2. Saṅghādisesakaṇḍaṃ

1. Sukkavissaṭṭhisikkhāpadaṃ

Ime kho panāyasmanto terasa saṅghādisesā

Dhammā uddesaṃ āgacchanti.

234. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā seyyasako anabhirato brahmacariyaṃ carati. So tena kiso hoti lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto. Addasa kho āyasmā udāyī āyasmantaṃ seyyasakaṃ kisaṃ lūkhaṃ dubbaṇṇaṃ uppaṇḍuppaṇḍukajātaṃ dhamanisanthatagattaṃ. Disvāna āyasmantaṃ seyyasakaṃ etadavoca – ‘‘kissa tvaṃ, āvuso seyyasaka, kiso lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto? Kacci no tvaṃ, āvuso seyyasaka, anabhirato brahmacariyaṃ carasī’’ti? ‘‘Evamāvuso’’ti. ‘‘Tena hi tvaṃ, āvuso seyyasaka, yāvadatthaṃ bhuñja yāvadatthaṃ supa yāvadatthaṃ nhāya. Yāvadatthaṃ bhuñjitvā yāvadatthaṃ supitvā yāvadatthaṃ nhāyitvā yadā te anabhirati uppajjati rāgo cittaṃ anuddhaṃseti tadā hatthena upakkamitvā asuciṃ mocehī’’ti. ‘‘Kiṃ nu kho, āvuso, kappati evarūpaṃ kātu’’nti? ‘‘Āma, āvuso. Ahampi evaṃ karomī’’ti.

Atha kho āyasmā seyyasako yāvadatthaṃ bhuñji yāvadatthaṃ supi yāvadatthaṃ nhāyi. Yāvadatthaṃ bhuñjitvā yāvadatthaṃ supitvā yāvadatthaṃ nhāyitvā yadā anabhirati uppajjati rāgo cittaṃ anuddhaṃseti tadā hatthena upakkamitvā asuciṃ mocesi . Atha kho āyasmā seyyasako aparena samayena vaṇṇavā ahosi pīṇindriyo pasannamukhavaṇṇo vippasannachavivaṇṇo. Atha kho āyasmato seyyasakassa sahāyakā bhikkhū āyasmantaṃ seyyasakaṃ etadavocuṃ – ‘‘pubbe kho tvaṃ, āvuso seyyasaka, kiso ahosi lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto. So dāni tvaṃ etarahi vaṇṇavā pīṇindriyo pasannamukhavaṇṇo vippasannachavivaṇṇo. Kiṃ nu kho tvaṃ, āvuso seyyasaka, bhesajjaṃ karosī’’ti? ‘‘Na kho ahaṃ, āvuso, bhesajjaṃ karomi . Apicāhaṃ yāvadatthaṃ bhuñjāmi yāvadatthaṃ supāmi yāvadatthaṃ nhāyāmi. Yāvadatthaṃ bhuñjitvā yāvadatthaṃ supitvā yāvadatthaṃ nhāyitvā yadā me anabhirati uppajjati rāgo cittaṃ anuddhaṃseti tadā hatthena upakkamitvā asuciṃ mocemī’’ti. ‘‘Kiṃ pana tvaṃ, āvuso seyyasaka, yeneva hatthena saddhādeyyaṃ bhuñjasi teneva hatthena upakkamitvā asuciṃ mocesī’’ti? ‘‘Evamāvuso’’ti. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma āyasmā seyyasako hatthena upakkamitvā asuciṃ mocessatī’’ti!

Atha kho te bhikkhū āyasmantaṃ seyyasakaṃ anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā āyasmantaṃ seyyasakaṃ paṭipucchi – ‘‘saccaṃ kira tvaṃ, seyyasaka, hatthena upakkamitvā asuciṃ mocesī’’ti? ‘‘Saccaṃ, bhagavā’’ti . Vigarahi buddho bhagavā – ‘‘ananucchavikaṃ, moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathañhi nāma tvaṃ, moghapurisa, hatthena upakkamitvā asuciṃ mocessasi! Nanu mayā, moghapurisa, anekapariyāyena virāgāya dhammo desito no sarāgāya, visaññogāya dhammo desito no saññogāya, anupādānāya dhammo desito no saupādānāya! Tattha nāma tvaṃ, moghapurisa, mayā virāgāya dhamme desite sarāgāya cetessasi, visaññogāya dhamme desite saññogāya cetessasi, anupādānāya dhamme desite saupādānāya cetessasi! Nanu mayā, moghapurisa, anekapariyāyena rāgavirāgāya dhammo desito, madanimmadanāya pipāsavinayāya ālayasamugghātāya vaṭṭupacchedāya taṇhakkhayāya virāgāya nirodhāya nibbānāya dhammo desito? Nanu mayā, moghapurisa, anekapariyāyena kāmānaṃ pahānaṃ akkhātaṃ, kāmasaññānaṃ pariññā akkhātā, kāmapipāsānaṃ paṭivinayo akkhāto, kāmavitakkānaṃ samugghāto akkhāto, kāmapariḷāhānaṃ vūpasamo akkhāto? Netaṃ, moghapurisa, appasannānaṃ vā pasādāya, pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ, moghapurisa, appasannānañceva appasādāya, pasannānañca ekaccānaṃ aññathattāyā’’ti. Atha kho bhagavā āyasmantaṃ seyyasakaṃ anekapariyāyena vigarahitvā dubbharatāya…pe… ‘‘evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

‘‘Sañcetanikā sukkavissaṭṭhi[visaṭṭhi (sī. syā.)]saṅghādiseso’’ti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

235. Tena kho pana samayena bhikkhū paṇītabhojanāni bhuñjitvā muṭṭhassatī asampajānā niddaṃ okkamanti. Tesaṃ muṭṭhassatīnaṃ asampajānānaṃ niddaṃ okkamantānaṃ supinantena asuci muccati. Tesaṃ kukkuccaṃ ahosi – ‘‘bhagavatā sikkhāpadaṃ paññattaṃ – ‘sañcetanikā sukkavissaṭṭhi saṅghādiseso’ti. Amhākañca supinantena asuci muccati. Atthi cettha cetanā labbhati. Kacci nu kho mayaṃ saṅghādisesaṃ āpattiṃ āpannā’’ti? Bhagavato etamatthaṃ ārocesuṃ. ‘‘Atthesā, bhikkhave, cetanā; sā ca kho abbohārikāti. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

236.‘‘Sañcetanikā sukkavissaṭṭhi aññatra supinantā saṅghādiseso’’ti.

237.Sañcetanikāti jānanto sañjānanto cecca abhivitaritvā vītikkamo.

Sukkanti dasa sukkāni – nīlaṃ pītakaṃ lohitakaṃ odātaṃ takkavaṇṇaṃ dakavaṇṇaṃ telavaṇṇaṃ khīravaṇṇaṃ dadhivaṇṇaṃ sappivaṇṇaṃ.

Vissaṭṭhīti ṭhānato cāvanā vuccati vissaṭṭhīti.

Aññatra supinantāti ṭhapetvā supinantaṃ.

Saṅghādisesoti saṅghova tassā āpattiyā parivāsaṃ deti, mūlāya paṭikassati, mānattaṃ deti , abbheti; na sambahulā, na ekapuggalo. Tena vuccati – ‘‘saṅghādiseso’’ti. Tasseva āpattinikāyassa nāmakammaṃ adhivacanaṃ. Tenapi vuccati – ‘‘saṅghādiseso’’ti.

Ajjhattarūpe moceti, bahiddhārūpe moceti, ajjhattabahiddhārūpe moceti, ākāse kaṭiṃ kampento moceti; rāgūpatthambhe moceti, vaccūpatthambhe moceti, passāvūpatthambhe moceti, vātūpatthambhe moceti , uccāliṅgapāṇakadaṭṭhūpatthambhe moceti; ārogyatthāya moceti, sukhatthāya moceti, bhesajjatthāya moceti, dānatthāya moceti, puññatthāya moceti, yaññatthāya moceti, saggatthāya moceti, bījatthāya moceti, vīmaṃsatthāya moceti, davatthāya moceti; nīlaṃ moceti, pītakaṃ moceti, lohitakaṃ moceti, odātaṃ moceti, takkavaṇṇaṃ moceti, dakavaṇṇaṃ moceti, telavaṇṇaṃ moceti, khīravaṇṇaṃ moceti, dadhivaṇṇaṃ moceti, sappivaṇṇaṃ moceti.

238.Ajjhattarūpeti ajjhattaṃ upādinne [upādiṇṇe (sī. ka.)] rūpe.

Bahiddhārūpeti bahiddhā upādinne vā anupādinne vā.

Ajjhattabahiddhārūpeti tadubhaye.

Ākāse kaṭiṃ kampentoti ākāse vāyamantassa aṅgajātaṃ kammaniyaṃ hoti.

Rāgūpatthambheti rāgena pīḷitassa aṅgajātaṃ kammaniyaṃ hoti.

Vaccūpatthambheti vaccena pīḷitassa aṅgajātaṃ kammaniyaṃ hoti.

Passāvūpatthambheti passāvena pīḷitassa aṅgajātaṃ kammaniyaṃ hoti.

Vātūpatthambheti vātena pīḷitassa aṅgajātaṃ kammaniyaṃ hoti.

Uccāliṅgapāṇakadaṭṭhūpatthambheti uccāliṅgapāṇakadaṭṭhena aṅgajātaṃ kammaniyaṃ hoti.

239.Ārogyatthāyāti arogo bhavissāmi.

Sukhatthāyāti sukhaṃ vedanaṃ uppādessāmi.

Bhesajjatthāyāti bhesajjaṃ bhavissati.

Dānatthāyāti dānaṃ dassāmi.

Puññatthāyāti puññaṃ bhavissati.

Yaññatthāyāti yaññaṃ yajissāmi.

Saggatthāyāti saggaṃ gamissāmi.

Bījatthāyāti bījaṃ bhavissati.

Vīmaṃsatthāyāti nīlaṃ bhavissati, pītakaṃ bhavissati, lohitakaṃ bhavissati, odātaṃ bhavissati, takkavaṇṇaṃ bhavissati, dakavaṇṇaṃ bhavissati, telavaṇṇaṃ bhavissati, khīravaṇṇaṃ bhavissati, dadhivaṇṇaṃ bhavissati, sappivaṇṇaṃ bhavissatīti.

Davatthāyāti khiḍḍādhippāyo.

240. Ajjhattarūpe ceteti upakkamati muccati, āpatti saṅghādisesassa.

Bahiddhārūpe ceteti upakkamati muccati, āpatti saṅghādisesassa.

Ajjhattabahiddhārūpe ceteti upakkamati muccati, āpatti saṅghādisesassa.

Ākāse kaṭiṃ kampento ceteti upakkamati muccati, āpatti saṅghādisesassa.

Rāgūpatthambhe ceteti upakkamati muccati, āpatti saṅghādisesassa.

Vaccūpatthambhe ceteti upakkamati muccati, āpatti saṅghādisesassa.

Passāvūpatthambhe ceteti upakkamati muccati, āpatti saṅghādisesassa.

Vātūpatthambhe ceteti upakkamati muccati, āpatti saṅghādisesassa.

Uccāliṅgapāṇakadaṭṭhūpatthambhe ceteti upakkamati muccati, āpatti saṅghādisesassa.

Ārogyatthāya ceteti upakkamati muccati, āpatti saṅghādisesassa.

Sukhatthāya…pe… bhesajjatthāya… dānatthāya… puññatthāya… yaññatthāya… saggatthāya… bījatthāya… vīmaṃsatthāya… davatthāya ceteti upakkamati muccati, āpatti saṅghādisesassa.

Nīlaṃ ceteti upakkamati muccati, āpatti saṅghādisesassa .

Pītakaṃ… lohitakaṃ… odātaṃ… takkavaṇṇaṃ… dakavaṇṇaṃ… telavaṇṇaṃ… khīravaṇṇaṃ… dadhivaṇṇaṃ… sappivaṇṇaṃ ceteti upakkamati muccati, āpatti saṅghādisesassa.

Suddhikaṃ niṭṭhitaṃ.

Ārogyatthañca sukhatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

Ārogyatthañca bhesajjatthañca…pe… ārogyatthañca dānatthañca… ārogyatthañca puññatthañca… ārogyatthañca yaññatthañca… ārogyatthañca saggatthañca… ārogyatthañca bījatthañca… ārogyatthañca vīmaṃsatthañca… ārogyatthañca davatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

Ekamūlakassa khaṇḍacakkaṃ niṭṭhitaṃ.

241. Sukhatthañca bhesajjatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

Sukhatthañca dānatthañca…pe… sukhatthañca puññatthañca… sukhatthañca yaññatthañca… sukhatthañca saggatthañca… sukhatthañca bījatthañca… sukhatthañca vīmaṃsatthañca… sukhatthañca davatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

Sukhatthañca ārogyatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

242. Bhesajjatthañca dānatthañca…pe… bhesajjatthañca puññatthañca… bhesajjatthañca yaññatthañca… bhesajjatthañca saggatthañca… bhesajjatthañca bījatthañca… bhesajjatthañca vīmaṃsatthañca… bhesajjatthañca davatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

Bhesajjatthañca ārogyatthañca…pe… bhesajjatthañca sukhatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

Dānatthañca puññatthañca…pe… dānatthañca yaññatthañca… dānatthañca saggatthañca… dānatthañca bījatthañca… dānatthañca vīmaṃsatthañca… dānatthañca davatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

Dānatthañca ārogyatthañca…pe… dānatthañca sukhatthañca… dānatthañca bhesajjatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

Puññatthañca yaññatthañca…pe… puññatthañca saggatthañca… puññatthañca bījatthañca… puññatthañca vīmaṃsatthañca… puññatthañca davatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

Puññatthañca ārogyatthañca…pe… puññatthañca sukhatthañca… puññatthañca bhesajjatthañca… puññatthañca dānatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

Yaññatthañca saggatthañca…pe… yaññatthañca bījatthañca… yaññatthañca vīmaṃsatthañca … yaññatthañca davatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

Yaññatthañca ārogyatthañca…pe… yaññatthañca sukhatthañca… yaññatthañca bhesajjatthañca… yaññatthañca dānatthañca… yaññatthañca puññatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

Saggatthañca bījatthañca…pe… saggatthañca vīmaṃsatthañca… saggatthañca davatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

Saggatthañca ārogyatthañca…pe… saggatthañca sukhatthañca… saggatthañca bhesajjatthañca… saggatthañca dānatthañca… saggatthañca puññatthañca… saggatthañca yaññatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

Bījatthañca vīmaṃsatthañca…pe… bījatthañca davatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

Bījatthañca ārogyatthañca…pe… bījatthañca sukhatthañca… bījatthañca bhesajjatthañca… bījatthañca dānatthañca… bījatthañca puññatthañca… bījatthañca yaññatthañca… bījatthañca saggatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

Vīmaṃsatthañca davatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

Vīmaṃsatthañca ārogyatthañca…pe… vīmaṃsatthañca sukhatthañca… vīmaṃsatthañca bhesajjatthañca… vīmaṃsatthañca dānatthañca… vīmaṃsatthañca puññatthañca… vīmaṃsatthañca yaññatthañca… vīmaṃsatthañca saggatthañca… vīmaṃsatthañca bījatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

Davatthañca ārogyatthañca…pe… davatthañca sukhatthañca… davatthañca bhesajjatthañca… davatthañca dānatthañca… davatthañca puññatthañca… davatthañca yaññatthañca… davatthañca saggatthañca… davatthañca bījatthañca… davatthañca vīmaṃsatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

Ekamūlakassa baddhacakkaṃ niṭṭhitaṃ.

Ārogyatthañca sukhatthañca bhesajjatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa…pe… ārogyatthañca sukhatthañca davatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

Dumūlakassa khaṇḍacakkaṃ.

Sukhatthañca bhesajjatthañca dānatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa…pe… sukhatthañca bhesajjatthañca davatthañca…pe… sukhatthañca bhesajjatthañca ārogyatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

Dumūlakassa baddhacakkaṃ saṃkhittaṃ.

Vīmaṃsatthañca davatthañca ārogyatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa. Vīmaṃsatthañca davatthañca bījatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

Dumūlakaṃ niṭṭhitaṃ.

Timūlakampi catumūlakampi pañcamūlakampi chamūlakampi sattamūlakampi aṭṭhamūlakampi navamūlakampi evameva vitthāretabbaṃ.

Idaṃ sabbamūlakaṃ.

243. Ārogyatthañca sukhatthañca bhesajjatthañca dānatthañca puññatthañca yaññatthañca saggatthañca bījatthañca vīmaṃsatthañca davatthañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

Sabbamūlakaṃ niṭṭhitaṃ.

244. Nīlañca pītakañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

Nīlañca lohitakañca…pe… nīlañca odātañca… nīlañca takkavaṇṇañca… nīlañca dakavaṇṇañca… nīlañca telavaṇṇañca… nīlañca khīravaṇṇañca… nīlañca dadhivaṇṇañca… nīlañca sappivaṇṇañca ceteti upakkamati muccatti, āpatti saṅghādisesassa.

Ekamūlakassa khaṇḍacakkaṃ niṭṭhitaṃ.

245. Pītakañca lohitakañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

Pītakañca odātañca…pe… pītakañca takkavaṇṇañca… pītakañca dakavaṇṇañca… pītakañca telavaṇṇañca… pītakañca khīravaṇṇañca… pītakañca dadhivaṇṇañca… pītakañca sappivaṇṇañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

Pītakañca nīlañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

Ekamūlakassa baddhacakkaṃ.

246. Lohitakañca odātañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

Lohitakañca takkavaṇṇañca…pe… lohitakañca dakavaṇṇañca… lohitakañca telavaṇṇañca… lohitakañca khīravaṇṇañca… lohitakañca dadhivaṇṇañca… lohitakañca sappivaṇṇañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

Lohitakañca nīlañca…pe… lohitakañca pītakañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

Odātañca takkavaṇṇañca…pe… odātañca dakavaṇṇañca… odātañca telavaṇṇañca… odātañca khīravaṇṇañca… odātañca dadhivaṇṇañca… odātañca sappivaṇṇañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

Odātañca nīlañca…pe… odātañca pītakañca… odātañca lohitakañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

Takkavaṇṇañca dakavaṇṇañca…pe… takkavaṇṇañca telavaṇṇañca… takkavaṇṇañca khīravaṇṇañca… takkavaṇṇañca dadhivaṇṇañca… takkavaṇṇañca sappivaṇṇañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

Takkavaṇṇañca nīlañca…pe… takkavaṇṇañca pītakañca… takkavaṇṇañca lohitakañca… takkavaṇṇañca odātañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

Dakavaṇṇañca telavaṇṇañca…pe… dakavaṇṇañca khīravaṇṇañca… dakavaṇṇañca dadhivaṇṇañca… dakavaṇṇañca sappivaṇṇañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

Dakavaṇṇañca nīlañca…pe… dakavaṇṇañca pītakañca… dakavaṇṇañca lohitakañca… dakavaṇṇañca odātañca… dakavaṇṇañca takkavaṇṇañca ceteti upakkamati muccati , āpatti saṅghādisesassa.

Telavaṇṇañca khīravaṇṇañca…pe… telavaṇṇañca dadhivaṇṇañca… telavaṇṇañca sappivaṇṇañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

Telavaṇṇañca nīlañca…pe… telavaṇṇañca pītakañca… telavaṇṇañca lohitakañca… telavaṇṇañca odātañca… telavaṇṇañca takkavaṇṇañca… telavaṇṇañca dakavaṇṇañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

Khīravaṇṇañca dadhivaṇṇañca…pe… khīravaṇṇañca sappivaṇṇañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

Khīravaṇṇañca nīlañca…pe… khīravaṇṇañca pītakañca… khīravaṇṇañca lohitakañca… khīravaṇṇañca odātañca… khīravaṇṇañca takkavaṇṇañca… khīravaṇṇañca dakavaṇṇañca… khīravaṇṇañca telavaṇṇañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

Dadhivaṇṇañca sappivaṇṇañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

Dadhivaṇṇañca nīlañca…pe… dadhivaṇṇañca pītakañca… dadhivaṇṇañca lohitakañca… dadhivaṇṇañca odātañca… dadhivaṇṇañca takkavaṇṇañca… dadhivaṇṇañca dakavaṇṇañca… dadhivaṇṇañca telavaṇṇañca… dadhivaṇṇañca khīravaṇṇañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

Sappivaṇṇañca nīlañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

Sappivaṇṇañca pītakañca…pe… sappivaṇṇañca lohitakañca… sappivaṇṇañca odātañca… sappivaṇṇañca takkavaṇṇañca… sappivaṇṇañca dakavaṇṇañca… sappivaṇṇañca telavaṇṇañca… sappivaṇṇañca khīravaṇṇañca … sappivaṇṇañca dadhivaṇṇañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

Ekamūlakassa baddhacakkaṃ niṭṭhitaṃ.

Nīlañca pītakañca lohitakañca ceteti upakkamati muccati, āpatti saṅghādisesassa…pe… nīlañca pītakañca sappivaṇṇañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

Dumūlakassa khaṇḍacakkaṃ.

Pītakañca lohitakañca odātañca ceteti upakkamati muccati, āpatti saṅghādisesassa…pe… pītakañca lohitakañca sappivaṇṇañca…pe… pītakañca lohitakañca nīlañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

Dumūlakassa baddhacakkaṃ saṃkhittaṃ.

Dadhivaṇṇañca sappivaṇṇañca nīlañca ceteti upakkamati muccati, āpatti saṅghādisesassa…pe… dadhivaṇṇañca sappivaṇṇañca khīravaṇṇañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

Dumūlakaṃ niṭṭhitaṃ.

Timūlakampi catumūlakampi pañcamūlakampi chamūlakampi sattamūlakampi aṭṭhamūlakampi navamūlakampi evameva vitthāretabbaṃ.

Idaṃ sabbamūlakaṃ.

247. Nīlañca pītakañca lohitakañca odātañca takkavaṇṇañca dakavaṇṇañca telavaṇṇañca khīravaṇṇañca dadhivaṇṇañca sappivaṇṇañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

Sabbamūlakaṃ niṭṭhitaṃ.

248. Ārogyatthañca nīlañca [ārogyatthaṃ nīlaṃ (?)] ceteti upakkamati muccati, āpatti saṅghādisesassa.

Ārogyatthañca sukhatthañca nīlañca pītakañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

Ārogyatthañca sukhatthañca bhesajjatthañca nīlañca pītakañca lohitakañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

Ubhato vaḍḍhakaṃ evameva vaḍḍhetabbaṃ.

Ārogyatthañca sukhatthañca bhesajjatthañca dānatthañca puññatthañca yaññatthañca saggatthañca bījatthañca vīmaṃsatthañca davatthañca nīlañca pītakañca lohitakañca odātañca takkavaṇṇañca dakavaṇṇañca telavaṇṇañca khīravaṇṇañca dadhivaṇṇañca sappivaṇṇañca ceteti upakkamati muccati, āpatti saṅghādisesassa.

Missakacakkaṃ niṭṭhitaṃ.

249. Nīlaṃ mocessāmīti ceteti upakkamati pītakaṃ muccati, āpatti saṅghādisesassa.

Nīlaṃ mocessāmīti ceteti upakkamati lohitakaṃ…pe… odātaṃ … takkavaṇṇaṃ… dakavaṇṇaṃ… telavaṇṇaṃ… khīravaṇṇaṃ… dadhivaṇṇaṃ… sappivaṇṇaṃ muccati, āpatti saṅghādisesassa.

Khaṇḍacakkaṃ niṭṭhitaṃ.

250. Pītakaṃ mocessāmīti ceteti upakkamati lohitakaṃ muccati, āpatti saṅghādisesassa.

Pītakaṃ mocessāmīti ceteti upakkamati odātaṃ…pe… takkavaṇṇaṃ… dakavaṇṇaṃ… telavaṇṇaṃ… khīravaṇṇaṃ… dadhivaṇṇaṃ… sappivaṇṇaṃ… nīlaṃ muccati, āpatti saṅghādisesassa.

Baddhacakkamūlaṃ saṃkhittaṃ.

251. Sappivaṇṇaṃ mocessāmīti ceteti upakkamati nīlaṃ muccati, āpatti saṅghādisesassa.

Sappivaṇṇaṃ mocessāmīti ceteti upakkamati pītakaṃ…pe… lohitakaṃ… odātaṃ … takkavaṇṇaṃ… dakavaṇṇaṃ… telavaṇṇaṃ… khīravaṇṇaṃ… dadhivaṇṇaṃ muccati, āpatti saṅghādisesassa.

Kucchicakkaṃ niṭṭhitaṃ.

252. Pītakaṃ mocessāmīti ceteti upakkamati nīlaṃ muccati, āpatti saṅghādisesassa.

Lohitakaṃ…pe… odātaṃ… takkavaṇṇaṃ… dakavaṇṇaṃ… telavaṇṇaṃ… khīravaṇṇaṃ… dadhivaṇṇaṃ… sappivaṇṇaṃ mocessāmīti ceteti upakkamati nīlaṃ muccati, āpatti saṅghādisesassa.

