Namo tassa bhagavato arahato sammāsambuddhassa

Majjhimanikāye

Majjhimapaṇṇāsapāḷi

1. Gahapativaggo

open all | close all

1. Kandarakasuttaṃ

1. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā campāyaṃ viharati gaggarāya pokkharaṇiyā tīre mahatā bhikkhusaṅghena saddhiṃ. Atha kho pesso [peyo (ka.)] ca hatthārohaputto kandarako ca paribbājako yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā pesso hatthārohaputto bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Kandarako pana paribbājako bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ [sārāṇīyaṃ (sī. syā. kaṃ pī.)] vītisāretvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho kandarako paribbājako tuṇhībhūtaṃ tuṇhībhūtaṃ bhikkhusaṅghaṃ anuviloketvā bhagavantaṃ etadavoca – ‘‘acchariyaṃ , bho gotama, abbhutaṃ, bho gotama, yāvañcidaṃ bhotā gotamena sammā bhikkhusaṅgho paṭipādito! Yepi te, bho gotama, ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā tepi bhagavanto etaparamaṃyeva sammā bhikkhusaṅghaṃ paṭipādesuṃ – seyyathāpi etarahi bhotā gotamena sammā bhikkhusaṅgho paṭipādito. Yepi te, bho gotama, bhavissanti anāgatamaddhānaṃ arahanto sammāsambuddhā tepi bhagavanto etaparamaṃyeva sammā bhikkhusaṅghaṃ paṭipādessanti – seyyathāpi etarahi bhotā gotamena sammā bhikkhusaṅgho paṭipādito’’ti.

2. ‘‘Evametaṃ , kandaraka, evametaṃ, kandaraka. Yepi te, kandaraka, ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā tepi bhagavanto etaparamaṃyeva sammā bhikkhusaṅghaṃ paṭipādesuṃ – seyyathāpi etarahi mayā sammā bhikkhusaṅgho paṭipādito. Yepi te, kandaraka, bhavissanti anāgatamaddhānaṃ arahanto sammāsambuddhā tepi bhagavanto etaparamaṃyeva sammā bhikkhusaṅghaṃ paṭipādessanti – seyyathāpi etarahi mayā sammā bhikkhusaṅgho paṭipādito.

‘‘Santi hi, kandaraka, bhikkhū imasmiṃ bhikkhusaṅghe arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṃyojanā sammadaññā vimuttā. Santi hi, kandaraka, bhikkhū imasmiṃ bhikkhusaṅghe sekkhā santatasīlā santatavuttino nipakā nipakavuttino; te catūsu [nipakavuttino catūsu (sī.)] satipaṭṭhānesu suppatiṭṭhitacittā [supaṭṭhitacittā (sī. pī. ka.)] viharanti. Katamesu catūsu? Idha, kandaraka, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; vedanāsu vedanānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; citte cittānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassa’’nti.

3. Evaṃ vutte, pesso hatthārohaputto bhagavantaṃ etadavoca – ‘‘acchariyaṃ, bhante, abbhutaṃ, bhante! Yāva supaññattā cime, bhante, bhagavatā cattāro satipaṭṭhānā sattānaṃ visuddhiyā sokaparidevānaṃ [sokapariddavānaṃ (sī. pī.)] samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya. Mayampi hi, bhante, gihī odātavasanā kālena kālaṃ imesu catūsu satipaṭṭhānesu suppatiṭṭhitacittā viharāma. Idha mayaṃ, bhante, kāye kāyānupassino viharāma ātāpino sampajānā satimanto, vineyya loke abhijjhādomanassaṃ; vedanāsu vedanānupassino viharāma ātāpino sampajānā satimanto, vineyya loke abhijjhādomanassaṃ; citte cittānupassino viharāma ātāpino sampajānā satimanto, vineyya loke abhijjhādomanassaṃ; dhammesu dhammānupassino viharāma ātāpino sampajānā satimanto, vineyya loke abhijjhādomanassaṃ. Acchariyaṃ, bhante, abbhutaṃ, bhante! Yāvañcidaṃ, bhante, bhagavā evaṃ manussagahane evaṃ manussakasaṭe evaṃ manussasāṭheyye vattamāne sattānaṃ hitāhitaṃ jānāti. Gahanañhetaṃ, bhante, yadidaṃ manussā; uttānakañhetaṃ, bhante, yadidaṃ pasavo. Ahañhi, bhante, pahomi hatthidammaṃ sāretuṃ. Yāvatakena antarena campaṃ gatāgataṃ karissati sabbāni tāni sāṭheyyāni kūṭeyyāni vaṅkeyyāni jimheyyāni pātukarissati. Amhākaṃ pana, bhante, dāsāti vā pessāti vā kammakarāti vā aññathāva kāyena samudācaranti aññathāva vācāya aññathāva nesaṃ cittaṃ hoti. Acchariyaṃ, bhante, abbhutaṃ, bhante! Yāvañcidaṃ, bhante, bhagavā evaṃ manussagahane evaṃ manussakasaṭe evaṃ manussasāṭheyye vattamāne sattānaṃ hitāhitaṃ jānāti. Gahanañhetaṃ, bhante, yadidaṃ manussā; uttānakañhetaṃ, bhante, yadidaṃ pasavo’’ti.

4. ‘‘Evametaṃ, pessa, evametaṃ, pessa. Gahanañhetaṃ , pessa, yadidaṃ manussā; uttānakañhetaṃ, pessa, yadidaṃ pasavo. Cattārome, pessa, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Idha, pessa, ekacco puggalo attantapo hoti attaparitāpanānuyogamanuyutto; idha pana, pessa, ekacco puggalo parantapo hoti paraparitāpanānuyogamanuyutto; idha pana, pessa, ekacco puggalo attantapo ca hoti attaparitāpanānuyogamanuyutto, parantapo ca paraparitāpanānuyogamanuyutto ; idha pana, pessa, ekacco puggalo nevattantapo hoti nāttaparitāpanānuyogamanuyutto na parantapo na paraparitāpanānuyogamanuyutto. So anattantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sītībhūto [sītibhūto (sī. pī. ka.)] sukhappaṭisaṃvedī brahmabhūtena attanā viharati. Imesaṃ, pessa, catunnaṃ puggalānaṃ katamo te puggalo cittaṃ ārādhetī’’ti?

‘‘Yvāyaṃ, bhante, puggalo attantapo attaparitāpanānuyogamanuyutto, ayaṃ me puggalo cittaṃ nārādheti. Yopāyaṃ, bhante, puggalo parantapo paraparitāpanānuyogamanuyutto , ayampi me puggalo cittaṃ nārādheti. Yopāyaṃ, bhante, puggalo attantapo ca attaparitāpanānuyogamanuyutto parantapo ca paraparitāpanānuyogamanuyutto, ayampi me puggalo cittaṃ nārādheti. Yo ca kho ayaṃ, bhante, puggalo nevattantapo nāttaparitāpanānuyogamanuyutto na parantapo na paraparitāpanānuyogamanuyutto, so anattantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sītībhūto sukhappaṭisaṃvedī brahmabhūtena attanā viharati – ayameva [ayaṃ (sī. syā. kaṃ. pī.)] me puggalo cittaṃ ārādhetī’’ti.

5. ‘‘Kasmā pana te, pessa, ime tayo puggalā cittaṃ nārādhentī’’ti? ‘‘Yvāyaṃ, bhante, puggalo attantapo attaparitāpanānuyogamanuyutto so attānaṃ sukhakāmaṃ dukkhapaṭikkūlaṃ ātāpeti paritāpeti – iminā me ayaṃ puggalo cittaṃ nārādheti. Yopāyaṃ, bhante, puggalo parantapo paraparitāpanānuyogamanuyutto so paraṃ sukhakāmaṃ dukkhapaṭikkūlaṃ ātāpeti paritāpeti – iminā me ayaṃ puggalo cittaṃ nārādheti. Yopāyaṃ, bhante, puggalo attantapo ca attaparitāpanānuyogamanuyutto parantapo ca paraparitāpanānuyogamanuyutto so attānañca parañca sukhakāmaṃ dukkhapaṭikkūlaṃ [sukhakāme dukkhapaṭikkūle (sī. pī.)] ātāpeti paritāpeti – iminā me ayaṃ puggalo cittaṃ nārādheti. Yo ca kho ayaṃ, bhante, puggalo nevattantapo nāttaparitāpanānuyogamanuyutto na parantapo na paraparitāpanānuyogamanuyutto so anattantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sītībhūto sukhappaṭisaṃvedī brahmabhūtena attanā [viharati. iminā (sī. syā. kaṃ. pī.)] viharati; so attānañca parañca sukhakāmaṃ dukkhapaṭikkūlaṃ neva ātāpeti na paritāpeti – iminā [viharati. iminā (sī. syā. kaṃ. pī.)] me ayaṃ puggalo cittaṃ ārādheti. Handa, ca dāni mayaṃ, bhante, gacchāma; bahukiccā mayaṃ bahukaraṇīyā’’ti. ‘‘Yassadāni tvaṃ, pessa, kālaṃ maññasī’’ti. Atha kho pesso hatthārohaputto bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

6. Atha kho bhagavā acirapakkante pesse hatthārohaputte bhikkhū āmantesi – ‘‘paṇḍito, bhikkhave, pesso hatthārohaputto; mahāpañño, bhikkhave, pesso hatthārohaputto. Sace, bhikkhave, pesso hatthārohaputto muhuttaṃ nisīdeyya yāvassāhaṃ ime cattāro puggale vitthārena vibhajissāmi [vibhajāmi (sī. pī.)], mahatā atthena saṃyutto abhavissa. Api ca, bhikkhave, ettāvatāpi pesso hatthārohaputto mahatā atthena saṃyutto’’ti. ‘‘Etassa, bhagavā, kālo, etassa, sugata, kālo, yaṃ bhagavā ime cattāro puggale vitthārena vibhajeyya. Bhagavato sutvā bhikkhū dhāressantī’’ti. ‘‘Tena hi, bhikkhave, suṇātha, sādhukaṃ manasi karotha, bhāsissāmī’’ti. ‘‘Evaṃ, bhante’’ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

7. ‘‘Katamo ca, bhikkhave, puggalo attantapo attaparitāpanānuyogamanuyutto? Idha, bhikkhave, ekacco puggalo acelako hoti muttācāro hatthāpalekhano [hatthāvalekhano (syā. kaṃ.)] naehibhaddantiko natiṭṭhabhaddantiko [naehibhadantiko, natiṭṭhabhadantiko (sī. syā. kaṃ. pī.)]; nābhihaṭaṃ na uddissakataṃ na nimantanaṃ sādiyati; so na kumbhimukhā paṭiggaṇhāti na kaḷopimukhā [khaḷopimukho (sī.)] paṭiggaṇhāti na eḷakamantaraṃ na daṇḍamantaraṃ na musalamantaraṃ na dvinnaṃ bhuñjamānānaṃ na gabbhiniyā na pāyamānāya na purisantaragatāya na saṅkittīsu na yattha sā upaṭṭhito hoti na yattha makkhikā saṇḍasaṇḍacārinī; na macchaṃ na maṃsaṃ na suraṃ na merayaṃ na thusodakaṃ pivati. So ekāgāriko vā hoti ekālopiko, dvāgāriko vā hoti dvālopiko…pe… sattāgāriko vā hoti sattālopiko; ekissāpi dattiyā yāpeti, dvīhipi dattīhi yāpeti…pe… sattahipi dattīhi yāpeti; ekāhikampi āhāraṃ āhāreti, dvīhikampi āhāraṃ āhāreti…pe… sattāhikampi āhāraṃ āhāreti – iti evarūpaṃ aḍḍhamāsikaṃ pariyāyabhattabhojanānuyogamanuyutto viharati. So sākabhakkho vā hoti, sāmākabhakkho vā hoti, nīvārabhakkho vā hoti, daddulabhakkho vā hoti, haṭabhakkho vā hoti, kaṇabhakkho vā hoti, ācāmabhakkho vā hoti, piññākabhakkho vā hoti, tiṇabhakkho vā hoti, gomayabhakkho vā hoti; vanamūlaphalāhāro yāpeti pavattaphalabhojī. So sāṇānipi dhāreti, masāṇānipi dhāreti, chavadussānipi dhāreti, paṃsukūlānipi dhāreti, tirīṭānipi dhāreti, ajinampi dhāreti, ajinakkhipampi dhāreti, kusacīrampi dhāreti, vākacīrampi dhāreti, phalakacīrampi dhāreti, kesakambalampi dhāreti, vāḷakambalampi dhāreti, ulūkapakkhampi dhāreti; kesamassulocakopi hoti, kesamassulocanānuyogamanuyutto, ubbhaṭṭhakopi hoti āsanapaṭikkhitto, ukkuṭikopi hoti ukkuṭikappadhānamanuyutto, kaṇṭakāpassayikopi hoti kaṇṭakāpassaye seyyaṃ kappeti [passa ma. ni. 1.155 mahāsīhanādasutte]; sāyatatiyakampi udakorohanānuyogamanuyutto viharati – iti evarūpaṃ anekavihitaṃ kāyassa ātāpanaparitāpanānuyogamanuyutto viharati. Ayaṃ vuccati, bhikkhave, puggalo attantapo attaparitāpanānuyogamanuyutto.

8. ‘‘Katamo ca, bhikkhave, puggalo parantapo paraparitāpanānuyogamanuyutto? Idha, bhikkhave, ekacco puggalo orabbhiko hoti sūkariko sākuṇiko māgaviko luddo macchaghātako coro coraghātako goghātako bandhanāgāriko ye vā panaññepi keci kurūrakammantā. Ayaṃ vuccati, bhikkhave, puggalo parantapo paraparitāpanānuyogamanuyutto.

9. ‘‘Katamo ca, bhikkhave, puggalo attantapo ca attaparitāpanānuyogamanuyutto parantapo ca paraparitāpanānuyogamanuyutto? Idha, bhikkhave, ekacco puggalo rājā vā hoti khattiyo muddhāvasitto brāhmaṇo vā mahāsālo. So puratthimena nagarassa navaṃ santhāgāraṃ [sandhāgāraṃ (ṭīkā)] kārāpetvā kesamassuṃ ohāretvā kharājinaṃ nivāsetvā sappitelena kāyaṃ abbhañjitvā magavisāṇena piṭṭhiṃ kaṇḍuvamāno navaṃ santhāgāraṃ pavisati saddhiṃ mahesiyā brāhmaṇena ca purohitena. So tattha anantarahitāya bhūmiyā haritupalittāya seyyaṃ kappeti. Ekissāya gāviyā sarūpavacchāya yaṃ ekasmiṃ thane khīraṃ hoti tena rājā yāpeti, yaṃ dutiyasmiṃ thane khīraṃ hoti tena mahesī yāpeti, yaṃ tatiyasmiṃ thane khīraṃ hoti tena brāhmaṇo purohito yāpeti , yaṃ catutthasmiṃ thane khīraṃ hoti tena aggiṃ juhati, avasesena vacchako yāpeti. So evamāha – ‘ettakā usabhā haññantu yaññatthāya, ettakā vacchatarā haññantu yaññatthāya, ettakā vacchatariyo haññantu yaññatthāya, ettakā ajā haññantu yaññatthāya, ettakā urabbhā haññantu yaññatthāya, (ettakā assā haññantu yaññatthāya) [( ) natthi sī. pī. potthakesu], ettakā rukkhā chijjantu yūpatthāya, ettakā dabbhā lūyantu barihisatthāyā’ti [parihiṃ satthāya (ka.)]. Yepissa te honti dāsāti vā pessāti vā kammakarāti vā tepi daṇḍatajjitā bhayatajjitā assumukhā rudamānā parikammāni karonti. Ayaṃ vuccati, bhikkhave, puggalo attantapo ca attaparitāpanānuyogamanuyutto parantapo ca paraparitāpanānuyogamanuyutto.

10. ‘‘Katamo ca, bhikkhave, puggalo nevattantapo nāttaparitāpanānuyogamanuyutto na parantapo na paraparitāpanānuyogamanuyutto, so anattantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sītībhūto sukhappaṭisaṃvedī brahmabhūtena attanā viharati? Idha, bhikkhave, tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule paccājāto. So taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati – ‘sambādho gharāvāso rajāpatho, abbhokāso pabbajjā. Nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Yaṃnūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya’nti . So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya, mahantaṃ vā bhogakkhandhaṃ pahāya, appaṃ vā ñātiparivaṭṭaṃ pahāya , mahantaṃ vā ñātiparivaṭṭaṃ pahāya, kesamassuṃ ohāretvā, kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati.

11. ‘‘So evaṃ pabbajito samāno bhikkhūnaṃ sikkhāsājīvasamāpanno pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho, lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. Adinnādānaṃ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī, athenena sucibhūtena attanā viharati. Abrahmacariyaṃ pahāya brahmacārī hoti ārācārī virato methunā gāmadhammā. Musāvādaṃ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto paccayiko avisaṃvādako lokassa. Pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato hoti, ito sutvā na amutra akkhātā imesaṃ bhedāya, amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya – iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā hoti. Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti, yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā hoti. Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī, nidhānavatiṃ vācaṃ bhāsitā kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ. So bījagāmabhūtagāmasamārambhā paṭivirato hoti, ekabhattiko hoti rattūparato virato vikālabhojanā; naccagītavāditavisūkadassanā paṭivirato hoti; mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato hoti; uccāsayanamahāsayanā paṭivirato hoti; jātarūparajatapaṭiggahaṇā paṭivirato hoti; āmakadhaññapaṭiggahaṇā paṭivirato hoti; āmakamaṃsapaṭiggahaṇā paṭivirato hoti; itthikumārikapaṭiggahaṇā paṭivirato hoti; dāsidāsapaṭiggahaṇā paṭivirato hoti; ajeḷakapaṭiggahaṇā paṭivirato hoti; kukkuṭasūkarapaṭiggahaṇā paṭivirato hoti; hatthigavassavaḷavapaṭiggahaṇā paṭivirato hoti; khettavatthupaṭiggahaṇā paṭivirato hoti; dūteyyapahiṇagamanānuyogā paṭivirato hoti; kayavikkayā paṭivirato hoti; tulākūṭakaṃsakūṭamānakūṭā paṭivirato hoti; ukkoṭanavañcananikatisāciyogā [sāviyogā (syā. kaṃ. ka.) sāci kuṭilapariyāyo] paṭivirato hoti; chedanavadhabandhanaviparāmosaālopasahasākārā paṭivirato hoti [passa ma. ni. 1.293 cūḷahatthipadopame].

‘‘So santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena. So yena yeneva pakkamati, samādāyeva pakkamati. Seyyathāpi nāma pakkhī sakuṇo yena yeneva ḍeti, sapattabhārova ḍeti; evameva bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena. So yena yeneva pakkamati, samādāyeva pakkamati . So iminā ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti.

12. ‘‘So cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā…pe… ghānena gandhaṃ ghāyitvā…pe… jivhāya rasaṃ sāyitvā…pe… kāyena phoṭṭhabbaṃ phusitvā…pe… manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati, rakkhati manindriyaṃ, manindriye saṃvaraṃ āpajjati. So iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti.

‘‘So abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, samiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti.

13. ‘‘So iminā ca ariyena sīlakkhandhena samannāgato, (imāya ca ariyāya santuṭṭhiyā samannāgato,) [passa ma. ni. 1.296 cūḷahatthipadopame] iminā ca ariyena indriyasaṃvarena samannāgato, iminā ca ariyena satisampajaññena samannāgato vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṃ parisodheti, byāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī, byāpādapadosā cittaṃ parisodheti; thīnamiddhaṃ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno, thīnamiddhā cittaṃ parisodheti; uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto, uddhaccakukkuccā cittaṃ parisodheti; vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu, vicikicchāya cittaṃ parisodheti.

‘‘So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati; vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati; pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti – ‘upekkhako satimā sukhavihārī’ti tatiyaṃ jhānaṃ upasampajja viharati ; sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati.

14. ‘‘So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ anussarati, seyyathidaṃ – ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe – ‘amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ; tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno’ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.

15. ‘‘So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti – ‘ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā; ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannā’ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.

16. ‘‘So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti. So ‘idaṃ dukkha’nti yathābhūtaṃ pajānāti. ‘Ayaṃ dukkhasamudayo’ti yathābhūtaṃ pajānāti. ‘Ayaṃ dukkhanirodho’ti yathābhūtaṃ pajānāti. ‘Ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. ‘Ime āsavā’ti yathābhūtaṃ pajānāti. ‘Ayaṃ āsavasamudayo’ti yathābhūtaṃ pajānāti. ‘Ayaṃ āsavanirodho’ti yathābhūtaṃ pajānāti . ‘Ayaṃ āsavanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. Tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati, bhavāsavāpi cittaṃ vimuccati, avijjāsavāpi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāti. Ayaṃ vuccati, bhikkhave, puggalo nevattantapo nāttaparitāpanānuyogamanuyutto, na parantapo na paraparitāpanānuyogamanuyutto . So attantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sītībhūto sukhappaṭisaṃvedī brahmabhūtena attanā viharatī’’ti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Kandarakasuttaṃ niṭṭhitaṃ paṭhamaṃ.

2. Aṭṭhakanāgarasuttaṃ

17. Evaṃ me sutaṃ – ekaṃ samayaṃ āyasmā ānando vesāliyaṃ viharati beluvagāmake [veḷuvagāmake (syā. kaṃ. ka.)]. Tena kho pana samayena dasamo gahapati aṭṭhakanāgaro pāṭaliputtaṃ anuppatto hoti kenacideva karaṇīyena. Atha kho dasamo gahapati aṭṭhakanāgaro yena kukkuṭārāmo yena aññataro bhikkhu tenupasaṅkami; upasaṅkamitvā taṃ bhikkhuṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho dasamo gahapati aṭṭhakanāgaro taṃ bhikkhuṃ etadavoca – ‘‘kahaṃ nu kho, bhante, āyasmā ānando etarahi viharati? Dassanakāmā hi mayaṃ taṃ āyasmantaṃ ānanda’’nti. ‘‘Eso, gahapati, āyasmā ānando vesāliyaṃ viharati beluvagāmake’’ti. Atha kho dasamo gahapati aṭṭhakanāgaro pāṭaliputte taṃ karaṇīyaṃ tīretvā yena vesālī yena beluvagāmako yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ nisīdi.

18. Ekamantaṃ nisinno kho dasamo gahapati aṭṭhakanāgaro āyasmantaṃ ānandaṃ etadavoca – ‘‘atthi nu kho, bhante ānanda, tena bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo akkhāto yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttañceva cittaṃ vimuccati, aparikkhīṇā ca āsavā parikkhayaṃ gacchanti , ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇātī’’ti?

‘‘Atthi kho, gahapati, tena bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo akkhāto yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttañceva cittaṃ vimuccati, aparikkhīṇā ca āsavā parikkhayaṃ gacchanti, ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇātī’’ti.

‘‘Katamo pana, bhante ānanda, tena bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo akkhāto yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttañceva cittaṃ vimuccati, aparikkhīṇā ca āsavā parikkhayaṃ gacchanti, ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇātī’’ti?

19. ‘‘Idha, gahapati, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. So iti paṭisañcikkhati – ‘idampi paṭhamaṃ jhānaṃ abhisaṅkhataṃ abhisañcetayitaṃ. Yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tadaniccaṃ nirodhadhamma’nti pajānāti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. No ce āsavānaṃ khayaṃ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā. Ayampi kho, gahapati, tena bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo akkhāto yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttañceva cittaṃ vimuccati, aparikkhīṇā ca āsavā parikkhayaṃ gacchanti, ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāti.

20. ‘‘Puna caparaṃ, gahapati, bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ…pe… dutiyaṃ jhānaṃ upasampajja viharati. So iti paṭisañcikkhati – ‘idampi kho dutiyaṃ jhānaṃ abhisaṅkhataṃ abhisañcetayitaṃ… anuttaraṃ yogakkhemaṃ anupāpuṇāti.

‘‘Puna caparaṃ, gahapati, bhikkhu pītiyā ca virāgā…pe… tatiyaṃ jhānaṃ upasampajja viharati. So iti paṭisañcikkhati – ‘idampi kho tatiyaṃ jhānaṃ abhisaṅkhataṃ abhisañcetayitaṃ…pe… anuttaraṃ yogakkhemaṃ anupāpuṇāti.

