakārikāya adhigacchāmi uttarimanussadhammā alamariyañāṇadassanavisesaṃ; siyā nu kho añño maggo bodhāyā’ti. Tassa mayhaṃ, rājakumāra, etadahosi – ‘abhijānāmi kho panāhaṃ pitu sakkassa kammante sītāya jambucchāyāya nisinno vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharitā; siyā nu kho eso maggo bodhāyā’ti. Tassa mayhaṃ, rājakumāra, satānusāri viññāṇaṃ ahosi – ‘eseva maggo bodhāyā’ti. Tassa mayhaṃ, rājakumāra, etadahosi – ‘kiṃ nu kho ahaṃ tassa sukhassa bhāyāmi yaṃ taṃ sukhaṃ aññatreva kāmehi aññatra akusalehi dhammehī’ti? Tassa mayhaṃ, rājakumāra, etadahosi – ‘na kho ahaṃ tassa sukhassa bhāyāmi yaṃ taṃ sukhaṃ aññatreva kāmehi aññatra akusalehi dhammehī’ti.

‘‘Tassa mayhaṃ, rājakumāra, etadahosi – ‘na kho taṃ sukaraṃ sukhaṃ adhigantuṃ evaṃ adhimattakasimānaṃ pattakāyena. Yaṃnūnāhaṃ oḷārikaṃ āhāraṃ āhāreyyaṃ odanakummāsa’nti. So kho ahaṃ, rājakumāra, oḷārikaṃ āhāraṃ āhāresiṃ odanakummāsaṃ. Tena kho pana maṃ, rājakumāra, samayena pañcavaggiyā bhikkhū paccupaṭṭhitā honti – ‘yaṃ kho samaṇo gotamo dhammaṃ adhigamissati taṃ no ārocessatī’ti. Yato kho ahaṃ, rājakumāra, oḷārikaṃ āhāraṃ āhāresiṃ odanakummāsaṃ, atha me te pañcavaggiyā bhikkhū nibbijja pakkamiṃsu – ‘bāhulliko [bāhuliko (sī. pī.) sāratthaṭīkāya saṃghabhedasikkhāpadavaṇṇanāya sameti] samaṇo gotamo padhānavibbhanto, āvatto bāhullāyā’ti.

336. ‘‘So kho ahaṃ, rājakumāra, oḷārikaṃ āhāraṃ āhāretvā balaṃ gahetvā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja vihāsiṃ. Vitakkavicārānaṃ vūpasamā… dutiyaṃ jhānaṃ… tatiyaṃ jhānaṃ… catutthaṃ jhānaṃ upasampajja vihāsiṃ. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmesiṃ. So anekavihitaṃ pubbenivāsaṃ anussarāmi, seyyathidaṃ – ekampi jātiṃ dvepi jātiyo…pe… iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi. Ayaṃ kho me, rājakumāra, rattiyā paṭhame yāme paṭhamā vijjā adhigatā, avijjā vihatā, vijjā uppannā; tamo vihato, āloko uppanno – yathā taṃ appamattassa ātāpino pahitattassa viharato.

‘‘So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmesiṃ. So dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi …pe… ayaṃ kho me, rājakumāra, rattiyā majjhime yāme dutiyā vijjā adhigatā, avijjā vihatā, vijjā uppannā; tamo vihato, āloko uppanno – yathā taṃ appamattassa ātāpino pahitattassa viharato.

‘‘So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmesiṃ. So ‘idaṃ dukkha’nti yathābhūtaṃ abbhaññāsiṃ…pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ abbhaññāsiṃ; ‘ime āsavā’ti yathābhūtaṃ abbhaññāsiṃ…pe… ‘ayaṃ āsavanirodhagāminī paṭipadā’ti yathābhūtaṃ abbhaññāsiṃ. Tassa me evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccittha, bhavāsavāpi cittaṃ vimuccittha, avijjāsavāpi cittaṃ vimuccittha. Vimuttasmiṃ vimuttamiti ñāṇaṃ ahosi. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti abbhaññāsiṃ. Ayaṃ kho me, rājakumāra, rattiyā pacchime yāme tatiyā vijjā adhigatā, avijjā vihatā, vijjā uppannā; tamo vihato, āloko uppanno – yathā taṃ appamattassa ātāpino pahitattassa viharato.

337. ‘‘Tassa mayhaṃ, rājakumāra, etadahosi – ‘adhigato kho myāyaṃ dhammo gambhīro duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo. Ālayarāmā kho panāyaṃ pajā ālayaratā ālayasammuditā. Ālayarāmāya kho pana pajāya ālayaratāya ālayasammuditāya duddasaṃ idaṃ ṭhānaṃ yadidaṃ – idappaccayatāpaṭiccasamuppādo. Idampi kho ṭhānaṃ duddasaṃ – yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānaṃ . Ahañceva kho pana dhammaṃ deseyyaṃ, pare ca me na ājāneyyuṃ, so mamassa kilamatho, sā mamassa vihesā’ti. Apissu maṃ, rājakumāra, imā anacchariyā gāthāyo paṭibhaṃsu pubbe assutapubbā –

‘Kicchena me adhigataṃ, halaṃ dāni pakāsituṃ;

Rāgadosaparetehi, nāyaṃ dhammo susambudho.

‘Paṭisotagāmiṃ nipuṇaṃ, gambhīraṃ duddasaṃ aṇuṃ;

Rāgarattā na dakkhanti, tamokhandhena āvuṭā’ [āvaṭā (sī.), āvutā (syā. kaṃ.)] ti.

‘‘Itiha me, rājakumāra, paṭisañcikkhato appossukkatāya cittaṃ namati no dhammadesanāya.

338. ‘‘Atha kho, rājakumāra, brahmuno sahampatissa mama cetasā cetoparivitakkamaññāya etadahosi – ‘nassati vata, bho, loko; vinassati vata, bho, loko. Yatra hi nāma tathāgatassa arahato sammāsambuddhassa appossukkatāya cittaṃ namati [namissati (?)] no dhammadesanāyā’ti. Atha kho, rājakumāra, brahmā sahampati – seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ samiñjeyya, evameva – brahmaloke antarahito mama purato pāturahosi. Atha kho, rājakumāra, brahmā sahampati ekaṃsaṃ uttarāsaṅgaṃ karitvā yenāhaṃ tenañjaliṃ paṇāmetvā maṃ etadavoca – ‘desetu, bhante, bhagavā dhammaṃ, desetu sugato dhammaṃ. Santi sattā apparajakkhajātikā assavanatāya dhammassa parihāyanti; bhavissanti dhammassa aññātāro’ti . Idamavoca, rājakumāra, brahmā sahampati; idaṃ vatvā athāparaṃ etadavoca –

‘Pāturahosi magadhesu pubbe,

Dhammo asuddho samalehi cintito;

Apāpuretaṃ [avāpuretaṃ (sī.)] amatassa dvāraṃ,

Suṇantu dhammaṃ vimalenānubuddhaṃ.

‘Sele yathā pabbatamuddhaniṭṭhito,

Yathāpi passe janataṃ samantato;

Tathūpamaṃ dhammamayaṃ sumedha,

Pāsādamāruyha samantacakkhu.

‘Sokāvatiṇṇaṃ [sokāvakiṇṇaṃ (syā.)] janatamapetasoko,

Avekkhassu jātijarābhibhūtaṃ;

Uṭṭhehi vīra, vijitasaṅgāma,

Satthavāha aṇaṇa [anaṇa (sī. syā. kaṃ. pī. ka.)], vicara loke;

Desassu [desetu (syā. kaṃ. ka.)] bhagavā dhammaṃ,

Aññātāro bhavissantī’ti.

339. ‘‘Atha khvāhaṃ, rājakumāra, brahmuno ca ajjhesanaṃ viditvā sattesu ca kāruññataṃ paṭicca buddhacakkhunā lokaṃ volokesiṃ. Addasaṃ kho ahaṃ, rājakumāra, buddhacakkhunā lokaṃ volokento satte apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye appekacce paralokavajjabhayadassāvine [dassāvino (syā. kaṃ. ka.)] viharante, appekacce na paralokavajjabhayadassāvine viharante. Seyyathāpi nāma uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni udakānuggatāni antonimuggaposīni, appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni udakānuggatāni samodakaṃ ṭhitāni, appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni udakā accuggamma ṭhitāni [tiṭṭhanti (sī. syā. kaṃ. pī.)] anupalittāni udakena, evameva kho ahaṃ, rājakumāra, buddhacakkhunā lokaṃ volokento addasaṃ satte apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye, appekacce paralokavajjabhayadassāvine viharante, appekacce na paralokavajjabhayadassāvine viharante. Atha khvāhaṃ, rājakumāra, brahmānaṃ sahampatiṃ gāthāya paccabhāsiṃ –

‘Apārutā tesaṃ amatassa dvārā,

Ye sotavanto pamuñcantu saddhaṃ;

Vihiṃsasaññī paguṇaṃ na bhāsiṃ,

Dhammaṃ paṇītaṃ manujesu brahme’ti.

340. ‘‘Atha kho, rājakumāra, brahmā sahampati ‘katāvakāso khomhi bhagavatā dhammadesanāyā’ti maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi.

‘‘Tassa mayhaṃ, rājakumāra, etadahosi – ‘kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyaṃ? Ko imaṃ dhammaṃ khippameva ājānissatī’ti? Tassa mayhaṃ, rājakumāra, etadahosi – ‘ayaṃ kho āḷāro kālāmo paṇḍito viyatto medhāvī dīgharattaṃ apparajakkhajātiko. Yaṃnūnāhaṃ āḷārassa kālāmassa paṭhamaṃ dhammaṃ deseyyaṃ; so imaṃ dhammaṃ khippameva ājānissatī’ti. Atha kho maṃ, rājakumāra, devatā upasaṅkamitvā etadavoca – ‘sattāhakālaṅkato, bhante, āḷāro kālāmo’ti. Ñāṇañca pana me dassanaṃ udapādi – ‘sattāhakālaṅkato āḷāro kālāmo’ti. Tassa mayhaṃ, rājakumāra, etadahosi – ‘mahājāniyo kho āḷāro kālāmo. Sace hi so imaṃ dhammaṃ suṇeyya, khippameva ājāneyyā’ti. Tassa mayhaṃ, rājakumāra, etadahosi – ‘kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyaṃ? Ko imaṃ dhammaṃ khippameva ājānissatī’ti? Tassa mayhaṃ, rājakumāra, etadahosi – ‘ayaṃ kho udako rāmaputto paṇḍito viyatto medhāvī dīgharattaṃ apparajakkhajātiko. Yaṃnūnāhaṃ udakassa rāmaputtassa paṭhamaṃ dhammaṃ deseyyaṃ; so imaṃ dhammaṃ khippameva ājānissatī’ti. Atha kho maṃ, rājakumāra, devatā upasaṅkamitvā etadavoca – ‘abhidosakālaṅkato, bhante, udako rāmaputto’ti. Ñāṇañca pana me dassanaṃ udapādi – ‘abhidosakālaṅkato udako rāmaputto’ti. Tassa mayhaṃ, rājakumāra, etadahosi – ‘mahājāniyo kho udako rāmaputto. Sace hi so imaṃ dhammaṃ suṇeyya, khippameva ājāneyyā’ti.

341. ‘‘Tassa mayhaṃ, rājakumāra, etadahosi – ‘kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyaṃ? Ko imaṃ dhammaṃ khippameva ājānissatī’ti? Tassa mayhaṃ, rājakumāra, etadahosi – ‘bahukārā kho me pañcavaggiyā bhikkhū ye maṃ padhānapahitattaṃ upaṭṭhahiṃsu. Yaṃnūnāhaṃ pañcavaggiyānaṃ bhikkhūnaṃ paṭhamaṃ dhammaṃ deseyya’nti. Tassa mayhaṃ, rājakumāra, etadahosi – ‘kahaṃ nu kho etarahi pañcavaggiyā bhikkhū viharantī’ti. Addasaṃ khvāhaṃ, rājakumāra, dibbena cakkhunā visuddhena atikkantamānusakena pañcavaggiye bhikkhū bārāṇasiyaṃ viharante isipatane migadāye. Atha khvāhaṃ, rājakumāra, uruvelāyaṃ yathābhirantaṃ viharitvā yena bārāṇasī tena cārikaṃ pakkamiṃ.

‘‘Addasā kho maṃ, rājakumāra, upako ājīvako antarā ca gayaṃ antarā ca bodhiṃ addhānamaggappaṭipannaṃ . Disvāna maṃ etadavoca – ‘vippasannāni kho te, āvuso, indriyāni, parisuddho chavivaṇṇo pariyodāto. Kaṃsi tvaṃ, āvuso, uddissa pabbajito? Ko vā te satthā? Kassa vā tvaṃ dhammaṃ rocesī’ti? Evaṃ vutte, ahaṃ, rājakumāra, upakaṃ ājīvakaṃ gāthāhi ajjhabhāsiṃ –

‘Sabbābhibhū sabbavidūhamasmi,

Sabbesu dhammesu anūpalitto;

Sabbañjaho taṇhākkhaye vimutto,

Sayaṃ abhiññāya kamuddiseyyaṃ.

‘Na me ācariyo atthi, sadiso me na vijjati;

Sadevakasmiṃ lokasmiṃ, natthi me paṭipuggalo.

‘Ahañhi arahā loke, ahaṃ satthā anuttaro;

Ekomhi sammāsambuddho, sītibhūtosmi nibbuto.

‘Dhammacakkaṃ pavattetuṃ, gacchāmi kāsinaṃ puraṃ;

Andhībhūtasmiṃ [andhabhūtasmiṃ (sī. syā. pī.)] lokasmiṃ, āhañchaṃ [āhaññiṃ (syā. kaṃ. ka.)] amatadundubhi’nti.

‘Yathā kho tvaṃ, āvuso, paṭijānāsi arahasi anantajino’ti.

‘Mādisā ve jinā honti, ye pattā āsavakkhayaṃ;

Jitā me pāpakā dhammā, tasmāhamupaka [tasmāhaṃ upakā (sī. syā. kaṃ. pī.)] jino’ti.

‘‘Evaṃ vutte, rājakumāra, upako ājīvako ‘hupeyyapāvuso’ti [huveyyapāvuso (sī. pī.), huveyyāvuso (syā. kaṃ.)] vatvā sīsaṃ okampetvā ummaggaṃ gahetvā pakkāmi.