Piṭṭhicakkassa paṭhamaṃ gamanaṃ niṭṭhitaṃ.

253. Lohitakaṃ mocessāmīti ceteti upakkamati pītakaṃ muccati, āpatti saṅghādisesassa.

Odātaṃ…pe… takkavaṇṇaṃ… dakavaṇṇaṃ… telavaṇṇaṃ… khīravaṇṇaṃ

… Dadhivaṇṇaṃ… sappivaṇṇaṃ… nīlaṃ mocessāmīti ceteti upakkamati pītakaṃ muccati, āpatti saṅghādisesassa.

Piṭṭhicakkassa dutiyaṃ gamanaṃ niṭṭhitaṃ.

254. Odātaṃ mocessāmīti ceteti upakkamati lohitakaṃ muccati, āpatti saṅghādisesassa.

Takkavaṇṇaṃ…pe… dakavaṇṇaṃ… telavaṇṇaṃ… khīravaṇṇaṃ… dadhivaṇṇaṃ…

Sappivaṇṇaṃ… nīlaṃ … pītakaṃ mocessāmīti ceteti upakkamati lohitakaṃ muccati, āpatti saṅghādisesassa.

Piṭṭhicakkassa tatiyaṃ gamanaṃ niṭṭhitaṃ.

255. Takkavaṇṇaṃ mocessāmīti ceteti upakkamati odātaṃ muccati, āpatti saṅghādisesassa.

Dakavaṇṇaṃ…pe… telavaṇṇaṃ… khīravaṇṇaṃ… dadhivaṇṇaṃ… sappivaṇṇaṃ… nīlaṃ… pītakaṃ… lohitakaṃ mocessāmīti ceteti upakkamati odātaṃ muccati, āpatti saṅghādisesassa.

Piṭṭhicakkassa catutthaṃ gamanaṃ niṭṭhitaṃ.

256. Dakavaṇṇaṃ mocessāmīti ceteti upakkamati takkavaṇṇaṃ muccati, āpatti saṅghādisesassa.

Telavaṇṇaṃ …pe… khīravaṇṇaṃ… dadhivaṇṇaṃ… sappivaṇṇaṃ… nīla…

Pītakaṃ… lohitakaṃ… odātaṃ mocessāmīti ceteti upakkamati takkavaṇṇaṃ muccati, āpatti saṅghādisesassa.

Piṭṭhicakkassa pañcamaṃ gamanaṃ niṭṭhitaṃ.

257. Telavaṇṇaṃ mocessāmīti ceteti upakkamati dakavaṇṇaṃ muccati, āpatti saṅghādisesassa.

Khīravaṇṇaṃ…pe… dadhivaṇṇaṃ… sappivaṇṇaṃ… nīlaṃ … pītakaṃ… lohitakaṃ…

Odātaṃ… takkavaṇṇaṃ mocessāmīti ceteti upakkamati dakavaṇṇaṃ muccati, āpatti saṅghādisesassa.

Piṭṭhicakkassa chaṭṭhaṃ gamanaṃ niṭṭhitaṃ.

258. Khīravaṇṇaṃ mocessāmīti ceteti upakkamati telavaṇṇaṃ muccati, āpatti saṅghādisesassa.

Dadhivaṇṇaṃ…pe… sappivaṇṇaṃ… nīlaṃ… pītakaṃ… lohitakaṃ… odātaṃ… takkavaṇṇaṃ… dakavaṇṇaṃ mocessāmīti ceteti upakkamati telavaṇṇaṃ muccati, āpatti saṅghādisesassa.

Piṭṭhicakkassa sattamaṃ gamanaṃ niṭṭhitaṃ.

259. Dadhivaṇṇaṃ mocessāmīti ceteti upakkamati khīravaṇṇaṃ muccati, āpatti saṅghādisesassa.

Sappivaṇṇaṃ…pe… nīlaṃ… pītakaṃ… lohitakaṃ… odātaṃ… takkavaṇṇaṃ… dakavaṇṇaṃ… telavaṇṇaṃ mocessāmīti ceteti upakkamati khīravaṇṇaṃ muccati, āpatti saṅghādisesassa.

Piṭṭhicakkassa aṭṭhamaṃ gamanaṃ niṭṭhitaṃ.

260. Sappivaṇṇaṃ mocessāmīti ceteti upakkamati dadhivaṇṇaṃ muccati, āpatti saṅghādisesassa.

Nīlaṃ…pe… pītakaṃ… lohitakaṃ… odātaṃ… takkavaṇṇaṃ… dakavaṇṇaṃ… telavaṇṇaṃ… khīravaṇṇaṃ mocessāmīti ceteti upakkamati dadhivaṇṇaṃ muccati, āpatti saṅghādisesassa.

Piṭṭhicakkassa navamaṃ gamanaṃ niṭṭhitaṃ.

261. Nīlaṃ mocessāmīti ceteti upakkamati sappivaṇṇaṃ muccati, āpatti saṅghādisesassa.

Pītakaṃ …pe… lohitakaṃ… odātaṃ… takkavaṇṇaṃ… dakavaṇṇaṃ … telavaṇṇaṃ… khīravaṇṇaṃ… dadhivaṇṇaṃ mocessāmīti ceteti upakkamati sappivaṇṇaṃ muccati, āpatti saṅghādisesassa.

Piṭṭhicakkassa dasamaṃ gamanaṃ niṭṭhitaṃ.

Piṭṭhicakkaṃ niṭṭhitaṃ.

262. Ceteti upakkamati muccati, āpatti saṅghādisesassa.

Ceteti upakkamati na muccati, āpatti thullaccayassa.

Ceteti na upakkamati muccati, anāpatti.

Ceteti na upakkamati na muccati, anāpatti.

Na ceteti upakkamati muccati, anāpatti.

Na ceteti upakkamati na muccati, anāpatti.

Na ceteti na upakkamati muccati, anāpatti.

Na ceteti na upakkamati na muccati, anāpatti.

Anāpatti supinantena, namocanādhippāyassa, ummattakassa, khittacittassa, vedanāṭṭassa, ādikammikassāti.

Vinītavatthuuddānagāthā

Supinoccārapassāvo , vitakkuṇhodakena ca;

Bhesajjaṃ kaṇḍuvaṃ maggo, vatthi jantāgharupakkamo [jantaggupakkamo (sī.), jantāgharaṃ ūru (syā.)].

Sāmaṇero ca sutto ca, ūru muṭṭhinā pīḷayi;

Ākāse thambhaṃ nijjhāyi, chiddaṃ kaṭṭhena ghaṭṭayi.

Soto udañjalaṃ dhāvaṃ, pupphāvaliyaṃ pokkharaṃ;

Vālikā kaddamusseko [kaddamoseko (?)], sayanaṅguṭṭhakena cāti.

Vinītavatthu

263. Tena kho pana samayena aññatarassa bhikkhuno supinantena asuci mucci. Tassa kukkuccaṃ ahosi – ‘‘bhagavatā sikkhāpadaṃ paññattaṃ, kacci nu kho ahaṃ saṅghādisesaṃ āpattiṃ āpanno’’ti? Bhagavato etamatthaṃ ārocesi. ‘‘Anāpatti, bhikkhu, supinantenā’’ti.

Tena kho pana samayena aññatarassa bhikkhuno uccāraṃ karontassa asuci mucci. Tassa kukkuccaṃ ahosi…pe… ‘‘kiṃcitto tvaṃ, bhikkhū’’ti? ‘‘Nāhaṃ, bhagavā, mocanādhippāyo’’ti. ‘‘Anāpatti, bhikkhu, namocanādhippāyassā’’ti.

Tena kho pana samayena aññatarassa bhikkhuno passāvaṃ karontassa asuci mucci. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, namocanādhippāyassā’’ti.

Tena kho pana samayena aññatarassa bhikkhuno kāmavitakkaṃ vitakkentassa asuci mucci. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, vitakkentassā’’ti.

Tena kho pana samayena aññatarassa bhikkhuno uṇhodakena nhāyantassa asuci mucci. Tassa kukkuccaṃ ahosi…pe… ‘‘kiṃcitto tvaṃ, bhikkhū’’ti? ‘‘Nāhaṃ, bhagavā, mocanādhippāyo’’ti. ‘‘Anāpatti, bhikkhu, namocanādhippāyassā’’ti.

Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa uṇhodakena nhāyantassa asuci mucci. Tassa kukkuccaṃ ahosi…pe… ‘‘āpattiṃ tvaṃ, bhikkhu, āpanno saṅghādisesa’’nti.

Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa uṇhodakena nhāyantassa asuci na mucci. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, saṅghādisesassa; āpatti thullaccayassā’’ti.

Tena kho pana samayena aññatarassa bhikkhuno aṅgajāte vaṇo hoti. Bhesajjena [tassa bhesajjena (?)] ālimpentassa asuci mucci. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, namocanādhippāyassā’’ti.

Tena kho pana samayena aññatarassa bhikkhuno aṅgajāte vaṇo hoti. Mocanādhippāyassa [tassa mocanāmippāyassa (syā.)] bhesajjena ālimpentassa asuci mucci…pe… asuci na mucci. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, saṅghādisesassa; āpatti thullaccayassā’’ti.

Tena kho pana samayena aññatarassa bhikkhuno aṇḍaṃ kaṇḍuvantassa asuci mucci. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti , bhikkhu, namocanādhippāyassā’’ti.

Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa aṇḍaṃ kaṇḍuvantassa [kaṇḍūvantassa (sī.)] asuci mucci…pe… asuci na mucci. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, saṅghādisesassa; āpatti thullaccayassā’’ti.

264. Tena kho pana samayena aññatarassa bhikkhuno maggaṃ gacchantassa asuci mucci. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, namocanādhippāyassā’’ti.

Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa maggaṃ gacchantassa asuci mucci…pe… asuci na mucci. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, saṅghādisesassa; āpatti thullaccayassā’’ti.

Tena kho pana samayena aññatarassa bhikkhuno vatthiṃ gahetvā passāvaṃ karontassa asuci mucci. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, namocanādhippāyassā’’ti.

Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa vatthiṃ gahetvā passāvaṃ karontassa asuci mucci…pe… asuci na mucci. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, saṅghādisesassa; āpatti thullaccayassā’’ti.

Tena kho pana samayena aññatarassa bhikkhuno jantāghare udaravaṭṭiṃ tāpentassa asuci mucci. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, namocanādhippāyassā’’ti.

Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa jantāghare udaravaṭṭiṃ tāpentassa asuci mucci…pe… asuci na mucci. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, saṅghādisesassa; āpatti thullaccayassā’’ti.

Tena kho pana samayena aññatarassa bhikkhuno jantāghare upajjhāyassa piṭṭhiparikammaṃ karontassa asuci mucci. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, namocanādhippāyassā’’ti.

Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa jantāghare upajjhāyassa piṭṭhiparikammaṃ karontassa asuci mucci…pe… asuci na mucci. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, saṅghādisesassa; āpatti thullaccayassā’’ti.

265. Tena kho pana samayena aññatarassa bhikkhuno ūruṃ ghaṭṭāpentassa asuci mucci. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, namocanādhippāyassā’’ti.

Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa ūruṃ ghaṭṭāpentassa asuci mucci…pe… asuci na mucci. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, saṅghādisesassa; āpatti thullaccayassā’’ti.

Tena kho pana samayena aññataro bhikkhu mocanādhippāyo aññataraṃ sāmaṇeraṃ etadavoca – ‘‘ehi me tvaṃ, āvuso sāmaṇera, aṅgajātaṃ gaṇhāhī’’ti. So tassa aṅgajātaṃ aggahesi. Tasseva asuci mucci. Tassa kukkuccaṃ ahosi…pe… ‘‘āpattiṃ tvaṃ, bhikkhu, āpanno saṅghādisesa’’nti.

Tena kho pana samayena aññataro bhikkhu suttassa sāmaṇerassa aṅgajātaṃ aggahesi. Tasseva asuci mucci. Tassa kukkuccaṃ ahosi …pe… ‘‘anāpatti, bhikkhu, saṅghādisesassa; āpatti dukkaṭassā’’ti.

266. Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa ūrūhi aṅgajātaṃ pīḷentassa asuci mucci…pe… asuci na mucci. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, saṅghādisesassa; āpatti thullaccayassā’’ti.

Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa muṭṭhinā aṅgajātaṃ pīḷentassa asuci mucci…pe… asuci na mucci. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, saṅghādisesassa; āpatti thullaccayassā’’ti.

Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa ākāse kaṭiṃ kampentassa asuci mucci…pe… asuci na mucci. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, saṅghādisesassa; āpatti thullaccayassā’’ti.

Tena kho pana samayena aññatarassa bhikkhuno kāyaṃ thambhentassa asuci mucci. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, namocanādhippāyassā’’ti.

Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa kāyaṃ thambhentassa asuci mucci…pe… asuci na mucci. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, saṅghādisesassa; āpatti thullaccayassā’’ti.

Tena kho pana samayena aññataro bhikkhu sāratto mātugāmassa aṅgajātaṃ upanijjhāyi. Tassa asuci mucci. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, saṅghādisesassa. Na ca, bhikkhave, sārattena mātugāmassa aṅgajātaṃ upanijjhāyitabbaṃ. Yo upanijjhāyeyya, āpatti dukkaṭassā’’ti.

267. Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa tāḷacchiddaṃ aṅgajātaṃ pavesentassa asuci mucci…pe… asuci na mucci. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, saṅghādisesassa; āpatti thullaccayassā’’ti.

Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa kaṭṭhena aṅgajātaṃ ghaṭṭentassa asuci mucci…pe… asuci na mucci. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, saṅghādisesassa ; āpatti thullaccayassā’’ti.

Tena kho pana samayena aññatarassa bhikkhuno paṭisote nhāyantassa asuci mucci. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, namocanādhippāyassā’’ti.

Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa paṭisote nhāyantassa asuci mucci…pe… asuci na mucci. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, saṅghādisesassa; āpatti thullaccayassā’’ti.

Tena kho pana samayena aññatarassa bhikkhuno udañjalaṃ kīḷantassa asuci mucci. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, namocanādhippāyassā’’ti.

Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa udañjalaṃ kīḷantassa asuci mucci…pe… asuci na mucci. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, saṅghādisesassa; āpatti thullaccayassā’’ti.

Tena kho pana samayena aññatarassa bhikkhuno udake dhāvantassa asuci mucci. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, namocanādhippāyassā’’ti.

Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa udake dhāvantassa asuci mucci…pe… asuci na mucci. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, saṅghādisesassa; āpatti thullaccayassā’’ti.

Tena kho pana samayena aññatarassa bhikkhuno pupphāvaliyaṃ [pupphāvaḷiyaṃ (syā. ka.)] kīḷantassa asuci mucci. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, namocanādhippāyassā’’ti.

Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa pupphāvaliyaṃ kīḷantassa asuci mucci…pe… asuci na mucci. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, saṅghādisesassa; āpatti thullaccayassā’’ti.

268. Tena kho pana samayena aññatarassa bhikkhuno pokkharavane dhāvantassa asuci mucci. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, namocanādhippāyassā’’ti.

Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa pokkharavane dhāvantassa asuci mucci…pe… asuci na mucci. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, saṅghādisesassa; āpatti thullaccayassā’’ti.

Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa vālikaṃ aṅgajātaṃ pavesentassa asuci mucci…pe… asuci na mucci. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, saṅghādisesassa; āpatti thullaccayassā’’ti.

Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa kaddamaṃ aṅgajātaṃ pavesentassa asuci mucci…pe… asuci na mucci . Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, saṅghādisesassa; āpatti thullaccayassā’’ti.

Tena kho pana samayena aññatarassa bhikkhuno udakena aṅgajātaṃ osiñcantassa asuci mucci. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, namocanādhippāyassā’’ti.

Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa udakena aṅgajātaṃ osiñcantassa asuci mucci…pe… asuci na mucci. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, saṅghādisesassa; āpatti thullaccayassā’’ti.

Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa sayane aṅgajātaṃ ghaṭṭentassa asuci mucci…pe… asuci na mucci. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, saṅghādisesassa; āpatti thullaccayassā’’ti.

Tena kho pana samayena aññatarassa bhikkhuno mocanādhippāyassa aṅguṭṭhena aṅgajātaṃ ghaṭṭentassa asuci mucci…pe… asuci na mucci. Tassa kukkuccaṃ ahosi – ‘‘bhagavatā sikkhāpadaṃ paññattaṃ, kacci nu kho ahaṃ saṅghādisesaṃ āpattiṃ āpanno’’ti? Bhagavato etamatthaṃ ārocesi. ‘‘Anāpatti, bhikkhu, saṅghādisesassa; āpatti thullaccayassā’’ti.

Sukkavissaṭṭhisikkhāpadaṃ niṭṭhitaṃ paṭhamaṃ.

2. Kāyasaṃsaggasikkhāpadaṃ

269. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā udāyī araññe viharati. Tassāyasmato vihāro abhirūpo hoti dassanīyo pāsādiko, majjhegabbho, samantāpariyāgāro, supaññattaṃ mañcapīṭhaṃ bhisibimbohanaṃ, pānīyaṃ paribhojanīyaṃ supaṭṭhitaṃ, pariveṇaṃ susammaṭṭhaṃ. Bahū manussā āyasmato udāyissa vihārapekkhakā āgacchanti. Aññataropi brāhmaṇo sapajāpatiko yenāyasmā udāyī tenupasaṅkami; upasaṅkamitvā āyasmantaṃ udāyiṃ etadavoca – ‘‘icchāma mayaṃ bhoto udāyissa vihāraṃ pekkhitu’’nti. ‘‘Tena hi, brāhmaṇa, pekkhassū’’ti, avāpuraṇaṃ [apāpuraṇaṃ (syā.)] ādāya ghaṭikaṃ ugghāṭetvā kavāṭaṃ paṇāmetvā vihāraṃ pāvisi. Sopi kho brāhmaṇo āyasmato udāyissa piṭṭhito pāvisi. Sāpi kho brāhmaṇī tassa brāhmaṇassa piṭṭhito pāvisi. Atha kho āyasmā udāyī ekacce vātapāne vivaranto ekacce vātapāne thakento gabbhaṃ anuparigantvā piṭṭhito āgantvā tassā brāhmaṇiyā aṅgamaṅgāni parāmasi. Atha kho so brāhmaṇo āyasmatā udāyinā saddhiṃ paṭisammoditvā agamāsi. Atha kho so brāhmaṇo attamano attamanavācaṃ nicchāresi – ‘‘uḷārā ime samaṇā sakyaputtiyā ye ime evarūpe araññe viharanti. Bhavampi udāyī uḷāro yo evarūpe araññe viharatī’’ti.

Evaṃ vutte sā brāhmaṇī taṃ brāhmaṇaṃ etadavoca – ‘‘kuto tassa uḷārattatā! Yatheva me tvaṃ aṅgamaṅgāni parāmasi evameva me samaṇo udāyī aṅgamaṅgāni parāmasī’’ti. Atha kho so brāhmaṇo ujjhāyati khiyyati vipāceti – ‘‘alajjino ime samaṇā sakyaputtiyā dussīlā musāvādino. Ime hi nāma dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā paṭijānissanti! Natthi imesaṃ sāmaññaṃ natthi imesaṃ brahmaññaṃ, naṭṭhaṃ imesaṃ sāmaññaṃ naṭṭhaṃ imesaṃ brahmaññaṃ, kuto imesaṃ sāmaññaṃ kuto imesaṃ brahmaññaṃ, apagatā ime sāmaññā apagatā ime brahmaññā. Kathañhi nāma samaṇo udāyī mama bhariyāya aṅgamaṅgāni parāmasissati! Na hi sakkā kulitthīhi kuladhītāhi kulakumārīhi kulasuṇhāhi kuladāsīhi ārāmaṃ vā vihāraṃ vā gantuṃ. Sace [sace hi (syā.)] kulitthiyo kuladhītaro [kuladhītāyo (sī. syā.)] kulakumāriyo kulasuṇhāyo kuladāsiyo ārāmaṃ vā vihāraṃ vā gaccheyyuṃ, tāpi samaṇā sakyaputtiyā dūseyyu’’nti!

Assosuṃ kho bhikkhu tassa brāhmaṇassa ujjhāyantassa khiyyantassa vipācentassa. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma āyasmā udāyī mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjissatī’’ti! Atha kho te bhikkhū āyasmantaṃ udāyiṃ anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā āyasmantaṃ udāyiṃ paṭipucchi – ‘‘saccaṃ kira tvaṃ, udāyi, mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjasī’’ti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā – ‘‘ananucchavikaṃ, moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathañhi nāma tvaṃ, moghapurisa, mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjissasi! Nanu mayā, moghapurisa, anekapariyāyena virāgāya dhammo desito no sarāgāya…pe… kāmapariḷāhānaṃ vūpasamo akkhāto. Netaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

270.‘‘Yo pana bhikkhu otiṇṇo vipariṇatena cittena mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjeyya hatthaggāhaṃ vā veṇiggāhaṃ vā aññatarassa vā aññatarassa vā aṅgassa parāmasanaṃ, saṅghādiseso’’ti.

271.Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Otiṇṇo nāma sāratto apekkhavā paṭibaddhacitto.

Vipariṇatanti rattampi cittaṃ vipariṇataṃ. Duṭṭhampi cittaṃ vipariṇataṃ. Mūḷhampi cittaṃ vipariṇataṃ. Apica, rattaṃ cittaṃ imasmiṃ atthe adhippetaṃ vipariṇatanti.

Mātugāmo nāma manussitthī, na yakkhī na petī, na tiracchānagatā. Antamaso tadahujātāpi dārikā, pageva mahattarī.

Saddhinti ekato.

Kāyasaṃsaggaṃsamāpajjeyyāti ajjhācāro vuccati.

Hattho nāma kapparaṃ upādāyaṃ yāva agganakhā.

Veṇī nāma suddhakesā vā, suttamissā vā, mālāmissā vā, hiraññamissā vā, suvaṇṇamissā vā, muttāmissā vā, maṇimissā vā.

Aṅgaṃ nāma hatthañca veṇiñca ṭhapetvā avasesaṃ aṅgaṃ nāma.

272. Āmasanā , parāmasanā, omasanā, ummasanā, olaṅghanā, ullaṅghanā, ākaḍḍhanā, patikaḍḍhanā, abhiniggaṇhanā, abhinippīḷanā, gahaṇaṃ, chupanaṃ.

Āmasanā nāma āmaṭṭhamattā.

Parāmasanā nāma itocito ca saṃcopanā.

Omasanā nāma heṭṭhā oropanā.

Ummasanā nāma uddhaṃ uccāraṇā.

Olaṅghanā nāma heṭṭhā onamanā.

Ullaṅghanā nāma uddhaṃ uccāraṇā.

Ākaḍḍhanā nāma āviñchanā [āviñjanā (sī. syā.)].

Patikaḍḍhanā nāma patippaṇāmanā.

Abhiniggaṇhanā nāma aṅgaṃ gahetvā nippīḷanā.

Abhinippīḷanā nāma kenaci saha nippīḷanā.

Gahaṇaṃ nāma gahitamattaṃ.

Chupanaṃ nāma phuṭṭhamattaṃ.

Saṅghādisesoti…pe… tenapi vuccati saṅghādisesoti.

273. Itthī ca hoti itthisaññī sāratto ca bhikkhu ca. Naṃ itthiyā kāyena kāyaṃ āmasati parāmasati omasati ummasati olaṅgheti ullaṅgheti ākaḍḍhati patikaḍḍhati abhiniggaṇhāti abhinippīḷeti gaṇhāti chupati, āpatti saṅghādisesassa.

Itthī ca hoti vematiko sāratto ca. Bhikkhu ca naṃ itthiyā kāyena kāyaṃ āmasati parāmasati…pe… gaṇhāti chupati, āpatti thullaccayassa.

Itthī ca hoti paṇḍakasaññī sāratto ca. Bhikkhu ca naṃ itthiyā kāyena kāyaṃ āmasati parāmasati…pe… gaṇhāti chupati, āpatti thullaccayassa.

Itthī ca hoti purisasaññī sāratto ca. Bhikkhu ca naṃ itthiyā kāyena kāyaṃ āmasati parāmasati…pe… gaṇhāti chupati, āpatti thullaccayassa.

Itthī ca hoti tiracchānagatasaññī sāratto ca. Bhikkhu ca naṃ itthiyā kāyena kāyaṃ āmasati parāmasati…pe… gaṇhāti chupati, āpatti thullaccayassa.

Paṇḍako ca hoti paṇḍakasaññī sāratto ca. Bhikkhu ca naṃ paṇḍakassa kāyena kāyaṃ āmasati parāmasati…pe… gaṇhāti chupati, āpatti thullaccayassa.

Paṇḍako ca hoti vematiko sāratto ca. Bhikkhu ca naṃ paṇḍakassa kāyena kāyaṃ āmasati parāmasati…pe… gaṇhāti chupati, āpatti dukkaṭassa.

