4. Nissaggiyakaṇḍaṃ

1. Cīvaravaggo

1. Paṭhamakathinasikkhāpadaṃ

Ime kho panāyasmanto tiṃsa nissaggiyā pācittiyā

Dhammā uddesaṃ āgacchanti.

459. Tene samayena buddho bhagavā vesāliyaṃ viharati gotamake cetiye. Tena kho pana samayena bhagavatā bhikkhūnaṃ ticīvaraṃ anuññātaṃ hoti. Chabbaggiyā bhikkhū – ‘‘bhagavatā ticīvaraṃ anuññāta’’nti aññeneva ticīvarena gāmaṃ pavisanti, aññena ticīvarena ārāme acchanti, aññena ticīvarena nahānaṃ otaranti. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma chabbaggiyā bhikkhū atirekacīvaraṃ dhāressantī’’ti! Atha kho te bhikkhū chabbaggiye bhikkhū anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ…pe… ‘‘saccaṃ kira tumhe, bhikkhave, atirekacīvaraṃ dhārethā’’ti ? ‘‘Saccaṃ bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tumhe, moghapurisā, atirekacīvaraṃ dhāressatha! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

460.‘‘Yo pana bhikkhu atirekacīvaraṃ dhāreyya, nissaggiyaṃ pācittiya’’nti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

461.[mahāva. 347] Tena kho pana samayena āyasmato ānandassa atirekacīvaraṃ uppannaṃ hoti. Āyasmā ca ānando taṃ cīvaraṃ āyasmato sāriputtassa dātukāmo hoti. Āyasmā ca sāriputto sākete viharati. Atha kho āyasmato ānandassa etadahosi – ‘‘bhagavatā sikkhāpadaṃ paññattaṃ – ‘na atirekacīvaraṃ dhāretabba’nti. Idañca me atirekacīvaraṃ uppannaṃ. Ahañcimaṃ cīvaraṃ āyasmato sāriputtassa dātukāmo. Āyasmā ca sāriputto sākete viharati. Kathaṃ nu kho mayā paṭipajjitabba’’nti? Atha kho āyasmā ānando bhagavato etamatthaṃ ārocesi. ‘‘Kīvaciraṃ panānanda, sāriputto āgacchissatī’’ti? ‘‘Navamaṃ vā, bhagavā, divasaṃ dasamaṃ vā’’ti. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘anujānāmi, bhikkhave, dasāhaparamaṃ atirekacīvaraṃ dhāretuṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

462.‘‘Niṭṭhitacīvarasmiṃ bhikkhunā ubbhatasmiṃ kathine dasāhaparamaṃ atirekacīvaraṃ dhāretabbaṃ. Taṃ atikkāmayato nissaggiyaṃ pācittiya’’nti.

463.Niṭṭhitacīvarasminti bhikkhuno cīvaraṃ kataṃ vā hoti naṭṭhaṃ vā vinaṭṭhaṃ vā daḍḍhaṃ vā cīvarāsā vā upacchinnā.

Ubbhatasmiṃ kathineti aṭṭhannaṃ mātikānaṃ aññatarāya mātikāya ubbhataṃ hoti, saṅghena vā antarā ubbhataṃ hoti.

Dasāhaparamanti dasāhaparamatā dhāretabbaṃ.

Atirekacīvaraṃ nāma anadhiṭṭhitaṃ avikappitaṃ.

Cīvaraṃ nāma channaṃ cīvarānaṃ aññataraṃ cīvaraṃ, vikappanupagaṃ pacchimaṃ.

Taṃ atikkāmayato nissaggiyaṃ hotī[hotīti idaṃ padaṃ sabbapotthakesu atthi, sikkhāpade pana natthi, evamuparipi] ti ekādase aruṇuggamane nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana, bhikkhave, nissajjitabbaṃ. Tena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo – ‘‘idaṃ me, bhante, cīvaraṃ dasāhātikkantaṃ nissaggiyaṃ, imāhaṃ saṅghassa nissajjāmī’’ti. Nissajjitvā āpatti desetabbā. Byattena bhikkhunā paṭibalena āpatti paṭiggahetabbā. Nissaṭṭhacīvaraṃ dātabbaṃ.

464. ‘‘Suṇātu me, bhante, saṅgho. Idaṃ cīvaraṃ itthannāmassa bhikkhuno nissaggiyaṃ saṅghassa nissaṭṭhaṃ. Yadi saṅghassa pattakallaṃ, saṅgho imaṃ cīvaraṃ itthannāmassa bhikkhuno dadeyyā’’ti.

465. Tena bhikkhunā sambahule bhikkhū upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassu vacanīyā – ‘‘idaṃ me, bhante, cīvaraṃ dasāhātikkantaṃ nissaggiyaṃ. Imāhaṃ āyasmantānaṃ nissajjāmī’’ti. Nissajjitvā āpatti desetabbā. Byattena bhikkhunā paṭibalena āpatti paṭiggahetabbā. Nissaṭṭhacīvaraṃ dātabbaṃ.

466. ‘‘Suṇantu me āyasmantā. Idaṃ cīvaraṃ itthannāmassa bhikkhuno nissaggiyaṃ āyasmantānaṃ nissaṭṭhaṃ. Yadāyasmantānaṃ pattakallaṃ, āyasmantā imaṃ cīvaraṃ itthannāmassa bhikkhuno dadeyyu’’nti.

467. Tena bhikkhunā ekaṃ bhikkhuṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo – ‘‘idaṃ me, āvuso, cīvaraṃ dasāhātikkantaṃ nissaggiyaṃ. Imāhaṃ āyasmato nissajjāmī’’ti. Nissajjitvā āpatti desetabbā. Tena bhikkhunā āpatti paṭiggahetabbā. Nissaṭṭhacīvaraṃ dātabbaṃ – ‘‘imaṃ cīvaraṃ āyasmato dammī’’ti.

468. Dasāhātikkante atikkantasaññī, nissaggiyaṃ pācittiyaṃ. Dasāhātikkante vematiko, nissaggiyaṃ pācittiyaṃ. Dasāhātikkante anatikkantasaññī, nissaggiyaṃ pācittiyaṃ . Anadhiṭṭhite adhiṭṭhitasaññī, nissaggiyaṃ pācittiyaṃ. Avikappite vikappitasaññī, nissaggiyaṃ pācittiyaṃ. Avissajjite vissajjitasaññī, nissaggiyaṃ pācittiyaṃ. Anaṭṭhe naṭṭhasaññī, nissaggiyaṃ pācittiyaṃ. Avinaṭṭhe vinaṭṭhasaññī, nissaggiyaṃ pācittiyaṃ. Adaḍḍhe daḍḍhasaññī, nissaggiyaṃ pācittiyaṃ. Avilutte viluttasaññī, nissaggiyaṃ pācittiyaṃ.

Nissaggiyaṃ cīvaraṃ anissajjitvā paribhuñjati, āpatti dukkaṭassa. Dasāhānatikkante atikkantasaññī, āpatti dukkaṭassa. Dasāhānatikkante vematiko, āpatti dukkaṭassa. Dasāhānatikkante anatikkantasaññī, anāpatti.

469. Anāpatti antodasāhaṃ adhiṭṭheti, vikappeti, vissajjeti, nassati, vinassati, ḍayhati, acchinditvā gaṇhanti, vissāsaṃ gaṇhanti, ummattakassa, ādikammikassāti.

470. Tena kho pana samayena chabbaggiyā bhikkhū nissaṭṭhacīvaraṃ na denti. Bhagavato etamatthaṃ ārocesuṃ. ‘‘Na , bhikkhave, nissaṭṭhacīvaraṃ na dātabbaṃ. Yo na dadeyya, āpatti dukkaṭassā’’ti.

Kathinasikkhāpadaṃ niṭṭhitaṃ paṭhamaṃ.

2. Udositasikkhāpadaṃ

471. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhū bhikkhūnaṃ hatthe cīvaraṃ nikkhipitvā santaruttarena janapadacārikaṃ pakkamanti. Tāni cīvarāni ciraṃ nikkhittāni kaṇṇakitāni honti. Tāni bhikkhū otāpenti. Addasā kho āyasmā ānando senāsanacārikaṃ āhiṇḍanto te bhikkhū tāni cīvarāni otāpente. Disvāna yena te bhikkhū tenupasaṅkami; upasaṅkamitvā te bhikkhū etadavoca – ‘‘kassimāni, āvuso, cīvarāni kaṇṇakitānī’’ti? Atha kho te bhikkhū āyasmato ānandassa etamatthaṃ ārocesuṃ. Āyasmā ānando ujjhāyati khiyyati vipāceti – ‘‘kathañhi nāma bhikkhū bhikkhūnaṃ hatthe cīvaraṃ nikkhipitvā santaruttarena janapadacārikaṃ pakkamissantī’’ti! Atha kho āyasmā ānando te bhikkhū anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesi…pe… ‘‘saccaṃ kira, bhikkhave, bhikkhū bhikkhūnaṃ hatthe cīvaraṃ nikkhipitvā santaruttarena janapadacārikaṃ pakkamantī’’ti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma te, bhikkhave, moghapurisā bhikkhūnaṃ hatthe cīvaraṃ nikkhipitvā santaruttarena janapadacārikaṃ pakkamissanti ! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

472.‘‘Niṭṭhitacīvarasmiṃ bhikkhunā ubbhatasmiṃ kathine ekarattampi ce bhikkhu ticīvarena vippavaseyya, nissaggiyaṃ pācittiya’’nti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

473. Tena kho pana samayena aññataro bhikkhu kosambiyaṃ gilāno hoti. Ñātakā tassa bhikkhuno santike dūtaṃ pāhesuṃ – ‘‘āgacchatu bhadanto, mayaṃ, upaṭṭhahissāmā’’ti. Bhikkhūpi evamāhaṃsu – ‘‘gacchāvuso , ñātakā taṃ upaṭṭhahissantī’’ti. So evamāha – ‘‘bhagavatāvuso, sikkhāpadaṃ paññattaṃ – ‘na ticīvarena vippavasitabba’nti. Ahañcamhi gilāno. Na sakkomi ticīvaraṃ ādāya pakkamituṃ. Nāhaṃ gamissāmī’’ti . Bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘anujānāmi, bhikkhave, gilānassa bhikkhuno ticīvarena avippavāsasammutiṃ dātuṃ. Evañca pana, bhikkhave, dātabbā. Tena gilānena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo – ‘ahaṃ, bhante, gilāno. Na sakkomi ticīvaraṃ ādāya pakkamituṃ. Sohaṃ, bhante, saṅghaṃ ticīvarena avippavāsasammutiṃ yācāmī’ti. Dutiyampi yācitabbā. Tatiyampi yācitabbā. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

474. ‘‘Suṇātu me, bhante, saṅgho. Ayaṃ itthannāmo bhikkhu gilāno. Na sakkoti ticīvaraṃ ādāya pakkamituṃ. So saṅghaṃ ticīvarena avippavāsasammutiṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmassa bhikkhuno ticīvarena avippavāsasammutiṃ dadeyya. Esā ñatti.

‘‘Suṇātu me, bhante, saṅgho. Ayaṃ itthannāmo bhikkhu gilāno. Na sakkoti ticīvaraṃ ādāya pakkamituṃ. So saṅghaṃ ticīvarena avippavāsasammutiṃ yācati. Saṅgho itthannāmassa bhikkhuno ticīvarena avippavāsasammutiṃ deti. Yassāyasmato khamati itthannāmassa bhikkhuno ticīvarena avippavāsasammutiyā dānaṃ, so tuṇhassa; yassa nakkhamati, so bhāseyya.

‘‘Dinnā saṅghena itthannāmassa bhikkhuno ticīvarena avippavāsasammuti. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti.

Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

475.‘‘Niṭṭhitacīvarasmiṃ bhikkhunā ubbhatasmiṃ kathine ekarattampi ce bhikkhu ticīvarena vippavaseyya, aññatra bhikkhusammutiyā, nissaggiyaṃ pācittiya’’nti.

476.‘‘Niṭṭhitacīvarasminti bhikkhuno cīvaraṃ kataṃ vā hoti naṭṭhaṃ vā vinaṭṭhaṃ vā daḍḍhaṃ vā cīvarāsā vā upacchinnā.

Ubbhatasmiṃkathineti aṭṭhannaṃ mātikānaṃ aññatarāya mātikāya ubbhataṃ hoti, saṅghena vā antarā ubbhataṃ hoti.

Ekarattampi ce bhikkhu ticīvarena vippavaseyyāti saṅghāṭiyā vā uttarāsaṅgena vā antaravāsakena vā.

Aññatra bhikkhusammutiyāti ṭhapetvā bhikkhusammutiṃ.

Nissaggiyaṃ hotīti saha aruṇuggamanā [aruṇuggamanena (sī. syā.)] nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana, bhikkhave, nissajjitabbaṃ…pe… idaṃ me, bhante , cīvaraṃ rattivippavutthaṃ [rattiṃ vippavutthaṃ (sī.)] aññatra bhikkhusammutiyā nissaggiyaṃ, imāhaṃ saṅghassa nissajjāmīti…pe… dadeyyāti…pe… dadeyyunti…pe… āyasmato dammīti.

477. Gāmo ekūpacāro nānūpacāro. Nivesanaṃ ekūpacāraṃ nānūpacāraṃ. Udosito ekūpacāro nānūpacāro. Aṭṭo ekūpacāro nānūpacāro. Māḷo ekūpacāro nānūpacāro. Pāsādo ekūpacāro nānūpacāro. Hammiyaṃ ekūpacāraṃ nānūpacāraṃ. Nāvā ekūpacārā nānūpacārā. Sattho ekūpacāro nānūpacāro. Khettaṃ ekūpacāraṃ nānūpacāraṃ. Dhaññakaraṇaṃ ekūpacāraṃ nānūpacāraṃ. Ārāmo ekūpacāro nānūpacāro. Vihāro ekūpacāro nānūpacāro. Rukkhamūlaṃ ekūpacāraṃ nānūpacāraṃ. Ajjhokāso ekūpacāro nānūpacāro.

478.Gāmo ekūpacāro nāma ekakulassa gāmo hoti parikkhitto ca . Antogāme cīvaraṃ nikkhipitvā antogāme vatthabbaṃ. Aparikkhitto hoti, yasmiṃ ghare cīvaraṃ nikkhittaṃ hoti tasmiṃ ghare vatthabbaṃ, hatthapāsā vā na vijahitabbaṃ.

479. Nānākulassa gāmo hoti parikkhitto ca. Yasmiṃ ghare cīvaraṃ nikkhittaṃ hoti tasmiṃ ghare vatthabbaṃ sabhāye vā dvāramūle vā, hatthapāsā vā na vijahitabbaṃ. Sabhāyaṃ gacchantena hatthapāse cīvaraṃ nikkhipitvā sabhāye vā vatthabbaṃ dvāramūle vā, hatthapāsā vā na vijahitabbaṃ. Sabhāye cīvaraṃ nikkhipitvā sabhāye vā vatthabbaṃ dvāramūle vā, hatthapāsā vā na vijahitabbaṃ. Aparikkhitto hoti, yasmiṃ ghare cīvaraṃ nikkhittaṃ hoti tasmiṃ ghare vatthabbaṃ, hatthapāsā vā na vijahitabbaṃ.

480. Ekakulassa nivesanaṃ hoti parikkhittañca, nānāgabbhā nānāovarakā. Antonivesane cīvaraṃ nikkhipitvā antonivesane vatthabbaṃ. Aparikkhittaṃ hoti, yasmiṃ gabbhe cīvaraṃ nikkhittaṃ hoti tasmiṃ gabbhe vatthabbaṃ, hatthapāsā vā na vijahitabbaṃ.

481. Nānākulassa nivesanaṃ hoti parikkhittañca, nānāgabbhā nānāovarakā. Yasmiṃ gabbhe cīvaraṃ nikkhittaṃ hoti tasmiṃ gabbhe vatthabbaṃ dvāramūle vā, hatthapāsā vā na vijahitabbaṃ . Aparikkhittaṃ hoti, yasmiṃ gabbhe cīvaraṃ nikkhittaṃ hoti tasmiṃ gabbhe vatthabbaṃ, hatthapāsā vā na vijahitabbaṃ.

482. Ekakulassa udosito hoti parikkhitto ca, nānāgabbhā nānāovarakā . Antoudosite cīvaraṃ nikkhipitvā antoudosite vatthabbaṃ. Aparikkhitto hoti, yasmiṃ gabbhe cīvaraṃ nikkhittaṃ hoti tasmiṃ gabbhe vatthabbaṃ, hatthapāsā vā na vijahitabbaṃ.

483. Nānākulassa udosito hoti parikkhitto ca, nānāgabbhā nānāovarakā. Yasmiṃ gabbhe cīvaraṃ nikkhittaṃ hoti tasmiṃ gabbhe vatthabbaṃ dvāramūle vā, hatthapāsā vā na vijahitabbaṃ. Aparikkhitto hoti, yasmiṃ gabbhe cīvaraṃ nikkhittaṃ hoti tasmiṃ gabbhe vatthabbaṃ, hatthapāsā vā na vijahitabbaṃ.

484. Ekakulassa aṭṭo hoti, antoaṭṭe cīvaraṃ nikkhipitvā antoaṭṭe vatthabbaṃ. Nānākulassa aṭṭo hoti, nānāgabbhā nānāovarakā. Yasmiṃ gabbhe cīvaraṃ nikkhittaṃ hoti tasmiṃ gabbhe vatthabbaṃ dvāramūle vā, hatthapāsā vā na vijahitabbaṃ.

485. Ekakulassa māḷo hoti, antomāḷe cīvaraṃ nikkhipitvā antomāḷe vatthabbaṃ. Nānākulassa māḷo hoti nānāgabbhā nānāovarakā, yasmiṃ gabbhe cīvaraṃ nikkhittaṃ hoti tasmiṃ gabbhe vatthabbaṃ dvāramūle vā, hatthapāsā vā na vijahitabbaṃ.

486. Ekakulassa pāsādo hoti, antopāsāde cīvaraṃ nikkhipitvā antopāsāde vatthabbaṃ. Nānākulassa pāsādo hoti, nānāgabbhā nānāovarakā. Yasmiṃ gabbhe cīvaraṃ nikkhittaṃ hoti tasmiṃ gabbhe vatthabbaṃ dvāramūle vā, hatthapāsā vā na vijahitabbaṃ.

487. Ekakulassa hammiyaṃ hoti. Antohammiye cīvaraṃ nikkhipitvā antohammiye vatthabbaṃ. Nānākulassa hammiyaṃ hoti, nānāgabbhā nānāovarakā. Yasmiṃ gabbhe cīvaraṃ nikkhittaṃ hoti tasmiṃ gabbhe vatthabbaṃ dvāramūle vā, hatthapāsā vā na vijahitabbaṃ.

488. Ekakulassa nāvā hoti. Antonāvāya cīvaraṃ nikkhipitvā antonāvāya vatthabbaṃ . Nānākulassa nāvā hoti nānāgabbhā nānāovarakā. Yasmiṃ ovarake cīvaraṃ nikkhittaṃ hoti tasmiṃ ovarake vatthabbaṃ, hatthapāsā vā na vijahitabbaṃ.

489. Ekakulassa sattho hoti. Satthe cīvaraṃ nikkhipitvā purato vā pacchato vā sattabbhantarā na vijahitabbā, passato abbhantaraṃ na vijahitabbaṃ. Nānākulassa sattho hoti, satthe cīvaraṃ nikkhipitvā hatthapāsā na vijahitabbaṃ.

490. Ekakulassa khettaṃ hoti parikkhittañca. Antokhette cīvaraṃ nikkhipitvā antokhette vatthabbaṃ. Aparikkhittaṃ hoti, hatthapāsā na vijahitabbaṃ. Nānākulassa khettaṃ hoti parikkhittañca. Antokhette cīvaraṃ nikkhipitvā dvāramūle vā vatthabbaṃ, hatthapāsā vā na vijahitabbaṃ. Aparikkhittaṃ hoti, hatthapāsā na vijahitabbaṃ.

491. Ekakulassa dhaññakaraṇaṃ hoti parikkhittañca. Antodhaññakaraṇe cīvaraṃ nikkhipitvā antodhaññakaraṇe vatthabbaṃ. Aparikkhittaṃ hoti, hatthapāsā na vijahitabbaṃ. Nānākulassa dhaññakaraṇaṃ hoti parikkhittañca. Antodhaññakaraṇe cīvaraṃ nikkhipitvā dvāramūle vā vatthabbaṃ, hatthapāsā vā na vijahitabbaṃ. Aparikkhittaṃ hoti, hatthapāsā na vijahitabbaṃ.

492. Ekakulassa ārāmo hoti parikkhitto ca. Antoārāme cīvaraṃ nikkhipitvā antoārāme vatthabbaṃ. Aparikkhitto hoti, hatthapāsā na vijahitabbaṃ. Nānākulassa ārāmo hoti parikkhitto ca. Antoārāme cīvaraṃ nikkhipitvā dvāramūle vā vatthabbaṃ, hatthapāsā vā na vijahitabbaṃ. Aparikkhitto hoti, hatthapāsā na vijahitabbaṃ.

493. Ekakulassa vihāro hoti parikkhitto ca. Antovihāre cīvaraṃ nikkhipitvā antovihāre vatthabbaṃ. Aparikkhitto hoti, yasmiṃ vihāre cīvaraṃ nikkhittaṃ hoti tasmiṃ vihāre vatthabbaṃ, hatthapāsā vā na vijahitabbaṃ. Nānākulassa vihāro hoti parikkhitto ca. Yasmiṃ vihāre cīvaraṃ nikkhittaṃ hoti tasmiṃ vihāre vatthabbaṃ dvāramūle vā, hatthapāsā vā na vijahitabbaṃ. Aparikkhitto hoti , yasmiṃ vihāre cīvaraṃ nikkhittaṃ hoti tasmiṃ vihāre vatthabbaṃ, hatthapāsā vā na vijahitabbaṃ.

494. Ekakulassa rukkhamūlaṃ hoti, yaṃ majjhanhike kāle samantā chāyā pharati, antochāyāya cīvaraṃ nikkhipitvā antochāyāya vatthabbaṃ. Nānākulassa rukkhamūlaṃ hoti, hatthapāsā na vijahitabbaṃ.

Ajjhokāso ekūpacāro nāma agāmake araññe samantā sattabbhantarā ekūpacāro, tato paraṃ nānūpacāro.

495. Vippavutthe vippavutthasaññī aññatra bhikkhusammutiyā, nissaggiyaṃ pācittiyaṃ. Vippavutthe vematiko, aññatra bhikkhusammutiyā, nissaggiyaṃ pācittiyaṃ. Vippavutthe avippavutthasaññī, aññatra bhikkhusammutiyā, nissaggiyaṃ pācittiyaṃ. Appaccuddhaṭe paccuddhaṭasaññī…pe… avissajjite vissajjitasaññī… anaṭṭhe naṭṭhasaññī… avinaṭṭhe vinaṭṭhasaññī… adaḍḍhe daḍḍhasaññī…pe… avilutte viluttasaññī, aññatra bhikkhusammutiyā, nissaggiyaṃ pācittiyaṃ.

Nissaggiyaṃ cīvaraṃ anissajjitvā paribhuñjati, āpatti dukkaṭassa . Avippavutthe vippavutthasaññī, āpatti dukkaṭassa. Avippavutthe vematiko, āpatti dukkaṭassa. Avippavutthe avippavutthasaññī, anāpatti.

496. Anāpatti antoaruṇe paccuddharati, vissajjeti, nassati, vinassati, ḍayhati, acchinditvā gaṇhanti, vissāsaṃ gaṇhanti, bhikkhusammutiyā, ummattakassa, ādikammikassāti.

Udositasikkhāpadaṃ niṭṭhitaṃ dutiyaṃ.

3. Tatiyakathinasikkhāpadaṃ

497. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarassa bhikkhuno akālacīvaraṃ uppannaṃ hoti. Tassa taṃ cīvaraṃ kayiramānaṃ nappahoti. Atha kho so bhikkhu taṃ cīvaraṃ ussāpetvā punappunaṃ vimajjati. Addasā kho bhagavā senāsanacārikaṃ āhiṇḍanto taṃ bhikkhuṃ taṃ cīvaraṃ ussāpetvā punappunaṃ vimajjantaṃ. Disvāna yena so bhikkhu tenupasaṅkami; upasaṅkamitvā taṃ bhikkhuṃ etadavoca – ‘‘kissa tvaṃ, bhikkhu, imaṃ cīvaraṃ ussāpetvā punappunaṃ vimajjasī’’ti? ‘‘Idaṃ me, bhante, akālacīvaraṃ uppannaṃ. Kayiramānaṃ nappahoti. Tenāhaṃ imaṃ cīvaraṃ ussāpetvā punappunaṃ vimajjāmī’’ti. ‘‘Atthi pana te, bhikkhu, cīvarapaccāsā’’ti? ‘‘Atthi, bhagavā’’ti. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā, bhikkhū āmantesi – ‘‘anujānāmi, bhikkhave, akālacīvaraṃ paṭiggahetvā cīvarapaccāsā nikkhipitu’’nti.

498. Tena kho pana samayena bhikkhū – ‘‘bhagavatā anuññātaṃ akālacīvaraṃ paṭiggahetvā cīvarapaccāsā nikkhipitu’’nti akālacīvarāni paṭiggahetvā atirekamāsaṃ nikkhipanti. Tāni cīvarāni cīvaravaṃse bhaṇḍikābaddhāni tiṭṭhanti. Addasā kho āyasmā ānando senāsanacārikaṃ āhiṇḍanto tāni cīvarāni cīvaravaṃse bhaṇḍikābaddhāni tiṭṭhante. Disvāna bhikkhū āmantesi – ‘‘kassimāni, āvuso, cīvarāni cīvaravaṃse bhaṇḍikābaddhāni tiṭṭhantī’’ti? ‘‘Amhākaṃ, āvuso, akālacīvarāni cīvarapaccāsā nikkhittānī’’ti. ‘‘Kīvaciraṃ panāvuso, imāni cīvarāni nikkhittānī’’ti? ‘‘Atirekamāsaṃ, āvuso’’ti. Āyasmā ānando ujjhāyati khiyyati vipāceti – ‘‘kathañhi nāma bhikkhū akālacīvaraṃ paṭiggahetvā atirekamāsaṃ nikkhipissantī’’ti! Atha kho āyasmā ānando te bhikkhū anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesi…pe… ‘‘saccaṃ kira, bhikkhave, bhikkhū akālacīvaraṃ paṭiggahetvā atirekamāsaṃ nikkhipantī’’ti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma te, bhikkhave, moghapurisā akālacīvaraṃ paṭiggahetvā atirekamāsaṃ nikkhipissanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

499.‘‘Niṭṭhitacīvarasmiṃbhikkhunā ubbhatasmiṃ kathine bhikkhuno paneva akālacīvaraṃ uppajjeyya, ākaṅkhamānena bhikkhunā paṭiggahetabbaṃ. Paṭiggahetvā khippameva kāretabbaṃ. Nocassa pāripūri, māsaparamaṃ tena bhikkhunā taṃ cīvaraṃ nikkhipitabbaṃ ūnassa pāripūriyā satiyā paccāsāya. Tato ce uttari [uttariṃ (sī. syā.)] nikkhipeyya, satiyāpi paccāsāya, nissaggiyaṃ pācittiya’’nti.