342. ‘‘Atha khvāhaṃ, rājakumāra, anupubbena cārikaṃ caramāno yena bārāṇasī isipatanaṃ migadāyo yena pañcavaggiyā bhikkhū tenupasaṅkamiṃ. Addasaṃsu kho maṃ, rājakumāra, pañcavaggiyā bhikkhū dūratova āgacchantaṃ. Disvāna aññamaññaṃ saṇṭhapesuṃ – ‘ayaṃ kho, āvuso, samaṇo gotamo āgacchati bāhulliko padhānavibbhanto āvatto bāhullāya. So neva abhivādetabbo, na paccuṭṭhātabbo, nāssa pattacīvaraṃ paṭiggahetabbaṃ; api ca kho āsanaṃ ṭhapetabbaṃ – sace so ākaṅkhissati nisīdissatī’ti. Yathā yathā kho ahaṃ, rājakumāra, pañcavaggiye bhikkhū upasaṅkamiṃ [upasaṅkamāmi (sī. pī.)], tathā tathā pañcavaggiyā bhikkhū nāsakkhiṃsu sakāya katikāya saṇṭhātuṃ. Appekacce maṃ paccuggantvā pattacīvaraṃ paṭiggahesuṃ. Appekacce āsanaṃ paññapesuṃ. Appekacce pādodakaṃ upaṭṭhapesuṃ. Api ca kho maṃ nāmena ca āvusovādena ca samudācaranti. Evaṃ vutte, ahaṃ, rājakumāra, pañcavaggiye bhikkhū etadavocaṃ – ‘mā, bhikkhave, tathāgataṃ nāmena ca āvusovādena ca samudācaratha [samudācarittha (sī. syā. kaṃ. pī.)]; arahaṃ, bhikkhave, tathāgato sammāsambuddho. Odahatha, bhikkhave, sotaṃ. Amatamadhigataṃ. Ahamanusāsāmi, ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamānā nacirasseva – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā’ti. Evaṃ vutte, rājakumāra, pañcavaggiyā bhikkhū maṃ etadavocuṃ – ‘tāyapi kho tvaṃ, āvuso gotama, iriyāya [cariyāya (syā. kaṃ.)] tāya paṭipadāya tāya dukkarakārikāya nājjhagamā uttarimanussadhammā alamariyañāṇadassanavisesaṃ; kiṃ pana tvaṃ etarahi bāhulliko padhānavibbhanto āvatto bāhullāya adhigamissasi uttarimanussadhammā alamariyañāṇadassanavisesa’nti? Evaṃ vutte, ahaṃ, rājakumāra, pañcavaggiye bhikkhū etadavocaṃ – ‘na, bhikkhave, tathāgato bāhulliko na padhānavibbhanto na āvatto bāhullāya. Arahaṃ, bhikkhave, tathāgato sammāsambuddho. Odahatha, bhikkhave, sotaṃ. Amatamadhigataṃ. Ahamanusāsāmi, ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamānā nacirasseva – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā’ti. Dutiyampi kho, rājakumāra, pañcavaggiyā bhikkhū maṃ etadavocuṃ – ‘tāyapi kho tvaṃ, āvuso gotama, iriyāya tāya paṭipadāya tāya dukkarakārikāya nājjhagamā uttarimanussadhammā alamariyañāṇadassanavisesaṃ; kiṃ pana tvaṃ etarahi bāhulliko padhānavibbhanto āvatto bāhullāya adhigamissasi uttarimanussadhammā alamariyañāṇadassanavisesa’nti? Dutiyampi kho ahaṃ, rājakumāra, pañcavaggiye bhikkhū etadavocaṃ – ‘na, bhikkhave, tathāgato bāhulliko na padhānavibbhanto na āvatto bāhullāya. Arahaṃ, bhikkhave, tathāgato sammāsambuddho. Odahatha, bhikkhave, sotaṃ. Amatamadhigataṃ. Ahamanusāsāmi, ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamānā nacirasseva – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā’ti . Tatiyampi kho, rājakumāra, pañcavaggiyā bhikkhū maṃ etadavocuṃ – ‘tāyapi kho tvaṃ, āvuso gotama, iriyāya tāya paṭipadāya tāya dukkarakārikāya nājjhagamā uttarimanussadhammā alamariyañāṇadassanavisesaṃ; kiṃ pana tvaṃ etarahi bāhulliko padhānavibbhanto āvatto bāhullāya adhigamissasi uttarimanussadhammā alamariyañāṇadassanavisesa’nti? Evaṃ vutte , ahaṃ, rājakumāra, pañcavaggiye bhikkhū etadavocaṃ – ‘abhijānātha me no tumhe, bhikkhave, ito pubbe evarūpaṃ pabhāvitameta’nti [bhāsitametanti (sī. syā. vinayepi)]? ‘No hetaṃ, bhante’. ‘Arahaṃ, bhikkhave, tathāgato sammāsambuddho. Odahatha, bhikkhave, sotaṃ. Amatamadhigataṃ. Ahamanusāsāmi, ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamānā nacirasseva – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā’ti.

‘‘Asakkhiṃ kho ahaṃ, rājakumāra, pañcavaggiye bhikkhū saññāpetuṃ. Dvepi sudaṃ, rājakumāra, bhikkhū ovadāmi. Tayo bhikkhū piṇḍāya caranti. Yaṃ tayo bhikkhū piṇḍāya caritvā āharanti, tena chabbaggiyā [chabbaggā (sī. syā. kaṃ.), chabbaggo (pī.)] yāpema. Tayopi sudaṃ, rājakumāra, bhikkhū ovadāmi, dve bhikkhū piṇḍāya caranti. Yaṃ dve bhikkhū piṇḍāya caritvā āharanti tena chabbaggiyā yāpema.

343. ‘‘Atha kho, rājakumāra, pañcavaggiyā bhikkhū mayā evaṃ ovadiyamānā evaṃ anusāsiyamānā nacirasseva – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihariṃsū’’ti. Evaṃ vutte, bodhi rājakumāro bhagavantaṃ etadavoca – ‘‘kīva cirena nu kho, bhante, bhikkhu tathāgataṃ vināyakaṃ [nāyakaṃ (?)] labhamāno – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyā’’ti? ‘‘Tena hi, rājakumāra, taṃyevettha paṭipucchissāmi. Yathā te khameyya, tathā naṃ byākareyyāsi. Taṃ kiṃ maññasi, rājakumāra, kusalo tvaṃ hatthārūḷhe [hatthārūyhe (sī. pī.)] aṅkusagayhe [aṅkusagaṇhe (syā. kaṃ.)] sippe’’ti? ‘‘Evaṃ, bhante, kusalo ahaṃ hatthārūḷhe aṅkusagayhe sippe’’ti . ‘‘Taṃ kiṃ maññasi, rājakumāra, idha puriso āgaccheyya – ‘bodhi rājakumāro hatthārūḷhaṃ aṅkusagayhaṃ sippaṃ jānāti; tassāhaṃ santike hatthārūḷhaṃ aṅkusagayhaṃ sippaṃ sikkhissāmī’ti. So cassa assaddho; yāvatakaṃ saddhena pattabbaṃ taṃ na sampāpuṇeyya. So cassa bahvābādho; yāvatakaṃ appābādhena pattabbaṃ taṃ na sampāpuṇeyya. So cassa saṭho māyāvī; yāvatakaṃ asaṭhena amāyāvinā pattabbaṃ taṃ na sampāpuṇeyya. So cassa kusīto; yāvatakaṃ āraddhavīriyena pattabbaṃ taṃ na sampāpuṇeyya. So cassa duppañño; yāvatakaṃ paññavatā pattabbaṃ taṃ na sampāpuṇeyya. Taṃ kiṃ maññasi, rājakumāra, api nu so puriso tava santike hatthārūḷhaṃ aṅkusagayhaṃ sippaṃ sikkheyyā’’ti? ‘‘Ekamekenāpi, bhante, aṅgena samannāgato so puriso na mama santike hatthārūḷhaṃ aṅkusagayhaṃ sippaṃ sikkheyya, ko pana vādo pañcahaṅgehī’’ti!

344. ‘‘Taṃ kiṃ maññasi, rājakumāra, idha puriso āgaccheyya – ‘bodhi rājakumāro hatthārūḷhaṃ aṅkusagayhaṃ sippaṃ jānāti; tassāhaṃ santike hatthārūḷhaṃ aṅkusagayhaṃ sippaṃ sikkhissāmī’ti. So cassa saddho; yāvatakaṃ saddhena pattabbaṃ taṃ sampāpuṇeyya. So cassa appābādho; yāvatakaṃ appābādhena pattabbaṃ taṃ sampāpuṇeyya. So cassa asaṭho amāyāvī; yāvatakaṃ asaṭhena amāyāvinā pattabbaṃ taṃ sampāpuṇeyya. So cassa āraddhavīriyo; yāvatakaṃ āraddhavīriyena pattabbaṃ taṃ sampāpuṇeyya. So cassa paññavā; yāvatakaṃ paññavatā pattabbaṃ taṃ sampāpuṇeyya. Taṃ kiṃ maññasi, rājakumāra, api nu so puriso tava santike hatthārūḷhaṃ aṅkusagayhaṃ sippaṃ sikkheyyā’’ti? ‘‘Ekamekenāpi, bhante, aṅgena samannāgato so puriso mama santike hatthārūḷhaṃ aṅkusagayhaṃ sippaṃ sikkheyya, ko pana vādo pañcahaṅgehī’’ti! ‘‘Evameva kho, rājakumāra, pañcimāni padhāniyaṅgāni. Katamāni pañca? Idha, rājakumāra, bhikkhu saddho hoti; saddahati tathāgatassa bodhiṃ – ‘itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā’ti; appābādho hoti appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya; asaṭho hoti amāyāvī yathābhūtaṃ attānaṃ āvikattā satthari vā viññūsu vā sabrahmacārīsu ; āraddhavīriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu; paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. Imāni kho, rājakumāra, pañca padhāniyaṅgāni.

345. ‘‘Imehi , rājakumāra, pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṃ vināyakaṃ labhamāno – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya satta vassāni. Tiṭṭhantu, rājakumāra, satta vassāni. Imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṃ vināyakaṃ labhamāno – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya chabbassāni… pañca vassāni… cattāri vassāni… tīṇi vassāni… dve vassāni… ekaṃ vassaṃ. Tiṭṭhatu, rājakumāra, ekaṃ vassaṃ. Imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṃ vināyakaṃ labhamāno – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya satta māsāni. Tiṭṭhantu, rājakumāra, satta māsāni. Imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṃ vināyakaṃ labhamāno – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya cha māsāni… pañca māsāni… cattāri māsāni… tīṇi māsāni… dve māsāni… ekaṃ māsaṃ… aḍḍhamāsaṃ. Tiṭṭhatu, rājakumāra, aḍḍhamāso. Imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṃ vināyakaṃ labhamāno – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya satta rattindivāni. Tiṭṭhantu, rājakumāra, satta rattindivāni. Imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṃ vināyakaṃ labhamāno – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya cha rattindivāni… pañca rattindivāni… cattāri rattindivāni… tīṇi rattindivāni… dve rattindivāni… ekaṃ rattindivaṃ. Tiṭṭhatu, rājakumāra, eko rattindivo. Imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṃ vināyakaṃ labhamāno sāyamanusiṭṭho pāto visesaṃ adhigamissati, pātamanusiṭṭho sāyaṃ visesaṃ adhigamissatī’’ti. Evaṃ vutte, bodhi rājakumāro bhagavantaṃ etadavoca – ‘‘aho buddho, aho dhammo, aho dhammassa svākkhātatā! Yatra hi nāma sāyamanusiṭṭho pāto visesaṃ adhigamissati, pātamanusiṭṭho sāyaṃ visesaṃ adhigamissatī’’ti!

346. Evaṃ vutte, sañjikāputto māṇavo bodhiṃ rājakumāraṃ etadavoca – ‘‘evameva panāyaṃ bhavaṃ bodhi – ‘aho buddho, aho dhammo, aho dhammassa svākkhātatā’ti ca vadeti [vadesi (sī.), pavedeti (syā. kaṃ.)]; atha ca pana na taṃ bhavantaṃ gotamaṃ saraṇaṃ gacchati dhammañca bhikkhusaṅghañcā’’ti. ‘‘Mā hevaṃ, samma sañjikāputta, avaca; mā hevaṃ, samma sañjikāputta, avaca. Sammukhā metaṃ, samma sañjikāputta, ayyāya sutaṃ, sammukhā paṭiggahitaṃ’’. ‘‘Ekamidaṃ, samma sañjikāputta, samayaṃ bhagavā kosambiyaṃ viharati ghositārāme. Atha kho me ayyā kucchimatī yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnā kho me ayyā bhagavantaṃ etadavoca – ‘yo me ayaṃ, bhante, kucchigato kumārako vā kumārikā vā so bhagavantaṃ saraṇaṃ gacchati dhammañca bhikkhusaṅghañca. Upāsakaṃ taṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata’nti. Ekamidaṃ, samma sañjikāputta, samayaṃ bhagavā idheva bhaggesu viharati susumāragire bhesakaḷāvane migadāye. Atha kho maṃ dhāti aṅkena haritvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho maṃ dhāti bhagavantaṃ etadavoca – ‘ayaṃ , bhante, bodhi rājakumāro bhagavantaṃ saraṇaṃ gacchati dhammañca bhikkhusaṅghañca. Upāsakaṃ taṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata’nti. Esāhaṃ, samma sañjikāputta, tatiyakampi bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata’’nti.

Bodhirājakumārasuttaṃ niṭṭhitaṃ pañcamaṃ.