Paṇḍako ca hoti purisasaññī sāratto ca. Bhikkhu ca naṃ paṇḍakassa kāyena kāyaṃ āmasati parāmasati…pe… gaṇhāti chupati, āpatti dukkaṭassa.

Paṇḍako ca hoti tiracchānagatasaññī sāratto ca. Bhikkhu ca naṃ paṇḍakassa kāyena kāyaṃ āmasati parāmasati…pe… gaṇhāti chupati , āpatti dukkaṭassa.

Paṇḍako ca hoti itthisaññī sāratto ca. Bhikkhu ca naṃ paṇḍakassa kāyena kāyaṃ āmasati parāmasati…pe… gaṇhāti chupati, āpatti dukkaṭassa.

Puriso ca hoti purisasaññī sāratto ca. Bhikkhu ca naṃ purisassa kāyena kāyaṃ āmasati parāmasati…pe… gaṇhāti chupati, āpatti dukkaṭassa.

Puriso ca hoti vematiko…pe… puriso ca hoti tiracchānagatasaññī… puriso ca hoti itthisaññī… puriso ca hoti paṇḍakasaññī sāratto ca. Bhikkhu ca naṃ purisassa kāyena kāyaṃ āmasati parāmasati…pe… gaṇhāti chupati, āpatti dukkaṭassa.

Tiracchānagato ca hoti tiracchānagatasaññī sāratto ca. Bhikkhu ca naṃ tiracchānagatassa kāyena kāyaṃ āmasati parāmasati…pe… gaṇhāti chupati, āpatti dukkaṭassa.

Tiracchānagato ca hoti vematiko…pe… tiracchānagato ca hoti itthisaññī… tiracchānagato ca hoti paṇḍakasaññī… tiracchānagato ca hoti. Purisasaññī sāratto ca. Bhikkhu ca naṃ tiracchānagatassa kāyena kāyaṃ āmasati parāmasati…pe… gaṇhāti chupati, āpatti dukkaṭassa.

Ekamūlakaṃ niṭṭhitaṃ.

274. Dve itthiyo dvinnaṃ itthīnaṃ itthisaññī sāratto ca. Bhikkhu ca naṃ dvinnaṃ itthīnaṃ kāyena kāyaṃ āmasati parāmasati…pe… gaṇhāti chupati, āpatti dvinnaṃ saṅghādisesānaṃ.

Dve itthiyo dvinnaṃ itthīnaṃ vematiko sāratto ca. Bhikkhu ca naṃ dvinnaṃ itthīnaṃ kāyena kāyaṃ āmasati parāmasati…pe… gaṇhāti chupati, āpatti dvinnaṃ thullaccayānaṃ.

Dve itthiyo dvinnaṃ itthīnaṃ paṇḍakasaññī…pe… purisasaññī… tiracchānagatasaññī sāratto ca. Bhikkhu ca dvinnaṃ itthīnaṃ kāyena kāyaṃ āmasati parāmasati…pe… gaṇhāti chupati, āpatti dvinnaṃ thullaccayānaṃ.

Dve paṇḍakā dvinnaṃ paṇḍakānaṃ paṇḍakasaññī sāratto ca bhikkhu ca naṃ dvinnaṃ paṇḍakānaṃ kāyena kāyaṃ āmasati parāmasati…pe… gaṇhāti chupati, āpatti dvinnaṃ thullaccayānaṃ.

Dve paṇḍakā dvinnaṃ paṇḍakānaṃ vematiko…pe… purisasaññī… tiracchānagatasaññī… itthisaññī sāratto ca. Bhikkhu ca naṃ dvinnaṃ paṇḍakānaṃ kāyena kāyaṃ āmasati parāmasati…pe… gaṇhāti chupati, āpatti dvinnaṃ dukkaṭānaṃ.

Dve purisā dvinnaṃ purisānaṃ purisasaññī sāratto ca bhikkhu ca naṃ dvinnaṃ purisānaṃ kāyena kāyaṃ āmasati parāmasati…pe… gaṇhāti chupati, āpatti dvinnaṃ dukkaṭānaṃ.

Dve purisā dvinnaṃ purisānaṃ vematiko…pe… tiracchānagatasaññī… itthisaññī… paṇḍakasaññī sāratto ca. Bhikkhu ca naṃ dvinnaṃ purisānaṃ kāyena kāyaṃ āmasati parāmasati…pe… gaṇhāti chupati, āpatti dvinnaṃ dukkaṭānaṃ.

Dve tiracchānagatā dvinnaṃ tiracchānagatānaṃ tiracchānagatasaññī sāratto ca. Bhikkhu ca naṃ dvinnaṃ tiracchānagatānaṃ kāyena kāyaṃ āmasati parāmasati…pe… gaṇhāti chupati, āpatti dvinnaṃ dukkaṭānaṃ.

Dve tiracchānagatā dvinnaṃ tiracchānagatānaṃ vematiko…pe… itthisaññī… paṇḍakasaññī … purisasaññī sāratto ca. Bhikkhu ca naṃ dvinnaṃ tiracchānagatānaṃ kāyena kāyaṃ āmasati parāmasati…pe… gaṇhāti chupati, āpatti dvinnaṃ dukkaṭānaṃ.

275. Itthī ca paṇḍako ca ubhinnaṃ itthisaññī sāratto ca. Bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati…pe… gaṇhāti chupati, āpatti saṅghādisesena dukkaṭassa.

Itthī ca paṇḍako ca ubhinnaṃ vematiko sāratto ca. Bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati…pe… gaṇhāti chupati, āpatti thullaccayena dukkaṭassa.

Itthī ca paṇḍako ca ubhinnaṃ paṇḍakasaññī sāratto ca. Bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati…pe… gaṇhāti chupati, āpatti dvinnaṃ thullaccayānaṃ.

Itthī ca paṇḍako ca ubhinnaṃ purisasaññī sāratto ca. Bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati…pe… gaṇhāti chupati, āpatti thullaccayena dukkaṭassa.

Itthī ca paṇḍako ca ubhinnaṃ tiracchānagatasaññī sāratto ca. Bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati…pe… gaṇhāti chupati, āpatti thullaccayena dukkaṭassa.

Itthī ca puriso ca ubhinnaṃ itthisaññī sāratto ca. Bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati…pe… gaṇhāti chupati, āpatti saṅghādisesena dukkaṭassa.

Itthī ca puriso ca ubhinnaṃ vematiko…pe… paṇḍakasaññī… purisasaññī… tiracchānagatasaññī sāratto ca. Bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati…pe… gaṇhāti chupati, āpatti thullaccayena dukkaṭassa.

Itthī ca tiracchānagato ca ubhinnaṃ itthisaññī sāratto ca. Bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati…pe… gaṇhāti chupati, āpatti saṅghādisesena dukkaṭassa.

Itthī ca tiracchānagato ca ubhinnaṃ vematiko…pe… paṇḍakasaññī… purisasaññī … tiracchānagatasaññī sāratto ca. Bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati…pe… gaṇhāti chupati, āpatti thullaccayena dukkaṭassa.

Paṇḍako ca puriso ca ubhinnaṃ paṇḍakasaññī sāratto ca. Bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati…pe… gaṇhāti chupati, āpatti thullaccayena dukkaṭassa.

Paṇḍako ca puriso ca ubhinnaṃ vematiko…pe… purisasaññī… tiracchānagatasaññī… itthisaññī sāratto ca. Bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati…pe… gaṇhāti chupati, āpatti dvinnaṃ dukkaṭānaṃ.

Paṇḍako ca tiracchānagato ca ubhinnaṃ paṇḍakasaññī sāratto ca. Bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati…pe… gaṇhāti chupati, āpatti thullaccayena dukkaṭassa.

Paṇḍako ca tiracchānagato ca ubhinnaṃ vematiko…pe… purisasaññī… tiracchānagatasaññī… itthisaññī sāratto ca. Bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati…pe… gaṇhāti chupati, āpatti dvinnaṃ dukkaṭānaṃ.

Puriso ca tiracchānagato ca ubhinnaṃ purisasaññī sāratto ca. Bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati…pe… gaṇhāti chupati, āpatti dvinnaṃ dukkaṭānaṃ.

Puriso ca tiracchānagato ca ubhinnaṃ vematiko…pe… tiracchānagatasaññī… itthisaññī… paṇḍakasaññī sāratto ca. Bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati…pe… gaṇhāti chupati, āpatti dvinnaṃ dukkaṭānaṃ.

Dumūlakaṃ niṭṭhitaṃ.

276. Itthī ca hoti itthisaññī sāratto ca. Bhikkhu ca naṃ itthiyā kāyena kāyapaṭibaddhaṃ āmasati parāmasati…pe… gaṇhāti chupati, āpatti thullaccayassa…pe….

Dve itthiyo dvinnaṃ itthīnaṃ itthisaññī sāratto ca. Bhikkhu ca naṃ dvinnaṃ itthīnaṃ kāyena kāyapaṭibaddhaṃ āmasati parāmasati…pe… gaṇhāti chupati, āpatti dvinnaṃ thullaccayānaṃ …pe….

Itthī ca paṇḍako ca ubhinnaṃ itthisaññī sāratto ca. Bhikkhu ca naṃ ubhinnaṃ kāyena kāyapaṭibaddhaṃ āmasati parāmasati…pe… gaṇhāti chupati, āpatti thullaccayena dukkaṭassa…pe….

Itthī ca hoti itthisaññī sāratto ca. Bhikkhu ca naṃ itthiyā kāyapaṭibaddhena kāyaṃ āmasati parāmasati…pe… gaṇhāti chupati, āpatti thullaccayassa…pe….

Dve itthiyo dvinnaṃ itthīnaṃ itthisaññī sāratto ca. Bhikkhu ca naṃ dvinnaṃ itthīnaṃ kāyapaṭibaddhena kāyaṃ āmasati parāmasati…pe… gaṇhāti chupati, āpatti dvinnaṃ thullaccayānaṃ…pe….

Itthī ca paṇḍako ca ubhinnaṃ itthisaññī sāratto ca. Bhikkhu ca naṃ ubhinnaṃ kāyapaṭibaddhena kāyaṃ āmasati parāmasati…pe… gaṇhāti chupati, āpatti thullaccayena dukkaṭassa…pe….

Itthī ca hoti itthisaññī sāratto ca. Bhikkhu ca naṃ itthiyā kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati parāmasati…pe… gaṇhāti chupati, āpatti dukkaṭassa…pe….

Dve itthiyo dvinnaṃ itthīnaṃ itthisaññī sāratto ca. Bhikkhu ca naṃ dvinnaṃ itthīnaṃ kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati parāmasati…pe… gaṇhāti chupati, āpatti dvinnaṃ dukkaṭānaṃ…pe….

Itthī ca paṇḍako ca ubhinnaṃ itthisaññī sāratto ca. Bhikkhu ca naṃ ubhinnaṃ kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati parāmasati…pe… gaṇhāti chupati, āpatti dvinnaṃ dukkaṭānaṃ…pe….

Itthī ca hoti itthisaññī sāratto ca. Bhikkhu ca naṃ itthiyā nissaggiyena kāyaṃ āmasati āpatti dukkaṭassa…pe….

Dve itthiyo dvinnaṃ itthīnaṃ itthisaññī sāratto ca. Bhikkhu ca naṃ dvinnaṃ itthīnaṃ nissaggiyena kāyaṃ āmasati, āpatti dvinnaṃ dukkaṭānaṃ…pe….

Itthī ca paṇḍako ca ubhinnaṃ itthisaññī sāratto ca. Bhikkhu ca naṃ ubhinnaṃ nissaggiyena kāyaṃ āmasati, āpatti dvinnaṃ dukkaṭānaṃ…pe….

Itthī ca hoti itthisaññī sāratto ca. Bhikkhu ca naṃ itthiyā nissaggiyena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa…pe….

Dve itthiyo dvinnaṃ itthīnaṃ itthisaññī sāratto ca. Bhikkhu ca naṃ dvinnaṃ itthīnaṃ nissaggiyena kāyapaṭibaddhaṃ āmasati, āpatti dvinnaṃ dukkaṭānaṃ…pe….

Itthī ca paṇḍako ca ubhinnaṃ itthisaññī sāratto ca. Bhikkhu ca naṃ ubhinnaṃ nissaggiyena kāyapaṭibaddhaṃ āmasati, āpatti dvinnaṃ dukkaṭānaṃ…pe….

Itthī ca hoti itthisaññī sāratto ca. Bhikkhu ca naṃ itthiyā nissaggiyena nissaggiyaṃ āmasati, āpatti dukkaṭassa…pe….

Dve itthiyo dvinnaṃ itthīnaṃ itthisaññī sāratto ca. Bhikkhu ca naṃ dvinnaṃ itthīnaṃ nissaggiyena nissaggiyaṃ āmasati, āpatti dvinnaṃ dukkaṭānaṃ…pe….

Itthī ca paṇḍako ca ubhinnaṃ itthisaññī sāratto ca. Bhikkhu ca naṃ ubhinnaṃ nissaggiyena nissaggiyaṃ āmasati, āpatti dvinnaṃ dukkaṭānaṃ…pe….

Bhikkhupeyyālo niṭṭhito.

277. Itthī ca hoti itthisaññī sāratto ca. Itthī ca naṃ bhikkhussa kāyena kāyaṃ āmasati parāmasati omasati ummasati olaṅgheti ullaṅgheti ākaḍḍhati patikaḍḍhati abhiniggaṇhāti abhinippīḷeti gaṇhāti chupati, sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti saṅghādisesassa…pe….

Dve itthiyo dvinnaṃ itthīnaṃ itthisaññī sāratto ca. Itthiyo ca naṃ bhikkhussa kāyena kāyaṃ āmasanti parāmasanti omasanti ummasanti olaṅghenti ullaṅghenti ākaḍḍhanti patikaḍḍhanti abhiniggaṇhanti abhinippīḷenti gaṇhanti chupanti, sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti dvinnaṃ saṅghādisesānaṃ…pe….

Itthī ca paṇḍako ca ubhinnaṃ itthisaññī sāratto ca. Ubho ca naṃ bhikkhussa kāyena kāyaṃ āmasanti parāmasanti…pe… gaṇhanti chupanti, sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti saṅghādisesena dukkaṭassa…pe….

Itthī ca hoti itthisaññī sāratto ca. Itthī ca naṃ bhikkhussa kāyena kāyapaṭibaddhaṃ āmasati parāmasati…pe… gaṇhāti chupati, sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti thullaccayassa…pe….

Dve itthiyo dvinnaṃ itthīnaṃ itthisaññī sāratto ca. Itthiyo ca naṃ bhikkhussa kāyena kāyapaṭibaddhaṃ āmasanti parāmasanti…pe… gaṇhanti chupanti, sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti dvinnaṃ thullaccayānaṃ…pe….

Itthī ca paṇḍako ca ubhinnaṃ itthisaññī sāratto ca. Ubho ca naṃ bhikkhussa kāyena kāyapaṭibaddhaṃ āmasanti parāmasanti…pe… gaṇhanti chupanti, sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti thullaccayena dukkaṭassa…pe….

Itthī ca hoti itthisaññī sāratto ca. Itthī ca naṃ bhikkhussa kāyapaṭibaddhena kāyaṃ āmasati parāmasati…pe… gaṇhāti chupati sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti thullaccayassa…pe….

Dve itthiyo dvinnaṃ itthīnaṃ itthisaññī sāratto ca. Itthiyo ca naṃ bhikkhussa kāyapaṭibaddhena kāyaṃ āmasanti parāmasanti…pe… gaṇhanti chupanti, sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti dvinnaṃ thullaccayānaṃ…pe….

Itthī ca paṇḍako ca ubhinnaṃ itthisaññī sāratto ca. Ubho ca naṃ bhikkhussa kāyapaṭibaddhena kāyaṃ āmasanti parāmasanti…pe… gaṇhanti chupanti, sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti thullaccayena dukkaṭassa…pe….

278. Itthī ca hoti itthisaññī sāratto ca. Itthī ca naṃ bhikkhussa kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati parāmasati…pe… gaṇhāti chupati, sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti dukkaṭassa…pe….

Dve itthiyo dvinnaṃ itthīnaṃ itthisaññī sāratto ca. Itthiyo ca naṃ bhikkhussa kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasanti parāmasanti…pe… gaṇhanti chupanti, sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti dvinnaṃ dukkaṭānaṃ…pe….

Itthī ca paṇḍako ca ubhinnaṃ itthisaññī sāratto ca. Ubho ca naṃ bhikkhussa kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasanti parāmasanti…pe… gaṇhanti chupanti, sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti dvinnaṃ dukkaṭānaṃ…pe….

Itthī ca hoti itthisaññī sāratto ca. Itthī ca naṃ bhikkhussa nissaggiyena kāyaṃ āmasati. Sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti dukkaṭassa…pe….

Dve itthiyo dvinnaṃ itthīnaṃ itthisaññī sāratto ca. Itthiyo ca naṃ bhikkhussa nissaggiyena kāyaṃ āmasanti. Sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti dvinnaṃ dukkaṭānaṃ…pe….

Itthī ca paṇḍako ca ubhinnaṃ itthisaññī sāratto ca. Ubho ca naṃ bhikkhussa nissaggiyena kāyaṃ āmasanti. Sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti dvinnaṃ dukkaṭānaṃ…pe….

Itthī ca hoti itthisaññī sāratto ca. Itthī ca naṃ bhikkhussa nissaggiyena kāyapaṭibaddhaṃ āmasati. Sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti dukkaṭassa…pe….

Dve itthiyo dvinnaṃ itthīnaṃ itthisaññī sāratto ca. Itthiyo ca naṃ bhikkhussa nissaggiyena kāyapaṭibaddhaṃ āmasanti. Sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti dvinnaṃ dukkaṭānaṃ…pe….

Itthī ca paṇḍako ca ubhinnaṃ itthisaññī sāratto ca. Ubho ca naṃ bhikkhussa nissaggiyena kāyapaṭibaddhaṃ āmasanti. Sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti dvinnaṃ dukkaṭānaṃ…pe….

Itthī ca hoti itthisaññī sāratto ca. Itthī ca naṃ bhikkhussa nissaggiyena nissaggiyaṃ āmasati. Sevanādhippāyo kāyena vāyamati, na ca phassaṃ paṭivijānāti, āpatti dukkaṭassa…pe….

Dve itthiyo dvinnaṃ itthīnaṃ itthisaññī sāratto ca. Itthiyo ca naṃ bhikkhussa nissaggiyena nissaggiyaṃ āmasanti. Sevanādhippāyo kāyena vāyamati, na ca phassaṃ paṭivijānāti, āpatti dvinnaṃ dukkaṭānaṃ…pe….

Itthī ca paṇḍako ca ubhinnaṃ itthisaññī sāratto ca. Ubho ca naṃ bhikkhussa nissaggiyena nissaggiyaṃ āmasanti. Sevanādhippāyo kāyena vāyamati, na ca phassaṃ paṭivijānāti, āpatti dvinnaṃ dukkaṭānaṃ…pe….

279. Sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti, āpatti saṅghādisesassa.

Sevanādhippāyo kāyena vāyamati, na ca phassaṃ paṭivijānāti, āpatti dukkaṭassa.

Sevanādhippāyo na ca kāyena vāyamati, phassaṃ paṭivijānāti, anāpatti.

Sevanādhippāyo na ca kāyena vāyamati, na ca phassaṃ paṭivijānāti, anāpatti.

Mokkhādhippāyo kāyena vāyamati, phassaṃ paṭivijānāti, anāpatti.

Mokkhādhippāyo kāyena vāyamati, na ca phassaṃ paṭivijānāti , anāpatti.

Mokkhādhippāyo na ca kāyena vāyamati, phassaṃ paṭivijānāti, anāpatti.

Mokkhādhippāyo na ca kāyena vāyamati, na ca phassaṃ paṭivijānāti, anāpatti.

280. Anāpatti asañcicca, asatiyā, ajānantassa, asādiyantassa, ummattakassa, khittacittassa, vedanāṭṭassa, ādikammikassāti.

Vinītavatthuuddānagāthā

Mātā dhītā bhaginī ca, jāyā yakkhī ca paṇḍako;

Suttā matā tiracchānā, dārudhitalikāya ca.

Sampīḷe saṅkamo maggo, rukkho nāvā ca rajju ca;

Daṇḍo pattaṃ paṇāmesi, vande vāyami nacchupeti.

Vinītavatthu

281. Tena kho pana samayena aññataro bhikkhu mātuyā mātupemena āmasi. Tassa kukkuccaṃ ahosi – ‘‘bhagavatā sikkhāpadaṃ paññattaṃ, kacci nu kho ahaṃ saṅghādisesaṃ āpattiṃ āpanno’’ti? Bhagavato etamatthaṃ ārocesi. ‘‘Anāpatti, bhikkhu, saṅghādisesassa; āpatti dukkaṭassā’’ti.

Tena kho pana samayena aññataro bhikkhu dhītuyā dhītupemena āmasi…pe… bhaginiyā bhaginipemena āmasi. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, saṅghādisesassa; āpatti dukkaṭassā’’ti.

Tena kho pana samayena aññataro bhikkhu purāṇadutiyikāya kāyasaṃsaggaṃ samāpajji. Tassa kukkuccaṃ ahosi…pe… ‘‘āpattiṃ tvaṃ, bhikkhu, āpanno saṅghādisesa’’nti.

Tena kho pana samayena aññataro bhikkhu yakkhiniyā kāyasaṃsaggaṃ samāpajji. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, saṅghādisesassa; āpatti thullaccayassā’’ti.

Tena kho pana samayena aññataro bhikkhu paṇḍakassa kāyasaṃsaggaṃ samāpajji. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti , bhikkhu, saṅghādisesassa; āpatti thullaccayassā’’ti.

Tena kho pana samayena aññataro bhikkhu suttitthiyā kāyasaṃsaggaṃ samāpajji. Tassa kukkuccaṃ ahosi…pe… ‘‘āpattiṃ tvaṃ, bhikkhu, āpanno saṅghādisesa’’nti.

Tena kho pana samayena aññataro bhikkhu matitthiyā kāyasaṃsaggaṃ samāpajji. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, saṅghādisesassa; āpatti thullaccayassā’’ti.

Tena kho pana samayena aññataro bhikkhu tiracchānagatitthiyā kāyasaṃsaggaṃ samāpajji. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, saṅghādisesassa; āpatti dukkaṭassā’’ti.

Tena kho pana samayena aññataro bhikkhu dārudhītalikāya kāyasaṃsaggaṃ samāpajji. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, saṅghādisesassa; āpatti dukkaṭassā’’ti.

282. Tena kho pana samayena sambahulā itthiyo aññataraṃ bhikkhuṃ sampīḷetvā bāhāparamparāya ānesuṃ. Tassa kukkuccaṃ ahosi…pe… ‘‘sādiyi tvaṃ, bhikkhū’’ti? ‘‘Nāhaṃ, bhagavā, sādiyi’’nti. ‘‘Anāpatti, bhikkhū, asādiyantassā’’ti.

Tena kho pana samayena aññataro bhikkhu itthiyā abhirūḷhaṃ saṅkamaṃ sāratto sañcālesi. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, saṅghādisesassa; āpatti dukkaṭassā’’ti.

Tena kho pana samayena aññataro bhikkhu itthiṃ paṭipathe passitvā sāratto aṃsakūṭena pahāraṃ adāsi. Tassa kukkuccaṃ ahosi…pe… ‘‘āpattiṃ tvaṃ, bhikkhu, āpanno saṅghādisesa’’nti.

Tena kho pana samayena aññataro bhikkhu itthiyā abhirūḷhaṃ rukkhaṃ sāratto sañcālesi. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, saṅghādisesassa; āpatti dukkaṭassā’’ti.

Tena kho pana samayena aññataro bhikkhu itthiyā abhirūḷhaṃ nāvaṃ sāratto sañcālesi. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, saṅghādisesassa; āpatti dukkaṭassā’’ti.

Tena kho pana samayena aññataro bhikkhu itthiyā gahitaṃ rajjuṃ sāratto āviñchi [āviñji (sī. syā.)]. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, saṅghādisesassa; āpatti thullaccayassā’’ti.

Tena kho pana samayena aññataro bhikkhu itthiyā gahitaṃ daṇḍaṃ sāratto āviñchi. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, saṅghādisesassa; āpatti thullaccayassā’’ti.

Tena kho pana samayena aññataro bhikkhu sāratto itthiṃ pattena paṇāmesi. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, saṅghādisesassa; āpatti thullaccayassā’’ti.

Tena kho pana samayena aññataro bhikkhu itthiyā vandantiyā sāratto pādaṃ uccāresi. Tassa kukkuccaṃ ahosi…pe… ‘‘āpattiṃ tvaṃ, bhikkhu, āpanno saṅghādisesa’’nti.

Tena kho pana samayena aññataro bhikkhu itthiṃ gahessāmīti vāyamitvā na chupi.

Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, saṅghādisesassa; āpatti dukkaṭassā’’ti.

Kāyasaṃsaggasikkhāpadaṃ niṭṭhitaṃ dutiyaṃ.

3. Duṭṭhullavācāsikkhāpadaṃ

283. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā udāyī araññe viharati. Tassāyasmato vihāro abhirūpo hoti dassanīyo pāsādiko. Tena kho pana samayena sambahulā itthiyo ārāmaṃ āgamaṃsu vihārapekkhikāyo. Atha kho tā itthiyo yenāyasmā udāyī tenupasaṅkamiṃsu; upasaṅkamitvā āyasmantaṃ udāyiṃ etadavocuṃ – ‘‘icchāma mayaṃ, bhante, ayyassa vihāraṃ pekkhitu’’nti. Atha kho āyasmā udāyī tā itthiyo vihāraṃ pekkhāpetvā tāsaṃ itthīnaṃ vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati yācatipi āyācatipi pucchatipi paṭipucchatipi ācikkhatipi anusāsatipi akkosatipi. Yā tā itthiyo chinnikā dhuttikā ahirikāyo tā āyasmatā udāyinā saddhiṃ uhasantipi ullapantipi ujjagghantipi uppaṇḍentipi. Yā pana tā itthiyo hirimanā tā nikkhamitvā bhikkhū ujjhāpenti – ‘‘idaṃ, bhante, nacchannaṃ nappatirūpaṃ. Sāmikenapi mayaṃ evaṃ vuttā na iccheyyāma, kiṃ panāyyena udāyinā’’ti. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma āyasmā udāyī mātugāmaṃ duṭṭhullāhi vācāhi obhāsissatī’’ti! Atha kho te bhikkhū āyasmantaṃ udāyiṃ anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā āyasmantaṃ udāyiṃ paṭipucchi – ‘‘saccaṃ kira tvaṃ, udāyi, mātugāmaṃ duṭṭhullāhi vācāhi obhāsasī’’ti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā – ‘‘ananucchavikaṃ, moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathañhi nāma tvaṃ, moghapurisa, mātugāmaṃ duṭṭhullāhi vācāhi obhāsissasi! Nanu mayā, moghapurisa, anekapariyāyena virāgāya dhammo desito no sarāgāya…pe… kāmapariḷāhānaṃ vūpasamo akkhāto. Netaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

284.‘‘Yo pana bhikkhu otiṇṇo vipariṇatena cittena mātugāmaṃ duṭṭhullāhi vācāhi obhāseyya yathā taṃ yuvā yuvatiṃ methunupasaṃhitāhi, saṅghādiseso’’ti.

285.Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Otiṇṇo nāma sāratto apekkhavā paṭibaddhacitto.

Vipariṇatanti rattampi cittaṃ vipariṇataṃ, duṭṭhampi cittaṃ vipariṇataṃ mūḷhampi cittaṃ vipariṇataṃ. Apica, rattaṃ cittaṃ imasmiṃ atthe adhippetaṃ vipariṇatanti.

Mātugāmo nāma manussitthī, na yakkhī, na petī, na tiracchānagatā. Viññū paṭibalā subhāsitadubbhāsitaṃ duṭṭhullāduṭṭhullaṃ ājānituṃ.

Duṭṭhullā nāma vācā vaccamaggapassāvamaggamethunadhammappaṭisaṃyuttā vācā.

Obhāseyyāti ajjhācāro vuccati.

Yathā taṃ yuvā yuvatinti daharo dahariṃ, taruṇo taruṇiṃ, kāmabhogī kāmabhoginiṃ.

Methunupasaṃhitāhīti methunadhammappaṭisaṃyuttāhi.

Saṅghādisesoti …pe… tenapi vuccati saṅghādisesoti.

Dve magge ādissa vaṇṇampi bhaṇati, avaṇṇampi bhaṇati, yācatipi, āyācatipi, pucchatipi, paṭipucchatipi, ācikkhatipi, anusāsatipi, akkosatipi.

Vaṇṇaṃ bhaṇati nāma dve magge thometi vaṇṇeti pasaṃsati.

Avaṇṇaṃ bhaṇati nāma dve magge khuṃseti vambheti garahati.

Yācati nāma dehi me, arahasi me dātunti.

Āyācati nāma kadā te mātā pasīdissati, kadā te pitā pasīdissati, kadā te devatāyo pasīdissanti, kadā [kadā te (syā.)] sukhaṇo sulayo sumuhutto bhavissati, kadā te methunaṃ dhammaṃ labhissāmīti.

Pucchati nāma kathaṃ tvaṃ sāmikassa desi, kathaṃ jārassa desīti?

Paṭipucchati nāma evaṃ kira tvaṃ sāmikassa desi, evaṃ jārassa desīti.

Ācikkhati nāma puṭṭho bhaṇati – ‘‘evaṃ dehi. Evaṃ dentā sāmikassa piyā bhavissasi manāpā cā’’ti.

Anusāsati nāma apuṭṭho bhaṇati – ‘‘evaṃ dehi. Evaṃ dentā sāmikassa piyā bhavissati manāpā cā’’ti.

Akkosati nāma animittāsi, nimittamattāsi, alohitāsi, dhuvalohitāsi , dhuvacoḷāsi, paggharantīsi, sikharaṇīsi, itthipaṇḍakāsi, vepurisikāsi, sambhinnāsi, ubhatobyañjanāsīti.

286. Itthī ca hoti itthisaññī sāratto ca. Bhikkhu ca naṃ itthiyā vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati yācatipi āyācatipi pucchatipi paṭipucchatipi ācikkhatipi anusāsatipi akkosatipi, āpatti saṅghādisesassa…pe… .

Dve itthiyo dvinnaṃ itthīnaṃ itthisaññī sāratto ca. Bhikkhu ca naṃ dvinnaṃ itthīnaṃ vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇampi bhaṇati avaṇṇaṃpi bhaṇati…pe… akkosatipi, āpatti dvinnaṃ saṅghādisesānaṃ…pe… .

Itthī ca paṇḍako ca ubhinnaṃ itthisaññī sāratto ca. Bhikkhu ca naṃ ubhinnaṃ vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati…pe… akkosatipi, āpatti saṅghādisesena dukkaṭassa…pe… .

Itthī ca hoti itthisaññī sāratto ca. Bhikkhu ca naṃ itthiyā vaccamaggaṃ passāvamaggaṃ ṭhapetvā adhakkhakaṃ ubbhajāṇumaṇḍalaṃ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati…pe… akkosatipi , āpatti thullaccayassa…pe….

Dve itthiyo dvinnaṃ itthīnaṃ itthisaññī sāratto ca. Bhikkhu ca naṃ dvinnaṃ itthīnaṃ vaccamaggaṃ passāvamaggaṃ ṭhapetvā adhakkhakaṃ ubbhajāṇumaṇḍalaṃ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati…pe… akkosatipi, āpatti dvinnaṃ thullaccayānaṃ…pe….

Itthī ca paṇḍako ca ubhinnaṃ itthisaññī sāratto ca. Bhikkhu ca naṃ ubhinnaṃ vaccamaggaṃ passāvamaggaṃ ṭhapetvā adhakkhakaṃ ubbhajāṇumaṇḍalaṃ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati…pe… akkosatipi, āpatti thullaccayena dukkaṭassa…pe….

Itthī ca hoti itthisaññī sāratto ca. Bhikkhu ca naṃ itthiyā ubbhakkhakaṃ adhojāṇumaṇḍalaṃ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati…pe… akkosatipi, āpatti dukkaṭassa…pe….

Dve itthiyo dvinnaṃ itthīnaṃ itthisaññī sāratto ca. Bhikkhu ca naṃ dvinnaṃ itthīnaṃ ubbhakkhakaṃ adhojāṇumaṇḍalaṃ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati…pe… akkosatipi, āpatti dvinnaṃ dukkaṭānaṃ…pe….

Itthī ca paṇḍako ca ubhinnaṃ itthisaññī sāratto ca. Bhikkhu ca naṃ ubhinnaṃ ubbhakkhakaṃ adhojāṇumaṇḍalaṃ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati…pe… akkosatipi, āpatti dvinnaṃ dukkaṭānaṃ…pe….

Itthī ca hoti itthisaññī sāratto ca. Bhikkhu ca naṃ itthiyā kāyapaṭibaddhaṃ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati…pe… akkosatipi, āpatti dukkaṭassa…pe….

Dve itthiyo dvinnaṃ itthīnaṃ itthisaññī sāratto ca. Bhikkhu ca naṃ dvinnaṃ itthīnaṃ kāyapaṭibaddhaṃ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati…pe… akkosatipi, āpatti dvinnaṃ dukkaṭānaṃ…pe….

Itthī ca paṇḍako ca ubhinnaṃ itthisaññī sāratto ca. Bhikkhu ca naṃ ubhinnaṃ kāyapaṭibaddhaṃ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati…pe… akkosatipi, āpatti dvinnaṃ dukkaṭānaṃ…pe….

287. Anāpatti atthapurekkhārassa, dhammapurekkhārassa, anusāsanipurekkhārassa, ummattakassa, ādikammikassāti.

Vinītavatthuuddānagāthā

Lohitaṃ kakkasākiṇṇaṃ, kharaṃ dīghañca vāpitaṃ;

Kacci saṃsīdati maggo, saddhā dānena kammunāti.

Vinītavatthu

288. Tena kho pana samayena aññatarā itthī navarattaṃ kambalaṃ pārutā hoti. Aññataro bhikkhu sāratto taṃ itthiṃ etadavoca – ‘‘lohitaṃ kho te, bhaginī’’ti. Sā na paṭivijāni. ‘‘Āmāyya, navaratto kambalo’’ti. Tassa kukkuccaṃ ahosi ‘‘bhagavatā sikkhāpadaṃ paññattaṃ, kacci nu kho ahaṃ saṅghādisesaṃ āpattiṃ āpanno’’ti? Bhagavato etamatthaṃ ārocesi. ‘‘Anāpatti, bhikkhu, saṅghādisesassa; āpatti dukkaṭassā’’ti.

Tena kho pana samayena aññatarā itthī kharakambalaṃ pārutā hoti. Aññataro bhikkhu sāratto taṃ itthiṃ etadavoca – ‘‘kakkasalomaṃ kho te, bhaginī’’ti. Sā na paṭivijāni. ‘‘Āmāyya, kharakambalako’’ti. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, saṅghādisesassa; āpatti dukkaṭassā’’ti.

Tena kho pana samayena aññatarā itthī navāvutaṃ kambalaṃ pārutā hoti. Aññataro bhikkhu sāratto taṃ itthiṃ etadavoca – ‘‘ākiṇṇalomaṃ kho te, bhaginī’’ti. Sā na paṭivijāni. ‘‘Āmāyya, navāvuto kambalo’’ti. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, saṅghādisesassa; āpatti dukkaṭassā’’ti.

Tena kho pana samayena aññatarā itthī kharakambalaṃ pārutā hoti. Aññataro bhikkhu sāratto taṃ itthiṃ etadavoca – ‘‘kharalomaṃ kho te, bhaginī’’ti. Sā na paṭivijāni. ‘‘Āmāyya, kharakambalako’’ti. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, saṅghādisesassa; āpatti dukkaṭassā’’ti.

Tena kho pana samayena aññatarā itthī pāvāraṃ [dīghapāvāraṃ (syā.)] pārutā hoti. Aññataro bhikkhu sāratto taṃ itthiṃ etadavoca – ‘‘dīghalomaṃ kho te, bhaginī’’ti. Sā na paṭivijāni. ‘‘Āmāyya, pāvāro’’ [dīghapāvāro (syā.)] ti. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, saṅghādisesassa; āpatti dukkaṭassā’’ti.

289. Tena kho pana samayena aññatarā itthī khettaṃ vapāpetvā āgacchati. Aññataro bhikkhu sāratto taṃ itthiṃ etadavoca – ‘‘vāpitaṃ kho te, bhaginī’’ti? Sā na paṭivijāni. ‘‘Āmāyya, no ca kho paṭivutta’’nti. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, saṅghādisesassa; āpatti dukkaṭassā’’ti.

Tena kho pana samayena aññataro bhikkhu paribbājikaṃ paṭipathe passitvā sāratto taṃ paribbājikaṃ etadavoca – ‘‘kacci, bhagini, maggo saṃsīdatī’’ti? Sā na paṭivijāni. ‘‘Āma bhikkhu, paṭipajjissasī’’ti . Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, saṅghādisesassa; āpatti thullaccayassā’’ti.

Tena kho pana samayena aññataro bhikkhu sāratto aññataraṃ itthiṃ etadavoca – ‘‘saddhāsi tvaṃ, bhagini. Apica, yaṃ sāmikassa desi taṃ nāmhākaṃ desī’’ti . ‘‘Kiṃ, bhante’’ti? ‘‘Methunadhamma’’nti. Tassa kukkuccaṃ ahosi…pe… ‘‘āpattiṃ tvaṃ, bhikkhu, āpanno saṅghādisesa’’nti.

Tena kho pana samayena aññataro bhikkhu sāratto aññataraṃ itthiṃ etadavoca – ‘‘saddhāsi tvaṃ, bhagini. Apica, yaṃ aggadānaṃ taṃ nāmhākaṃ desī’’ti. ‘‘Kiṃ, bhante, aggadāna’’nti? ‘‘Methunadhamma’’nti. Tassa kukkuccaṃ ahosi…pe… ‘‘āpattiṃ tvaṃ, bhikkhu, āpanno saṅghādisesa’’nti.

Tena kho pana samayena aññatarā itthī kammaṃ karoti. Aññataro bhikkhu sāratto taṃ itthiṃ etadavoca – ‘‘tiṭṭha, bhagini, ahaṃ karissāmīti…pe… nisīda, bhagini, ahaṃ karissāmīti…pe… nipajja, bhagini, ahaṃ karissāmī’’ti. Sā na paṭivijāni. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, saṅghādisesassa; āpatti dukkaṭassā’’ti.

Duṭṭhullavācāsikkhāpadaṃ niṭṭhitaṃ tatiyaṃ.

4. Attakāmapāricariyasikkhāpadaṃ

290. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā udāyī sāvatthiyaṃ kulūpako hoti, bahukāni kulāni upasaṅkamati. Tena kho pana samayena aññatarā itthī matapatikā abhirūpā hoti dassanīyā pāsādikā. Atha kho āyasmā udāyī pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena tassā itthiyā nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Atha kho sā itthī yenāyasmā udāyī tenupasaṅkami; upasaṅkamitvā āyasmantaṃ udāyiṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho taṃ itthiṃ āyasmā udāyī dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho sā itthī āyasmatā udāyinā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā āyasmantaṃ udāyiṃ etadavoca – ‘‘vadeyyātha, bhante, yena attho. Paṭibalā mayaṃ ayyassa dātuṃ yadidaṃ cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhāra’’nti.

‘‘Na kho te, bhagini, amhākaṃ dullabhā yadidaṃ cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārā. Apica, yo amhākaṃ dullabho taṃ dehī’’ti. ‘‘Kiṃ, bhante’’ti? ‘‘Methunadhamma’’nti. ‘‘Attho , bhante’’ti? ‘‘Attho, bhaginī’’ti. ‘‘Ehi, bhante’’ti, ovarakaṃ pavisitvā sāṭakaṃ nikkhipitvā mañcake uttānā nipajji. Atha kho āyasmā udāyī yena sā itthī tenupasaṅkami; upasaṅkamitvā – ‘‘ko imaṃ vasalaṃ duggandhaṃ āmasissatī’’ti, niṭṭhuhitvā pakkāmi. Atha kho sā itthī ujjhāyati khiyyati vipāceti – ‘‘alajjino ime samaṇā sakyaputtiyā dussīlā musāvādino. Ime hi nāma dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā paṭijānissanti! Natthi imesaṃ sāmaññaṃ natthi imesaṃ brahmaññaṃ, naṭṭhaṃ imesaṃ sāmaññaṃ naṭṭhaṃ imesaṃ brahmaññaṃ, kuto imesaṃ sāmaññaṃ kuto imesaṃ brahmaññaṃ, apagatā ime sāmaññā apagatā ime brahmaññā. Kathañhi nāma samaṇo udāyī maṃ sāmaṃ methunadhammaṃ yācitvā, ‘ko imaṃ vasalaṃ duggandhaṃ āmasissatī’’ti niṭṭhuhitvā pakkamissati! Kiṃ me pāpakaṃ kiṃ me duggandhaṃ, kassāhaṃ kena hāyāmī’’ti? Aññāpi itthiyo ujjhāyanti khiyyanti vipācenti – ‘‘alajjino ime samaṇā sakyaputtiyā dussīlā musāvādino…pe… kathañhi nāma samaṇo udāyī imissā sāmaṃ methunadhammaṃ yācitvā, ‘ko imaṃ vasalaṃ duggandhaṃ āmasissatī’ti niṭṭhuhitvā pakkamissati! Kiṃ imissā pāpakaṃ kiṃ imissā duggandhaṃ, kassāyaṃ kena hāyatī’’ti? Assosuṃ kho bhikkhū tāsaṃ itthīnaṃ ujjhāyantīnaṃ khiyyantīnaṃ vipācentīnaṃ. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma āyasmā udāyī mātugāmassa santike attakāmapāricariyāya vaṇṇaṃ bhāsissatī’’ti!

Atha kho te bhikkhū āyasmantaṃ udāyiṃ anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā āyasmantaṃ udāyiṃ paṭipucchi – ‘‘saccaṃ kira tvaṃ, udāyi, mātugāmassa santike attakāmapāricariyāya vaṇṇaṃ bhāsasī’’ti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā – ‘‘ananucchavikaṃ, moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathañhi nāma tvaṃ, moghapurisa, mātugāmassa santike attakāmapāricariyāya vaṇṇaṃ bhāsissasi! Nanu mayā , moghapurisa, anekapariyāyena virāgāya dhammo desito no sarāgāya…pe… kāmapariḷāhānaṃ vūpasamo akkhāto? Netaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

291.‘‘Yo pana bhikkhu otiṇṇo vipariṇatena cittena mātugāmassa santike attakāmapāricariyāya vaṇṇaṃ bhāseyya – ‘etadaggaṃ, bhagini, pāricariyānaṃ yā mādisaṃ sīlavantaṃ kalyāṇadhammaṃ brahmacāriṃ etena dhammena paricareyyāti methunupasaṃhitena’, saṅghādiseso’’ti.

292.Yopanāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Otiṇṇo nāma sāratto apekkhavā paṭibaddhacitto.

Vipariṇatanti rattampi cittaṃ vipariṇattaṃ, duṭṭhampi cittaṃ vipariṇataṃ, mūḷhampi cittaṃ vipariṇataṃ. Apica, rattaṃ cittaṃ imasmiṃ atthe adhippetaṃ vipariṇatanti.

Mātugāmo nāma manussitthī, na yakkhī, na petī, na tiracchānagatā. Viññū paṭibalā subhāsitadubbhāsitaṃ duṭṭhallāduṭṭhullaṃ ājānituṃ.

Mātugāmassa santiketi mātugāmassa sāmantā, mātugāmassa avidūre.

Attakāmanti attano kāmaṃ attano hetuṃ attano adhippāyaṃ attano pāricariyaṃ.

Etadagganti etaṃ aggaṃ etaṃ seṭṭhaṃ etaṃ mokkhaṃ etaṃ uttamaṃ etaṃ pavaraṃ.

ti khattiyī [khattiyā (syā.)] vā brāhmaṇī vā vessī vā suddī vā.

Mādisanti khattiyaṃ vā brāhmaṇaṃ vā vessaṃ vā suddaṃ vā.

Sīlavantanti pāṇātipātā paṭivirataṃ, adinnādānā paṭivirataṃ, musāvādā paṭivirataṃ.

Brahmacārinti methunadhammā paṭivirataṃ.

Kalyāṇadhammo nāma tena ca sīlena tena ca brahmacariyena kalyāṇadhammo hoti.

Etenadhammenāti methunadhammena.

Paricareyyāti abhirameyya.

Methunupasaṃhitenāti methunadhammappaṭisaṃyuttena.

Saṅghādisesoti…pe… tenapi vuccati saṅghādisesoti.

293. Itthī ca hoti itthisaññī sāratto ca. Bhikkhu ca naṃ itthiyā santike attakāmapāricariyāya vaṇṇaṃ bhāsati, āpatti saṅghādisesassa .

Itthī ca hoti vematiko…pe… paṇḍakasaññī… purisasaññī… tiracchānagatasaññī sāratto ca. Bhikkhu ca naṃ itthiyā santike attakāmapāricariyāya vaṇṇaṃ bhāsati, āpatti thullaccayassa.

Paṇḍako ca hoti paṇḍakasaññī sāratto ca. Bhikkhu ca naṃ paṇḍakassa santike attakāmapāricariyāya vaṇṇaṃ bhāsati, āpatti thullaccayassa.

Paṇḍako ca hoti vematiko…pe… purisasaññī… tiracchānagatasaññī… itthisaññī sāratto ca. Bhikkhu ca naṃ paṇḍakassa santike attakāmapāricariyāya vaṇṇaṃ bhāsati, āpatti dukkaṭassa.

Puriso ca hoti…pe… tiracchānagato ca hoti tiracchānagatasaññī…pe… vematiko itthisaññī… paṇḍakasaññī… purisasaññī sāratto ca. Bhikkhu ca naṃ tiracchānagatassa santike attakāmapāricariyāya vaṇṇaṃ bhāsati, āpatti dukkaṭassa.

Dve itthiyo dvinnaṃ itthīnaṃ itthisaññī sāratto ca. Bhikkhu ca naṃ dvinnaṃ itthīnaṃ santike attakāmapāricariyāya vaṇṇaṃ bhāsati, āpatti dvinnaṃ saṅghādisesānaṃ…pe… .

Itthī ca paṇḍako ca ubhinnaṃ itthisaññī sāratto ca. Bhikkhu ca naṃ ubhinnaṃ santike attakāmapāricariyāya vaṇṇaṃ bhāsati, āpatti saṅghādisesena dukkaṭassa…pe… .

294. Anāpatti ‘‘cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena upaṭṭhahā’’ti bhaṇati, ummattakassa ādikammikassāti.

Vinītavatthuuddānagāthā

Kathaṃ vañjhā labhe puttaṃ, piyā ca subhagā siyaṃ;

Kiṃ dajjaṃ kenupaṭṭheyyaṃ, kathaṃ gaccheyyaṃ suggatinti.

Vinītavatthu

295. Tena kho pana samayena aññatarā vañjhā itthī kulūpakaṃ bhikkhuṃ etadavoca – ‘‘kathāhaṃ, bhante, vijāyeyya’’nti? ‘‘Tena hi, bhagini, aggadānaṃ dehī’’ti. ‘‘Kiṃ, bhante, aggadāna’’nti? ‘‘Methunadhamma’’nti. Tassa kukkuccaṃ ahosi…pe… ‘‘āpattiṃ tvaṃ, bhikkhu, āpanno saṅghādisesa’’nti.

Tena kho pana samayena aññatarā vijāyinī itthī kulūpakaṃ bhikkhuṃ etadavoca – ‘‘kathāhaṃ, bhante, puttaṃ labheyya’’nti? ‘‘Tena hi, bhagini, aggadānaṃ dehī’’ti. ‘‘Kiṃ, bhante, aggadāna’’nti? ‘‘Methunadhamma’’nti. Tassa kukkuccaṃ ahosi…pe… ‘‘āpattiṃ tvaṃ, bhikkhu, āpanno saṅghādisesa’’nti.

Tena kho pana samayena aññatarā itthī kulūpakaṃ bhikkhuṃ etadavoca – ‘‘kathāhaṃ, bhante, sāmikassa piyā assa’’nti? ‘‘Tena hi, bhagini, aggadānaṃ dehī’’ti. ‘‘Kiṃ, bhante, aggadāna’’nti? ‘‘Methunadhamma’’nti. Tassa kukkuccaṃ ahosi…pe… ‘‘āpattiṃ tvaṃ, bhikkhu, āpanno saṅghādisesa’’nti.

Tena kho pana samayena aññatarā itthī kulūpakaṃ bhikkhuṃ etadavoca – ‘‘kathāhaṃ, bhante, subhagā assa’’nti? ‘‘Tena hi , bhagini, aggadānaṃ dehī’’ti. ‘‘Kiṃ, bhante, aggadāna’’nti? ‘‘Methunadhamma’’nti. Tassa kukkuccaṃ ahosi…pe… ‘‘āpattiṃ tvaṃ, bhikkhu, āpanno saṅghādisesa’’nti.

Tena kho pana samayena aññatarā itthī kulūpakaṃ bhikkhuṃ etadavoca – ‘‘kyāhaṃ, bhante, ayyassa dajjāmī’’ti? ‘‘Aggadānaṃ, bhaginī’’ti. ‘‘Kiṃ, bhante, aggadāna’’nti? ‘‘Methunadhamma’’nti. Tassa kukkuccaṃ ahosi…pe… ‘‘āpattiṃ tvaṃ, bhikkhu, āpanno saṅghādisesa’’nti.