500.Niṭṭhitacīvarasminti bhikkhuno cīvaraṃ kataṃ vā hoti naṭṭhaṃ vā vinaṭṭhaṃ vā daḍḍhaṃ vā cīvarāsā vā upacchinnā.

Ubbhatasmiṃ kathineti aṭṭhannaṃ mātikānaṃ aññatarāya mātikāya ubbhataṃ hoti, saṅghena vā antarā ubbhataṃ hoti.

Akālacīvaraṃ nāma anatthate kathine ekādasamāse uppannaṃ, atthate kathine sattamāse uppannaṃ, kālepi ādissa dinnaṃ, etaṃ akālacīvaraṃ nāma.

Uppajjeyyāti uppajjeyya saṅghato vā gaṇato vā ñātito vā mittato vā paṃsukūlaṃ vā attano vā dhanena.

Ākaṅkhamānenāti icchamānena paṭiggahetabbaṃ.

Paṭiggahetvā khippameva kāretabbanti dasāhā kāretabbaṃ.

No cassa pāripūrīti kayiramānaṃ nappahoti.

Māsaparamaṃ tena bhikkhunā taṃ cīvaraṃ nikkhipitabbanti māsaparamatā nikkhipitabbaṃ.

Ūnassa pāripūriyāti ūnassa pāripūratthāya.

Satiyā paccāsāyāti paccāsā hoti saṅghato vā gaṇato vā ñātito vā mittato vā paṃsukūlaṃ vā attano vā dhanena.

Tato ce uttari nikkhipeyya satiyāpi paccāsāyāti tadahuppanne mūlacīvare paccāsācīvaraṃ uppajjati, dasāhā kāretabbaṃ. Dvīhuppanne mūlacīvare paccāsācīvaraṃ uppajjati, dasāhā kāretabbaṃ. Tīhuppanne mūlacīvare…pe… catūhuppanne… pañcāhuppanne… chāhuppanne… sattāhuppanne… aṭṭhāhuppanne … navāhuppanne… dasāhuppanne mūlacīvare paccāsācīvaraṃ uppajjati, dasāhā kāretabbaṃ . Ekādase uppanne…pe… dvādase uppanne… terase uppanne… cuddase uppanne… pannarase uppanne… soḷase uppanne… sattarase uppanne… aṭṭhārase uppanne… ekūnavīse uppanne… vīse uppanne mūlacīvare paccāsācīvaraṃ uppajjati, dasāhā kāretabbaṃ. Ekavīse uppanne mūlacīvare paccāsācīvaraṃ uppajjati, navāhā kāretabbaṃ. Dvāvīse uppanne…pe… tevīse uppanne… catuvīse uppanne… pañcavīse uppanne… chabbīse uppanne… sattavīse uppanne… aṭṭhavīse uppanne… ekūnatiṃse uppanne mūlacīvare paccāsācīvaraṃ uppajjati, ekāhaṃ kāretabbaṃ… tiṃse uppanne mūlacīvare paccāsācīvaraṃ uppajjati , tadaheva adhiṭṭhātabbaṃ vikappetabbaṃ vissajjetabbaṃ. No ce adhiṭṭheyya vā vikappeyya vā vissajjeyya vā, ekatiṃse aruṇuggamane nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana, bhikkhave, nissajjitabbaṃ…pe… idaṃ me, bhante, akālacīvaraṃ māsātikkantaṃ nissaggiyaṃ, imāhaṃ saṅghassa nissajjāmīti…pe… dadeyyāti…pe… dadeyyunti…pe… āyasmato dammīti.

Visabhāge uppanne mūlacīvare paccāsācīvaraṃ uppajjati, rattiyo ca sesā honti, na akāmā kāretabbaṃ.

501. Māsātikkante atikkantasaññī, nissaggiyaṃ pācittiyaṃ. Māsātikkante vematiko nissaggiyaṃ pācittiyaṃ. Māsātikkante anatikkantasaññī nissaggiyaṃ pācittiyaṃ. Anadhiṭṭhite adhiṭṭhitasaññī…pe… avikappite vikappitasaññī… avissajjite vissajjitasaññī… anaṭṭhe naṭṭhasaññī… avinaṭṭhe vinaṭṭhasaññī… adaḍḍhe daḍḍhasaññī… avilutte viluttasaññī, nissaggiyaṃ pācittiyaṃ.

Nissaggiyaṃ cīvaraṃ anissajjitvā paribhuñjati, āpatti dukkaṭassa. Māsānatikkante atikkantasaññī, āpatti dukkaṭassa. Māsānatikkante vematiko, āpatti dukkaṭassa. Māsānatikkante anatikkantasaññī, anāpatti.

502. Anāpatti antomāse adhiṭṭheti, vikappeti, vissajjeti, nassati , vinassati, ḍayhati, acchinditvā gaṇhanti, vissāsaṃ gaṇhanti, ummattakassa, ādikammikassāti.

Tatiyakathinasikkhāpadaṃ niṭṭhitaṃ.

4. Purāṇacīvarasikkhāpadaṃ

503. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmato udāyissa purāṇadutiyikā bhikkhunīsu pabbajitā hoti. Sā āyasmato udāyissa santike abhikkhaṇaṃ āgacchati. Āyasmāpi udāyī tassā bhikkhuniyā santike abhikkhaṇaṃ gacchati. Tena kho pana samayena āyasmā udāyī tassā bhikkhuniyā santike bhattavissaggaṃ karoti. Atha kho āyasmā udāyī pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena sā bhikkhunī tenupasaṅkami; upasaṅkamitvā tassā bhikkhuniyā purato aṅgajātaṃ vivaritvā āsane nisīdi. Sāpi kho bhikkhunī āyasmato udāyissa purato aṅgajātaṃ vivaritvā āsane nisīdi. Atha kho āyasmā udāyī sāratto tassā bhikkhuniyā aṅgajātaṃ upanijjhāyi. Tassa asuci mucci. Atha kho āyasmā udāyī taṃ bhikkhuniṃ etadavoca – ‘‘gaccha, bhagini, udakaṃ āhara, antaravāsakaṃ dhovissāmī’’ti. ‘‘Āharayya , ahameva dhovissāmī’’ti taṃ asuciṃ ekadesaṃ mukhena aggahesi ekadesaṃ aṅgajāte pakkhipi. Sā tena gabbhaṃ gaṇhi. Bhikkhuniyo evamāhaṃsu – ‘‘abrahmacārinī ayaṃ bhikkhunī, gabbhinī’’ti. ‘‘Nāhaṃ, ayye, abrahmacārinī’’ti bhikkhunīnaṃ etamatthaṃ ārocesi. Bhikkhuniyo ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma ayyo udāyī bhikkhuniyā purāṇacīvaraṃ dhovāpessatī’’ti! Atha kho tā bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma āyasmā udāyī bhikkhuniyā purāṇacīvaraṃ dhovāpessatī’’ti! Atha kho te bhikkhū āyasmantaṃ udāyiṃ anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ…pe… ‘‘saccaṃ kira tvaṃ, udāyi, bhikkhuniyā purāṇacīvaraṃ dhovāpesī’’ti? ‘‘Saccaṃ, bhagavā’’ti. ‘‘Ñātikā te, udāyi, aññātikā’’ti? ‘‘Aññātikā, bhagavā’’ti. ‘‘Aññātako, moghapurisa, aññātikāya na jānāti patirūpaṃ vā appatirūpaṃ vā pāsādikaṃ vā apāsādikaṃ vā. Tattha nāma tvaṃ, moghapurisa, aññātikāya bhikkhuniyā purāṇacīvaraṃ dhovāpessasi! Netaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

504.‘‘Yopana bhikkhu aññātikāya bhikkhuniyā purāṇacīvaraṃ dhovāpeyya vā rajāpeyya vā ākoṭāpeyya vā, nissaggiyaṃ pācittiya’’nti.

505.Yopanāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Aññātikā nāma mātito vā pitito vā yāva sattamā pitāmahayugā asambaddhā.

Bhikkhunī nāma ubhatosaṅghe upasampannā.

Purāṇacīvaraṃ nāma sakiṃ nivatthampi sakiṃ pārutampi.

Dhovāti āṇāpeti, āpatti dukkaṭassa. Dhotaṃ nissaggiyaṃ hoti. Rajāti āṇāpeti, āpatti dukkaṭassa. Rattaṃ nissaggiyaṃ hoti. Ākoṭehīti āṇāpeti, āpatti dukkaṭassa. Sakiṃ pāṇippahāraṃ vā muggarappahāraṃ vā dinne nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana, bhikkhave, nissajjitabbaṃ…pe… idaṃ me, bhante, purāṇacīvaraṃ aññātikāya bhikkhuniyā dhovāpitaṃ nissaggiyaṃ. Imāhaṃ saṅghassa nissajjāmīti…pe… dadeyyāti…pe… dadeyyunti…pe… āyasmato dammīti.

506. Aññātikāya aññātikasaññī purāṇacīvaraṃ dhovāpeti, nissaggiyaṃ pācittiyaṃ. Aññātikāya aññātikasaññī purāṇacīvaraṃ dhovāpeti rajāpeti, nissaggiyena āpatti dukkaṭassa. Aññātikāya aññātikasaññī purāṇacīvaraṃ dhovāpeti ākoṭāpeti, nissaggiyena āpatti dukkaṭassa. Aññātikāya aññātikasaññī purāṇacīvaraṃ dhovāpeti rajāpeti ākoṭāpeti, nissaggiyena āpatti dvinnaṃ dukkaṭānaṃ.

Aññātikāya aññātikasaññī purāṇacīvaraṃ rajāpeti, nissaggiyaṃ pācittiyaṃ. Aññātikāya aññātikasaññī purāṇacīvaraṃ rajāpeti ākoṭāpeti, nissaggiyena āpatti dukkaṭassa. Aññātikāya aññātikasaññī purāṇacīvaraṃ rajāpeti dhovāpeti, nissaggiyena āpatti dukkaṭassa. Aññātikāya aññātikasaññī purāṇacīvaraṃ rajāpeti ākoṭāpeti dhovāpeti, nissaggiyena āpatti dvinnaṃ dukkaṭānaṃ.

Aññātikāya aññātikasaññī purāṇacīvaraṃ ākoṭāpeti, nissaggiyaṃ pācittiyaṃ. Aññātikāya aññātikasaññī purāṇacīvaraṃ ākoṭāpeti dhovāpeti, nissaggiyena āpatti dukkaṭassa. Aññātikāya aññātikasaññī purāṇacīvaraṃ ākoṭāpeti rajāpeti, nissaggiyena āpatti dukkaṭassa. Aññātikāya aññātikasaññī purāṇacīvaraṃ ākoṭāpeti dhovāpeti rajāpeti, nissaggiyena āpatti dvinnaṃ dukkaṭānaṃ.

Aññātikāya vematiko…pe… aññātikāya ñātikasaññī…pe… aññassa purāṇacīvaraṃ dhovāpeti, āpatti dukkaṭassa. Nisīdanapaccattharaṇaṃ dhovāpeti, āpatti dukkaṭassa. Ekatoupasampannāya dhovāpeti, āpatti dukkaṭassa. Ñātikāya aññātikasaññī, āpatti dukkaṭassa . Ñātikāya vematiko, āpatti dukkaṭassa. Ñātikāya ñātikasaññī, anāpatti.

507. Anāpatti ñātikāya dhovantiyā aññātikā dutiyā hoti, avuttā dhovati, aparibhuttaṃ dhovāpeti, cīvaraṃ ṭhapetvā aññaṃ parikkhāraṃ dhovāpeti, sikkhamānāya, sāmaṇeriyā, ummattakassa, ādikammikassāti.

Purāṇacīvarasikkhāpadaṃ niṭṭhitaṃ catutthaṃ.

5. Cīvarapaṭiggahaṇasikkhāpadaṃ

508. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena uppalavaṇṇā bhikkhunī sāvatthiyaṃ viharati. Atha kho uppalavaṇṇā bhikkhunī pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātappaṭikkantā yena andhavanaṃ tenupasaṅkami divāvihārāya. Andhavanaṃ ajjhogāhetvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. Tena kho pana samayena corā katakammā gāviṃ vadhitvā maṃsaṃ gahetvā andhavanaṃ pavisiṃsu. Addasā kho coragāmaṇiko uppalavaṇṇaṃ bhikkhuniṃ aññatarasmiṃ rukkhamūle divāvihāraṃ nisinnaṃ. Disvānassa etadahosi – ‘‘sace me puttabhātukā passissanti viheṭhissanti imaṃ bhikkhuni’’nti aññena maggena agamāsi. Atha kho so coragāmaṇiko maṃse pakke varamaṃsāni gahetvā paṇṇapuṭaṃ [paṇṇena puṭaṃ (syā.)] bandhitvā uppalavaṇṇāya bhikkhuniyā avidūre rukkhe ālaggetvā – ‘‘yo passati samaṇo vā brāhmaṇo vā dinnaṃyeva haratū’’ti, vatvā pakkāmi. Assosi kho uppalavaṇṇā bhikkhunī samādhimhā vuṭṭhahitvā tassa coragāmaṇikassa imaṃ vācaṃ bhāsamānassa. Atha kho uppalavaṇṇā bhikkhunī taṃ maṃsaṃ gahetvā upassayaṃ agamāsi. Atha kho uppalavaṇṇā bhikkhunī tassā rattiyā accayena taṃ maṃsaṃ sampādetvā uttarāsaṅgena bhaṇḍikaṃ bandhitvā vehāsaṃ abbhuggantvā veḷuvane paccuṭṭhāsi [paccupaṭṭhāsi (?)].

Tena kho pana samayena bhagavā gāmaṃ piṇḍāya paviṭṭho hoti. Āyasmā udāyī ohiyyako hoti vihārapālo. Atha kho uppalavaṇṇā bhikkhunī yenāyasmā udāyī tenupasaṅkami; upasaṅkamitvā āyasmantaṃ udāyiṃ etadavoca – ‘‘kahaṃ, bhante, bhagavā’’ti? ‘‘Paviṭṭho, bhagini, bhagavā gāmaṃ piṇḍāyā’’ti. ‘‘Imaṃ, bhante, maṃsaṃ bhagavato dehī’’ti. ‘‘Santappito tayā, bhagini, bhagavā maṃsena. Sace me tvaṃ antaravāsakaṃ dadeyyāsi, evaṃ ahampi santappito bhaveyyaṃ antaravāsakenā’’ti. ‘‘Mayaṃ kho, bhante, mātugāmā nāma kicchalābhā. Idañca me antimaṃ pañcamaṃ cīvaraṃ. Nāhaṃ dassāmī’’ti. ‘‘Seyyathāpi, bhagini, puriso hatthiṃ datvā kacche sajjeyya [vissajjeyya (syā.)] evameva kho tvaṃ bhagini bhagavato maṃsaṃ datvā mayi antaravāsake sajjasī’’ti [antaravāsakaṃ na sajjasīti (ka.), mayhaṃ antaravāsakaṃ vissajjehīti (syā.)]. Atha kho uppalavaṇṇā bhikkhunī āyasmatā udāyinā nippīḷiyamānā antaravāsakaṃ datvā upassayaṃ agamāsi. Bhikkhuniyo uppalavaṇṇāya bhikkhuniyā pattacīvaraṃ paṭiggaṇhantiyo uppalavaṇṇaṃ bhikkhuniṃ etadavocuṃ – ‘‘kahaṃ te, ayye, antaravāsako’’ti? Uppalavaṇṇā bhikkhunī bhikkhunīnaṃ etamatthaṃ ārocesi. Bhikkhuniyo ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma ayyo udāyī bhikkhuniyā cīvaraṃ paṭiggahessati kicchalābho mātugāmo’’ti. Atha kho tā bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma āyasmā udāyī bhikkhuniyā cīvaraṃ paṭiggahessatī’’ti! Atha kho te bhikkhū āyasmantaṃ udāyiṃ anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ…pe… ‘‘saccaṃ kira tvaṃ, udāyi, bhikkhuniyā cīvaraṃ paṭiggahesī’’ti? ‘‘Saccaṃ , bhagavā’’ti. ‘‘Ñātikā te, udāyi, aññātikā’’ti? ‘‘Aññātikā, bhagavā’’ti. ‘‘Aññātako, moghapurisa, aññātikāya na jānāti patirūpaṃ vā appatirūpaṃ vā santaṃ vā asantaṃ vā. Tattha nāma tvaṃ, moghapurisa, aññātikāya bhikkhuniyā hatthato cīvaraṃ paṭiggahessasi! Netaṃ moghapurisa, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

509.‘‘Yo pana bhikkhu aññātikāya bhikkhuniyā hatthato cīvaraṃ paṭiggaṇheyya, nissaggiyaṃ pācittiya’’nti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

510. Tena kho pana samayena bhikkhū kukkuccāyantā bhikkhunīnaṃ pārivattakacīvaraṃ na paṭiggaṇhanti. Bhikkhuniyo ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma ayyā amhākaṃ pārivattakacīvaraṃ na paṭiggahessantī’’ti! Assosuṃ kho bhikkhū tāsaṃ bhikkhunīnaṃ ujjhāyantīnaṃ khiyyantīnaṃ vipācentīnaṃ. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘anujānāmi, bhikkhave, pañcannaṃ pārivattakaṃ paṭiggahetuṃ – bhikkhussa, bhikkhuniyā, sikkhamānāya, sāmaṇerassa, sāmaṇeriyā. Anujānāmi, bhikkhave, imesaṃ pañcannaṃ pārivattakaṃ paṭiggahetuṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha.

511.‘‘Yo pana bhikkhu aññātikāya bhikkhuniyā hatthato cīvaraṃ paṭiggaṇheyya, aññatra pārivattakā, nissaggiyaṃ pācittiya’’nti.

512.Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Aññātikā nāma mātito vā pitito vā yāva sattamā pitāmahayugā asambaddhā.

Bhikkhunī nāma ubhatosaṅghe upasampannā.

Cīvaraṃ nāma channaṃ cīvarānaṃ aññataraṃ cīvaraṃ vikappanupagaṃ pacchimaṃ.

Aññatra pārivattakāti ṭhapetvā pārivattakaṃ.

Paṭiggaṇhāti, payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana, bhikkhave, nissajjitabbaṃ…pe… idaṃ me, bhante, cīvaraṃ aññātikāya bhikkhuniyā hatthato paṭiggahitaṃ, aññatra pārivattakā, nissaggiyaṃ. Imāhaṃ saṅghassa nissajjāmīti…pe… dadeyyāti…pe… dadeyyunti…pe… āyasmato dammīti.

513. Aññātikāya aññātikasaññī cīvaraṃ paṭiggaṇhāti, aññatra pārivattakā, nissaggiyaṃ pācittiyaṃ. Aññātikāya vematiko cīvaraṃ paṭiggaṇhāti, aññatra pārivattakā, nissaggiyaṃ pācittiyaṃ. Aññātikāya ñātikasaññī cīvaraṃ paṭiggaṇhāti, aññatra pārivattakā, nissaggiyaṃ pācittiyaṃ.

Ekatoupasampannāya hatthato cīvaraṃ paṭiggaṇhāti, aññatra pārivattakā, āpatti dukkaṭassa. Ñātikāya aññātikasaññī, āpatti dukkaṭassa. Ñātikāya vematiko, āpatti dukkaṭassa. Ñātikāya ñātikasaññī, anāpatti.

514. Anāpatti ñātikāya, pārivattakaṃ parittena vā vipulaṃ, vipulena vā parittaṃ, bhikkhu vissāsaṃ gaṇhāti, tāvakālikaṃ gaṇhāti , cīvaraṃ ṭhapetvā aññaṃ parikkhāraṃ gaṇhāti, sikkhamānāya, sāmaṇeriyā, ummattakassa, ādikammikassāti.

Cīvarapaṭiggahaṇasikkhāpadaṃ niṭṭhitaṃ pañcamaṃ.

6. Aññātakaviññattisikkhāpadaṃ

515. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . Tena kho pana samayena āyasmā upanando sakyaputto paṭṭo [paṭṭho (syā. ka.)] hoti dhammiṃ kathaṃ kātuṃ. Atha kho aññataro seṭṭhiputto yenāyasmā upanando sakyaputto tenupasaṅkami ; upasaṅkamitvā āyasmantaṃ upanandaṃ sakyaputtaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho taṃ seṭṭhiputtaṃ āyasmā upanando sakyaputto dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho so seṭṭhiputto āyasmatā upanandena sakyaputtena dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito āyasmantaṃ upanandaṃ sakyaputtaṃ etadavoca – ‘‘vadeyyātha, bhante, yena attho. Paṭibalā mayaṃ ayyassa dātuṃ yadidaṃ cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhāra’’nti. ‘‘Sace me tvaṃ, āvuso, dātukāmosi, ito ekaṃ sāṭakaṃ dehī’’ti. ‘‘Amhākaṃ kho, bhante, kulaputtānaṃ kismiṃ viya ekasāṭakaṃ gantuṃ. Āgamehi, bhante, yāva gharaṃ gacchāmi. Gharaṃ gato ito vā ekaṃ sāṭakaṃ pahiṇissāmi ito vā sundaratara’’nti. Dutiyampi kho āyasmā upanando sakyaputto taṃ seṭṭhiputtaṃ etadavoca ‘‘sace me tvaṃ āvuso dātukāmosi ito ekaṃ sāṭakaṃ dehī’’ti. Amhākaṃ kho bhante kulaputtānaṃ kismiṃ viya ekasāṭakaṃ gantuṃ, āgamehi bhante yāva gharaṃ gacchāmi, gharaṃ gato ito vā ekaṃ sāṭakaṃ pahiṇissāmi ito vā sundarataranti. Tatiyampi kho āyasmā upanando sakyaputto taṃ seṭṭhiputtaṃ etadavoca ‘‘sace me tvaṃ āvuso dātukāmosi, ito ekaṃ sāṭakaṃ dehī’’ti. Amhākaṃ kho bhante kulaputtānaṃ kismiṃ viya ekasāṭakaṃ gantuṃ, āgamehi bhante yāva gharaṃ gacchāmi, gharaṃ gato ito vā ekaṃ sāṭakaṃ pahiṇissāmi ito vā sundarataranti. ‘‘Kiṃ pana tayā, āvuso, adātukāmena pavāritena yaṃ tvaṃ pavāretvā na desī’’ti.

Atha kho so seṭṭhiputto āyasmatā upanandena sakyaputtena nippīḷiyamāno ekaṃ sāṭakaṃ datvā agamāsi. Manussā taṃ seṭṭhiputtaṃ etadavocuṃ – ‘‘kissa tvaṃ ayyo ekasāṭako āgacchasī’’ti? Atha kho so seṭṭhiputto tesaṃ manussānaṃ etamatthaṃ ārocesi. Manussā ujjhāyanti khiyyanti vipācenti – ‘‘mahicchā ime samaṇā sakyaputtiyā asantuṭṭhā. Nayimesaṃ sukarā dhammanimantanāpi kātuṃ [nayime sukarā dhammanimantanāyapi kātuṃ (syā.)]. Kathañhi nāma seṭṭhiputtena dhammanimantanāya kayiramānāya sāṭakaṃ gahessantī’’ti! Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma āyasmā upanando sakyaputto seṭṭhiputtaṃ cīvaraṃ viññāpessatī’’ti! Atha kho te bhikkhū āyasmantaṃ upanandaṃ sakyaputtaṃ anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ…pe… ‘‘saccaṃ kira tvaṃ, upananda, seṭṭhiputtaṃ cīvaraṃ viññāpesī’’ti? ‘‘Saccaṃ, bhagavā’’ti. ‘‘Ñātako te, upananda, aññātako’’ti? ‘‘Aññātako, bhagavā’’ti. ‘‘Aññātako, moghapurisa, aññātakassa na jānāti patirūpaṃ vā appatirūpaṃ vā santaṃ vā asantaṃ vā. Tattha nāma tvaṃ, moghapurisa, aññātakaṃ seṭṭhiputtaṃ cīvaraṃ viññāpessasi! Netaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

516.‘‘Yo pana bhikkhu aññātakaṃ gahapatiṃ vā gahapatāniṃ vā cīvaraṃ viññāpeyya, nissaggiyaṃ pācittiya’’nti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

517. Tena kho pana samayena sambahulā bhikkhū sāketā sāvatthiṃ 2 addhānamaggappaṭipannā honti. Antarāmagge corā nikkhamitvā te bhikkhū acchindiṃsu. Atha kho te bhikkhū – ‘‘bhagavatā paṭikkhittaṃ aññātakaṃ gahapatiṃ vā gahapatāniṃ vā cīvaraṃ viññāpetu’’nti, kukkuccāyantā na viññāpesuṃ. Yathānaggāva sāvatthiṃ gantvā bhikkhū abhivādenti. Bhikkhū evamāhaṃsu – ‘‘sundarā kho ime, āvuso, ājīvakā ye ime bhikkhūsu abhivādentī’’ti. Te evamāhaṃsu – ‘‘na mayaṃ, āvuso, ājīvakā, bhikkhū maya’’nti. Bhikkhū āyasmantaṃ upāliṃ etadavocuṃ – ‘‘iṅghāvuso upāli, ime anuyuñjāhī’’ti. Atha kho āyasmatā upālinā anuyuñjiyamānā te bhikkhū etamatthaṃ ārocesuṃ. Atha kho āyasmā upāli te bhikkhū anuyuñjitvā bhikkhū etadavoca – ‘‘bhikkhū ime, āvuso. Detha nesaṃ cīvarānī’’ti. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhū naggā āgacchissanti! Nanu nāma tiṇena vā paṇṇena vā paṭicchādetvā āgantabba’’nti. Atha kho te bhikkhū te anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘anujānāmi, bhikkhave, acchinnacīvarassa vā naṭṭhacīvarassa vā aññātakaṃ gahapatiṃ vā gahapatāniṃ vā cīvaraṃ viññāpetuṃ. Yaṃ āvāsaṃ paṭhamaṃ upagacchati, sace tattha hoti saṅghassa vihāracīvaraṃ vā uttarattharaṇaṃ vā bhūmattharaṇaṃ vā bhisicchavi vā, taṃ gahetvā pārupituṃ labhitvā odahissāmī’’ti . No ce hoti saṅghassa vihāracīvaraṃ vā uttarattharaṇaṃ vā bhumattharaṇaṃ vā bhisicchavi vā tiṇena vā paṇṇena vā paṭicchādetvā āgantabbaṃ; na tveva naggena āgantabbaṃ. Yo āgaccheyya, āpatti dukkaṭassa. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

518.‘‘Yo pana bhikkhu aññātakaṃ gahapatiṃ vā gahapatāniṃ vā cīvaraṃ viññāpeyya, aññatra samayā, nissaggiyaṃ pācittiyaṃ. Tatthāyaṃ samayo – acchinnacīvaro vā hoti bhikkhu naṭṭhacīvaro vā. Ayaṃ tattha samayo’’ti.