‘‘Puna caparaṃ, gahapati, bhikkhu sukhassa ca pahānā …pe… catutthaṃ jhānaṃ upasampajja viharati. So iti paṭisañcikkhati – ‘idampi kho catutthaṃ jhānaṃ abhisaṅkhataṃ abhisañcetayitaṃ… anuttaraṃ yogakkhemaṃ anupāpuṇāti.

‘‘Puna caparaṃ, gahapati, bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ [catutthiṃ (sī. pī.)]. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena [abyāpajjhena (sī. syā. pī.), abyāpajjena (ka.) aṅguttaratikanipātaṭīkā oloketabbā] pharitvā viharati. So iti paṭisañcikkhati – ‘ayampi kho mettācetovimutti abhisaṅkhatā abhisañcetayitā. Yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tadaniccaṃ nirodhadhamma’nti pajānāti. So tattha ṭhito…pe… anuttaraṃ yogakkhemaṃ anupāpuṇāti.

‘‘Puna caparaṃ, gahapati, bhikkhu karuṇāsahagatena cetasā…pe… muditāsahagatena cetasā…pe… upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati. So iti paṭisañcikkhati – ‘ayampi kho upekkhācetovimutti abhisaṅkhatā abhisañcetayitā. Yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tadaniccaṃ nirodhadhamma’nti pajānāti. So tattha ṭhito… anuttaraṃ yogakkhemaṃ anupāpuṇāti.

‘‘Puna caparaṃ, gahapati, bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ‘ananto ākāso’ti ākāsānañcāyatanaṃ upasampajja viharati. So iti paṭisañcikkhati – ‘ayampi kho ākāsānañcāyatanasamāpatti abhisaṅkhatā abhisañcetayitā. Yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tadaniccaṃ nirodhadhamma’nti pajānāti. So tattha ṭhito…pe… anuttaraṃ yogakkhemaṃ anupāpuṇāti.

‘‘Puna caparaṃ, gahapati, bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma ‘anantaṃ viññāṇa’nti viññāṇañcāyatanaṃ upasampajja viharati. So iti paṭisañcikkhati – ‘ayampi kho viññāṇañcāyatanasamāpatti abhisaṅkhatā abhisañcetayitā. Yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tadaniccaṃ nirodhadhamma’nti pajānāti. So tattha ṭhito…pe… anuttaraṃ yogakkhemaṃ anupāpuṇāti.

‘‘Puna caparaṃ, gahapati, bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanaṃ upasampajja viharati. So iti paṭisañcikkhati – ‘ayampi kho ākiñcaññāyatanasamāpatti abhisaṅkhatā abhisañcetayitā. Yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tadaniccaṃ nirodhadhamma’nti pajānāti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. No ce āsavānaṃ khayaṃ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā. Ayampi kho, gahapati, tena bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo akkhāto yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttañceva cittaṃ vimuccati, aparikkhīṇā ca āsavā parikkhayaṃ gacchanti, ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇātī’’ti.

21. Evaṃ vutte, dasamo gahapati aṭṭhakanāgaro āyasmantaṃ ānandaṃ etadavoca – ‘‘seyyathāpi, bhante ānanda, puriso ekaṃva nidhimukhaṃ gavesanto sakideva ekādasa nidhimukhāni adhigaccheyya; evameva kho ahaṃ, bhante, ekaṃ amatadvāraṃ gavesanto sakideva [sakiṃ deva (ka.)] ekādasa amatadvārāni alatthaṃ bhāvanāya. Seyyathāpi, bhante, purisassa agāraṃ ekādasadvāraṃ, so tasmiṃ agāre āditte ekamekenapi dvārena sakkuṇeyya attānaṃ sotthiṃ kātuṃ; evameva kho ahaṃ, bhante, imesaṃ ekādasannaṃ amatadvārānaṃ ekamekenapi amatadvārena sakkuṇissāmi attānaṃ sotthiṃ kātuṃ. Imehi nāma, bhante, aññatitthiyā ācariyassa ācariyadhanaṃ pariyesissanti, kimaṅgaṃ [kiṃ (sī. pī.)] panāhaṃ āyasmato ānandassa pūjaṃ na karissāmī’’ti ! Atha kho dasamo gahapati aṭṭhakanāgaro pāṭaliputtakañca vesālikañca bhikkhusaṅghaṃ sannipātetvā paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi, ekamekañca bhikkhuṃ paccekaṃ dussayugena acchādesi, āyasmantañca ānandaṃ ticīvarena acchādesi, āyasmato ca ānandassa pañcasatavihāraṃ kārāpesīti.

Aṭṭhakanāgarasuttaṃ niṭṭhitaṃ dutiyaṃ.

3. Sekhasuttaṃ

22. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Tena kho pana samayena kāpilavatthavānaṃ [kapilavatthuvāsīnaṃ (ka.)] sakyānaṃ navaṃ santhāgāraṃ acirakāritaṃ hoti anajjhāvuṭṭhaṃ [anajjhāvutthaṃ (sī. syā. kaṃ. pī.)] samaṇena vā brāhmaṇena vā kenaci vā manussabhūtena. Atha kho kāpilavatthavā sakyā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho kāpilavatthavā sakyā bhagavantaṃ etadavocuṃ – ‘‘idha, bhante, kāpilavatthavānaṃ sakyānaṃ navaṃ santhāgāraṃ acirakāritaṃ [acirakāritaṃ hoti (syā. kaṃ. ka.)] anajjhāvuṭṭhaṃ samaṇena vā brāhmaṇena vā kenaci vā manussabhūtena. Taṃ, bhante, bhagavā paṭhamaṃ paribhuñjatu. Bhagavatā paṭhamaṃ paribhuttaṃ pacchā kāpilavatthavā sakyā paribhuñjissanti. Tadassa kāpilavatthavānaṃ sakyānaṃ dīgharattaṃ hitāya sukhāyā’’ti . Adhivāsesi bhagavā tuṇhībhāvena. Atha kho kāpilavatthavā sakyā bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena navaṃ santhāgāraṃ tenupasaṅkamiṃsu; upasaṅkamitvā sabbasanthariṃ santhāgāraṃ [sabbasanthariṃ santhataṃ (ka.)] santharitvā āsanāni paññapetvā udakamaṇikaṃ upaṭṭhapetvā telappadīpaṃ āropetvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho kāpilavatthavā sakyā bhagavantaṃ etadavocuṃ – ‘‘sabbasanthariṃ santhataṃ, bhante, santhāgāraṃ, āsanāni paññattāni, udakamaṇiko upaṭṭhāpito, telappadīpo āropito. Yassadāni, bhante , bhagavā kālaṃ maññatī’’ti. Atha kho bhagavā nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṅghena yena santhāgāraṃ tenupasaṅkami; upasaṅkamitvā pāde pakkhāletvā santhāgāraṃ pavisitvā majjhimaṃ thambhaṃ nissāya puratthābhimukho nisīdi. Bhikkhusaṅghopi kho pāde pakkhāletvā santhāgāraṃ pavisitvā pacchimaṃ bhittiṃ nissāya puratthābhimukho nisīdi, bhagavantaṃyeva purakkhatvā. Kāpilavatthavāpi kho sakyā pāde pakkhāletvā santhāgāraṃ pavisitvā puratthimaṃ bhittiṃ nissāya pacchimābhimukhā nisīdiṃsu, bhagavantaṃyeva purakkhatvā. Atha kho bhagavā kāpilavatthave sakye bahudeva rattiṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā āyasmantaṃ ānandaṃ āmantesi – ‘‘paṭibhātu taṃ, ānanda, kāpilavatthavānaṃ sakyānaṃ sekho pāṭipado [paṭipado (syā. kaṃ. ka.)]. Piṭṭhi me āgilāyati; tamahaṃ āyamissāmī’’ti. ‘‘Evaṃ, bhante’’ti kho āyasmā ānando bhagavato paccassosi. Atha kho bhagavā catugguṇaṃ saṅghāṭiṃ paññāpetvā dakkhiṇena passena sīhaseyyaṃ kappesi, pāde pādaṃ accādhāya, sato sampajāno, uṭṭhānasaññaṃ manasi karitvā.

23. Atha kho āyasmā ānando mahānāmaṃ sakkaṃ āmantesi – ‘‘idha , mahānāma, ariyasāvako sīlasampanno hoti, indriyesu guttadvāro hoti, bhojane mattaññū hoti, jāgariyaṃ anuyutto hoti, sattahi saddhammehi samannāgato hoti, catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī.

24. ‘‘Kathañca, mahānāma , ariyasāvako sīlasampanno hoti? Idha, mahānāma, ariyasāvako sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu. Evaṃ kho, mahānāma, ariyasāvako sīlasampanno hoti.

‘‘Kathañca, mahānāma, ariyasāvako indriyesu guttadvāro hoti? Idha, mahānāma, ariyasāvako cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā…pe… ghānena gandhaṃ ghāyitvā…pe… jivhāya rasaṃ sāyitvā…pe… kāyena phoṭṭhabbaṃ phusitvā…pe… manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati, rakkhati manindriyaṃ, manindriye saṃvaraṃ āpajjati . Evaṃ kho, mahānāma, ariyasāvako indriyesu guttadvāro hoti.

‘‘Kathañca, mahānāma, ariyasāvako bhojane mattaññū hoti? Idha, mahānāma, ariyasāvako paṭisaṅkhā yoniso āhāraṃ āhāreti – ‘neva davāya na madāya na maṇḍanāya na vibhūsanāya; yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṃsūparatiyā brahmacariyānuggahāya . Iti purāṇañca vedanaṃ paṭihaṅkhāmi, navañca vedanaṃ na uppādessāmi, yātrā ca me bhavissati anavajjatā ca phāsuvihāro cā’ti. Evaṃ kho, mahānāma, ariyasāvako bhojane mattaññū hoti.

‘‘Kathañca, mahānāma, ariyasāvako jāgariyaṃ anuyutto hoti? Idha, mahānāma, ariyasāvako divasaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti, rattiyā paṭhamaṃ yāmaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti, rattiyā majjhimaṃ yāmaṃ dakkhiṇena passena sīhaseyyaṃ kappeti, pāde pādaṃ accādhāya, sato sampajāno, uṭṭhānasaññaṃ manasi karitvā, rattiyā pacchimaṃ yāmaṃ paccuṭṭhāya caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti. Evaṃ kho, mahānāma, ariyasāvako jāgariyaṃ anuyutto hoti.

25. ‘‘Kathañca, mahānāma, ariyasāvako sattahi saddhammehi samannāgato hoti? Idha, mahānāma, ariyasāvako saddho hoti, saddahati tathāgatassa bodhiṃ – ‘itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā’ti. Hirimā hoti, hirīyati kāyaduccaritena vacīduccaritena manoduccaritena, hirīyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā. Ottappī hoti, ottappati kāyaduccaritena vacīduccaritena manoduccaritena, ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā. Bahussuto hoti sutadharo sutasannicayo. Ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti tathārūpāssa dhammā bahussutā [bahū sutā (?)] honti dhātā [dhatā (sī. syā. kaṃ. pī.)] vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Āraddhavīriyo viharati akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Satimā hoti, paramena satinepakkena samannāgato, cirakatampi cirabhāsitampi saritā anussaritā. Paññavā hoti, udayatthagāminiyā paññāya samannāgato, ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. Evaṃ kho, mahānāma, ariyasāvako sattahi saddhammehi samannāgato hoti.

26. ‘‘Kathañca , mahānāma, ariyasāvako catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī? Idha, mahānāma, ariyasāvako vivicceva kāmehi vivicca akusalehi dhammehi, savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati; vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ…pe… dutiyaṃ jhānaṃ upasampajja viharati; pītiyā ca virāgā…pe… tatiyaṃ jhānaṃ upasampajja viharati; sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā…pe… catutthaṃ jhānaṃ upasampajja viharati. Evaṃ kho, mahānāma, ariyasāvako catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī.

27. ‘‘Yato kho, mahānāma, ariyasāvako evaṃ sīlasampanno hoti, evaṃ indriyesu guttadvāro hoti, evaṃ bhojane mattaññū hoti, evaṃ jāgariyaṃ anuyutto hoti, evaṃ sattahi saddhammehi samannāgato hoti, evaṃ catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī, ayaṃ vuccati, mahānāma, ariyasāvako sekho pāṭipado apuccaṇḍatāya samāpanno, bhabbo abhinibbhidāya, bhabbo sambodhāya, bhabbo anuttarassa yogakkhemassa adhigamāya. Seyyathāpi, mahānāma, kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā tānāssu kukkuṭiyā sammā adhisayitāni sammā pariseditāni sammā paribhāvitāni, kiñcāpi tassā kukkuṭiyā na evaṃ icchā uppajjeyya – ‘aho vatime kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjeyyu’nti, atha kho bhabbāva te kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjituṃ. Evameva kho, mahānāma, yato ariyasāvako evaṃ sīlasampanno hoti, evaṃ indriyesu guttadvāro hoti, evaṃ bhojane mattaññū hoti, evaṃ jāgariyaṃ anuyutto hoti, evaṃ sattahi saddhammehi samannāgato hoti, evaṃ catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī, ayaṃ vuccati, mahānāma, ariyasāvako sekho pāṭipado apuccaṇḍatāya samāpanno , bhabbo abhinibbhidāya, bhabbo sambodhāya, bhabbo anuttarassa yogakkhemassa adhigamāya.

28. ‘‘Sa kho so, mahānāma, ariyasāvako imaṃyeva anuttaraṃ upekkhāsatipārisuddhiṃ āgamma anekavihitaṃ pubbenivāsaṃ anussarati, seyyathidaṃ – ekampi jātiṃ dvepi jātiyo…pe… iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati, ayamassa paṭhamābhinibbhidā hoti kukkuṭacchāpakasseva aṇḍakosamhā.

‘‘Sa kho so, mahānāma, ariyasāvako imaṃye anuttaraṃ upekkhāsatipārisuddhiṃ āgamma dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate…pe… yathākammūpage satte pajānāti, ayamassa dutiyābhinibbhidā hoti kukkuṭacchāpakasseva aṇḍakosamhā.

‘‘Sa kho so, mahānāma, ariyasāvako imaṃyeva anuttaraṃ upekkhāsatipārisuddhiṃ āgamma āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati, ayamassa tatiyābhinibbhidā hoti kukkuṭacchāpakasseva aṇḍakosamhā.

29. ‘‘Yampi [yampi kho (ka.)], mahānāma, ariyasāvako sīlasampanno hoti, idampissa hoti caraṇasmiṃ; yampi, mahānāma, ariyasāvako indriyesu guttadvāro hoti, idampissa hoti caraṇasmiṃ; yampi, mahānāma, ariyasāvako bhojane mattaññū hoti, idampissa hoti caraṇasmiṃ; yampi, mahānāma, ariyasāvako jāgariyaṃ anuyutto hoti, idampissa hoti caraṇasmiṃ; yampi, mahānāma, ariyasāvako sattahi saddhammehi samannāgato hoti, idampissa hoti caraṇasmiṃ; yampi, mahānāma, ariyasāvako catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī, idampissa hoti caraṇasmiṃ.

‘‘Yañca kho, mahānāma, ariyasāvako anekavihitaṃ pubbenivāsaṃ anussarati, seyyathidaṃ – ekampi jātiṃ dvepi jātiyo…pe… iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati, idampissa hoti vijjāya; yampi, mahānāma, ariyasāvako dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate…pe… yathākammūpage satte pajānāti, idampissa hoti vijjāya. Yampi, mahānāma, ariyasāvako āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati, idampissa hoti vijjāya.

‘‘Ayaṃ vuccati, mahānāma, ariyasāvako vijjāsampanno itipi caraṇasampanno itipi vijjācaraṇasampanno itipi.

30. ‘‘Brahmunāpesā, mahānāma, sanaṅkumārena gāthā bhāsitā –

‘Khattiyo seṭṭho janetasmiṃ, ye gottapaṭisārino;

Vijjācaraṇasampanno, so seṭṭho devamānuse’ti.

‘‘Sā kho panesā, mahānāma, brahmunā sanaṅkumārena gāthā sugītā no duggītā, subhāsitā no dubbhāsitā, atthasaṃhitā no anatthasaṃhitā, anumatā bhagavatā’’ti.

Atha kho bhagavā uṭṭhahitvā āyasmantaṃ ānandaṃ āmantesi – ‘‘sādhu sādhu, ānanda, sādhu kho tvaṃ, ānanda, kāpilavatthavānaṃ sakyānaṃ sekhaṃ pāṭipadaṃ abhāsī’’ti.

Idamavocāyasmā ānando. Samanuñño satthā ahosi. Attamanā kāpilavatthavā sakyā āyasmato ānandassa bhāsitaṃ abhinandunti.

Sekhasuttaṃ niṭṭhitaṃ tatiyaṃ.

4. Potaliyasuttaṃ

31. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā aṅguttarāpesu viharati āpaṇaṃ nāma aṅguttarāpānaṃ nigamo. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya āpaṇaṃ piṇḍāya pāvisi. Āpaṇe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yenaññataro vanasaṇḍo tenupasaṅkami divāvihārāya. Taṃ vanasaṇḍaṃ ajjhogāhetvā [ajjhogahetvā (sī. syā. kaṃ.), ajjhogāhitvā (pī. ka.)] aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. Potaliyopi kho gahapati sampannanivāsanapāvuraṇo [pāpuraṇo (sī. syā. kaṃ.)] chattupāhanāhi [chattupāhano (ka.)] jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno yena so vanasaṇḍo tenupasaṅkami; upasaṅkamitvā taṃ vanasaṇḍaṃ ajjhogāhetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho potaliyaṃ gahapatiṃ bhagavā etadavoca – ‘‘saṃvijjanti kho, gahapati, āsanāni; sace ākaṅkhasi nisīdā’’ti. Evaṃ vutte, potaliyo gahapati ‘‘gahapativādena maṃ samaṇo gotamo samudācaratī’’ti kupito anattamano tuṇhī ahosi. Dutiyampi kho bhagavā…pe… tatiyampi kho bhagavā potaliyaṃ gahapatiṃ etadavoca – ‘‘saṃvijjanti kho, gahapati, āsanāni; sace ākaṅkhasi nisīdā’’ti. ‘‘Evaṃ vutte, potaliyo gahapati gahapativādena maṃ samaṇo gotamo samudācaratī’’ti kupito anattamano bhagavantaṃ etadavoca – ‘‘tayidaṃ, bho gotama, nacchannaṃ, tayidaṃ nappatirūpaṃ, yaṃ maṃ tvaṃ gahapativādena samudācarasī’’ti. ‘‘Te hi te, gahapati, ākārā, te liṅgā , te nimittā yathā taṃ gahapatissā’’ti. ‘‘Tathā hi pana me, bho gotama, sabbe kammantā paṭikkhittā, sabbe vohārā samucchinnā’’ti. ‘‘Yathā kathaṃ pana te, gahapati, sabbe kammantā paṭikkhittā, sabbe vohārā samucchinnā’’ti? ‘‘Idha me, bho gotama, yaṃ ahosi dhanaṃ vā dhaññaṃ vā rajataṃ vā jātarūpaṃ vā sabbaṃ taṃ puttānaṃ dāyajjaṃ niyyātaṃ, tatthāhaṃ anovādī anupavādī ghāsacchādanaparamo viharāmi. Evaṃ kho me [evañca me (syā.), evaṃ me (ka.)], bho gotama, sabbe kammantā paṭikkhittā, sabbe vohārā samucchinnā’’ti. ‘‘Aññathā kho tvaṃ, gahapati, vohārasamucchedaṃ vadasi, aññathā ca pana ariyassa vinaye vohārasamucchedo hotī’’ti. ‘‘Yathā kathaṃ pana, bhante, ariyassa vinaye vohārasamucchedo hoti? Sādhu me, bhante , bhagavā tathā dhammaṃ desetu yathā ariyassa vinaye vohārasamucchedo hotī’’ti. ‘‘Tena hi, gahapati, suṇāhi, sādhukaṃ manasi karohi, bhāsissāmī’’ti. ‘‘Evaṃ, bhante’’ti kho potaliyo gahapati bhagavato paccassosi.

32. Bhagavā etadavoca – ‘‘aṭṭha kho ime, gahapati, dhammā ariyassa vinaye vohārasamucchedāya saṃvattanti. Katame aṭṭha? Apāṇātipātaṃ nissāya pāṇātipāto pahātabbo; dinnādānaṃ nissāya adinnādānaṃ pahātabbaṃ; saccavācaṃ [saccaṃ vācaṃ (syā.)] nissāya musāvādo pahātabbo; apisuṇaṃ vācaṃ nissāya pisuṇā vācā pahātabbā; agiddhilobhaṃ nissāya giddhilobho pahātabbo; anindārosaṃ nissāya nindāroso pahātabbo; akkodhūpāyāsaṃ nissāya kodhūpāyāso pahātabbo; anatimānaṃ nissāya atimāno pahātabbo. Ime kho, gahapati, aṭṭha dhammā saṃkhittena vuttā, vitthārena avibhattā, ariyassa vinaye vohārasamucchedāya saṃvattantī’’ti. ‘‘Ye me [ye me pana (syā. ka.)], bhante, bhagavatā aṭṭha dhammā saṃkhittena vuttā, vitthārena avibhattā, ariyassa vinaye vohārasamucchedāya saṃvattanti, sādhu me, bhante, bhagavā ime aṭṭha dhamme vitthārena [vitthāretvā (ka.)] vibhajatu anukampaṃ upādāyā’’ti. ‘‘Tena hi, gahapati, suṇāhi, sādhukaṃ manasi karohi, bhāsissāmī’’ti. ‘‘Evaṃ, bhante’’ti kho potaliyo gahapati bhagavato paccassosi. Bhagavā etadavoca –

33. ‘‘‘Apāṇātipātaṃ nissāya pāṇātipāto pahātabbo’ti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ ? Idha, gahapati, ariyasāvako iti paṭisañcikkhati – ‘yesaṃ kho ahaṃ saṃyojanānaṃ hetu pāṇātipātī assaṃ, tesāhaṃ saṃyojanānaṃ pahānāya samucchedāya paṭipanno. Ahañceva [ahañce (?)] kho pana pāṇātipātī assaṃ, attāpi maṃ upavadeyya pāṇātipātapaccayā, anuviccāpi maṃ viññū [anuvicca viññū (sī. syā. pī.)] garaheyyuṃ pāṇātipātapaccayā, kāyassa bhedā paraṃ maraṇā duggati pāṭikaṅkhā pāṇātipātapaccayā. Etadeva kho pana saṃyojanaṃ etaṃ nīvaraṇaṃ yadidaṃ pāṇātipāto. Ye ca pāṇātipātapaccayā uppajjeyyuṃ āsavā vighātapariḷāhā, pāṇātipātā paṭiviratassa evaṃsa te āsavā vighātapariḷāhā na honti’. ‘Apāṇātipātaṃ nissāya pāṇātipāto pahātabbo’ti – iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.

34. ‘‘‘Dinnādānaṃ nissāya adinnādānaṃ pahātabba’nti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ? Idha, gahapati, ariyasāvako iti paṭisañcikkhati – ‘yesaṃ kho ahaṃ saṃyojanānaṃ hetu adinnādāyī assaṃ, tesāhaṃ saṃyojanānaṃ pahānāya samucchedāya paṭipanno. Ahañceva kho pana adinnādāyī assaṃ, attāpi maṃ upavadeyya adinnādānapaccayā, anuviccāpi maṃ viññū garaheyyuṃ adinnādānapaccayā, kāyassa bhedā paraṃ maraṇā duggati pāṭikaṅkhā adinnādānapaccayā. Etadeva kho pana saṃyojanaṃ etaṃ nīvaraṇaṃ yadidaṃ adinnādānaṃ. Ye ca adinnādānapaccayā uppajjeyyuṃ āsavā vighātapariḷāhā adinnādānā paṭiviratassa evaṃsa te āsavā vighātapariḷāhā na honti’. ‘Dinnādānaṃ nissāya adinnādānaṃ pahātabba’nti – iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.