Tena kho pana samayena aññatarā itthī kulūpakaṃ bhikkhuṃ etadavoca – ‘‘kenāhaṃ, bhante, ayyaṃ upaṭṭhemī’’ti? ‘‘Aggadānena, bhaginī’’ti. ‘‘Kiṃ, bhante, aggadāna’’nti? ‘‘Methunadhamma’’nti. Tassa kukkuccaṃ ahosi…pe… ‘‘āpattiṃ tvaṃ, bhikkhu, āpanno saṅghādisesa’’nti.

Tena kho pana samayena aññatarā itthī kulūpakaṃ bhikkhuṃ etadavoca – ‘‘kathāhaṃ,

Bhante, sugatiṃ gaccheyya’’nti? ‘‘Tena hi, bhagini, aggadānaṃ dehī’’ti. ‘‘Kiṃ, bhante, aggadāna’’nti? ‘‘Methunadhamma’’nti. Tassa kukkuccaṃ ahosi…pe… ‘‘āpattiṃ tvaṃ, bhikkhu, āpanno saṅghādisesa’’nti.

Attakāmapāricariyasikkhāpadaṃ niṭṭhitaṃ catutthaṃ.

5. Sañcarittasikkhāpadaṃ

296. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā udāyī sāvatthiyaṃ kulūpako hoti. Bahukāni kulāni upasaṅkamati. Yattha passati kumārakaṃ vā apajāpatikaṃ, kumārikaṃ vā apatikaṃ, kumārakassa mātāpitūnaṃ santike kumārikāya vaṇṇaṃ bhaṇati – ‘‘amukassa kulassa kumārikā abhirūpā dassanīyā pāsādikā paṇḍitā byattā medhāvinī dakkhā analasā. Channā sā kumārikā imassa kumārakassā’’ti. Te evaṃ vadanti – ‘‘ete kho, bhante, amhe na jānanti – ‘ke vā ime kassa vā’ti. Sace, bhante, ayyo dāpeyya āneyyāma mayaṃ taṃ kumārikaṃ imassa kumārakassā’’ti. Kumārikāya mātāpitūnaṃ santike kumārakassa vaṇṇaṃ bhaṇati – ‘‘amukassa kulassa kumārako abhirūpo dassanīyo pāsādiko paṇḍito byatto medhāvī dakkho analaso. Channāyaṃ kumārikā tassa kumārakassā’’ti [channo so kumārako imissā kumārikāyāti (syā.)]. Te evaṃ vadanti – ‘‘ete kho, bhante, amhe na jānanti – ‘ke vā ime kassa vā’ti, kismiṃ viya kumārikāya vattuṃ. Sace, bhante, ayyo yācāpeyya dajjeyyāma mayaṃ imaṃ kumārikaṃ tassa kumārakassā’’ti. Eteneva upāyena āvāhānipi kārāpeti , vivāhānipi kārāpeti, vāreyyānipi kārāpeti.

297. Tena kho pana samayena aññatarissā purāṇagaṇakiyā dhītā abhirūpā hoti dassanīyā pāsādikā. Tirogāmakā ājīvakasāvakā āgantvā taṃ gaṇakiṃ etadavocuṃ – ‘‘dehāyye, imaṃ kumārikaṃ amhākaṃ kumārakassā’’ti. Sā evamāha – ‘‘ahaṃ khvayyo [khvayyā (syā.), khvāyyo (ka.)] tumhe na jānāmi – ‘ke vā ime kassa vā’ti. Ayañca me ekadhītikā, tirogāmo ca gantabbo, nāhaṃ dassāmī’’ti. Manussā te ājīvakasāvake etadavocuṃ – ‘‘kissa tumhe, ayyo , āgatatthā’’ti? ‘‘Idha mayaṃ, ayyo, amukaṃ nāma gaṇakiṃ dhītaraṃ yācimhā amhākaṃ kumārakassa. Sā evamāha – ‘ahaṃ, khvayyo tumhe na jānāmi – ke vā ime kassa vā’ti. Ayañca me ekadhītikā, tirogāmo ca gantabbo, nāhaṃ dassāmī’’ti. ‘‘Kissa tumhe, ayyo, taṃ gaṇakiṃ dhītaraṃ yācittha? Nanu ayyo udāyī vattabbo. Ayyo udāyī dāpessatī’’ti.

Atha kho te ājīvakasāvakā yenāyasmā udāyī tenupasaṅkamiṃsu; upasaṅkamitvā āyasmantaṃ udāyiṃ etadavocuṃ – ‘‘idha mayaṃ, bhante, amukaṃ nāma gaṇakiṃ dhītaraṃ yācimhā amhākaṃ kumārakassa. Sā evamāha – ‘ahaṃ khvayyo tumhe na jānāmi – ke vā ime kassa vāti. Ayañca me ekadhītikā, tirogāmo ca gantabbo, nāhaṃ dassāmī’ti. Sādhu, bhante, ayyo taṃ gaṇakiṃ dhītaraṃ dāpetu amhākaṃ kumārakassā’’ti. Atha kho āyasmā udāyī yena sā gaṇakī tenupasaṅkami; upasaṅkamitvā taṃ gaṇakiṃ etadavoca – ‘‘kissimesaṃ dhītaraṃ na desī’’ti? ‘‘Ahaṃ khvayya, ime na jānāmi – ‘ke vā ime kassa vā’ti. Ayañca me ekadhītikā, tirogāmo ca gantabbo, nāhaṃ dassāmī’’ti. ‘‘Dehimesaṃ. Ahaṃ ime jānāmī’’ti. ‘‘Sace, bhante, ayyo jānāti, dassāmī’’ti. Atha kho sā gaṇakī tesaṃ ājīvakasāvakānaṃ dhītaraṃ adāsi. Atha kho te ājīvakasāvakā taṃ kumārikaṃ netvā māsaṃyeva suṇisabhogena bhuñjiṃsu. Tato aparena dāsibhogena bhuñjanti.

Atha kho sā kumārikā mātuyā santike dūtaṃ pāhesi – ‘‘ahamhi duggatā dukkhitā, na sukhaṃ labhāmi. Māsaṃyeva maṃ suṇisabhogena bhuñjiṃsu. Tato aparena dāsibhogena bhuñjanti. Āgacchatu me mātā, maṃ nessatū’’ti. Atha kho sā gaṇakī yena te ājīvakasāvakā tenupasaṅkami; upasaṅkamitvā te ājīvakasāvake etadavoca – ‘‘māyyo, imaṃ kumārikaṃ dāsibhogena bhuñjittha. Suṇisabhogena imaṃ kumārikaṃ bhuñjathā’’ti. Te evamāhaṃsu – ‘‘natthamhākaṃ tayā saddhiṃ āhārūpahāro, samaṇena saddhiṃ amhākaṃ āhārūpahāro . Gaccha tvaṃ. Na mayaṃ taṃ jānāmā’’ti. Atha kho sā gaṇakī tehi ājīvakasāvakehi apasāditā punadeva sāvatthiṃ paccāgañchi. Dutiyampi kho sā kumārikā mātuyā santike dūtaṃ pāhesi – ‘‘ahamhi duggatā dukkhitā, na sukhaṃ labhāmi. Māsaṃyeva maṃ suṇisabhogena bhuñjiṃsu. Tato aparena dāsibhogena bhuñjanti. Āgacchatu me mātā, maṃ nessatū’’ti. Atha kho sā gaṇakī yenāyasmā udāyī tenupasaṅkami; upasaṅkamitvā āyasmantaṃ udāyiṃ etadavoca – ‘‘sā kira, bhante, kumārikā duggatā dukkhitā, na sukhaṃ labhati. Māsaṃyeva naṃ suṇisabhogena bhuñjiṃsu. Tato aparena dāsibhogena bhuñjanti. Vadeyyātha, bhante – ‘māyyo, imaṃ kumārikaṃ dāsibhogena bhuñjittha. Suṇisabhogena imaṃ kumārikaṃ bhuñjithā’’’ti.

Atha kho āyasmā udāyī yena te ājīvakasāvakā tenupasaṅkami; upasaṅkamitvā te ājīvakasāvake etadavoca – ‘‘māyyo, imaṃ kumārikaṃ dāsibhogena bhujjittha. Suṇisabhogena imaṃ kumārikaṃ bhuñjathā’’ti. Te evamāhaṃsu – ‘‘natthamhākaṃ tayā saddhiṃ āhārūpahāro, gaṇakiyā saddhiṃ amhākaṃ āhārūpahāro. Samaṇena bhavitabbaṃ abyāvaṭena. Samaṇo assa susamaṇo, gaccha tvaṃ, na mayaṃ taṃ jānāmā’’ti. Atha kho āyasmā udāyī tehi ājīvakasāvakehi apasādito punadeva sāvatthiṃ paccāgañchi. Tatiyampi kho sā kumārikā mātuyā santike dūtaṃ pāhesi – ‘‘ahamhi duggatā dukkhitā, na sukhaṃ labhāmi. Māsaṃyeva maṃ suṇisabhogena bhuñjiṃsu. Tato aparena dāsibhogena bhuñjanti. Āgacchatu me mātā, maṃ nessatū’’ti. Dutiyampi kho sā gaṇakī yenāyasmā udāyī tenupasaṅkami; upasaṅkamitvā āyasmantaṃ udāyiṃ etadavoca – ‘‘sā kira, bhante, kumārikā duggatā dukkhitā, na sukhaṃ labhati. Māsaṃyeva naṃ suṇisabhogena bhuñjiṃsu. Tato aparena dāsibhogena bhuñjanti. Vadeyyātha, bhante – ‘māyyo, imaṃ kumārikaṃ dāsibhogena bhuñjittha, suṇisabhogena imaṃ kumārikaṃ bhuñjathā’’’ti. ‘‘Paṭhamaṃpāhaṃ tehi ājīvakasāvakehi apasādito. Gaccha tvaṃ. Nāhaṃ gamissāmī’’ti.

298. Atha kho sā gaṇakī ujjhāyati khiyyati vipāceti – ‘‘evaṃ duggato hotu ayyo udāyī, evaṃ dukkhito hotu ayyo udāyī, evaṃ mā sukhaṃ labhatu ayyo udāyī, yathā me kumārikā duggatā dukkhitā na sukhaṃ labhati pāpikāya sassuyā pāpakena sasurena pāpakena sāmikenā’’ti. Sāpi kho kumārikā ujjhāyati khiyyati vipāceti – ‘‘evaṃ duggato hotu ayyo udāyī, evaṃ dukkhito hotu ayyo udāyī, evaṃ mā sukhaṃ labhatu ayyo udāyī, yathāhaṃ duggatā dukkhitā na sukhaṃ labhāmi pāpikāya sassuyā pāpakena sasurena pāpakena sāmikenā’’ti. Aññāpi itthiyo asantuṭṭhā sassūhi vā sasurehi vā sāmikehi vā, tā evaṃ oyācanti – ‘‘evaṃ duggato hotu ayyo udāyī, evaṃ dukkhito hotu ayyo udāyī, evaṃ mā sukhaṃ labhatu ayyo udāyī, yathā mayaṃ duggatā dukkhitā na sukhaṃ labhāma pāpikāhi sassūhi pāpakehi sasurehi pāpakehi sāmikehī’’ti. Yā pana tā itthiyo santuṭṭhā sassūhi vā sasurehi vā sāmikehi vā tā evaṃ āyācanti – ‘‘evaṃ sukhito hotu ayyo udāyī, evaṃ sajjito hotu ayyo udāyī, evaṃ sukhamedho [sukhamedhito (sī. ka.)] hotu ayyo udāyī, yathā mayaṃ sukhitā sajjitā sukhamedhā bhaddikāhi sassūhi bhaddakehi sasurehi bhaddakehi sāmikehī’’ti.

Assosuṃ kho bhikkhū ekaccānaṃ itthīnaṃ oyācantīnaṃ ekaccānaṃ itthīnaṃ āyācantīnaṃ. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma āyasmā udāyī sañcarittaṃ samāpajjissatī’’ti! Atha kho te bhikkhū āyasmantaṃ udāyiṃ anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā āyasmantaṃ udāyiṃ paṭipucchi – ‘‘saccaṃ kira tvaṃ, udāyi, sañcarittaṃ samāpajjasī’’ti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tvaṃ, moghapurisa, sañcarittaṃ samāpajjasi! Netaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

299.‘‘Yopana bhikkhu sañcarittaṃ samāpajjeyya, itthiyā vā purisamatiṃ purisassa vā itthimatiṃ, jāyattane vā jārattane vā, saṅghādiseso’’ti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

300. Tena kho pana samayena sambahulā dhuttā uyyāne paricārentā aññatarissā vesiyā santike dūtaṃ pāhesuṃ – ‘‘āgacchatu uyyāne, paricāressāmā’’ti. Sā evamāha – ‘‘ahaṃ khvayyo tumhe na jānāmi – ‘ke vā ime kassa vā’ti. Ahañcamhi bahubhaṇḍā bahuparikkhārā, bahinagarañca gantabbaṃ. Nāhaṃ gamissāmī’’ti. Atha kho so dūto tesaṃ dhuttānaṃ etamatthaṃ ārocesi. Evaṃ vutte, aññataro puriso te dhutte etadavoca – ‘‘kissa tumhe ayyo etaṃ vesiṃ yācittha? Nanu ayyo udāyī vattabbo! Ayyo udāyī uyyojessatī’’ti. Evaṃ vutte, aññataro upāsako taṃ purisaṃ etadavoca – ‘‘māyyo evaṃ avaca. Na kappati samaṇānaṃ sakyaputtiyānaṃ evarūpaṃ kātuṃ. Nāyyo udāyī evaṃ karissatī’’ti. Evaṃ vutte, ‘‘karissati na karissatī’’ti abbhutamakaṃsu. Atha kho te dhuttā yenāyasmā udāyī tenupasaṅkamiṃsu; upasaṅkamitvā āyasmantaṃ udāyiṃ etadavocuṃ – ‘‘idha mayaṃ, bhante, uyyāne paricārentā asukāya nāma vesiyā santike dūtaṃ pahiṇimhā – ‘āgacchatu uyyāne, paricāressāmā’ti. Sā evamāha – ‘ahaṃ khvayyo tumhe na jānāmi – ke vā ime kassa vāti, ahañcamhi bahubhaṇḍā bahuparikkhārā, bahinagarañca gantabbaṃ. Nāhaṃ gamissāmī’ti. Sādhu, bhante, ayyo taṃ vasiṃ uyyojetū’’ti.

Atha kho āyasmā udāyī yena sā vesī tenupasaṅkami; upasaṅkamitvā taṃ vesiṃ etadavoca – ‘‘kissimesaṃ na gacchasī’’ti? ‘‘Ahaṃ khvayya ime na jānāmi – ‘ke vā ime kassa vā’ti. Ahañcamhi bahubhaṇḍā bahuparikkhārā, bahinagarañca gantabbaṃ. Nāhaṃ gamissāmī’’ti. ‘‘Gacchimesaṃ. Ahaṃ ime jānāmī’’ti. ‘‘Sace, bhante, ayyo jānāti ahaṃ gamissāmī’’ti. Atha kho te dhuttā taṃ vesiṃ ādāya uyyānaṃ agamaṃsu. Atha kho so upāsako ujjhāyati khiyyati vipāceti – ‘‘kathañhi nāma ayyo udāyī taṅkhaṇikaṃ sañcarittaṃ samāpajjissatī’’ti. Assosuṃ kho bhikkhū tassa upāsakassa ujjhāyantassa khiyyantassa vipācentassa. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma āyasmā udāyī taṅkhaṇikaṃ sañcarittaṃ samāpajjissatī’’ti! Atha kho te bhikkhū āyasmantaṃ udāyiṃ anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ…pe… ‘‘saccaṃ kira tvaṃ, udāyi, taṅkhaṇikaṃ sañcarittaṃ samāpajjasī’’ti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… ‘‘kathañhi nāma tvaṃ, moghapurisa, taṅkhaṇikaṃ sañcarittaṃ samāpajjissasi? Netaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

301.‘‘Yo pana bhikkhu sañcarittaṃ samāpajjeyya, itthiyā vā purisamatiṃ purisassa vā itthimatiṃ, jāyattane vā jārattane vā, antamaso taṅkhaṇikāyapi, saṅghādiseso’’ti.

302.Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Sañcarittaṃ samāpajjeyyāti itthiyā vā pahito purisassa santike gacchati, purisena vā pahito itthiyā santike gacchati.

Itthiyāvā purisamatinti purisassa matiṃ itthiyā āroceti.

Purisassa vā itthimatinti itthiyā matiṃ purisassa āroceti.

Jāyattane vāti jāyā bhavissasi.

Jārattane vāti jārī bhavissasi.

Antamaso taṅkhaṇikāyapīti muhuttikā bhavissasi .

Saṅghādisesoti…pe… tenapi vuccati saṅghādisesoti.

303. Dasa itthiyo – māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sārakkhā saparidaṇḍā.

Dasa bhariyāyo – dhanakkītā chandavāsinī bhogavāsinī paṭavāsinī odapattakinī obhaṭacumbaṭā dāsī ca bhariyā ca kammakārī ca bhariyā ca dhajāhaṭā muhuttikā.

304.Māturakkhitā nāma mātā rakkhati gopeti issariyaṃ kāreti vasaṃ vatteti.

Piturakkhitā nāma pitā rakkhati gopeti issariyaṃ kāreti vasaṃ vatteti.

Mātāpiturakkhitā nāma mātāpitaro rakkhanti gopenti issariyaṃ kārenti vasaṃ vattenti.

Bhāturakkhitā nāma bhātā rakkhati gopeti issariyaṃ kāreti vasaṃ vatteti.

Bhaginirakkhitā nāma bhaginī rakkhati gopeti issariyaṃ kāreti vasaṃ vatteti.

Ñātirakkhitā nāma ñātakā rakkhanti gopenti issariyaṃ kārenti vasaṃ vattenti.

Gottarakkhitā nāma sagottā rakkhanti gopenti issariyaṃ kārenti vasaṃ vattenti.

Dhammarakkhitā nāma sahadhammikā rakkhanti gopenti issariyaṃ kārenti vasaṃ vattenti.

Sārakkhā nāma gabbhepi pariggahitā hoti – mayhaṃ esāti. Antamaso mālāguḷaparikkhittāpi.

Saparidaṇḍā nāma kehici daṇḍo ṭhapito hoti – yo itthannāmaṃ itthiṃ gacchati ettako daṇḍoti.

Dhanakkītā nāma dhanena kiṇitvā vāseti.

Chandavāsinī nāma piyo piyaṃ vāseti.

Bhogavāsinī nāma bhogaṃ datvā vāseti.

Paṭavāsinī nāma paṭaṃ datvā vāseti.

Odapattakinī nāma udakapattaṃ āmasitvā vāseti.

Obhaṭacumbaṭā nāma cumbaṭaṃ oropetvā vāseti.

Dāsī nāma dāsī ceva hoti bhariyā ca.

Kammakārī nāma kammakārī ceva hoti bhariyā ca.

Dhajāhaṭā nāma karamarānītā vuccati.

Muhuttikā nāma taṅkhaṇikā vuccati.

305. Puriso bhikkhuṃ pahiṇati – ‘‘gaccha, bhante, itthannāmaṃ māturakkhitaṃ brūhi – ‘hohi kira itthannāmassa bhariyā dhanakkītā’’’ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Puriso bhikkhuṃ pahiṇati – ‘‘gaccha, bhante, itthannāmaṃ piturakkhitaṃ brūhi…pe… mātāpiturakkhitaṃ brūhi… bhāturakkhitaṃ brūhi… bhaginirakkhitaṃ brūhi… ñātirakkhitaṃ brūhi… gottarakkhitaṃ brūhi… dhammarakkhitaṃ brūhi… sārakkhaṃ brūhi… saparidaṇḍaṃ brūhi – ‘hohi kira itthannāmassa bhariyā dhanakkītā’’’ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Nikkhepapadāni.

306. Puriso bhikkhuṃ pahiṇati – ‘‘gaccha, bhante, itthannāmaṃ māturakkhitañca piturakkhitañca brūhi – ‘hotha kira itthannāmassa bhariyāyo dhanakkītā’’’ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Puriso bhikkhuṃ pahiṇati – ‘‘gaccha, bhante, itthannāmaṃ māturakkhitañca mātāpituraakhatañca…pe…

Māturakkhitañca bhāturakkhitañca… māturakkhitañca bhaginirakkhitañca… māturakkhitañca ñātirakkhitañca… māturakkhitañca gottarakkhitañca… māturakkhitañca dhammarakkhitañca… māturakkhitañca sārakkhañca… māturakkhitañca saparidaṇḍañca brūhi – ‘hotha kira itthannāmassa bhariyāyo dhanakkītā’’’ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Khaṇḍacakkaṃ.

307. Puriso bhikkhuṃ pahiṇati – ‘‘gaccha, bhante, itthannāmaṃ piturakkhitañca mātāpiturakkhitañca brūhi – ‘hotha kira itthannāmassa bhariyāyo dhanakkītā’’’ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Puriso bhikkhuṃ pahiṇati – ‘‘gaccha, bhante, itthannāmaṃ piturakkhitañca bhāturakkhitañca…pe… piturakkhitañca bhaginirakkhitañca… piturakkhitañca ñātirakkhitañca… piturakkhitañca gottarakkhitañca… piturakkhitañca dhammarakkhitañca… piturakkhitañca sārakkhañca… piturakkhitañca saparidaṇḍañca brūhi – ‘hotha kira itthannāmassa bhariyāyo dhanakkītā’’’ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Puriso bhikkhuṃ pahiṇati – ‘‘gaccha, bhante, itthannāmaṃ piturakkhitañca māturakkhitañca brūhi – ‘hotha kira itthannāmassa bhariyāyo dhanakkītā’’’ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Baddhacakkaṃ mūlaṃ saṃkhittaṃ.

308. Puriso bhikkhuṃ pahiṇati – ‘‘gaccha, bhante, itthannāmaṃ saparidaṇḍañca māturakkhitañca brūhi – ‘hotha kira itthannāmassa bhariyāyo dhanakkītā’’’ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Puriso bhikkhuṃ pahiṇati – ‘‘gaccha, bhante, itthannāmaṃ saparidaṇḍañca pituraakhatañca…pe…

Saparidaṇḍañca mātāpiturakkhitañca… saparidaṇḍañca bhāturakkhitañca… saparidaṇḍañca bhaginirakkhitañca… saparidaṇḍañca ñātirakkhitañca… saparidaṇḍañca gottarakkhitañca… saparidaṇḍañca dhammarakkhitañca… saparidaṇḍañca sārakkhañca brūhi – ‘hotha kira itthannāmassa bhariyāyo dhanakkītā’’’ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Ekamūlakaṃ niṭṭhitaṃ.

Evaṃ dumūlakampi timūlakampi yāva navamūlakaṃ kātabbaṃ.

Idaṃ dasamūlakaṃ

309. Puriso bhikkhuṃ pahiṇati – ‘‘gaccha, bhante, itthannāmaṃ māturakkhitañca piturakkhitañca mātāpiturakkhitañca bhāturakkhitañca bhaginirakkhitañca ñātirakkhitañca gottarakkhitañca dhammarakkhitañca sārakkhañca saparidaṇḍañca brūhi – ‘hotha kira itthannāmassa bhariyāyo dhanakkītā’’’ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Dhanakkītācakkaṃ niṭṭhitaṃ.

310. Puriso bhikkhuṃ pahiṇati – ‘‘gaccha, bhante, itthannāmaṃ māturakkhitaṃ brūhi – ‘hohi kira itthannāmassa bhariyā chandavāsinī…pe… bhogavāsinī… paṭavāsinī… odapattakinī… obhaṭacumbaṭā… dāsī ca bhariyā ca… kammakārī ca bhariyā ca… dhajāhaṭā… muhuttikā’’’ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Puriso bhikkhuṃ pahiṇati – ‘‘gaccha, bhante, itthannāmaṃ piturakkhitaṃ brūhi…pe… mātāpiturakkhitaṃ brūhi… bhāturakkhitaṃ brūhi… bhaginirakkhitaṃ brūhi… ñātirakkhitaṃ brūhi… gottarakkhitaṃ brūhi… dhammarakkhitaṃ brūhi… sārakkhaṃ brūhi… saparidaṇḍaṃ brūhi – ‘hohi kira itthannāmassa bhariyā muhuttikā’’’ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Nikkhepapadāni.

311. Puriso bhikkhuṃ pahiṇati – ‘‘gaccha, bhante, itthannāmaṃ māturakkhitañca piturakkhitañca brūhi – ‘hotha kira itthannāmassa bhariyāyo muhuttikā’’’ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Puriso bhikkhuṃ pahiṇati – ‘‘gaccha, bhante, itthannāmaṃ māturakkhitañca mātāpiturakkhitañca…pe… māturakkhitañca saparidaṇḍañca brūhi – ‘hotha kira itthannāmassa bhariyāyo muhuttikā’’’ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Khaṇḍacakkaṃ.