519.Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Aññātako nāma mātito vā pitito vā yāva sattamā pitāmahayugā asambaddho.

Gahapati nāma yo koci agāraṃ ajjhāvasati.

Gahapatānī nāma yā kāci agāraṃ ajjhāvasati.

Cīvaraṃ nāma channaṃ cīvarānaṃ aññataraṃ cīvaraṃ vikappanupagaṃ pacchimaṃ.

Aññatra samayāti ṭhapetvā samayaṃ.

Acchinnacīvaro nāma bhikkhussa cīvaraṃ acchinnaṃ hoti rājūhi vā corehi vā dhuttehi vā, yehi kehici vā acchinnaṃ hoti.

Naṭṭhacīvaro nāma bhikkhussa cīvaraṃ agginā vā daḍḍhaṃ hoti, udakena vā vuḷhaṃ hoti, undūrehi vā upacikāhi vā khāyitaṃ hoti, paribhogajiṇṇaṃ vā hoti.

Aññatra samayā viññāpeti, payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana, bhikkhave , nissajjitabbaṃ…pe… idaṃ me, bhante, cīvaraṃ aññātakaṃ gahapatikaṃ, aññatra samayā viññāpitaṃ, nissaggiyaṃ. Imāhaṃ saṅghassa nissajjāmīti…pe… dadeyyāti…pe… dadeyyunti…pe… āyasmato dammīti.

520. Aññātake aññātakasaññī, aññatra samayā, cīvaraṃ viññāpeti, nissaggiyaṃ pācittiyaṃ. Aññātake vematiko, aññatra samayā, cīvaraṃ viññāpeti, nissaggiyaṃ pācittiyaṃ. Aññātake ñātakasaññī, aññatra samayā, cīvaraṃ viññāpeti, nissaggiyaṃ pācittiyaṃ.

Ñātake aññātakasaññī, āpatti dukkaṭassa. Ñātake vematiko, āpatti dukkaṭassa. Ñātake ñātakasaññī, anāpatti.

521. Anāpatti samaye, ñātakānaṃ, pavāritānaṃ, aññassatthāya, attano dhanena, ummattakassa, ādikammikassāti.

Aññātakaviññattisikkhāpadaṃ niṭṭhitaṃ chaṭṭhaṃ.

7. Tatuttarisikkhāpadaṃ

522. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū acchinnacīvarake bhikkhū upasaṅkamitvā evaṃ vadanti – ‘‘bhagavatā, āvuso, anuññātaṃ – ‘acchinnacīvarassa vā naṭṭhacīvarassa vā aññātakaṃ gahapatiṃ vā gahapatāniṃ vā cīvaraṃ viññāpetuṃ’; viññāpetha, āvuso, cīvara’’nti. ‘‘Alaṃ, āvuso, laddhaṃ amhehi cīvara’’nti. ‘‘Mayaṃ āyasmantānaṃ viññāpemā’’ti. ‘‘Viññāpetha, āvuso’’ti. Atha kho chabbaggiyā bhikkhū gahapatike upasaṅkamitvā etadavocuṃ – ‘‘acchinnacīvarakā, āvuso, bhikkhū āgatā. Detha nesaṃ cīvarānī’’ti, bahuṃ cīvaraṃ viññāpesuṃ.

Tena kho pana samayena aññataro puriso sabhāyaṃ nisinno aññataraṃ purisaṃ etadavoca – ‘‘acchinnacīvarakā ayyo bhikkhū āgatā. Tesaṃ mayā cīvaraṃ dinna’’nti. Sopi evamāha – ‘‘mayāpi dinna’’nti. Aparopi evamāha – ‘‘mayāpi dinna’’nti. Te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma samaṇā sakyaputtiyā na mattaṃ jānitvā bahuṃ cīvaraṃ viññāpessanti, dussavāṇijjaṃ vā samaṇā sakyaputtiyā karissanti, paggāhikasālaṃ [paṭaggāhikasālaṃ (?)] vā pasāressantī’’ti! Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma chabbaggiyā bhikkhū na mattaṃ jānitvā bahuṃ cīvaraṃ viññāpessantī’’ti! Atha kho te bhikkhū chabbaggiye bhikkhū anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ…pe… ‘‘saccaṃ kira tumhe, bhikkhave, na mattaṃ jānitvā bahuṃ cīvaraṃ viññāpethā’’ti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tumhe, moghapurisā, na mattaṃ jānitvā bahuṃ cīvaraṃ viññāpessatha! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

523.‘‘Tañce aññātako gahapati vā gahapatānī vā bahūhi cīvarehi abhihaṭṭhuṃ pavāreyya santaruttaraparamaṃ tena bhikkhunā tato cīvaraṃ sāditabbaṃ. Tato ce uttari sādiyeyya, nissaggiyaṃ pācittiya’’nti.

524.Tañceti acchinnacīvarakaṃ bhikkhuṃ.

Aññātako nāma mātito vā pitito vā yāva sattamā pitāmahayugā asambaddho.

Gahapati nāma yo koci agāraṃ ajjhāvasati.

Gahapatānī nāma yā kāci agāraṃ ajjhāvasati.

Bahūhi cīvarehīti bahukehi cīvarehi.

Abhihaṭṭhuṃ pavāreyyāti yāvatakaṃ icchasi tāvatakaṃ gaṇhāhīti.

Santaruttaraparamaṃtena bhikkhunā tato cīvaraṃ sāditabbanti sace tīṇi naṭṭhāni honti dve sāditabbāni, dve naṭṭhāni ekaṃ sāditabbaṃ, ekaṃ naṭṭhaṃ na kiñci sāditabbaṃ.

Tato ce uttari sādiyeyyāti tatuttari viññāpeti, payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana, bhikkhave, nissajjitabbaṃ…pe… idaṃ me, bhante, cīvaraṃ aññātakaṃ gahapatikaṃ upasaṅkamitvā tatuttari viññāpitaṃ nissaggiyaṃ. Imāhaṃ saṅghassa nissajjāmīti…pe… dadeyyāti…pe… dadeyyunti…pe… āyasmato dammīti.

525. Aññātake aññātakasaññī tatuttari cīvaraṃ viññāpeti, nissaggiyaṃ pācittiyaṃ. Aññātake vematiko tatuttari cīvaraṃ viññāpeti, nissaggiyaṃ pācittiyaṃ. Aññātake ñātakasaññī tatuttari cīvaraṃ viññāpeti, nissaggiyaṃ pācittiyaṃ.

Ñātake aññātakasaññī, āpatti dukkaṭassa. Ñātake vematiko, āpatti dukkaṭassa. Ñātake ñātakasaññī, anāpatti.

526. Anāpatti – ‘‘sesakaṃ āharissāmī’’ti haranto gacchati, ‘‘sesakaṃ tuyheva hotū’’ti denti, na acchinnakāraṇā denti, na naṭṭhakāraṇā denti, ñātakānaṃ, pavāritānaṃ, attano dhanena, ummattakassa, ādikammikassāti.

Tatuttarisikkhāpadaṃ niṭṭhitaṃ sattamaṃ.

8. Upakkhaṭasikkhāpadaṃ

527. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññataro puriso pajāpatiṃ etadavoca – ‘‘ayyaṃ upanandaṃ cīvarena acchādessāmī’’ti. Assosi kho aññataro piṇḍacāriko bhikkhu tassa purisassa imaṃ vācaṃ bhāsamānassa. Atha kho so bhikkhu yenāyasmā upanando sakyaputto tenupasaṅkami; upasaṅkamitvā āyasmantaṃ upanandaṃ sakyaputtaṃ etadavoca – ‘‘mahāpuññosi tvaṃ, āvuso upananda, amukasmiṃ okāse aññataro puriso pajāpatiṃ etadavoca – ‘‘ayyaṃ upanandaṃ cīvarena acchādessāmī’’’ti. ‘‘Atthāvuso, maṃ so upaṭṭhāko’’ti. Atha kho āyasmā upanando sakyaputto yena so puriso tenupasaṅkami; upasaṅkamitvā taṃ purisaṃ etadavoca – ‘‘saccaṃ kira maṃ tvaṃ, āvuso, cīvarena acchādetukāmosī’’ti? ‘‘Api meyya, evaṃ hoti – ‘ayyaṃ upanandaṃ cīvarena acchādessāmī’’’ti. ‘‘Sace kho maṃ tvaṃ, āvuso, cīvarena acchādetukāmosi, evarūpena cīvarena acchādehi. Kyāhaṃ tena acchannopi karissāmi yāhaṃ na paribhuñjissāmī’’ti.

Atha kho so puriso ujjhāyati khiyyati vipāceti – ‘‘mahicchā ime samaṇā sakyaputtiyā asantuṭṭhā. Nayime sukarā cīvarena acchādetuṃ. Kathañhi nāma ayyo upanando mayā pubbe appavārito maṃ upasaṅkamitvā cīvare vikappaṃ āpajjissatī’’ti! Assosuṃ kho bhikkhū tassa purisassa ujjhāyantassa khiyyantassa vipācentassa. Ye te bhikkhū appicchā…pe… te ujjhāyyanti khiyyanti vipācenti – ‘‘kathañhi nāma āyasmā upanando sakyaputto pubbe appavārito gahapatikaṃ upasaṅkamitvā cīvare vikappaṃ āpajjissatī’’ti! Atha kho te bhikkhū āyasmantaṃ upanandaṃ sakyaputtaṃ anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ …pe… ‘‘saccaṃ kira tvaṃ, upananda, pubbe appavārito gahapatikaṃ upasaṅkamitvā cīvare vikappaṃ āpajjasī’’ti? ‘‘Saccaṃ, bhagavā’’ti. ‘‘Ñātako te, upananda, aññātako’’ti? ‘‘Aññātako, bhagavā’’ti. ‘‘Aññātako, moghapurisa, aññātakassa na jānāti patirūpaṃ vā appatirūpaṃ vā santaṃ vā asantaṃ vā. Tattha nāma tvaṃ, moghapurisa, pubbe appavārito aññātakaṃ gahapatikaṃ upasaṅkamitvā cīvare vikappaṃ āpajjissasi! Netaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

528.‘‘Bhikkhuṃ paneva uddissa aññātakassa gahapatissa vā gahapatāniyā vā cīvaracetāpannaṃ [cīvaracetāpanaṃ (syā.)] upakkhaṭaṃ hoti – ‘iminā cīvaracetāpannena cīvaraṃ cetāpetvā itthannāmaṃ bhikkhuṃ cīvarena acchādessāmī’ti; tatra ce so bhikkhu pubbe appavārito upasaṅkamitvā cīvare vikappaṃ āpajjeyya – ‘sādhu vata maṃ āyasmā iminā cīvaracetāpannena evarūpaṃ vā evarūpaṃ vā cīvaraṃ cetāpetvā acchādehī’ti, kalyāṇakamyataṃ upādāya, nissaggiyaṃ pācittiya’’nti.

529.Bhikkhuṃpaneva uddissāti bhikkhussatthāya, bhikkhuṃ ārammaṇaṃ karitvā, bhikkhuṃ acchādetukāmo.

Aññātako nāma mātito vā pitito vā yāva sattamā pitāmahayugā asambaddho.

Gahapati nāma yo koci agāraṃ ajjhāvasati.

Gahapatānī nāma yā kāci agāraṃ ajjhāvasati.

Cīvaracetāpannaṃ nāma hiraññaṃ vā suvaṇṇaṃ vā muttā vā maṇi vā pavāḷo vā phaliko vā paṭako vā suttaṃ vā kappāso vā.

Iminā cīvaracetāpannenāti paccupaṭṭhitena.

Cetāpetvāti parivattetvā.

Acchādessāmīti dassāmi.

Tatra ce so bhikkhūti yaṃ bhikkhuṃ uddissa cīvaracetāpannaṃ upakkhaṭaṃ hoti so bhikkhu.

Pubbe appavāritoti pubbe avutto hoti – ‘‘kīdisena te, bhante, cīvarena attho, kīdisaṃ te cīvaraṃ cetāpemī’’ti?

Upasaṅkamitvāti gharaṃ gantvā yattha katthaci upasaṅkamitvā .

Cīvare vikappaṃ āpajjeyyāti āyataṃ vā hotu vitthataṃ vā appitaṃ vā saṇhaṃ vā.

Iminācīvaracetāpannenāti paccupaṭṭhitena.

Evarūpaṃvā evarūpaṃ vāti. Āyataṃ vā vitthataṃ vā appitaṃ vā saṇhaṃ vā.

Cetāpetvāti parivattetvā.

Acchādehīti dajjehi.

Kalyāṇakamyataṃ upādāyāti sādhatthiko [sādhutthiko (syā.)] mahagghatthiko. Tassa vacanena āyataṃ vā vitthataṃ vā appitaṃ vā saṇhaṃ vā cetāpeti, payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana, bhikkhave, nissajjitabbaṃ…pe… idaṃ me, bhante, cīvaraṃ pubbe appavārito aññātakaṃ gahapatikaṃ upasaṅkamitvā cīvare vikappaṃ āpannaṃ nissaggiyaṃ, imāhaṃ saṅghassa nissajjāmīti…pe… dadeyyāti…pe… dadeyyunti…pe… āyasmato dammīti.

530. Aññātake aññātakasaññī pubbe appavārito gahapatikaṃ upasaṅkamitvā cīvare vikappaṃ āpajjati, nissaggiyaṃ pācittiyaṃ. Aññātake vematiko pubbe appavārito gahapatikaṃ upasaṅkamitvā cīvare vikappaṃ āpajjati, nissaggiyaṃ pācittiyaṃ. Aññātake ñātakasaññī pubbe appavārito gahapatikaṃ upasaṅkamitvā cīvare vikappaṃ āpajjati, nissaggiyaṃ pācittiyaṃ.

Ñātake aññātakasaññī, āpatti dukkaṭassa. Ñātake vematiko, āpatti dukkaṭassa. Ñātake ñātakasaññī, anāpatti.

531. Anāpatti ñātakānaṃ, pavāritānaṃ, aññassatthāya, attano dhanena, mahagghaṃ cetāpetukāmassa appagghaṃ cetāpeti, ummattakassa, ādikammikassāti.

Upakkhaṭasikkhāpadaṃ niṭṭhitaṃ aṭṭhamaṃ.

9. Dutiyaupakkhaṭasikkhāpadaṃ

532. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññataro puriso aññataraṃ purisaṃ etadavoca – ‘‘ayyaṃ upanandaṃ cīvarena acchādessāmī’’ti. Sopi evamāha – ‘‘ahampi ayyaṃ upanandaṃ cīvarena acchādessāmī’’ti. Assosi kho aññataro piṇḍacāriko bhikkhu tesaṃ purisānaṃ imaṃ kathāsallāpaṃ. Atha kho so bhikkhu yenāyasmā upanando sakyaputto tenupasaṅkami; upasaṅkamitvā āyasmantaṃ upanandaṃ sakyaputtaṃ etadavoca – ‘‘mahāpuññosi tvaṃ, āvuso upananda. Amukasmiṃ okāse aññataro puriso aññataraṃ purisaṃ etadavoca – ‘ayyaṃ upanandaṃ cīvarena acchādessāmī’ti. Sopi evamāha – ‘ahampi ayyaṃ upanandaṃ cīvarena acchādessāmī’’’ti. ‘‘Atthāvuso, maṃ te upaṭṭhākā’’ti.

Atha kho āyasmā upanando sakyaputto yena te purisā tenupasaṅkami; upasaṅkamitvā te purise etadavoca – ‘‘saccaṃ kira maṃ tumhe, āvuso, cīvarehi acchādetukāmātthā’’ti? ‘‘Api nayya, evaṃ hoti – ‘ayyaṃ upanandaṃ cīvarehi acchādessāmā’’’ti. ‘‘Sace kho maṃ tumhe , āvuso, cīvarehi acchādetukāmāttha, evarūpena cīvarena acchādetha, kyāhaṃ tehi acchannopi karissāmi, yānāhaṃ na paribhuñjissāmī’’ti . Atha kho te purisā ujjhāyanti khiyyanti vipācenti – ‘‘mahicchā ime samaṇā sakyaputtiyā asantuṭṭhā. Nayime sukarā cīvarehi acchādetuṃ. Kathañhi nāma ayyo upanando amhehi pubbe appavārito upasaṅkamitvā cīvare vikappaṃ āpajjissatī’’ti!

Assosuṃ kho bhikkhū tesaṃ purisānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma āyasmā upanando sakyaputto pubbe appavārito gahapatike upasaṅkamitvā cīvare vikappaṃ āpajjissatī’’ti! Atha kho te bhikkhū āyasmantaṃ upanandaṃ sakyaputtaṃ anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ…pe… ‘‘saccaṃ kira tvaṃ, upananda, pubbe appavārito gahapatike upasaṅkamitvā cīvare vikappaṃ āpajjasī’’ti? ‘‘Saccaṃ, bhagavā’’ti. ‘‘Ñātakā te, upananda, aññātakā’’ti? ‘‘Aññātakā, bhagavā’’ti. ‘‘Aññātako, moghapurisa, aññātakānaṃ na jānāti patirūpaṃ vā appatirūpaṃ vā santaṃ vā asantaṃ vā. Tattha nāma tvaṃ, moghapurisa, pubbe appavārito aññātake gahapatike upasaṅkamitvā cīvare vikappaṃ āpajjissasi! Netaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

533.‘‘Bhikkhuṃ paneva uddissa ubhinnaṃ aññātakānaṃ gahapatīnaṃ vā gahapatānīnaṃ vā paccekacīvaracetāpannāni upakkhaṭāni honti – ‘imehi mayaṃ paccekacīvaracetāpannehi paccekacīvarāni cetāpetvā itthannāmaṃ bhikkhuṃ cīvarehi acchādessāmā’ti ; tatra ce so bhikkhu pubbe appavārito upasaṅkamitvā cīvare vikappaṃ āpajjeyya – ‘sādhu vata maṃ āyasmanto imehi paccekacīvaracetāpannehi evarūpaṃ vā evarūpaṃ vā cīvaraṃ cetāpetvā acchādetha, ubhova santā ekenā’ti, kalyāṇakamyataṃ upādāya, nissaggiyaṃ pācittiya’’nti.

534.Bhikkhuṃpaneva uddissāti bhikkhussatthāya, bhikkhuṃ ārammaṇaṃ karitvā, bhikkhuṃ acchādetukāmā.

Ubhinnanti dvinnaṃ.

Aññātakā nāma mātito vā pitito vā yāva sattamā pitāmahayugā asambaddhā.

Gahapatī nāma ye keci agāra ajjhāvasanti.

Gahapatāniyo nāma yā kāci agāraṃ ajjhāvasanti.

Cīvaracetāpannāni nāma hiraññā vā suvaṇṇā vā muttā vā maṇī vā pavāḷā vā phalikā vā paṭakā vā suttā vā kappāsā vā.

Imehi paccekacīvaracetāpannehiti paccupaṭṭhitehi.

Cetāpetvāti parivattetvā.

Acchādessāmāti dassāma.

Tatra ce so bhikkhūti yaṃ bhikkhuṃ uddissa cīvaracetāpannāni upakkhaṭāni honti so bhikkhu.

Pubbe appavāritoti pubbe avutto hoti – ‘‘kīdisena te, bhante, cīvarena attho, kīdisaṃ te cīvaraṃ cetāpemā’’ti.

Upasaṅkamitvāti gharaṃ gantvā yattha katthaci upasaṅkamitvā.

Cīvare vikappaṃ āpajjeyyāti āyataṃ vā hotu vitthataṃ vā appitaṃ vā saṇhaṃ vā.

Imehi paccekacīvaracetāpannehīti paccupaṭṭhitehi.

Evarūpaṃ vā evarūpaṃ vāti āyataṃ vā vitthataṃ vā appitaṃ vā saṇhaṃ vā.

Cetāpetvāti parivattetvā.

Acchādethāti dajjetha.

Ubhova santā ekenāti dvepi janā ekena.

Kalyāṇakamyataṃ upādāyāti sādhatthiko mahagghatthiko.

Tassa vacanena āyataṃ vā vitthataṃ vā appitaṃ vā saṇhaṃ vā cetāpenti, payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana, bhikkhave, nissajjitabbaṃ…pe… idaṃ me, bhante, cīvaraṃ pubbe appavārito aññātake gahapatike upasaṅkamitvā cīvare vikappaṃ āpannaṃ nissaggiyaṃ. Imāhaṃ saṅghassa nissajjāmīti…pe… dadeyyāti…pe… dadeyyunti…pe… āyasmato dammīti.

535. Aññātake aññātakasaññī pubbe appavārito gahapatike upasaṅkamitvā cīvare vikappaṃ āpajjati, nissaggiyaṃ pācittiyaṃ. Aññātake vematiko pubbe appavārito gahapatike upasaṅkamitvā cīvare vikappaṃ āpajjati, nissaggiyaṃ pācittiyaṃ. Aññātake ñātakasaññī pubbe appavārito gahapatike upasaṅkamitvā cīvare vikappaṃ āpajjati, nissaggiyaṃ pācittiyaṃ.

Ñātake aññātakasaññī, āpatti dukkaṭassa. Ñātake vematiko, āpatti dukkaṭassa. Ñātake ñātakasaññī, anāpatti.

536. Anāpatti – ñātakānaṃ, pavāritānaṃ, aññassatthāya, attano dhanena, mahagghaṃ cetāpetukāmānaṃ appagghaṃ cetāpeti, ummattakassa, ādikammikassāti.

Dutiyaupakkhaṭasikkhāpadaṃ niṭṭhitaṃ navamaṃ.

10. Rājasikkhāpadaṃ

537. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmato upanandassa sakyaputtassa upaṭṭhāko mahāmatto āyasmato upanandassa sakyaputtassa dūtena cīvaracetāpannaṃ pāhesi – ‘‘iminā cīvaracetāpannena cīvaraṃ cetāpetvā ayyaṃ upanandaṃ cīvarena acchādehī’’ti. Atha kho so dūto yenāyasmā upanando sakyaputto tenupasaṅkami; upasaṅkamitvā āyasmantaṃ upanandaṃ sakyaputtaṃ etadavoca – ‘‘idaṃ kho, bhante, āyasmantaṃ uddissa cīvaracetāpannaṃ ābhataṃ. Paṭiggaṇhātu āyasmā cīvaracetāpanna’’nti. Evaṃ vutte āyasmā upanando sakyaputto taṃ dūtaṃ etadavoca – ‘‘na kho mayaṃ, āvuso, cīvaracetāpannaṃ paṭiggaṇhāma, cīvarañca kho mayaṃ paṭiggaṇhāma kālena kappiya’’nti. Evaṃ vutte so dūto āyasmantaṃ upanandaṃ sakyaputtaṃ etadavoca – ‘‘atthi panāyasmato koci veyyāvaccakaro’’ti ? Tena kho pana samayena aññataro upāsako ārāmaṃ agamāsi kenacideva karaṇīyena. Atha kho āyasmā upanando sakyaputto taṃ dūtaṃ etadavoca – ‘‘eso kho, āvuso, upāsako bhikkhūnaṃ veyyāvaccakaro’’ti. Atha kho so dūto taṃ upāsakaṃ saññāpetvā yenāyasmā upanando sakyaputto tenupasaṅkami ; upasaṅkamitvā āyasmantaṃ upanandaṃ sakyaputtaṃ etadavoca – ‘‘yaṃ kho, bhante, āyasmā veyyāvaccakaraṃ niddisi saññatto so mayā. Upasaṅkamatu āyasmā kālena, cīvarena taṃ acchādessatī’’ti.

Tena kho pana samayena so mahāmatto āyasmato upanandassa sakyaputtassa santike dūtaṃ pāhesi – ‘‘paribhuñjatu ayyo taṃ cīvaraṃ, icchāma mayaṃ ayyena taṃ cīvaraṃ paribhutta’’nti. Atha kho āyasmā upanando sakyaputto taṃ upāsakaṃ na kiñci avacāsi. Dutiyampi kho so mahāmatto āyasmato upanandassa sakyaputtassa santike dūtaṃ pāhesi – ‘‘paribhuñjatu ayyo taṃ cīvaraṃ, icchāma mayaṃ ayyena taṃ cīvaraṃ paribhutta’’nti. Dutiyampi kho āyasmā upanando sakyaputto taṃ upāsakaṃ na kiñci avacāsi. Tatiyampi kho so mahāmatto āyasmato upanandassa sakyaputtassa santike dūtaṃ pāhesi – ‘‘paribhuñjatu ayyo taṃ cīvaraṃ, icchāma mayaṃ ayyena taṃ cīvaraṃ paribhutta’’nti.

Tena kho pana samayena negamassa samayo hoti. Negamena ca katikā katā hoti – ‘‘yo pacchā āgacchati paññāsaṃ baddho’’ti. Atha kho āyasmā upanando sakyaputto yena so upāsako tenupasaṅkami; upasaṅkamitvā taṃ upāsakaṃ etadavoca – ‘‘attho me, āvuso, cīvarenā’’ti. ‘‘Ajjaṇho, bhante , āgamehi, ajja negamassa samayo. Negamena ca katikā katā hoti – ‘yo pacchā āgacchati paññāsaṃ baddho’’’ti. ‘‘Ajjeva me, āvuso, cīvaraṃ dehī’’ti ovaṭṭikāya parāmasi. Atha kho so upāsako āyasmatā upanandena sakyaputtena nippīḷiyamāno āyasmato upanandassa sakyaputtassa cīvaraṃ cetāpetvā pacchā agamāsi. Manussā taṃ upāsakaṃ etadavocuṃ – ‘‘kissa tvaṃ, ayyo, pacchā āgato, paññāsaṃ jīnosī’’ti.