6. Aṅgulimālasuttaṃ

347. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena rañño pasenadissa kosalassa vijite coro aṅgulimālo nāma hoti luddo lohitapāṇi hatapahate niviṭṭho adayāpanno pāṇabhūtesu. Tena gāmāpi agāmā katā, nigamāpi anigamā katā, janapadāpi ajanapadā katā. So manusse vadhitvā vadhitvā aṅgulīnaṃ mālaṃ dhāreti. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto senāsanaṃ saṃsāmetvā pattacīvaramādāya yena coro aṅgulimālo tenaddhānamaggaṃ paṭipajji. Addasāsuṃ kho gopālakā pasupālakā kassakā pathāvino bhagavantaṃ yena coro aṅgulimālo tenaddhānamaggapaṭipannaṃ. Disvāna bhagavantaṃ etadavocuṃ – ‘‘mā, samaṇa, etaṃ maggaṃ paṭipajji. Etasmiṃ, samaṇa, magge coro aṅgulimālo nāma luddo lohitapāṇi hatapahate niviṭṭho adayāpanno pāṇabhūtesu. Tena gāmāpi agāmā katā, nigamāpi anigamā katā, janapadāpi ajanapadā katā. So manusse vadhitvā vadhitvā aṅgulīnaṃ mālaṃ dhāreti. Etañhi, samaṇa, maggaṃ dasapi purisā vīsampi purisā tiṃsampi purisā cattārīsampi purisā paññāsampi purisā saṅkaritvā saṅkaritvā [saṃharitvā saṃharitvā (sī. pī.), saṅgaritvā (syā. kaṃ.)] paṭipajjanti. Tepi corassa aṅgulimālassa hatthatthaṃ gacchantī’’ti. Evaṃ vutte, bhagavā tuṇhībhūto agamāsi. Dutiyampi kho gopālakā…pe… tatiyampi kho gopālakā pasupālakā kassakā pathāvino bhagavantaṃ etadavocuṃ – ‘‘mā, samaṇa, etaṃ maggaṃ paṭipajji, etasmiṃ samaṇa magge coro aṅgulimālo nāma luddo lohitapāṇi hatapahate niviṭṭho adayāpanno pāṇabhūtesu, tena gāmāpi agāmā katā, nigamāpi anigamā katā, janapadāpi ajanapadā katā. So manusse vadhitvā vadhitvā aṅgulīnaṃ mālaṃ dhāreti. Etañhi samaṇa maggaṃ dasapi purisā vīsampi purisā tiṃsampi purisā cattārīsampi purisā paññāsampi purisā saṅkaritvā saṅkaritvā paṭipajjanti. Tepi corassa aṅgulimālassa hatthatthaṃ gacchantī’’ti.

348. Atha kho bhagavā tuṇhībhūto agamāsi. Addasā kho coro aṅgulimālo bhagavantaṃ dūratova āgacchantaṃ. Disvānassa etadahosi – ‘‘acchariyaṃ vata, bho, abbhutaṃ vata, bho! Imañhi maggaṃ dasapi purisā vīsampi purisā tiṃsampi purisā cattārīsampi purisā paññāsampi purisā saṅkaritvā saṅkaritvā paṭipajjanti. Tepi mama hatthatthaṃ gacchanti. Atha ca panāyaṃ samaṇo eko adutiyo pasayha maññe āgacchati. Yaṃnūnāhaṃ imaṃ samaṇaṃ jīvitā voropeyya’’nti. Atha kho coro aṅgulimālo asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā bhagavantaṃ piṭṭhito piṭṭhito anubandhi. Atha kho bhagavā tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāsi [abhisaṅkhāresi (syā. kaṃ. ka.)] yathā coro aṅgulimālo bhagavantaṃ pakatiyā gacchantaṃ sabbathāmena gacchanto na sakkoti sampāpuṇituṃ. Atha kho corassa aṅgulimālassa etadahosi – ‘‘acchariyaṃ vata, bho, abbhutaṃ vata, bho! Ahañhi pubbe hatthimpi dhāvantaṃ anupatitvā gaṇhāmi, assampi dhāvantaṃ anupatitvā gaṇhāmi, rathampi dhāvantaṃ anupatitvā gaṇhāmi, migampi dhāvantaṃ anupatitvā gaṇhāmi; atha ca panāhaṃ imaṃ samaṇaṃ pakatiyā gacchantaṃ sabbathāmena gacchanto na sakkomi sampāpuṇitu’’nti! Ṭhitova bhagavantaṃ etadavoca – ‘‘tiṭṭha, tiṭṭha, samaṇā’’ti. ‘‘Ṭhito ahaṃ, aṅgulimāla, tvañca tiṭṭhā’’ti. Atha kho corassa aṅgulimālassa etadahosi – ‘‘ime kho samaṇā sakyaputtiyā saccavādino saccapaṭiññā. Atha panāyaṃ samaṇo gacchaṃ yevāha – ‘ṭhito ahaṃ, aṅgulimāla, tvañca tiṭṭhā’ti. Yaṃnūnāhaṃ imaṃ samaṇaṃ puccheyya’’nti.

349. Atha kho coro aṅgulimālo bhagavantaṃ gāthāya ajjhabhāsi –

‘‘Gacchaṃ vadesi samaṇa ṭhitomhi,

Mamañca brūsi ṭhitamaṭṭhitoti;

Pucchāmi taṃ samaṇa etamatthaṃ,

Kathaṃ ṭhito tvaṃ ahamaṭṭhitomhī’’ti.

‘‘Ṭhito ahaṃ aṅgulimāla sabbadā,

Sabbesu bhūtesu nidhāya daṇḍaṃ;

Tuvañca pāṇesu asaññatosi,

Tasmā ṭhitohaṃ tuvamaṭṭhitosī’’ti.

‘‘Cirassaṃ vata me mahito mahesī,

Mahāvanaṃ pāpuṇi saccavādī [mahāvanaṃ samaṇoyaṃ paccupādi (sī.), mahāvanaṃ samaṇa paccupādi (syā. kaṃ.)];

Sohaṃ carissāmi pahāya pāpaṃ [sohaṃ cirassāpi pahāssaṃ pāpaṃ (sī.), sohaṃ carissāmi pajahissaṃ pāpaṃ (syā. kaṃ.)],

Sutvāna gāthaṃ tava dhammayuttaṃ’’.

Itveva coro asimāvudhañca,

Sobbhe papāte narake akiri;

Avandi coro sugatassa pāde,

Tattheva naṃ pabbajjaṃ ayāci.

Buddho ca kho kāruṇiko mahesi,

Yo satthā lokassa sadevakassa;

‘Tamehi bhikkhū’ti tadā avoca,

Eseva tassa ahu bhikkhubhāvoti.

350. Atha kho bhagavā āyasmatā aṅgulimālena pacchāsamaṇena yena sāvatthi tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena sāvatthi tadavasari. Tatra sudaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena rañño pasenadissa kosalassa antepuradvāre mahājanakāyo sannipatitvā uccāsaddo mahāsaddo hoti – ‘‘coro te, deva, vijite aṅgulimālo nāma luddo lohitapāṇi hatapahate niviṭṭho adayāpanno pāṇabhūtesu. Tena gāmāpi agāmā katā, nigamāpi anigamā katā, janapadāpi ajanapadā katā. So manusse vadhitvā vadhitvā aṅgulīnaṃ mālaṃ dhāreti. Taṃ devo paṭisedhetū’’ti.

Atha kho rājā pasenadi kosalo pañcamattehi assasatehi sāvatthiyā nikkhami divā divassa. Yena ārāmo tena pāvisi. Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikova yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho rājānaṃ pasenadiṃ kosalaṃ bhagavā etadavoca – ‘‘kiṃ nu te, mahārāja, rājā vā māgadho seniyo bimbisāro kupito vesālikā vā licchavī aññe vā paṭirājāno’’ti? ‘‘Na kho me, bhante, rājā māgadho seniyo bimbisāro kupito, nāpi vesālikā licchavī, nāpi aññe paṭirājāno. Coro me, bhante, vijite aṅgulimālo nāma luddo lohitapāṇi hatapahate niviṭṭho adayāpanno pāṇabhūtesu. Tena gāmāpi agāmā katā, nigamāpi anigamā katā, janapadāpi ajanapadā katā. So manusse vadhitvā vadhitvā aṅgulīnaṃ mālaṃ dhāreti. Tāhaṃ, bhante, paṭisedhissāmī’’ti. ‘‘Sace pana tvaṃ, mahārāja, aṅgulimālaṃ passeyyāsi kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajitaṃ, virataṃ pāṇātipātā, virataṃ adinnādānā, virataṃ musāvādā, ekabhattikaṃ, brahmacāriṃ, sīlavantaṃ, kalyāṇadhammaṃ, kinti naṃ kareyyāsī’’ti? ‘‘Abhivādeyyāma vā, bhante, paccuṭṭheyyāma vā āsanena vā nimanteyyāma, abhinimanteyyāma vā naṃ cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārehi, dhammikaṃ vā assa rakkhāvaraṇaguttiṃ saṃvidaheyyāma. Kuto panassa, bhante, dussīlassa pāpadhammassa evarūpo sīlasaṃyamo bhavissatī’’ti?

Tena kho pana samayena āyasmā aṅgulimālo bhagavato avidūre nisinno hoti. Atha kho bhagavā dakkhiṇaṃ bāhuṃ paggahetvā rājānaṃ pasenadiṃ kosalaṃ etadavoca – ‘‘eso, mahārāja, aṅgulimālo’’ti. Atha kho rañño pasenadissa kosalassa ahudeva bhayaṃ, ahu chambhitattaṃ, ahu lomahaṃso. Atha kho bhagavā rājānaṃ pasenadiṃ kosalaṃ bhītaṃ saṃviggaṃ lomahaṭṭhajātaṃ viditvā rājānaṃ pasenadiṃ kosalaṃ etadavoca – ‘‘mā bhāyi, mahārāja, natthi te ito bhaya’’nti. Atha kho rañño pasenadissa kosalassa yaṃ ahosi bhayaṃ vā chambhitattaṃ vā lomahaṃso vā so paṭippassambhi. Atha kho rājā pasenadi kosalo yenāyasmā aṅgulimālo tenupasaṅkami; upasaṅkamitvā āyasmantaṃ aṅgulimālaṃ etadavoca – ‘‘ayyo no, bhante, aṅgulimālo’’ti? ‘‘Evaṃ, mahārājā’’ti. ‘‘Kathaṃgotto ayyassa pitā, kathaṃgottā mātā’’ti? ‘‘Gaggo kho, mahārāja, pitā, mantāṇī mātā’’ti. ‘‘Abhiramatu, bhante, ayyo gaggo mantāṇiputto. Ahamayyassa gaggassa mantāṇiputtassa ussukkaṃ karissāmi cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārāna’’nti.

351. Tena kho pana samayena āyasmā aṅgulimālo āraññiko hoti piṇḍapātiko paṃsukūliko tecīvariko. Atha kho āyasmā aṅgulimālo rājānaṃ pasenadiṃ kosalaṃ etadavoca – ‘‘alaṃ, mahārāja, paripuṇṇaṃ me cīvara’’nti. Atha kho rājā pasenadi kosalo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca – ‘‘acchariyaṃ, bhante, abbhutaṃ, bhante! Yāvañcidaṃ, bhante, bhagavā adantānaṃ dametā, asantānaṃ sametā, aparinibbutānaṃ parinibbāpetā. Yañhi mayaṃ, bhante, nāsakkhimhā daṇḍenapi satthenapi dametuṃ so bhagavatā adaṇḍena asattheneva [asatthena (syā. kaṃ.)] danto. Handa ca dāni [handa dāni (syā. kaṃ. pī.)] mayaṃ, bhante, gacchāma; bahukiccā mayaṃ bahukaraṇīyā’’ti. ‘‘Yassadāni, mahārāja, kālaṃ maññasī’’ti. Atha kho rājā pasenadi kosalo uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

Atha kho āyasmā aṅgulimālo pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiyaṃ piṇḍāya pāvisi. Addasā kho āyasmā aṅgulimālo sāvatthiyaṃ sapadānaṃ piṇḍāya caramāno aññataraṃ itthiṃ mūḷhagabbhaṃ vighātagabbhaṃ [visātagabbhaṃ (syā. kaṃ. pī. ka.)]. Disvānassa etadahosi – ‘‘kilissanti vata, bho, sattā; kilissanti vata, bho, sattā’’ti! Atha kho āyasmā aṅgulimālo sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā aṅgulimālo bhagavantaṃ etadavoca – ‘‘idhāhaṃ, bhante, pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisiṃ. Addasaṃ kho ahaṃ, bhante, sāvatthiyaṃ sapadānaṃ piṇḍāya caramāno aññataraṃ itthiṃ mūḷhagabbhaṃ vighātagabbhaṃ’’. Disvāna mayhaṃ etadahosi – ‘‘kilissanti vata , bho, sattā; kilissanti vata, bho, sattā’’ti!

‘‘Tena hi tvaṃ, aṅgulimāla, yena sā itthī tenupasaṅkama; upasaṅkamitvā taṃ itthiṃ evaṃ vadehi – ‘yatohaṃ, bhagini, jāto [bhagini jātiyā jāto (sī.)] nābhijānāmi sañcicca pāṇaṃ jīvitā voropetā, tena saccena sotthi te hotu, sotthi gabbhassā’’’ti.

‘‘So hi nūna me, bhante, sampajānamusāvādo bhavissati. Mayā hi, bhante, bahū sañcicca pāṇā jīvitā voropitā’’ti. ‘‘Tena hi tvaṃ, aṅgulimāla, yena sā itthī tenupasaṅkama; upasaṅkamitvā taṃ itthiṃ evaṃ vadehi – ‘yatohaṃ, bhagini, ariyāya jātiyā jāto, nābhijānāmi sañcicca pāṇaṃ jīvitā voropetā, tena saccena sotthi te hotu, sotthi gabbhassā’’’ti.

‘‘Evaṃ, bhante’’ti kho āyasmā aṅgulimālo bhagavato paṭissutvā yena sā itthī tenupasaṅkami; upasaṅkamitvā taṃ itthiṃ etadavoca – ‘‘yatohaṃ, bhagini, ariyāya jātiyā jāto, nābhijānāmi sañcicca pāṇaṃ jīvitā voropetā, tena saccena sotthi te hotu, sotthi gabbhassā’’ti. Atha khvāssā itthiyā sotthi ahosi, sotthi gabbhassa.

Atha kho āyasmā aṅgulimālo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. ‘Khīṇā jāti vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti abbhaññāsi. Aññataro kho panāyasmā aṅgulimālo arahataṃ ahosi.