312. Puriso bhikkhuṃ pahiṇati – ‘‘gaccha, bhante, itthannāmaṃ piturakkhitañca mātāpiturakkhitañca brūhi – ‘hotha kira itthannāmassa bhariyāyo muhuttikā’’’ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Puriso bhikkhuṃ pahiṇati – ‘‘gaccha, bhante, itthannāmaṃ piturakkhitañca bhāturakkhitañca…pe… piturakkhitañca saparidaṇḍañca brūhi – ‘hotha kira itthannāmassa bhariyāyo muhuttikā’’’ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Puriso bhikkhuṃ pahiṇati – ‘‘gaccha, bhante, itthannāmaṃ piturakkhitañca māturakkhitañca brūhi – ‘hotha kira itthannāmassa bhariyāyo muhuttikā’’’ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Baddhacakkaṃ mūlaṃ saṃkhittaṃ.

313. Puriso bhikkhuṃ pahiṇati – ‘‘gaccha, bhante, itthannāmaṃ saparidaṇḍañca māturakkhitañca brūhi – ‘hotha kira itthannāmassa bhariyāyo muhuttikā’’’ti . Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Puriso bhikkhuṃ pahiṇati – ‘‘gaccha, bhante, itthannāmaṃ saparidaṇḍañca piturakkhitañca…pe… saparidaṇḍañca sārakkhañca brūhi – ‘hotha kira itthannāmassa bhariyāyo muhuttikā’’’ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Ekamūlakaṃ niṭṭhitaṃ.

Dumūlakādīnipi evameva kātabbāni.

Idaṃ dasamūlakaṃ

314. Puriso bhikkhuṃ pahiṇati – ‘‘gaccha, bhante, itthannāmaṃ māturakkhitañca piturakkhitañca mātāpiturakkhitañca bhāturakkhitañca bhaginirakkhitañca ñātirakkhitañca gottarakkhitañca dhammarakkhitañca sārakkhañca saparidaṇḍañca brūhi – ‘hotha kira itthannāmassa bhariyāyo muhuttikā’’’ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Muhuttikācakkaṃ niṭṭhitaṃ.

315. Puriso bhikkhuṃ pahiṇati – ‘‘gaccha, bhante, itthannāmaṃ māturakkhitaṃ brūhi – ‘hohi kira itthannāmassa bhariyā dhanakkītā’’’ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Puriso bhikkhuṃ pahiṇati – ‘‘gaccha, bhante, itthannāmaṃ māturakkhitaṃ brūhi – ‘hohi kira itthannāmassa bhariyā chandavāsinī…pe… bhogavāsinī… paṭavāsinī… odapattakinī… obhaṭacumbaṭā… dāsī ca bhariyā ca… kammakārī ca bhariyā ca… dhajāhaṭā… muhuttikā’’’ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Nikkhepapadāni.

316. Puriso bhikkhuṃ pahiṇati – ‘‘gaccha, bhante, itthannāmaṃ māturakkhitaṃ brūhi – ‘hohi kira itthannāmassa bhariyā dhanakkītā ca chandavāsinī cā’’’ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Puriso bhikkhuṃ pahiṇati – ‘‘gaccha, bhante, itthannāmaṃ māturakkhitaṃ brūhi – ‘hohi kira itthannāmassa bhariyā dhanakkītā ca bhogavāsinī ca…pe… dhanakkītā ca paṭavāsinī ca… dhanakkītā ca odapattakinī ca… dhanakkītā ca obhaṭacumbaṭā ca… dhanakkītā ca dāsī ca bhariyā ca… dhanakkītā ca kammakārī ca bhariyā ca… dhanakkītā ca dhajāhaṭā ca… dhanakkītā ca muhuttikā cā’’’ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Khaṇḍacakkaṃ.

317. Puriso bhikkhuṃ pahiṇati – ‘‘gaccha, bhante, itthannāmaṃ māturakkhitaṃ brūhi – ‘hohi kira itthannāmassa bhariyā chandavāsinī ca bhogavāsinī ca…pe… chandavāsinī ca muhuttikā ca… chandavāsinī ca dhanakkītā cā’’’ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Baddhacakkaṃ mūlaṃ saṃkhittaṃ.

318. Puriso bhikkhuṃ pahiṇati – ‘‘gaccha, bhante, itthannāmaṃ māturakkhitaṃ brūhi – ‘hohi kira itthannāmassa bhariyā muhuttikā ca dhanakkītā ca…pe… muhuttikā ca chandavāsinī ca…pe… muhuttikā ca dhajāhaṭā cā’’’ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Ekamūlakaṃ niṭṭhitaṃ.

Dumūlakādīnipi evameva kātabbāni.

Idaṃ dasamūlakaṃ

319. Puriso bhikkhuṃ pahiṇati – ‘‘gaccha, bhante, itthannāmaṃ māturakkhitaṃ brūhi – ‘hohi kira itthannāmassa bhariyā dhanakkītā ca chandavāsinī ca bhogavāsinī ca paṭavāsinī ca odapattakinī ca obhaṭacumbaṭā ca dāsī ca bhariyā ca kammakārī ca bhariyā ca dhajāhaṭā ca muhuttikā cā’’’ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Māturakkhitācakkaṃ niṭṭhitaṃ.

Puriso bhikkhuṃ pahiṇati – ‘‘gaccha, bhante, itthannāmaṃ piturakkhitaṃ…pe… mātāpiturakkhitaṃ… bhāturakkhitaṃ… bhaginirakkhitaṃ … ñātirakkhitaṃ… gottarakkhitaṃ… dhammarakkhitaṃ … sārakkhaṃ… saparidaṇḍaṃ brūhi – ‘hohi kira itthannāmassa bhariyā dhanakkītā’’’ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Puriso bhikkhuṃ pahiṇati – ‘‘gaccha, bhante, itthannāmaṃ saparidaṇḍaṃ brūhi – ‘hohi kira itthannāmassa bhariyā chandavāsinī…pe… bhogavāsinī, paṭavāsinī, odapattakinī, obhaṭacumbaṭā, dāsī ca bhariyā ca, kammakārī ca bhariyā ca, dhajāhaṭā, muhuttikā’’’ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Nikkhepapadāni.

320. Puriso bhikkhuṃ pahiṇati – ‘‘gaccha, bhante, itthannāmaṃ saparidaṇḍaṃ brūhi – ‘hohi kira itthannāmassa bhariyā dhanakkītā ca chandavāsinī cā’’’ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Puriso bhikkhuṃ pahiṇati – ‘‘gaccha, bhante, itthannāmaṃ saparidaṇḍaṃ brūhi – ‘hohi kira itthannāmassa bhariyā dhanakkītā ca bhogavāsinī ca…pe… dhanakkītā ca muhuttikā cā’’’ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Khaṇḍacakkaṃ.

Puriso bhikkhuṃ pahiṇati – ‘‘gaccha, bhante, itthannāmaṃ saparidaṇḍaṃ brūhi – ‘hohi kira itthannāmassa bhariyā chandavāsinī ca bhogavāsinī ca…pe… chandavāsinī ca muhuttikā ca, chandavāsinī ca dhanakkītā cā’’’ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Baddhacakkaṃ mūlaṃ saṃkhittaṃ.

Puriso bhikkhuṃ pahiṇati – ‘‘gaccha, bhante, itthannāmaṃ saparidaṇḍaṃ brūhi – ‘hohi kira itthannāmassa bhariyā muhuttikā ca dhanakkītā ca…pe… muhuttikā ca chandavāsinī ca, muhuttikā ca dhajāhaṭā cā’’’ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Ekamūlakaṃ niṭṭhitaṃ.

Dumūlakampi timūlakampi yāva navamūlakaṃ evameva kātabbaṃ.

Idaṃ dasamūlakaṃ.

321. Puriso bhikkhuṃ pahiṇati – ‘‘gaccha, bhante, itthannāmaṃ saparidaṇḍaṃ brūhi – ‘hohi kira itthannāmassa bhariyā dhanakkītā ca chandavāsinī ca bhogavāsinī ca paṭavāsinī ca odapattakinī ca obhaṭacumbaṭā ca dāsī ca bhariyā ca kammakārī ca bhariyā ca dhajāhaṭā ca muhuttikā cā’’’ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Saparidaṇḍācakkaṃ niṭṭhitaṃ.

Puriso bhikkhuṃ pahiṇati – ‘‘gaccha, bhante, itthannāmaṃ māturakkhitaṃ brūhi – ‘hohi kira itthannāmassa bhariyā dhanakkītā’’’ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Puriso bhikkhuṃ pahiṇati – ‘‘gaccha, bhante, itthannāmaṃ māturakkhitañca piturakkhitañca brūhi – ‘hotha kira itthannāmassa bhariyāyo dhanakkītā ca chandavāsinī cā’’’ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Puriso bhikkhuṃ pahiṇati – ‘‘gaccha, bhante, itthannāmaṃ māturakkhitañca piturakkhitañca mātāpiturakkhitañca brūhi – ‘hotha kira itthannāmassa bhariyāyo dhanakkītā ca chandavāsinī ca bhogavāsinī cā’’’ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Evaṃ ubhatovaḍḍhakaṃ kātabbaṃ.

Puriso bhikkhuṃ pahiṇati – ‘‘gaccha, bhante, itthannāmaṃ māturakkhitañca piturakkhitañca mātāpiturakkhitañca bhāturakkhitañca bhaginirakkhitañca ñātirakkhitañca gottarakkhitañca dhammarakkhitañca sārakkhañca saparidaṇḍañca brūhi – ‘hotha kira itthannāmassa bhariyāyo dhanakkītā ca chandavāsinī ca bhogavāsinī ca paṭavāsinī ca odapattakinī ca obhaṭacumbaṭā ca dāsī ca bhariyā ca kammakārī ca bhariyā ca dhajāhaṭā ca muhuttikā cā’’’ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Ubhatovaḍḍhakaṃ niṭṭhitaṃ.

Purisassa mātā bhikkhuṃ pahiṇati…pe… purisassa pitā bhikkhuṃ pahiṇati…pe… purisassa mātāpitaro bhikkhuṃ pahiṇanti…pe… purisassa bhātā bhikkhuṃ pahiṇati…pe… purisassa bhaginī bhikkhuṃ pahiṇati…pe… purisassa ñātakā bhikkhuṃ pahiṇanti…pe… purisassa gottā bhikkhuṃ pahiṇanti…pe… purisassa sahadhammikā bhikkhuṃ pahiṇanti…pe….

Purisassa peyyālo vitthāretabbo.

Ubhatovaḍḍhakaṃ yathā purimanayo tatheva vitthāretabbaṃ.

322. Māturakkhitāya mātā bhikkhuṃ pahiṇati – ‘‘gaccha, bhante, itthannāmaṃ brūhi – ‘hotu itthannāmassa bhariyā dhanakkītā’’’ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Māturakkhitāya mātā bhikkhuṃ pahiṇati – ‘‘gaccha, bhante, itthannāmaṃ brūhi – ‘hotu itthannāmassa bhariyā chandavāsinī…pe… bhogavāsinī, paṭavāsinī, odapattakinī, obhaṭacumbaṭā, dāsī ca bhariyā ca, kammakārī ca bhariyā ca, dhajāhaṭā, muhuttikā’’’ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Nikkhepapadāni.

323. Māturakkhitāya mātā bhikkhuṃ pahiṇati – ‘‘gaccha, bhante, itthannāmaṃ brūhi – ‘hotu itthannāmassa bhariyā dhanakkītā ca chandavāsinī ca…pe… dhanakkītā ca bhogavāsinī ca, dhanakkītā ca muhuttikā cā’’’ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Khaṇḍacakkaṃ.

324. Māturakkhitāya mātā bhikkhuṃ pahiṇati – ‘‘gaccha, bhante, itthannāmaṃ brūhi – ‘hotu itthannāmassa bhariyā chandavāsinī ca bhogavāsinī ca…pe… chandavāsinī ca muhuttikā ca, chandavāsinī ca dhanakkītā cā’’’ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Baddhacakkaṃ mūlaṃ saṃkhittaṃ.

325. Māturakkhitāya mātā bhikkhuṃ pahiṇati – ‘‘gaccha, bhante, itthannāmaṃ brūhi – ‘hotu itthannāmassa bhariyā muhuttikā ca dhanakkītā ca…pe… muhuttikā ca chandavāsinī ca…pe… muhuttikā ca dhajāhaṭā cā’’’ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Ekamūlakaṃ niṭṭhitaṃ.

Dumūlakampi timūlakampi yāva navamūlakaṃ evameva kātabbaṃ.

Idaṃ dasamūlakaṃ

326. Māturakkhitāya mātā bhikkhuṃ pahiṇati – ‘‘gaccha, bhante, itthannāmaṃ brūhi – ‘hotu itthannāmassa bhariyā dhanakkītā ca chandavāsinī ca bhogavāsinī ca paṭavāsinī ca odapattakinī ca obhaṭacumbaṭā ca dāsī ca bhariyā ca kammakārī ca bhariyā ca dhajāhaṭā ca muhuttikā cā’’’ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Mātucakkaṃ niṭṭhitaṃ.

Piturakkhitāya pitā bhikkhuṃ pahiṇati…pe… mātāpiturakkhitāya mātāpitaro bhikkhuṃ pahiṇanti… bhāturakkhitāya bhātā bhikkhuṃ pahiṇati… bhaginirakkhitāya bhaginī bhikkhuṃ pahiṇati… ñātirakkhitāya ñātakā bhikkhuṃ pahiṇanti… gottarakkhitāya gottā [sagottā (?)] bhikkhuṃ pahiṇanti… dhammarakkhitāya sahadhammikā bhikkhuṃ pahiṇanti… sārakkhāya yena pariggahitā hoti so bhikkhuṃ pahiṇati… saparidaṇḍāya yena daṇḍo ṭhapito hoti so bhikkhuṃ pahiṇati – ‘‘gaccha, bhante, itthannāmaṃ brūhi – ‘hotu itthannāmassa bhariyā dhanakkītā’’’ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Saparidaṇḍāya yena daṇḍo ṭhapito hoti so bhikkhuṃ pahiṇati – ‘‘gaccha, bhante, itthannāmaṃ brūhi – ‘hotu itthannāmassa bhariyā chandavāsinī…pe… bhogavāsinī… paṭavāsinī… odapattakinī… obhaṭacumbaṭā… dāsī ca bhariyā ca… kammakārī ca bhariyā ca… dhajāhaṭā… muhuttikā’’’ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Nikkhepapadāni.

327. Saparidaṇḍāya yena daṇḍo ṭhapito hoti so bhikkhuṃ pahiṇati – ‘‘gaccha, bhante, itthannāmaṃ brūhi – ‘hotu itthannāmassa bhariyā dhanakkītā ca chandavāsinī ca…pe… dhanakkītā ca bhogavāsinī ca… dhanakkītā ca muhuttikā cā’’’ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Khaṇḍacakkaṃ.

328. Saparidaṇḍāya yena daṇḍo ṭhapito hoti so bhikkhuṃ pahiṇati – ‘‘gaccha, bhante, itthannāmaṃ brūhi – ‘hotu itthannāmassa bhariyā chandavāsinī ca bhogavāsinī ca…pe… chandavāsinī ca muhuttikā ca… chandavāsinī ca dhanakkītā cā’’’ ti. Paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa.

Baddhacakkaṃ mūlaṃ saṃkhittaṃ.

329. Saparidaṇḍāya yena daṇḍo, ṭhapito hoti so bhikkhuṃ pahiṇati – ‘‘gaccha, bhante, itthannāmaṃ brūhi – ‘hotu itthannāmassa bhariyā muhuttikā ca dhanakkītā ca…pe… muhuttikā ca chandavāsinī ca…pe… muhuttikā ca dhajāhaṭā cā’’’ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Ekamūlakaṃ niṭṭhitaṃ.

Dumūlakampi timūlakampi yāva navamūlakaṃ evameva kātabbaṃ.

Idaṃ dasamūlakaṃ

330. Saparidaṇḍāya yena daṇḍo ṭhapito hoti so bhikkhuṃ pahiṇati – ‘‘gaccha, bhante, itthannāmaṃ brūhi – ‘hotu itthannāmassa bhariyā dhanakkītā ca chandavāsinī ca bhogavāsinī ca paṭavāsinī ca odapattakinī ca obhaṭacumbaṭā ca dāsī ca bhariyā ca kammakārī ca bhariyā ca dhajāhaṭā ca muhuttikā cā’’’ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Daṇḍaṭhapitacakkaṃ niṭṭhitaṃ.

Māturakkhitā bhikkhuṃ pahiṇati – ‘‘gaccha, bhante, itthannāmaṃ brūhi – ‘homi itthannāmassa bhariyā dhanakkītā’’’ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Māturakkhitā bhikkhuṃ pahiṇati – ‘‘gaccha, bhante, itthannāmaṃ brūhi – ‘homi itthannāmassa bhariyā chandavāsinī…pe… bhogavāsinī… paṭavāsinī… odapattakinī… obhaṭacumbaṭā… dāsī ca bhariyā ca… kammakārī ca bhariyā ca… dhajāhaṭā… muhuttikā’’’ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Nikkhepapadāni.

331. Māturakkhitā bhikkhuṃ pahiṇati – ‘‘gaccha, bhante, itthannāmaṃ brūhi – ‘homi itthannāmassa bhariyā dhanakkītā ca chandavāsinī cā’’’ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Māturakkhitā bhikkhuṃ pahiṇati – ‘‘gaccha, bhante, itthannāmaṃ brūhi – ‘homi itthannāmassa bhariyā dhanakkītā ca bhogavāsinī ca…pe… dhanakkītā ca paṭavāsinī ca…pe… dhanakkītā ca muhuttikā cā’’’ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Khaṇḍacakkaṃ.

332. Māturakkhitā bhikkhuṃ pahiṇati – ‘‘gaccha, bhante, itthannāmaṃ brūhi – ‘homi itthannāmassa bhariyā chandavāsinī ca bhogavāsinī ca…pe… chandavāsinī ca muhuttikā ca… chandavāsinī ca dhanakkītā cā’’’ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Baddhacakkaṃ mūlaṃ saṃkhittaṃ.

Māturakkhitā bhikkhuṃ pahiṇati – ‘‘gaccha, bhante, itthannāmaṃ brūhi – ‘homi itthannāmassa bhariyā muhuttikā ca dhanakkītā ca…pe… muhuttikā ca chandavāsinī ca…pe… muhuttikā ca dhajāhaṭā cā’’’ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Ekamūlakaṃ niṭṭhitaṃ.

Dumūlakādīnipi evameva kātabbāni.

Idaṃ dasamūlakaṃ

333. Māturakkhitā bhikkhuṃ pahiṇati – ‘‘gaccha, bhante, itthannāmaṃ brūhi – ‘homi itthannāmassa bhariyā dhanakkītā ca chandavāsinī ca bhogavāsinī ca paṭavāsinī ca odapattakinī ca obhaṭacumbaṭā ca dāsī ca bhariyā ca kammakārī ca bhariyā ca dhajāhaṭā ca muhuttikā cā’’’ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Aparaṃ māturakkhitācakkaṃ niṭṭhitaṃ.

Piturakkhitā bhikkhuṃ pahiṇati…pe… mātāpiturakkhitā bhikkhuṃ pahiṇati… bhāturakkhitā bhikkhuṃ pahiṇati… bhaginirakkhitā bhikkhuṃ pahiṇati… ñātirakkhitā bhikkhuṃ pahiṇati… gottarakkhitā bhikkhuṃ pahiṇati… dhammarakkhitā bhikkhuṃ pahiṇati… sārakkhā bhikkhuṃ pahiṇati… saparidaṇḍā bhikkhuṃ pahiṇati – ‘‘gaccha, bhante, itthannāmaṃ brūhi – ‘homi itthannāmassa bhariyā dhanakkītā’’’ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Saparidaṇḍā bhikkhuṃ pahiṇati – ‘‘gaccha, bhante, itthannāmaṃ brūhi – ‘homi itthannāmassa bhariyā chandavāsinī…pe… bhogavāsinī… paṭavāsinī… odapattakinī… obhaṭacumbaṭā… dāsī ca bhariyā ca… kammakārī ca bhariyā ca… dhajāhaṭā… muhuttikā’’’ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Nikkhepapadāni.

334. Saparidaṇḍā bhikkhuṃ pahiṇati – ‘‘gaccha, bhante, itthannāmaṃ brūhi – ‘homi itthannāmassa bhariyā dhanakkītā ca chandavāsinī ca…pe… dhanakkītā ca muhuttikā cā’’’ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Khaṇḍacakkaṃ.

335. Saparidaṇḍā bhikkhuṃ pahiṇati – ‘‘gaccha, bhante, itthannāmaṃ brūhi – ‘homi itthannāmassa bhariyā chandavāsinī ca bhogavāsinī ca…pe… chandavāsinī ca muhuttikā ca… chandavāsinī ca dhanakkītā cā’’’ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Baddhacakkaṃ mūlaṃ saṃkhittaṃ.

336. Saparidaṇḍā bhikkhuṃ pahiṇati – ‘‘gaccha, bhante, itthannāmaṃ brūhi – ‘homi itthannāmassa bhariyā muhuttikā ca dhanakkītā ca…pe… muhuttikā ca chandavāsinī ca…pe… muhuttikā ca dhajāhaṭā cā’’’ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Ekamūlakaṃ niṭṭhitaṃ.

Dumūlakādīnipi evameva kātabbāni.

Idaṃ dasamūlakaṃ

337. Saparidaṇḍā bhikkhuṃ pahiṇati – ‘‘gaccha, bhante, itthannāmaṃ brūhi – ‘homi itthannāmassa bhariyā dhanakkītā ca chandavāsinī ca bhogavāsinī ca paṭavāsinī ca odapattakinī ca obhaṭacumbaṭā ca dāsī ca bhariyā ca kammakārī ca bhariyā ca dhajāhaṭā ca muhuttikā cā’’’ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Aparaṃ saparidaṇḍācakkaṃ niṭṭhitaṃ.

Sabbaṃ cakkapeyyālaṃ niṭṭhitaṃ.

338. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa. Paṭiggaṇhāti vīmaṃsati na paccāharati, āpatti thullaccayassa. Paṭiggaṇhāti na vīmaṃsati paccāharati, āpatti thullaccayassa. Paṭiggaṇhāti na vīmaṃsati na paccāharati, āpatti dukkaṭassa. Na paṭiggaṇhāti vīmaṃsati paccāharati, āpatti thullaccayassa. Na paṭiggaṇhāti vīmaṃsati na paccāharati, āpatti dukkaṭassa. Na paṭiggaṇhāti na vīmaṃsati paccāharati, āpatti dukkaṭassa. Na paṭiggaṇhāti na vīmaṃsati na paccāharati, anāpatti.

Puriso sambahule bhikkhū āṇāpeti – ‘‘gacchatha, bhante, itthannāmaṃ itthiṃ vīmaṃsathā’’ti. Sabbe paṭiggaṇhanti sabbe vīmaṃsanti sabbe paccāharanti, āpatti sabbesaṃ saṅghādisesassa.

Puriso sambahule bhikkhū āṇāpeti – ‘‘gacchatha, bhante, itthannāmaṃ itthiṃ vīmaṃsathā’’ti. Sabbe paṭiggaṇhanti sabbe vīmaṃsanti ekaṃ paccāharāpenti, āpatti sabbesaṃ saṅghādisesassa.

Puriso sambahule bhikkhū āṇāpeti – ‘‘gacchatha, bhante, itthannāmaṃ itthiṃ vīmaṃsathā’’ti. Sabbe paṭiggaṇhanti, ekaṃ vīmaṃsāpetvā sabbe paccāharanti, āpatti sabbesaṃ saṅghādisesassa.

Puriso sambahule bhikkhū āṇāpeti – ‘‘gacchatha, bhante, itthannāmaṃ itthiṃ vīmaṃsathā’’ti. Sabbe paṭiggaṇhanti, ekaṃ vīmaṃsāpetvā ekaṃ paccāharāpenti, āpatti sabbesaṃ saṅghādisesassa.

Puriso bhikkhuṃ āṇāpeti – ‘‘gaccha, bhante, itthannāmaṃ itthiṃ vīmaṃsā’’ti. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa.

Puriso bhikkhuṃ āṇāpeti – ‘‘gaccha, bhante, itthannāmaṃ itthiṃ vīmaṃsā’’ti. Paṭiggaṇhāti vīmaṃsati antevāsiṃ paccāharāpeti, āpatti saṅghādisesassa.

Puriso bhikkhuṃ āṇāpeti – ‘‘gaccha, bhante, itthannāmaṃ itthiṃ vīmaṃsā’’ti. Paṭiggaṇhāti antevāsiṃ vīmaṃsāpetvā attanā paccāharati āpatti saṅghādisesassa.

Puriso bhikkhuṃ āṇāpeti – ‘‘gaccha, bhante, itthannāmaṃ itthi vimaṃsā’’ti. Paṭiggaṇhāti antevāsiṃ vīmaṃsāpeti antevāsī vīmaṃsitvā bahiddhā paccāharati, āpatti ubhinnaṃ thullaccayassa.