Atha kho so upāsako tesaṃ manussānaṃ etamatthaṃ ārocesi. Manussā ujjhāyanti khiyyanti vipācenti – ‘‘mahicchā ime samaṇā sakyaputtiyā asantuṭṭhā . Nayimesaṃ sukaraṃ veyyāvaccampi kātuṃ. Kathañhi nāma āyasmā upanando upāsakena – ‘ajjaṇho, bhante, āgamehī’ti vuccamāno nāgamessatī’’ti! Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma āyasmā upanando sakyaputto upāsakena – ‘ajjaṇho, bhante, āgamehī’ti vuccamāno nāgamessatī’’ti! Atha kho te bhikkhū āyasmantaṃ upanandaṃ sakyaputtaṃ anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ…pe… ‘‘saccaṃ kira tvaṃ, upananda, upāsakena – ‘ajjaṇho, bhante, āgamehī’ti vuccamāno nāgamesī’’ti ? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tvaṃ, moghapurisa, upāsakena – ‘ajjaṇho, bhante, āgamehī’ti vuccamāno nāgamessasi! Netaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

538.‘‘Bhikkhuṃ paneva uddissa rājā vā rājabhoggo vā brāhmaṇo vā gahapatiko vā dūtena cīvaracetāpannaṃ pahiṇeyya – ‘iminā cīvaracetāpannena cīvaraṃ cetāpetvā itthannāmaṃ bhikkhuṃ cīvarena acchādehī’ti. So ce dūto taṃ bhikkhuṃ upasaṅkamitvā evaṃ vadeyya – ‘idaṃ kho, bhante, āyasmantaṃ uddissa cīvaracetāpannaṃ ābhataṃ, paṭiggaṇhātu āyasmā cīvaracetāpanna’nti, tena bhikkhunā so dūto evamassa vacanīyo – ‘na kho mayaṃ, āvuso, cīvaracetāpannaṃ paṭiggaṇhāma. Cīvarañca kho mayaṃ paṭiggaṇhāma, kālena kappiya’nti. So ce dūto taṃ bhikkhuṃ evaṃ vadeyya – ‘atthi panāyasmato koci veyyāvaccakaro’ti, cīvaratthikena, bhikkhave, bhikkhunā veyyāvaccakaro niddisitabbo ārāmiko vā upāsako vā – ‘eso kho, āvuso, bhikkhūnaṃ veyyāvaccakaro’ti. So ce dūto taṃ veyyāvaccakaraṃ saññāpetvā taṃ bhikkhuṃ upasaṅkamitvā evaṃ vadeyya – ‘yaṃ kho, bhante, āyasmā veyyāvaccakaraṃ niddisi saññatto so mayā, upasaṅkamatu āyasmā kālena, cīvarena taṃ acchādessatī’ti, cīvaratthikena, bhikkhave, bhikkhunā veyyāvaccakaro upasaṅkamitvā dvattikkhattuṃ codetabbo sāretabbo – ‘attho me, āvuso, cīvarenā’ti. Dvattikkhattuṃ codayamāno sārayamāno taṃ cīvaraṃ abhinipphādeyya, iccetaṃ kusalaṃ; no ce abhinipphādeyya, catukkhattuṃpañcakkhattuṃ chakkhattuparamaṃ tuṇhībhūtena uddissa ṭhātabbaṃ. Catukkhattuṃ pañcakkhattuṃ chakkhattuparamaṃ tuṇhībhūto uddissa tiṭṭhamāno taṃ cīvaraṃ abhinipphādeyya, iccetaṃ kusalaṃ; tato ce uttarivāyamamāno taṃ cīvara abhinipphādeyya, nissaggiyaṃ pācittiyaṃ. No ce abhinipphādeyya, yatassa cīvaracetāpannaṃ ābhataṃ, tattha sāmaṃ vā gantabbaṃ dūto vā pāhetabbo – ‘yaṃ kho tumhe āyasmanto bhikkhuṃ uddissa cīvaracetāpannaṃ pahiṇittha, na taṃ tassa bhikkhuno kiñci atthaṃ anubhoti, yuñjantāyasmanto sakaṃ, mā vo sakaṃ vinassā’ti, ayaṃ tattha sāmīcī’’ti.

539.Bhikkhuṃ paneva uddissāti bhikkhussatthāya, bhikkhuṃ ārammaṇaṃ karitvā , bhikkhuṃ acchādetukāmo.

Rājā nāma yo koci rajjaṃ kāreti.

Rājabhoggo nāma yo koci rañño bhattavetanāhāro.

Brāhmaṇo nāma jātiyā brāhmaṇo.

Gahapatiko nāma ṭhapetvā rājaṃ rājabhoggaṃ brāhmaṇaṃ avaseso gahapatiko nāma.

Cīvaracetāpannaṃ nāma hiraññaṃ vā suvaṇṇaṃ vā muttā vā maṇi vā.

Iminā cīvaracetāpannenāti paccupaṭṭhitena.

Cetāpetvāti parivattetvā.

Acchādehīti dajjehi.

So ce dūto taṃ bhikkhuṃ upasaṅkamitvā evaṃ vadeyya – ‘‘idaṃ kho, bhante, āyasmantaṃ uddissa cīvaracetāpannaṃ ābhataṃ. Paṭiggaṇhātu āyasmā cīvaracetāpanna’’nti, tena bhikkhunā so dūto evamassa vacanīyo – ‘‘na kho mayaṃ, āvuso, cīvaracetāpannaṃ paṭiggaṇhāma. Cīvarañca kho mayaṃ paṭiggaṇhāma, kālena kappiya’’nti. So ce dūto taṃ bhikkhuṃ evaṃ vadeyya – ‘‘atthi panāyasmato koci veyyāvaccakaro’’ti? Cīvaratthikena, bhikkhave, bhikkhunā veyyāvaccakaro niddisitabbo ārāmiko vā upāsako vā – ‘‘eso kho, āvuso , bhikkhūnaṃ veyyāvaccakaro’’ti. Na vattabbo – ‘‘tassa dehīti vā, so vā nikkhipissati, so vā parivattessati, so vā cetāpessatī’’ti.

So ce dūto taṃ veyyāvaccakaraṃ saññāpetvā taṃ bhikkhuṃ upasaṅkamitvā evaṃ vadeyya – ‘‘yaṃ kho, bhante, āyasmā veyyāvaccakaraṃ niddisi saññatto so mayā. Upasaṅkamatu āyasmā kālena, cīvarena taṃ acchādessatī’’ti, cīvaratthikena, bhikkhave, bhikkhunā veyyāvaccakaro upasaṅkamitvā dvattikkhattuṃ codetabbo sāretabbo – ‘‘attho me, āvuso, cīvarenā’’ti. Na vattabbo – ‘‘dehi me cīvaraṃ, āhara me cīvaraṃ, parivattehi me cīvaraṃ, cetāpehi me cīvara’’nti. Dutiyampi vattabbo. Tatiyampi vattabbo. Sace abhinipphādeti, iccetaṃ kusalaṃ; no ce abhinipphādeti, tattha gantvā tuṇhībhūtena uddissa ṭhātabbaṃ. Na āsane nisīditabbaṃ. Na āmisaṃ paṭiggahetabbaṃ. Na dhammo bhāsitabbo. ‘‘Kiṃ kāraṇā āgatosī’’ti pucchiyamāno ‘‘jānāhi, āvuso’’ti vattabbo. Sace āsane vā nisīdati , āmisaṃ vā paṭiggaṇhāti, dhammaṃ vā bhāsati, ṭhānaṃ bhañjati. Dutiyampi ṭhātabbaṃ. Tatiyampi ṭhātabbaṃ. Catukkhattuṃ codetvā catukkhattuṃ ṭhātabbaṃ. Pañcakkhatuṃ codetvā dvikkhattuṃ ṭhātabbaṃ. Chakkhattuṃ codetvā na ṭhātabbaṃ. Tato ce uttari vāyamamāno taṃ cīvaraṃ abhinipphādeti, payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana, bhikkhave, nissajjitabbaṃ…pe… idaṃ me , bhante, cīvaraṃ atirekatikkhattuṃ codanāya atirekachakkhattuṃ ṭhānena abhinipphāditaṃ nissaggiyaṃ. Imāhaṃ saṅghassa nissajjāmīti…pe… dadeyyāti…pe… dadeyyunti…pe… āyasmato dammīti.

No ce abhinipphādeyya, yatassa cīvaracetāpannaṃ ābhataṃ tattha sāmaṃ vā gantabbaṃ dūto vā pāhetabbo – ‘‘yaṃ kho tumhe āyasmanto bhikkhuṃ uddissa cīvaracetāpannaṃ pahiṇittha na taṃ tassa bhikkhuno kiñci atthaṃ anubhoti. Yuñjantāyasmanto sakaṃ, mā vo sakaṃ vinassā’’ti.

Ayaṃ tattha sāmīcīti ayaṃ tattha anudhammatā.

540. Atirekatikkhattuṃ codanāya atirekachakkhattuṃ ṭhānena atirekasaññī abhinipphādeti, nissaggiyaṃ pācittiyaṃ. Atirekatikkhattuṃ codanāya atirekachakkhattuṃ ṭhānena vematiko abhinipphādeti, nissaggiyaṃ pācittiyaṃ. Atirekatikkhattuṃ codanāya atirekachakkhattuṃ ṭhānena ūnakasaññī abhinipphādeti, nissaggiyaṃ pācittiyaṃ.

Ūnakatikkhattuṃ codanāya ūnakachakkhattuṃ ṭhānena atirekasaññī, āpatti dukkaṭassa. Ūnakatikkhattuṃ codanāya ūnakachakkhattuṃ ṭhānena vematiko, āpatti dukkaṭassa. Ūnakatikkhattuṃ codanāya ūnakachakkhattuṃ ṭhānena ūnakasaññī anāpatti.

541. Anāpatti – tikkhattuṃ codanāya, chakkhattuṃ ṭhānena, ūnakatikkhattuṃ codanāya, ūnakachakkhattuṃ ṭhānena, acodiyamāno deti, sāmikā codetvā denti, ummattakassa, ādikammikassāti.

Rājasikkhāpadaṃ niṭṭhitaṃ dasamaṃ.

Kathinavaggo paṭhamo.

Tassuddānaṃ –

Ubbhataṃ kathinaṃ tīṇi, dhovanañca paṭiggaho;

Aññātakāni tīṇeva, ubhinnaṃ dūtakena cāti.

2. Kosiyavaggo

1. Kosiyasikkhāpadaṃ

542. Tena samayena buddho bhagavā āḷaviyaṃ viharati aggāḷave cetiye. Tena kho pana samayena chabbaggiyā bhikkhū kosiyakārake upasaṅkamitvā evaṃ vadanti – ‘‘bahū, āvuso, kosakārake pacatha, amhākampi dassatha, mayampi icchāma kosiyamissakaṃ santhataṃ kātu’’nti. Te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma samaṇā sakyaputtiyā amhe upasaṅkamitvā evaṃ vakkhanti – ‘bahū, āvuso, kosakārake pacatha, amhākampi dassatha, mayampi icchāma kosiyamissakaṃ santhataṃ kātu’nti! Amhākampi alābhā, amhākampi dulladdhaṃ, ye mayaṃ ājīvassa hetu puttadārassa kāraṇā bahū khuddake pāṇe saṅghātaṃ āpādemā’’ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma chabbaggiyā bhikkhū kosiyakārake upasaṅkamitvā evaṃ vakkhanti – ‘bahū, āvuso, kosakārake pacatha, amhākampi dassatha, mayampi icchāma kosiyamissakaṃ santhataṃ kātu’’’nti! Atha kho te bhikkhū chabbaggiye bhikkhū anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ…pe… ‘‘saccaṃ kira tumhe, bhikkhave, kosiyakārake upasaṅkamitvā evaṃ vadetha – ‘bahū, āvuso, kosakārake pacatha, amhākampi dassatha, mayampi icchāma kosiyamissakaṃ santhataṃ kātu’’’nti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tumhe, moghapurisā, kosiyakārake upasaṅkamitvā evaṃ vakkhatha – bahū, āvuso, kosakārake pacatha, amhākampi dassatha, mayampi icchāma kosiyamissakaṃ santhataṃ kātunti. Netaṃ , moghapurisā, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

543.‘‘Yo pana bhikkhu kosiyamissakaṃ santhataṃ kārāpeyya, nissaggiyaṃ pācittiya’’nti.

544.Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Santhataṃ nāma santharitvā kataṃ hoti avāyimaṃ.

Kārāpeyyāti ekenapi kosiyaṃsunā missitvā karoti vā kārāpeti vā, payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana, bhikkhave, nissajjitabba…pe… idaṃ me, bhante, kosiyamissakaṃ santhataṃ kārāpitaṃ nissaggiyaṃ. Imāhaṃ saṅghassa nissajjāmīti…pe… dadeyyāti…pe… dadeyyunti…pe… āyasmato dammīti.

545. Attanā vippakataṃ attanā pariyosāpeti, nissaggiyaṃ pācittiyaṃ. Attanā vippakataṃ parehi pariyosāpeti, nissaggiyaṃ pācittiyaṃ. Parehi vippakataṃ attanā pariyosāpeti, nissaggiyaṃ pācittiyaṃ. Parehi vippakataṃ parehi pariyosāpeti, nissaggiyaṃ pācittiyaṃ.

Aññassatthāya karoti vā kārāpeti vā, āpatti dukkaṭassa . Aññena kataṃ paṭilabhitvā paribhuñjati, āpatti dukkaṭassa.

546. Anāpatti vitānaṃ vā bhūmattharaṇaṃ vā sāṇipākāraṃ vā bhisiṃ vā bibbohanaṃ vā karoti, ummattakassa, ādikammikassāti.

Kosiyasikkhāpadaṃ niṭṭhitaṃ paṭhamaṃ.

2. Suddhakāḷakasikkhāpadaṃ

547. Tena samayena buddho bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Tena kho pana samayena chabbaggiyā bhikkhū suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpenti. Manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma samaṇā sakyaputtiyā suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpessanti, seyyathāpi gihī kāmabhogino’’ti! Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma chabbaggiyā bhikkhū suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpessantī’’ti! Atha kho te bhikkhū chabbaggiye bhikkhū anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ…pe… ‘‘saccaṃ kira tumhe, bhikkhave, suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpethā’’ti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tumhe, moghapurisā, suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpessatha! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

548.‘‘Yo pana bhikkhu suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpeyya, nissaggiyaṃ pācittiya’’nti.

549.Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Kāḷakaṃ nāma dve kāḷakāni – jātiyā kāḷakaṃ vā rajanakāḷakaṃ vā.

Santhataṃ nāma santharitvā kataṃ hoti avāyimaṃ.

Kārāpeyyāti karoti vā kārāpeti vā, payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana, bhikkhave, nissajjitabbaṃ …pe… idaṃ me, bhante, suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpitaṃ nissaggiyaṃ. Imāhaṃ saṅghassa nissajjāmīti…pe… dadeyyāti…pe… dadeyyunti…pe… āyasmato dammīti.

550. Attanā vippakataṃ attanā pariyosāpeti, nissaggiyaṃ pācittiyaṃ. Attanā vippakataṃ parehi pariyosāpeti, nissaggiyaṃ pācittiyaṃ. Parehi vippakataṃ attanā pariyosāpeti, nissaggiyaṃ pācittiyaṃ. Parehi vippakataṃ parehi pariyosāpeti, nissaggiyaṃ pācittiyaṃ.

Aññassatthāya karoti vā kārāpeti vā, āpatti dukkaṭassa. Aññena kataṃ paṭilabhitvā paribhuñjati, āpatti dukkaṭassa.

551. Anāpatti vitānaṃ vā bhūmattharaṇaṃ vā sāṇipākāraṃ vā bhisiṃ vā bibbohanaṃ vā karoti, ummattakassa, ādikammikassāti.

Suddhakāḷakasikkhāpadaṃ niṭṭhitaṃ dutiyaṃ.

3. Dvebhāgasikkhāpadaṃ

552. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū – ‘‘bhagavatā paṭikkhittaṃ suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpetu’’nti, te thokaṃyeva odātaṃ ante ādiyitvā tatheva suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpenti. Ye te bhikkhū appicchā… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma chabbaggiyā bhikkhū thokaṃyeva odātaṃ ante ādiyitvā tatheva suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpessantī’’ti! Atha kho te bhikkhū chabbaggiye bhikkhū anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ…pe… ‘‘saccaṃ kira tumhe, bhikkhave, thokaṃyeva odātaṃ ante ādiyitvā tatheva suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpethā’’ti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tumhe, moghapurisā, thokaṃyeva odātaṃ ante ādiyitvā tatheva suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpessatha! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

553.‘‘Navaṃ pana bhikkhunā santhataṃ kārayamānena dve bhāgā suddhakāḷakānaṃ eḷakalomānaṃ ādātabbā tatiyaṃ odātānaṃ catutthaṃ gocariyānaṃ . Anādā ce bhikkhu dve bhāge suddhakāḷakānaṃ eḷakalomānaṃ tatiyaṃ odātānaṃ catutthaṃ gocariyānaṃ navaṃ santhataṃ kārāpeyya, nissaggiyaṃ pācittiya’’nti.

554.Navaṃ nāma karaṇaṃ upādāya vuccati.

Santhataṃ nāma santharitvā kataṃ hoti avāyimaṃ.

Kārayamānenāti karonto vā kārāpento vā.

Dve bhāgā suddhakāḷakānaṃ eḷakalomānaṃ ādātabbāti dhārayitvā dve tulā ādātabbā.

Tatiyaṃ odātānanti tulaṃ odātānaṃ.

Catutthaṃ gocariyānanti tulaṃ gocariyānaṃ.

Anādāce bhikkhu dve bhāge suddhakāḷakānaṃ eḷakalomānaṃ tatiyaṃ odātānaṃ catutthaṃ gocariyānanti. Anādiyitvā dve tule suddhakāḷakānaṃ eḷakalomānaṃ tulaṃ odātānaṃ tulaṃ gocariyānaṃ navaṃ santhataṃ karoti vā kārāpeti vā payoge dukkaṭaṃ, paṭilābhena nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana, bhikkhave, nissajjitabbaṃ…pe… idaṃ me, bhante, santhataṃ anādiyitvā dve tule suddhakāḷakānaṃ eḷakalomānaṃ tulaṃ odātānaṃ tulaṃ gocariyānaṃ kārāpitaṃ nissaggiyaṃ. Imāhaṃ saṅghassa nissajjāmīti…pe… dadeyyāti…pe… dadeyyunti…pe… āyasmato dammīti.

555. Attanā vippakataṃ attanā pariyosāpeti, nissaggiyaṃ pācittiyaṃ. Attanā vippakataṃ parehi pariyosāpeti, nissaggiyaṃ pācittiyaṃ. Parehi vippakataṃ attanā pariyosāpeti, nissaggiyaṃ pācittiyaṃ . Parehi vippakataṃ parehi pariyosāpeti, nissaggiyaṃ pācittiyaṃ.

Aññassatthāya karoti vā kārāpeti vā, āpatti dukkaṭassa. Aññena kataṃ paṭilabhitvā paribhuñjati, āpatti dukkaṭassa.

556. Anāpatti tulaṃ odātānaṃ tulaṃ gocariyānaṃ ādiyitvā karoti, bahutaraṃ odātānaṃ bahutaraṃ gocariyānaṃ ādiyitvā karoti, suddhaṃ odātānaṃ suddhaṃ gocariyānaṃ ādiyitvā karoti, vitānaṃ vā bhūmattharaṇaṃ vā sāṇipākāraṃ vā bhisiṃ vā bibbohanaṃ vā karoti, ummattakassa, ādikammikassāti.

Dvebhāgasikkhāpadaṃ niṭṭhitaṃ tatiyaṃ.

4. Chabbassasikkhāpadaṃ

557. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhū anuvassaṃ santhataṃ kārāpenti. Te yācanabahulā viññattibahulā viharanti – ‘‘eḷakalomāni detha. Eḷakalomehi attho’’ti. Manussā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma samaṇā sakyaputtiyā anuvassaṃ santhataṃ kārāpessanti, yācanabahulā viññattibahulā viharissanti – ‘eḷakalomāni detha, eḷakalomehi attho’’’ti! Amhākaṃ pana sakiṃ katāni santhatāni pañcapi chapi vassāni honti, yesaṃ no dārakā uhadantipi ummihantipi undūrehipi khajjanti. Ime pana samaṇā sakyaputtiyā anuvassaṃ santhataṃ kārāpenti, yācanabahulā viññattibahulā viharanti – ‘‘eḷakalomāni detha, eḷakalomehi attho’’ti!

Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhū anuvassaṃ santhataṃ kārāpessanti, yācanabahulā viññattibahulā viharissanti – ‘eḷakalomāni detha, eḷakalomehi attho’’’ti! Atha kho te bhikkhū te anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ…pe… saccaṃ kira, bhikkhave, bhikkhū anuvassaṃ santhataṃ kārāpenti, yācanabahulā viññattibahulā viharanti – ‘eḷakalomāni detha, eḷakalomehi attho’ti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma te, bhikkhave, moghapurisā anuvassaṃ santhataṃ kārāpessanti, yācanabahulā viññattibahulā viharissanti – ‘eḷakalomāni detha, eḷakalomehi attho’ti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

558.‘‘Navaṃ pana bhikkhunā santhataṃ kārāpetvā chabbassāni dhāretabbaṃ. Orena ce channaṃ vassānaṃ taṃ santhataṃ vissajjetvā vā avissajjetvā vā aññaṃ navaṃ santhataṃ kārāpeyya, nissaggiyaṃ pācittiya’’nti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

559. Tena kho pana samayena aññataro bhikkhu kosambiyaṃ gilāno hoti. Ñātakā tassa bhikkhuno santike dūtaṃ pāhesuṃ – ‘‘āgacchatu, bhadanto mayaṃ upaṭṭhahissāmā’’ti. Bhikkhūpi evamāhaṃsu – ‘‘gacchāvuso, ñātakā taṃ upaṭṭhahissantī’’ti. So evamāha – ‘‘bhagavatā, āvuso, sikkhāpadaṃ paññattaṃ – ‘navaṃ pana bhikkhunā santhataṃ kārāpetvā chabbassāni dhāretabba’nti. Ahañcamhi gilāno, na sakkomi santhataṃ ādāya pakkamituṃ. Mayhañca vinā santhatā na phāsu hoti. Nāhaṃ gamissāmī’’ti. Bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘anujānāmi, bhikkhave, gilānassa bhikkhuno santhatasammutiṃ dātuṃ. Evañca pana , bhikkhave, dātabbā. Tena gilānena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo – ‘ahaṃ, bhante, gilāno. Na sakkomi santhataṃ ādāya pakkamituṃ. Sohaṃ, bhante, saṅghaṃ santhatasammutiṃ yācāmī’ti. Dutiyampi yācitabbā. Tatiyampi yācitabbā. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

560. ‘‘Suṇātu me, bhante, saṅgho. Ayaṃ itthannāmo bhikkhu gilāno. Na sakkoti santhataṃ ādāya pakkamituṃ. So saṅghaṃ santhatasammutiṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmassa bhikkhuno santhatasammutiṃ dadeyya. Esā ñatti.

‘‘Suṇātu me, bhante, saṅgho . Ayaṃ itthannāmo bhikkhu gilāno. Na sakkoti santhataṃ ādāya pakkamituṃ. So saṅghaṃ santhatasammutiṃ yācati. Saṅgho itthannāmassa bhikkhuno santhatasammutiṃ deti. Yassāyasmato khamati itthannāmassa bhikkhuno santhatasammutiyā dānaṃ, so tuṇhassa; yassa nakkhamati, so bhāseyya.

‘‘Dinnā saṅghena itthannāmassa bhikkhuno santhatasammuti. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti.

Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

561.‘‘Navaṃ pana bhikkhunā santhataṃ kārāpetvā chabbassāni dhāretabbaṃ. Orena ce channaṃ vassānaṃ taṃ santhataṃ vissajjetvā vā avissajjetvā vā aññaṃ navaṃ santhataṃ kārāpeyya, aññatra bhikkhusammutiyā , nissaggiyaṃ pācittiya’’nti.

562.Navaṃ nāma karaṇaṃ upādāya vuccati.

Santhataṃ nāma santharitvā kataṃ hoti avāyimaṃ.

Kārāpetvāti karitvā vā kārāpetvā vā.

Chabbassāni dhāretabbanti chabbassaparamatā dhāretabbaṃ.

Orena ce channaṃ vassānanti ūnakachabbassāni.

Taṃ santhataṃ vissajjetvāti aññesaṃ datvā.

Avissajjetvāti na kassaci datvā.

Aññatra bhikkhusammutiyāti ṭhapetvā bhikkhusammutiṃ aññaṃ navaṃ santhataṃ karoti vā kārāpeti vā, payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana, bhikkhave, nissajjitabbaṃ…pe… idaṃ me, bhante, santhataṃ ūnakachabbassāni kārāpitaṃ, aññatra bhikkhusammutiyā, nissaggiyaṃ. Imāhaṃ saṅghassa nissajjāmīti…pe… dadeyyāti…pe… dadeyyunti…pe… āyasmato dammīti.

563. Attanā vippakataṃ attanā pariyosāpeti, nissaggiyaṃ pācittiyaṃ. Attanā vippakataṃ parehi pariyosāpeti, nissaggiyaṃ pācittiyaṃ . Parehi vippakataṃ attanā pariyosāpeti, nissaggiyaṃ pācittiyaṃ. Parehi vippakataṃ parehi pariyosāpeti, nissaggiyaṃ pācittiyaṃ.

564. Anāpatti chabbassāni karoti, atirekachabbassāni karoti, aññassatthāya karoti vā kārāpeti vā, aññena kataṃ paṭilabhitvā paribhuñjati , vitānaṃ vā bhūmattharaṇaṃ vā sāṇipākāraṃ vā bhisiṃ vā bibbohanaṃ vā karoti, bhikkhusammutiyā, ummattakassa, ādikammikassāti.

Chabbassasikkhāpadaṃ niṭṭhitaṃ catutthaṃ.

5. Nisīdanasanthatasikkhāpadaṃ

565. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho bhagavā bhikkhū āmantesi – ‘‘icchāmahaṃ, bhikkhave, temāsaṃ paṭisallīyituṃ. Namhi kenaci upasaṅkamitabbo, aññatra ekena piṇḍapātanīhārakenā’’ti. ‘‘Evaṃ, bhante,’’ti kho te bhikkhū bhagavato paṭissuṇitvā nāssudha koci bhagavantaṃ upasaṅkamati, aññatra ekena piṇḍapātanīhārakena. Tena kho pana samayena sāvatthiyā saṅghena katikā katā hoti – ‘‘icchatāvuso, bhagavā temāsaṃ paṭisallīyituṃ. Na bhagavā kenaci upasaṅkamitabbo , aññatra ekena piṇḍapātanīhārakena. Yo bhagavantaṃ upasaṅkamati so pācittiyaṃ desāpetabbo’’ti. Atha kho āyasmā upaseno vaṅgantaputto, sapariso yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Āciṇṇaṃ kho panetaṃ buddhānaṃ bhagavantānaṃ āgantukehi bhikkhūhi saddhiṃ paṭisammodituṃ. Atha kho bhagavā āyasmantaṃ upasenaṃ vaṅgantaputtaṃ etadavoca – ‘‘kacci vo, upasena, khamanīyaṃ kacci yāpanīyaṃ, kaccittha appakilamathena addhānaṃ āgatā’’ti? ‘‘Khamanīyaṃ , bhagavā, yāpanīyaṃ, bhagavā. Appakilamathena ca mayaṃ, bhante, addhānaṃ āgatā’’ti.