352. Atha kho āyasmā aṅgulimālo pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Tena kho pana samayena aññenapi leḍḍu khitto āyasmato aṅgulimālassa kāye nipatati, aññenapi daṇḍo khitto āyasmato aṅgulimālassa kāye nipatati, aññenapi sakkharā khittā āyasmato aṅgulimālassa kāye nipatati. Atha kho āyasmā aṅgulimālo bhinnena sīsena, lohitena gaḷantena, bhinnena pattena, vipphālitāya saṅghāṭiyā yena bhagavā tenupasaṅkami. Addasā kho bhagavā āyasmantaṃ aṅgulimālaṃ dūratova āgacchantaṃ. Disvāna āyasmantaṃ aṅgulimālaṃ etadavoca – ‘‘adhivāsehi tvaṃ, brāhmaṇa, adhivāsehi tvaṃ, brāhmaṇa. Yassa kho tvaṃ, brāhmaṇa, kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni niraye pacceyyāsi tassa tvaṃ, brāhmaṇa, kammassa vipākaṃ diṭṭheva dhamme paṭisaṃvedesī’’ti. Atha kho āyasmā aṅgulimālo rahogato paṭisallīno vimuttisukhaṃ paṭisaṃvedi; tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Yo pubbeva [yo ca pubbe (sī. syā. kaṃ. pī.)] pamajjitvā, pacchā so nappamajjati;

Somaṃ [so imaṃ (sī.)] lokaṃ pabhāseti, abbhā muttova candimā.

‘‘Yassa pāpaṃ kataṃ kammaṃ, kusalena pidhīyati [pithīyati (sī. syā. kaṃ. pī.)];

Somaṃ lokaṃ pabhāseti, abbhā muttova candimā.

‘‘Yo have daharo bhikkhu, yuñjati buddhasāsane;

Somaṃ lokaṃ pabhāseti, abbhā muttova candimā.

‘‘Disā hi me dhammakathaṃ suṇantu,

Disā hi me yuñjantu buddhasāsane;

Disā hi me te manujā bhajantu,

Ye dhammamevādapayanti santo.

‘‘Disā hi me khantivādānaṃ, avirodhappasaṃsīnaṃ;

Suṇantu dhammaṃ kālena, tañca anuvidhīyantu.

‘‘Na hi jātu so mamaṃ hiṃse, aññaṃ vā pana kiñci naṃ [kañci naṃ (sī. syā. kaṃ. pī.), kañcanaṃ (?)];

Pappuyya paramaṃ santiṃ, rakkheyya tasathāvare.

‘‘Udakañhi nayanti nettikā, usukārā namayanti [damayanti (ka.)] tejanaṃ;

Dāruṃ namayanti tacchakā, attānaṃ damayanti paṇḍitā.

‘‘Daṇḍeneke damayanti, aṅkusehi kasāhi ca;

Adaṇḍena asatthena, ahaṃ dantomhi tādinā.

‘‘Ahiṃsakoti me nāmaṃ, hiṃsakassa pure sato;

Ajjāhaṃ saccanāmomhi, na naṃ hiṃsāmi kiñci naṃ [kañci naṃ (sī. syā. kaṃ. pī.), kañcanaṃ (?)].

‘‘Coro ahaṃ pure āsiṃ, aṅgulimāloti vissuto;

Vuyhamāno mahoghena, buddhaṃ saraṇamāgamaṃ.

‘‘Lohitapāṇi pure āsiṃ, aṅgulimāloti vissuto;

Saraṇagamanaṃ passa, bhavanetti samūhatā.

‘‘Tādisaṃ kammaṃ katvāna, bahuṃ duggatigāminaṃ;

Phuṭṭho kammavipākena, aṇaṇo bhuñjāmi bhojanaṃ.

‘‘Pamādamanuyuñjanti, bālā dummedhino janā;

Appamādañca medhāvī, dhanaṃ seṭṭhaṃva rakkhati.

‘‘Mā pamādamanuyuñjetha, mā kāmarati santhavaṃ;

Appamatto hi jhāyanto, pappoti vipulaṃ [paramaṃ (ka.)] sukhaṃ.

‘‘Svāgataṃ [sāgataṃ (sī. pī.)] nāpagataṃ [nāma sagataṃ (ka.)], nayidaṃ dummantitaṃ mama;

Saṃvibhattesu [suvibhattesu (syā. kaṃ.), savibhattesu (sī. ka.), paṭibhattesu (pī.)] dhammesu, yaṃ seṭṭhaṃ tadupāgamaṃ.

‘‘Svāgataṃ nāpagataṃ, nayidaṃ dummantitaṃ mama;

Tisso vijjā anuppattā, kataṃ buddhassa sāsana’’nti.

Aṅgulimālasuttaṃ niṭṭhitaṃ chaṭṭhaṃ.

7. Piyajātikasuttaṃ

353. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarassa gahapatissa ekaputtako piyo manāpo kālaṅkato hoti. Tassa kālaṃkiriyāya neva kammantā paṭibhanti na bhattaṃ paṭibhāti. So āḷāhanaṃ gantvā kandati – ‘‘kahaṃ, ekaputtaka, kahaṃ, ekaputtakā’’ti! Atha kho so gahapati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho taṃ gahapatiṃ bhagavā etadavoca – ‘‘na kho te, gahapati, sake citte ṭhitassa indriyāni, atthi te indriyānaṃ aññathatta’’nti. ‘‘Kiñhi me, bhante, indriyānaṃ nāññathattaṃ bhavissati; mayhañhi, bhante, ekaputto piyo manāpo kālaṅkato. Tassa kālaṃkiriyāya neva kammantā paṭibhanti, na bhattaṃ paṭibhāti. Sohaṃ āḷāhanaṃ gantvā kandāmi – ‘kahaṃ, ekaputtaka, kahaṃ, ekaputtakā’’’ti! ‘‘Evametaṃ, gahapati, evametaṃ, gahapati [evametaṃ gahapati (pī. sakideva), evameva (sī. sakideva)]! Piyajātikā hi, gahapati, sokaparidevadukkhadomanassupāyāsā piyappabhavikā’’ti. ‘‘Kassa kho [kissa nu kho (sī.)] nāmetaṃ, bhante, evaṃ bhavissati – ‘piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā’ti? Piyajātikā hi kho, bhante, ānandasomanassā piyappabhavikā’’ti. Atha kho so gahapati bhagavato bhāsitaṃ anabhinanditvā paṭikkositvā uṭṭhāyāsanā pakkāmi.

354. Tena kho pana samayena sambahulā akkhadhuttā bhagavato avidūre akkhehi dibbanti. Atha kho so gahapati yena te akkhadhuttā tenupasaṅkami; upasaṅkamitvā akkhadhutte etadavoca – ‘‘idhāhaṃ, bhonto, yena samaṇo gotamo tenupasaṅkamiṃ; upasaṅkamitvā samaṇaṃ gotamaṃ abhivādetvā ekamantaṃ nisīdiṃ. Ekamantaṃ nisinnaṃ kho maṃ, bhonto, samaṇo gotamo etadavoca – ‘na kho te, gahapati, sake citte ṭhitassa indriyāni, atthi te indriyānaṃ aññathatta’nti. Evaṃ vutte, ahaṃ, bhonto, samaṇaṃ gotamaṃ etadavocaṃ – ‘kiñhi me, bhante, indriyānaṃ nāññathattaṃ bhavissati; mayhañhi, bhante, ekaputtako piyo manāpo kālaṅkato. Tassa kālaṃkiriyāya neva kammantā paṭibhanti, na bhattaṃ paṭibhāti . Sohaṃ āḷāhanaṃ gantvā kandāmi – kahaṃ, ekaputtaka, kahaṃ, ekaputtakā’ti! ‘Evametaṃ, gahapati, evametaṃ, gahapati! Piyajātikā hi, gahapati, sokaparidevadukkhadomanassupāyāsā piyappabhavikā’ti. ‘Kassa kho nāmetaṃ, bhante, evaṃ bhavissati – piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā? Piyajātikā hi kho, bhante, ānandasomanassā piyappabhavikā’ti. Atha khvāhaṃ, bhonto, samaṇassa gotamassa bhāsitaṃ anabhinanditvā paṭikkositvā uṭṭhāyāsanā pakkami’’nti. ‘‘Evametaṃ, gahapati, evametaṃ, gahapati! Piyajātikā hi, gahapati, ānandasomanassā piyappabhavikā’’ti . Atha kho so gahapati ‘‘sameti me akkhadhuttehī’’ti pakkāmi. Atha kho idaṃ kathāvatthu anupubbena rājantepuraṃ pāvisi.

355. Atha kho rājā pasenadi kosalo mallikaṃ deviṃ āmantesi – ‘‘idaṃ te, mallike, samaṇena gotamena bhāsitaṃ – ‘piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā’’’ti. ‘‘Sacetaṃ, mahārāja, bhagavatā bhāsitaṃ, evameta’’nti. ‘‘Evameva panāyaṃ mallikā yaññadeva samaṇo gotamo bhāsati taṃ tadevassa abbhanumodati’’. ‘‘Sacetaṃ, mahārāja, bhagavatā bhāsitaṃ evametanti. Seyyathāpi nāma, yaññadeva ācariyo antevāsissa bhāsati taṃ tadevassa antevāsī abbhanumodati – ‘evametaṃ, ācariya, evametaṃ, ācariyā’’’ti. ‘‘Evameva kho tvaṃ, mallike, yaññadeva samaṇo gotamo bhāsati taṃ tadevassa abbhanumodasi’’. ‘‘Sacetaṃ, mahārāja , bhagavatā bhāsitaṃ evameta’’nti. ‘‘Carapi, re mallike, vinassā’’ti. Atha kho mallikā devī nāḷijaṅghaṃ brāhmaṇaṃ āmantesi – ‘‘ehi tvaṃ, brāhmaṇa, yena bhagavā tenupasaṅkama; upasaṅkamitvā mama vacanena bhagavato pāde sirasā vandāhi, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha – ‘mallikā, bhante, devī bhagavato pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatī’ti. Evañca vadehi – ‘bhāsitā nu kho, bhante, bhagavatā esā vācā – piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā’ti . Yathā te bhagavā byākaroti taṃ sādhukaṃ uggahetvā mama āroceyyāsi. Na hi tathāgatā vitathaṃ bhaṇantī’’ti. ‘‘Evaṃ, bhotī’’ti kho nāḷijaṅgho brāhmaṇo mallikāya deviyā paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho nāḷijaṅgho brāhmaṇo bhagavantaṃ etadavoca – ‘‘mallikā, bho gotama, devī bhoto gotamassa pāde sirasā vandati; appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati; evañca vadeti – ‘bhāsitā nu kho, bhante, bhagavatā esā vācā – piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā’’’ti.

356. ‘‘Evametaṃ, brāhmaṇa, evametaṃ, brāhmaṇa! Piyajātikā hi, brāhmaṇa, sokaparidevadukkhadomanassupāyāsā piyappabhavikāti. Tadamināpetaṃ, brāhmaṇa, pariyāyena veditabbaṃ yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā. Bhūtapubbaṃ, brāhmaṇa, imissāyeva sāvatthiyā aññatarissā itthiyā mātā kālamakāsi. Sā tassā kālakiriyāya ummattikā khittacittā rathikāya rathikaṃ [rathiyāya rathiyaṃ (sī. syā. kaṃ. pī.)] siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evamāha – ‘api me mātaraṃ addassatha [addasatha (sī. pī.)], api me mātaraṃ addassathā’ti? Imināpi kho etaṃ, brāhmaṇa, pariyāyena veditabbaṃ yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikāti.

‘‘Bhūtapubbaṃ , brāhmaṇa, imissāyeva sāvatthiyā aññatarissā itthiyā pitā kālamakāsi… bhātā kālamakāsi… bhaginī kālamakāsi… putto kālamakāsi… dhītā kālamakāsi… sāmiko kālamakāsi. Sā tassa kālakiriyāya ummattikā khittacittā rathikāya rathikaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evamāha – ‘api me sāmikaṃ addassatha, api me sāmikaṃ addassathā’ti? Imināpi kho etaṃ, brāhmaṇa, pariyāyena veditabbaṃ yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikāti.

‘‘Bhūtapubbaṃ , brāhmaṇa, imissāyeva sāvatthiyā aññatarassa purisassa mātā kālamakāsi. So tassā kālakiriyāya ummattako khittacitto rathikāya rathikaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evamāha – ‘api me mātaraṃ addassatha, api me mātaraṃ addassathā’ti ? Imināpi kho etaṃ, brāhmaṇa , pariyāyena veditabbaṃ yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikāti.

‘‘Bhūtapubbaṃ, brāhmaṇa, imissāyeva sāvatthiyā aññatarassa purisassa pitā kālamakāsi… bhātā kālamakāsi… bhaginī kālamakāsi… putto kālamakāsi… dhītā kālamakāsi… pajāpati kālamakāsi. So tassā kālakiriyāya ummattako khittacitto rathikāya rathikaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evamāha – ‘api me pajāpatiṃ addassatha, api me pajāpatiṃ addassathā’ti? Imināpi kho etaṃ, brāhmaṇa, pariyāyena veditabbaṃ yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikāti.

‘‘Bhūtapubbaṃ, brāhmaṇa, imissāyeva sāvatthiyā aññatarā itthī ñātikulaṃ agamāsi. Tassā te ñātakā sāmikaṃ [sāmikā (sī.)] acchinditvā aññassa dātukāmā. Sā ca taṃ na icchati. Atha kho sā itthī sāmikaṃ etadavoca – ‘ime, maṃ [mama (syā. kaṃ. pī.)], ayyaputta, ñātakā tvaṃ [tayā (sī.), taṃ (syā. kaṃ. pī.)] acchinditvā aññassa dātukāmā. Ahañca taṃ na icchāmī’ti. Atha kho so puriso taṃ itthiṃ dvidhā chetvā attānaṃ upphālesi [uppāṭesi (sī. pī.), ophāresi (ka.)] – ‘ubho pecca bhavissāmā’ti. Imināpi kho etaṃ, brāhmaṇa, pariyāyena veditabbaṃ yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā’’ti.