35. ‘‘‘Saccavācaṃ nissāya musāvādo pahātabbo’ti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ? Idha, gahapati, ariyasāvako iti paṭisañcikkhati – ‘yesaṃ kho ahaṃ saṃyojanānaṃ hetu musāvādī assaṃ, tesāhaṃ saṃyojanānaṃ pahānāya samucchedāya paṭipanno. Ahañceva kho pana musāvādī assaṃ, attāpi maṃ upavadeyya musāvādapaccayā, anuviccāpi maṃ viññū garaheyyuṃ musāvādapaccayā, kāyassa bhedā paraṃ maraṇā duggati pāṭikaṅkhā musāvādapaccayā. Etadeva kho pana saṃyojanaṃ etaṃ nīvaraṇaṃ yadidaṃ musāvādo . Ye ca musāvādapaccayā uppajjeyyuṃ āsavā vighātapariḷāhā, musāvādā paṭiviratassa evaṃsa te āsavā vighātapariḷāhā na honti’. ‘Saccavācaṃ nissāya musāvādo pahātabbo’ti – iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.

36. ‘‘‘Apisuṇaṃ vācaṃ nissāya pisuṇā vācā pahātabbā’ti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ? Idha, gahapati, ariyasāvako iti paṭisañcikkhati – ‘yesaṃ kho ahaṃ saṃyojanānaṃ hetu pisuṇavāco assaṃ, tesāhaṃ saṃyojanānaṃ pahānāya samucchedāya paṭipanno. Ahañceva kho pana pisuṇavāco assaṃ, attāpi maṃ upavadeyya pisuṇavācāpaccayā , anuviccāpi maṃ viññū garaheyyuṃ pisuṇavācāpaccayā, kāyassa bhedā paraṃ maraṇā duggati pāṭikaṅkhā pisuṇavācāpaccayā. Etadeva kho pana saṃyojanaṃ etaṃ nīvaraṇaṃ yadidaṃ pisuṇā vācā. Ye ca pisuṇavācāpaccayā uppajjeyyuṃ āsavā vighātapariḷāhā, pisuṇāya vācāya paṭiviratassa evaṃsa te āsavā vighātapariḷāhā na honti’. ‘Apisuṇaṃ vācaṃ nissāya pisuṇā vācā pahātabbā’ti – iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.

37. ‘‘‘Agiddhilobhaṃ nissāya giddhilobho pahātabbo’ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ? Idha, gahapati, ariyasāvako iti paṭisañcikkhati – ‘yesaṃ kho ahaṃ saṃyojanānaṃ hetu giddhilobhī assaṃ, tesāhaṃ saṃyojanānaṃ pahānāya samucchedāya paṭipanno. Ahañceva kho pana giddhilobhī assaṃ, attāpi maṃ upavadeyya giddhilobhapaccayā, anuviccāpi maṃ viññū garaheyyuṃ giddhilobhapaccayā, kāyassa bhedā paraṃ maraṇā duggati pāṭikaṅkhā giddhilobhapaccayā. Etadeva kho pana saṃyojanaṃ etaṃ nīvaraṇaṃ yadidaṃ giddhilobho. Ye ca giddhilobhapaccayā uppajjeyyuṃ āsavā vighātapariḷāhā, giddhilobhā paṭiviratassa evaṃsa te āsavā vighātapariḷāhā na honti’. ‘Agiddhilobhaṃ nissāya giddhilobho pahātabbo’ti – iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.

38. ‘‘‘Anindārosaṃ nissāya nindāroso pahātabbo’ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ? Idha, gahapati, ariyasāvako iti paṭisañcikkhati – ‘yesaṃ kho ahaṃ saṃyojanānaṃ hetu nindārosī assaṃ, tesāhaṃ saṃyojanānaṃ pahānāya samucchedāya paṭipanno. Ahañceva kho pana nindārosī assaṃ, attāpi maṃ upavadeyya nindārosapaccayā, anuviccāpi maṃ viññū garaheyyuṃ nindārosapaccayā, kāyassa bhedā paraṃ maraṇā duggati pāṭikaṅkhā nindārosapaccayā. Etadeva kho pana saṃyojanaṃ etaṃ nīvaraṇaṃ yadidaṃ nindāroso. Ye ca nindārosapaccayā uppajjeyyuṃ āsavā vighātapariḷāhā, anindārosissa evaṃsa te āsavā vighātapariḷāhā na honti’. ‘Anindārosaṃ nissāya nindāroso pahātabbo’ti – iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.

39. ‘‘‘Akkodhūpāyāsaṃ nissāya kodhūpāyāso pahātabbo’ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ? Idha, gahapati, ariyasāvako iti paṭisañcikkhati – ‘yesaṃ kho ahaṃ saṃyojanānaṃ hetu kodhūpāyāsī assaṃ, tesāhaṃ saṃyojanānaṃ pahānāya samucchedāya paṭipanno. Ahañceva kho pana kodhūpāyāsī assaṃ, attāpi maṃ upavadeyya kodhūpāyāsapaccayā , anuviccāpi maṃ viññū garaheyyuṃ kodhūpāyāsapaccayā, kāyassa bhedā paraṃ maraṇā duggati pāṭikaṅkhā kodhūpāyāsapaccayā. Etadeva kho pana saṃyojanaṃ etaṃ nīvaraṇaṃ yadidaṃ kodhūpāyāso. Ye ca kodhūpāyāsapaccayā uppajjeyyuṃ āsavā vighātapariḷāhā, akkodhūpāyāsissa evaṃsa te āsavā vighātapariḷāhā na honti’. ‘Akkodhūpāyāsaṃ nissāya kodhūpāyāso pahātabbo’ti – iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.

40. ‘‘‘Anatimānaṃ nissāya atimāno pahātabbo’ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ? Idha, gahapati, ariyasāvako iti paṭisañcikkhati – ‘yesaṃ kho ahaṃ saṃyojanānaṃ hetu atimānī assaṃ, tesāhaṃ saṃyojanānaṃ pahānāya samucchedāya paṭipanno. Ahañceva kho pana atimānī assaṃ, attāpi maṃ upavadeyya atimānapaccayā, anuviccāpi maṃ viññū garaheyyuṃ atimānapaccayā, kāyassa bhedā paraṃ maraṇā duggati pāṭikaṅkhā atimānapaccayā. Etadeva kho pana saṃyojanaṃ etaṃ nīvaraṇaṃ yadidaṃ atimāno. Ye ca atimānapaccayā uppajjeyyuṃ āsavā vighātapariḷāhā, anatimānissa evaṃsa te āsavā vighātapariḷāhā na honti’. ‘Anatimānaṃ nissāya atimāno pahātabbo’ti – iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.

41. ‘‘Ime kho, gahapati, aṭṭha dhammā saṃkhittena vuttā, vitthārena vibhattā [avibhattā (syā. ka.)], ye ariyassa vinaye vohārasamucchedāya saṃvattanti; na tveva tāva ariyassa vinaye sabbena sabbaṃ sabbathā sabbaṃ vohārasamucchedo hotī’’ti.

‘‘Yathā kathaṃ pana, bhante, ariyassa vinaye sabbena sabbaṃ sabbathā sabbaṃ vohārasamucchedo hoti? Sādhu me, bhante, bhagavā tathā dhammaṃ desetu yathā ariyassa vinaye sabbena sabbaṃ sabbathā sabbaṃ vohārasamucchedo hotī’’ti. ‘‘Tena hi, gahapati, suṇāhi, sādhukaṃ manasi karohi, bhāsissāmī’’ti. ‘‘Evaṃ, bhante’’ti kho potaliyo gahapati bhagavato paccassosi. Bhagavā etadavoca –

Kāmādīnavakathā

42. ‘‘Seyyathāpi , gahapati, kukkuro jighacchādubbalyapareto goghātakasūnaṃ paccupaṭṭhito assa. Tamenaṃ dakkho goghātako vā goghātakantevāsī vā aṭṭhikaṅkalaṃ sunikkantaṃ nikkantaṃ nimmaṃsaṃ lohitamakkhitaṃ upasumbheyya [upacchubheyya (sī. pī.), upacchūbheyya (syā. kaṃ.), upaccumbheyya (ka.)]. Taṃ kiṃ maññasi, gahapati, api nu kho so kukkuro amuṃ aṭṭhikaṅkalaṃ sunikkantaṃ nikkantaṃ nimmaṃsaṃ lohitamakkhitaṃ palehanto jighacchādubbalyaṃ paṭivineyyā’’ti?

‘‘No hetaṃ, bhante’’.

‘‘Taṃ kissa hetu’’?

‘‘Aduñhi, bhante, aṭṭhikaṅkalaṃ sunikkantaṃ nikkantaṃ nimmaṃsaṃ lohitamakkhitaṃ. Yāvadeva pana so kukkuro kilamathassa vighātassa bhāgī assāti. Evameva kho, gahapati, ariyasāvako iti paṭisañcikkhati – ‘aṭṭhikaṅkalūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā [bahūpāyāsā (sī. syā. kaṃ. pī.)], ādīnavo ettha bhiyyo’ti. Evametaṃ yathābhūtaṃ sammappaññāya disvā yāyaṃ upekkhā nānattā nānattasitā taṃ abhinivajjetvā, yāyaṃ upekkhā ekattā ekattasitā yattha sabbaso lokāmisūpādānā aparisesā nirujjhanti tamevūpekkhaṃ bhāveti.

43. ‘‘Seyyathāpi, gahapati, gijjho vā kaṅko vā kulalo vā maṃsapesiṃ ādāya uḍḍīyeyya [uḍḍayeyya (syā. pī.)]. Tamenaṃ gijjhāpi kaṅkāpi kulalāpi anupatitvā anupatitvā vitaccheyyuṃ vissajjeyyuṃ [virājeyyuṃ (sī. syā. kaṃ. pī.)]. Taṃ kiṃ maññasi, gahapati, sace so gijjho vā kaṅko vā kulalo vā taṃ maṃsapesiṃ na khippameva paṭinissajjeyya, so tatonidānaṃ maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkha’’nti?

‘‘Evaṃ, bhante’’.

‘‘Evameva kho, gahapati, ariyasāvako iti paṭisañcikkhati – ‘maṃsapesūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’ti. Evametaṃ yathābhūtaṃ sammappaññāya disvā yāyaṃ upekkhā nānattā nānattasitā taṃ abhinivajjetvā yāyaṃ upekkhā ekattā ekattasitā yattha sabbaso lokāmisūpādānā aparisesā nirujjhanti tamevūpekkhaṃ bhāveti.

44. ‘‘Seyyathāpi, gahapati, puriso ādittaṃ tiṇukkaṃ ādāya paṭivātaṃ gaccheyya. Taṃ kiṃ maññasi, gahapati, sace so puriso taṃ ādittaṃ tiṇukkaṃ na khippameva paṭinissajjeyya tassa sā ādittā tiṇukkā hatthaṃ vā daheyya bāhuṃ vā daheyya aññataraṃ vā aññataraṃ vā aṅgapaccaṅgaṃ [daheyya. aññataraṃ vā aṅgapaccaṅga (sī. pī.)] daheyya, so tatonidānaṃ maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkha’’nti?

‘‘Evaṃ, bhante’’.

‘‘Evameva kho, gahapati, ariyasāvako iti paṭisañcikkhati – ‘tiṇukkūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’ti. Evametaṃ yathābhūtaṃ sammappaññāya disvā…pe… tamevūpekkhaṃ bhāveti.

45. ‘‘Seyyathāpi , gahapati, aṅgārakāsu sādhikaporisā, pūrā aṅgārānaṃ vītaccikānaṃ vītadhūmānaṃ. Atha puriso āgaccheyya jīvitukāmo amaritukāmo sukhakāmo dukkhappaṭikkūlo. Tamenaṃ dve balavanto purisā nānābāhāsu gahetvā aṅgārakāsuṃ upakaḍḍheyyuṃ. Taṃ kiṃ maññasi, gahapati, api nu so puriso iticiticeva kāyaṃ sannāmeyyā’’ti?

‘‘Evaṃ, bhante’’.

‘‘Taṃ kissa hetu’’?

‘‘Viditañhi , bhante, tassa purisassa imañcāhaṃ aṅgārakāsuṃ papatissāmi, tatonidānaṃ maraṇaṃ vā nigacchissāmi maraṇamattaṃ vā dukkha’’nti. ‘‘Evameva kho, gahapati, ariyasāvako iti paṭisañcikkhati – ‘aṅgārakāsūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’ti. Evametaṃ yathābhūtaṃ sammappaññāya disvā…pe… tamevūpekkhaṃ bhāveti.

46. ‘‘Seyyathāpi , gahapati, puriso supinakaṃ passeyya ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇirāmaṇeyyakaṃ. So paṭibuddho na kiñci paṭipasseyya [passeyya (sī. syā. kaṃ. pī.)]. Evameva kho, gahapati, ariyasāvako iti paṭisañcikkhati – ‘supinakūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’ti…pe… tamevūpekkhaṃ bhāveti.

47. ‘‘Seyyathāpi, gahapati, puriso yācitakaṃ bhogaṃ yācitvā yānaṃ vā [yānaṃ (syā. kaṃ. pī.)] poriseyyaṃ [poroseyyaṃ (sī. pī. ka.), oropeyya (syā. kaṃ.)] pavaramaṇikuṇḍalaṃ. So tehi yācitakehi bhogehi purakkhato parivuto antarāpaṇaṃ paṭipajjeyya. Tamenaṃ jano disvā evaṃ vadeyya – ‘bhogī vata, bho, puriso, evaṃ kira bhogino bhogāni bhuñjantī’ti. Tamenaṃ sāmikā yattha yattheva passeyyuṃ tattha tattheva sāni hareyyuṃ. Taṃ kiṃ maññasi, gahapati, alaṃ nu kho tassa purisassa aññathattāyā’’ti?

‘‘Evaṃ, bhante’’.

‘‘Taṃ kissa hetu’’?

‘‘Sāmino hi, bhante, sāni harantī’’ti. ‘‘Evameva kho, gahapati, ariyasāvako iti paṭisañcikkhati – ‘yācitakūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’ti…pe… tamevūpekkhaṃ bhāveti.

48. ‘‘Seyyathāpi, gahapati, gāmassa vā nigamassa vā avidūre tibbo vanasaṇḍo. Tatrassa rukkho sampannaphalo ca upapannaphalo [uppannaphalo (syā.)] ca, na cassu kānici phalāni bhūmiyaṃ patitāni. Atha puriso āgaccheyya phalatthiko phalagavesī phalapariyesanaṃ caramāno. So taṃ vanasaṇḍaṃ ajjhogāhetvā taṃ rukkhaṃ passeyya sampannaphalañca upapannaphalañca. Tassa evamassa – ‘ayaṃ kho rukkho sampannaphalo ca upapannaphalo ca, natthi ca kānici phalāni bhūmiyaṃ patitāni. Jānāmi kho panāhaṃ rukkhaṃ ārohituṃ [āruhituṃ (sī.)]. Yaṃnūnāhaṃ imaṃ rukkhaṃ ārohitvā yāvadatthañca khādeyyaṃ ucchaṅgañca pūreyya’nti. So taṃ rukkhaṃ ārohitvā yāvadatthañca khādeyya ucchaṅgañca pūreyya. Atha dutiyo puriso āgaccheyya phalatthiko phalagavesī phalapariyesanaṃ caramāno tiṇhaṃ kuṭhāriṃ [kudhāriṃ (syā. kaṃ. ka.)] ādāya. So taṃ vanasaṇḍaṃ ajjhogāhetvā taṃ rukkhaṃ passeyya sampannaphalañca upapannaphalañca. Tassa evamassa – ‘ayaṃ kho rukkho sampannaphalo ca upapannaphalo ca, natthi ca kānici phalāni bhūmiyaṃ patitāni. Na kho panāhaṃ jānāmi rukkhaṃ ārohituṃ. Yaṃnūnāhaṃ imaṃ rukkhaṃ mūlato chetvā yāvadatthañca khādeyyaṃ ucchaṅgañca pūreyya’nti. So taṃ rukkhaṃ mūlatova chindeyya. Taṃ kiṃ maññasi, gahapati, amuko [asu (sī. pī.)] yo so puriso paṭhamaṃ rukkhaṃ ārūḷho sace so na khippameva oroheyya tassa so rukkho papatanto hatthaṃ vā bhañjeyya pādaṃ vā bhañjeyya aññataraṃ vā aññataraṃ vā aṅgapaccaṅgaṃ bhañjeyya, so tatonidānaṃ maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkha’’nti?

‘‘Evaṃ, bhante’’.

‘‘Evameva kho, gahapati, ariyasāvako iti paṭisañcikkhati – ‘rukkhaphalūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’ti. Evametaṃ yathābhūtaṃ sammappaññāya disvā yāyaṃ upekkhā nānattā nānattasitā taṃ abhinivajjetvā yāyaṃ upekkhā ekattā ekattasitā yattha sabbaso lokāmisūpādānā aparisesā nirujjhanti tamevūpekkhaṃ bhāveti.

49. ‘‘Sa kho so, gahapati, ariyasāvako imaṃyeva anuttaraṃ upekkhāsatipārisuddhiṃ āgamma anekavihitaṃ pubbenivāsaṃ anussarati, seyyathidaṃ – ekampi jātiṃ dvepi jātiyo…pe… iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.

‘‘Sa kho so, gahapati, ariyasāvako imaṃyeva anuttaraṃ upekkhāsatipārisuddhiṃ āgamma dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate…pe… yathākammūpage satte pajānāti.

‘‘Sa kho so, gahapati, ariyasāvako imaṃyeva anuttaraṃ upekkhāsatipārisuddhiṃ āgamma āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ettāvatā kho, gahapati, ariyassa vinaye sabbena sabbaṃ sabbathā sabbaṃ vohārasamucchedo hoti.

50. ‘‘Taṃ kiṃ maññasi, gahapati, yathā ariyassa vinaye sabbena sabbaṃ sabbathā sabbaṃ vohārasamucchedo hoti, api nu tvaṃ evarūpaṃ vohārasamucchedaṃ attani samanupassasī’’ti? ‘‘Ko cāhaṃ, bhante, ko ca ariyassa vinaye sabbena sabbaṃ sabbathā sabbaṃ vohārasamucchedo! Ārakā ahaṃ, bhante, ariyassa vinaye sabbena sabbaṃ sabbathā sabbaṃ vohārasamucchedā. Mayañhi, bhante, pubbe aññatitthiye paribbājake anājānīyeva samāne ājānīyāti amaññimha, anājānīyeva samāne ājānīyabhojanaṃ bhojimha, anājānīyeva samāne ājānīyaṭhāne ṭhapimha; bhikkhū pana mayaṃ, bhante, ājānīyeva samāne anājānīyāti amaññimha, ājānīyeva samāne anājānīyabhojanaṃ bhojimha, ājānīyeva samāne anājānīyaṭhāne ṭhapimha; idāni pana mayaṃ, bhante, aññatitthiye paribbājake anājānīyeva samāne anājānīyāti jānissāma, anājānīyeva samāne anājānīyabhojanaṃ bhojessāma, anājānīyeva samāne anājānīyaṭhāne ṭhapessāma. Bhikkhū pana mayaṃ, bhante, ājānīyeva samāne ājānīyāti jānissāma ājānīyeva samāne ājānīyabhojanaṃ bhojessāma, ājānīyeva samāne ājānīyaṭhāne ṭhapessāma. Ajanesi vata me, bhante, bhagavā samaṇesu samaṇappemaṃ, samaṇesu samaṇappasādaṃ, samaṇesu samaṇagāravaṃ. Abhikkantaṃ, bhante, abhikkantaṃ, bhante ! Seyyathāpi, bhante, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya, cakkhumanto rūpāni dakkhantīti; evamevaṃ kho, bhante, bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṃ, bhante, bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata’’nti.

Potaliyasuttaṃ niṭṭhitaṃ catutthaṃ.

5. Jīvakasuttaṃ

51. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati jīvakassa komārabhaccassa ambavane. Atha kho jīvako komārabhacco yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . Ekamantaṃ nisinno kho jīvako komārabhacco bhagavantaṃ etadavoca – ‘‘sutaṃ metaṃ, bhante – ‘samaṇaṃ gotamaṃ uddissa pāṇaṃ ārabhanti [ārambhanti (ka.)], taṃ samaṇo gotamo jānaṃ uddissakataṃ [uddissakaṭaṃ (sī. pī.)] maṃsaṃ paribhuñjati paṭiccakamma’nti. Ye te, bhante, evamāhaṃsu – ‘samaṇaṃ gotamaṃ uddissa pāṇaṃ ārabhanti, taṃ samaṇo gotamo jānaṃ uddissakataṃ maṃsaṃ paribhuñjati paṭiccakamma’nti, kacci te, bhante, bhagavato vuttavādino, na ca bhagavantaṃ abhūtena abbhācikkhanti, dhammassa cānudhammaṃ byākaronti, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchatī’’ti?

52. ‘‘Ye te, jīvaka, evamāhaṃsu – ‘samaṇaṃ gotamaṃ uddissa pāṇaṃ ārabhanti, taṃ samaṇo gotamo jānaṃ uddissakataṃ maṃsaṃ paribhuñjati paṭiccakamma’nti na me te vuttavādino, abbhācikkhanti ca maṃ te asatā abhūtena. Tīhi kho ahaṃ, jīvaka, ṭhānehi maṃsaṃ aparibhoganti vadāmi. Diṭṭhaṃ, sutaṃ, parisaṅkitaṃ – imehi kho ahaṃ, jīvaka , tīhi ṭhānehi maṃsaṃ aparibhoganti vadāmi. Tīhi kho ahaṃ, jīvaka, ṭhānehi maṃsaṃ paribhoganti vadāmi. Adiṭṭhaṃ, asutaṃ, aparisaṅkitaṃ – imehi kho ahaṃ, jīvaka, tīhi ṭhānehi maṃsaṃ paribhoganti vadāmi.

53. ‘‘Idha, jīvaka, bhikkhu aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati. So mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati. Tamenaṃ gahapati vā gahapatiputto vā upasaṅkamitvā svātanāya bhattena nimanteti. Ākaṅkhamānova [ākaṅkhamāno (syā. kaṃ.)], jīvaka, bhikkhu adhivāseti . So tassā rattiyā accayena pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena tassa gahapatissa vā gahapatiputtassa vā nivesanaṃ tenupasaṅkamati; upasaṅkamitvā paññatte āsane nisīdati. Tamenaṃ so gahapati vā gahapatiputto vā paṇītena piṇḍapātena parivisati. Tassa na evaṃ hoti – ‘sādhu vata māyaṃ [maṃ + ayaṃ = māyaṃ] gahapati vā gahapatiputto vā paṇītena piṇḍapātena pariviseyyāti! Aho vata māyaṃ gahapati vā gahapatiputto vā āyatimpi evarūpena paṇītena piṇḍapātena pariviseyyā’ti – evampissa na hoti. So taṃ piṇḍapātaṃ agathito [agadhito (syā. kaṃ. ka.)] amucchito anajjhopanno [anajjhāpanno (syā. kaṃ. ka.)] ādīnavadassāvī nissaraṇapañño paribhuñjati. Taṃ kiṃ maññasi, jīvaka , api nu so bhikkhu tasmiṃ samaye attabyābādhāya vā ceteti, parabyābādhāya vā ceteti, ubhayabyābādhāya vā cetetī’’ti?

‘‘No hetaṃ, bhante’’.

‘‘Nanu so, jīvaka, bhikkhu tasmiṃ samaye anavajjaṃyeva āhāraṃ āhāretī’’ti?

‘‘Evaṃ, bhante. Sutaṃ metaṃ, bhante – ‘brahmā mettāvihārī’ti. Taṃ me idaṃ, bhante, bhagavā sakkhidiṭṭho; bhagavā hi, bhante, mettāvihārī’’ti. ‘‘Yena kho, jīvaka, rāgena yena dosena yena mohena byāpādavā assa so rāgo so doso so moho tathāgatassa pahīno ucchinnamūlo tālāvatthukato anabhāvaṃkato [anabhāvakato (sī. pī.), anabhāvaṃgato (syā. kaṃ.)] āyatiṃ anuppādadhammo. Sace kho te, jīvaka, idaṃ sandhāya bhāsitaṃ anujānāmi te eta’’nti. ‘‘Etadeva kho pana me, bhante, sandhāya bhāsitaṃ’’ [bhāsitanti (syā.)].