Tena kho pana samayena āyasmato upasenassa vaṅgantaputtassa saddhivihāriko bhikkhu bhagavato avidūre nisinno hoti. Atha kho bhagavā taṃ bhikkhuṃ etadavoca – ‘‘manāpāni te, bhikkhu, paṃsukūlānī’’ti? ‘‘Na kho me, bhante, manāpāni paṃsukūlānī’’ti. ‘‘Kissa pana tvaṃ, bhikkhu, paṃsukūliko’’ti? ‘‘Upajjhāyo me, bhante, paṃsukūliko. Evaṃ ahampi paṃsukūliko’’ti. Atha kho bhagavā āyasmantaṃ upasenaṃ vaṅgantaputtaṃ etadavoca – ‘‘pāsādikā kho tyāyaṃ, upasena, parisā. Kathaṃ tvaṃ, upasena, parisaṃ vinesī’’ti? ‘‘Yo maṃ, bhante, upasampadaṃ yācati tamahaṃ [tāhaṃ (ka.)] evaṃ vadāmi – ‘ahaṃ kho, āvuso, āraññiko piṇḍapātiko paṃsukūliko. Sace tvampi āraññiko bhavissasi piṇḍapātiko paṃsukūliko, evāhaṃ taṃ upasampādessāmī’ti. Sace me paṭissuṇāti upasampādemi, no ce me paṭissuṇāti na upasampādemi. Yo maṃ nissayaṃ yācati tamahaṃ [tāhaṃ (ka.)] evaṃ vadāmi – ‘ahaṃ kho, āvuso, āraññiko piṇḍapātiko paṃsukūliko. Sace tvampi āraññiko bhavissasi piṇḍapātiko paṃsukūliko, evāhaṃ te nissayaṃ dassāmī’ti. Sace me paṭissuṇāti nissayaṃ demi, no ce me paṭissuṇāti na nissayaṃ demi. Evaṃ kho ahaṃ, bhante, parisaṃ vinemī’’ti.

‘‘Sādhu sādhu, upasena. Sādhu kho tvaṃ, upasena, parisaṃ vinesi . Jānāsi pana tvaṃ, upasena, sāvatthiyā saṅghassa katika’’nti? ‘‘Na kho ahaṃ, bhante, jānāmi sāvatthiyā saṅghassa katika’’nti. ‘‘Sāvatthiyā kho, upasena, saṅghena katikā katā – ‘icchatāvuso, bhagavā temāsaṃ paṭisallīyituṃ. Na bhagavā kenaci upasaṅkamitabbo, aññatra ekena piṇḍapātanīhārakena. Yo bhagavantaṃ upasaṅkamati so pācittiyaṃ desāpetabbo’ti. ‘‘Paññāyissati, bhante, sāvatthiyā saṅgho sakāya katikāya, na mayaṃ apaññattaṃ paññapessāma paññattaṃ vā na samucchindissāma, yathāpaññattesu sikkhāpadesu samādāya vattissāmā’’ti. ‘‘Sādhu sādhu, upasena, apaññattaṃ na paññapetabbaṃ, paññattaṃ vā na samucchinditabbaṃ, yathāpaññattesu sikkhāpadesu samādāya vattitabbaṃ. Anujānāmi, upasena, ye te bhikkhū āraññikā piṇḍapātikā paṃsukūlikā yathāsukhaṃ maṃ dassanāya upasaṅkamantū’’ti.

566. Tena kho pana samayena sambahulā bhikkhū bahidvārakoṭṭhake ṭhitā honti – ‘‘mayaṃ āyasmantaṃ upasenaṃ vaṅgantaputtaṃ pācittiyaṃ desāpessāmā’’ti . Atha kho āyasmā upaseno vaṅgantaputto sapariso uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho te bhikkhū āyasmantaṃ upasenaṃ vaṅgantaputtaṃ etadavocuṃ – ‘‘jānāsi tvaṃ, āvuso upasena, sāvatthiyā saṅghassa katika’’nti. ‘‘Bhagavāpi maṃ, āvuso, evamāha – ‘jānāsi pana tvaṃ, upasena, sāvatthiyā saṅghassa katika’nti? Na kho ahaṃ, bhante, jānāmi sāvatthiyā saṅghassa katika’’nti. ‘‘Sāvatthiyā kho, upasena, saṅghena katikā katā – icchatāvuso, bhagavā temāsaṃ paṭisallīyituṃ. Na bhagavā kenaci upasaṅkamitabbo, aññatra ekena piṇḍapātanīhārakena. Yo bhagavantaṃ upasaṅkamati so pācittiyaṃ desāpetabbo’’ti. ‘‘Paññāyissati, bhante, sāvatthiyā saṅgho sakāya katikāya, na mayaṃ apaññattaṃ paññapessāma paññattaṃ vā na samucchindissāma, yathāpaññattesu sikkhāpadesu samādāya vattissāmāti. Anuññātāvuso, bhagavatā – ‘ye te bhikkhū āraññikā piṇḍapātikā paṃsukūlikā yathāsukhaṃ maṃ dassanāya upasaṅkamantū’’’ti.

Atha kho te bhikkhū – ‘‘saccaṃ kho āyasmā upaseno āha – ‘na apaññattaṃ paññapetabbaṃ, paññattaṃ vā na samucchinditabbaṃ, yathāpaññattesu sikkhāpadesu samādāya vattitabba’’’nti. Assosuṃ kho bhikkhū – ‘‘anuññātā kira bhagavatā – ‘ye te bhikkhū āraññikā piṇḍapātikā paṃsukūlikā yathāsukhaṃ maṃ dassanāya upasaṅkamantū’’’ti. Te bhagavantaṃ dassanaṃ pihentā [dassanāya pihayamānā (syā.)] santhatāni ujjhitvā āraññikaṅgaṃ piṇḍapātikaṅgaṃ paṃsukūlikaṅgaṃ samādiyiṃsu. Atha kho bhagavā sambahulehi bhikkhūhi saddhiṃ senāsanacārikaṃ āhiṇḍanto addasa santhatāni tahaṃ tahaṃ ujjhitāni. Passitvā bhikkhū āmantesi – ‘‘kassimāni, bhikkhave, santhatāni tahaṃ tahaṃ ujjhitānī’’ti? Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘tena hi, bhikkhave, bhikkhūnaṃ sikkhāpadaṃ paññapessāmi dasa atthavase paṭicca – saṅghasuṭṭhutāya, saṅghaphāsutāya,…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

567.‘‘Nisīdanasanthataṃpana bhikkhunā kārayamānena purāṇasanthatassa sāmantā sugatavidatthi ādātabbā dubbaṇṇakaraṇāya, anādā ce bhikkhu purāṇasanthatassa sāmantā sugatavidatthiṃ navaṃ nisīdanasanthataṃ kārāpeyya, nissaggiyaṃ pācittiya’’nti.

568.Nisīdanaṃ nāma sadasaṃ vuccati.

Santhataṃ nāma santharitvā kataṃ hoti avāyimaṃ.

Kārayamānenāti karonto vā kārāpento vā.

Purāṇasanthataṃ nāma sakiṃ nivatthampi sakiṃ pārutampi.

Sāmantā sugatavidatthi ādātabbā dubbaṇṇakaraṇāyāti thirabhāvāya vaṭṭaṃ vā caturassaṃ vā chinditvā ekadese vā santharitabbaṃ vijaṭetvā vā santharitabbaṃ.

Anādā ce bhikkhu purāṇasanthatassa sāmantā sugatavidatthinti anādiyitvā purāṇasanthatassa sāmantā sugatavidatthiṃ navaṃ nisīdanasanthataṃ karoti vā kārāpeti vā, payoge dukkaṭaṃ, paṭilābhena nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana, bhikkhave, nissajjitabbaṃ…pe… idaṃ me, bhante, nisīdanasanthataṃ anādiyitvā purāṇasanthatassa sāmantā sugatavidatthiṃ kārāpitaṃ nissaggiyaṃ. Imāhaṃ saṅghassa nissajjāmīti…pe… dadeyyāti…pe… āyasmato dammīti.

569. Attanā vippakataṃ attanā pariyosāpeti, nissaggiyaṃ pācittiyaṃ. Attanā vippakataṃ parehi pariyosāpeti, nissaggiyaṃ pācittiyaṃ. Parehi vippakataṃ attanā pariyosāpeti, nissaggiyaṃ pācittiyaṃ. Parehi vippakataṃ parehi pariyosāpeti, nissaggiyaṃ pācittiyaṃ.

Aññassatthāya karoti vā kārāpeti vā, āpatti dukkaṭassa.

570. Anāpatti – purāṇasanthatassa sāmantā sugatavidatthiṃ ādiyitvā karoti, alabhanto thokataraṃ ādiyitvā karoti, alabhanto anādiyitvā karoti, aññena kataṃ paṭilabhitvā paribhuñjati, vitānaṃ vā bhūmattharaṇaṃ vā sāṇipākāraṃ vā bhisiṃ vā bibbohanaṃ vā karoti, ummattakassa ādikammikassāti.

Nisīdanasanthatasikkhāpadaṃ niṭṭhitaṃ pañcamaṃ.

6. Eḷakalomasikkhāpadaṃ

571. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarassa bhikkhuno kosalesu janapade sāvatthiṃ gacchantassa antarāmagge eḷakalomāni uppajjiṃsu. Atha kho so bhikkhu tāni eḷakalomāni uttarāsaṅgena bhaṇḍikaṃ bandhitvā agamāsi. Manussā taṃ bhikkhuṃ passitvā uppaṇḍesuṃ – ‘‘kittakena te, bhante, kītāni? Kittako udayo bhavissatī’’ti? So bhikkhu tehi manussehi uppaṇḍiyamāno maṅku ahosi. Atha kho so bhikkhu sāvatthiṃ gantvā tāni eḷakalomāni ṭhitakova āsumbhi. Bhikkhū taṃ bhikkhuṃ etadavocuṃ – ‘‘kissa tvaṃ, āvuso, imāni eḷakalomāni ṭhitakova āsumbhasī’’ti? ‘‘Tathā hi panāhaṃ, āvuso, imesaṃ eḷakalomānaṃ kāraṇā manussehi uppaṇḍito’’ti. ‘‘Kīva dūrato pana tvaṃ, āvuso, imāni eḷakalomāni āharī’’ti? ‘‘Atirekatiyojanaṃ, āvuso’’ti. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhu atirekatiyojanaṃ eḷakalomāni āharissatī’’ti! Atha kho te bhikkhū taṃ bhikkhuṃ anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ…pe… saccaṃ kira tvaṃ, bhikkhu, atirekatiyojanaṃ eḷakalomāni āharīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tvaṃ, moghapurisa, atirekatiyojanaṃ eḷakalomāni āharissasi! Netaṃ moghapurisa, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

572.‘‘Bhikkhunopaneva addhānamaggappaṭipannassa eḷakalomāni uppajjayyuṃ. Ākaṅkhamānena bhikkhunā paṭiggahetabbāni. Paṭiggahetvā tiyojanaparamaṃ sahatthā haritabbāni [hāretabbāni (sī. syā. ka.)], asante hārake. Tato ce uttari hareyya, asantepi hārake, nissaggiyaṃ pācittiya’’nti.

573.Bhikkhunopaneva addhānamaggappaṭipannassāti panthaṃ gacchantassa.

Eḷakalomāni uppajjeyyunti uppajjeyyuṃ saṅghato vā gaṇato vā ñātito vā mittato vā paṃsukūlaṃ vā attano vā dhanena.

Ākaṅkhamānenāti icchamānena paṭiggahetabbāni.

Paṭiggahetvā tiyojanaparamaṃ sahatthā haritabbānīti tiyojanaparamatā sahatthā haritabbāni.

Asante hāraketi nāñño koci hārako hoti itthī vā puriso vā gahaṭṭho vā pabbajito vā.

Tato ce uttari hareyya, asantepi hāraketi paṭhamaṃ pādaṃ tiyojanaṃ atikkāmeti, āpatti dukkaṭassa. Dutiyaṃ pādaṃ atikkāmeti, nissaggiyaṃ pācittiyaṃ [nissaggiyāni honti (syā.)]. Antotiyojane ṭhito bahitiyojanaṃ pāteti, nissaggiyaṃ pācittiyaṃ [nissaggiyāni honti (syā.)]. Aññassa yāne vā bhaṇḍe vā ajānantassa pakkhipitvā tiyojanaṃ atikkāmeti, nissaggiyāni honti. Nissajjitabbāni saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana, bhikkhave, nissajjitabbāni…pe… imāni me, bhante, eḷakalomāni tiyojanaṃ atikkāmitāni nissaggiyāni. Imānāhaṃ saṅghassa nissajjāmīti…pe… dadeyyāti…pe… dadeyyunti…pe… āyasmato dammīti.

574. Atirekatiyojane atirekasaññī atikkāmeti [tiyojanaṃ atikkāmeti (syā.)], nissaggiyaṃ pācittiyaṃ. Atirekatiyojane vematiko atikkāmeti [tiyojanaṃ atikkāmeti (syā.)], nissaggiyaṃ pācittiyaṃ. Atirekatiyojane ūnakasaññī atikkāmeti [tiyojanaṃ atikkāmeti (syā.)], nissaggiyaṃ pācittiyaṃ.

Ūnakatiyojane atirekasaññī, āpatti dukkaṭassa. Ūnakatiyojane vematiko, āpatti dukkaṭassa. Ūnakatiyojane ūnakasaññī, anāpatti.

575. Anāpatti tiyojanaṃ harati, ūnakatiyojanaṃ harati, tiyojanaṃ haratipi, paccāharatipi, tiyojanaṃ vāsādhippāyo gantvā tato paraṃ harati, acchinnaṃ paṭilabhitvā harati, nissaṭṭhaṃ paṭilabhitvā harati, aññaṃ harāpeti katabhaṇḍaṃ, ummattakassa, ādikammikassāti.

Eḷakalomasikkhāpadaṃ niṭṭhitaṃ chaṭṭhaṃ.

7. Eḷakalomadhovāpanasikkhāpadaṃ

576. Tena samayena buddho bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Tena kho pana samayena chabbaggiyā bhikkhū bhikkhunīhi eḷakalomāni dhovāpentipi rajāpentipi vijaṭāpentipi. Bhikkhuniyo eḷakalomāni dhovantiyo rajantiyo vijaṭentiyo riñcanti uddesaṃ paripucchaṃ adhisīlaṃ adhicittaṃ adhipaññaṃ. Atha kho mahāpajāpati gotamī yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho mahāpajāpatiṃ gotamiṃ bhagavā etadavoca – ‘‘kacci, gotami, bhikkhuniyo appamattā ātāpiniyo pahitattā viharantī’’ti? ‘‘Kuto, bhante, bhikkhunīnaṃ appamādo! Ayyā chabbaggiyā bhikkhunīhi eḷakalomāni dhovāpentipi rajāpentipi vijaṭāpentipi. Bhikkhuniyo eḷakalomāni dhovantiyo rajantiyo vijaṭentiyo riñcanti uddesaṃ paripucchaṃ adhisīlaṃ adhicittaṃ adhipañña’’nti.

Atha kho bhagavā mahāpajāpatiṃ gotamiṃ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho mahāpajāpati gotamī bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā chabbaggiye bhikkhū paṭipucchi – ‘‘saccaṃ kira tumhe, bhikkhave, bhikkhunīhi eḷakalomāni dhovāpethapi rajāpethapi vijaṭāpethapī’’ti ? ‘‘Saccaṃ, bhagavā’’ti. ‘‘Ñātikāyo tumhākaṃ, bhikkhave, aññātikāyo’’ti? ‘‘Aññātikāyo, bhagavā’’ti. ‘‘Aññātakā, moghapurisā, aññātikānaṃ na jānanti patirūpaṃ vā appatirūpaṃ vā pāsādikaṃ vā apāsādikaṃ. Tattha nāma tumhe, moghapurisā, aññātikāhi bhikkhunīhi eḷakalomāni dhovāpessathapi rajāpessathapi vijaṭāpessathapi! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

577.‘‘Yo pana bhikkhu aññātikāya bhikkhuniyā eḷakalomāni dhovāpeyya vā rajāpeyya vā vijaṭāpeyya vā, nissaggiyaṃ pācittiya’’nti.

578.Yopanāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Aññātikā nāma mātito vā pitito vā yāva sattamā pitāmahayugā asambaddhā.

Bhikkhunī nāma ubhatosaṅghe upasampannā.

Dhovāti āṇāpeti, āpatti dukkaṭassa. Dhotāni nissaggiyāni honti. Rajāti āṇāpeti, āpatti dukkaṭassa. Rattāni nissaggiyāni honti. Vijaṭehīti āṇāpeti, āpatti dukkaṭassa. Vijaṭitāni nissaggiyāni honti. Nissajjitabbāni saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana, bhikkhave, nissajjitabbāni…pe… imāni me, bhante, eḷakalomāni aññātikāya bhikkhuniyā dhovāpitāni nissaggiyāni. Imānāhaṃ saṅghassa nissajjāmīti…pe… dadeyyāti…pe… dadeyyunti…pe… āyasmato dammīti.

579. Aññātikāya aññātikasaññī eḷakalomāni dhovāpeti, nissaggiyaṃ pācittiyaṃ. Aññātikāya aññātikasaññī eḷakalomāni dhovāpeti rajāpeti, nissaggiyena āpatti dukkaṭassa. Aññātikāya aññātikasaññī eḷakalomāni dhovāpeti vijaṭāpeti, nissaggiyena āpatti dukkaṭassa. Aññātikāya aññātikasaññī eḷakalomāni dhovāpeti rajāpeti vijaṭāpeti, nissaggiyena āpatti dvinnaṃ dukkaṭānaṃ.

Aññātikāya aññātikasaññī eḷakalomāni rajāpeti, nissaggiyaṃ pācittiyaṃ. Aññātikāya aññātikasaññī eḷakalomāni rajāpeti vijaṭāpeti, nissaggiyena āpatti dukkaṭassa. Aññātikāya aññātikasaññī eḷakalomāni rajāpeti dhovāpeti, nissaggiyena āpatti dukkaṭassa. Aññātikāya aññātikasaññī eḷakalomāni rajāpeti vijaṭāpeti dhovāpeti, nissaggiyena āpatti dvinnaṃ dukkaṭānaṃ.

Aññātikāya aññātikasaññī eḷakalomāni vijaṭāpeti, nissaggiyaṃ pācittiyaṃ. Aññātikāya aññātikasaññī eḷakalomāni vijaṭāpeti dhovāpeti, nissaggiyena āpatti dukkaṭassa. Aññātikāya aññātikasaññī eḷakalomāni vijaṭāpeti rajāpeti, nissaggiyena āpatti dukkaṭassa . Aññātikāya aññātikasaññī eḷakalomāni vijaṭāpeti dhovāpeti rajāpeti, nissaggiyena āpatti dvinnaṃ dukkaṭānaṃ.

580. Aññātikāya vematiko…pe… aññātikāya ñātikasaññī…pe… aññassa eḷakalomāni dhovāpeti, āpatti dukkaṭassa. Ekato upasampannāya dhovāpeti, āpatti dukkaṭassa. Ñātikāya aññātikasaññī, āpatti dukkaṭassa. Ñātikāya vematiko, āpatti dukkaṭassa. Ñātikāya ñātikasaññī, anāpatti.

581. Anāpatti ñātikāya dhāvantiyā aññātikā dutiyā hoti, avuttā dhovati, aparibhuttaṃ katabhaṇḍaṃ dhovāpeti, sikkhamānāya sāmaṇeriyā ummattakassa ādikammikassāti.

Eḷakalomadhovāpanasikkhāpadaṃ niṭṭhitaṃ sattamaṃ.

8. Rūpiyasikkhāpadaṃ

582. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena āyasmā upanando sakyaputto aññatarassa kulassa kulūpako hoti niccabhattiko. Yaṃ tasmiṃ kule uppajjati khādanīyaṃ vā bhojanīyaṃ vā tato āyasmato upanandassa sakyaputtassa paṭiviso ṭhapiyyati. Tena kho pana samayena sāyaṃ tasmiṃ kule maṃsaṃ uppannaṃ hoti. Tato āyasmato upanandassa sakyaputtassa paṭiviso ṭhapito hoti. Tassa kulassa dārako rattiyā paccūsasamayaṃ paccuṭṭhāya rodati – ‘‘maṃsaṃ me dethā’’ti. Atha kho so puriso pajāpatiṃ etadavoca – ‘‘ayyassa paṭivisaṃ dārakassa dehi. Aññaṃ cetāpetvā ayyassa dassāmā’’ti.

Atha kho āyasmā upanando sakyaputto pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena taṃ kulaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Atha kho so puriso yenāyasmā upanando sakyaputto tenupasaṅkami; upasaṅkamitvā āyasmantaṃ upanandaṃ sakyaputtaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so puriso āyasmantaṃ upanandaṃ sakyaputtaṃ etadavoca – ‘‘hiyyo kho, bhante, sāyaṃ maṃsaṃ uppannaṃ ahosi. Tato ayyassa paṭiviso ṭhapito. Ayaṃ , bhante, dārako rattiyā paccūsasamayaṃ paccuṭṭhāya rodati – ‘maṃsaṃ me dethā’ti. Ayyassa paṭiviso dārakassa dinno. Kahāpaṇena, bhante, kiṃ āhariyyatū’’ti? ‘‘Pariccatto me, āvuso, kahāpaṇo’’ti? ‘‘Āma, bhante, pariccatto’’ti. ‘‘Taññeva me, āvuso, kahāpaṇaṃ dehī’’ti.

Atha kho so puriso āyasmato upanandassa sakyaputtassa kahāpaṇaṃ datvā ujjhāyati khiyyati vipāceti – ‘‘tatheva mayaṃ rūpiyaṃ paṭiggaṇhāma evamevime samaṇā sakyaputtiyā rūpiyaṃ paṭiggaṇhantī’’ti. Assosuṃ kho bhikkhū tassa purisassa ujjhāyantassa khiyyantassa vipācentassa. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma āyasmā upanando sakyaputto rūpiyaṃ paṭiggahessatī’’ti! Atha kho te bhikkhū āyasmantaṃ upanandaṃ sakyaputtaṃ anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ…pe… ‘‘saccaṃ kira tvaṃ, upananda, rūpiyaṃ paṭiggahesī’’ti [paṭiggaṇhāsīti (syā.)]? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tvaṃ, moghapurisa, rūpiyaṃ paṭiggahessasi! Netaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

583.‘‘Yo pana bhikkhu jātarūparajataṃ uggaṇheyya vā uggaṇhāpeyya vā upanikkhittaṃ vā sādiyeyya, nissaggiyaṃ pācittiya’’nti.

584.Yopanāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Jātarūpaṃ nāma satthuvaṇṇo vuccati .

Rajataṃ nāma kahāpaṇo lohamāsako dārumāsako jatumāsako ye vohāraṃ gacchanti.

Uggaṇheyyāti sayaṃ gaṇhāti nissaggiyaṃ pācittiyaṃ [nissaggiyaṃ hoti (syā.)].

Uggaṇhāpeyyāti aññaṃ gāhāpeti nissaggiyaṃ pācittiyaṃ [nissaggiyaṃ hoti (syā.)].

Upanikkhittaṃvā sādiyeyyāti idaṃ ayyassa hotūti upanikkhittaṃ sādiyati, nissaggiyaṃ hoti. Saṅghamajjhe nissajjitabbaṃ. Evañca pana, bhikkhave, nissajjitabbaṃ – tena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo – ‘‘ahaṃ, bhante, rūpiyaṃ paṭiggahesiṃ. Idaṃ me nissaggiyaṃ. Imāhaṃ saṅghassa nissajjāmī’’ti. Nissajjitvā āpatti desetabbā. Byattena bhikkhunā paṭibalena āpatti paṭiggahetabbā. Sace tattha āgacchati ārāmiko vā upāsako vā so vattabbo – ‘‘āvuso, imaṃ jānāhī’’ti. Sace so bhaṇati – ‘‘iminā kiṃ āhariyyatū’’ti, na vattabbo – ‘‘imaṃ vā imaṃ vā āharā’’ti. Kappiyaṃ ācikkhitabbaṃ – sappi vā telaṃ vā madhu vā phāṇitaṃ vā. Sace so tena parivattetvā kappiyaṃ āharati rūpiyappaṭiggāhakaṃ ṭhapetvā sabbeheva paribhuñjitabbaṃ. Evañcetaṃ labhetha, iccetaṃ kusalaṃ; no ce labhetha, so vattabbo – ‘‘āvuso, imaṃ chaḍḍehī’’ti. Sace so chaḍḍeti, iccetaṃ kusalaṃ; no ce chaḍḍeti, pañcahaṅgehi samannāgato bhikkhu rūpiyachaḍḍako sammannitabbo – yo na chandāgatiṃ gaccheyya, na dosāgatiṃ gaccheyya, na mohāgatiṃ gaccheyya, na bhayāgatiṃ gaccheyya, chaḍḍitāchaḍḍitañca jāneyya. Evañca pana, bhikkhave, sammannitabbo. Paṭhamaṃ bhikkhu yācitabbo. Yācitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

585. ‘‘Suṇātu me, bhante, saṅgho. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ rūpiyachaḍḍakaṃ sammanneyya. Esā ñatti.

‘‘Suṇātu me, bhante, saṅgho. Saṅgho itthannāmaṃ bhikkhuṃ rūpiyachaḍḍakaṃ sammannati. Yassāyasmato khamati itthannāmassa bhikkhuno rūpiyachaḍḍakassa sammuti, so tuṇhassa; yassa nakkhamati, so bhāseyya.

‘‘Sammato saṅghena itthannāmo bhikkhu rūpiyachaḍḍako. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti.

Tena sammatena bhikkhunā animittaṃ katvā pātetabbaṃ. Sace nimittaṃ katvā pāteti, āpatti dukkaṭassa.

586. Rūpiye rūpiyasaññī rūpiyaṃ paṭiggaṇhāti, nissaggiyaṃ pācittiyaṃ. Rūpiye vematiko rūpiyaṃ paṭiggaṇhāti, nissaggiyaṃ pācittiyaṃ. Rūpiye arūpiyasaññī rūpiyaṃ paṭiggaṇhāti, nissaggiyaṃ pācittiyaṃ.

Arūpiye rūpiyasaññī, āpatti dukkaṭassa. Arūpiye vematiko, āpatti dukkaṭassa. Arūpiye arūpiyasaññī, anāpatti.