357. Atha kho nāḷijaṅgho brāhmaṇo bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā yena mallikā devī tenupasaṅkami; upasaṅkamitvā yāvatako ahosi bhagavatā saddhiṃ kathāsallāpo taṃ sabbaṃ mallikāya deviyā ārocesi. Atha kho mallikā devī yena rājā pasenadi kosalo tenupasaṅkami; upasaṅkamitvā rājānaṃ pasenadiṃ kosalaṃ etadavoca – ‘‘taṃ kiṃ maññasi, mahārāja, piyā te vajirī kumārī’’ti? ‘‘Evaṃ, mallike, piyā me vajirī kumārī’’ti. ‘‘Taṃ kiṃ maññasi, mahārāja, vajiriyā te kumāriyā vipariṇāmaññathābhāvā uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā’’ti? ‘‘Vajiriyā me, mallike, kumāriyā vipariṇāmaññathābhāvā jīvitassapi siyā aññathattaṃ, kiṃ pana me na uppajjissanti sokaparidevadukkhadomanassupāyāsā’’ti? ‘‘Idaṃ kho taṃ, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaṃ – ‘piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā’ti.

‘‘Taṃ kiṃ maññasi, mahārāja, piyā te vāsabhā khattiyā’’ti? ‘‘Evaṃ, mallike, piyā me vāsabhā khattiyā’’ti. ‘‘Taṃ kiṃ maññasi, mahārāja, vāsabhāya te khattiyāya vipariṇāmaññathābhāvā uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā’’ti? ‘‘Vāsabhāya me, mallike, khattiyāya vipariṇāmaññathābhāvā jīvitassapi siyā aññathattaṃ, kiṃ pana me na uppajjissanti sokaparidevadukkhadomanassupāyāsā’’ti? ‘‘Idaṃ kho taṃ, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaṃ – ‘piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā’ti.

‘‘Taṃ kiṃ maññasi, mahārāja, piyo te viṭaṭūbho [viḍūḍabho (sī. syā. kaṃ. pī.)] senāpatī’’ti? ‘‘Evaṃ , mallike, piyo me viṭaṭūbho senāpatī’’ti. ‘‘Taṃ kiṃ maññasi, mahārāja, viṭaṭūbhassa te senāpatissa vipariṇāmaññathābhāvā uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā’’ti? ‘‘Viṭaṭūbhassa me, mallike, senāpatissa vipariṇāmaññathābhāvā jīvitassapi siyā aññathattaṃ , kiṃ pana me na uppajjissanti sokaparidevadukkhadomanassupāyāsā’’ti? ‘‘Idaṃ kho taṃ, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaṃ – ‘piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā’ti.

‘‘Taṃ kiṃ maññasi, mahārāja, piyā te aha’’nti? ‘‘Evaṃ, mallike, piyā mesi tva’’nti. ‘‘Taṃ kiṃ maññasi, mahārāja, mayhaṃ te vipariṇāmaññathābhāvā uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā’’ti? ‘‘Tuyhañhi me, mallike, vipariṇāmaññathābhāvā jīvitassapi siyā aññathattaṃ, kiṃ pana me na uppajjissanti sokaparidevadukkhadomanassupāyāsā’’ti? ‘‘Idaṃ kho taṃ, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaṃ – ‘piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā’ti.

‘‘Taṃ kiṃ maññasi, mahārāja, piyā te kāsikosalā’’ti? ‘‘Evaṃ, mallike, piyā me kāsikosalā. Kāsikosalānaṃ, mallike, ānubhāvena kāsikacandanaṃ paccanubhoma, mālāgandhavilepanaṃ dhāremā’’ti. ‘‘Taṃ kiṃ maññasi, mahārāja, kāsikosalānaṃ te vipariṇāmaññathābhāvā uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā’’ti? ‘‘Kāsikosalānañhi, mallike , vipariṇāmaññathābhāvā jīvitassapi siyā aññathattaṃ, kiṃ pana me na uppajjissanti sokaparidevadukkhadomanassupāyāsā’’ti? ‘‘Idaṃ kho taṃ, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaṃ – ‘piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā’’’ti.

‘‘Acchariyaṃ, mallike, abbhutaṃ, mallike! Yāvañca so bhagavā paññāya ativijjha maññe [paṭivijjha paññāya (ka.)] passati. Ehi, mallike, ācamehī’’ti [ācāmehīti (sī. pī.)]. Atha kho rājā pasenadi kosalo uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā tikkhattuṃ udānaṃ udānesi – ‘‘namo tassa bhagavato arahato sammāsambuddhassa, namo tassa bhagavato arahato sammāsambuddhassa, namo tassa bhagavato arahato sammāsambuddhassā’’ti.

Piyajātikasuttaṃ niṭṭhitaṃ sattamaṃ.

8. Bāhitikasuttaṃ

358. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā ānando pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiyaṃ piṇḍāya pāvisi. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena pubbārāmo migāramātupāsādo tenupasaṅkami divāvihārāya. Tena kho pana samayena rājā pasenadi kosalo ekapuṇḍarīkaṃ nāgaṃ abhiruhitvā sāvatthiyā niyyāti divā divassa. Addasā kho rājā pasenadi kosalo āyasmantaṃ ānandaṃ dūratova āgacchantaṃ. Disvāna sirivaḍḍhaṃ mahāmattaṃ āmantesi – ‘‘āyasmā no eso, samma sirivaḍḍha, ānando’’ti . ‘‘Evaṃ, mahārāja, āyasmā eso ānando’’ti. Atha kho rājā pasenadi kosalo aññataraṃ purisaṃ āmantesi – ‘‘ehi tvaṃ, ambho purisa, yenāyasmā ānando tenupasaṅkama; upasaṅkamitvā mama vacanena āyasmato ānandassa pāde sirasā vandāhi – ‘rājā, bhante, pasenadi kosalo āyasmato ānandassa pāde sirasā vandatī’ti. Evañca vadehi – ‘sace kira, bhante, āyasmato ānandassa na kiñci accāyikaṃ karaṇīyaṃ, āgametu kira, bhante, āyasmā ānando muhuttaṃ anukampaṃ upādāyā’’’ti. ‘‘Evaṃ, devā’’ti kho so puriso rañño pasenadissa kosalassa paṭissutvā yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho so puriso āyasmantaṃ ānandaṃ etadavoca – ‘‘rājā, bhante, pasenadi kosalo āyasmato ānandassa pāde sirasā vandati; evañca vadeti – ‘sace kira, bhante, āyasmato ānandassa na kiñci accāyikaṃ karaṇīyaṃ, āgametu kira, bhante, āyasmā ānando muhuttaṃ anukampaṃ upādāyā’’’ti. Adhivāsesi kho āyasmā ānando tuṇhībhāvena. Atha kho rājā pasenadi kosalo yāvatikā nāgassa bhūmi nāgena gantvā nāgā paccorohitvā pattikova yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho rājā pasenadi kosalo āyasmantaṃ ānandaṃ etadavoca – ‘‘sace, bhante, āyasmato ānandassa na kiñci accāyikaṃ karaṇīyaṃ , sādhu, bhante, āyasmā ānando yena aciravatiyā nadiyā tīraṃ tenupasaṅkamatu anukampaṃ upādāyā’’ti. Adhivāsesi kho āyasmā ānando tuṇhībhāvena.

359. Atha kho āyasmā ānando yena aciravatiyā nadiyā tīraṃ tenupasaṅkami; upasaṅkamitvā aññatarasmiṃ rukkhamūle paññatte āsane nisīdi. Atha kho rājā pasenadi kosalo yāvatikā nāgassa bhūmi nāgena gantvā nāgā paccorohitvā pattikova yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho rājā pasenadi kosalo āyasmantaṃ ānandaṃ etadavoca – ‘‘idha, bhante, āyasmā ānando hatthatthare nisīdatū’’ti. ‘‘Alaṃ, mahārāja. Nisīda tvaṃ; nisinno ahaṃ sake āsane’’ti. Nisīdi kho rājā pasenadi kosalo paññatte āsane. Nisajja kho rājā pasenadi kosalo āyasmantaṃ ānandaṃ etadavoca – ‘‘kiṃ nu kho, bhante ānanda, so bhagavā tathārūpaṃ kāyasamācāraṃ samācareyya, yvāssa kāyasamācāro opārambho samaṇehi brāhmaṇehī’’ti [brāhmaṇehi viññūhīti (sabbattha) aṭṭhakathā ṭīkā oloketabbā]? ‘‘Na kho, mahārāja, so bhagavā tathārūpaṃ kāyasamācāraṃ samācareyya, yvāssa kāyasamācāro opārambho samaṇehi brāhmaṇehi viññūhī’’ti.

‘‘Kiṃ pana, bhante ānanda, so bhagavā tathārūpaṃ vacīsamācāraṃ…pe… manosamācāraṃ samācareyya, yvāssa manosamācāro opārambho samaṇehi brāhmaṇehī’’ti [brāhmaṇehi viññūhīti (sabbattha) aṭṭhakathā ṭīkā oloketabbā]? ‘‘Na kho, mahārāja, so bhagavā tathārūpaṃ manosamācāraṃ samācareyya, yvāssa manosamācāro opārambho samaṇehi brāhmaṇehi viññūhī’’ti.

‘‘Acchariyaṃ, bhante, abbhutaṃ, bhante! Yañhi mayaṃ, bhante, nāsakkhimhā pañhena paripūretuṃ taṃ, bhante, āyasmatā ānandena pañhassa veyyākaraṇena paripūritaṃ. Ye te, bhante, bālā abyattā ananuvicca apariyogāhetvā paresaṃ vaṇṇaṃ vā avaṇṇaṃ vā bhāsanti, na mayaṃ taṃ sārato paccāgacchāma; ye pana [ye ca kho (sī. syā. kaṃ. pī.)] te, bhante , paṇḍitā viyattā [byattā (sī. syā. kaṃ. pī.)] medhāvino anuvicca pariyogāhetvā paresaṃ vaṇṇaṃ vā avaṇṇaṃ vā bhāsanti, mayaṃ taṃ sārato paccāgacchāma’’.

360. ‘‘Katamo pana, bhante ānanda, kāyasamācāro opārambho samaṇehi brāhmaṇehi viññūhī’’ti? ‘‘Yo kho, mahārāja, kāyasamācāro akusalo’’.

‘‘Katamo pana, bhante, kāyasamācāro akusalo’’? ‘‘Yo kho, mahārāja, kāyasamācāro sāvajjo’’.

‘‘Katamo pana, bhante, kāyasamācāro sāvajjo’’? ‘‘Yo kho, mahārāja, kāyasamācāro sabyābajjho’’ [sabyāpajjho (sī. syā. kaṃ. pī.), sabyāpajjo (ka.)].

‘‘Katamo pana, bhante, kāyasamācāro sabyābajjho’’? ‘‘Yo kho, mahārāja, kāyasamācāro dukkhavipāko’’.

‘‘Katamo pana, bhante, kāyasamācāro dukkhavipāko’’? ‘‘Yo kho, mahārāja, kāyasamācāro attabyābādhāyapi saṃvattati, parabyābādhāyapi saṃvattati, ubhayabyābādhāyapi saṃvattati tassa akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti; evarūpo kho, mahārāja, kāyasamācāro opārambho samaṇehi brāhmaṇehi viññūhī’’ti.

‘‘Katamo pana, bhante ānanda, vacīsamācāro…pe… manosamācāro opārambho samaṇehi brāhmaṇehi viññūhī’’ti? ‘‘Yo kho, mahārāja, manosamācāro akusalo’’.

‘‘Katamo pana, bhante, manosamācāro akusalo’’? ‘‘Yo kho, mahārāja, manosamācāro sāvajjo’’.

‘‘Katamo pana, bhante, manosamācāro sāvajjo’’? ‘‘Yo kho, mahārāja, manosamācāro sabyābajjho’’.

‘‘Katamo pana, bhante, manosamācāro sabyābajjho’’? ‘‘Yo kho, mahārāja, manosamācāro dukkhavipāko’’.

‘‘Katamo pana, bhante, manosamācāro dukkhavipāko’’? ‘‘Yo kho, mahārāja, manosamācāro attabyābādhāyapi saṃvattati, parabyābādhāyapi saṃvattati, ubhayabyābādhāyapi saṃvattati tassa akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti; evarūpo kho, mahārāja, manosamācāro opārambho samaṇehi brāhmaṇehi viññūhī’’ti.

‘‘Kiṃ nu kho, bhante ānanda, so bhagavā sabbesaṃyeva akusalānaṃ dhammānaṃ pahānaṃ vaṇṇetī’’ti? ‘‘Sabbākusaladhammapahīno kho, mahārāja, tathāgato kusaladhammasamannāgato’’ti.

361. ‘‘Katamo pana, bhante ānanda, kāyasamācāro anopārambho samaṇehi brāhmaṇehi viññūhī’’ti? ‘‘Yo kho, mahārāja, kāyasamācāro kusalo’’.

‘‘Katamo pana, bhante, kāyasamācāro kusalo’’? ‘‘Yo kho, mahārāja, kāyasamācāro anavajjo’’.

‘‘Katamo pana, bhante, kāyasamācāro anavajjo’’? ‘‘Yo kho, mahārāja, kāyasamācāro abyābajjho’’.

‘‘Katamo pana, bhante, kāyasamācāro abyābajjho’’? ‘‘Yo kho, mahārāja, kāyasamācāro sukhavipāko’’.

‘‘Katamo pana, bhante, kāyasamācāro sukhavipāko’’?

‘‘Yo kho, mahārāja, kāyasamācāro nevattabyābādhāyapi saṃvattati, na parabyābādhāyapi saṃvattati, na ubhayabyābādhāyapi saṃvattati tassa akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti; evarūpo kho, mahārāja, kāyasamācāro anopārambho samaṇehi brāhmaṇehi viññūhī’’ti.

‘‘Katamo pana, bhante ānanda, vacīsamācāro…pe… manosamācāro anopārambho samaṇehi brāhmaṇehi viññūhī’’ti? ‘‘Yo kho, mahārāja, manosamācāro kusalo’’.

‘‘Katamo pana, bhante, manosamācāro kusalo’’? ‘‘Yo kho, mahārāja, manosamācāro anavajjo’’.

‘‘Katamo pana, bhante, manosamācāro anavajjo’’? ‘‘Yo kho, mahārāja, manosamācāro abyābajjho’’.

‘‘Katamo pana, bhante, manosamācāro abyābajjho’’? ‘‘Yo kho, mahārāja, manosamācāro sukhavipāko’’.