54. ‘‘Idha, jīvaka, bhikkhu aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati. So karuṇāsahagatena cetasā…pe… muditāsahagatena cetasā…pe… upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati. Tamenaṃ gahapati vā gahapatiputto vā upasaṅkamitvā svātanāya bhattena nimanteti. Ākaṅkhamānova, jīvaka, bhikkhu adhivāseti. So tassā rattiyā accayena pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena gahapatissa vā gahapatiputtassa vā nivesanaṃ tenupasaṅkamati; upasaṅkamitvā paññatte āsane nisīdati. Tamenaṃ so gahapati vā gahapatiputto vā paṇītena piṇḍapātena parivisati. Tassa na evaṃ hoti – ‘sādhu vata māyaṃ gahapati vā gahapatiputto vā paṇītena piṇḍapātena pariviseyyāti! Aho vata māyaṃ gahapati vā gahapatiputto vā āyatimpi evarūpena paṇītena piṇḍapātena pariviseyyā’ti – evampissa na hoti. So taṃ piṇḍapātaṃ agathito amucchito anajjhopanno ādīnavadassāvī nissaraṇapañño paribhuñjati. Taṃ kiṃ maññasi, jīvaka, api nu so bhikkhu tasmiṃ samaye attabyābādhāya vā ceteti, parabyābādhāya vā ceteti, ubhayabyābādhāya vā cetetī’’ti?

‘‘No hetaṃ, bhante’’.

‘‘Nanu so, jīvaka, bhikkhu tasmiṃ samaye anavajjaṃyeva āhāraṃ āhāretī’’ti?

‘‘Evaṃ, bhante. Sutaṃ metaṃ, bhante – ‘brahmā upekkhāvihārī’ti. Taṃ me idaṃ, bhante, bhagavā sakkhidiṭṭho; bhagavā hi, bhante, upekkhāvihārī’’ti. ‘‘Yena kho, jīvaka, rāgena yena dosena yena mohena vihesavā assa arativā assa paṭighavā assa so rāgo so doso so moho tathāgatassa pahīno ucchinnamūlo tālāvatthukato anabhāvaṃkato āyatiṃ anuppādadhammo. Sace kho te, jīvaka, idaṃ sandhāya bhāsitaṃ, anujānāmi te eta’’nti. ‘‘Etadeva kho pana me, bhante, sandhāya bhāsitaṃ’’.

55. ‘‘Yo kho, jīvaka, tathāgataṃ vā tathāgatasāvakaṃ vā uddissa pāṇaṃ ārabhati so pañcahi ṭhānehi bahuṃ apuññaṃ pasavati. Yampi so, gahapati, evamāha – ‘gacchatha, amukaṃ nāma pāṇaṃ ānethā’ti, iminā paṭhamena ṭhānena bahuṃ apuññaṃ pasavati. Yampi so pāṇo galappaveṭhakena [galappavedhakena (bahūsu)] ānīyamāno dukkhaṃ domanassaṃ paṭisaṃvedeti, iminā dutiyena ṭhānena bahuṃ apuññaṃ pasavati. Yampi so evamāha – ‘gacchatha imaṃ pāṇaṃ ārabhathā’ti, iminā tatiyena ṭhānena bahuṃ apuññaṃ pasavati. Yampi so pāṇo ārabhiyamāno dukkhaṃ domanassaṃ paṭisaṃvedeti , iminā catutthena ṭhānena bahuṃ apuññaṃ pasavati. Yampi so tathāgataṃ vā tathāgatasāvakaṃ vā akappiyena āsādeti, iminā pañcamena ṭhānena bahuṃ apuññaṃ pasavati. Yo kho, jīvaka, tathāgataṃ vā tathāgatasāvakaṃ vā uddissa pāṇaṃ ārabhati so imehi pañcahi ṭhānehi bahuṃ apuññaṃ pasavatī’’ti.

Evaṃ vutte, jīvako komārabhacco bhagavantaṃ etadavoca – ‘‘acchariyaṃ, bhante, abbhutaṃ, bhante! Kappiyaṃ vata, bhante, bhikkhū āhāraṃ āhārenti ; anavajjaṃ vata, bhante, bhikkhū āhāraṃ āhārenti. Abhikkantaṃ, bhante, abhikkantaṃ, bhante…pe… upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata’’nti.

Jīvakasuttaṃ niṭṭhitaṃ pañcamaṃ.

6. Upālisuttaṃ

56. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā nāḷandāyaṃ viharati pāvārikambavane. Tena kho pana samayena nigaṇṭho nāṭaputto [nāthaputto (sī.), nātaputto (pī.)] nāḷandāyaṃ paṭivasati mahatiyā nigaṇṭhaparisāya saddhiṃ. Atha kho dīghatapassī nigaṇṭho nāḷandāyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena pāvārikambavanaṃ yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho dīghatapassiṃ nigaṇṭhaṃ bhagavā etadavoca – ‘‘saṃvijjanti kho, tapassi [dīghatapassi (syā. kaṃ. ka.)], āsanāni; sace ākaṅkhasi nisīdā’’ti. Evaṃ vutte, dīghatapassī nigaṇṭho aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho dīghatapassiṃ nigaṇṭhaṃ bhagavā etadavoca – ‘‘kati pana, tapassi, nigaṇṭho nāṭaputto kammāni paññapeti pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā’’ti?

‘‘Na kho, āvuso gotama, āciṇṇaṃ nigaṇṭhassa nāṭaputtassa ‘kammaṃ, kamma’nti paññapetuṃ; ‘daṇḍaṃ, daṇḍa’nti kho, āvuso gotama, āciṇṇaṃ nigaṇṭhassa nāṭaputtassa paññapetu’’nti.

‘‘Kati pana, tapassi, nigaṇṭho nāṭaputto daṇḍāni paññapeti pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā’’ti?

‘‘Tīṇi kho, āvuso gotama, nigaṇṭho nāṭaputto daṇḍāni paññapeti pāpassa kammassa kiriyāya pāpassa kammassa pavattiyāti, seyyathidaṃ – kāyadaṇḍaṃ, vacīdaṇḍaṃ, manodaṇḍa’’nti.

‘‘Kiṃ pana, tapassi, aññadeva kāyadaṇḍaṃ, aññaṃ vacīdaṇḍaṃ, aññaṃ manodaṇḍa’’nti?

‘‘Aññadeva , āvuso gotama, kāyadaṇḍaṃ, aññaṃ vacīdaṇḍaṃ, aññaṃ manodaṇḍa’’nti.

‘‘Imesaṃ pana, tapassi, tiṇṇaṃ daṇḍānaṃ evaṃ paṭivibhattānaṃ evaṃ paṭivisiṭṭhānaṃ katamaṃ daṇḍaṃ nigaṇṭho nāṭaputto mahāsāvajjataraṃ paññapeti pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā , yadi vā kāyadaṇḍaṃ, yadi vā vacīdaṇḍaṃ, yadi vā manodaṇḍa’’nti?

‘‘Imesaṃ kho, āvuso gotama, tiṇṇaṃ daṇḍānaṃ evaṃ paṭivibhattānaṃ evaṃ paṭivisiṭṭhānaṃ kāyadaṇḍaṃ nigaṇṭho nāṭaputto mahāsāvajjataraṃ paññapeti pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, no tathā vacīdaṇḍaṃ, no tathā manodaṇḍa’’nti.

‘‘Kāyadaṇḍanti, tapassi, vadesi’’?

‘‘Kāyadaṇḍanti, āvuso gotama, vadāmi’’.

‘‘Kāyadaṇḍanti, tapassi, vadesi’’?

‘‘Kāyadaṇḍanti, āvuso gotama, vadāmi’’.

‘‘Kāyadaṇḍanti, tapassi, vadesi’’?

‘‘Kāyadaṇḍanti, āvuso gotama, vadāmī’’ti.

Itiha bhagavā dīghatapassiṃ nigaṇṭhaṃ imasmiṃ kathāvatthusmiṃ yāvatatiyakaṃ patiṭṭhāpesi.

57. Evaṃ vutte, dīghatapassī nigaṇṭho bhagavantaṃ etadavoca – ‘‘tvaṃ panāvuso gotama, kati daṇḍāni paññapesi pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā’’ti?

‘‘Na kho, tapassi, āciṇṇaṃ tathāgatassa ‘daṇḍaṃ, daṇḍa’nti paññapetuṃ; ‘kammaṃ, kamma’nti kho, tapassi, āciṇṇaṃ tathāgatassa paññapetu’’nti?

‘‘Tvaṃ panāvuso gotama, kati kammāni paññapesi pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā’’ti?

‘‘Tīṇi kho ahaṃ, tapassi, kammāni paññapemi pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, seyyathidaṃ – kāyakammaṃ, vacīkammaṃ, manokamma’’nti.

‘‘Kiṃ panāvuso gotama, aññadeva kāyakammaṃ, aññaṃ vacīkammaṃ, aññaṃ manokamma’’nti?

‘‘Aññadeva, tapassi, kāyakammaṃ, aññaṃ vacīkammaṃ, aññaṃ manokamma’’nti.

‘‘Imesaṃ panāvuso gotama, tiṇṇaṃ kammānaṃ evaṃ paṭivibhattānaṃ evaṃ paṭivisiṭṭhānaṃ katamaṃ kammaṃ mahāsāvajjataraṃ paññapesi pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, yadi vā kāyakammaṃ, yadi vā vacīkammaṃ, yadi vā manokamma’’nti?

‘‘Imesaṃ kho ahaṃ, tapassi, tiṇṇaṃ kammānaṃ evaṃ paṭivibhattānaṃ evaṃ paṭivisiṭṭhānaṃ manokammaṃ mahāsāvajjataraṃ paññapemi pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, no tathā kāyakammaṃ, no tathā vacīkamma’’nti.

‘‘Manokammanti, āvuso gotama, vadesi’’?

‘‘Manokammanti, tapassi, vadāmi’’.

‘‘Manokammanti, āvuso gotama, vadesi’’?

‘‘Manokammanti, tapassi, vadāmi’’.

‘‘Manokammanti , āvuso gotama, vadesi’’?

‘‘Manokammanti, tapassi, vadāmī’’ti.

Itiha dīghatapassī nigaṇṭho bhagavantaṃ imasmiṃ kathāvatthusmiṃ yāvatatiyakaṃ patiṭṭhāpetvā uṭṭhāyāsanā yena nigaṇṭho nāṭaputto tenupasaṅkami.

58. Tena kho pana samayena nigaṇṭho nāṭaputto mahatiyā gihiparisāya saddhiṃ nisinno hoti bālakiniyā parisāya upālipamukhāya. Addasā kho nigaṇṭho nāṭaputto dīghatapassiṃ nigaṇṭhaṃ dūratova āgacchantaṃ; disvāna dīghatapassiṃ nigaṇṭhaṃ etadavoca – ‘‘handa, kuto nu tvaṃ, tapassi, āgacchasi divā divassā’’ti? ‘‘Ito hi kho ahaṃ, bhante, āgacchāmi samaṇassa gotamassa santikā’’ti. ‘‘Ahu pana te, tapassi, samaṇena gotamena saddhiṃ kocideva kathāsallāpo’’ti ? ‘‘Ahu kho me, bhante, samaṇena gotamena saddhiṃ kocideva kathāsallāpo’’ti. ‘‘Yathā kathaṃ pana te, tapassi, ahu samaṇena gotamena saddhiṃ kocideva kathāsallāpo’’ti? Atha kho dīghatapassī nigaṇṭho yāvatako ahosi bhagavatā saddhiṃ kathāsallāpo taṃ sabbaṃ nigaṇṭhassa nāṭaputtassa ārocesi. Evaṃ vutte, nigaṇṭho nāṭaputto dīghatapassiṃ nigaṇṭhaṃ etadavoca – ‘‘sādhu sādhu, tapassi! Yathā taṃ sutavatā sāvakena sammadeva satthusāsanaṃ ājānantena evameva dīghatapassinā nigaṇṭhena samaṇassa gotamassa byākataṃ. Kiñhi sobhati chavo manodaṇḍo imassa evaṃ oḷārikassa kāyadaṇḍassa upanidhāya! Atha kho kāyadaṇḍova mahāsāvajjataro pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, no tathā vacīdaṇḍo, no tathā manodaṇḍo’’ti.

59. Evaṃ vutte, upāli gahapati nigaṇṭhaṃ nāṭaputtaṃ etadavoca – ‘‘sādhu sādhu, bhante dīghatapassī [tapassī (sī. pī.)]! Yathā taṃ sutavatā sāvakena sammadeva satthusāsanaṃ ājānantena evamevaṃ bhadantena tapassinā samaṇassa gotamassa byākataṃ. Kiñhi sobhati chavo manodaṇḍo imassa evaṃ oḷārikassa kāyadaṇḍassa upanidhāya! Atha kho kāyadaṇḍova mahāsāvajjataro pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, no tathā vacīdaṇḍo, no tathā manodaṇḍo. Handa cāhaṃ, bhante, gacchāmi samaṇassa gotamassa imasmiṃ kathāvatthusmiṃ vādaṃ āropessāmi. Sace me samaṇo gotamo tathā patiṭṭhahissati yathā bhadantena tapassinā patiṭṭhāpitaṃ; seyyathāpi nāma balavā puriso dīghalomikaṃ eḷakaṃ lomesu gahetvā ākaḍḍheyya parikaḍḍheyya samparikaḍḍheyya, evamevāhaṃ samaṇaṃ gotamaṃ vādena vādaṃ ākaḍḍhissāmi parikaḍḍhissāmi samparikaḍḍhissāmi . Seyyathāpi nāma balavā soṇḍikākammakāro mahantaṃ soṇḍikākilañjaṃ gambhīre udakarahade pakkhipitvā kaṇṇe gahetvā ākaḍḍheyya parikaḍḍheyya samparikaḍḍheyya, evamevāhaṃ samaṇaṃ gotamaṃ vādena vādaṃ ākaḍḍhissāmi parikaḍḍhissāmi samparikaḍḍhissāmi. Seyyathāpi nāma balavā soṇḍikādhutto vālaṃ [thālaṃ (ka.)] kaṇṇe gahetvā odhuneyya niddhuneyya nipphoṭeyya [nicchādeyya (sī. pī. ka.), niccoṭeyya (ka.), nippoṭheyya (syā. kaṃ.)], evamevāhaṃ samaṇaṃ gotamaṃ vādena vādaṃ odhunissāmi niddhunissāmi nipphoṭessāmi . Seyyathāpi nāma kuñjaro saṭṭhihāyano gambhīraṃ pokkharaṇiṃ ogāhetvā sāṇadhovikaṃ nāma kīḷitajātaṃ kīḷati, evamevāhaṃ samaṇaṃ gotamaṃ sāṇadhovikaṃ maññe kīḷitajātaṃ kīḷissāmi. Handa cāhaṃ, bhante, gacchāmi samaṇassa gotamassa imasmiṃ kathāvatthusmiṃ vādaṃ āropessāmī’’ti. ‘‘Gaccha tvaṃ, gahapati, samaṇassa gotamassa imasmiṃ kathāvatthusmiṃ vādaṃ āropehi. Ahaṃ vā hi, gahapati, samaṇassa gotamassa vādaṃ āropeyyaṃ, dīghatapassī vā nigaṇṭho, tvaṃ vā’’ti.

60. Evaṃ vutte, dīghatapassī nigaṇṭho nigaṇṭhaṃ nāṭaputtaṃ etadavoca – ‘‘na kho metaṃ, bhante, ruccati yaṃ upāli gahapati samaṇassa gotamassa vādaṃ āropeyya. Samaṇo hi, bhante, gotamo māyāvī āvaṭṭaniṃ māyaṃ jānāti yāya aññatitthiyānaṃ sāvake āvaṭṭetī’’ti. ‘‘Aṭṭhānaṃ kho etaṃ, tapassi, anavakāso yaṃ upāli gahapati samaṇassa gotamassa sāvakattaṃ upagaccheyya. Ṭhānañca kho etaṃ vijjati yaṃ samaṇo gotamo upālissa gahapatissa sāvakattaṃ upagaccheyya. Gaccha, tvaṃ, gahapati, samaṇassa gotamassa imasmiṃ kathāvatthusmiṃ vādaṃ āropehi. Ahaṃ vā hi, gahapati, samaṇassa gotamassa vādaṃ āropeyyaṃ, dīghatapassī vā nigaṇṭho, tvaṃ vā’’ti. Dutiyampi kho dīghatapassī…pe… tatiyampi kho dīghatapassī nigaṇṭho nigaṇṭhaṃ nāṭaputtaṃ etadavoca – ‘‘na kho metaṃ, bhante, ruccati yaṃ upāli gahapati samaṇassa gotamassa vādaṃ āropeyya. Samaṇo hi, bhante, gotamo māyāvī āvaṭṭaniṃ māyaṃ jānāti yāya aññatitthiyānaṃ sāvake āvaṭṭetī’’ti. ‘‘Aṭṭhānaṃ kho etaṃ, tapassi , anavakāso yaṃ upāli gahapati samaṇassa gotamassa sāvakattaṃ upagaccheyya. Ṭhānañca kho etaṃ vijjati yaṃ samaṇo gotamo upālissa gahapatissa sāvakattaṃ upagaccheyya. Gaccha tvaṃ, gahapati, samaṇassa gotamassa imasmiṃ kathāvatthusmiṃ vādaṃ āropehi. Ahaṃ vā hi, gahapati, samaṇassa gotamassa vādaṃ āropeyyaṃ, dīghatapassī vā nigaṇṭho, tvaṃ vā’’ti. ‘‘Evaṃ, bhante’’ti kho upāli gahapati nigaṇṭhassa nāṭaputtassa paṭissutvā uṭṭhāyāsanā nigaṇṭhaṃ nāṭaputtaṃ abhivādetvā padakkhiṇaṃ katvā yena pāvārikambavanaṃ yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho upāli gahapati bhagavantaṃ etadavoca – ‘‘āgamā nu khvidha, bhante, dīghatapassī nigaṇṭho’’ti?

‘‘Āgamā khvidha, gahapati, dīghatapassī nigaṇṭho’’ti.

‘‘Ahu kho pana te, bhante, dīghatapassinā nigaṇṭhena saddhiṃ kocideva kathāsallāpo’’ti?

‘‘Ahu kho me, gahapati, dīghatapassinā nigaṇṭhena saddhiṃ kocideva kathāsallāpo’’ti.

‘‘Yathā kathaṃ pana te, bhante, ahu dīghatapassinā nigaṇṭhena saddhiṃ kocideva kathāsallāpo’’ti?

Atha kho bhagavā yāvatako ahosi dīghatapassinā nigaṇṭhena saddhiṃ kathāsallāpo taṃ sabbaṃ upālissa gahapatissa ārocesi.

61. Evaṃ vutte, upāli gahapati bhagavantaṃ etadavoca – ‘‘sādhu sādhu, bhante tapassī! Yathā taṃ sutavatā sāvakena sammadeva satthusāsanaṃ ājānantena evamevaṃ dīghatapassinā nigaṇṭhena bhagavato byākataṃ. Kiñhi sobhati chavo manodaṇḍo imassa evaṃ oḷārikassa kāyadaṇḍassa upanidhāya? Atha kho kāyadaṇḍova mahāsāvajjataro pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, no tathā vacīdaṇḍo, no tathā manodaṇḍo’’ti. ‘‘Sace kho tvaṃ, gahapati, sacce patiṭṭhāya manteyyāsi siyā no ettha kathāsallāpo’’ti. ‘‘Sacce ahaṃ, bhante, patiṭṭhāya mantessāmi; hotu no ettha kathāsallāpo’’ti.

62. ‘‘Taṃ kiṃ maññasi, gahapati, idhassa nigaṇṭho ābādhiko dukkhito bāḷhagilāno sītodakapaṭikkhitto uṇhodakapaṭisevī. So sītodakaṃ alabhamāno kālaṅkareyya. Imassa pana, gahapati, nigaṇṭho nāṭaputto katthūpapattiṃ paññapetī’’ti?

‘‘Atthi, bhante, manosattā nāma devā tattha so upapajjati’’.

‘‘Taṃ kissa hetu’’?

‘‘Asu hi, bhante , manopaṭibaddho kālaṅkarotī’’ti.

‘‘Manasi karohi, gahapati [gahapati gahapati manasi karohi (sī. syā. kaṃ.), gahapati manasi karohi (ka.), gahapati gahapati (pī.)], manasi karitvā kho, gahapati, byākarohi. Na kho te sandhiyati purimena vā pacchimaṃ, pacchimena vā purimaṃ. Bhāsitā kho pana te, gahapati, esā vācā – ‘sacce ahaṃ, bhante, patiṭṭhāya mantessāmi, hotu no ettha kathāsallāpo’’’ti. ‘‘Kiñcāpi, bhante, bhagavā evamāha, atha kho kāyadaṇḍova mahāsāvajjataro pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, no tathā vacīdaṇḍo, no tathā manodaṇḍo’’ti.

63. ‘‘Taṃ kiṃ maññasi, gahapati , idhassa nigaṇṭho nāṭaputto cātuyāmasaṃvarasaṃvuto sabbavārivārito sabbavāriyutto sabbavāridhuto sabbavāriphuṭo. So abhikkamanto paṭikkamanto bahū khuddake pāṇe saṅghātaṃ āpādeti. Imassa pana, gahapati, nigaṇṭho nāṭaputto kaṃ vipākaṃ paññapetī’’ti?

‘‘Asañcetanikaṃ, bhante, nigaṇṭho nāṭaputto no mahāsāvajjaṃ paññapetī’’ti.

‘‘Sace pana, gahapati, cetetī’’ti?

‘‘Mahāsāvajjaṃ, bhante, hotī’’ti.

‘‘Cetanaṃ pana, gahapati, nigaṇṭho nāṭaputto kismiṃ paññapetī’’ti?

‘‘Manodaṇḍasmiṃ, bhante’’ti.

‘‘Manasi karohi, gahapati , manasi karitvā kho, gahapati, byākarohi. Na kho te sandhiyati purimena vā pacchimaṃ, pacchimena vā purimaṃ. Bhāsitā kho pana te, gahapati, esā vācā – ‘sacce ahaṃ, bhante, patiṭṭhāya mantessāmi; hotu no ettha kathāsallāpo’’’ti. ‘‘Kiñcāpi, bhante, bhagavā evamāha, atha kho kāyadaṇḍova mahāsāvajjataro pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, no tathā vacīdaṇḍo, no tathā manodaṇḍo’’ti.

64. ‘‘Taṃ kiṃ maññasi, gahapati, ayaṃ nāḷandā iddhā ceva phītā ca bahujanā ākiṇṇamanussā’’ti?

‘‘Evaṃ, bhante, ayaṃ nāḷandā iddhā ceva phītā ca bahujanā ākiṇṇamanussā’’ti.

‘‘Taṃ kiṃ maññasi, gahapati, idha puriso āgaccheyya ukkhittāsiko. So evaṃ vadeyya – ‘ahaṃ yāvatikā imissā nāḷandāya pāṇā te ekena khaṇena ekena muhuttena ekaṃ maṃsakhalaṃ ekaṃ maṃsapuñjaṃ karissāmī’ti. Taṃ kiṃ maññasi, gahapati, pahoti nu kho so puriso yāvatikā imissā nāḷandāya pāṇā te ekena khaṇena ekena muhuttena ekaṃ maṃsakhalaṃ ekaṃ maṃsapuñjaṃ kātu’’nti?

‘‘Dasapi, bhante, purisā, vīsampi, bhante, purisā, tiṃsampi, bhante, purisā, cattārīsampi, bhante, purisā, paññāsampi, bhante, purisā nappahonti yāvatikā imissā nāḷandāya pāṇā te ekena khaṇena ekena muhuttena ekaṃ maṃsakhalaṃ ekaṃ maṃsapuñjaṃ kātuṃ. Kiñhi sobhati eko chavo puriso’’ti!

‘‘Taṃ kiṃ maññasi, gahapati , idha āgaccheyya samaṇo vā brāhmaṇo vā iddhimā cetovasippatto. So evaṃ vadeyya – ‘ahaṃ imaṃ nāḷandaṃ ekena manopadosena bhasmaṃ karissāmī’ti. Taṃ kiṃ maññasi, gahapati, pahoti nu kho so samaṇo vā brāhmaṇo vā iddhimā cetovasippatto imaṃ nāḷandaṃ ekena manopadosena bhasmaṃ kātu’’nti ?