Anāpatti ajjhārāme vā ajjhāvasathe vā uggahetvā vā uggahāpetvā vā nikkhipati – yassa bhavissati so harissatīti, ummattakassa, ādikammikassāti.

Rūpiyasikkhāpadaṃ niṭṭhitaṃ aṭṭhamaṃ.

9. Rūpiyasaṃvohārasikkhāpadaṃ

587. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū nānappakārakaṃ rūpiyasaṃvohāraṃ samāpajjanti. Manussā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma samaṇā sakyaputtiyā nānappakārakaṃ rūpiyasaṃvohāraṃ samāpajjissanti, seyyathāpi gihī kāmabhogino’’ti ! Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma chabbaggiyā bhikkhū nānappakārakaṃ rūpiyasaṃvohāraṃ samāpajjissantī’’ti! Atha kho te bhikkhū chabbaggiye bhikkhū anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ…pe… ‘‘saccaṃ kira tumhe, bhikkhave, nānappakārakaṃ rūpiyasaṃvohāraṃ samāpajjathā’’ti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tumhe, moghapurisā, nānappakārakaṃ rūpiyasaṃvohāraṃ samāpajjissatha! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

588.‘‘Yo pana bhikkhu nānappakārakaṃ rūpiyasaṃvohāraṃ samāpajjeyya, nissaggiyaṃ pācittiya’’nti.

589.Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Nānappakārakaṃ nāma katampi akatampi katākatampi. Kataṃ nāma sīsūpagaṃ gīvūpagaṃ hatthūpagaṃ pādūpagaṃ kaṭūpagaṃ. Akataṃ nāma ghanakataṃ vuccati. Katākataṃ nāma tadubhayaṃ.

Rūpiyaṃ nāma satthuvaṇṇo kahāpaṇo, lohamāsako, dārumāsako, jatumāsako ye vohāraṃ gacchanti.

Samāpajjeyyāti katena kataṃ cetāpeti, nissaggiyaṃ pācittiyaṃ [nissaggiyaṃ hoti (syā.)]. Katena akataṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Katena katākataṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Akatena kataṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Akatena akataṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Akatena katākataṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Katākatena kataṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Katākatena akataṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Katākatena katākataṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Saṅghamajjhe nissajjitabbaṃ. Evañca pana, bhikkhave, nissajjitabbaṃ. Tena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo – ‘‘ahaṃ, bhante, nānappakārakaṃ rūpiyasaṃvohāraṃ samāpajjiṃ. Idaṃ me nissaggiyaṃ. Imāhaṃ saṅghassa nissajjāmī’’ti. Nissajjitvā āpatti desetabbā. Byattena bhikkhunā paṭibalena āpatti paṭiggahetabbā. Sace tattha āgacchati ārāmiko vā upāsako vā so vattabbo – ‘‘āvuso, imaṃ jānāhī’’ti. Sace so bhaṇati – ‘‘iminā kiṃ āhariyyatū’’ti, na vattabbo – ‘‘imaṃ vā imaṃ vā āharā’’ti. Kappiyaṃ ācikkhitabbaṃ – sappi vā telaṃ vā madhu vā phāṇitaṃ vā. Sace so tena parivattetvā kappiyaṃ āharati, rūpiyacetāpakaṃ ṭhapetvā, sabbeheva paribhuñjitabbaṃ. Evañcetaṃ labhetha, iccetaṃ kusalaṃ; no ce labhetha, so vattabbo – ‘‘āvuso, imaṃ chaḍḍehī’’ti. Sace so chaḍḍeti, iccetaṃ kusalaṃ; no ce chaḍḍeti, pañcahaṅgehi samannāgato bhikkhu rūpiyachaḍḍako sammannitabbo – yo na chandāgatiṃ gaccheyya, na dosāgatiṃ gaccheyya, na mohāgatiṃ gaccheyya, na bhayāgatiṃ gaccheyya, chaḍḍitāchaḍḍitañca jāneyya. Evañca pana, bhikkhave, sammannitabbo. Paṭhamaṃ bhikkhu yācitabbo. Yācitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

590. ‘‘Suṇātu me, bhante, saṅgho. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ rūpiyachaḍḍakaṃ sammanneyya. Esā ñatti.

‘‘Suṇātu me, bhante, saṅgho. Saṅgho itthannāmaṃ bhikkhuṃ rūpiyachaḍḍakaṃ sammannati. Yassāyasmato khamati itthannāmassa bhikkhuno rūpiyachaḍḍakassa sammuti, so tuṇhassa; yassa nakkhamati, so bhāseyya.

‘‘Sammato saṅghena itthannāmo bhikkhu rūpiyachaḍḍako. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti.

Tena sammatena bhikkhunā animittaṃ katvā pātetabbaṃ. Sace nimittaṃ katvā pāteti, āpatti dukkaṭassa.

591. Rūpiye rūpiyasaññī rūpiyaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Rūpiye vematiko rūpiyaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Rūpiye arūpiyasaññī rūpiyaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Arūpiye rūpiyasaññī rūpiyaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ . Arūpiye vematiko rūpiyaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Arūpiye arūpiyasaññī rūpiyaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ.

Arūpiye rūpiyasaññī, āpatti dukkaṭassa. Arūpiye vematiko, āpatti dukkaṭassa. Arūpiye arūpiyasaññī, anāpatti.

592. Anāpatti ummattakassa, ādikammikassāti.

Rūpiyasaṃvohārasikkhāpadaṃ niṭṭhitaṃ navamaṃ.

10. Kayavikkayasikkhāpadaṃ

593. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā upanando sakyaputto paṭṭo hoti cīvarakammaṃ kātuṃ. So paṭapilotikānaṃ saṅghāṭiṃ karitvā surattaṃ suparikammakataṃ katvā pārupi. Atha kho aññataro paribbājako mahagghaṃ paṭaṃ pārupitvā yenāyasmā upanando sakyaputto tenupasaṅkami; upasaṅkamitvā āyasmantaṃ upanandaṃ sakyaputtaṃ etadavoca – ‘‘sundarā kho tyāyaṃ, āvuso, saṅghāṭi; dehi me paṭenā’’ti. ‘‘Jānāhi, āvuso’’ti. ‘‘Āmāvuso, jānāmī’’ti. ‘‘Handāvuso’’ti, adāsi. Atha kho so paribbājako taṃ saṅghāṭiṃ pārupitvā paribbājakārāmaṃ agamāsi. Paribbājakā taṃ paribbājakaṃ etadavocuṃ – ‘‘sundarā kho tyāyaṃ, āvuso, saṅghāṭi; kuto tayā laddhā’’ti? ‘‘Tena me, āvuso, paṭena parivattitā’’ti. ‘‘Katihipi tyāyaṃ, āvuso, saṅghāṭi bhavissati, soyeva te paṭo varo’’ti.

Atha kho so paribbājako – ‘‘saccaṃ kho paribbājakā āhaṃsu – ‘katihipi myāyaṃ saṅghāṭi bhavissati! Soyeva me paṭo varo’’’ti yenāyasmā upanando sakyaputto tenupasaṅkami; upasaṅkamitvā āyasmantaṃ upanandaṃ sakyaputtaṃ etadavoca – ‘‘handa te, āvuso, saṅghāṭi [saṅghāṭiṃ (syā. ka.)]; dehi me paṭa’’nti. ‘‘Nanu tvaṃ, āvuso, mayā vutto – ‘jānāhi, āvuso’ti ! Nāha dassāmī’’ti. Atha kho so paribbājako ujjhāyati khiyyati vipāceti – ‘‘gihīpi naṃ gihissa vippaṭisārissa denti, kiṃ pana pabbajito pabbajitassa na dassatī’’ti! Assosuṃ kho bhikkhū tassa paribbājakassa ujjhāyantassa khiyyantassa vipācentassa. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma āyasmā upanando sakyaputto paribbājakena saddhiṃ kayavikkayaṃ samāpajjissatī’’ti! Atha kho te bhikkhū āyasmantaṃ upanandaṃ sakyaputtaṃ anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ…pe… ‘‘saccaṃ kira tvaṃ, upananda, paribbājakena saddhiṃ kayavikkayaṃ samāpajjasī’’ti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tvaṃ, moghapurisa, paribbājakena saddhiṃ kayavikkayaṃ samāpajjissasi! Netaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

594.‘‘Yo pana bhikkhu nānappakārakaṃ kayavikkayaṃ samāpajjeyya, nissaggiyaṃ pācittiya’’nti.

595.Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Nānappakārakaṃ nāma cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārā, antamaso cuṇṇapiṇḍopi dantakaṭṭhampi dasikasuttampi.

Kayavikkayaṃ samāpajjeyyāti iminā imaṃ dehi, iminā imaṃ āhara, iminā imaṃ parivattehi, iminā imaṃ cetāpehīti. Ajjhācarati, āpatti dukkaṭassa. Yato kayitañca hoti vikkayitañca attano bhaṇḍaṃ parahatthagataṃ parabhaṇḍaṃ attano hatthagataṃ, nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana, bhikkhave, nissajjitabbaṃ…pe… ahaṃ, bhante, nānappakārakaṃ kayavikkayaṃ samāpajjiṃ. Idaṃ me nissaggiyaṃ. Imāhaṃ saṅghassa nissajjāmīti…pe… dadeyyāti…pe… dadeyyunti…pe… āyasmato dammīti.

596. Kayavikkaye kayavikkayasaññī, nissaggiyaṃ pācittiyaṃ. Kayavikkaye vematiko , nissaggiyaṃ pācittiyaṃ. Kayavikkaye nakayavikkayasaññī, nissaggiyaṃ pācittiyaṃ.

Nakayavikkaye kayavikkayasaññī, āpatti dukkaṭassa. Nakayavikkaye vematiko, āpatti dukkaṭassa. Nakayavikkaye nakayavikkayasaññī, anāpatti.

597. Anāpatti – agghaṃ pucchati, kappiyakārakassa ācikkhati, ‘‘idaṃ amhākaṃ atthi, amhākañca iminā ca iminā ca attho’’ti bhaṇati, ummattakassa, ādikammikassāti.

Kayavikkayasikkhāpadaṃ niṭṭhitaṃ dasamaṃ.

Kosiyavaggo dutiyo.

Tassuddānaṃ –

Kosiyā suddhadvebhāgā, chabbassāni nisīdanaṃ;

Dve ca lomāni uggaṇhe, ubho nānappakārakāti.

3. Pattavaggo

1. Pattasikkhāpadaṃ

598. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū bahū patte sannicayaṃ karonti. Manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma samaṇā sakyaputtiyā bahū patte sannicayaṃ karissanti, pattavāṇijjaṃ vā samaṇā sakyaputtiyā karissanti āmattikāpaṇaṃ vā pasāressantī’’ti! Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma chabbaggiyā bhikkhū atirekapattaṃ dhāressantī’’ti! Atha kho te bhikkhū chabbaggiye bhikkhū anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ…pe… ‘‘saccaṃ kira tumhe, bhikkhave, atirekapattaṃ dhārethā’’ti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tumhe, moghapurisā, atirekapattaṃ dhāressatha! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya …pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

599.‘‘Yo pana bhikkhu atirekapattaṃ dhāreyya, nissaggiyaṃ pācittiya’’nti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

600. Tena kho pana samayena āyasmato ānandassa atirekapatto uppanno hoti. Āyasmā ca ānando taṃ pattaṃ āyasmato sāriputtassa dātukāmo hoti. Āyasmā ca sāriputto sākete viharati. Atha kho āyasmato ānandassa etadahosi – ‘‘bhagavatā sikkhāpadaṃ paññattaṃ – ‘na atirekapatto dhāretabbo’ti. Ayañca me atirekapatto uppanno. Ahañcimaṃ pattaṃ āyasmato sāriputtassa dātukāmo. Āyasmā ca sāriputto sākete viharati. Kathaṃ nu kho mayā paṭipajjitabba’’nti? Bhagavato etamatthaṃ ārocesi. ‘‘Kīvaciraṃ panānanda, sāriputto āgacchissatī’’ti? ‘‘Navamaṃ vā, bhagavā, divasaṃ dasamaṃ vā’’ti. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘anujānāmi, bhikkhave , dasāhaparamaṃ atirekapattaṃ dhāretuṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

601.‘‘Dasāhaparamaṃ atirekapatto dhāretabbo. Taṃ atikkāmayato nissaggiyaṃ pācittiya’’nti.

602.Dasāhaparamanti dasāhaparamatā dhāretabbo.

Atirekapatto nāma anadhiṭṭhito avikappito.

Patto nāma dve pattā ayopatto mattikāpattoti.

Tayo pattassa vaṇṇā ukkaṭṭho patto majjhimo patto omako patto. Ukkaṭṭho nāma patto aḍḍhāḷhakodanaṃ gaṇhāti catubhāgaṃ khādanaṃ tadupiyaṃ byañjanaṃ. Majjhimo nāma patto nāḷikodanaṃ gaṇhāti catubhāgaṃ khādanaṃ tadupiyaṃ byañjanaṃ. Omako nāma patto patthodanaṃ gaṇhāti catubhāgaṃ khādanaṃ tadupiyaṃ byañjanaṃ. Tato ukkaṭṭho apatto, omako apatto.

Taṃ atikkāmayato nissaggiyo hotīti ekādase aruṇuggamane nissaggiyo hoti. Nissajjitabbo saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana, bhikkhave, nissajjitabbo. Tena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo – ‘‘ayaṃ me, bhante, patto dasāhātikkanto nissaggiyo. Imāhaṃ saṅghassa nissajjāmī’’ti. Nissajjitvā āpatti desetabbā. Byattena bhikkhunā paṭibalena āpatti paṭiggahetabbā, nissaṭṭhapatto dātabbo.

603. ‘‘Suṇātu me, bhante, saṅgho. Ayaṃ patto itthannāmassa bhikkhuno nissaggiyo saṅghassa nissaṭṭho. Yadi saṅghassa pattakallaṃ, saṅgho imaṃ pattaṃ itthannāmassa bhikkhuno dadeyyā’’ti.

604. Tena bhikkhunā sambahule bhikkhū upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassu vacanīyā – ‘‘ayaṃ me, bhante, patto dasāhātikkanto nissaggiyo. Imāhaṃ āyasmantānaṃ nissajjāmī’’ti. Nissajjitvā āpatti desetabbā. Byattena bhikkhunā paṭibalena āpatti paṭiggahetabbā, nissaṭṭhapatto dātabbo.

605. ‘‘Suṇantu me āyasmantā. Ayaṃ patto itthannāmassa bhikkhuno nissaggiyo āyasmantānaṃ nissaṭṭho. Yadāyasmantānaṃ pattakallaṃ, āyasmantā imaṃ pattaṃ itthannāmassa bhikkhuno dadeyyu’’nti.

606. Tena bhikkhunā ekaṃ bhikkhuṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo – ‘‘ayaṃ me, āvuso, patto dasāhātikkanto nissaggiyo. Imāhaṃ āyasmato nissajjāmī’’ti. Nissajjitvā āpatti desetabbā. Tena bhikkhunā āpatti paṭiggahetabbā, nissaṭṭhapatto dātabbo – ‘‘imaṃ pattaṃ āyasmato dammī’’ti.

607. Dasāhātikkante atikkantasaññī, nissaggiyaṃ pācittiyaṃ. Dasāhātikkante vematiko, nissaggiyaṃ pācittiyaṃ. Dasāhātikkante anatikkantasaññī, nissaggiyaṃ pācittiyaṃ. Anadhiṭṭhite adhiṭṭhitasaññī, nissaggiyaṃ pācittiyaṃ. Avikappite vikappitasaññī, nissaggiyaṃ pācittiyaṃ. Avissajjite vissajjitasaññī, nissaggiyaṃ pācittiyaṃ. Anaṭṭhe naṭṭhasaññī nissaggiyaṃ pācittiyaṃ. Avinaṭṭhe vinaṭṭhasaññī, nissaggiyaṃ pācittiyaṃ . Abhinne bhinnasaññī, nissaggiyaṃ pācittiyaṃ. Avilutte viluttasaññī, nissaggiyaṃ pācittiyaṃ.

Nissaggiyaṃ pattaṃ anissajjitvā paribhuñjati, āpatti dukkaṭassa. Dasāhānatikkante atikkantasaññī, āpatti dukkaṭassa. Dasāhānatikkante vematiko, āpatti dukkaṭassa. Dasāhānatikkante anatikkantasaññī, anāpatti.

608. Anāpatti antodasāhaṃ adhiṭṭheti, vikappeti, vissajjeti, nassati, vinassati, bhijjati, acchinditvā gaṇhanti, vissāsaṃ gaṇhanti, ummattakassa, ādikammikassāti.

Tena kho pana samayena chabbaggiyā bhikkhū nissaṭṭhapattaṃ na denti. Bhagavato etamatthaṃ ārocesuṃ. ‘‘Na, bhikkhave, nissaṭṭhapatto na dātabbo. Yo na dadeyya, āpatti dukkaṭassā’’ti.

Pattasikkhāpadaṃ niṭṭhitaṃ paṭhamaṃ.

2. Ūnapañcabandhanasikkhāpadaṃ

609. Tena samayena buddho bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Tena kho pana samayena aññatarena kumbhakārena bhikkhū pavāritā honti – ‘‘yesaṃ ayyānaṃ pattena attho ahaṃ pattenā’’ti. Tena kho pana samayena bhikkhū na mattaṃ jānitvā bahū patte viññāpenti. Yesaṃ khuddakā pattā te mahante patte viññāpenti. Yesaṃ mahantā pattā te khuddake patte viññāpenti. Atha kho so kumbhakāro bhikkhūnaṃ bahū patte karonto na sakkoti aññaṃ vikkāyikaṃ bhaṇḍaṃ kātuṃ, attanāpi na yāpeti, puttadārāpissa kilamanti. Manussā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma samaṇā sakyaputtiyā na mattaṃ jānitvā bahū patte viññāpessanti! Ayaṃ imesaṃ bahū patte karonto na sakkoti aññaṃ vikkāyikaṃ bhaṇḍaṃ kātuṃ, attanāpi na yāpeti, puttadārāpissa kilamantī’’ti.

Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhū na mattaṃ jānitvā bahū patte viññāpessantī’’ti! Atha kho te bhikkhū te anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ…pe… saccaṃ kira, bhikkhave, bhikkhū na mattaṃ jānitvā bahū patte viññāpentīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma te, bhikkhave, moghapurisā na mattaṃ jānitvā bahū patte viññāpessanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘na, bhikkhave, patto viññāpetabbo. Yo viññāpeyya, āpatti dukkaṭassā’’ti.

610. Tena kho pana samayena aññatarassa bhikkhuno patto bhinno hoti. Atha kho so bhikkhu – ‘‘bhagavatā paṭikkhittaṃ pattaṃ viññāpetu’’nti kukkuccāyanto na viññāpeti. Hatthesu piṇḍāya carati. Manussā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma samaṇā sakyaputtiyā hatthesu piṇḍāya carissanti, seyyathāpi titthiyā’’ti! Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘anujānāmi, bhikkhave, naṭṭhapattassa vā bhinnapattassa vā pattaṃ viññāpetu’’nti.

611. Tena kho pana samayena chabbaggiyā bhikkhū – ‘‘bhagavatā anuññātaṃ naṭṭhapattassa vā bhinnapattassa vā pattaṃ viññāpetu’’nti appamattakenapi bhinnena appamattakenapi khaṇḍena vilikhitamattenapi bahū patte viññāpenti . Atha kho so kumbhakāro bhikkhūnaṃ tatheva bahū patte karonto na sakkoti aññaṃ vikkāyikaṃ bhaṇḍaṃ kātuṃ, attanāpi na yāpeti, puttadārāpissa kilamanti. Manussā tatheva ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma samaṇā sakyaputtiyā na mattaṃ jānitvā bahū patte viññāpessanti! Ayaṃ imesaṃ bahū patte karonto na sakkoti aññaṃ vikkāyikaṃ bhaṇḍaṃ kātuṃ, attanāpi na yāpeti, puttadārāpissa kilamantī’’ti.

Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma chabbaggiyā bhikkhū appamattakenapi bhinnena appamattakenapi khaṇḍena vilikhitamattenapi bahū patte viññāpessantī’’ti! Atha kho te bhikkhū chabbaggiye bhikkhū anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ…pe… ‘‘saccaṃ kira tumhe, bhikkhave, appamattakenapi bhinnena appamattakenapi khaṇḍena vilikhitamattenapi bahū patte viññāpethā’’ti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tumhe, moghapurisā, appamattakenapi bhinnena appamattakenapi khaṇḍena vilikhitamattenapi bahū patte viññāpessatha! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

612.‘‘Yo pana bhikkhu ūnapañcabandhanena pattena aññaṃ navaṃ pattaṃ cetāpeyya, nissaggiyaṃ pācittiyaṃ. Tena bhikkhunā so patto bhikkhuparisāya nissajjitabbo. Yo ca tassā bhikkhuparisāya pattapariyanto so tassa bhikkhuno padātabbo – ‘ayaṃ te, bhikkhu, patto yāva bhedanāya dhāretabbo’ti. Ayaṃ tattha sāmīcī’’ti.

613.Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Ūnapañcabandhano nāma patto abandhano vā ekabandhano vā dvibandhano vā tibandhano vā catubandhano vā. Abandhanokāso nāma patto yassa dvaṅgulā rāji na hoti. Bandhanokāso nāma patto yassa dvaṅgulā rāji hoti. Navo nāma patto viññattiṃ upādāya vuccati.

Cetāpeyyāti viññāpeti, payoge dukkaṭaṃ. Paṭilābhena nissaggiyo hoti. Saṅghamajjhe nissajjitabbo. Sabbeheva adhiṭṭhitapattaṃ gahetvā sannipatitabbaṃ. Na lāmako patto adhiṭṭhātabbo – ‘‘mahagghaṃ pattaṃ gahessāmī’’ti. Sace lāmakaṃ pattaṃ adhiṭṭheti – ‘‘mahagghaṃ pattaṃ gahessāmī’’ti, āpatti dukkaṭassa. Evañca pana, bhikkhave, nissajjitabbo. Tena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo – ‘‘ayaṃ me, bhante, patto ūnapañcabandhanena pattena cetāpito nissaggiyo. Imāhaṃ saṅghassa nissajjāmī’’ti. Nissajjitvā āpatti desetabbā. Byattena bhikkhunā paṭibalena āpatti paṭiggahetabbā. Pañcahaṅgehi samannāgato bhikkhu pattaggāhāpako sammannitabbo – yo na chandāgatiṃ gaccheyya, na dosāgatiṃ gaccheyya, na mohāgatiṃ gaccheyya, na bhayāgatiṃ gaccheyya, gāhitāgāhitañca jāneyya . Evañca pana, bhikkhave, sammannitabbo. Paṭhamaṃ bhikkhu yācitabbo. Yācitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

614. ‘‘Suṇātu me, bhante, saṅgho. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ pattaggāhāpakaṃ sammanneyya. Esā ñatti.

‘‘Suṇātu me, bhante, saṅgho. Saṅgho itthannāmaṃ bhikkhuṃ pattaggāhāpakaṃ sammannati. Yassāyasmato khamati itthannāmassa bhikkhuno pattaggāhāpakassa sammuti, so tuṇhassa; yassa nakkhamati, so bhāseyya.

‘‘Sammato saṅghena itthannāmo bhikkhu pattaggāhāpako. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti.

615. Tena sammatena bhikkhunā patto gāhetabbo. Thero vattabbo – ‘‘gaṇhātu, bhante, thero patta’’nti. Sace thero gaṇhāti, therassa patto dutiyassa gāhetabbo. Na ca tassa anuddayatāya na gahetabbo. Yo na gaṇheyya, āpatti dukkaṭassa. Apattakassa na gāhetabbo. Eteneva upāyena yāva saṅghanavakā gāhetabbā. Yo ca tassā bhikkhuparisāya pattapariyanto, so tassa bhikkhuno padātabbo – ‘‘ayaṃ te, bhikkhu, patto yāva bhedanāya dhāretabbo’’ti.

Tena bhikkhunā so patto na adese nikkhipitabbo, na abhogena bhuñjitabbo, na vissajjetabbo – ‘‘kathāyaṃ patto nasseyya vā vinasseyya vā bhijjeyya vā’’ti? Sace adese vā nikkhipati abhogena vā bhuñjati vissajjeti vā, āpatti dukkaṭassa.

Ayaṃ tattha sāmīcīti ayaṃ tattha anudhammatā.

616. Abandhanena pattena abandhanaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Abandhanena pattena ekabandhanaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Abandhanena pattena dvibandhanaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Abandhanena pattena tibandhanaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Abandhanena pattena catubandhanaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ.

Ekabandhanena pattena abandhanaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Ekabandhanena pattena ekabandhanaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Ekabandhanena pattena dvibandhanaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Ekabandhanena pattena tibandhanaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Ekabandhanena pattena catubandhanaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ.

Dvibandhanena pattena abandhanaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Dvibandhanena pattena ekabandhanaṃ pattaṃ…pe… dvibandhanaṃ pattaṃ… tibandhanaṃ pattaṃ… catubandhanaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ.

Tibandhanena pattena abandhanaṃ pattaṃ…pe… ekabandhanaṃ pattaṃ…pe… dvibandhanaṃ pattaṃ… tibandhanaṃ pattaṃ… catubandhanaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ.

Catubandhanena pattena abandhanaṃ pattaṃ…pe… ekabandhanaṃ pattaṃ… dvibandhanaṃ pattaṃ… tibandhanaṃ pattaṃ… catubandhanaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ.

Abandhanena pattena abandhanokāsaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Abandhanena pattena ekabandhanokāsaṃ pattaṃ…pe… dvibandhanokāsaṃ pattaṃ … tibandhanokāsaṃ pattaṃ… catubandhanokāsaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ.

Ekabandhanena pattena abandhanokāsaṃ pattaṃ…pe… ekabandhanokāsaṃ pattaṃ… dvibandhanokāsaṃ pattaṃ… tibandhanokāsaṃ pattaṃ… catubandhanokāsaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ.

Dvibandhanena pattena abandhanokāsaṃ pattaṃ…pe… catubandhanokāsaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ.

Tibandhanena pattena abandhanokāsaṃ pattaṃ…pe… catubandhanokāsaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ.

Catubandhanena pattena abandhanokāsaṃ pattaṃ…pe… ekabandhanokāsaṃ pattaṃ… dvibandhanokāsaṃ pattaṃ… tibandhanokāsaṃ pattaṃ… catubandhanokāsaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ.

Abandhanokāsena pattena abandhanaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Abandhanokāsena pattena ekabandhanaṃ pattaṃ…pe… dvibandhanaṃ pattaṃ… tibandhanaṃ pattaṃ… catubandhanaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ.

Catubandhanokāsena pattena abandhanaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Catubandhanokāsena pattena ekabandhanaṃ pattaṃ…pe… dvibandhanaṃ pattaṃ… tibandhanaṃ pattaṃ… catubandhanaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ.