‘‘Katamo pana, bhante, manosamācāro sukhavipāko’’? ‘‘Yo kho, mahārāja, manosamācāro nevattabyābādhāyapi saṃvattati, na parabyābādhāyapi saṃvattati, na ubhayabyābādhāyapi saṃvattati. Tassa akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. Evarūpo kho, mahārāja, manosamācāro anopārambho samaṇehi brāhmaṇehi viññūhī’’ti.

‘‘Kiṃ pana, bhante ānanda, so bhagavā sabbesaṃyeva kusalānaṃ dhammānaṃ upasampadaṃ vaṇṇetī’’ti? ‘‘Sabbākusaladhammapahīno kho, mahārāja, tathāgato kusaladhammasamannāgato’’ti.

362. ‘‘Acchariyaṃ , bhante, abbhutaṃ, bhante! Yāva subhāsitaṃ cidaṃ [subhāsitamidaṃ (sī.)], bhante, āyasmatā ānandena. Iminā ca mayaṃ, bhante, āyasmato ānandassa subhāsitena attamanābhiraddhā. Evaṃ attamanābhiraddhā ca mayaṃ , bhante, āyasmato ānandassa subhāsitena. Sace, bhante, āyasmato ānandassa hatthiratanaṃ kappeyya, hatthiratanampi mayaṃ āyasmato ānandassa dadeyyāma. Sace, bhante, āyasmato ānandassa assaratanaṃ kappeyya, assaratanampi mayaṃ āyasmato ānandassa dadeyyāma. Sace, bhante, āyasmato ānandassa gāmavaraṃ kappeyya, gāmavarampi mayaṃ āyasmato ānandassa dadeyyāma. Api ca, bhante, mayampetaṃ [mayameva taṃ (sī.), mayampanetaṃ (syā. kaṃ.)] jānāma – ‘netaṃ āyasmato ānandassa kappatī’ti. Ayaṃ me, bhante, bāhitikā raññā māgadhena ajātasattunā vedehiputtena vatthanāḷiyā [chattanāḷiyā (syā. kaṃ. pī.)] pakkhipitvā pahitā soḷasasamā āyāmena, aṭṭhasamā vitthārena . Taṃ, bhante, āyasmā ānando paṭiggaṇhātu anukampaṃ upādāyā’’ti. ‘‘Alaṃ, mahārāja, paripuṇṇaṃ me ticīvara’’nti.

‘‘Ayaṃ , bhante, aciravatī nadī diṭṭhā āyasmatā ceva ānandena amhehi ca. Yadā uparipabbate mahāmegho abhippavuṭṭho hoti, athāyaṃ aciravatī nadī ubhato kūlāni saṃvissandantī gacchati; evameva kho, bhante, āyasmā ānando imāya bāhitikāya attano ticīvaraṃ karissati. Yaṃ panāyasmato ānandassa purāṇaṃ ticīvaraṃ taṃ sabrahmacārīhi saṃvibhajissati. Evāyaṃ amhākaṃ dakkhiṇā saṃvissandantī maññe gamissati. Paṭiggaṇhātu, bhante, āyasmā ānando bāhitika’’nti. Paṭiggahesi kho āyasmā ānando bāhitikaṃ.

Atha kho rājā pasenadi kosalo āyasmantaṃ ānandaṃ etadavoca – ‘‘handa ca dāni mayaṃ, bhante ānanda, gacchāma; bahukiccā mayaṃ bahukaraṇīyā’’ti. ‘‘Yassadāni tvaṃ, mahārāja, kālaṃ maññasī’’ti. Atha kho rājā pasenadi kosalo āyasmato ānandassa bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā āyasmantaṃ ānandaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

363. Atha kho āyasmā ānando acirapakkantassa rañño pasenadissa kosalassa yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando yāvatako ahosi raññā pasenadinā kosalena saddhiṃ kathāsallāpo taṃ sabbaṃ bhagavato ārocesi. Tañca bāhitikaṃ bhagavato pādāsi. Atha kho bhagavā bhikkhū āmantesi – ‘‘lābhā, bhikkhave, rañño pasenadissa kosalassa, suladdhalābhā, bhikkhave, rañño pasenadissa kosalassa; yaṃ rājā pasenadi kosalo labhati ānandaṃ dassanāya, labhati payirupāsanāyā’’ti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Bāhitikasuttaṃ niṭṭhitaṃ aṭṭhamaṃ.

9. Dhammacetiyasuttaṃ

364. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sakkesu viharati medāḷupaṃ [metaḷūpaṃ (sī.), medaḷumpaṃ (pī.)] nāma sakyānaṃ nigamo. Tena kho pana samayena rājā pasenadi kosalo nagarakaṃ anuppatto hoti kenacideva karaṇīyena. Atha kho rājā pasenadi kosalo dīghaṃ kārāyanaṃ āmantesi – ‘‘yojehi, samma kārāyana, bhadrāni bhadrāni yānāni, uyyānabhūmiṃ gacchāma subhūmiṃ dassanāyā’’ti [subhūmidassanāyāti (dī. ni. 2.43)]. ‘‘Evaṃ, devā’’ti kho dīgho kārāyano rañño pasenadissa kosalassa paṭissutvā bhadrāni bhadrāni yānāni yojāpetvā rañño pasenadissa kosalassa paṭivedesi – ‘‘yuttāni kho te, deva, bhadrāni bhadrāni yānāni. Yassadāni kālaṃ maññasī’’ti. Atha kho rājā pasenadi kosalo bhadraṃ yānaṃ abhiruhitvā bhadrehi bhadrehi yānehi nagarakamhā niyyāsi mahaccā rājānubhāvena. Yena ārāmo tena pāyāsi. Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikova ārāmaṃ pāvisi. Addasā kho rājā pasenadi kosalo ārāme jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno rukkhamūlāni pāsādikāni pasādanīyāni appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni [manussarāhaseyyakāni (sī. pī.)] paṭisallānasāruppāni. Disvāna bhagavantaṃyeva ārabbha sati udapādi – ‘‘imāni kho tāni rukkhamūlāni pāsādikāni pasādanīyāni appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni paṭisallānasāruppāni, yattha sudaṃ mayaṃ taṃ bhagavantaṃ payirupāsāma arahantaṃ sammāsambuddha’’nti.

365. Atha kho rājā pasenadi kosalo dīghaṃ kārāyanaṃ āmantesi – ‘‘imāni kho, samma kārāyana, tāni rukkhamūlāni pāsādikāni pasādanīyāni appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni paṭisallānasāruppāni, yattha sudaṃ mayaṃ taṃ bhagavantaṃ payirupāsāma arahantaṃ sammāsambuddhaṃ. Kahaṃ nu kho, samma kārāyana, etarahi so bhagavā viharati arahaṃ sammāsambuddho’’ti? ‘‘Atthi, mahārāja, medāḷupaṃ nāma sakyānaṃ nigamo. Tattha so bhagavā etarahi viharati arahaṃ sammāsambuddho’’ti. ‘‘Kīvadūre [kīvadūro (sī. syā. kaṃ. pī.)] pana, samma kārāyana , nagarakamhā medāḷupaṃ nāma sakyānaṃ nigamo hotī’’ti? ‘‘Na dūre, mahārāja; tīṇi yojanāni; sakkā divasāvasesena gantu’’nti. ‘‘Tena hi, samma kārāyana, yojehi bhadrāni bhadrāni yānāni, gamissāma mayaṃ taṃ bhagavantaṃ dassanāya arahantaṃ sammāsambuddha’’nti. ‘‘Evaṃ, devā’’ti kho dīgho kārāyano rañño pasenadissa kosalassa paṭissutvā bhadrāni bhadrāni yānāni yojāpetvā rañño pasenadissa kosalassa paṭivedesi – ‘‘yuttāni kho te, deva, bhadrāni bhadrāni yānāni. Yassadāni kālaṃ maññasī’’ti. Atha kho rājā pasenadi kosalo bhadraṃ yānaṃ abhiruhitvā bhadrehi bhadrehi yānehi nagarakamhā yena medāḷupaṃ nāma sakyānaṃ nigamo tena pāyāsi. Teneva divasāvasesena medāḷupaṃ nāma sakyānaṃ nigamaṃ sampāpuṇi. Yena ārāmo tena pāyāsi. Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikova ārāmaṃ pāvisi.

366. Tena kho pana samayena sambahulā bhikkhū abbhokāse caṅkamanti. Atha kho rājā pasenadi kosalo yena te bhikkhū tenupasaṅkami; upasaṅkamitvā te bhikkhū etadavoca – ‘‘kahaṃ nu kho, bhante, etarahi so bhagavā viharati arahaṃ sammāsambuddho? Dassanakāmā hi mayaṃ taṃ bhagavantaṃ arahantaṃ sammāsambuddha’’nti. ‘‘Eso, mahārāja, vihāro saṃvutadvāro. Tena appasaddo upasaṅkamitvā ataramāno āḷindaṃ pavisitvā ukkāsitvā aggaḷaṃ ākoṭehi. Vivarissati bhagavā te dvāra’’nti. Atha kho rājā pasenadi kosalo tattheva khaggañca uṇhīsañca dīghassa kārāyanassa pādāsi. Atha kho dīghassa kārāyanassa etadahosi – ‘‘rahāyati kho dāni rājā [mahārājā (sī. syā. kaṃ. pī.)], idheva [tenidheva (sī.)] dāni mayā ṭhātabba’’nti. Atha kho rājā pasenadi kosalo yena so vihāro saṃvutadvāro tena appasaddo upasaṅkamitvā ataramāno āḷindaṃ pavisitvā ukkāsitvā aggaḷaṃ ākoṭesi. Vivari bhagavā dvāraṃ. Atha kho rājā pasenadi kosalo vihāraṃ pavisitvā bhagavato pādesu sirasā nipatitvā bhagavato pādāni mukhena ca paricumbati, pāṇīhi ca parisambāhati, nāmañca sāveti – ‘‘rājāhaṃ, bhante, pasenadi kosalo; rājāhaṃ, bhante, pasenadi kosalo’’ti.

367. ‘‘Kiṃ pana tvaṃ, mahārāja, atthavasaṃ sampassamāno imasmiṃ sarīre evarūpaṃ paramanipaccakāraṃ karosi, mittūpahāraṃ [cittūpahāraṃ (sī.)] upadaṃsesī’’ti? ‘‘Atthi kho me, bhante, bhagavati dhammanvayo – ‘hoti sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, suppaṭipanno bhagavato sāvakasaṅgho’ti. Idhāhaṃ, bhante, passāmi eke samaṇabrāhmaṇe pariyantakataṃ brahmacariyaṃ carante dasapi vassāni, vīsampi vassāni, tiṃsampi vassāni, cattārīsampi vassāni. Te aparena samayena sunhātā suvilittā kappitakesamassū pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricārenti. Idha panāhaṃ, bhante, bhikkhū passāmi yāvajīvaṃ āpāṇakoṭikaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carante. Na kho panāhaṃ, bhante, ito bahiddhā aññaṃ evaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ samanupassāmi. Ayampi kho me, bhante, bhagavati dhammanvayo hoti – ‘sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, suppaṭipanno bhagavato sāvakasaṅgho’’ti.

368. ‘‘Puna caparaṃ, bhante, rājānopi rājūhi vivadanti, khattiyāpi khattiyehi vivadanti, brāhmaṇāpi brāhmaṇehi vivadanti, gahapatayopi gahapatīhi vivadanti, mātāpi puttena vivadati, puttopi mātarā vivadati, pitāpi puttena vivadati, puttopi pitarā vivadati, bhātāpi bhaginiyā vivadati , bhaginīpi bhātarā vivadati, sahāyopi sahāyena vivadati. Idha panāhaṃ, bhante, bhikkhū passāmi samagge sammodamāne avivadamāne khīrodakībhūte aññamaññaṃ piyacakkhūhi sampassante viharante. Na kho panāhaṃ, bhante, ito bahiddhā aññaṃ evaṃ samaggaṃ parisaṃ samanupassāmi. Ayampi kho me, bhante, bhagavati dhammanvayo hoti – ‘sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, suppaṭipanno bhagavato sāvakasaṅgho’ti.

369. ‘‘Puna caparāhaṃ, bhante, ārāmena ārāmaṃ, uyyānena uyyānaṃ anucaṅkamāmi anuvicarāmi. Sohaṃ tattha passāmi eke samaṇabrāhmaṇe kise lūkhe dubbaṇṇe uppaṇḍuppaṇḍukajāte dhamanisanthatagatte, na viya maññe cakkhuṃ bandhante janassa dassanāya. Tassa mayhaṃ, bhante, etadahosi – ‘addhā ime āyasmanto anabhiratā vā brahmacariyaṃ caranti, atthi vā tesaṃ kiñci pāpaṃ kammaṃ kataṃ paṭicchannaṃ; tathā hi ime āyasmanto kisā lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā, na viya maññe cakkhuṃ bandhanti janassa dassanāyā’ti. Tyāhaṃ upasaṅkamitvā evaṃ vadāmi – ‘kiṃ nu kho tumhe āyasmanto kisā lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā, na viya maññe cakkhuṃ bandhatha janassa dassanāyā’ti? Te evamāhaṃsu – ‘bandhukarogo no [paṇḍukarogino (ka.)], mahārājā’ti. Idha panāhaṃ, bhante, bhikkhū passāmi haṭṭhapahaṭṭhe udaggudagge abhiratarūpe pīṇindriye [pīṇitindriye (sī. pī.)] appossukke pannalome paradattavutte migabhūtena cetasā viharante. Tassa mayhaṃ, bhante, etadahosi – ‘addhā ime āyasmanto tassa bhagavato sāsane uḷāraṃ pubbenāparaṃ visesaṃ jānanti; tathā hi ime āyasmanto haṭṭhapahaṭṭhā udaggudaggā abhiratarūpā pīṇindriyā appossukkā pannalomā paradattavuttā migabhūtena cetasā viharantī’ti. Ayampi kho me, bhante, bhagavati dhammanvayo hoti – ‘sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, suppaṭipanno bhagavato sāvakasaṅgho’ti.