‘‘Dasapi, bhante, nāḷandā, vīsampi nāḷandā, tiṃsampi nāḷandā, cattārīsampi nāḷandā, paññāsampi nāḷandā pahoti so samaṇo vā brāhmaṇo vā iddhimā cetovasippatto ekena manopadosena bhasmaṃ kātuṃ. Kiñhi sobhati ekā chavā nāḷandā’’ti!

‘‘Manasi karohi, gahapati, manasi karitvā kho, gahapati, byākarohi. Na kho te sandhiyati purimena vā pacchimaṃ, pacchimena vā purimaṃ. Bhāsitā kho pana te, gahapati, esā vācā – ‘sacce ahaṃ, bhante, patiṭṭhāya mantessāmi; hotu no ettha kathāsallāpo’’’ti.

‘‘Kiñcāpi, bhante, bhagavā evamāha, atha kho kāyadaṇḍova mahāsāvajjataro pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, no tathā vacīdaṇḍo, no tathā manodaṇḍo’’ti.

65. ‘‘Taṃ kiṃ maññasi, gahapati, sutaṃ te daṇḍakīraññaṃ [daṇḍakāraññaṃ (sī. pī.)] kāliṅgāraññaṃ majjhāraññaṃ [mejjhāraññaṃ (sī. syā. kaṃ. pī.)] mātaṅgāraññaṃ araññaṃ araññabhūta’’nti?

‘‘Evaṃ, bhante, sutaṃ me daṇḍakīraññaṃ kāliṅgāraññaṃ majjhāraññaṃ mātaṅgāraññaṃ araññaṃ araññabhūta’’nti.

‘‘Taṃ kiṃ maññasi, gahapati, kinti te sutaṃ kena taṃ daṇḍakīraññaṃ kāliṅgāraññaṃ majjhāraññaṃ mātaṅgāraññaṃ araññaṃ araññabhūta’’nti?

‘‘Sutaṃ metaṃ, bhante, isīnaṃ manopadosena taṃ daṇḍakīraññaṃ kāliṅgāraññaṃ majjhāraññaṃ mātaṅgāraññaṃ araññaṃ araññabhūta’’nti.

‘‘Manasi karohi, gahapati, manasi karitvā kho, gahapati, byākarohi. Na kho te sandhiyati purimena vā pacchimaṃ, pacchimena vā purimaṃ. Bhāsitā kho pana te, gahapati, esā vācā – ‘sacce ahaṃ, bhante, patiṭṭhāya mantessāmi; hotu no ettha kathāsallāpo’’’ti.

66. ‘‘Purimenevāhaṃ , bhante, opammena bhagavato attamano abhiraddho. Api cāhaṃ imāni bhagavato vicitrāni pañhapaṭibhānāni sotukāmo, evāhaṃ bhagavantaṃ paccanīkaṃ kātabbaṃ amaññissaṃ. Abhikkantaṃ, bhante, abhikkantaṃ, bhante! Seyyathāpi, bhante, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya – cakkhumanto rūpāni dakkhantīti; evamevaṃ bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṃ, bhante, bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata’’nti.

67. ‘‘Anuviccakāraṃ kho, gahapati, karohi, anuviccakāro tumhādisānaṃ ñātamanussānaṃ sādhu hotī’’ti. ‘‘Imināpāhaṃ, bhante, bhagavato bhiyyosomattāya attamano abhiraddho yaṃ maṃ bhagavā evamāha – ‘anuviccakāraṃ kho, gahapati, karohi, anuviccakāro tumhādisānaṃ ñātamanussānaṃ sādhu hotī’ti. Mañhi, bhante, aññatitthiyā sāvakaṃ labhitvā kevalakappaṃ nāḷandaṃ paṭākaṃ parihareyyuṃ – ‘upāli amhākaṃ gahapati sāvakattaṃ upagato’ti. Atha ca pana maṃ bhagavā evamāha – ‘anuviccakāraṃ kho, gahapati, karohi, anuviccakāro tumhādisānaṃ ñātamanussānaṃ sādhu hotī’ti. Esāhaṃ, bhante, dutiyampi bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata’’nti.

68. ‘‘Dīgharattaṃ kho te, gahapati, nigaṇṭhānaṃ opānabhūtaṃ kulaṃ yena nesaṃ upagatānaṃ piṇḍakaṃ dātabbaṃ maññeyyāsī’’ti. ‘‘Imināpāhaṃ, bhante, bhagavato bhiyyosomattāya attamano abhiraddho yaṃ maṃ bhagavā evamāha – ‘dīgharattaṃ kho te, gahapati, nigaṇṭhānaṃ opānabhūtaṃ kulaṃ yena nesaṃ upagatānaṃ piṇḍakaṃ dātabbaṃ maññeyyāsī’ti. Sutaṃ metaṃ, bhante, samaṇo gotamo evamāha – ‘mayhameva dānaṃ dātabbaṃ, nāññesaṃ dānaṃ dātabbaṃ; mayhameva sāvakānaṃ dānaṃ dātabbaṃ, nāññesaṃ sāvakānaṃ dānaṃ dātabbaṃ; mayhameva dinnaṃ mahapphalaṃ, nāññesaṃ dinnaṃ mahapphalaṃ; mayhameva sāvakānaṃ dinnaṃ mahapphalaṃ, nāññesaṃ sāvakānaṃ dinnaṃ mahapphala’nti. Atha ca pana maṃ bhagavā nigaṇṭhesupi dāne samādapeti. Api ca, bhante, mayamettha kālaṃ jānissāma. Esāhaṃ, bhante, tatiyampi bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata’’nti.

69. Atha kho bhagavā upālissa gahapatissa anupubbiṃ kathaṃ [ānupubbīkathaṃ (sī.), ānupubbikathaṃ (pī.), anupubbikathaṃ (syā. kaṃ. ka.)] kathesi, seyyathidaṃ – dānakathaṃ sīlakathaṃ saggakathaṃ, kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ, nekkhamme ānisaṃsaṃ pakāsesi. Yadā bhagavā aññāsi upāliṃ gahapatiṃ kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ, atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā taṃ pakāsesi – dukkhaṃ, samudayaṃ, nirodhaṃ, maggaṃ. Seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ paṭiggaṇheyya, evameva upālissa gahapatissa tasmiṃyeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi – ‘yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma’nti. Atha kho upāli gahapati diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthusāsane bhagavantaṃ etadavoca – ‘‘handa ca dāni mayaṃ, bhante, gacchāma, bahukiccā mayaṃ bahukaraṇīyā’’ti. ‘‘Yassadāni tvaṃ, gahapati, kālaṃ maññasī’’ti.

70. Atha kho upāli gahapati bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena sakaṃ nivesanaṃ tenupasaṅkami; upasaṅkamitvā dovārikaṃ āmantesi – ‘‘ajjatagge, samma dovārika, āvarāmi dvāraṃ nigaṇṭhānaṃ nigaṇṭhīnaṃ, anāvaṭaṃ dvāraṃ bhagavato bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ. Sace koci nigaṇṭho āgacchati tamenaṃ tvaṃ evaṃ vadeyyāsi – ‘tiṭṭha, bhante, mā pāvisi. Ajjatagge upāli gahapati samaṇassa gotamassa sāvakattaṃ upagato. Āvaṭaṃ dvāraṃ nigaṇṭhānaṃ nigaṇṭhīnaṃ, anāvaṭaṃ dvāraṃ bhagavato bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ . Sace te, bhante, piṇḍakena attho, ettheva tiṭṭha, ettheva te āharissantī’’’ti. ‘‘Evaṃ, bhante’’ti kho dovāriko upālissa gahapatissa paccassosi.

71. Assosi kho dīghatapassī nigaṇṭho – ‘‘upāli kira gahapati samaṇassa gotamassa sāvakattaṃ upagato’’ti. Atha kho dīghatapassī nigaṇṭho yena nigaṇṭho nāṭaputto tenupasaṅkami; upasaṅkamitvā nigaṇṭhaṃ nāṭaputtaṃ etadavoca – ‘‘sutaṃ metaṃ, bhante, upāli kira gahapati samaṇassa gotamassa sāvakattaṃ upagato’’ti. ‘‘Aṭṭhānaṃ kho etaṃ, tapassi , anavakāso yaṃ upāli gahapati samaṇassa gotamassa sāvakattaṃ upagaccheyya. Ṭhānañca kho etaṃ vijjati yaṃ samaṇo gotamo upālissa gahapatissa sāvakattaṃ upagaccheyyā’’ti . Dutiyampi kho dīghatapassī nigaṇṭho…pe… tatiyampi kho dīghatapassī nigaṇṭho nigaṇṭhaṃ nāṭaputtaṃ etadavoca – ‘‘sutaṃ metaṃ, bhante …pe… upālissa gahapatissa sāvakattaṃ upagaccheyyā’’ti. ‘‘Handāhaṃ, bhante, gacchāmi yāva jānāmi yadi vā upāli gahapati samaṇassa gotamassa sāvakattaṃ upagato yadi vā no’’ti. ‘‘Gaccha tvaṃ, tapassi, jānāhi yadi vā upāli gahapati samaṇassa gotamassa sāvakattaṃ upagato yadi vā no’’ti.

72. Atha kho dīghatapassī nigaṇṭho yena upālissa gahapatissa nivesanaṃ tenupasaṅkami. Addasā kho dovāriko dīghatapassiṃ nigaṇṭhaṃ dūratova āgacchantaṃ. Disvāna dīghatapassiṃ nigaṇṭhaṃ etadavoca – ‘‘tiṭṭha, bhante, mā pāvisi. Ajjatagge upāli gahapati samaṇassa gotamassa sāvakattaṃ upagato. Āvaṭaṃ dvāraṃ nigaṇṭhānaṃ nigaṇṭhīnaṃ, anāvaṭaṃ dvāraṃ bhagavato bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ . Sace te, bhante, piṇḍakena attho, ettheva tiṭṭha, ettheva te āharissantī’’ti. ‘‘Na me, āvuso, piṇḍakena attho’’ti vatvā tato paṭinivattitvā yena nigaṇṭho nāṭaputto tenupasaṅkami; upasaṅkamitvā nigaṇṭhaṃ nāṭaputtaṃ etadavoca – ‘‘saccaṃyeva kho, bhante, yaṃ upāli gahapati samaṇassa gotamassa sāvakattaṃ upagato. Etaṃ kho te ahaṃ, bhante, nālatthaṃ na kho me, bhante, ruccati yaṃ upāli gahapati samaṇassa gotamassa vādaṃ āropeyya. Samaṇo hi, bhante, gotamo māyāvī āvaṭṭaniṃ māyaṃ jānāti yāya aññatitthiyānaṃ sāvake āvaṭṭetīti. Āvaṭṭo kho te, bhante, upāli gahapati samaṇena gotamena āvaṭṭaniyā māyāyā’’ti. ‘‘Aṭṭhānaṃ kho etaṃ, tapassi, anavakāso yaṃ upāli gahapati samaṇassa gotamassa sāvakattaṃ upagaccheyya. Ṭhānañca kho etaṃ vijjati yaṃ samaṇo gotamo upālissa gahapatissa sāvakattaṃ upagaccheyyā’’ti. Dutiyampi kho dīghatapassī nigaṇṭho nigaṇṭhaṃ nāṭaputtaṃ etadavoca – ‘‘saccaṃyeva, bhante…pe… upālissa gahapatissa sāvakattaṃ upagaccheyyā’’ti. Tatiyampi kho dīghatapassī nigaṇṭho nigaṇṭhaṃ nāṭaputtaṃ etadavoca – ‘‘saccaṃyeva kho, bhante…pe… upālissa gahapatissa sāvakattaṃ upagaccheyyā’’ti. ‘‘Handa cāhaṃ , tapassi, gacchāmi yāva cāhaṃ sāmaṃyeva jānāmi yadi vā upāli gahapati samaṇassa gotamassa sāvakattaṃ upagato yadi vā no’’ti.

Atha kho nigaṇṭho nāṭaputto mahatiyā nigaṇṭhaparisāya saddhiṃ yena upālissa gahapatissa nivesanaṃ tenupasaṅkami. Addasā kho dovāriko nigaṇṭhaṃ nāṭaputtaṃ dūratova āgacchantaṃ. Disvāna nigaṇṭhaṃ nāṭaputtaṃ etadavoca – ‘‘tiṭṭha, bhante, mā pāvisi. Ajjatagge upāli gahapati samaṇassa gotamassa sāvakattaṃ upagato. Āvaṭaṃ dvāraṃ nigaṇṭhānaṃ nigaṇṭhīnaṃ, anāvaṭaṃ dvāraṃ bhagavato bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ. Sace te, bhante, piṇḍakena attho, ettheva tiṭṭha, ettheva te āharissantī’’ti. ‘‘Tena hi, samma dovārika, yena upāli gahapati tenupasaṅkama; upasaṅkamitvā upāliṃ gahapatiṃ evaṃ vadehi – ‘nigaṇṭho, bhante, nāṭaputto mahatiyā nigaṇṭhaparisāya saddhiṃ bahidvārakoṭṭhake ṭhito; so te dassanakāmo’’’ti. ‘‘Evaṃ, bhante’’ti kho dovāriko nigaṇṭhassa nāṭaputtassa paṭissutvā yena upāli gahapati tenupasaṅkami; upasaṅkamitvā upāliṃ gahapatiṃ etadavoca – ‘‘nigaṇṭho, bhante, nāṭaputto mahatiyā nigaṇṭhaparisāya saddhiṃ bahidvārakoṭṭhake ṭhito; so te dassanakāmo’’ti. ‘‘Tena hi, samma dovārika, majjhimāya dvārasālāya āsanāni paññapehī’’ti. ‘‘Evaṃ, bhante’’ti kho dovāriko upālissa gahapatissa paṭissutvā majjhimāya dvārasālāya āsanāni paññapetvā yena upāli gahapati tenupasaṅkami; upasaṅkamitvā upāliṃ gahapatiṃ etadavoca – ‘‘paññattāni kho, bhante, majjhimāya dvārasālāya āsanāni. Yassadāni kālaṃ maññasī’’ti.

73. Atha kho upāli gahapati yena majjhimā dvārasālā tenupasaṅkami; upasaṅkamitvā yaṃ tattha āsanaṃ aggañca seṭṭhañca uttamañca paṇītañca tattha sāmaṃ nisīditvā dovārikaṃ āmantesi – ‘‘tena hi, samma dovārika, yena nigaṇṭho nāṭaputto tenupasaṅkama; upasaṅkamitvā nigaṇṭhaṃ nāṭaputtaṃ evaṃ vadehi – ‘upāli, bhante, gahapati evamāha – pavisa kira, bhante, sace ākaṅkhasī’’’ti. ‘‘Evaṃ, bhante’’ti kho dovāriko upālissa gahapatissa paṭissutvā yena nigaṇṭho nāṭaputto tenupasaṅkami; upasaṅkamitvā nigaṇṭhaṃ nāṭaputtaṃ etadavoca – ‘‘upāli, bhante, gahapati evamāha – ‘pavisa kira, bhante, sace ākaṅkhasī’’’ti. Atha kho nigaṇṭho nāṭaputto mahatiyā nigaṇṭhaparisāya saddhiṃ yena majjhimā dvārasālā tenupasaṅkami. Atha kho upāli gahapati – yaṃ sudaṃ pubbe yato passati nigaṇṭhaṃ nāṭaputtaṃ dūratova āgacchantaṃ disvāna tato paccuggantvā yaṃ tattha āsanaṃ aggañca seṭṭhañca uttamañca paṇītañca taṃ uttarāsaṅgena sammajjitvā [pamajjitvā (sī. pī.)] pariggahetvā nisīdāpeti so – dāni yaṃ tattha āsanaṃ aggañca seṭṭhañca uttamañca paṇītañca tattha sāmaṃ nisīditvā nigaṇṭhaṃ nāṭaputtaṃ etadavoca – ‘‘saṃvijjanti kho, bhante, āsanāni; sace ākaṅkhasi, nisīdā’’ti. Evaṃ vutte, nigaṇṭho nāṭaputto upāliṃ gahapatiṃ etadavoca – ‘‘ummattosi tvaṃ, gahapati, dattosi tvaṃ, gahapati! ‘Gacchāmahaṃ, bhante, samaṇassa gotamassa vādaṃ āropessāmī’ti gantvā mahatāsi vādasaṅghāṭena paṭimukko āgato. Seyyathāpi, gahapati, puriso aṇḍahārako gantvā ubbhatehi aṇḍehi āgaccheyya, seyyathā vā pana gahapati puriso akkhikahārako gantvā ubbhatehi akkhīhi āgaccheyya; evameva kho tvaṃ, gahapati, ‘gacchāmahaṃ, bhante, samaṇassa gotamassa vādaṃ āropessāmī’ti gantvā mahatāsi vādasaṅghāṭena paṭimukko āgato. Āvaṭṭosi kho tvaṃ, gahapati, samaṇena gotamena āvaṭṭaniyā māyāyā’’ti.

74. ‘‘Bhaddikā, bhante, āvaṭṭanī māyā; kalyāṇī, bhante, āvaṭṭanī māyā; piyā me, bhante, ñātisālohitā imāya āvaṭṭaniyā āvaṭṭeyyuṃ; piyānampi me assa ñātisālohitānaṃ dīgharattaṃ hitāya sukhāya; sabbe cepi, bhante, khattiyā imāya āvaṭṭaniyā āvaṭṭeyyuṃ; sabbesānampissa khattiyānaṃ dīgharattaṃ hitāya sukhāya; sabbe cepi, bhante, brāhmaṇā…pe… vessā…pe… suddā imāya āvaṭṭaniyā āvaṭṭeyyuṃ; sabbesānampissa suddānaṃ dīgharattaṃ hitāya sukhāya; sadevako cepi, bhante, loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā imāya āvaṭṭaniyā āvaṭṭeyyuṃ; sadevakassapissa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya dīgharattaṃ hitāya sukhāyāti. Tena hi, bhante, upamaṃ te karissāmi. Upamāya pidhekacce viññū purisā bhāsitassa atthaṃ ājānanti.

75. ‘‘Bhūtapubbaṃ , bhante, aññatarassa brāhmaṇassa jiṇṇassa vuḍḍhassa mahallakassa daharā māṇavikā pajāpatī ahosi gabbhinī upavijaññā. Atha kho, bhante, sā māṇavikā taṃ brāhmaṇaṃ etadavoca – ‘gaccha tvaṃ, brāhmaṇa, āpaṇā makkaṭacchāpakaṃ kiṇitvā ānehi, yo me kumārakassa kīḷāpanako bhavissatī’ti. Evaṃ vutte, so brāhmaṇo taṃ māṇavikaṃ etadavoca – ‘āgamehi tāva, bhoti, yāva vijāyati. Sace tvaṃ, bhoti, kumārakaṃ vijāyissasi, tassā te ahaṃ āpaṇā makkaṭacchāpakaṃ kiṇitvā ānessāmi, yo te kumārakassa kīḷāpanako bhavissati. Sace pana tvaṃ, bhoti, kumārikaṃ vijāyissasi, tassā te ahaṃ āpaṇā makkaṭacchāpikaṃ kiṇitvā ānessāmi, yā te kumārikāya kīḷāpanikā bhavissatī’ti. Dutiyampi kho, bhante, sā māṇavikā…pe… tatiyampi kho, bhante, sā māṇavikā taṃ brāhmaṇaṃ etadavoca – ‘gaccha tvaṃ, brāhmaṇa, āpaṇā makkaṭacchāpakaṃ kiṇitvā ānehi, yo me kumārakassa kīḷāpanako bhavissatī’ti. Atha kho, bhante, so brāhmaṇo tassā māṇavikāya sāratto paṭibaddhacitto āpaṇā makkaṭacchāpakaṃ kiṇitvā ānetvā taṃ māṇavikaṃ etadavoca – ‘ayaṃ te, bhoti, āpaṇā makkaṭacchāpako kiṇitvā ānīto, yo te kumārakassa kīḷāpanako bhavissatī’ti. Evaṃ vutte, bhante, sā māṇavikā taṃ brāhmaṇaṃ etadavoca – ‘gaccha tvaṃ, brāhmaṇa, imaṃ makkaṭacchāpakaṃ ādāya yena rattapāṇi rajataputto tenupasaṅkama; upasaṅkamitvā rattapāṇiṃ rajakaputtaṃ evaṃ vadehi – icchāmahaṃ, samma rattapāṇi, imaṃ makkaṭacchāpakaṃ pītāvalepanaṃ nāma raṅgajātaṃ rajitaṃ ākoṭitapaccākoṭitaṃ ubhatobhāgavimaṭṭha’nti.

‘‘Atha kho, bhante, so brāhmaṇo tassā māṇavikāya sāratto paṭibaddhacitto taṃ makkaṭacchāpakaṃ ādāya yena rattapāṇi rajakaputto tenupasaṅkami; upasaṅkamitvā rattapāṇiṃ rajakaputtaṃ etadavoca – ‘icchāmahaṃ, samma rattapāṇi, imaṃ makkaṭacchāpakaṃ pītāvalepanaṃ nāma raṅgajātaṃ rajitaṃ ākoṭitapaccākoṭitaṃ ubhatobhāgavimaṭṭha’nti. Evaṃ vutte, bhante, rattapāṇi rajakaputto taṃ brāhmaṇaṃ etadavoca – ‘ayaṃ kho te, makkaṭacchāpako raṅgakkhamo hi kho, no ākoṭanakkhamo , no vimajjanakkhamo’ti. Evameva kho, bhante, bālānaṃ nigaṇṭhānaṃ vādo raṅgakkhamo hi kho bālānaṃ no paṇḍitānaṃ, no anuyogakkhamo, no vimajjanakkhamo. Atha kho, bhante, so brāhmaṇo aparena samayena navaṃ dussayugaṃ ādāya yena rattapāṇi rajakaputto tenupasaṅkami; upasaṅkamitvā rattapāṇiṃ rajakaputtaṃ etadavoca – ‘icchāmahaṃ, samma rattapāṇi, imaṃ navaṃ dussayugaṃ pītāvalepanaṃ nāma raṅgajātaṃ rajitaṃ ākoṭitapaccākoṭitaṃ ubhatobhāgavimaṭṭha’nti. Evaṃ vutte, bhante, rattapāṇi rajakaputto taṃ brāhmaṇaṃ etadavoca – ‘idaṃ kho te, bhante, navaṃ dussayugaṃ raṅgakkhamañceva ākoṭanakkhamañca vimajjanakkhamañcā’ti. Evameva kho, bhante, tassa bhagavato vādo arahato sammāsambuddhassa raṅgakkhamo ceva paṇḍitānaṃ no bālānaṃ, anuyogakkhamo ca vimajjanakkhamo cā’’ti.

‘‘Sarājikā kho, gahapati, parisā evaṃ jānāti – ‘upāli gahapati nigaṇṭhassa nāṭaputtassa sāvako’ti. Kassa taṃ, gahapati, sāvakaṃ dhāremā’’ti? Evaṃ vutte, upāli gahapati uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā nigaṇṭhaṃ nāṭaputtaṃ etadavoca – ‘‘tena hi, bhante, suṇohi yassāhaṃ sāvako’’ti –

76.

‘‘Dhīrassa vigatamohassa, pabhinnakhīlassa vijitavijayassa;

Anīghassa susamacittassa, vuddhasīlassa sādhupaññassa;

Vesamantarassa [vessantarassa (sī. pī.)] vimalassa, bhagavato tassa sāvakohamasmi.

‘‘Akathaṃkathissa tusitassa, vantalokāmisassa muditassa;

Katasamaṇassa manujassa, antimasārīrassa narassa;

Anopamassa virajassa, bhagavato tassa sāvakohamasmi.

‘‘Asaṃsayassa kusalassa, venayikassa sārathivarassa;

Anuttarassa ruciradhammassa, nikkaṅkhassa pabhāsakassa [pabhāsakarassa (sī. syā. pī.)];

Mānacchidassa vīrassa, bhagavato tassa sāvakohamasmi.