339. Gacchanto sampādeti, āgacchanto visaṃvādeti, āpatti thullaccayassa.

Gacchanto visaṃvādeti, āgacchanto sampādeti, āpatti thullaccayassa.

Gacchanto sampādeti, āgacchanto sampādeti, āpatti saṅghādisesassa.

Gacchanto visaṃvādeti, āgacchanto visaṃvādeti, anāpatti.

340. Anāpatti saṅghassa vā cetiyassa vā gilānassa vā karaṇīyena gacchati, ummattakassa, ādikammikassāti.

Vinītavatthuuddānagāthā

Suttā matā ca nikkhantā, anitthī itthipaṇḍakā;

Kalahaṃ katvāna sammodi, sañcarittañca paṇḍaketi.

Vinītavatthu

341. Tena kho pana samayena aññataro puriso aññataraṃ bhikkhuṃ āṇāpesi – [āṇāpeti (syā. ka.)] ‘‘gaccha, bhante, itthannāmaṃ itthiṃ vīmaṃsā’’ti. So gantvā manusse pucchi – ‘‘kahaṃ itthannāmā’’ti? ‘‘Suttā, bhante’’ti. Tassa kukkuccaṃ ahosi – ‘‘bhagavatā sikkhāpadaṃ paññattaṃ, kacci nu kho ahaṃ saṅghādisesaṃ āpattiṃ āpanno’’ti? Bhagavato etamatthaṃ ārocesi. ‘‘Anāpatti, bhikkhu, saṅghādisesassa; āpatti dukkaṭassā’’ti.

Tena kho pana samayena aññataro puriso aññataraṃ bhikkhuṃ āṇāpesi – ‘‘gaccha, bhante, itthannāmaṃ itthiṃ vīmaṃsā’’ti. So gantvā manusse pucchi – ‘‘kahaṃ itthannāmā’’ti? ‘‘Matā, bhante’’ti…pe… ‘‘nikkhantā, bhante’’ti… ‘‘anitthī, bhante’’ti… ‘‘itthipaṇḍakā, bhante’’ti. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, saṅghādisesassa; āpatti dukkaṭassā’’ti.

Tena kho pana samayena aññatarā itthī sāmikena saha bhaṇḍitvā mātugharaṃ agamāsi. Kulūpako bhikkhu sammodanīyaṃ akāsi. Tassa kukkuccaṃ ahosi…pe… ‘‘alaṃvacanīyā, bhikkhū’’ti? ‘‘Nālaṃvacanīyā, bhagavā’’ti. ‘‘Anāpatti, bhikkhu, nālaṃvacanīyāyā’’ti.

Tena kho pana samayena aññataro bhikkhu paṇḍake sañcarittaṃ samāpajji. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, saṅghādisesassa; āpatti thullaccayassā’’ti.

Sañcarittasikkhāpadaṃ niṭṭhitaṃ pañcamaṃ.

6. Kuṭikārasikkhāpadaṃ

342. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena āḷavakā bhikkhū saññācikāyo kuṭiyo kārāpenti assāmikāyo attuddesikāyo appamāṇikāyo. Tāyo na niṭṭhānaṃ gacchanti. Te yācanabahulā viññattibahulā viharanti – ‘‘purisaṃ detha, purisatthakaraṃ detha, goṇaṃ detha, sakaṭaṃ detha, vāsiṃ detha, parasuṃ detha, kuṭhāriṃ detha, kudālaṃ detha, nikhādanaṃ detha, valliṃ detha, veḷuṃ detha, muñjaṃ detha, pabbajaṃ detha, tiṇaṃ detha, mattikaṃ dethā’’ti. Manussā upaddutā yācanāya upaddutā viññattiyā bhikkhū disvā ubbijjantipi uttasantipi palāyantipi aññenapi gacchanti aññenapi mukhaṃ karonti dvārampi thakenti, gāvimpi disvā palāyanti bhikkhūti maññamānā.

Atha kho āyasmā mahākassapo rājagahe vassaṃvuṭṭho yena āḷavī tena pakkāmi. Anupubbena yena āḷavī tadavasari. Tatra sudaṃ āyasmā mahākassapo āḷaviyaṃ viharati aggāḷave cetiye. Atha kho āyasmā mahākassapo pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya āḷaviṃ piṇḍāya pāvisi. Manussā āyasmantaṃ mahākassapaṃ passitvā ubbijjantipi uttasantipi palāyantipi aññenapi gacchanti aññenapi mukhaṃ karonti dvārampi thakenti. Atha kho āyasmā mahākassapo āḷaviyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātappaṭikkanto bhikkhū āmantesi – ‘‘pubbāyaṃ, āvuso, āḷavī subhikkhā ahosi sulabhapiṇḍā sukarā uñchena paggahena yāpetuṃ; etarahi panāyaṃ āḷavī dubbhikkhā dullabhapiṇḍā, na sukarā uñchena paggahena yāpetuṃ. Ko nu kho, āvuso, hetu ko paccayo, yenāyaṃ āḷavī dubbhikkhā dullabhapiṇḍā, na sukarā uñchena paggahena yāpetu’’nti? Atha kho te bhikkhū āyasmato mahākassapassa etamatthaṃ ārocesuṃ.

343. Atha kho bhagavā rājagahe yathābhirantaṃ viharitvā yena āḷavī tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena āḷavī tadavasari. Tatra sudaṃ bhagavā āḷaviyaṃ viharati aggāḷave cetiye. Atha kho āyasmā mahākassapo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā mahākassapo bhagavato etamatthaṃ ārocesi. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā āḷavake bhikkhū paṭipucchi – ‘‘saccaṃ kira tumhe, bhikkhave, saññācikāyo kuṭiyo kārāpetha assāmikāyo attuddesikāyo appamāṇikāyo . Tāyo na niṭṭhānaṃ gacchanti. Te tumhe yācanabahulā viññattibahulā viharatha – ‘purisaṃ detha purisatthakaraṃ detha…pe… tiṇaṃ detha mattikaṃ dethā’ti. Manussā upaddutā yācanāya upaddutā viññattiyā bhikkhū disvā ubbijjantipi uttasantipi palāyantipi aññenapi gacchanti aññenapi mukhaṃ karonti dvārampi thakenti, gāvimpi disvā palāyanti bhikkhūti maññamānā’’ti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… ‘‘kathañhi nāma tumhe, moghapurisā, saṃyācikāyo kuṭiyo kārāpessatha assāmikāyo attuddesikāyo appamāṇikāyo! Tāyo na niṭṭhānaṃ gacchanti. Te tumhe yācanabahulā viññattibahulā viharissatha – ‘purisaṃ detha purisatthakaraṃ detha…pe… tiṇaṃ detha mattikaṃ dethā’ti! Netaṃ moghapurisā, appasannānaṃ vā pasādāya…pe…’’ vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi –

344. ‘‘Bhūtapubbaṃ , bhikkhave, dve bhātaro isayo gaṅgaṃ nadiṃ upanissāya vihariṃsu. Atha kho, bhikkhave, maṇikaṇṭho nāgarājā gaṅgaṃ nadiṃ uttaritvā yena kaniṭṭho isi tenupasaṅkami; upasaṅkamitvā kaniṭṭhaṃ isiṃ sattakkhattuṃ bhogehi parikkhipitvā uparimuddhani mahantaṃ phaṇaṃ karitvā aṭṭhāsi. Atha kho, bhikkhave, kaniṭṭho isi tassa nāgassa bhayā kiso ahosi lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto. Addasa kho, bhikkhave, jeṭṭho isi kaniṭṭhaṃ isiṃ kisaṃ lūkhaṃ dubbaṇṇaṃ uppaṇḍuppaṇḍukajātaṃ dhamanisanthatagattaṃ. Disvāna kaniṭṭhaṃ isiṃ etadavoca – ‘‘kissa tvaṃ, bho, kiso lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto’’ti? ‘‘Idha, bho, maṇikaṇṭho nāgarājā gaṅgaṃ nadiṃ uttaritvā yenāhaṃ tenupasaṅkami; upasaṅkamitvā maṃ sattakkhattuṃ bhogehi parikkhipitvā uparimuddhani mahantaṃ phaṇaṃ karitvā aṭṭhāsi. Tassāhaṃ, bho, nāgassa bhayā [bhayāmhi (sī.)] kiso lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto’’ti. ‘‘Icchasi pana tvaṃ, bho, tassa nāgassa anāgamana’’nti? ‘‘Icchāmahaṃ, bho, tassa nāgassa anāgamana’’nti. ‘‘Api pana tvaṃ, bho, tassa nāgassa kiñci passasī’’ti? ‘‘Passāmahaṃ, bho, maṇimassa [maṇissa (sī. ka.)] kaṇṭhe pilandhana’’nti. ‘‘Tena hi tvaṃ, bho, taṃ nāgaṃ maṇiṃ yāca – ‘maṇiṃ me, bho, dehi; maṇinā me attho’’’ti.

Atha kho, bhikkhave, maṇikaṇṭho nāgarājā gaṅgaṃ nadiṃ uttaritvā yena kaniṭṭho isi tenupasaṅkami ; upasaṅkamitvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho, bhikkhave, maṇikaṇṭhaṃ nāgarājānaṃ kaniṭṭho isi etadavoca – ‘‘maṇiṃ me, bho, dehi; maṇinā me attho’’ti. Atha kho, bhikkhave, maṇikaṇṭho nāgarājā – ‘bhikkhu maṇiṃ yācati, bhikkhussa maṇinā attho’ti khippaññeva agamāsi. Dutiyampi kho, bhikkhave, maṇikaṇṭho nāgarājā gaṅgaṃ nadiṃ uttaritvā yena kaniṭṭho isi tenupasaṅkami. Addasa kho, bhikkhave, kaniṭṭho isi maṇikaṇṭhaṃ nāgarājānaṃ dūratova āgacchantaṃ. Disvāna maṇikaṇṭhaṃ nāgarājānaṃ etadavoca – ‘‘maṇiṃ me, bho, dehi; maṇinā me attho’’ti. Atha kho, bhikkhave, maṇikaṇṭho nāgarājā – ‘‘bhikkhu maṇiṃ yācati, bhikkhussa maṇinā attho’’ti tatova paṭinivatti. Tatiyampi kho, bhikkhave, maṇikaṇṭho nāgarājā gaṅgaṃ nadiṃ uttarati. Addasa kho, bhikkhave, kaniṭṭho isi maṇikaṇṭhaṃ nāgarājānaṃ gaṅgaṃ nadiṃ uttarantaṃ. Disvāna maṇikaṇṭhaṃ nāgarājānaṃ etadavoca – ‘‘maṇiṃ me, bho, dehi; maṇinā me attho’’ti. Atha kho, bhikkhave, maṇikaṇṭho nāgarājā kaniṭṭhaṃ isiṃ gāthāhi ajjhabhāsi –

[jā. 1.3.7 maṇikaṇṭhajātakepi] ‘‘Mamannapānaṃ vipulaṃ uḷāraṃ,

Uppajjatīmassa maṇissa hetu;

Taṃ te na dassaṃ atiyācakosi;

Na cāpi te assamamāgamissaṃ.

[jā. 1.3.8 maṇikaṇṭhajātakepi] ‘‘Susū yathā sakkharadhotapāṇī;

Tāsesi maṃ selamāyācamāno;

Taṃ te na dassaṃ atiyācakosi;

Na cāpi te assamamāgamissa’’nti.

Atha kho, bhikkhave, maṇikaṇṭho nāgarājā – ‘‘bhikkhu maṇiṃ yācati, bhikkhussa maṇinā attho’’ti pakkāmi. Tathā pakkantova [tadāpakkantova (ka.)] ahosi, na puna paccāgañchi. Atha kho, bhikkhave, kaniṭṭho isi tassa nāgassa dassanīyassa adassanena bhiyyosomattāya kiso ahosi lūkho dubbaṇṇo, uppaṇḍuppaṇḍukajāto dhamanisanthatagatto. Addasa kho, bhikkhave, jeṭṭho isi kaniṭṭhaṃ isiṃ bhiyyosomattāya kisaṃ lūkhaṃ dubbaṇṇaṃ uppaṇḍuppaṇḍukajātaṃ dhamanisanthatagattaṃ. Disvāna kaniṭṭhaṃ isiṃ etadavoca – ‘‘kissa tvaṃ, bho, bhiyyosomattāya kiso lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto’’ti? ‘‘Tassāhaṃ, bho, nāgassa dassanīyassa adassanena bhiyyosomattāya kiso lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto’’ti. Atha kho, bhikkhave, jeṭṭho isi kaniṭṭhaṃ isiṃ gāthāya ajjhabhāsi –

[jā. 1.3.9 maṇikaṇṭhajātakepi] ‘‘Na taṃ yāce yassa piyaṃ jigīse,

Videsso [desso (sī.), desso ca (syā.)] hoti atiyācanāya;

Nāgo maṇiṃ yācito brāhmaṇena;

Adassanaññeva tadajjhagamā’’ti.

Tesañhi nāma, bhikkhave, tiracchānagatānaṃ pāṇānaṃ amanāpā bhavissati yācanā amanāpā viññatti. Kimaṅgaṃ [kimaṅga (sī.)] pana manussabhūtānaṃ!

345. ‘‘Bhūtapubbaṃ, bhikkhave, aññataro bhikkhu himavantapasse viharati aññatarasmiṃ vanasaṇḍe. Tassa kho, bhikkhave, vanasaṇḍassa avidūre mahantaṃ ninnaṃ pallalaṃ. Atha kho,

Vāsāya upagacchati. Atha kho, bhikkhave, so bhikkhu tassa sakuṇasaṅghassa saddena ubbāḷho yenāhaṃ tenupasaṅkami; upasaṅkamitvā maṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho ahaṃ, bhikkhave, taṃ bhikkhuṃ etadavoca – ‘kacci, bhikkhu, khamanīyaṃ kacci yāpanīyaṃ kaccisi appakilamathena addhānaṃ āgato? Kuto ca tvaṃ, bhikkhu, āgacchasī’ti? ‘Khamanīyaṃ, bhagavā, yāpanīyaṃ, bhagavā. Appakilamathena cāhaṃ, bhante, addhānaṃ āgato. Atthi, bhante, himavantapasse mahāvanasaṇḍo. Tassa kho pana, bhante, vanasaṇḍassa avidūre mahantaṃ ninnaṃ pallalaṃ. Atha kho, bhante, mahāsakuṇasaṅgho tasmiṃ pallale divasaṃ gocaraṃ caritvā sāyaṃ taṃ vanasaṇḍaṃ vāsāya upagacchati. Tato ahaṃ, bhagavā, āgacchāmi – tassa sakuṇasaṅghassa saddena ubbāḷho’ti. ‘Icchasi pana tvaṃ, bhikkhu, tassa sakuṇasaṅghassa anāgamana’nti ? ‘Icchāmahaṃ, bhagavā, tassa sakuṇasaṅghassa anāgamana’nti. ‘Tena hi tvaṃ, bhikkhu, tattha gantvā taṃ vanasaṇḍaṃ ajjhogāhetvā rattiyā paṭhamaṃ yāmaṃ tikkhattuṃ saddamanussāvehi – suṇantu me, bhonto sakuṇā, yāvatikā imasmiṃ vanasaṇḍe vāsaṃ upagatā, pattena me attho. Ekekaṃ me, bhonto, pattaṃ dadantū’ti. Rattiyā majjhimaṃ yāmaṃ… rattiyā pacchimaṃ yāmaṃ tikkhattuṃ saddamanussāvehi – ‘suṇantu me, bhonto sakuṇā, yāvatikā imasmiṃ vanasaṇḍe vāsaṃ upagatā, pattena me attho. Ekekaṃ me, bhonto, pattaṃ dadantū’ti.

‘‘Atha kho, bhikkhave, so bhikkhu tattha gantvā taṃ vanasaṇḍaṃ ajjhogāhetvā rattiyā paṭhamaṃ yāmaṃ tikkhattuṃ saddamanussāvesi – ‘suṇantu me, bhonto sakuṇā, yāvatikā imasmiṃ vanasaṇḍe vāsaṃ upagatā, pattena me attho. Ekekaṃ me, bhonto, pattaṃ dadantū’ti. Rattiyā majjhima yāmaṃ… rattiyā pacchimaṃ yāmaṃ tikkhattuṃ saddamanussāvesi – ‘suṇantu me, bhonto sakuṇā, yāvatikā imasmiṃ vanasaṇḍe vāsaṃ upagatā, pattena me attho. Ekekaṃ me, bhonto, pattaṃ dadantū’ti. Atha kho, bhikkhave, so sakuṇasaṅgho – ‘bhikkhu pattaṃ yācati bhikkhussa pattena attho’ti tamhā vanasaṇḍā pakkāmi. Tathā pakkantova ahosi na puna paccāgañchi. Tesañhi nāma, bhikkhave, tiracchānagatānaṃ pāṇānaṃ amanāpā bhavissati yācanā amanāpā viññatti. Kimaṅgaṃ pana manussabhūtānaṃ’’!

346. ‘‘Bhūtapubbaṃ, bhikkhave, raṭṭhapālassa kulaputtassa pitā raṭṭhapālaṃ kulaputtaṃ gāthāya ajjhabhāsi –

‘Apāhaṃ te na jānāmi, raṭṭhapāla bahū janā;

[jā. 1.7.54] Te maṃ saṅgamma yācanti, kasmā maṃ tvaṃ na yācasī’ti.

[jā. 1.7.55] ‘Yācako appiyo hoti, yācaṃ adadamappiyo;

Tasmāhaṃ taṃ na yācāmi, mā me videssanā ahū’ti.

‘‘So hi nāma, bhikkhave, raṭṭhapālo kulaputto sakaṃ pitaraṃ evaṃ vakkhati. Kimaṅgaṃ pana jano janaṃ!

347. ‘‘Gihīnaṃ, bhikkhave, dussaṃharāni bhogāni sambhatānipi durakkhiyāni . Tattha nāma tumhe, moghapurisā, evaṃ dussaṃharesu bhogesu sambhatesupi durakkhiyesu yācanabahulā viññattibahulā viharissatha – ‘purisaṃ detha, purisatthakaraṃ detha, goṇaṃ detha, sakaṭaṃ detha, vāsiṃ detha, parasuṃ detha, kuṭhāriṃ detha, kudālaṃ detha, nikhādanaṃ detha, valliṃ detha, veḷuṃ detha, muñjaṃ detha , pabbajaṃ detha, tiṇaṃ detha, mattikaṃ dethā’’ti! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

348.‘‘Saññācikāya pana bhikkhunā kuṭiṃ kārayamānena assāmikaṃ attuddesaṃ pamāṇikā kāretabbā. Tatridaṃ pamāṇaṃ – dīghaso dvādasavidatthiyo, sugatavidatthiyā; tiriyaṃ sattantarā. Bhikkhū abhinetabbā vatthudesanāya. Tehi bhikkhūhi vatthu desetabbaṃ – anārambhaṃ [anārabbhaṃ (ka.)] saparikkamanaṃ. Sārambhe [sārabbhe (ka.)] ce bhikkhu vatthusmiṃ aparikkamane saññācikāya kuṭiṃ kāreyya, bhikkhū vā anabhineyya vatthudesanāya, pamāṇaṃ vā atikkāmeyya, saṅghādiseso’’ti.

349.Saññācikā nāma sayaṃ yācitvā purisampi purisatthakarampi goṇampi sakaṭampi vāsimpi parasumpi kuṭhārimpi kudālampi nikhādanampi vallimpi veḷumpi muñjampi pabbajampi tiṇampi mattikampi.

Kuṭi nāma ullittā vā hoti avalittā vā ullittāvalittā vā.

Kārayamānenāti karonto vā kārāpento vā.

Assāmikanti na añño koci sāmiko hoti, itthī vā puriso vā gahaṭṭho vā pabbajito vā.

Attuddesanti attano atthāya.

Pamāṇikā kāretabbā. Tatridaṃ pamāṇaṃ – dīghaso dvādasa vidatthiyo, sugatavidatthiyāti bāhirimena mānena.

Tiriyaṃ sattantarāti abbhantarimena mānena.

Bhikkhū abhinetabbā vatthudesanāyāti tena kuṭikārakena bhikkhunā kuṭivatthuṃ sodhetvā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo – ‘‘ahaṃ, bhante, saññācikāya kuṭiṃ kattukāmo assāmikaṃ attuddesaṃ. Sohaṃ, bhante, saṅghaṃ kuṭivatthuolokanaṃ yācāmī’’ti. Dutiyampi yācitabbā. Tatiyampi yācitabbā. Sace sabbo saṅgho ussahati kuṭivatthuṃ oloketuṃ, sabbena saṅghena oloketabbaṃ. No ce sabbo saṅgho ussahati kuṭivatthuṃ oloketuṃ, ye tattha honti bhikkhū byattā paṭibalā sārambhaṃ anārambhaṃ saparikkamanaṃ aparikkamanaṃ jānituṃ te yācitvā sammannitabbā. Evañca pana, bhikkhave, sammannitabbā. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

350. ‘‘Suṇātu me, bhante, saṅgho. Ayaṃ itthannāmo bhikkhu saññācikāya kuṭiṃ kattukāmo assāmikaṃ attuddesaṃ. So saṅghaṃ kuṭivatthuolokanaṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmañca itthannāmañca bhikkhū sammanneyya itthannāmassa bhikkhuno kuṭivatthuṃ oloketuṃ. Esā ñatti.

‘‘Suṇātu me, bhante, saṅgho. Ayaṃ itthannāmo bhikkhu saññācikāya kuṭiṃ kattukāmo assāmikaṃ attuddesaṃ. So saṅghaṃ kuṭivatthuolokanaṃ yācati. Saṅgho itthannāmañca itthannāmañca bhikkhū sammannati itthannāmassa bhikkhuno kuṭivatthuṃ oloketuṃ. Yassāyasmato khamati itthannāmassa ca itthannāmassa ca bhikkhūnaṃ sammuti [sammati (syā.)] itthannāmassa bhikkhuno kuṭivatthuṃ oloketuṃ, so tuṇhassa; yassa nakkhamati, so bhāseyya.

‘‘Sammatā saṅghena itthannāmo ca itthannāmo ca bhikkhū itthannāmassa bhikkhuno kuṭivatthuṃ oloketuṃ. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti.

351. Tehi sammatehi bhikkhūhi tattha gantvā kuṭivatthu oloketabbaṃ, sārambhaṃ anārambhaṃ saparikkamanaṃ aparikkamanaṃ jānitabbaṃ. Sace sārambhaṃ hoti aparikkamanaṃ, ‘mā idha karī’ti vattabbo. Sace anārambhaṃ hoti saparikkamanaṃ, saṅghassa ārocetabbaṃ – ‘anārambhaṃ saparikkamana’nti. Tena kuṭikārakena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo – ‘‘ahaṃ, bhante, saññācikāya kuṭiṃ kattukāmo assāmikaṃ attuddesaṃ . Sohaṃ, bhante, saṅghaṃ kuṭivatthudesanaṃ yācāmī’’ti. Dutiyampi yācitabbā. Tatiyampi yācitabbā. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

352. ‘‘Suṇātu me, bhante, saṅgho. Ayaṃ itthannāmo bhikkhu saññācikāya kuṭiṃ kattukāmo assāmikaṃ attuddesaṃ. So saṅghaṃ kuṭivatthudesanaṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmassa bhikkhuno kuṭivatthuṃ deseyya. Esā ñatti.

‘‘Suṇātu me, bhante, saṅgho. Ayaṃ itthannāmo bhikkhu saññācikāya kuṭiṃ kattukāmo assāmikaṃ attuddesaṃ. So saṅghaṃ kuṭivatthudesanaṃ yācati. Saṅgho itthannāmassa bhikkhuno kuṭivatthuṃ deseti. Yassāyasmato khamati itthannāmassa bhikkhuno kuṭivatthussa desanā, so tuṇhassa; yassa nakkhamati, so bhāseyya.

‘‘Desitaṃ saṅghena itthannāmassa bhikkhuno kuṭivatthu. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti.

353.Sārambhaṃ nāma kipillikānaṃ vā āsayo hoti, upacikānaṃ vā āsayo hoti, undurānaṃ vā āsayo hoti, ahīnaṃ vā āsayo hoti, vicchikānaṃ vā āsayo hoti, satapadīnaṃ vā āsayo hoti, hatthīnaṃ vā āsayo hoti, assānaṃ vā āsayo hoti, sīhānaṃ vā āsayo hoti, byagghānaṃ vā āsayo hoti, dīpīnaṃ vā āsayo hoti, acchānaṃ vā āsayo hoti, taracchānaṃ vā āsayo hoti, yesaṃ kesañci tiracchānagatānaṃ pāṇānaṃ āsayo hoti, pubbaṇṇanissitaṃ vā hoti, aparaṇṇanissitaṃ vā hoti, abbhāghātanissitaṃ vā hoti, āghātananissitaṃ vā hoti, susānanissitaṃ vā hoti, uyyānanissitaṃ vā hoti, rājavatthunissitaṃ vā hoti, hatthisālānissitaṃ vā hoti, assasālānissitaṃ vā hoti, bandhanāgāranissitaṃ vā hoti, pānāgāranissitaṃ vā hoti, sūnanissitaṃ vā hoti, racchānissitaṃ vā hoti, caccaranissitaṃ vā hoti, sabhānissitaṃ vā hoti, saṃsaraṇanissitaṃ vā [sañcaraṇanissitaṃ vā (ka.)] hoti. Etaṃ sārambhaṃ nāma.