370. ‘‘Puna caparāhaṃ, bhante, rājā khattiyo muddhāvasitto; pahomi ghātetāyaṃ vā ghātetuṃ, jāpetāyaṃ vā jāpetuṃ, pabbājetāyaṃ vā pabbājetuṃ . Tassa mayhaṃ, bhante, aḍḍakaraṇe nisinnassa antarantarā kathaṃ opātenti. Sohaṃ na labhāmi – ‘mā me bhonto aḍḍakaraṇe nisinnassa antarantarā kathaṃ opātetha [opātentu (sī.) upariselasutte pana ‘‘opātethā’’tiyeva dissati], kathāpariyosānaṃ me bhonto āgamentū’ti. Tassa mayhaṃ, bhante, antarantarā kathaṃ opātenti. Idha panāhaṃ, bhante, bhikkhū passāmi; yasmiṃ samaye bhagavā anekasatāya parisāya dhammaṃ deseti, neva tasmiṃ samaye bhagavato sāvakānaṃ khipitasaddo vā hoti ukkāsitasaddo vā. Bhūtapubbaṃ, bhante, bhagavā anekasatāya parisāya dhammaṃ deseti. Tatraññataro bhagavato sāvako ukkāsi. Tamenaṃ aññataro sabrahmacārī jaṇṇukena ghaṭṭesi – ‘appasaddo āyasmā hotu, māyasmā saddamakāsi; satthā no bhagavā dhammaṃ desetī’ti. Tassa mayhaṃ, bhante, etadahosi – ‘acchariyaṃ vata, bho, abbhutaṃ vata, bho! Adaṇḍena vata kira, bho, asatthena evaṃ suvinītā parisā bhavissatī’ti! Na kho panāhaṃ, bhante, ito bahiddhā aññaṃ evaṃ suvinītaṃ parisaṃ samanupassāmi. Ayampi kho me, bhante, bhagavati dhammanvayo hoti – ‘sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, suppaṭipanno bhagavato sāvakasaṅgho’ti.

371. ‘‘Puna caparāhaṃ, bhante, passāmi idhekacce khattiyapaṇḍite nipuṇe kataparappavāde vālavedhirūpe. Te bhindantā [vobhindantā (sī.)] maññe caranti paññāgatena diṭṭhigatāni. Te suṇanti – ‘samaṇo khalu, bho, gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osarissatī’ti. Te pañhaṃ abhisaṅkharonti – ‘imaṃ mayaṃ pañhaṃ samaṇaṃ gotamaṃ upasaṅkamitvā pucchissāma. Evaṃ ce no puṭṭho evaṃ byākarissati, evamassa mayaṃ vādaṃ āropessāma; evaṃ cepi no puṭṭho evaṃ byākarissati, evampissa mayaṃ vādaṃ āropessāmā’ti. Te suṇanti – ‘samaṇo khalu, bho, gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osaṭo’ti. Te yena bhagavā tenupasaṅkamanti. Te bhagavā dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti . Te bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā na ceva bhagavantaṃ pañhaṃ pucchanti, kuto vādaṃ āropessanti? Aññadatthu bhagavato sāvakā sampajjanti. Ayampi kho me, bhante, bhagavati dhammanvayo hoti – ‘sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, suppaṭipanno bhagavato sāvakasaṅgho’ti.

372. ‘‘Puna caparāhaṃ, bhante, passāmi idhekacce brāhmaṇapaṇḍite…pe… gahapatipaṇḍite…pe… samaṇapaṇḍite nipuṇe kataparappavāde vālavedhirūpe. Te bhindantā maññe caranti paññāgatena diṭṭhigatāni. Te suṇanti – ‘samaṇo khalu, bho, gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osarissatī’ti. Te pañhaṃ abhisaṅkharonti – ‘imaṃ mayaṃ pañhaṃ samaṇaṃ gotamaṃ upasaṅkamitvā pucchissāma. Evaṃ ce no puṭṭho evaṃ byākarissati, evamassa mayaṃ vādaṃ āropessāma; evaṃ cepi no puṭṭho evaṃ byākarissati, evampissa mayaṃ vādaṃ āropessāmā’ti. Te suṇanti – ‘samaṇo khalu, bho, gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osaṭo’ti. Te yena bhagavā tenupasaṅkamanti. Te bhagavā dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti. Te bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā na ceva bhagavantaṃ pañhaṃ pucchanti, kuto vādaṃ āropessanti? Aññadatthu bhagavantaṃyeva okāsaṃ yācanti agārasmā anagāriyaṃ pabbajjāya. Te bhagavā pabbājeti. Te tathāpabbajitā samānā ekā vūpakaṭṭhā appamattā ātāpino pahitattā viharantā nacirasseva – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti. Te evamāhaṃsu – ‘manaṃ vata, bho, anassāma; manaṃ vata, bho, panassāma’. Mayañhi pubbe assamaṇāva samānā samaṇāmhāti paṭijānimhā, abrāhmaṇāva samānā brāhmaṇāmhāti paṭijānimhā, anarahantova samānā arahantāmhāti paṭijānimhā. ‘Idāni khomha samaṇā, idāni khomha brāhmaṇā, idāni khomha arahanto’ti. Ayampi kho me, bhante, bhagavati dhammanvayo hoti – ‘sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, suppaṭipanno bhagavato sāvakasaṅgho’ti.

373. ‘‘Puna caparāhaṃ, bhante, ime isidattapurāṇā thapatayo mamabhattā mamayānā, ahaṃ nesaṃ jīvikāya [jīvitassa (sī.), jīvikaṃ (sī. aṭṭha.), jīvitaṃ (syā. kaṃ. pī. ka.)] dātā, yasassa āhattā; atha ca pana no tathā mayi nipaccakāraṃ karonti yathā bhagavati. Bhūtapubbāhaṃ, bhante, senaṃ abbhuyyāto samāno ime ca isidattapurāṇā thapatayo vīmaṃsamāno aññatarasmiṃ sambādhe āvasathe vāsaṃ upagacchiṃ. Atha kho, bhante, ime isidattapurāṇā thapatayo bahudeva rattiṃ dhammiyā kathāya vītināmetvā, yato ahosi bhagavā [assosuṃ kho bhagavantaṃ (sī. syā. kaṃ. pī.)] tato sīsaṃ katvā maṃ pādato karitvā nipajjiṃsu. Tassa mayhaṃ, bhante, etadahosi – ‘acchariyaṃ vata, bho, abbhutaṃ vata, bho! Ime isidattapurāṇā thapatayo mamabhattā mamayānā, ahaṃ nesaṃ jīvikāya dātā, yasassa āhattā; atha ca pana no tathā mayi nipaccakāraṃ karonti yathā bhagavati. Addhā ime āyasmanto tassa bhagavato sāsane uḷāraṃ pubbenāparaṃ visesaṃ jānantī’ti. Ayampi kho me, bhante, bhagavati dhammanvayo hoti – ‘sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, suppaṭipanno bhagavato sāvakasaṅgho’ti.

374. ‘‘Puna caparaṃ, bhante, bhagavāpi khattiyo, ahampi khattiyo; bhagavāpi kosalo, ahampi kosalo; bhagavāpi āsītiko, ahampi āsītiko. Yampi, bhante, bhagavāpi khattiyo ahampi khattiyo, bhagavāpi kosalo ahampi kosalo, bhagavāpi āsītiko ahampi āsītiko; imināvārahāmevāhaṃ [imināpāhaṃ (ka.)], bhante, bhagavati paramanipaccakāraṃ kātuṃ, mittūpahāraṃ upadaṃsetuṃ. Handa, ca dāni mayaṃ, bhante, gacchāma; bahukiccā mayaṃ bahukaraṇīyā’’ti. ‘‘Yassadāni tvaṃ, mahārāja, kālaṃ maññasī’’ti. Atha kho rājā pasenadi kosalo uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho bhagavā acirapakkantassa rañño pasenadissa kosalassa bhikkhū āmantesi – ‘‘eso, bhikkhave, rājā pasenadi kosalo dhammacetiyāni bhāsitvā uṭṭhāyāsanā pakkanto. Uggaṇhatha, bhikkhave, dhammacetiyāni; pariyāpuṇātha, bhikkhave , dhammacetiyāni; dhāretha, bhikkhave, dhammacetiyāni. Atthasaṃhitāni, bhikkhave, dhammacetiyāni ādibrahmacariyakānī’’ti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Dhammacetiyasuttaṃ niṭṭhitaṃ navamaṃ.

10. Kaṇṇakatthalasuttaṃ

375. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā uruññāyaṃ [ujuññāyaṃ (sī. pī.), udaññāyaṃ (syā. kaṃ.)] viharati kaṇṇakatthale migadāye. Tena kho pana samayena rājā pasenadi kosalo uruññaṃ anuppatto hoti kenacideva karaṇīyena. Atha kho rājā pasenadi kosalo aññataraṃ purisaṃ āmantesi – ‘‘ehi tvaṃ, ambho purisa, yena bhagavā tenupasaṅkama; upasaṅkamitvā mama vacanena bhagavato pāde sirasā vandāhi, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha – ‘rājā, bhante, pasenadi kosalo bhagavato pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatī’ti. Evañca vadehi – ‘ajja kira, bhante, rājā pasenadi kosalo pacchābhattaṃ bhuttapātarāso bhagavantaṃ dassanāya upasaṅkamissatī’’’ti. ‘‘Evaṃ, devā’’ti kho so puriso rañño pasenadissa kosalassa paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so puriso bhagavantaṃ etadavoca – ‘‘rājā, bhante, pasenadi kosalo bhagavato pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati; evañca vadeti – ‘ajja kira bhante, rājā pasenadi kosalo pacchābhattaṃ bhuttapātarāso bhagavantaṃ dassanāya upasaṅkamissatī’’’ti. Assosuṃ kho somā ca bhaginī sakulā ca bhaginī – ‘‘ajja kira rājā pasenadi kosalo pacchābhattaṃ bhuttapātarāso bhagavantaṃ dassanāya upasaṅkamissatī’’ti. Atha kho somā ca bhaginī sakulā ca bhaginī rājānaṃ pasenadiṃ kosalaṃ bhattābhihāre upasaṅkamitvā etadavocuṃ – ‘‘tena hi, mahārāja, amhākampi vacanena bhagavato pāde sirasā vandāhi, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha – ‘somā ca, bhante, bhaginī sakulā ca bhaginī bhagavato pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatī’’’ti.

376. Atha kho rājā pasenadi kosalo pacchābhattaṃ bhuttapātarāso yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca – ‘‘somā ca, bhante, bhaginī sakulā ca bhaginī bhagavato pāde sirasā vandati [vandanti (sī. syā. kaṃ. pī.)], appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatī’’ti [pucchantīti (sī. syā. kaṃ. pī.)]. ‘‘Kiṃ pana, mahārāja, somā ca bhaginī sakulā ca bhaginī aññaṃ dūtaṃ nālatthu’’nti? ‘‘Assosuṃ kho, bhante, somā ca bhaginī sakulā ca bhaginī – ‘ajja kira rājā pasenadi kosalo pacchābhattaṃ bhuttapātarāso bhagavantaṃ dassanāya upasaṅkamissatī’ti. Atha kho, bhante, somā ca bhaginī sakulā ca bhaginī maṃ bhattābhihāre upasaṅkamitvā etadavocuṃ – ‘tena hi, mahārāja, amhākampi vacanena bhagavato pāde sirasā vandāhi, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha – somā ca bhaginī sakulā ca bhaginī bhagavato pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatī’’’ti. ‘‘Sukhiniyo hontu tā, mahārāja, somā ca bhaginī sakulā ca bhaginī’’ti.

377. Atha kho rājā pasenadi kosalo bhagavantaṃ etadavoca – ‘‘sutaṃ metaṃ, bhante, samaṇo gotamo evamāha – ‘natthi so samaṇo vā brāhmaṇo vā yo sabbaññū sabbadassāvī aparisesaṃ ñāṇadassanaṃ paṭijānissati, netaṃ ṭhānaṃ vijjatī’ti. Ye te, bhante, evamāhaṃsu – ‘samaṇo gotamo evamāha – natthi so samaṇo vā brāhmaṇo vā yo sabbaññū sabbadassāvī aparisesaṃ ñāṇadassanaṃ paṭijānissati, netaṃ ṭhānaṃ vijjatī’ti; kacci te, bhante, bhagavato vuttavādino, na ca bhagavantaṃ abhūtena abbhācikkhanti, dhammassa cānudhammaṃ byākaronti, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchatī’’ti? ‘‘Ye te, mahārāja, evamāhaṃsu – ‘samaṇo gotamo evamāha – natthi so samaṇo vā brāhmaṇo vā yo sabbaññū sabbadassāvī aparisesaṃ ñāṇadassanaṃ paṭijānissati, netaṃ ṭhānaṃ vijjatī’ti; na me te vuttavādino, abbhācikkhanti ca pana maṃ te asatā abhūtenā’’ti.