‘‘Nisabhassa appameyyassa, gambhīrassa monapattassa;

Khemaṅkarassa vedassa, dhammaṭṭhassa saṃvutattassa;

Saṅgātigassa muttassa, bhagavato tassa sāvakohamasmi.

‘‘Nāgassa pantasenassa, khīṇasaṃyojanassa muttassa;

Paṭimantakassa [paṭimantassa (ka.)] dhonassa, pannadhajassa vītarāgassa;

Dantassa nippapañcassa, bhagavato tassa sāvakohamasmi.

‘‘Isisattamassa akuhassa, tevijjassa brahmapattassa;

Nhātakassa [nahātakassa (sī. syā. pī.)] padakassa, passaddhassa viditavedassa;

Purindadassa sakkassa, bhagavato tassa sāvakohamasmi.

‘‘Ariyassa bhāvitattassa, pattipattassa veyyākaraṇassa;

Satimato vipassissa, anabhinatassa no apanatassa;

Anejassa vasippattassa, bhagavato tassa sāvakohamasmi .

‘‘Samuggatassa [sammaggatassa (sī. syā. pī.)] jhāyissa, ananugatantarassa suddhassa;

Asitassa hitassa [appahīnassa (sī. pī.), appabhītassa (syā.)], pavivittassa aggappattassa;

Tiṇṇassa tārayantassa, bhagavato tassa sāvakohamasmi.

‘‘Santassa bhūripaññassa, mahāpaññassa vītalobhassa;

Tathāgatassa sugatassa, appaṭipuggalassa asamassa;

Visāradassa nipuṇassa, bhagavato tassa sāvakohamasmi.

‘‘Taṇhacchidassa buddhassa, vītadhūmassa anupalittassa;

Āhuneyyassa yakkhassa, uttamapuggalassa atulassa;

Mahato yasaggapattassa, bhagavato tassa sāvakohamasmī’’ti.

77. ‘‘Kadā saññūḷhā pana te, gahapati, ime samaṇassa gotamassa vaṇṇā’’ti? ‘‘Seyyathāpi, bhante, nānāpupphānaṃ mahāpuppharāsi , tamenaṃ dakkho mālākāro vā mālākārantevāsī vā vicittaṃ mālaṃ gantheyya; evameva kho, bhante, so bhagavā anekavaṇṇo anekasatavaṇṇo. Ko hi, bhante, vaṇṇārahassa vaṇṇaṃ na karissatī’’ti? Atha kho nigaṇṭhassa nāṭaputtassa bhagavato sakkāraṃ asahamānassa tattheva uṇhaṃ lohitaṃ mukhato uggacchīti [uggañchi (sī. syā. pī.)].

Upālisuttaṃ niṭṭhitaṃ chaṭṭhaṃ.

7. Kukkuravatikasuttaṃ

78. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā koliyesu viharati haliddavasanaṃ nāma koliyānaṃ nigamo. Atha kho puṇṇo ca koliyaputto govatiko acelo ca seniyo kukkuravatiko yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā puṇṇo koliyaputto govatiko bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Acelo pana seniyo kukkuravatiko bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā kukkurova palikujjitvā [palikuṇṭhitvā (syā. kaṃ.), paliguṇṭhitvā (ka.)] ekamantaṃ nisīdi. Ekamantaṃ nisinno kho puṇṇo koliyaputto govatiko bhagavantaṃ etadavoca – ‘‘ayaṃ , bhante, acelo seniyo kukkuravatiko dukkarakārako chamānikkhittaṃ bhojanaṃ bhuñjati. Tassa taṃ kukkuravataṃ dīgharattaṃ samattaṃ samādinnaṃ. Tassa kā gati, ko abhisamparāyo’’ti? ‘‘Alaṃ, puṇṇa, tiṭṭhatetaṃ; mā maṃ etaṃ pucchī’’ti. Dutiyampi kho puṇṇo koliyaputto govatiko…pe… tatiyampi kho puṇṇo koliyaputto govatiko bhagavantaṃ etadavoca – ‘‘ayaṃ, bhante, acelo seniyo kukkuravatiko dukkarakārako chamānikkhittaṃ bhojanaṃ bhuñjati. Tassa taṃ kukkuravataṃ dīgharattaṃ samattaṃ samādinnaṃ. Tassa kā gati, ko abhisamparāyo’’ti?

79. ‘‘Addhā kho te ahaṃ, puṇṇa, na labhāmi. Alaṃ, puṇṇa, tiṭṭhatetaṃ; mā maṃ etaṃ pucchīti; api ca tyāhaṃ byākarissāmi. Idha, puṇṇa, ekacco kukkuravataṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ, kukkurasīlaṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ, kukkuracittaṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ , kukkurākappaṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ. So kukkuravataṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ, kukkurasīlaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ, kukkuracittaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ, kukkurākappaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ kāyassa bhedā paraṃ maraṇā kukkurānaṃ sahabyataṃ upapajjati. Sace kho panassa evaṃdiṭṭhi hoti – ‘imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā’ti, sāssa [sāyaṃ (ka.)] hoti micchādiṭṭhi. Micchādiṭṭhissa [micchādiṭṭhikassa (sī.)] kho ahaṃ, puṇṇa, dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi – nirayaṃ vā tiracchānayoniṃ vā. Iti kho, puṇṇa, sampajjamānaṃ kukkuravataṃ kukkurānaṃ sahabyataṃ upaneti, vipajjamānaṃ niraya’’nti. Evaṃ vutte, acelo seniyo kukkuravatiko parodi, assūni pavattesi.

Atha kho bhagavā puṇṇaṃ koliyaputtaṃ govatikaṃ etadavoca – ‘‘etaṃ kho te ahaṃ, puṇṇa, nālatthaṃ. Alaṃ, puṇṇa, tiṭṭhatetaṃ; mā maṃ etaṃ pucchī’’ti. ‘‘Nāhaṃ, bhante, etaṃ rodāmi yaṃ maṃ bhagavā evamāha; api ca me idaṃ, bhante, kukkuravataṃ dīgharattaṃ samattaṃ samādinnaṃ. Ayaṃ, bhante, puṇṇo koliyaputto govatiko. Tassa taṃ govataṃ dīgharattaṃ samattaṃ samādinnaṃ. Tassa kā gati, ko abhisamparāyo’’ti? ‘‘Alaṃ, seniya, tiṭṭhatetaṃ; mā maṃ etaṃ pucchī’’ti. Dutiyampi kho acelo seniyo…pe… tatiyampi kho acelo seniyo kukkuravatiko bhagavantaṃ etadavoca – ‘‘ayaṃ, bhante, puṇṇo koliyaputto govatiko. Tassa taṃ govataṃ dīgharattaṃ samattaṃ samādinnaṃ. Tassa kā gati, ko abhisamparāyo’’ti?

80. ‘‘Addhā kho te ahaṃ, seniya, na labhāmi. Alaṃ, seniya, tiṭṭhatetaṃ; mā maṃ etaṃ pucchīti; api ca tyāhaṃ byākarissāmi. Idha, seniya, ekacco govataṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ, gosīlaṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ, gocittaṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ, gavākappaṃ [gvākappaṃ (ka.)] bhāveti paripuṇṇaṃ abbokiṇṇaṃ. So govataṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ, gosīlaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ, gocittaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ, gavākappaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ kāyassa bhedā paraṃ maraṇā gunnaṃ sahabyataṃ upapajjati. Sace kho panassa evaṃdiṭṭhi hoti – ‘imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā’ti , sāssa hoti micchādiṭṭhi. Micchādiṭṭhissa kho ahaṃ, seniya, dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi – nirayaṃ vā tiracchānayoniṃ vā. Iti kho, seniya, sampajjamānaṃ govataṃ gunnaṃ sahabyataṃ upaneti, vipajjamānaṃ niraya’’nti. Evaṃ vutte, puṇṇo koliyaputto govatiko parodi, assūni pavattesi.

Atha kho bhagavā acelaṃ seniyaṃ kukkuravatikaṃ etadavoca – ‘‘etaṃ kho te ahaṃ, seniya , nālatthaṃ. Alaṃ, seniya, tiṭṭhatetaṃ; mā maṃ etaṃ pucchī’’ti. ‘‘Nāhaṃ, bhante, etaṃ rodāmi yaṃ maṃ bhagavā evamāha; api ca me idaṃ, bhante, govataṃ dīgharattaṃ samattaṃ samādinnaṃ. Evaṃ pasanno ahaṃ, bhante, bhagavati; pahoti bhagavā tathā dhammaṃ desetuṃ yathā ahaṃ cevimaṃ govataṃ pajaheyyaṃ, ayañceva acelo seniyo kukkuravatiko taṃ kukkuravataṃ pajaheyyā’’ti. ‘‘Tena hi, puṇṇa, suṇāhi, sādhukaṃ manasi karohi, bhāsissāmī’’ti. ‘‘Evaṃ, bhante’’ti kho puṇṇo koliyaputto govatiko bhagavato paccassosi. Bhagavā etadavoca –

81. ‘‘Cattārimāni, puṇṇa, kammāni mayā sayaṃ abhiññā sacchikatvā paveditāni. Katamāni cattāri? Atthi, puṇṇa, kammaṃ kaṇhaṃ kaṇhavipākaṃ; atthi, puṇṇa, kammaṃ sukkaṃ sukkavipākaṃ; atthi, puṇṇa, kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ; atthi, puṇṇa, kammaṃ akaṇhaṃ asukkaṃ akaṇhaasukkavipākaṃ, kammakkhayāya saṃvattati .

‘‘Katamañca, puṇṇa, kammaṃ kaṇhaṃ kaṇhavipākaṃ? Idha, puṇṇa, ekacco sabyābajjhaṃ [sabyāpajjhaṃ (sī. syā. kaṃ.)] kāyasaṅkhāraṃ abhisaṅkharoti, sabyābajjhaṃ vacīsaṅkhāraṃ abhisaṅkharoti, sabyābajjhaṃ manosaṅkhāraṃ abhisaṅkharoti. So sabyābajjhaṃ kāyasaṅkhāraṃ abhisaṅkharitvā, sabyābajjhaṃ vacīsaṅkhāraṃ abhisaṅkharitvā, sabyābajjhaṃ manosaṅkhāraṃ abhisaṅkharitvā, sabyābajjhaṃ lokaṃ upapajjati. Tamenaṃ sabyābajjhaṃ lokaṃ upapannaṃ samānaṃ sabyābajjhā phassā phusanti. So sabyābajjhehi phassehi phuṭṭho samāno sabyābajjhaṃ vedanaṃ vedeti ekantadukkhaṃ, seyyathāpi sattā nerayikā . Iti kho, puṇṇa, bhūtā bhūtassa upapatti hoti; yaṃ karoti tena upapajjati, upapannamenaṃ phassā phusanti. Evaṃpāhaṃ, puṇṇa, ‘kammadāyādā sattā’ti vadāmi. Idaṃ vuccati, puṇṇa, kammaṃ kaṇhaṃ kaṇhavipākaṃ.

‘‘Katamañca, puṇṇa, kammaṃ sukkaṃ sukkavipākaṃ? Idha, puṇṇa, ekacco abyābajjhaṃ kāyasaṅkhāraṃ abhisaṅkharoti, abyābajjhaṃ vacīsaṅkhāraṃ abhisaṅkharoti, abyābajjhaṃ manosaṅkhāraṃ abhisaṅkharoti. So abyābajjhaṃ kāyasaṅkhāraṃ abhisaṅkharitvā, abyābajjhaṃ vacīsaṅkhāraṃ abhisaṅkharitvā, abyābajjhaṃ manosaṅkhāraṃ abhisaṅkharitvā abyābajjhaṃ lokaṃ upapajjati. Tamenaṃ abyābajjhaṃ lokaṃ upapannaṃ samānaṃ abyābajjhā phassā phusanti. So abyābajjhehi phassehi phuṭṭho samāno abyābajjhaṃ vedanaṃ vedeti ekantasukhaṃ, seyyathāpi devā subhakiṇhā. Iti kho , puṇṇa, bhūtā bhūtassa upapatti hoti; yaṃ karoti tena upapajjati, upapannamenaṃ phassā phusanti. Evaṃpāhaṃ, puṇṇa, ‘kammadāyādā sattā’ti vadāmi. Idaṃ vuccati, puṇṇa, kammaṃ sukkaṃ sukkavipākaṃ.

‘‘Katamañca, puṇṇa, kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ? Idha, puṇṇa, ekacco sabyābajjhampi abyābajjhampi kāyasaṅkhāraṃ abhisaṅkharoti, sabyābajjhampi abyābajjhampi vacīsaṅkhāraṃ abhisaṅkharoti, sabyābajjhampi abyābajjhampi manosaṅkhāraṃ abhisaṅkharoti. So sabyābajjhampi abyābajjhampi kāyasaṅkhāraṃ abhisaṅkharitvā, sabyābajjhampi abyābajjhampi vacīsaṅkhāraṃ abhiṅkharitvā, sabyābajjhampi abyābajjhampi manosaṅkhāraṃ abhisaṅkharitvā sabyābajjhampi abyābajjhampi lokaṃ upapajjati. Tamenaṃ sabyābajjhampi abyābajjhampi lokaṃ upapannaṃ samānaṃ sabyābajjhāpi abyābajjhāpi phassā phusanti. So sabyābajjhehipi abyābajjhehipi phassehi phuṭṭho samāno sabyābajjhampi abyābajjhampi vedanaṃ vedeti vokiṇṇasukhadukkhaṃ, seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā. Iti kho, puṇṇa, bhūtā bhūtassa upapatti hoti; yaṃ karoti tena upapajjati. Upapannamenaṃ phassā phusanti. Evaṃpāhaṃ, puṇṇa, ‘kammadāyādā sattā’ti vadāmi. Idaṃ vuccati, puṇṇa, kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ.

‘‘Katamañca , puṇṇa, kammaṃ akaṇhaṃ asukkaṃ akaṇhaasukkavipākaṃ, kammakkhayāya saṃvattati? Tatra, puṇṇa, yamidaṃ kammaṃ kaṇhaṃ kaṇhavipākaṃ tassa pahānāya yā cetanā, yamidaṃ [yampidaṃ (sī. pī.)] kammaṃ sukkaṃ sukkavipākaṃ tassa pahānāya yā cetanā, yamidaṃ [yampidaṃ (sī. pī.)] kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ tassa pahānāya yā cetanā – idaṃ vuccati, puṇṇa, kammaṃ akaṇhaṃ asukkaṃ akaṇhaasukkavipākaṃ, kammakkhayāya saṃvattatīti. Imāni kho, puṇṇa, cattāri kammāni mayā sayaṃ abhiññā sacchikatvā paveditānī’’ti.

82. Evaṃ vutte, puṇṇo koliyaputto govatiko bhagavantaṃ etadavoca – ‘‘abhikkantaṃ, bhante, abhikkantaṃ, bhante! Seyyathāpi, bhante…pe… upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata’’nti. Acelo pana seniyo kukkuravatiko bhagavantaṃ etadavoca – ‘‘abhikkantaṃ, bhante, abhikkantaṃ, bhante! Seyyathāpi, bhante…pe… pakāsito. Esāhaṃ, bhante, bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Labheyyāhaṃ, bhante, bhagavato santike pabbajjaṃ, labheyyaṃ upasampada’’nti. ‘‘Yo kho, seniya , aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhati pabbajjaṃ, ākaṅkhati upasampadaṃ so cattāro māse parivasati. Catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti, upasampādenti bhikkhubhāvāya. Api ca mettha puggalavemattatā viditā’’ti.

‘‘Sace, bhante, aññatitthiyapubbā imasmiṃ dhammavinaye ākaṅkhantā pabbajjaṃ ākaṅkhantā upasampadaṃ te cattāro māse parivasanti catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya, ahaṃ cattāri vassāni parivasissāmi. Catunnaṃ vassānaṃ accayena āraddhacittā bhikkhū pabbājentu, upasampādentu bhikkhubhāvāyā’’ti. Alattha kho acelo seniyo kukkuravatiko bhagavato santike pabbajjaṃ, alattha upasampadaṃ. Acirūpasampanno kho panāyasmā seniyo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti abbhaññāsi. Aññataro kho panāyasmā seniyo arahataṃ ahosīti.

Kukkuravatikasuttaṃ niṭṭhitaṃ sattamaṃ.

8. Abhayarājakumārasuttaṃ

83. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Atha kho abhayo rājakumāro yena nigaṇṭho nāṭaputto tenupasaṅkami; upasaṅkamitvā nigaṇṭhaṃ nāṭaputtaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho abhayaṃ rājakumāraṃ nigaṇṭho nāṭaputto etadavoca – ‘‘ehi tvaṃ, rājakumāra, samaṇassa gotamassa vādaṃ āropehi. Evaṃ te kalyāṇo kittisaddo abbhuggacchissati – ‘abhayena rājakumārena samaṇassa gotamassa evaṃ mahiddhikassa evaṃ mahānubhāvassa vādo āropito’’’ti. ‘‘Yathā kathaṃ panāhaṃ, bhante, samaṇassa gotamassa evaṃ mahiddhikassa evaṃ mahānubhāvassa vādaṃ āropessāmī’’ti? ‘‘Ehi tvaṃ, rājakumāra, yena samaṇo gotamo tenupasaṅkama; upasaṅkamitvā samaṇaṃ gotamaṃ evaṃ vadehi – ‘bhāseyya nu kho, bhante, tathāgato taṃ vācaṃ yā sā vācā paresaṃ appiyā amanāpā’ti? Sace te samaṇo gotamo evaṃ puṭṭho evaṃ byākaroti – ‘bhāseyya, rājakumāra, tathāgato taṃ vācaṃ yā sā vācā paresaṃ appiyā amanāpā’ti, tamenaṃ tvaṃ evaṃ vadeyyāsi – ‘atha kiñcarahi te, bhante, puthujjanena nānākaraṇaṃ? Puthujjanopi hi taṃ vācaṃ bhāseyya yā sā vācā paresaṃ appiyā amanāpā’ti. Sace pana te samaṇo gotamo evaṃ puṭṭho evaṃ byākaroti – ‘na, rājakumāra, tathāgato taṃ vācaṃ bhāseyya yā sā vācā paresaṃ appiyā amanāpā’ti, tamenaṃ tvaṃ evaṃ vadeyyāsi – ‘atha kiñcarahi te, bhante, devadatto byākato – ‘‘āpāyiko devadatto, nerayiko devadatto, kappaṭṭho devadatto, atekiccho devadatto’’ti? Tāya ca pana te vācāya devadatto kupito ahosi anattamano’ti. Imaṃ kho te, rājakumāra, samaṇo gotamo ubhatokoṭikaṃ pañhaṃ puṭṭho samāno neva sakkhiti uggilituṃ na sakkhiti ogilituṃ. Seyyathāpi nāma purisassa ayosiṅghāṭakaṃ kaṇṭhe vilaggaṃ, so neva sakkuṇeyya uggilituṃ na sakkuṇeyya ogilituṃ; evameva kho te, rājakumāra, samaṇo gotamo imaṃ ubhatokoṭikaṃ pañhaṃ puṭṭho samāno neva sakkhiti uggilituṃ na sakkhiti ogilitu’’nti. ‘‘Evaṃ, bhante’’ti kho abhayo rājakumāro nigaṇṭhassa nāṭaputtassa paṭissutvā uṭṭhāyāsanā nigaṇṭhaṃ nāṭaputtaṃ abhivādetvā padakkhiṇaṃ katvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.

84. Ekamantaṃ nisinnassa kho abhayassa rājakumārassa sūriyaṃ [suriyaṃ (sī. syā. kaṃ. pī.)] ulloketvā etadahosi – ‘‘akālo kho ajja bhagavato vādaṃ āropetuṃ . Sve dānāhaṃ sake nivesane bhagavato vādaṃ āropessāmī’’ti bhagavantaṃ etadavoca – ‘‘adhivāsetu me, bhante, bhagavā svātanāya attacatuttho bhatta’’nti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho abhayo rājakumāro bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho bhagavā tassā rattiyā accayena pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena abhayassa rājakumārassa nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Atha kho abhayo rājakumāro bhagavantaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. Atha kho abhayo rājakumāro bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi.

85. Ekamantaṃ nisinno kho abhayo rājakumāro bhagavantaṃ etadavoca – ‘‘bhāseyya nu kho, bhante, tathāgato taṃ vācaṃ yā sā vācā paresaṃ appiyā amanāpā’’ti? ‘‘Na khvettha, rājakumāra, ekaṃsenā’’ti. ‘‘Ettha, bhante, anassuṃ nigaṇṭhā’’ti. ‘‘Kiṃ pana tvaṃ, rājakumāra, evaṃ vadesi – ‘ettha , bhante, anassuṃ nigaṇṭhā’’’ti? ‘‘Idhāhaṃ, bhante, yena nigaṇṭho nāṭaputto tenupasaṅkami; upasaṅkamitvā nigaṇṭhaṃ nāṭaputtaṃ abhivādetvā ekamantaṃ nisīdiṃ. Ekamantaṃ nisinnaṃ kho maṃ, bhante, nigaṇṭho nāṭaputto etadavoca – ‘ehi tvaṃ, rājakumāra, samaṇassa gotamassa vādaṃ āropehi. Evaṃ te kalyāṇo kittisaddo abbhuggacchissati – abhayena rājakumārena samaṇassa gotamassa evaṃ mahiddhikassa evaṃ mahānubhāvassa vādo āropito’ti. Evaṃ vutte, ahaṃ, bhante, nigaṇṭhaṃ nāṭaputtaṃ etadavocaṃ – ‘yathā kathaṃ panāhaṃ , bhante, samaṇassa gotamassa evaṃ mahiddhikassa evaṃ mahānubhāvassa vādaṃ āropessāmī’ti? ‘Ehi tvaṃ, rājakumāra, yena samaṇo gotamo tenupasaṅkama; upasaṅkamitvā samaṇaṃ gotamaṃ evaṃ vadehi – bhāseyya nu kho, bhante, tathāgato taṃ vācaṃ yā sā vācā paresaṃ appiyā amanāpāti? Sace te samaṇo gotamo evaṃ puṭṭho evaṃ byākaroti – bhāseyya, rājakumāra, tathāgato taṃ vācaṃ yā sā vācā paresaṃ appiyā amanāpāti, tamenaṃ tvaṃ evaṃ vadeyyāsi – atha kiñcarahi te, bhante, puthujjanena nānākaraṇaṃ? Puthujjanopi hi taṃ vācaṃ bhāseyya yā sā vācā paresaṃ appiyā amanāpāti. Sace pana te samaṇo gotamo evaṃ puṭṭho evaṃ byākaroti – na, rājakumāra, tathāgato taṃ vācaṃ bhāseyya yā sā vācā paresaṃ appiyā amanāpāti, tamenaṃ tvaṃ evaṃ vadeyyāsi – atha kiñcarahi te, bhante, devadatto byākato – āpāyiko devadatto, nerayiko devadatto, kappaṭṭho devadatto, atekiccho devadattoti? Tāya ca pana te vācāya devadatto kupito ahosi anattamanoti. Imaṃ kho te, rājakumāra, samaṇo gotamo ubhatokoṭikaṃ pañhaṃ puṭṭho samāno neva sakkhiti uggilituṃ na sakkhiti ogilituṃ. Seyyathāpi nāma purisassa ayosiṅghāṭakaṃ kaṇṭhe vilaggaṃ, so neva sakkuṇeyya uggilituṃ na sakkuṇeyya ogilituṃ; evameva kho te, rājakumāra, samaṇo gotamo imaṃ ubhatokoṭikaṃ pañhaṃ puṭṭho samāno neva sakkhiti uggilituṃ na sakkhiti ogilitu’’’nti.