Abandhanokāsena pattena abandhanokāsaṃ pattaṃ…pe… ekabandhanokāsaṃ pattaṃ… dvibandhanokāsaṃ pattaṃ… tibandhanokāsaṃ pattaṃ… catubandhanokāsaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ.

Catubandhanokāsena pattena abandhanokāsaṃ pattaṃ…pe… ekabandhanokāsaṃ pattaṃ… dvibandhanokāsaṃ pattaṃ… tibandhanokāsaṃ pattaṃ… catubandhanokāsaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ.

617. Anāpatti naṭṭhapattassa, bhinnapattassa, ñātakānaṃ pavāritānaṃ, aññassatthāya, attano dhanena, ummattakassa, ādikammikassāti.

Ūnapañcabandhanasikkhāpadaṃ niṭṭhitaṃ dutiyaṃ.

3. Bhesajjasikkhāpadaṃ

618.[idaṃ vatthu mahāva. 270] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā pilindavaccho rājagahe pabbhāraṃ sodhāpeti leṇaṃ kattukāmo. Atha kho rājā māgadho seniyo bimbisāro yenāyasmā pilindavaccho tenupasaṅkami; upasaṅkamitvā āyasmantaṃ pilindavacchaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājā māgadho seniyo bimbisāro āyasmantaṃ pilindavacchaṃ etadavoca – ‘‘kiṃ, bhante, thero kārāpetī’’ti? ‘‘Pabbhāraṃ mahārāja, sodhāpemi leṇaṃ kattukāmo’’ti. ‘‘Attho, bhante, ayyassa ārāmikenā’’ti? ‘‘Na kho, mahārāja, bhagavatā ārāmiko anuññāto’’ti. ‘‘Tena hi, bhante, bhagavantaṃ paṭipucchitvā mama āroceyyāthā’’ti. ‘‘Evaṃ mahārājā’’ti kho āyasmā pilindavaccho rañño māgadhassa seniyassa bimbisārassa paccassosi. Atha kho āyasmā pilindavaccho rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho rājā māgadho seniyo bimbisāro āyasmatā pilindavacchena dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito uṭṭhāyāsanā āyasmantaṃ pilindavacchaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

619. Atha kho āyasmā pilindavaccho bhagavato santike dūtaṃ pāhesi – ‘‘rājā, bhante , māgadho seniyo bimbisāro ārāmikaṃ dātukāmo. Kathaṃ nu kho, bhante, mayā paṭipajjitabba’’nti? Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘anujānāmi, bhikkhave, ārāmika’’nti. Dutiyampi kho rājā māgadho seniyo bimbisāro yenāyasmā pilindivaccho tenupasaṅkami; upasaṅkamitvā āyasmantaṃ pilindavacchaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājā māgadho seniyo bimbisāro āyasmantaṃ pilindavacchaṃ etadavoca – ‘‘anuññāto, bhante, bhagavatā ārāmiko’’ti? ‘‘Evaṃ, mahārājā’’ti. ‘‘Tena hi, bhante, ayyassa ārāmikaṃ dammī’’ti. Atha kho rājā māgadho seniyo bimbisāro āyasmato pilindavacchassa ārāmikaṃ paṭissuṇitvā vissaritvā cirena satiṃ paṭilabhitvā aññataraṃ sabbatthakaṃ mahāmattaṃ āmantesi – ‘‘yo mayā, bhaṇe, ayyassa ārāmiko paṭissuto, dinno so ārāmiko’’ti? ‘‘Na kho, deva, ayyassa ārāmiko dinno’’ti. ‘‘Kīvaciraṃ nu kho, bhaṇe, ito hi taṃ hotī’’ti? Atha kho so mahāmatto rattiyo gaṇetvā [vigaṇetvā (ka.)] rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ etadavoca – ‘‘pañca, deva, rattisatānī’’ti. ‘‘Tena hi, bhaṇe, ayyassa pañca ārāmikasatāni dehī’’ti. ‘‘Evaṃ, devā’’ti kho so mahāmatto rañño māgadhassa seniyassa bimbisārassa paṭissuṇitvā āyasmato pilindavacchassa pañca ārāmikasatāni pādāsi [adāsi (syā.)], pāṭiyekko gāmo nivisi. Ārāmikagāmakotipi naṃ āhaṃsu, pilindagāmakotipi naṃ āhaṃsu.

620. Tena kho pana samayena āyasmā pilindavaccho tasmiṃ gāmake kulūpako hoti. Atha kho āyasmā pilindavaccho pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya pilindagāmakaṃ piṇḍāya pāvisi. Tena kho pana samayena tasmiṃ gāmake ussavo hoti. Dārakā alaṅkatā mālākitā kīḷanti. Atha kho āyasmā pilindavaccho pilindagāmake sapadānaṃ piṇḍāya caramāno yena aññatarassa ārāmikassa nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Tena kho pana samayena tassā ārāmikiniyā dhītā aññe dārake alaṅkate mālākite passitvā rodati – ‘‘mālaṃ me detha, alaṅkāraṃ me dethā’’ti. Atha kho āyasmā pilindavaccho taṃ ārāmikiniṃ etadavoca – ‘‘kissāyaṃ dārikā rodatī’’ti? ‘‘Ayaṃ, bhante, dārikā aññe dārake alaṅkate mālākite passitvā rodati – ‘mālaṃ me detha, alaṅkāraṃ me dethā’ti. Kuto amhākaṃ duggatānaṃ mālā kuto, alaṅkāro’’ti? Atha kho āyasmā pilindavaccho aññataraṃ tiṇaṇḍupakaṃ gahetvā taṃ ārāmikiniṃ etadavoca – ‘‘handimaṃ tiṇaṇḍupakaṃ tassā dārikāya sīse paṭimuñcā’’ti. Atha kho sā ārāmikinī taṃ tiṇaṇḍupakaṃ gahetvā tassā dārikāya sīse paṭimuñci. Sā ahosi suvaṇṇamālā abhirūpā dassanīyā pāsādikā. Natthi tādisā raññopi antepure suvaṇṇamālā. Manussā rañño māgadhassa seniyassa bimbisārassa ārocesuṃ – ‘‘amukassa, deva, ārāmikassa ghare suvaṇṇamālā abhirūpā dassanīyā pāsādikā. Natthi tādisā devassāpi antepure suvaṇṇamālā. Kuto tassa duggatassa! Nissaṃsayaṃ corikāya ābhatā’’ti!! Atha kho rājā māgadho seniyo bimbisāro taṃ ārāmikakulaṃ bandhāpesi. Dutiyampi kho āyasmā pilindavaccho pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya pilindagāmakaṃ piṇḍāya pāvisi. Pilindagāmake sapadānaṃ piṇḍāya caramāno yena tassa ārāmikassa nivesanaṃ tenupasaṅkami; upasaṅkamitvā paṭivissake pucchi – ‘‘kahaṃ imaṃ ārāmikakulaṃ gata’’nti? ‘‘Etissā, bhante, suvaṇṇamālāya kāraṇā raññā bandhāpita’’nti.

621. Atha kho āyasmā pilindavaccho yena rañño māgadhassa seniyassa bimbisārassa nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Atha kho rājā māgadho seniyo bimbisāro yenāyasmā pilindavaccho tenupasaṅkami; upasaṅkamitvā āyasmantaṃ pilindavacchaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ āyasmā pilindavaccho etadavoca – ‘‘kissa, mahārāja, ārāmikakulaṃ bandhāpita’’nti? ‘‘Tassa, bhante, ārāmikassa ghare suvaṇṇamālā abhirūpā dassanīyā pāsādikā. Natthi tādisā amhākampi antepure suvaṇṇamālā. Kuto tassa duggatassa! Nissaṃsayaṃ corikāya ābhatā’’ti!! Atha kho āyasmā pilindavaccho rañño māgadhassa seniyassa bimbisārassa pāsādaṃ suvaṇṇanti adhimucci. So ahosi sabbasovaṇṇamayo. ‘‘Idaṃ pana te, mahārāja, tāva bahuṃ suvaṇṇaṃ kuto’’ti? ‘‘Aññātaṃ, bhante, ayyasseveso iddhānubhāvo’’ti. Taṃ ārāmikakulaṃ muñcāpesi. Manussā – ‘‘ayyena kira pilindavacchena sarājikāya parisāya uttarimanussadhammaṃ iddhipāṭihāriyaṃ dassita’’nti, attamanā abhippasannā āyasmato pilindavacchassa pañca bhesajjāni abhihariṃsu, seyyathidaṃ – sappi navanītaṃ telaṃ madhu phāṇitaṃ. Pakatiyāpi ca āyasmā pilindavaccho lābhī hoti pañcannaṃ bhesajjānaṃ. Laddhaṃ laddhaṃ parisāya vissajjeti. Parisā cassa hoti bāhullikā. Laddhaṃ laddhaṃ kolambepi ghaṭepi pūretvā paṭisāmeti, parissāvanānipi thavikāyopi pūretvā vātapānesu laggeti. Tāni olīnavilīnāni tiṭṭhanti. Undūrehipi vihārā okiṇṇavikiṇṇā honti. Manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khiyyanti vipācenti – ‘‘antokoṭṭhāgārikā ime samaṇā sakyaputtiyā, seyyathāpi rājā māgadho seniyo bimbisāro’’ti ! Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhū evarūpāya bāhullāya cetessantī’’ti! Atha kho te bhikkhū te anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ…pe… ‘‘saccaṃ kira, bhikkhave, bhikkhū evarūpāya bāhullāya cetentī’’ti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma te, bhikkhave, moghapurisā evarūpāya bāhullāya cetessanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

622.‘‘Yānikho pana tāni gilānānaṃ bhikkhūnaṃ paṭisāyanīyāni bhesajjāni, seyyathidaṃ – sappi navanītaṃ telaṃ madhu phāṇitaṃ, tāni paṭiggahetvā sattāhaparamaṃ sannidhikārakaṃ paribhuñjitabbāni. Taṃ atikkāmayato nissaggiyaṃ pācittiya’’nti.

623.Yāni kho pana tāni gilānānaṃ bhikkhūnaṃ paṭisāyanīyāni bhessajjānīti sappi nāma gosappi vā ajikāsappi vā mahiṃsasappi [mahisasappi (sī. syā.)] vā yesaṃ maṃsaṃ kappati tesaṃ sappi. Navanītaṃ nāma tesaṃ yeva navanītaṃ. Telaṃ nāma tilatelaṃ sāsapatelaṃ madhukatelaṃ eraṇḍatelaṃ vasātelaṃ. Madhu nāma makkhikāmadhu. Phāṇitaṃ nāma ucchumhā nibbattaṃ.

Tāni paṭiggahetvā sattāhaparamaṃ sannidhikārakaṃ paribhuñjitabbānīti sattāhaparamatā paribhuñjitabbāni.

Taṃ atikkāmayato nissaggiyaṃhotīti aṭṭhame aruṇuggamane nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana, bhikkhave, nissajjitabbaṃ…pe… idaṃ me, bhante, bhesajjaṃ sattāhātikkantaṃ nissaggiyaṃ, imāhaṃ saṅghassa nissajjāmīti…pe… dadeyyāti…pe… dadeyyunti…pe… āyasmato dammīti.

624. Sattāhātikkante atikkantasaññī, nissaggiyaṃ pācittiyaṃ. Sattāhātikkante vematiko, nissaggiyaṃ pācittiyaṃ. Sattāhātikkante anatikkantasaññī, nissaggiyaṃ pācittiyaṃ. Anadhiṭṭhite adhiṭṭhitasaññī, nissaggiyaṃ pācittiyaṃ. Avissajjite vissajjitasaññī, nissaggiyaṃ pācittiyaṃ. Anaṭṭhe naṭṭhasaññī, nissaggiyaṃ pācittiyaṃ. Avinaṭṭhe vinaṭṭhasaññī, nissaggiyaṃ pācittiyaṃ. Adaḍḍhe daḍḍhasaññī, nissaggiyaṃ pācittiyaṃ. Avilutte viluttasaññī, nissaggiyaṃ pācittiyaṃ.

Nissaṭṭhaṃ paṭilabhitvā na kāyikena paribhogena paribhuñjitabbaṃ, na ajjhoharitabbaṃ, padīpe vā kāḷavaṇṇe vā upanetabbaṃ, aññena bhikkhunā kāyikena paribhogena paribhuñjitabbaṃ, na ajjhoharitabbaṃ.

Sattāhānatikkante atikkantasaññī, āpatti dukkaṭassa. Sattāhānatikkante vematiko, āpatti dukkaṭassa. Sattāhānatikkante anatikkantasaññī, anāpatti.

625. Anāpatti antosattāhaṃ adhiṭṭheti, vissajjeti, nassati, vinassati, ḍayhati, acchinditvā gaṇhanti, vissāsaṃ gaṇhanti, anupasampannassa cattena vantena muttena anapekkho datvā paṭilabhitvā paribhuñjati, ummattakassa, ādikammikassāti.

Bhesajjasikkhāpadaṃ niṭṭhitaṃ tatiyaṃ.

4. Vassikasāṭikasikkhāpadaṃ

626. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhagavatā bhikkhūnaṃ vassikasāṭikā anuññātā hoti. Chabbaggiyā bhikkhū – ‘‘bhagavatā vassikasāṭikā anuññātā’’ti, paṭikacceva [paṭigacceva (sī.)] vassikasāṭikacīvaraṃ pariyesanti, paṭikacceva katvā nivāsenti, jiṇṇāya vassikasāṭikāya naggā kāyaṃ ovassāpenti. Ye te bhikkhū appicchā… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma chabbaggiyā bhikkhū paṭikacceva vassikasāṭikacīvaraṃ pariyesissanti, paṭikacceva katvā nivāsessanti, jiṇṇāya vassikasāṭikāya naggā kāyaṃ ovassāpessantī’’ti! Atha kho te bhikkhū chabbaggiye bhikkhū anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ…pe… ‘‘saccaṃ kira tumhe, bhikkhave, paṭikacceva vassikasāṭikacīvaraṃ pariyesatha? Paṭikacceva katvā nivāsetha? Jiṇṇāya vassikasāṭikāya naggā kāyaṃ ovassāpethā’’ti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tumhe moghapurisā, paṭikacceva vassikasāṭikacīvaraṃ pariyesissatha, paṭikacceva katvā nivāsessatha, jiṇṇāya vassikasāṭikāya naggā kāyaṃ ovassāpessatha! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

627.‘‘Māso seso gimhāna’nti bhikkhunā vassikasāṭikacīvaraṃ pariyesitabbaṃ; ‘addhamāsoseso gimhāna’nti katvā nivāsetabbaṃ. ‘Orena ce māso seso gimhāna’nti vassikasāṭikacīvaraṃ pariyeseyya, ‘orenaddhamāso seso gimhāna’nti katvā nivāseyya, nissaggiyaṃ pācittiya’’nti.

628.‘Māso seso gimhāna’nti bhikkhunā vassikasāṭikacīvaraṃ pariyesitabbanti. Ye manussā pubbepi vassikasāṭikacīvaraṃ denti te upasaṅkamitvā evamassu vacanīyā – ‘‘kālo vassikasāṭikāya, samayo vassikasāṭikāya, aññepi manussā vassikasāṭikacīvaraṃ dentī’’ti. Na vattabbā – ‘‘detha me vassikasāṭikacīvaraṃ, āharatha me vassikasāṭikacīvaraṃ, parivattetha me vassikasāṭikacīvaraṃ, cetāpetha me vassikasāṭikacīvara’’nti.

Addhamāso seso gimhāna’nti katvā nivāsetabbanti. Addhamāse sese gimhāne katvā nivāsetabbaṃ.

Orena ce māso seso gimhāna’nti atirekamāse sesa gimhāne vassikasāṭikacīvaraṃ pariyesati, nissaggiyaṃ pācittiyaṃ.

Orenaddhamāso seso gimhāna’nti atirekaddhamāse sese gimhāne katvā nivāseti, nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana, bhikkhave, nissajjitabbaṃ…pe… idaṃ me, bhante , vassikasāṭikacīvaraṃ atirekamāse sese gimhāne pariyiṭṭhaṃ atirekaddhamāse sese gimhāne katvā paridahitaṃ nissaggiyaṃ. Imāhaṃ saṅghassa nissajjāmīti.…Pe… dadeyyāti…pe… dadeyyunti…pe… āyasmato dammīti.

629. Atirekamāse sese gimhāne atirekasaññī vassikasāṭikacīvaraṃ pariyesati, nissaggiyaṃ pācittiyaṃ. Atirekamāse sese gimhāne vematiko vassikasāṭikacīvaraṃ pariyesati, nissaggiyaṃ pācittiyaṃ. Atirekamāse sese gimhāne ūnakasaññī vassikasāṭikacīvaraṃ pariyesati, nissaggiyaṃ pācittiyaṃ.

Atirekaddhamāse sese gimhāne atirekasaññī katvā nivāseti, nissaggiyaṃ pācittiyaṃ. Atirekaddhamāse sese gimhāne vematiko katvā nivāseti, nissaggiyaṃ pācittiyaṃ . Atirekaddhamāse sese gimhāne ūnakasaññī katvā nivāseti, nissaggiyaṃ pācittiyaṃ.

Satiyā vassikasāṭikāya naggo kāyaṃ ovassāpeti, āpatti dukkaṭassa. Ūnakamāse sese gimhāne atirekasaññī, āpatti dukkaṭassa. Ūnakamāse sese gimhāne vematiko, āpatti dukkaṭassa. Ūnakamāse sese gimhāne ūnakasaññī, anāpatti.

Ūnakaddhamāse sese gimhāne atirekasaññī, āpatti dukkaṭassa. Ūnakaddhamāse sese gimhāne vematiko , āpatti dukkaṭassa. Ūnakaddhamāse sese gimhāne ūnakasaññī, anāpatti.

630. Anāpatti ‘māso seso gimhāna’nti vassikasāṭikacīvaraṃ pariyesati , ‘addhamāso seso gimhāna’nti katvā nivāseti, ‘ūnakamāso seso gimhāna’nti vassikasāṭikacīvaraṃ pariyesati, ‘ūnakaddhamāso seso gimhāna’nti katvā nivāseti, pariyiṭṭhāya vassikasāṭikāya vassaṃ ukkaḍḍhiyyati, nivatthāya vassikasāṭikāya vassaṃ ukkaḍḍhiyyati, dhovitvā nikkhipitabbaṃ; samaye nivāsetabbaṃ, acchinnacīvarassa, naṭṭhacīvarassa, āpadāsu, ummattakassa, ādikammikassāti.

Vassikasāṭikasikkhāpadaṃ niṭṭhitaṃ catutthaṃ.

5. Cīvaraacchindanasikkhāpadaṃ

631. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā upanando sakyaputto bhātuno saddhivihārikaṃ bhikkhuṃ etadavoca – ‘‘ehāvuso, janapadacārikaṃ pakkamissāmā’’ti. ‘‘Nāhaṃ, bhante, gamissāmi; dubbalacīvaromhī’’ti. ‘‘Ehāvuso, ahaṃ te cīvaraṃ dassāmī’’ti tassa cīvaraṃ adāsi. Assosi kho so bhikkhu – ‘‘bhagavā kira janapadacārikaṃ pakkamissatī’’ti. Atha kho tassa bhikkhuno etadahosi – ‘‘na dānāhaṃ āyasmatā upanandena sakyaputtena saddhiṃ janapadacārikaṃ pakkamissāmi, bhagavatā saddhiṃ janapadacārikaṃ pakkamissāmī’’ti. Atha kho āyasmā upanando sakyaputto taṃ bhikkhuṃ etadavoca – ‘‘ehi dāni, āvuso, janapadacārikaṃ pakkamissāmā’’ti. ‘‘Nāhaṃ, bhante, tayā saddhiṃ janapadacārikaṃ pakkamissāmi, bhagavatā saddhiṃ janapadacārikaṃ pakkamissāmī’’ti. ‘‘Yampi tyāhaṃ, āvuso, cīvaraṃ adāsiṃ, mayā saddhiṃ janapadacārikaṃ pakkamissatī’’ti, kupito anattamano acchindi.

Atha kho so bhikkhu bhikkhūnaṃ etamatthaṃ ārocesi. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma āyasmā upanando sakyaputto bhikkhussa sāmaṃ cīvaraṃ datvā kupito anattamano acchindissatī’’ti! Atha kho te bhikkhū āyasmantaṃ upanandaṃ sakyaputtaṃ anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ…pe… ‘‘saccaṃ kira tvaṃ, upananda, bhikkhussa sāmaṃ cīvaraṃ datvā kupito anattamano acchindī’’ti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tvaṃ, moghapurisa , bhikkhussa sāmaṃ cīvaraṃ datvā kupito anattamano acchindissasi! Netaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

632.‘‘Yo pana bhikkhu bhikkhussa sāmaṃ cīvaraṃ datvā kupito anattamano acchindeyya vā acchindāpeyya vā, nissaggiyaṃ pācittiya’’nti.

633.Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Bhikkhussāti aññassa bhikkhussa.

Sāmanti sayaṃ datvā.

Cīvaraṃ nāma channaṃ cīvarānaṃ aññataraṃ cīvaraṃ, vikappanupagaṃ pacchimaṃ.

Kupitoanattamanoti anabhiraddho āhatacitto khilajāto.

Acchindeyyāti sayaṃ acchindati, nissaggiyaṃ pācittiyaṃ [nissaggiyaṃ hoti (syā.)].

Acchindāpeyyāti aññaṃ āṇāpeti, āpatti dukkaṭassa. Sakiṃ āṇatto bahukampi acchindati, nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana, bhikkhave, nissajjitabbaṃ…pe… idaṃ me, bhante, cīvaraṃ bhikkhussa sāmaṃ datvā acchinnaṃ nissaggiyaṃ imāhaṃ saṅghassa nissajjāmīti…pe… dadeyyāti …pe… dadeyyunti…pe… āyasmato dammīti.

634. Upasampanne upasampannasaññī cīvaraṃ datvā kupito anattamano acchindati vā acchindāpeti vā, nissaggiyaṃ pācittiyaṃ. Upasampanne vematiko cīvaraṃ datvā kupito anattamano acchindati vā acchindāpeti vā, nissaggiyaṃ pācittiyaṃ. Upasampanne anupasampannasaññī cīvaraṃ datvā kupito anattamano acchindati vā acchindāpeti vā, nissaggiyaṃ pācittiyaṃ.

Aññaṃ parikkhāraṃ datvā kupito anattamano acchindati vā acchindāpeti vā, āpatti dukkaṭassa. Anupasampannassa cīvaraṃ vā aññaṃ vā parikkhāraṃ datvā kupito anattamano acchindati vā acchindāpeti vā, āpatti dukkaṭassa. Anupasampanne upasampannasaññī, āpatti dukkaṭassa. Anupasampanne vematiko, āpatti dukkaṭassa. Anupasampanne anupasampannasaññī, āpatti dukkaṭassa.

635. Anāpatti – so vā deti, tassa vā vissasanto gaṇhāti, ummattakassa ādikammikassāti.

Cīvaraacchindanasikkhāpadaṃ niṭṭhitaṃ pañcamaṃ.

6. Suttaviññattisikkhāpadaṃ

636. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena chabbaggiyā bhikkhū cīvarakārasamaye bahuṃ suttaṃ viññāpesuṃ. Katepi cīvare bahuṃ suttaṃ avasiṭṭhaṃ hoti. Atha kho chabbaggiyānaṃ bhikkhūnaṃ etadahosi – ‘‘handa mayaṃ, āvuso, aññampi suttaṃ viññāpetvā tantavāyehi cīvaraṃ vāyāpemā’’ti. Atha kho chabbaggiyā bhikkhū aññampi suttaṃ viññāpetvā tantavāyehi cīvaraṃ vāyāpesuṃ. Vītepi cīvare bahuṃ suttaṃ avasiṭṭhaṃ hoti. Dutiyampi kho chabbaggiyā bhikkhū aññampi suttaṃ viññāpetvā tantavāyehi cīvaraṃ vāyāpesuṃ. Vītepi cīvare bahuṃ suttaṃ avasiṭṭhaṃ hoti. Tatiyampi kho chabbaggiyā bhikkhū aññampi suttaṃ viññāpetvā tantavāyehi cīvaraṃ vāyāpesuṃ. Manussā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma samaṇā sakyaputtiyā sāmaṃ suttaṃ viññāpetvā tantavāyehi cīvaraṃ vāyāpessantī’’ti!

Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma chabbaggiyā bhikkhū sāmaṃ suttaṃ viññāpetvā tantavāyehi cīvaraṃ vāyāpessantī’’ti! Atha kho te bhikkhū chabbaggiye bhikkhū anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ…pe… ‘‘saccaṃ kira tumhe, bhikkhave , sāmaṃ suttaṃ viññāpetvā tantavāyehi cīvaraṃ vāyāpethā’’ti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tumhe, moghapurisā, sāmaṃ suttaṃ viññāpetvā tantavāyehi cīvaraṃ vāyāpessatha! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

637.‘‘Yo pana bhikkhu sāmaṃ suttaṃ viññāpetvā tantavāyehi cīvaraṃ vāyāpeyya, nissaggiyaṃ pācittiya’’nti.

638.Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Sāmanti sayaṃ viññāpetvā.

Suttaṃ nāma cha suttāni – khomaṃ kappāsikaṃ koseyyaṃ kambalaṃ sāṇaṃ bhaṅgaṃ.

Tantavāyehīti pesakārehi vāyāpeti, payoge payoge dukkaṭaṃ [vāyāpeti, payoge dukkaṭaṃ (syā.)]. Paṭilābhena nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana, bhikkhave, nissajjitabbaṃ…pe… idaṃ me, bhante, cīvaraṃ sāmaṃ suttaṃ viññāpetvā tantavāyehi vāyāpitaṃ nissaggiyaṃ. Imāhaṃ saṅghassa nissajjāmīti…pe… dadeyyāti…pe… dadeyyunti…pe… āyasmato dammīti.

639. Vāyāpite vāyāpitasaññī, nissaggiyaṃ pācittiyaṃ. Vāyāpite vematiko, nissaggiyaṃ pācittiyaṃ. Vāyāpite avāyāpitasaññī, nissaggiyaṃ pācittiyaṃ.

Avāyāpite vāyāpitasaññī, āpatti dukkaṭassa. Avāyāpite vematiko, āpatti dukkaṭassa. Avāyāpite avāyāpitasaññī, anāpatti.

640. Anāpatti – cīvaraṃ sibbetuṃ, āyoge, kāyabandhane, aṃsabandhake [aṃsavaṭṭake (sī.)], pattatthavikāya, parissāvane, ñātakānaṃ, pavāritānaṃ, aññassatthāya, attano dhanena, ummattakassa, ādikammikassāti.

Suttaviññattisikkhāpadaṃ niṭṭhitaṃ chaṭṭhaṃ.