378. Atha kho rājā pasenadi kosalo viṭaṭūbhaṃ senāpatiṃ āmantesi – ‘‘ko nu kho, senāpati, imaṃ kathāvatthuṃ rājantepure abbhudāhāsī’’ti? ‘‘Sañjayo, mahārāja, brāhmaṇo ākāsagotto’’ti. Atha kho rājā pasenadi kosalo aññataraṃ purisaṃ āmantesi – ‘‘ehi tvaṃ , ambho purisa, mama vacanena sañjayaṃ brāhmaṇaṃ ākāsagottaṃ āmantehi – ‘rājā taṃ, bhante, pasenadi kosalo āmantetī’’’ti. ‘‘Evaṃ, devā’’ti kho so puriso rañño pasenadissa kosalassa paṭissutvā yena sañjayo brāhmaṇo ākāsagotto tenupasaṅkami; upasaṅkamitvā sañjayaṃ brāhmaṇaṃ ākāsagottaṃ etadavoca – ‘‘rājā taṃ, bhante, pasenadi kosalo āmantetī’’ti. Atha kho rājā pasenadi kosalo bhagavantaṃ etadavoca – ‘‘siyā nu kho, bhante, bhagavatā aññadeva kiñci sandhāya bhāsitaṃ, tañca jano aññathāpi paccāgaccheyya [paccāgaccheyyāti, abhijānāmi mahārāja vācaṃ bhāsitāti (sī.)]. Yathā kathaṃ pana, bhante, bhagavā abhijānāti vācaṃ bhāsitā’’ti? ‘‘Evaṃ kho ahaṃ, mahārāja, abhijānāmi vācaṃ bhāsitā – ‘natthi so samaṇo vā brāhmaṇo vā yo sakideva sabbaṃ ñassati, sabbaṃ dakkhiti, netaṃ ṭhānaṃ vijjatī’’’ti. ‘‘Heturūpaṃ, bhante, bhagavā āha; saheturūpaṃ, bhante, bhagavā āha – ‘natthi so samaṇo vā brāhmaṇo vā yo sakideva sabbaṃ ñassati, sabbaṃ dakkhiti, netaṃ ṭhānaṃ vijjatī’’’ti. ‘‘Cattārome, bhante, vaṇṇā – khattiyā, brāhmaṇā, vessā, suddā. Imesaṃ nu kho, bhante, catunnaṃ vaṇṇānaṃ siyā viseso siyā nānākaraṇa’’nti? ‘‘Cattārome, mahārāja, vaṇṇā – khattiyā, brāhmaṇā, vessā, suddā. Imesaṃ kho, mahārāja, catunnaṃ vaṇṇānaṃ dve vaṇṇā aggamakkhāyanti – khattiyā ca brāhmaṇā ca – yadidaṃ abhivādanapaccuṭṭhānaañjalikammasāmīcikammānī’’ti [sāmicikammānanti (sī.)]. ‘‘Nāhaṃ, bhante, bhagavantaṃ diṭṭhadhammikaṃ pucchāmi; samparāyikāhaṃ, bhante, bhagavantaṃ pucchāmi. Cattārome, bhante, vaṇṇā – khattiyā, brāhmaṇā, vessā, suddā. Imesaṃ nu kho, bhante, catunnaṃ vaṇṇānaṃ siyā viseso siyā nānākaraṇa’’nti?

379. ‘‘Pañcimāni, mahārāja, padhāniyaṅgāni. Katamāni pañca? Idha, mahārāja, bhikkhu saddho hoti, saddahati tathāgatassa bodhiṃ – ‘itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā’ti; appābādho hoti appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya; asaṭho hoti amāyāvī yathābhūtaṃ attānaṃ āvikattā satthari vā viññūsu vā sabrahmacārīsu; āraddhavīriyo viharati akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu; paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā – imāni kho, mahārāja, pañca padhāniyaṅgāni. Cattārome, mahārāja, vaṇṇā – khattiyā, brāhmaṇā, vessā, suddā. Te cassu imehi pañcahi padhāniyaṅgehi samannāgatā ; ettha pana nesaṃ assa dīgharattaṃ hitāya sukhāyā’’ti. ‘‘Cattārome, bhante, vaṇṇā – khattiyā, brāhmaṇā, vessā, suddā . Te cassu imehi pañcahi padhāniyaṅgehi samannāgatā; ettha pana nesaṃ, bhante, siyā viseso siyā nānākaraṇa’’nti? ‘‘Ettha kho nesāhaṃ, mahārāja, padhānavemattataṃ vadāmi. Seyyathāpissu, mahārāja, dve hatthidammā vā assadammā vā godammā vā sudantā suvinītā, dve hatthidammā vā assadammā vā godammā vā adantā avinītā. Taṃ kiṃ maññasi, mahārāja, ye te dve hatthidammā vā assadammā vā godammā vā sudantā suvinītā, api nu te dantāva dantakāraṇaṃ gaccheyyuṃ, dantāva dantabhūmiṃ sampāpuṇeyyu’’nti? ‘‘Evaṃ, bhante’’. ‘‘Ye pana te dve hatthidammā vā assadammā vā godammā vā adantā avinītā, api nu te adantāva dantakāraṇaṃ gaccheyyuṃ, adantāva dantabhūmiṃ sampāpuṇeyyuṃ, seyyathāpi te dve hatthidammā vā assadammā vā godammā vā sudantā suvinītā’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Evameva kho, mahārāja, yaṃ taṃ saddhena pattabbaṃ appābādhena asaṭhena amāyāvinā āraddhavīriyena paññavatā taṃ vata [taṃ tathā so (ka.)] assaddho bahvābādho saṭho māyāvī kusīto duppañño pāpuṇissatīti – netaṃ ṭhānaṃ vijjatī’’ti.

380. ‘‘Heturūpaṃ, bhante, bhagavā āha; saheturūpaṃ, bhante, bhagavā āha. Cattārome, bhante, vaṇṇā – khattiyā, brāhmaṇā, vessā , suddā. Te cassu imehi pañcahi padhāniyaṅgehi samannāgatā te cassu sammappadhānā; ettha pana nesaṃ, bhante, siyā viseso siyā nānākaraṇa’’nti? ‘‘Ettha kho [ettha kho pana (sī.)] nesāhaṃ, mahārāja, na kiñci nānākaraṇaṃ vadāmi – yadidaṃ vimuttiyā vimuttiṃ. Seyyathāpi, mahārāja, puriso sukkhaṃ sākakaṭṭhaṃ ādāya aggiṃ abhinibbatteyya, tejo pātukareyya ; athāparo puriso sukkhaṃ sālakaṭṭhaṃ ādāya aggiṃ abhinibbatteyya, tejo pātukareyya; athāparo puriso sukkhaṃ ambakaṭṭhaṃ ādāya aggiṃ abhinibbatteyya, tejo pātukareyya; athāparo puriso sukkhaṃ udumbarakaṭṭhaṃ ādāya aggiṃ abhinibbatteyya, tejo pātukareyya. Taṃ kiṃ maññasi, mahārāja, siyā nu kho tesaṃ aggīnaṃ nānādāruto abhinibbattānaṃ kiñci nānākaraṇaṃ acciyā vā acciṃ, vaṇṇena vā vaṇṇaṃ, ābhāya vā ābha’’nti? ‘‘No hetaṃ, bhante’’. ‘‘Evameva kho, mahārāja, yaṃ taṃ tejaṃ vīriyā nimmathitaṃ padhānābhinibbattaṃ [viriyaṃ nippharati, taṃ pacchābhinibbattaṃ (sī.)], nāhaṃ tattha kiñci nānākaraṇaṃ vadāmi – yadidaṃ vimuttiyā vimutti’’nti. ‘‘Heturūpaṃ, bhante, bhagavā āha; saheturūpaṃ, bhante, bhagavā āha. Kiṃ pana, bhante, atthi devā’’ti? ‘‘Kiṃ pana tvaṃ, mahārāja, evaṃ vadesi – ‘kiṃ pana, bhante, atthi devā’’’ti? ‘‘Yadi vā te, bhante, devā āgantāro itthattaṃ yadi vā anāgantāro itthattaṃ’’? ‘‘Ye te, mahārāja, devā sabyābajjhā te devā āgantāro itthattaṃ, ye te devā abyābajjhā te devā anāgantāro itthatta’’nti.

381. Evaṃ vutte, viṭṭūbho senāpati bhagavantaṃ etadavoca – ‘‘ye te, bhante, devā sabyābajjhā āgantāro itthattaṃ te devā, ye te devā abyābajjhā anāgantāro itthattaṃ te deve tamhā ṭhānā cāvessanti vā pabbājessanti vā’’ti?

Atha kho āyasmato ānandassa etadahosi – ‘‘ayaṃ kho viṭaṭūbho senāpati rañño pasenadissa kosalassa putto; ahaṃ bhagavato putto. Ayaṃ kho kālo yaṃ putto puttena manteyyā’’ti. Atha kho āyasmā ānando viṭaṭūbhaṃ senāpatiṃ āmantesi – ‘‘tena hi, senāpati, taṃ yevettha paṭipucchissāmi; yathā te khameyya tathā naṃ byākareyyāsi. Taṃ kiṃ maññasi, senāpati, yāvatā rañño pasenadissa kosalassa vijitaṃ yattha ca rājā pasenadi kosalo issariyādhipaccaṃ rajjaṃ kāreti, pahoti tattha rājā pasenadi kosalo samaṇaṃ vā brāhmaṇaṃ vā puññavantaṃ vā apuññavantaṃ vā brahmacariyavantaṃ vā abrahmacariyavantaṃ vā tamhā ṭhānā cāvetuṃ vā pabbājetuṃ vā’’ti? ‘‘Yāvatā, bho, rañño pasenadissa kosalassa vijitaṃ yattha ca rājā pasenadi kosalo issariyādhipaccaṃ rajjaṃ kāreti, pahoti tattha rājā pasenadi kosalo samaṇaṃ vā brāhmaṇaṃ vā puññavantaṃ vā apuññavantaṃ vā brahmacariyavantaṃ vā abrahmacariyavantaṃ vā tamhā ṭhānā cāvetuṃ vā pabbājetuṃ vā’’ti.

‘‘Taṃ kiṃ maññasi, senāpati, yāvatā rañño pasenadissa kosalassa avijitaṃ yattha ca rājā pasenadi kosalo na issariyādhipaccaṃ rajjaṃ kāreti, tattha pahoti rājā pasenadi kosalo samaṇaṃ vā brāhmaṇaṃ vā puññavantaṃ vā apuññavantaṃ vā brahmacariyavantaṃ vā abrahmacariyavantaṃ vā tamhā ṭhānā cāvetuṃ vā pabbājetuṃ vā’’ti? ‘‘Yāvatā, bho, rañño pasenadissa kosalassa avijitaṃ yattha ca rājā pasenadi kosalo na issariyādhipaccaṃ rajjaṃ kāreti, na tattha pahoti rājā pasenadi kosalo samaṇaṃ vā brāhmaṇaṃ vā puññavantaṃ vā apuññavantaṃ vā brahmacariyavantaṃ vā abrahmacariyavantaṃ vā tamhā ṭhānā cāvetuṃ vā pabbājetuṃ vā’’ti.

‘‘Taṃ kiṃ maññasi, senāpati, sutā te devā tāvatiṃsā’’ti? ‘‘Evaṃ, bho. Sutā me devā tāvatiṃsā. Idhāpi bhotā raññā pasenadinā kosalena sutā devā tāvatiṃsā’’ti. ‘‘Taṃ kiṃ maññasi, senāpati, pahoti rājā pasenadi kosalo deve tāvatiṃse tamhā ṭhānā cāvetuṃ vā pabbājetuṃ vā’’ti? ‘‘Dassanampi, bho, rājā pasenadi kosalo deve tāvatiṃse nappahoti, kuto pana tamhā ṭhānā cāvessati vā pabbājessati vā’’ti? ‘‘Evameva kho, senāpati, ye te devā sabyābajjhā āgantāro itthattaṃ te devā, ye te devā abyābajjhā anāgantāro itthattaṃ te deve dassanāyapi nappahonti; kuto pana tamhā ṭhānā cāvessanti vā pabbājessanti vā’’ti?

382. Atha kho rājā pasenadi kosalo bhagavantaṃ etadavoca – ‘‘konāmo ayaṃ, bhante, bhikkhū’’ti? ‘‘Ānando nāma, mahārājā’’ti. ‘‘Ānando vata, bho, ānandarūpo vata, bho! Heturūpaṃ, bhante , āyasmā ānando āha; saheturūpaṃ, bhante, āyasmā ānando āha. Kiṃ pana, bhante, atthi brahmā’’ti? ‘‘Kiṃ pana tvaṃ, mahārāja, evaṃ vadesi – ‘kiṃ pana, bhante, atthi brahmā’’’ti? ‘‘Yadi vā so, bhante, brahmā āgantā itthattaṃ, yadi vā anāgantā itthatta’’nti? ‘‘Yo so, mahārāja, brahmā sabyābajjho so brahmā āgantā itthattaṃ, yo so brahmā abyābajjho so brahmā anāgantā itthatta’’nti. Atha kho aññataro puriso rājānaṃ pasenadiṃ kosalaṃ etadavoca – ‘‘sañjayo, mahārāja, brāhmaṇo ākāsagotto āgato’’ti. Atha kho rājā pasenadi kosalo sañjayaṃ brāhmaṇaṃ ākāsagottaṃ etadavoca – ‘‘ko nu kho, brāhmaṇa, imaṃ kathāvatthuṃ rājantepure abbhudāhāsī’’ti? ‘‘Viṭaṭūbho, mahārāja, senāpatī’’ti. Viṭaṭūbho senāpati evamāha – ‘‘sañjayo, mahārāja, brāhmaṇo ākāsagotto’’ti. Atha kho aññataro puriso rājānaṃ pasenadiṃ kosalaṃ etadavoca – ‘‘yānakālo, mahārājā’’ti.

Atha kho rājā pasenadi kosalo bhagavantaṃ etadavoca – ‘‘sabbaññutaṃ mayaṃ, bhante, bhagavantaṃ apucchimhā, sabbaññutaṃ bhagavā byākāsi; tañca panamhākaṃ ruccati ceva khamati ca, tena camhā attamanā. Cātuvaṇṇisuddhiṃ mayaṃ, bhante, bhagavantaṃ apucchimhā, cātuvaṇṇisuddhiṃ bhagavā byākāsi; tañca panamhākaṃ ruccati ceva khamati ca, tena camhā attamanā. Adhideve mayaṃ, bhante, bhagavantaṃ apucchimhā, adhideve bhagavā byākāsi; tañca panamhākaṃ ruccati ceva khamati ca, tena camhā attamanā. Adhibrahmānaṃ mayaṃ, bhante, bhagavantaṃ apucchimhā, adhibrahmānaṃ bhagavā byākāsi; tañca panamhākaṃ ruccati ceva khamati ca, tena camhā attamanā. Yaṃ yadeva ca mayaṃ bhagavantaṃ apucchimhā taṃ tadeva bhagavā byākāsi; tañca panamhākaṃ ruccati ceva khamati ca, tena camhā attamanā. Handa, ca dāni mayaṃ, bhante, gacchāma; bahukiccā mayaṃ bahukaraṇīyā’’ti. ‘‘Yassadāni tvaṃ, mahārāja, kālaṃ maññasī’’ti. Atha kho rājā pasenadi kosalo bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmīti.

Kaṇṇakatthalasuttaṃ niṭṭhitaṃ dasamaṃ.

Rājavaggo niṭṭhito catuttho.

Tassuddānaṃ –

Ghaṭikāro raṭṭhapālo, maghadevo madhuriyaṃ;

Bodhi aṅgulimālo ca, piyajātaṃ bāhitikaṃ;

Dhammacetiyasuttañca, dasamaṃ kaṇṇakatthalaṃ.

 

* Bài viết trích trong Majjhimanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app