86. Tena kho pana samayena daharo kumāro mando uttānaseyyako abhayassa rājakumārassa aṅke nisinno hoti. Atha kho bhagavā abhayaṃ rājakumāraṃ etadavoca – ‘‘taṃ kiṃ maññasi, rājakumāra, sacāyaṃ kumāro tuyhaṃ vā pamādamanvāya dhātiyā vā pamādamanvāya kaṭṭhaṃ vā kaṭhalaṃ [kathalaṃ (ka.)] vā mukhe āhareyya, kinti naṃ kareyyāsī’’ti? ‘‘Āhareyyassāhaṃ, bhante. Sace, bhante, na sakkuṇeyyaṃ ādikeneva āhattuṃ [āharituṃ (syā. kaṃ.)], vāmena hatthena sīsaṃ pariggahetvā [paggahetvā (sī.)] dakkhiṇena hatthena vaṅkaṅguliṃ karitvā salohitampi āhareyyaṃ. Taṃ kissa hetu? Atthi me, bhante, kumāre anukampā’’ti. ‘‘Evameva kho, rājakumāra, yaṃ tathāgato vācaṃ jānāti abhūtaṃ atacchaṃ anatthasaṃhitaṃ sā ca paresaṃ appiyā amanāpā, na taṃ tathāgato vācaṃ bhāsati. Yampi tathāgato vācaṃ jānāti bhūtaṃ tacchaṃ anatthasaṃhitaṃ sā ca paresaṃ appiyā amanāpā, tampi tathāgato vācaṃ na bhāsati. Yañca kho tathāgato vācaṃ jānāti bhūtaṃ tacchaṃ atthasaṃhitaṃ sā ca paresaṃ appiyā amanāpā, tatra kālaññū tathāgato hoti tassā vācāya veyyākaraṇāya. Yaṃ tathāgato vācaṃ jānāti abhūtaṃ atacchaṃ anatthasaṃhitaṃ sā ca paresaṃ piyā manāpā, na taṃ tathāgato vācaṃ bhāsati. Yampi tathāgato vācaṃ jānāti bhūtaṃ tacchaṃ anatthasaṃhitaṃ sā ca paresaṃ piyā manāpā tampi tathāgato vācaṃ na bhāsati. Yañca tathāgato vācaṃ jānāti bhūtaṃ tacchaṃ atthasaṃhitaṃ sā ca paresaṃ piyā manāpā, tatra kālaññū tathāgato hoti tassā vācāya veyyākaraṇāya. Taṃ kissa hetu? Atthi, rājakumāra, tathāgatassa sattesu anukampā’’ti.

87. ‘‘Yeme, bhante, khattiyapaṇḍitāpi brāhmaṇapaṇḍitāpi gahapatipaṇḍitāpi samaṇapaṇḍitāpi pañhaṃ abhisaṅkharitvā tathāgataṃ upasaṅkamitvā pucchanti, pubbeva nu kho, etaṃ, bhante , bhagavato cetaso parivitakkitaṃ hoti ‘ye maṃ upasaṅkamitvā evaṃ pucchissanti tesāhaṃ evaṃ puṭṭho evaṃ byākarissāmī’ti, udāhu ṭhānasovetaṃ tathāgataṃ paṭibhātī’’ti?

‘‘Tena hi, rājakumāra, taññevettha paṭipucchissāmi, yathā te khameyya tathā naṃ byākareyyāsi. Taṃ kiṃ maññasi, rājakumāra, kusalo tvaṃ rathassa aṅgapaccaṅgāna’’nti?

‘‘Evaṃ, bhante, kusalo ahaṃ rathassa aṅgapaccaṅgāna’’nti.

‘‘Taṃ kiṃ maññasi, rājakumāra, ye taṃ upasaṅkamitvā evaṃ puccheyyuṃ – ‘kiṃ nāmidaṃ rathassa aṅgapaccaṅga’nti? Pubbeva nu kho te etaṃ cetaso parivitakkitaṃ assa ‘ye maṃ upasaṅkamitvā evaṃ pucchissanti tesāhaṃ evaṃ puṭṭho evaṃ byākarissāmī’ti, udāhu ṭhānasovetaṃ paṭibhāseyyā’’ti?

‘‘Ahañhi, bhante, rathiko saññāto kusalo rathassa aṅgapaccaṅgānaṃ. Sabbāni me rathassa aṅgapaccaṅgāni suviditāni. Ṭhānasovetaṃ maṃ paṭibhāseyyā’’ti .

‘‘Evameva kho, rājakumāra, ye te khattiyapaṇḍitāpi brāhmaṇapaṇḍitāpi gahapatipaṇḍitāpi samaṇapaṇḍitāpi pañhaṃ abhisaṅkharitvā tathāgataṃ upasaṅkamitvā pucchanti, ṭhānasovetaṃ tathāgataṃ paṭibhāti. Taṃ kissa hetu? Sā hi, rājakumāra, tathāgatassa dhammadhātu suppaṭividdhā yassā dhammadhātuyā suppaṭividdhattā ṭhānasovetaṃ tathāgataṃ paṭibhātī’’ti.

Evaṃ vutte, abhayo rājakumāro bhagavantaṃ etadavoca – ‘‘abhikkantaṃ, bhante, abhikkantaṃ, bhante…pe… ajjatagge pāṇupetaṃ saraṇaṃ gata’’nti.

Abhayarājakumārasuttaṃ niṭṭhitaṃ aṭṭhamaṃ.

9. Bahuvedanīyasuttaṃ

88. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho pañcakaṅgo thapati yenāyasmā udāyī tenupasaṅkami; upasaṅkamitvā āyasmantaṃ udāyiṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho pañcakaṅgo thapati āyasmantaṃ udāyiṃ etadavoca – ‘‘kati nu kho, bhante udāyi, vedanā vuttā bhagavatā’’ti? ‘‘Tisso kho, thapati [gahapati (syā. kaṃ. pī.)], vedanā vuttā bhagavatā. Sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā – imā kho, thapati, tisso vedanā vuttā bhagavatā’’ti. Evaṃ vutte, pañcakaṅgo thapati āyasmantaṃ udāyiṃ etadavoca – ‘‘na kho, bhante udāyi, tisso vedanā vuttā bhagavatā; dve vedanā vuttā bhagavatā – sukhā vedanā, dukkhā vedanā. Yāyaṃ, bhante, adukkhamasukhā vedanā santasmiṃ esā paṇīte sukhe vuttā bhagavatā’’ti. Dutiyampi kho āyasmā udāyī pañcakaṅgaṃ thapatiṃ etadavoca – ‘‘na kho, gahapati, dve vedanā vuttā bhagavatā; tisso vedanā vuttā bhagavatā. Sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā – imā kho, thapati, tisso vedanā vuttā bhagavatā’’ti. Dutiyampi kho pañcakaṅgo thapati āyasmantaṃ udāyiṃ etadavoca – ‘‘na kho, bhante udāyi, tisso vedanā vuttā bhagavatā; dve vedanā vuttā bhagavatā – sukhā vedanā, dukkhā vedanā. Yāyaṃ, bhante , adukkhamasukhā vedanā santasmiṃ esā paṇīte sukhe vuttā bhagavatā’’ti. Tatiyampi kho āyasmā udāyī pañcakaṅgaṃ thapatiṃ etadavoca – ‘‘na kho, thapati, dve vedanā vuttā bhagavatā; tisso vedanā vuttā bhagavatā. Sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā – imā kho, thapati, tisso vedanā vuttā bhagavatā’’ti. Tatiyampi kho pañcakaṅgo thapati āyasmantaṃ udāyiṃ etadavoca – ‘‘na kho, bhante udāyi, tisso vedanā vuttā bhagavatā, dve vedanā vuttā bhagavatā – sukhā vedanā, dukkhā vedanā. Yāyaṃ, bhante, adukkhamasukhā vedanā santasmiṃ esā paṇīte sukhe vuttā bhagavatā’’ti. Neva kho sakkhi āyasmā udāyī pañcakaṅgaṃ thapatiṃ saññāpetuṃ na panāsakkhi pañcakaṅgo thapati āyasmantaṃ udāyiṃ saññāpetuṃ.

89. Assosi kho āyasmā ānando āyasmato udāyissa pañcakaṅgena thapatinā saddhiṃ imaṃ kathāsallāpaṃ. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando yāvatako ahosi āyasmato udāyissa pañcakaṅgena thapatinā saddhiṃ kathāsallāpo taṃ sabbaṃ bhagavato ārocesi. Evaṃ vutte, bhagavā āyasmantaṃ ānandaṃ etadavoca – ‘‘santaññeva kho, ānanda, pariyāyaṃ pañcakaṅgo thapati udāyissa nābbhanumodi, santaññeva ca pana pariyāyaṃ udāyī pañcakaṅgassa thapatissa nābbhanumodi. Dvepānanda, vedanā vuttā mayā pariyāyena , tissopi vedanā vuttā mayā pariyāyena, pañcapi vedanā vuttā mayā pariyāyena, chapi vedanā vuttā mayā pariyāyena, aṭṭhārasapi vedanā vuttā mayā pariyāyena, chattiṃsapi vedanā vuttā mayā pariyāyena, aṭṭhasatampi vedanā vuttā mayā pariyāyena. Evaṃ pariyāyadesito kho, ānanda, mayā dhammo. Evaṃ pariyāyadesite kho, ānanda, mayā dhamme ye aññamaññassa subhāsitaṃ sulapitaṃ na samanujānissanti na samanumaññissanti na samanumodissanti tesametaṃ pāṭikaṅkhaṃ – bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharissanti. Evaṃ pariyāyadesito kho, ānanda, mayā dhammo. Evaṃ pariyāyadesite kho, ānanda, mayā dhamme ye aññamaññassa subhāsitaṃ sulapitaṃ samanujānissanti samanumaññissanti samanumodissanti tesametaṃ pāṭikaṅkhaṃ – samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharissanti’’.

90. ‘‘Pañca kho ime, ānanda, kāmaguṇā. Katame pañca? Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā…pe… ghānaviññeyyā gandhā…pe… jivhāviññeyyā rasā…pe… kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā – ime kho, ānanda, pañca kāmaguṇā. Yaṃ kho, ānanda, ime pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ idaṃ vuccati kāmasukhaṃ.

‘‘Yo kho, ānanda, evaṃ vadeyya – ‘etaparamaṃ sattā sukhaṃ somanassaṃ paṭisaṃvedentī’ti, idamassa nānujānāmi. Taṃ kissa hetu? Atthānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca. Katamañcānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca? Idhānanda, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati . Idaṃ kho, ānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca.

‘‘Yo kho, ānanda, evaṃ vadeyya – ‘etaparamaṃ sattā sukhaṃ somanassaṃ paṭisaṃvedentī’ti, idamassa nānujānāmi. Taṃ kissa hetu? Atthānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca. Katamañcānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca? Idhānanda, bhikkhu vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ upasampajja viharati. Idaṃ kho, ānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca.

‘‘Yo kho, ānanda, evaṃ vadeyya…pe…. Katamañcānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca? Idhānanda, bhikkhu pītiyā ca virāgā…pe… tatiyaṃ jhānaṃ upasampajja viharati. Idaṃ kho, ānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca.

‘‘Yo kho, ānanda, evaṃ vadeyya…pe…. Katamañcānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca? Idhānanda, bhikkhu sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati. Idaṃ kho, ānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca.

‘‘Yo kho, ānanda, evaṃ vadeyya…pe…. Katamañcānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca ? Idhānanda, bhikkhu sabbaso rūpasaññānaṃ samatikkamā, paṭighasaññānaṃ atthaṅgamā, nānattasaññānaṃ amanasikārā ‘ananto ākāso’ti ākāsānañcāyatanaṃ upasampajja viharati. Idaṃ kho, ānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca.

‘‘Yo kho, ānanda, evaṃ vadeyya…pe…. Katamañcānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca? Idhānanda, bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma ‘anantaṃ viññāṇa’nti viññāṇañcāyatanaṃ upasampajja viharati. Idaṃ kho, ānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca.

‘‘Yo kho, ānanda, evaṃ vadeyya…pe…. Katamañcānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca? Idhānanda, bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanaṃ upasampajja viharati. Idaṃ kho, ānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca.

‘‘Yo kho, ānanda, evaṃ vadeyya…pe…. Katamañcānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca? Idhānanda, bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Idaṃ kho, ānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca.

‘‘Yo kho, ānanda, evaṃ vadeyya – ‘etaparamaṃ sattā sukhaṃ somanassaṃ paṭisaṃvedentī’ti, idamassa nānujānāmi. Taṃ kissa hetu? Atthānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca. Katamañcānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca? Idhānanda, bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Idaṃ kho, ānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca.

91. ‘‘Ṭhānaṃ kho panetaṃ, ānanda, vijjati yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ – ‘saññāvedayitanirodhaṃ samaṇo gotamo āha; tañca sukhasmiṃ paññapeti. Tayidaṃ kiṃsu, tayidaṃ kathaṃsū’ti? Evaṃvādino, ānanda, aññatitthiyā paribbājakā evamassu vacanīyā – ‘na kho, āvuso, bhagavā sukhaṃyeva vedanaṃ sandhāya sukhasmiṃ paññapeti; api ca, āvuso, yattha yattha sukhaṃ upalabbhati yahiṃ yahiṃ taṃ taṃ tathāgato sukhasmiṃ paññapetī’’’ti.

Idamavoca bhagavā. Attamano āyasmā ānando bhagavato bhāsitaṃ abhinandīti.

Bahuvedanīyasuttaṃ niṭṭhitaṃ navamaṃ.

10. Apaṇṇakasuttaṃ

92. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ yena sālā nāma kosalānaṃ brāhmaṇagāmo tadavasari. Assosuṃ kho sāleyyakā brāhmaṇagahapatikā – ‘‘samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ sālaṃ anuppatto. Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato – ‘itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā’ti. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī’’ti. Atha kho sāleyyakā brāhmaṇagahapatikā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā appekacce bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Appekacce bhagavatā saddhiṃ sammodiṃsu; sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Appekacce yena bhagavā tenañjaliṃ paṇāmetvā ekamantaṃ nisīdiṃsu. Appekacce bhagavato santike nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu. Appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu.

93. Ekamantaṃ nisinne kho sāleyyake brāhmaṇagahapatike bhagavā etadavoca – ‘‘atthi pana vo, gahapatayo, koci manāpo satthā yasmiṃ vo ākāravatī saddhā paṭiladdhā’’ti? ‘‘Natthi kho no, bhante, koci manāpo satthā yasmiṃ no ākāravatī saddhā paṭiladdhā’’ti. ‘‘Manāpaṃ vo, gahapatayo, satthāraṃ alabhantehi ayaṃ apaṇṇako dhammo samādāya vattitabbo. Apaṇṇako hi, gahapatayo, dhammo samatto samādinno, so vo bhavissati dīgharattaṃ hitāya sukhāya. Katamo ca, gahapatayo, apaṇṇako dhammo’’?

94. ‘‘Santi , gahapatayo, eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ; natthi sukatadukkaṭānaṃ [sukaṭadukkaṭānaṃ (sī. syā. kaṃ. pī.)] kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paro loko; natthi mātā, natthi pitā; natthi sattā opapātikā; natthi loke samaṇabrāhmaṇā sammaggatā [samaggatā (ka.)] sammā paṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī’ti. Tesaṃyeva kho, gahapatayo, samaṇabrāhmaṇānaṃ eke samaṇabrāhmaṇā ujuvipaccanīkavādā. Te evamāhaṃsu – ‘atthi dinnaṃ, atthi yiṭṭhaṃ, atthi hutaṃ; atthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko; atthi ayaṃ loko, atthi paro loko; atthi mātā, atthi pitā; atthi sattā opapātikā; atthi loke samaṇabrāhmaṇā sammaggatā sammā paṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī’ti. Taṃ kiṃ maññatha, gahapatayo – ‘nanume samaṇabrāhmaṇā aññamaññassa ujuvipaccanīkavādā’’’ti? ‘‘Evaṃ, bhante’’.

95. ‘‘Tatra, gahapatayo, ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘natthi dinnaṃ, natthi yiṭṭhaṃ…pe… ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī’ti tesametaṃ pāṭikaṅkhaṃ? Yamidaṃ [yadidaṃ (ka.)] kāyasucaritaṃ, vacīsucaritaṃ, manosucaritaṃ – ime tayo kusale dhamme abhinivajjetvā [abhinibbajjetvā (syā. kaṃ.), abhinibbijjitvā (ka.)] yamidaṃ [yadidaṃ (ka.)] kāyaduccaritaṃ, vacīduccaritaṃ, manoduccaritaṃ – ime tayo akusale dhamme samādāya vattissanti. Taṃ kissa hetu? Na hi te bhonto samaṇabrāhmaṇā passanti akusalānaṃ dhammānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ, kusalānaṃ dhammānaṃ nekkhamme ānisaṃsaṃ vodānapakkhaṃ. Santaṃyeva pana paraṃ lokaṃ ‘natthi paro loko’ tissa diṭṭhi hoti; sāssa hoti micchādiṭṭhi. Santaṃyeva kho pana paraṃ lokaṃ ‘natthi paro loko’ti saṅkappeti; svāssa hoti micchāsaṅkappo. Santaṃyeva kho pana paraṃ lokaṃ ‘natthi paro loko’ti vācaṃ bhāsati; sāssa hoti micchāvācā. Santaṃyeva kho pana paraṃ lokaṃ ‘natthi paro loko’ti āha; ye te arahanto paralokaviduno tesamayaṃ paccanīkaṃ karoti. Santaṃyeva kho pana paraṃ lokaṃ ‘natthi paro loko’ti paraṃ saññāpeti [paññāpeti (ka.)]; sāssa hoti asaddhammasaññatti [assaddhammapaññatti (ka.)]. Tāya ca pana asaddhammasaññattiyā attānukkaṃseti, paraṃ vambheti. Iti pubbeva kho panassa susīlyaṃ pahīnaṃ hoti, dussīlyaṃ paccupaṭṭhitaṃ – ayañca micchādiṭṭhi micchāsaṅkappo micchāvācā ariyānaṃ paccanīkatā asaddhammasaññatti attukkaṃsanā paravambhanā. Evamassime [evaṃ’si’me’ (sī. syā. kaṃ. pī.)] aneke pāpakā akusalā dhammā sambhavanti micchādiṭṭhipaccayā.

‘‘Tatra , gahapatayo, viññū puriso iti paṭisañcikkhati – ‘sace kho natthi paro loko evamayaṃ bhavaṃ purisapuggalo kāyassa bhedā sotthimattānaṃ karissati; sace kho atthi paro loko evamayaṃ bhavaṃ purisapuggalo kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjissati. Kāmaṃ kho pana māhu paro loko, hotu nesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ; atha ca panāyaṃ bhavaṃ purisapuggalo diṭṭheva dhamme viññūnaṃ gārayho – dussīlo purisapuggalo micchādiṭṭhi natthikavādo’ti. Sace kho attheva paro loko, evaṃ imassa bhoto purisapuggalassa ubhayattha kaliggaho – yañca diṭṭheva dhamme viññūnaṃ gārayho, yañca kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjissati. Evamassāyaṃ apaṇṇako dhammo dussamatto samādinno, ekaṃsaṃ pharitvā tiṭṭhati, riñcati kusalaṃ ṭhānaṃ.

96. ‘‘Tatra , gahapatayo, ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘atthi dinnaṃ…pe… ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī’ti tesametaṃ pāṭikaṅkhaṃ? Yamidaṃ kāyaduccaritaṃ, vacīduccaritaṃ, manoduccaritaṃ – ime tayo akusale dhamme abhinivajjetvā yamidaṃ kāyasucaritaṃ, vacīsucaritaṃ, manosucaritaṃ – ime tayo kusale dhamme samādāya vattissanti. Taṃ kissa hetu? Passanti hi te bhonto samaṇabrāhmaṇā akusalānaṃ dhammānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ, kusalānaṃ dhammānaṃ nekkhamme ānisaṃsaṃ vodānapakkhaṃ. Santaṃyeva kho pana paraṃ lokaṃ ‘atthi paro loko’ tissa diṭṭhi hoti; sāssa hoti sammādiṭṭhi. Santaṃyeva kho pana paraṃ lokaṃ ‘atthi paro loko’ti saṅkappeti; svāssa hoti sammāsaṅkappo. Santaṃyeva kho pana paraṃ lokaṃ ‘atthi paro loko’ti vācaṃ bhāsati; sāssa hoti sammāvācā. Santaṃyeva kho pana paraṃ lokaṃ ‘atthi paro loko’ti āha; ye te arahanto paralokaviduno tesamayaṃ na paccanīkaṃ karoti. Santaṃyeva kho pana paraṃ lokaṃ ‘atthi paro loko’ti paraṃ saññāpeti; sāssa hoti saddhammasaññatti. Tāya ca pana saddhammasaññattiyā nevattānukkaṃseti, na paraṃ vambheti. Iti pubbeva kho panassa dussīlyaṃ pahīnaṃ hoti, susīlyaṃ paccupaṭṭhitaṃ – ayañca sammādiṭṭhi sammāsaṅkappo sammāvācā ariyānaṃ apaccanīkatā saddhammasaññatti anattukkaṃsanā aparavambhanā. Evamassime aneke kusalā dhammā sambhavanti sammādiṭṭhipaccayā.

‘‘Tatra, gahapatayo, viññū puriso iti paṭisañcikkhati – ‘sace kho atthi paro loko , evamayaṃ bhavaṃ purisapuggalo kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjissati. Kāmaṃ kho pana māhu paro loko, hotu nesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ; atha ca panāyaṃ bhavaṃ purisapuggalo diṭṭheva dhamme viññūnaṃ pāsaṃso – sīlavā purisapuggalo sammādiṭṭhi atthikavādo’ti. Sace kho attheva paro loko, evaṃ imassa bhoto purisapuggalassa ubhayattha kaṭaggaho – yañca diṭṭheva dhamme viññūnaṃ pāsaṃso, yañca kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjissati. Evamassāyaṃ apaṇṇako dhammo susamatto samādinno, ubhayaṃsaṃ pharitvā tiṭṭhati, riñcati akusalaṃ ṭhānaṃ.

97. ‘‘Santi, gahapatayo, eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘karoto kārayato, chindato chedāpayato, pacato pācāpayato, socayato socāpayato, kilamato kilamāpayato, phandato phandāpayato, pāṇamatipātayato [pāṇamatimāpayato (sī. pī.), pāṇamatipātāpayato (syā. kaṃ.), pāṇamatipāpayato (ka.)], adinnaṃ ādiyato, sandhiṃ chindato, nillopaṃ harato, ekāgārikaṃ karoto, paripanthe tiṭṭhato, paradāraṃ gacchato, musā bhaṇato; karoto na karīyati pāpaṃ. Khurapariyantena cepi cakkena yo imissā pathaviyā pāṇe ekaṃ maṃsakhalaṃ ekaṃ maṃsapuñjaṃ kareyya, natthi tatonidānaṃ pāpaṃ, natthi pāpassa āgamo. Dakkhiṇañcepi gaṅgāya tīraṃ gaccheyya hananto ghātento, chindanto chedāpento, pacanto pācento; natthi tatonidānaṃ pāpaṃ, natthi pāpassa āgamo. Uttarañcepi gaṅgāya tīraṃ gaccheyya dadanto dāpento, yajanto yajāpento; natthi tatonidānaṃ puññaṃ, natthi puññassa āgamo. Dānena damena saṃyamena saccavajjena [saccavācena (ka.)] natthi puññaṃ, natthi puññassa āgamo’ti. Tesaṃyeva kho, gahapatayo, samaṇabrāhmaṇānaṃ eke samaṇabrāhmaṇā ujuvipaccanīkavādā te evamāhaṃsu – ‘karoto kārayato, chindato chedāpayato, pacato pācāpayato, socayato socāpayato, kilamato kilamāpayato, phandato phandāpayato, pāṇamatipātayato, adinnaṃ ādiyato, sandhiṃ chindato, nillopaṃ harato, ekāgārikaṃ karoto, paripanthe tiṭṭhato, paradāraṃ gacchato, musā bhaṇato; karoto karīyati pāpaṃ. Khurapariyantena cepi cakkena yo imissā pathaviyā pāṇe ekaṃ maṃsakhalaṃ ekaṃ maṃsapuñjaṃ kareyya, atthi tatonidānaṃ pāpaṃ, atthi pāpassa āgamo. Dakkhiṇañcepi gaṅgāya tīraṃ gaccheyya hananto ghātento, chindanto chedāpento, pacanto pācento; atthi tatonidānaṃ pāpaṃ, atthi pāpassa āgamo. Uttarañcepi gaṅgāya tīraṃ gaccheyya dadanto dāpento, yajanto yajāpento; atthi tatonidānaṃ puññaṃ, atthi puññassa āgamo. Dānena damena saṃyamena saccavajjena atthi puññaṃ, atthi puññassa āgamo’ti. Taṃ kiṃ maññatha, gahapatayo, nanume samaṇabrāhmaṇā aññamaññassa ujuvipaccanīkavādā’’ti? ‘‘Evaṃ, bhante’’.