7. Mahāpesakārasikkhāpadaṃ

641. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññataro puriso pavāsaṃ gacchanto pajāpatiṃ etadavoca – ‘‘suttaṃ dhārayitvā amukassa tantavāyassa dehi, cīvaraṃ vāyāpetvā nikkhipa, āgato ayyaṃ upanandaṃ cīvarena acchādessāmī’’ti. Assosi kho aññataro piṇḍacāriko bhikkhu tassa purisassa imaṃ vācaṃ bhāsamānassa. Atha kho so bhikkhu yenāyasmā upanando sakyaputto tenupasaṅkami; upasaṅkamitvā āyasmantaṃ upanandaṃ sakyaputtaṃ etadavoca – ‘‘mahāpuññosi tvaṃ, āvuso upananda, amukasmiṃ okāse aññataro puriso pavāsaṃ gacchanto pajāpatiṃ etadavoca – ‘‘suttaṃ dhārayitvā amukassa tantavāyassa dehi, cīvaraṃ vāyāpetvā nikkhipa, āgato ayyaṃ upanandaṃ cīvarena acchādessāmī’’ti. ‘‘Atthāvuso, maṃ so upaṭṭhāko’’ti. Sopi kho tantavāyo āyasmato upanandassa sakyaputtassa upaṭṭhāko hoti. Atha kho āyasmā upanando sakyaputto yena so tantavāyo tenupasaṅkami; upasaṅkamitvā taṃ tantavāyaṃ etadavoca – ‘‘idaṃ kho, āvuso, cīvaraṃ maṃ uddissa viyyati; āyatañca karohi vitthatañca. Appitañca suvītañca suppavāyitañca suvilekhitañca suvitacchitañca karohī’’ti. ‘‘Ete kho me, bhante, suttaṃ dhārayitvā adaṃsu; iminā suttena cīvaraṃ vināhī’’ti. ‘‘Na, bhante, sakkā āyataṃ vā vitthataṃ vā appitaṃ vā kātuṃ. Sakkā ca kho, bhante, suvītañca suppavāyitañca suvilekhitañca suvitacchitañca kātu’’nti. ‘‘Iṅgha tvaṃ, āvuso, āyatañca karohi vitthatañca appitañca. Na tena suttena paṭibaddhaṃ bhavissatī’’ti.

Atha kho so tantavāyo yathābhataṃ suttaṃ tante upanetvā yena sā itthī tenupasaṅkami; upasaṅkamitvā taṃ itthiṃ etadavoca – ‘‘suttena, ayye, attho’’ti. ‘‘Nanu tvaṃ ayyo [ayya (syā.)] mayā vutto – ‘iminā suttena cīvaraṃ vināhī’’’ti. ‘‘Saccāhaṃ, ayye, tayā vutto – ‘iminā suttena cīvaraṃ vināhī’ti. Apica, maṃ ayyo upanando evamāha – ‘iṅgha tvaṃ, āvuso, āyatañca karohi vitthatañca appitañca, na tena suttena paṭibaddhaṃ bhavissatī’’’ti. Atha kho sā itthī yattakaṃyeva suttaṃ paṭhamaṃ adāsi tattakaṃ pacchā adāsi. Assosi kho āyasmā upanando sakyaputto – ‘‘so kira puriso pavāsato āgato’’ti. Atha kho āyasmā upanando sakyaputto yena tassa purisassa nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Atha kho so puriso yenāyasmā upanando sakyaputto tenupasaṅkami; upasaṅkamitvā āyasmantaṃ upanandaṃ sakyaputtaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so puriso pajāpatiṃ etadavoca – ‘‘vītaṃ taṃ cīvara’’nti? ‘‘Āmāyya, vītaṃ taṃ cīvara’’nti. ‘‘Āhara, ayyaṃ upanandaṃ cīvarena acchādessāmī’’ti. Atha kho sā itthī taṃ cīvaraṃ nīharitvā sāmikassa datvā etamatthaṃ ārocesi. Atha kho so puriso āyasmato upanandassa sakyaputtassa cīvaraṃ datvā ujjhāyati khiyyati vipāceti – ‘‘mahicchā ime samaṇā sakyaputtiyā asantuṭṭhā. Nayime sukarā cīvarena acchādetuṃ. Kathañhi nāma ayyo upanando mayā pubbe appavārito tantavāye [gahapatikassa tantavāye (ka.)] upasaṅkamitvā cīvare vikappaṃ āpajjissatī’’ti.

Assosuṃ kho bhikkhū tassa purisassa ujjhāyantassa khiyyantassa vipācentassa. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma āyasmā upanando sakyaputto pubbe appavārito gahapatikassa tantavāye upasaṅkamitvā cīvare vikappaṃ āpajjissatī’’ti! Atha kho te bhikkhū āyasmantaṃ upanandaṃ sakyaputtaṃ anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ…pe… ‘‘saccaṃ kira tvaṃ, upananda, pubbe appavārito gahapatikassa tantavāye upasaṅkamitvā cīvare vikappaṃ āpajjī’’ti? ‘‘Saccaṃ, bhagavā’’ti. ‘‘Ñātako te, upananda, aññātako’’ti? ‘‘Aññātako, bhagavā’’ti. ‘‘Aññātako, moghapurisa, aññātakassa na jānāti patirūpaṃ vā appatirūpaṃ vā santaṃ vā asantaṃ vā. Tattha nāma tvaṃ, moghapurisa, pubbe appavārito aññātakassa gahapatikassa tantavāye upasaṅkamitvā cīvare vikappaṃ āpajjissasi! Netaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

642.‘‘Bhikkhuṃ paneva uddissa aññātako gahapati vā gahapatānī vā tantavāyehi cīvaraṃ vāyāpeyya, tatra ce so bhikkhu pubbe appavārito tantavāye upasaṅkamitvā cīvare vikappaṃ āpajjeyya – ‘idaṃ kho, āvuso, cīvaraṃ maṃ uddissa viyyati. Āyatañca karotha vitthatañca. Appitañca suvītañca suppavāyitañca suvilekhitañca suvitacchitañca karotha. Appeva nāma mayampi āyasmantānaṃ kiñcimattaṃ anupadajjeyyāmā’ti. Evañca so bhikkhu vatvā kiñcimattaṃ anupadajjeyya antamaso piṇḍapātamattampi, nissaggiyaṃ pācittiya’’nti.

643.Bhikkhuṃ paneva uddissāti bhikkhussatthāya bhikkhuṃ ārammaṇaṃ karitvā bhikkhuṃ acchādetukāmo.

Aññātako nāma mātito vā pitito vā yāva sattamā pitāmahayugā asambaddho.

Gahapati nāma yo koci agāraṃ ajjhāvasati.

Gahapatānī nāma yā kāci agāraṃ ajjhāvasati.

Tantavāyehīti pesakārehi.

Cīvaraṃ nāma channaṃ cīvarānaṃ aññataraṃ cīvaraṃ vikappanupagaṃ pacchimaṃ.

Vāyāpeyyāti vināpeti.

Tatra ce so bhikkhūti yaṃ bhikkhuṃ uddissa cīvaraṃ viyyati so bhikkhu.

Pubbe appavāritoti pubbe avutto hoti – ‘‘kīdisena te, bhante, cīvarena attho, kīdisaṃ te cīvaraṃ vāyāpemī’’ti?

Tantavāye upasaṅkamitvāti gharaṃ gantvā yattha katthaci upasaṅkamitvā.

Cīvare vikappaṃ āpajjeyyāti – ‘‘idaṃ kho, āvuso, cīvaraṃ maṃ uddissa viyyati, āyatañca karotha vitthatañca. Appitañca suvītañca suppavāyitañca suvilekhitañca suvitacchitañca karotha. Appeva nāma mayampi āyasmantānaṃ kiñcimattaṃ anupadajjeyyāmā’’ti.

Evañca so bhikkhu vatvā kiñcimattaṃ anupadajjeyya antamaso piṇḍapātamattampīti. Piṇḍapāto nāma yāgupi bhattampi khādanīyampi cuṇṇapiṇḍopi dantakaṭṭhampi dasikasuttampi, antamaso dhammampi bhaṇati.

Tassa vacanena āyataṃ vā vitthataṃ vā appitaṃ vā karoti, payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana, bhikkhave, nissajjitabbaṃ…pe… idaṃ me, bhante, cīvaraṃ pubbe appavārito aññātakassa gahapatikassa tantavāye upasaṅkamitvā cīvare vikappaṃ āpannaṃ nissaggiyaṃ. Imāhaṃ saṅghassa nissajjāmīti…pe… dadeyyāti…pe… dadeyyunti…pe… āyasmato dammīti.

644. Aññātake aññātakasaññī pubbe appavārito gahapatikassa tantavāye upasaṅkamitvā cīvare vikappaṃ āpajjati, nissaggiyaṃ pācittiyaṃ. Aññātake vematiko pubbe appavārito gahapatikassa tantavāye upasaṅkamitvā cīvare vikappaṃ āpajjati, nissaggiyaṃ pācittiyaṃ. Aññātake ñātakasaññī pubbe appavārito gahapatikassa tantavāye upasaṅkamitvā cīvare vikappaṃ āpajjati, nissaggiyaṃ pācittiyaṃ.

Ñātake añātakasaññī, āpatti dukkaṭassa. Ñātake vematiko, āpatti dukkaṭassa. Ñātake ñātakasaññī, anāpatti.

645. Anāpatti – ñātakānaṃ, pavāritānaṃ, aññassatthāya, attano dhanena, mahagghaṃ vāyāpetukāmassa appagghaṃ vāyāpeti, ummattakassa, ādikammikassāti.

Mahāpesakārasikkhāpadaṃ niṭṭhitaṃ sattamaṃ.

8. Accekacīvarasikkhāpadaṃ

646. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññataro mahāmatto pavāsaṃ gacchanto bhikkhūnaṃ santike dūtaṃ pāhesi – ‘‘āgacchantu bhadantā vassāvāsikaṃ dassāmī’’ti. Bhikkhū – ‘vassaṃvuṭṭhānaṃ bhagavatā vassāvāsikaṃ anuññāta’nti, kukkuccāyantā nāgamaṃsu. Atha kho so mahāmatto ujjhāyati khiyyati vipāceti – ‘‘kathañhi nāma bhadantā mayā dūte pahite nāgacchissanti! Ahañhi senāya gacchāmi. Dujjānaṃ jīvitaṃ dujjānaṃ maraṇa’’nti. Assosuṃ kho bhikkhū tassa mahāmattassa ujjhāyantassa khiyyantassa vipācentassa. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘anujānāmi, bhikkhave, accekacīvaraṃ paṭiggahetvā nikkhipitu’’nti.

647. Tena kho pana samayena bhikkhū – ‘‘bhagavatā anuññātaṃ accekacīvaraṃ paṭiggahetvā nikkhipitu’’nti , accekacīvarāni paṭiggahetvā cīvarakālasamayaṃ atikkāmenti. Tāni cīvarāni cīvaravaṃse bhaṇḍikābaddhāni tiṭṭhanti. Addasa kho āyasmā ānando senāsanacārikaṃ āhiṇḍanto tāni cīvarāni cīvaravaṃse bhaṇḍikābaddhāni. Tiṭṭhante disvā bhikkhū etadavoca – ‘‘kassimāni, āvuso, cīvarāni cīvaravaṃse bhaṇḍikābaddhāni tiṭṭhantī’’ti? ‘‘Amhākaṃ, āvuso, accekacīvarānī’’ti. ‘‘Kīvaciraṃ panāvuso, imāni cīvarāni nikkhittānī’’ti? Atha kho te bhikkhū āyasmato ānandassa yathānikkhittaṃ ārocesuṃ. Āyasmā ānando ujjhāyati khiyyati vipāceti – ‘‘kathañhi nāma bhikkhū accekacīvaraṃ paṭiggahetvā cīvarakālasamayaṃ atikkāmessantī’’ti! Atha kho āyasmā ānando te bhikkhū anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesi…pe… – ‘‘saccaṃ kira, bhikkhave, bhikkhū accekacīvaraṃ paṭiggahetvā cīvarakālasamayaṃ atikkāmentī’’ti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma te, bhikkhave, moghapurisā accekacīvaraṃ paṭiggahetvā cīvarakālasamayaṃ atikkāmessanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

648.‘‘Dasāhānāgataṃ kattikatemāsikapuṇṇamaṃ bhikkhuno paneva accekacīvaraṃ uppajjeyya, accekaṃ maññamānena bhikkhunā paṭiggahetabbaṃ, paṭiggahetvā yāva cīvarakālasamayaṃ nikkhipitabbaṃ. Tato ce uttari nikkhipeyya, nissaggiyaṃ pācittiya’’nti.

649.Dasāhānāgatanti dasāhānāgatāya pavāraṇāya.

Kattikatemāsikapuṇṇamanti pavāraṇā kattikā vuccati.

Accekacīvaraṃ nāma senāya vā gantukāmo hoti, pavāsaṃ vā gantukāmo hoti, gilāno vā hoti, gabbhinī vā hoti, assaddhassa vā saddhā uppannā hoti, appasannassa vā pasādo uppanno hoti, so ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya – ‘‘āgacchantu bhadantā vassāvāsikaṃ dassāmī’’ti, etaṃ accekacīvaraṃ nāma.

Accekaṃ maññamānena bhikkhunā paṭiggahetabbaṃ paṭiggahetvā yāva cīvarakālasamayaṃ nikkhipitabbanti saññāṇaṃ katvā nikkhipitabbaṃ – ‘‘idaṃ accekacīvara’’nti.

Cīvarakālasamayo nāma anatthate kathine vassānassa pacchimo māso, atthate kathine pañcamāsā.

Tatoce uttari nikkhipeyyāti anatthate kathine vassānassa pacchimaṃ divasaṃ atikkāmeti, nissaggiyaṃ pācittiyaṃ [nissaggiyaṃ hoti (syā.)]. Atthate kathine kathinuddhāradivasaṃ atikkāmeti, nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana, bhikkhave, nissajjitabbaṃ…pe… idaṃ me, bhante, accekacīvaraṃ cīvarakālasamayaṃ atikkāmitaṃ nissaggiyaṃ. Imāhaṃ saṅghassa nissajjāmīti…pe… dadeyyāti…pe… dadeyyunti…pe… āyasmato dammīti.

650. Accekacīvare accekacīvarasaññī cīvarakālasamayaṃ atikkāmeti, nissaggiyaṃ pācittiyaṃ. Accekacīvare vematiko cīvarakālasamayaṃ atikkāmeti, nissaggiyaṃ pācittiyaṃ. Accekacīvare anaccekacīvarasaññī cīvarakālasamayaṃ atikkāmeti, nissaggiyaṃ pācittiyaṃ. Anadhiṭṭhite adhiṭṭhitasaññī …pe… avikappite vikappitasaññī… avissajjite vissajjitasaññī… anaṭṭhe naṭṭhasaññī… avinaṭṭhe vinaṭṭhasaññī… adaḍḍhe daḍḍhasaññī… avilutte viluttasaññī cīvarakālasamayaṃ atikkāmeti, nissaggiyaṃ pācittiyaṃ.

Nissaggiyaṃ cīvaraṃ anissajjitvā paribhuñjati, āpatti dukkaṭassa. Anaccekacīvare accekacīvarasaññī, āpatti dukkaṭassa. Anaccekacīvare vematiko, āpatti dukkaṭassa. Anaccekacīvare anaccekacīvarasaññī, anāpatti.

651. Anāpatti – antosamaye adhiṭṭheti, vikappeti, vissajjeti, nassati, vinassati, ḍayhati, acchinditvā gaṇhanti, vissāsaṃ gaṇhanti, ummattakassa, ādikammikassāti.

Accekacīvarasikkhāpadaṃ niṭṭhitaṃ aṭṭhamaṃ.

9. Sāsaṅkasikkhāpadaṃ

652. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhū vutthavassā āraññakesu senāsanesu viharanti. Kattikacorakā bhikkhū – ‘‘laddhalābhā’’ti paripātenti. Bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘anujānāmi, bhikkhave, āraññakesu senāsanesu viharantena tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaraṃ antaraghare nikkhipitu’’nti.

Tena kho pana samayena bhikkhū – ‘‘bhagavatā anuññātaṃ āraññakesu senāsanesu viharantena tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaraṃ antaraghare nikkhipitu’’nti tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaraṃ antaraghare nikkhipitvā atirekachārattaṃ vippavasanti. Tāni cīvarāni nassantipi vinassantipi ḍayhantipi undūrehipi khajjanti. Bhikkhū duccoḷā honti lūkhacīvarā. Bhikkhū evamāhaṃsu – ‘‘kissa tumhe, āvuso, duccoḷā lūkhacīvarā’’ti? Atha kho te bhikkhū bhikkhūnaṃ etamatthaṃ ārocesuṃ. Ye te bhikkhū appicchā… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhū tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaraṃ antaraghare nikkhipitvā atirekachārattaṃ vippavasissantī’’ti! Atha kho te bhikkhū te anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ…pe… saccaṃ kira, bhikkhave , bhikkhū tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaraṃ antaraghare nikkhipitvā atirekachārattaṃ vippavasantīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma te, bhikkhave, moghapurisā tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaraṃ antaraghare nikkhipitvā atirekachārattaṃ vippavasissanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

653.‘‘Upavassaṃ kho pana kattikapuṇṇamaṃ yāni kho pana tāni āraññakāni senāsanāni sāsaṅkasammatāni sappaṭibhayāni tathārūpesu bhikkhu senāsanesu viharanto ākaṅkhamāno tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaraṃ antaraghare nikkhipeyya, siyā ca tassa bhikkhuno kocideva paccayo tena cīvarena vippavāsāya. Chārattaparamaṃ tena bhikkhunā tena cīvarena vippavasitabbaṃ. Tato ce uttari vippavaseyya, aññatra bhikkhusammutiyā, nissaggiyaṃ pācittiya’’nti.

654.Upavassaṃ kho panāti vuṭṭhavassānaṃ.

Kattikapuṇṇamanti kattikacātumāsinī vuccati.

[pāci. 573]Yāni kho pana tāni āraññakāni senāsanānīti āraññakaṃ nāma senāsanaṃ pañcadhanusatikaṃ pacchimaṃ.

[pāci. 573]Sāsaṅkaṃ nāma ārāme ārāmūpacāre corānaṃ niviṭṭhokāso dissati, bhuttokāso dissati, ṭhitokāso dissati, nisinnokāso dissati, nipannokāso dissati.

[pāci. 573]Sappaṭibhayaṃ nāma ārāme ārāmūpacāre corehi manussā hatā dissanti, viluttā dissanti, ākoṭitā dissanti .

[pāci. 573]Tathārūpesu bhikkhu senāsanesu viharantoti evarūpesu bhikkhu senāsanesu viharanto.

Ākaṅkhamānoti icchamāno.

Tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaranti saṅghāṭiṃ vā uttarāsaṅgaṃ vā antaravāsakaṃ vā.

Antaraghare nikkhipeyyāti samantā gocaragāme nikkhipeyya.

Siyā ca tassa bhikkhuno kocideva paccayo tena cīvarena vippavāsāyāti siyā paccayo siyā karaṇīyaṃ.

Chārattaparamaṃtena bhikkhunā tena cīvarena vippavasitabbanti chārattaparamatā vippavasitabbaṃ.

Aññatra bhikkhusammutiyāti ṭhapetvā bhikkhusammutiṃ.

Tato ce uttari vippavaseyyāti sattame aruṇuggamane nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana, bhikkhave, nissajjitabbaṃ. ‘‘Idaṃ me, bhante, cīvaraṃ atirekachārattaṃ vippavuṭṭhaṃ, aññatra bhikkhusammutiyā, nissaggiyaṃ. Imāhaṃ saṅghassa nissajjāmī’’ti…pe… dadeyyāti…pe… dadeyyunti…pe… āyasmato dammīti.

655. Atirekachāratte atirekasaññī vippavasati, aññatra bhikkhusammutiyā, nissaggiyaṃ pācittiyaṃ. Atirekachāratte vematiko vippavasati, aññatra bhikkhusammutiyā, nissaggiyaṃ pācittiyaṃ. Atirekachāratte ūnakasaññī vippavasati, aññatra bhikkhusammutiyā, nissaggiyaṃ pācittiyaṃ. Appaccuddhaṭe paccuddhaṭasaññī…pe… avissajjite vissajjitasaññī… anaṭṭhe naṭṭhasaññī… avinaṭṭhe vinaṭṭhasaññī… adaḍḍhe daḍḍhasaññī … avilutte viluttasaññī vippavasati, aññatra bhikkhusammutiyā, nissaggiyaṃ pācittiyaṃ.

Nissaggiyaṃ cīvaraṃ anissajjitvā paribhuñjati, āpatti dukkaṭassa. Ūnakachāratte atirekasaññī, āpatti dukkaṭassa. Ūnakachāratte vematiko, āpatti dukkaṭassa. Ūnakachāratte ūnakasaññī, anāpatti.

656. Anāpatti – chārattaṃ vippavasati, ūnakachārattaṃ vippavasati, chārattaṃ vippavasitvā puna gāmasīmaṃ okkamitvā vasitvā pakkamati, anto chārattaṃ paccuddharati, vissajjeti, nassati, vinassati, ḍayhati, acchinditvā gaṇhanti, vissāsaṃ gaṇhanti, bhikkhusammutiyā, ummattakassa, ādikammikassāti.

Sāsaṅkasikkhāpadaṃ niṭṭhitaṃ navamaṃ.

10. Pariṇatasikkhāpadaṃ

657. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sāvatthiyaṃ aññatarassa pūgassa saṅghassa sacīvarabhattaṃ paṭiyattaṃ hoti – ‘‘bhojetvā cīvarena acchādessāmā’’ti. Atha kho chabbaggiyā bhikkhū yena so pūgo tenupasaṅkamiṃsu; upasaṅkamitvā taṃ pūgaṃ etadavocuṃ – ‘‘dethāvuso, amhākaṃ imāni cīvarānī’’ti. ‘‘Na mayaṃ, bhante, dassāma. Amhākaṃ saṅghassa anuvassaṃ sacīvarabhikkhā paññattā’’ti. ‘‘Bahū, āvuso, saṅghassa dāyakā, bahū saṅghassa bhattā [bhaddā (ka.)]. Mayaṃ tumhe nissāya tumhe sampassantā idha viharāma. Tumhe ce amhākaṃ na dassatha, atha ko carahi amhākaṃ dassati? Dethāvuso, amhākaṃ imāni cīvarānī’’ti. Atha kho so pūgo chabbaggiyehi bhikkhūhi nippīḷiyamāno yathāpaṭiyattaṃ cīvaraṃ chabbaggiyānaṃ bhikkhūnaṃ datvā saṅghaṃ bhattena parivisi. Ye te bhikkhū jānanti saṅghassa sacīvarabhattaṃ paṭiyattaṃ, na ca jānanti chabbaggiyānaṃ bhikkhūnaṃ dinnanti, te evamāhaṃsu – ‘‘oṇojethāvuso, saṅghassa cīvara’’nti. ‘‘Natthi, bhante. Yathāpaṭiyattaṃ cīvaraṃ ayyā chabbaggiyā attano pariṇāmesu’’nti. Ye te bhikkhū appicchā… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma chabbaggiyā bhikkhū jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ attano pariṇāmessantī’’ti ! Atha kho te bhikkhū chabbaggiye bhikkhū anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ…pe… ‘‘saccaṃ kira tumhe, bhikkhave, jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ attano pariṇāmethā’’ti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tumhe, moghapurisā, jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ attano pariṇāmessatha! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

658.‘‘Yo pana bhikkhu jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ attano pariṇāmeyya, nissaggiyaṃ pācittiya’’nti.

659.Yo panāti yo yādiso…pe… bhikkhūti…pe… aya imasmiṃ atthe adhippeto bhikkhūti.

[pāci. 491]Jānāti nāma sāmaṃ vā jānāti aññe vā tassa ārocenti so vā āroceti.

[pāci. 491]Saṅghikaṃ nāma saṅghassa dinnaṃ hoti pariccattaṃ.

[pāci. 491]Lābho nāma cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārā. Antamaso cuṇṇapiṇḍopi, dantakaṭṭhampi, dasikasuttampi.

[pāci. 491]Pariṇataṃ nāma dassāma karissāmāti vācā bhinnā hoti.

Attano pariṇāmeti, payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana, bhikkhave, nissajjitabbaṃ…pe… idaṃ me, bhante, jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ attano pariṇāmitaṃ nissaggiyaṃ. Imāhaṃ saṅghassa nissajjāmīti…pe… dadeyyāti…pe… dadeyyunti…pe… āyasmato dammīti.

660. Pariṇate pariṇatasaññī attano pariṇāmeti, nissaggiyaṃ pācittiyaṃ.

Pariṇate vematiko attano pariṇāmeti, āpatti dukkaṭassa. Pariṇate apariṇatasaññī attano pariṇāmeti, anāpatti. Saṅghassa pariṇataṃ aññasaṅghassa vā cetiyassa vā pariṇāmeti, āpatti dukkaṭassa. Cetiyassa pariṇataṃ aññacetiyassa vā saṅghassa vā puggalassa vā pariṇāmeti, āpatti dukkaṭassa. Puggalassa pariṇataṃ aññapuggalassa vā saṅghassa vā cetiyassa vā pariṇāmeti, āpatti dukkaṭassa. Apariṇate pariṇatasaññī, āpatti dukkaṭassa. Apariṇate vematiko, āpatti dukkaṭassa. Apariṇate apariṇatasaññī, anāpatti.

661. Anāpatti kattha demāti pucchiyamāno yattha tumhākaṃ deyyadhammo paribhogaṃ vā labheyya paṭisaṅkhāraṃ vā labheyya ciraṭṭhitiko vā assa yattha vā pana tumhākaṃ cittaṃ pasīdati tattha dethāti bhaṇati, ummattakassa, ādikammikassāti.

Pariṇatasikkhāpadaṃ niṭṭhitaṃ dasamaṃ.

Pattavaggo tatiyo.

Tassuddānaṃ –

Dve ca pattāni bhesajjaṃ, vassikā dānapañcamaṃ;

Sāmaṃ vāyāpanacceko, sāsaṅkaṃ saṅghikena cāti.

662. Uddiṭṭhā kho, āyasmanto, tiṃsa nissaggiyā pācittiyā dhammā. Tatthāyasmante pucchāmi – ‘kaccittha parisuddhā’? Dutiyampi pucchāmi – ‘kaccittha parisuddhā’? Tatiyampi pucchāmi – ‘kaccittha parisuddhā’? Parisuddhetthāyasmanto, tasmā tuṇhī, evametaṃ dhārayāmīti.

Nissaggiyakaṇḍaṃ niṭṭhitaṃ.

Pārājikapāḷi niṭṭhitā.

 

* Bài viết trích trong Pārājikapāḷi >> Vinayapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app