98. ‘‘Tatra, gahapatayo, ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘karoto kārayato, chindato chedāpayato, pacato pācāpayato, socayato socāpayato, kilamato kilamāpayato, phandato phandāpayato, pāṇamatipātayato, adinnaṃ ādiyato, sandhiṃ chindato, nillopaṃ harato, ekāgārikaṃ karoto, paripanthe tiṭṭhato, paradāraṃ gacchato, musā bhaṇato; karoto na karīyati pāpaṃ. Khurapariyantena cepi cakkena yo imissā pathaviyā pāṇe ekaṃ maṃsakhalaṃ ekaṃ maṃsapuñjaṃ kareyya, natthi tatonidānaṃ pāpaṃ, natthi pāpassa āgamo. Dakkhiṇañcepi gaṅgāya tīraṃ gaccheyya hananto ghātento…pe… dānena damena saṃyamena saccavajjena natthi puññaṃ, natthi puññassa āgamo’ti tesametaṃ pāṭikaṅkhaṃ? Yamidaṃ kāyasucaritaṃ, vacīsucaritaṃ, manosucaritaṃ – ime tayo kusale dhamme abhinivajjetvā yamidaṃ kāyaduccaritaṃ, vacīduccaritaṃ, manoduccaritaṃ – ime tayo akusale dhamme samādāya vattissanti. Taṃ kissa hetu? Na hi te bhonto samaṇabrāhmaṇā passanti akusalānaṃ dhammānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ, kusalānaṃ dhammānaṃ nekkhamme ānisaṃsaṃ vodānapakkhaṃ. Santaṃyeva kho pana kiriyaṃ ‘natthi kiriyā’ tissa diṭṭhi hoti; sāssa hoti micchādiṭṭhi. Santaṃyeva kho pana kiriyaṃ ‘natthi kiriyā’ti saṅkappeti; svāssa hoti micchāsaṅkappo. Santaṃyeva kho pana kiriyaṃ ‘natthi kiriyā’ti vācaṃ bhāsati; sāssa hoti micchāvācā. Santaṃyeva kho pana kiriyaṃ ‘natthi kiriyā’ti āha, ye te arahanto kiriyavādā tesamayaṃ paccanīkaṃ karoti. Santaṃyeva kho pana kiriyaṃ ‘natthi kiriyā’ti paraṃ saññāpeti; sāssa hoti asaddhammasaññatti. Tāya ca pana asaddhammasaññattiyā attānukkaṃseti, paraṃ vambheti. Iti pubbeva kho panassa susīlyaṃ pahīnaṃ hoti, dussīlyaṃ paccupaṭṭhitaṃ – ayañca micchādiṭṭhi micchāsaṅkappo micchāvācā ariyānaṃ paccanīkatā asaddhammasaññatti attukkaṃsanā paravambhanā. Evamassime aneke pāpakā akusalā dhammā sambhavanti micchādiṭṭhipaccayā.

‘‘Tatra, gahapatayo, viññū puriso iti paṭisañcikkhati – ‘sace kho natthi kiriyā, evamayaṃ bhavaṃ purisapuggalo kāyassa bhedā sotthimattānaṃ karissati; sace kho atthi kiriyā evamayaṃ bhavaṃ purisapuggalo kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjissati. Kāmaṃ kho pana māhu kiriyā, hotu nesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ; atha ca panāyaṃ bhavaṃ purisapuggalo diṭṭheva dhamme viññūnaṃ gārayho – dussīlo purisapuggalo micchādiṭṭhi akiriyavādo’ti. Sace kho attheva kiriyā, evaṃ imassa bhoto purisapuggalassa ubhayattha kaliggaho – yañca diṭṭheva dhamme viññūnaṃ gārayho, yañca kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjissati. Evamassāyaṃ apaṇṇako dhammo dussamatto samādinno, ekaṃsaṃ pharitvā tiṭṭhati, riñcati kusalaṃ ṭhānaṃ.

99. ‘‘Tatra, gahapatayo, ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘karoto kārayato, chindato chedāpayato, pacato pācāpayato, socayato socāpayato, kilamato kilamāpayato, phandato phandāpayato, pāṇamatipātayato, adinnaṃ ādiyato, sandhiṃ chindato, nillopaṃ harato, ekāgārikaṃ karoto, paripanthe tiṭṭhato, paradāraṃ gacchato, musā bhaṇato; karoto karīyati pāpaṃ. Khurapariyantena cepi cakkena yo imissā pathaviyā pāṇe ekaṃ maṃsakhalaṃ ekaṃ maṃsapuñjaṃ kareyya, atthi tatonidānaṃ pāpaṃ, atthi pāpassa āgamo. Dakkhiṇañcepi gaṅgāya tīraṃ gaccheyya hananto ghātento, chindanto chedāpento, pacanto pācento, atthi tatonidānaṃ pāpaṃ, atthi pāpassa āgamo. Uttarañcepi gaṅgāya tīraṃ gaccheyya dadanto dāpento, yajanto yajāpento, atthi tatonidānaṃ puññaṃ, atthi puññassa āgamo. Dānena damena saṃyamena saccavajjena atthi puññaṃ, atthi puññassa āgamo’ti tesametaṃ pāṭikaṅkhaṃ? Yamidaṃ kāyaduccaritaṃ, vacīduccaritaṃ , manoduccaritaṃ – ime tayo akusale dhamme abhinivajjetvā yamidaṃ kāyasucaritaṃ, vacīsucaritaṃ, manosucaritaṃ – ime tayo kusale dhamme samādāya vattissanti. Taṃ kissa hetu? Passanti hi te bhonto samaṇabrāhmaṇā akusalānaṃ dhammānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ, kusalānaṃ dhammānaṃ nekkhamme ānisaṃsaṃ vodānapakkhaṃ. Santaṃyeva kho pana kiriyaṃ ‘atthi kiriyā’ tissa diṭṭhi hoti; sāssa hoti sammādiṭṭhi. Santaṃyeva kho pana kiriyaṃ ‘atthi kiriyā’ti saṅkappeti; svāssa hoti sammāsaṅkappo. Santaṃyeva kho pana kiriyaṃ ‘atthi kiriyā’ti vācaṃ bhāsati; sāssa hoti sammāvācā. Santaṃyeva kho pana kiriyaṃ ‘atthi kiriyā’ti āha; ye te arahanto kiriyavādā tesamayaṃ na paccanīkaṃ karoti. Santaṃyeva kho pana kiriyaṃ ‘atthi kiriyā’ti paraṃ saññāpeti; sāssa hoti saddhammasaññatti. Tāya ca pana saddhammasaññattiyā nevattānukkaṃseti, na paraṃ vambheti. Iti pubbeva kho panassa dussīlyaṃ pahīnaṃ hoti, susīlyaṃ paccupaṭṭhitaṃ – ayañca sammādiṭṭhi sammāsaṅkappo sammāvācā ariyānaṃ apaccanīkatā saddhammasaññatti anattukkaṃsanā aparavambhanā. Evamassime aneke kusalā dhammā sambhavanti sammādiṭṭhipaccayā.

‘‘Tatra, gahapatayo, viññū puriso iti paṭisañcikkhati – ‘sace kho atthi kiriyā, evamayaṃ bhavaṃ purisapuggalo kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjissati. Kāmaṃ kho pana māhu kiriyā, hotu nesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ; atha ca panāyaṃ bhavaṃ purisapuggalo diṭṭheva dhamme viññūnaṃ pāsaṃso – sīlavā purisapuggalo sammādiṭṭhi kiriyavādo’ti. Sace kho attheva kiriyā, evaṃ imassa bhoto purisapuggalassa ubhayattha kaṭaggaho – yañca diṭṭheva dhamme viññūnaṃ pāsaṃso, yañca kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjissati. Evamassāyaṃ apaṇṇako dhammo susamatto samādinno, ubhayaṃsaṃ pharitvā tiṭṭhati, riñcati akusalaṃ ṭhānaṃ.

100. ‘‘Santi , gahapatayo, eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘natthi hetu, natthi paccayo sattānaṃ saṃkilesāya; ahetū appaccayā sattā saṃkilissanti. Natthi hetu, natthi paccayo sattānaṃ visuddhiyā; ahetū appaccayā sattā visujjhanti. Natthi balaṃ, natthi vīriyaṃ [viriyaṃ (sī. syā. kaṃ. pī.)], natthi purisathāmo, natthi purisaparakkamo; sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā avīriyā niyatisaṃgatibhāvapariṇatā chasvevābhijātīsu sukhadukkhaṃ paṭisaṃvedentī’ti. Tesaṃyeva kho, gahapatayo, samaṇabrāhmaṇānaṃ eke samaṇabrāhmaṇā ujuvipaccanīkavādā. Te evamāhaṃsu – ‘atthi hetu, atthi paccayo sattānaṃ saṃkilesāya; sahetū sappaccayā sattā saṃkilissanti. Atthi hetu, atthi paccayo sattānaṃ visuddhiyā; sahetū sappaccayā sattā visujjhanti. Atthi balaṃ, atthi vīriyaṃ, atthi purisathāmo, atthi purisaparakkamo; na sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā avīriyā [atthi purisaparakkamo, sabbe sattā… savasā sabalā savīriyā (syā. kaṃ. ka.)] niyatisaṃgatibhāvapariṇatā chasvevābhijātīsu sukhadukkhaṃ paṭisaṃvedentī’ti. Taṃ kiṃ maññatha, gahapatayo, nanume samaṇabrāhmaṇā aññamaññassa ujuvipaccanīkavādā’ti? ‘Evaṃ, bhante’.

101. ‘‘Tatra , gahapatayo, ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘natthi hetu, natthi paccayo sattānaṃ saṃkilesāya; ahetū appaccayā sattā saṃkilissanti. Natthi hetu, natthi paccayo sattānaṃ visuddhiyā; ahetū appaccayā sattā visujjhanti. Natthi balaṃ, natthi vīriyaṃ, natthi purisathāmo, natthi purisaparakkamo; sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā avīriyā niyatisaṃgatibhāvapariṇatā chasvevābhijātīsu sukhadukkhaṃ paṭisaṃvedentī’ti tesametaṃ pāṭikaṅkhaṃ? Yamidaṃ kāyasucaritaṃ, vacīsucaritaṃ, manosucaritaṃ – ime tayo kusale dhamme abhinivajjetvā yamidaṃ kāyaduccaritaṃ, vacīduccaritaṃ, manoduccaritaṃ – ime tayo akusale dhamme samādāya vattissanti. Taṃ kissa hetu? Na hi te bhonto samaṇabrāhmaṇā passanti akusalānaṃ dhammānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ, kusalānaṃ dhammānaṃ nekkhamme ānisaṃsaṃ vodānapakkhaṃ. Santaṃyeva kho pana hetuṃ ‘natthi hetū’ tissa diṭṭhi hoti; sāssa hoti micchādiṭṭhi. Santaṃyeva kho pana hetuṃ ‘natthi hetū’ti saṅkappeti ; svāssa hoti micchāsaṅkappo. Santaṃyeva kho pana hetuṃ ‘natthi hetū’ti vācaṃ bhāsati; sāssa hoti micchāvācā. Santaṃyeva kho pana hetuṃ ‘natthi hetū’ti āha; ye te arahanto hetuvādā tesamayaṃ paccanīkaṃ karoti. Santaṃyeva kho pana hetuṃ ‘natthi hetū’ti paraṃ saññāpeti; sāssa hoti asaddhammasaññatti. Tāya ca pana asaddhammasaññattiyā attānukkaṃseti, paraṃ vambheti. Iti pubbeva kho panassa susīlyaṃ pahīnaṃ hoti, dussīlyaṃ paccupaṭṭhitaṃ – ayañca micchādiṭṭhi micchāsaṅkappo micchāvācā ariyānaṃ paccanīkatā asaddhammasaññatti attānukkaṃsanā paravambhanā. Evamassime aneke pāpakā akusalā dhammā sambhavanti micchādiṭṭhipaccayā.

‘‘Tatra, gahapatayo, viññū puriso iti paṭisañcikkhati – ‘sace kho natthi hetu, evamayaṃ bhavaṃ purisapuggalo kāyassa bhedā paraṃ maraṇā sotthimattānaṃ karissati; sace kho atthi hetu, evamayaṃ bhavaṃ purisapuggalo kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjissati. Kāmaṃ kho pana māhu hetu, hotu nesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ; atha ca panāyaṃ bhavaṃ purisapuggalo diṭṭheva dhamme viññūnaṃ gārayho – dussīlo purisapuggalo micchādiṭṭhi ahetukavādo’ti. Sace kho attheva hetu, evaṃ imassa bhoto purisapuggalassa ubhayattha kaliggaho – yañca diṭṭheva dhamme viññūnaṃ gārayho, yañca kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjissati. Evamassāyaṃ apaṇṇako dhammo dussamatto samādinno, ekaṃsaṃ pharitvā tiṭṭhati, riñcati kusalaṃ ṭhānaṃ.

102. ‘‘Tatra, gahapatayo, ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘atthi hetu, atthi paccayo sattānaṃ saṃkilesāya; sahetū sappaccayā sattā saṃkilissanti. Atthi hetu, atthi paccayo sattānaṃ visuddhiyā; sahetū sappaccayā sattā visujjhanti. Atthi balaṃ, atthi vīriyaṃ, atthi purisathāmo, atthi purisaparakkamo; na sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā avīriyā niyatisaṃgatibhāvapariṇatā chasvevābhijātīsu sukhadukkhaṃ paṭisaṃvedentī’ti tesametaṃ pāṭikaṅkhaṃ? Yamidaṃ kāyaduccaritaṃ, vacīduccaritaṃ, manoduccaritaṃ – ime tayo akusale dhamme abhinivajjetvā yamidaṃ kāyasucaritaṃ, vacīsucaritaṃ, manosucaritaṃ – ime tayo kusale dhamme samādāya vattissanti. Taṃ kissa hetu? Passanti hi te bhonto samaṇabrāhmaṇā akusalānaṃ dhammānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ, kusalānaṃ dhammānaṃ nekkhamme ānisaṃsaṃ vodānapakkhaṃ. Santaṃyeva kho pana hetuṃ ‘atthi hetū’ tissa diṭṭhi hoti; sāssa hoti sammādiṭṭhi. Santaṃyeva kho pana hetuṃ ‘atthi hetū’ti saṅkappeti; svāssa hoti sammāsaṅkappo. Santaṃyeva kho pana hetuṃ ‘atthi hetū’ti vācaṃ bhāsati; sāssa hoti sammāvācā. Santaṃyeva kho pana hetuṃ ‘atthi hetū’ti āha, ye te arahanto hetuvādā tesamayaṃ na paccanīkaṃ karoti. Santaṃyeva kho pana hetuṃ ‘atthi hetū’ti paraṃ saññāpeti; sāssa hoti saddhammasaññatti. Tāya ca pana saddhammasaññattiyā nevattānukkaṃseti, na paraṃ vambheti. Iti pubbeva kho panassa dussīlyaṃ pahīnaṃ hoti, susīlyaṃ paccupaṭṭhitaṃ – ayañca sammādiṭṭhi sammāsaṅkappo sammāvācā ariyānaṃ apaccanīkatā saddhammasaññatti anattukkaṃsanā aparavambhanā. Evamassime aneke kusalā dhammā sambhavanti sammādiṭṭhipaccayā.

‘‘Tatra, gahapatayo, viññū puriso iti paṭisañcikkhati – ‘sace kho atthi hetu, evamayaṃ bhavaṃ purisapuggalo kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjissati. Kāmaṃ kho pana māhu hetu, hotu nesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ; atha ca panāyaṃ bhavaṃ purisapuggalo diṭṭheva dhamme viññūnaṃ pāsaṃso – sīlavā purisapuggalo sammādiṭṭhi hetuvādo’ti. Sace kho atthi hetu , evaṃ imassa bhoto purisapuggalassa ubhayattha kaṭaggaho – yañca diṭṭheva dhamme viññūnaṃ pāsaṃso, yañca kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjissati. Evamassāyaṃ apaṇṇako dhammo susamatto samādinno, ubhayaṃsaṃ pharitvā tiṭṭhati, riñcati akusalaṃ ṭhānaṃ.

103. ‘‘Santi, gahapatayo, eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘natthi sabbaso āruppā’ti. Tesaṃyeva kho, gahapatayo, samaṇabrāhmaṇānaṃ eke samaṇabrāhmaṇā ujuvipaccanīkavādā. Te evamāhaṃsu – ‘atthi sabbaso āruppā’ti. Taṃ kiṃ maññatha, gahapatayo, nanume samaṇabrāhmaṇā aññamaññassa ujuvipaccanīkavādā’’ti? ‘‘Evaṃ, bhante’’. ‘‘Tatra , gahapatayo, viññū puriso iti paṭisañcikkhati – ye kho te bhonto samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘natthi sabbaso āruppā’ti, idaṃ me adiṭṭhaṃ; yepi te bhonto samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘atthi sabbaso āruppā’ti, idaṃ me aviditaṃ. Ahañceva [ahañce (?)] kho pana ajānanto apassanto ekaṃsena ādāya vohareyyaṃ – idameva saccaṃ, moghamaññanti, na metaṃ assa patirūpaṃ. Ye kho te bhonto samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘natthi sabbaso āruppā’ti, sace tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ, ṭhānametaṃ vijjati – ye te devā rūpino manomayā, apaṇṇakaṃ me tatrūpapatti bhavissati. Ye pana te bhonto samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘atthi sabbaso āruppā’ti, sace tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ, ṭhānametaṃ vijjati – ye te devā arūpino saññāmayā, apaṇṇakaṃ me tatrūpapatti bhavissati. Dissanti kho pana rūpādhikaraṇaṃ [rūpakāraṇā (ka.)] daṇḍādāna-satthādāna-kalaha-viggaha-vivāda-tuvaṃtuvaṃ-pesuñña-musāvādā. ‘Natthi kho panetaṃ sabbaso arūpe’’’ti. So iti paṭisaṅkhāya rūpānaṃyeva nibbidāya virāgāya nirodhāya paṭipanno hoti.

104. ‘‘Santi, gahapatayo, eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘natthi sabbaso bhavanirodho’ti. Tesaṃyeva kho, gahapatayo, samaṇabrāhmaṇānaṃ eke samaṇabrāhmaṇā ujuvipaccanīkavādā. Te evamāhaṃsu – ‘atthi sabbaso bhavanirodho’ti. Taṃ kiṃ maññatha, gahapatayo, nanume samaṇabrāhmaṇā aññamaññassa ujuvipaccanīkavādā’’ti? ‘‘Evaṃ, bhante’’. ‘‘Tatra, gahapatayo, viññū puriso iti paṭisañcikkhati – ye kho te bhonto samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘natthi sabbaso bhavanirodho’ti, idaṃ me adiṭṭhaṃ; yepi te bhonto samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘atthi sabbaso bhavanirodho’ti, idaṃ me aviditaṃ. Ahañceva kho pana ajānanto apassanto ekaṃsena ādāya vohareyyaṃ – idameva saccaṃ, moghamaññanti, na metaṃ assa patirūpaṃ. Ye kho te bhonto samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘natthi sabbaso bhavanirodho’ti, sace tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ, ṭhānametaṃ vijjati – ye te devā arūpino saññāmayā apaṇṇakaṃ me tatrūpapatti bhavissati. Ye pana te bhonto samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘atthi sabbaso bhavanirodho’ti, sace tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ, ṭhānametaṃ vijjati – yaṃ diṭṭheva dhamme parinibbāyissāmi . Ye kho te bhonto samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘natthi sabbaso bhavanirodho’ti, tesamayaṃ diṭṭhi sārāgāya [sarāgāya (syā. kaṃ.)] santike, saṃyogāya santike, abhinandanāya santike, ajjhosānāya santike, upādānāya santike. Ye pana te bhonto samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘atthi sabbaso bhavanirodho’ti, tesamayaṃ diṭṭhi asārāgāya santike, asaṃyogāya santike, anabhinandanāya santike, anajjhosānāya santike, anupādānāya santike’’’ti. So iti paṭisaṅkhāya bhavānaṃyeva nibbidāya virāgāya nirodhāya paṭipanno hoti.

105. ‘‘Cattārome, gahapatayo, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Idha, gahapatayo, ekacco puggalo attantapo hoti attaparitāpanānuyogamanuyutto. Idha, gahapatayo, ekacco puggalo parantapo hoti paraparitāpanānuyogamanuyutto. Idha, gahapatayo, ekacco puggalo attantapo ca hoti attaparitāpanānuyogamanuyutto parantapo ca paraparitāpanānuyogamanuyutto. Idha, gahapatayo, ekacco puggalo nevattantapo hoti nāttaparitāpanānuyogamanuyutto na parantapo na paraparitāpanānuyogamanuyutto; so anattantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sītībhūto sukhappaṭisaṃvedī brahmabhūtena attanā viharati.

106. ‘‘Katamo ca, gahapatayo, puggalo attantapo attaparitāpanānuyogamanuyutto ? Idha, gahapatayo, ekacco puggalo acelako hoti muttācāro hatthāpalekhano…pe… [vitthāro ma. ni. 2.6-7 kandarakasutte] iti evarūpaṃ anekavihitaṃ kāyassa ātāpanaparitāpanānuyogamanuyutto viharati. Ayaṃ vuccati, gahapatayo, puggalo attantapo attaparitāpanānuyogamanuyutto.

‘‘Katamo ca, gahapatayo, puggalo parantapo paraparitāpanānuyogamanuyutto? Idha, gahapatayo, ekacco puggalo orabbhiko hoti sūkariko…pe… ye vā panaññepi keci kurūrakammantā. Ayaṃ vuccati, gahapatayo, puggalo parantapo paraparitāpanānuyogamanuyutto.

‘‘Katamo ca, gahapatayo, puggalo attantapo ca attaparitāpanānuyogamanuyutto parantapo ca paraparitāpanānuyogamanuyutto? Idha, gahapatayo, ekacco puggalo rājā vā hoti khattiyo muddhāvasitto…pe… tepi daṇḍatajjitā bhayatajjitā assumukhā rudamānā parikammāni karonti. Ayaṃ vuccati, gahapatayo, puggalo attantapo ca attaparitāpanānuyogamanuyutto parantapo ca paraparitāpanānuyogamanuyutto.

‘‘Katamo ca, gahapatayo, puggalo nevattantapo nāttaparitāpanānuyogamanuyutto na parantapo na paraparitāpanānuyogamanuyutto; so anattantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sītībhūto sukhappaṭisaṃvedī brahmabhūtena attanā viharati? Idha, gahapatayo, tathāgato loke uppajjati arahaṃ sammāsambuddho…pe… so ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ… catutthaṃ jhānaṃ upasampajja viharati.

‘‘So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ anussarati seyyathidaṃ – ekampi jātiṃ dvepi jātiyo…pe… iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe, sugate duggate…pe… yathākammūpage satte pajānāti. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti. So ‘idaṃ dukkha’nti yathābhūtaṃ pajānāti…pe… ‘ayaṃ āsavanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. Tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati, bhavāsavāpi cittaṃ vimuccati, avijjāsavāpi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāti. Ayaṃ vuccati, gahapatayo, puggalo nevattantapo nāttaparitāpanānuyogamanuyutto na parantapo na paraparitāpanānuyogamanuyutto; so anattantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sītībhūto sukhappaṭisaṃvedī brahmabhūtena attanā viharatī’’ti.

Evaṃ vutte, sāleyyakā brāhmaṇagahapatikā bhagavantaṃ etadavocuṃ – ‘‘abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama! Seyyathāpi, bho gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya ‘cakkhumanto rūpāni dakkhantī’ti; evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Ete mayaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṅghañca. Upāsake no bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gate’’ti.

Apaṇṇakasuttaṃ niṭṭhitaṃ dasamaṃ.

Gahapativaggo niṭṭhito paṭhamo.

Tassuddānaṃ –

Kandaranāgarasekhavato ca, potaliyo puna jīvakabhacco;

Upālidamatho kukkuraabhayo, bahuvedanīyāpaṇṇakato dasamo.

 

* Bài viết trích trong Majjhimanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app