Aparikkamanaṃ nāma na sakkā hoti yathāyuttena sakaṭena anuparigantuṃ samantā nisseṇiyā anuparigantuṃ. Etaṃ aparikkamanaṃ nāma.

Anārambhaṃ nāma na kipillikānaṃ vā āsayo hoti, na upacikānaṃ vā āsayo hoti, na undurānaṃ vā āsayo hoti, na ahīnaṃ vā āsayo hoti, na vicchikānaṃ vā āsayo hoti, na satapadīnaṃ vā āsayo hoti…pe… na saṃsaraṇanissitaṃ vā hoti. Etaṃ anārambhaṃ nāma.

Saparikkamanaṃ nāma sakkā hoti yathāyuttena sakaṭena anuparigantuṃ, samantā nisseṇiyā anuparigantuṃ. Etaṃ saparikkamanaṃ nāma.

Saññācikā nāma sayaṃ yācitvā purisampi purisatthakarampi…pe… mattikampi .

Kuṭi nāma ullittā vā hoti vā avalittā vā ullittāvalittā vā.

Kāreyyāti karoti vā kārāpeti vā.

Bhikkhū vā anabhineyya, vatthudesanāya pamāṇaṃ vā atikkāmeyyāti ñattidutiyena kammena kuṭivatthuṃ na desāpetvā, āyāmato vā vitthārato vā antamaso kesaggamattampi atikkāmetvā karoti vā kārāpeti vā, payoge payoge dukkaṭaṃ. Ekaṃ piṇḍaṃ anāgate āpatti thullaccayassa. Tasmiṃ piṇḍe āgate āpatti saṅghādisesassa.

Saṅghādisesoti…pe… tenapi vuccati saṅghādisesoti.

354. Bhikkhu kuṭiṃ karoti adesitavatthukaṃ sārambhaṃ aparikkamanaṃ, āpatti saṅghādisesena dvinnaṃ dukkaṭānaṃ. Bhikkhu kuṭiṃ karoti adesitavatthukaṃ sārambhaṃ saparikkamanaṃ, āpatti saṅghādisesena dukkaṭassa. Bhikkhu kuṭiṃ karoti adesitavatthukaṃ anārambhaṃ aparikkamanaṃ, āpatti saṅghādisesena dukkaṭassa. Bhikkhu kuṭiṃ karoti adesitavatthukaṃ anārambhaṃ saparikkamanaṃ, āpatti saṅghādisesassa.

355. Bhikkhu kuṭiṃ karoti desitavatthukaṃ sārambhaṃ aparikkamanaṃ, āpatti dvinnaṃ dukkaṭānaṃ. Bhikkhu kuṭiṃ karoti desitavatthukaṃ sārambhaṃ saparikkamanaṃ, āpatti dukkaṭassa. Bhikkhu kuṭiṃ karoti desitavatthukaṃ anārambhaṃ aparikkamanaṃ, āpatti dukkaṭassa. Bhikkhu kuṭiṃ karoti desitavatthukaṃ anārambhaṃ saparikkamanaṃ, anāpatti.

Bhikkhu kuṭiṃ karoti pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ, āpatti saṅghādisesena dvinnaṃ dukkaṭānaṃ. Bhikkhu kuṭiṃ karoti pamāṇātikkantaṃ sārambhaṃ saparikkamanaṃ, āpatti saṅghādisesena dukkaṭassa. Bhikkhu kuṭiṃ karoti pamāṇātikkantaṃ anārambhaṃ aparikkamanaṃ, āpatti saṅghādisesena dukkaṭassa. Bhikkhu kuṭiṃ karoti pamāṇātikkantaṃ anārambhaṃ saparikkamanaṃ, āpatti saṅghādisesassa.

Bhikkhu kuṭiṃ karoti pamāṇikaṃ sārambhaṃ aparikkamanaṃ, āpatti dvinnaṃ dukkaṭānaṃ. Bhikkhu kuṭiṃ karoti pamāṇikaṃ sārambhaṃ saparikkamanaṃ, āpatti dukkaṭassa. Bhikkhu kuṭiṃ karoti pamāṇikaṃ anārambhaṃ aparikkamanaṃ, āpatti dukkaṭassa. Bhikkhu kuṭiṃ karoti pamāṇikaṃ anārambhaṃ saparikkamanaṃ, anāpatti.

Bhikkhu kuṭiṃ karoti adesitavatthukaṃ pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ, āpatti dvinnaṃ saṅghādisesena dvinnaṃ dukkaṭānaṃ. Bhikkhu kuṭiṃ karoti adesitavatthukaṃ pamāṇātikkantaṃ sārambhaṃ saparikkamanaṃ, āpatti dvinnaṃ saṅghādisesena dukkaṭassa. Bhikkhu kuṭiṃ karoti adesitavatthukaṃ pamāṇātikkantaṃ anārambhaṃ aparikkamanaṃ, āpatti dvinnaṃ saṅghādisesena dukkaṭassa. Bhikkhu kuṭiṃ karoti adesitavatthukaṃ pamāṇātikkantaṃ anārambhaṃ saparikkamanaṃ, āpatti dvinnaṃ saṅghādisesānaṃ.

Bhikkhu kuṭiṃ karoti desitavatthukaṃ pamāṇikaṃ sārambhaṃ aparikkamanaṃ, āpatti dvinnaṃ dukkaṭānaṃ. Bhikkhu kuṭiṃ karoti desitavatthukaṃ pamāṇikaṃ sārambhaṃ saparikkamanaṃ, āpatti dukkaṭassa. Bhikkhu kuṭiṃ karoti desitavatthukaṃ pamāṇikaṃ anārambhaṃ aparikkamanaṃ, āpatti dukkaṭassa. Bhikkhu kuṭiṃ karoti desitavatthukaṃ pamāṇikaṃ anārambhaṃ saparikkamanaṃ, anāpatti.

356. Bhikkhu samādisati – ‘‘kuṭiṃ me karothā’’ti. Tassa kuṭiṃ karonti adesitavatthukaṃ sārambhaṃ aparikkamanaṃ, āpatti saṅghādisesena dvinnaṃ dukkaṭānaṃ…pe… sārambhaṃ saparikkamanaṃ , āpatti saṅghādisesena dukkaṭassa…pe… anārambhaṃ aparikkamanaṃ, āpatti saṅghādisesena dukkaṭassa…pe… anārambhaṃ saparikkamanaṃ, āpatti saṅghādisesassa.

Bhikkhu samādisati – ‘‘kuṭiṃ me karothā’’ti. Tassa kuṭiṃ karonti desitavatthukaṃ sārambhaṃ aparikkamanaṃ, āpatti dvinnaṃ dukkaṭānaṃ…pe… sārambhaṃ saparikkamanaṃ, āpatti dukkaṭassa…pe… anārambhaṃ aparikkamanaṃ, āpatti dukkaṭassa…pe… anārambhaṃ saparikkamanaṃ, anāpatti.

Bhikkhu samādisati – ‘‘kuṭiṃ me karothā’’ti. Tassa kuṭiṃ karonti pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ, āpatti saṅghādisesena dvinnaṃ dukkaṭānaṃ…pe… sārambhaṃ saparikkamanaṃ, āpatti saṅghādisesena dukkaṭassa…pe… anārambhaṃ aparikkamanaṃ, āpatti saṅghādisesena dukkaṭassa…pe… anārambhaṃ saparikkamanaṃ, āpatti saṅghādisesassa.

Bhikkhu samādisati – ‘‘kuṭiṃ me karothā’’ti. Tassa kuṭiṃ karonti pamāṇikaṃ sārambhaṃ aparikkamanaṃ, āpatti dvinnaṃ dukkaṭānaṃ…pe… sārambhaṃ saparikkamanaṃ, āpatti dukkaṭassa…pe… anārambhaṃ aparikkamanaṃ, āpatti dukkaṭassa…pe… anārambhaṃ saparikkamanaṃ, anāpatti.

Bhikkhu samādisati – ‘‘kuṭiṃ me karothā’’ti. Tassa kuṭiṃ karonti adesitavatthukaṃ pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ, āpatti dvinnaṃ saṅghādisesena dvinnaṃ dukkaṭānaṃ…pe… sārambhaṃ saparikkamanaṃ, āpatti dvinnaṃ saṅghādisesena dukkaṭassa…pe… anārambhaṃ aparikkamanaṃ, āpatti dvinnaṃ saṅghādisesena dukkaṭassa…pe… anārambhaṃ saparikkamanaṃ, āpatti dvinnaṃ saṅghādisesānaṃ.

Bhikkhu samādisati – ‘‘kuṭiṃ me karothā’’ti. Tassa kuṭiṃ karonti desitavatthukaṃ pamāṇikaṃ sārambhaṃ aparikkamanaṃ, āpatti dvinnaṃ dukkaṭānaṃ…pe… sārambhaṃ saparikkamanaṃ, āpatti dukkaṭassa…pe… anārambhaṃ aparikkamanaṃ, āpatti dukkaṭassa…pe… anārambhaṃ saparikkamanaṃ, anāpatti.

357. Bhikkhu samādisitvā pakkamati – ‘‘kuṭiṃ me karothā’’ti. Na ca samādisati – ‘‘desitavatthukā ca hotu anārambhā ca saparikkamanā cā’’ti. Tassa kuṭiṃ karonti adesitavatthukaṃ sārambhaṃ aparikkamanaṃ, āpatti saṅghādisesena dvinnaṃ dukkaṭānaṃ…pe… sārambhaṃ saparikkamanaṃ, āpatti saṅghādisesena dukkaṭassa…pe… anārambhaṃ aparikkamanaṃ, āpatti saṅghādisesena dukkaṭassa…pe… anārambhaṃ saparikkamanaṃ, āpatti saṅghādisesassa.

Bhikkhu samādisitvā pakkamati – ‘‘kuṭiṃ me karothā’’ti. Na ca samādisati – ‘‘desitavatthukā ca hotu anārambhā ca saparikkamanā cā’’ti. Tassa kuṭiṃ karonti desitavatthukaṃ sārambhaṃ aparikkamanaṃ, āpatti dvinnaṃ dukkaṭānaṃ…pe… sārambhaṃ saparikkamanaṃ, āpatti dukkaṭassa…pe… anārambhaṃ aparikkamanaṃ, āpatti dukkaṭassa…pe… anārambhaṃ saparikkamanaṃ, anāpatti.

Bhikkhu samādisitvā pakkamati – ‘‘kuṭiṃ me karothā’’ti. Na ca samādisati – ‘‘pamāṇikā ca hotu anārambhā ca saparikkamanā cā’’ti. Tassa kuṭiṃ karonti pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ, āpatti saṅghādisesena dvinnaṃ dukkaṭānaṃ…pe… sārambhaṃ saparikkamanaṃ, āpatti saṅghādisesena dukkaṭassa…pe… anārambhaṃ aparikkamanaṃ, āpatti saṅghādisesena dukkaṭassa…pe… anārambhaṃ saparikkamanaṃ, āpatti saṅghādisesassa.

Bhikkhu samādisitvā pakkamati – ‘‘kuṭiṃ me karothā’’ti. Na ca samādisati – ‘‘pamāṇikā ca hotu anārambhā ca saparikkamanā cā’’ti. Tassa kuṭiṃ karonti pamāṇikaṃ sārambhaṃ aparikkamanaṃ, āpatti dvinnaṃ dukkaṭānaṃ…pe… sārambhaṃ saparikkamanaṃ, āpatti dukkaṭassa…pe… anārambhaṃ aparikkamanaṃ, āpatti dukkaṭassa…pe… anārambhaṃ saparikkamanaṃ, anāpatti.

Bhikkhu samādisitvā pakkamati – ‘‘kuṭiṃ me karothā’’ti. Na ca samādisati – ‘‘desitavatthukā ca hotu pamāṇikā ca anārambhā ca saparikkamanā cā’’ti. Tassa kuṭiṃ karonti adesitavatthukaṃ pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ , āpatti dvinnaṃ saṅghādisesena dvinnaṃ dukkaṭānaṃ…pe… sārambhaṃ saparikkamanaṃ, āpatti dvinnaṃ saṅghādisesena dukkaṭassa…pe… anārambhaṃ aparikkamanaṃ, āpatti dvinnaṃ saṅghādisesena dukkaṭassa …pe… anārambhaṃ saparikkamanaṃ, āpatti dvinnaṃ saṅghādisesānaṃ.

Bhikkhu samādisitvā pakkamati – ‘‘kuṭiṃ me karothā’’ti. Na ca samādisati – ‘‘desitavatthukā ca hotu pamāṇikā ca anārambhā ca saparikkamanā cā’’ti. Tassa kuṭiṃ karonti desitavatthukaṃ pamāṇikaṃ sārambhaṃ aparikkamanaṃ, āpatti dvinnaṃ dukkaṭānaṃ…pe… sārambhaṃ saparikkamanaṃ, āpatti dukkaṭassa…pe… anārambhaṃ aparikkamanaṃ, āpatti dukkaṭassa…pe… anārambhaṃ saparikkamanaṃ, anāpatti.

358. Bhikkhu samādisitvā pakkamati – ‘‘kuṭiṃ me karothā’’ti. Samādisati ca – ‘‘desitavatthukā ca hotu anārambhā ca saparikkamanā cā’’ti. Tassa kuṭiṃ karonti adesitavatthukaṃ sārambhaṃ aparikkamanaṃ. So suṇāti – ‘‘kuṭi kira me kayirati adesitavatthukā sārambhā aparikkamanā’’ti. Tena bhikkhunā sāmaṃ vā gantabbaṃ dūto vā pāhetabbo – ‘‘desitavatthukā ca hotu anārambhā ca saparikkamanā cā’’ti. No ce sāmaṃ vā gaccheyya dūtaṃ vā pahiṇeyya, āpatti dukkaṭassa.

Bhikkhu samādisitvā pakkamati – ‘‘kuṭiṃ me karothā’’ti. Samādisati ca – ‘‘desitavatthukā ca hotu anārambhā ca saparikkamanā cā’’ti. Tassa kuṭiṃ karonti adesitavatthukaṃ sārambhaṃ saparikkamanaṃ. So suṇāti – ‘‘kuṭi kira me kayirati adesitavatthukā sārambhā saparikkamanā’’ti. Tena bhikkhunā sāmaṃ vā gantabbaṃ dūto vā pāhetabbo – ‘‘desitavatthukā ca hotu anārambhā cā’’ti. No ce sāmaṃ vā gaccheyya dūtaṃ vā pahiṇeyya, āpatti dukkaṭassa.

Bhikkhu samādisitvā pakkamati – ‘‘kuṭiṃ me karothā’’ti. Samādisati ca – ‘‘desitavatthukā ca hotu anārambhā ca saparikkamanā cā’’ti. Tassa kuṭiṃ karonti adesitavatthukaṃ anārambhaṃ aparikkamanaṃ. So suṇāti – ‘‘kuṭi kira me kayirati adesitavatthukā anārambhā aparikkamanā’’ti. Tena bhikkhunā sāmaṃ vā gantabbaṃ dūto vā pāhetabbo – ‘‘desitavatthukā ca hotu saparikkamanā cā’’ti. No ce sāmaṃ vā gaccheyya dūtaṃ vā pahiṇeyya, āpatti dukkaṭassa.

Bhikkhu samādisitvā pakkamati – ‘‘kuṭiṃ me karothā’’ti. Samādisati ca – ‘‘desitavatthukā ca hotu anārambhā ca saparikkamanā cā’’ti. Tassa kuṭiṃ karonti adesitavatthukaṃ anārambhaṃ saparikkamanaṃ. So suṇāti – ‘‘kuṭi kira me kayirati adesitavatthukā anārambhā saparikkamanā’’ti. Tena bhikkhunā sāmaṃ vā gantabbaṃ dūto vā pāhetabbo – ‘‘desitavatthukā hotū’’ti. No ce sāmaṃ vā gaccheyya dūtaṃ vā pahiṇeyya, āpatti dukkaṭassa.

Bhikkhu samādisitvā pakkamati – ‘‘kuṭiṃ me karothā’’ti. Samādisati ca – ‘‘desitavatthukā ca hotu anārambhā ca saparikkamanā cā’’ti. Tassa kuṭiṃ karonti desitavatthukaṃ sārambhaṃ aparikkamanaṃ. So suṇāti – ‘‘kuṭi kira me kayirati desitavatthukā sārambhā aparikkamanā’’ti. Tena bhikkhunā sāmaṃ vā gantabbaṃ dūto vā pāhetabbo – ‘‘anārambhā ca hotu saparikkamanā cā’’ti. No ce sāmaṃ vā gaccheyya dūtaṃ vā pahiṇeyya, āpatti dukkaṭassa.

Bhikkhu samādisitvā pakkamati – ‘‘kuṭiṃ me karothā’’ti. Samādisati ca – ‘‘desitavatthukā ca hotu anārambhā ca saparikkamanā cā’’ti. Tassa kuṭiṃ karonti desitavatthukaṃ sārambhaṃ saparikkamanaṃ. So suṇāti – ‘‘kuṭi kira me kayirati desitavatthukā sārambhā saparikkamanā’’ti. Tena bhikkhunā sāmaṃ vā gantabbaṃ dūto vā pāhetabbo – ‘‘anārambhā hotū’’ti. No ce sāmaṃ vā gaccheyya dūtaṃ vā pahiṇeyya, āpatti dukkaṭassa.

Bhikkhu samādisitvā pakkamati – ‘‘kuṭiṃ me karothā’’ti. Samādisati ca – ‘‘desitavatthukā ca hotu anārambhā ca saparikkamanā cā’’ti. Tassa kuṭiṃ karonti desitavatthukaṃ anārambhaṃ aparikkamanaṃ. So suṇāti – ‘‘kuṭi kira me kayirati desitavatthukā anārambhā aparikkamanā’’ti. Tena bhikkhunā sāmaṃ vā gantabbaṃ dūto vā pāhetabbo – ‘‘saparikkamanā hotū’’ti. No ce sāmaṃ vā gaccheyya dūtaṃ vā pahiṇeyya, āpatti dukkaṭassa.

Bhikkhu samādisitvā pakkamati – ‘‘kuṭiṃ me karothā’’ti. Samādisati ca – ‘‘desitavatthukā ca hotu anārambhā ca saparikkamanā cā’’ti. Tassa kuṭiṃ karonti desitavatthukaṃ anārambhaṃ saparikkamanaṃ, anāpatti.

359. Bhikkhu samādisitvā pakkamati – ‘‘kuṭiṃ me karothā’’ti. Samādisati ca – ‘‘pamāṇikā ca hotu anārambhā ca saparikkamanā cā’’ti. Tassa kuṭiṃ karonti pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ. So suṇāti – ‘‘kuṭi kira me kayirati pamāṇātikkantā sārambhā aparikkamanā’’ti. Tena bhikkhunā sāmaṃ vā gantabbaṃ dūto vā pāhetabbo – ‘‘pamāṇikā ca hotu anārambhā ca saparikkamanā cā’’ti…pe… ‘‘pamāṇikā ca hotu anārambhā cā’’ti…pe… ‘‘pamāṇikā ca hotu saparikkamanā cā’’ti…pe… ‘‘pamāṇikā hotū’’ti. No ce sāmaṃ vā gaccheyya dūtaṃ vā pahiṇeyya, āpatti dukkaṭassa.

Bhikkhu samādisitvā pakkamati – ‘‘kuṭiṃ me karothā’’ti. Samādisati ca – ‘‘pamāṇikā ca hotu anārambhā ca saparikkamanā cā’’ti. Tassa kuṭiṃ karonti pamāṇikaṃ sārambhaṃ aparikkamanaṃ. So suṇāti – ‘‘kuṭi kira me kayirati pamāṇikā sārambhā aparikkamanā’’ti. Tena bhikkhunā sāmaṃ vā gantabbaṃ dūto vā pāhetabbo – ‘‘anārambhā ca hotu saparikkamanā cā’’ti…pe… ‘‘anārambhā hotū’’ti…pe… ‘‘saparikkamanā hotū’’ti…pe… anāpatti.

360. Bhikkhu samādisitvā pakkamati – ‘‘kuṭiṃ me karothā’’ti. Samādisati ca – ‘‘desitavatthukā ca hotu pamāṇikā ca anārambhā ca saparikkamanā cā’’ti. Tassa kuṭiṃ karonti adesitavatthukaṃ pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ. So suṇāti – ‘‘kuṭi kira me kayirati adesitavatthukā pamāṇātikkantā sārambhā aparikkamanā’’ti. Tena bhikkhunā sāmaṃ vā gantabbaṃ dūto vā pāhetabbo – ‘‘desitavatthukā ca hotu pamāṇikā ca anārambhā ca saparikkamanā cā’’ti…pe… ‘‘desitavatthukā ca hotu pamāṇikā ca anārambhā cā’’ti…pe… ‘‘desitavatthukā ca hotu pamāṇikā ca saparikkamanā cā’’ti…pe… ‘‘desitavatthukā ca hotu pamāṇikā cā’’ti. No ce sāmaṃ vā gaccheyya dūtaṃ vā pahiṇeyya, āpatti dukkaṭassa.

Bhikkhu samādisitvā pakkamati – ‘‘kuṭiṃ me karothā’’ti. Samādisati ca – ‘‘desitavatthukā ca hotu pamāṇikā ca anārambhā ca saparikkamanā cā’’ti. Tassa kuṭiṃ karonti desitavatthukaṃ pamāṇikaṃ sārambhaṃ aparikkamanaṃ. So suṇāti – ‘‘kuṭi kira me kayirati desitavatthukā pamāṇikā sārambhā aparikkamanā’’ti. Tena bhikkhunā sāmaṃ vā gantabbaṃ dūto vā pāhetabbo – ‘‘anārambhā ca hotu saparikkamanā cā’’ti…pe… ‘‘anārambhā hotū’’ti…pe… ‘‘saparikkamanā hotū’’ti…pe… anāpatti.

Bhikkhu samādisitvā pakkamati – ‘‘kuṭiṃ me karothā’’ti. Samādisati ca – ‘‘desitavatthukā ca hotu anārambhā ca saparikkamanā cā’’ti. Tassa kuṭiṃ karonti adesitavatthukaṃ sārambhaṃ aparikkamanaṃ, āpatti kārukānaṃ tiṇṇaṃ dukkaṭānaṃ…pe… sārambhaṃ saparikkamanaṃ, āpatti kārukānaṃ dvinnaṃ dukkaṭānaṃ…pe… anārambhaṃ aparikkamanaṃ, āpatti kārukānaṃ dvinnaṃ dukkaṭānaṃ…pe… anārambhaṃ saparikkamanaṃ, āpatti kārukānaṃ dukkaṭassa.

Bhikkhu samādisitvā pakkamati – ‘‘kuṭiṃ me karothā’’ti. Samādisati ca – ‘‘desitavatthukā ca hotu anārambhā ca saparikkamanā cā’’ti. Tassa kuṭiṃ karonti desitavatthukaṃ sārambhaṃ aparikkamanaṃ, āpatti kārukānaṃ dvinnaṃ dukkāṭanaṃ…pe… sārambhaṃ saparikkamanaṃ, āpatti kārukānaṃ dukkaṭassa…pe… anārambhaṃ aparikkamanaṃ, āpatti kārukānaṃ dukkaṭassa…pe… anārambhaṃ saparikkamanaṃ, anāpatti.

Bhikkhu samādisitvā pakkamati – ‘‘kuṭiṃ me karothā’’ti. Samādisati ca – ‘‘pamāṇikā ca hotu anārambhā ca saparikkamanā cā’’ti. Tassa kuṭiṃ karonti pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ, āpatti kārukānaṃ tiṇṇaṃ dukkaṭānaṃ…pe… sārambhaṃ saparikkamanaṃ, āpatti kārukānaṃ dvinnaṃ dukkaṭānaṃ…pe… anārambhaṃ aparikkamanaṃ, āpatti kārukānaṃ dvinnaṃ dukkaṭānaṃ…pe… anārambhaṃ saparikkamanaṃ āpatti kārukānaṃ dukkaṭassa.

Bhikkhu samādisitvā pakkamati – ‘‘kuṭiṃ me karothā’’ti. Samādisati ca – ‘‘pamāṇikā ca hotu anārambhā ca saparikkamanā cā’’ti. Tassa kuṭiṃ karonti pamāṇikaṃ sārambhaṃ aparikkamanaṃ, āpatti kārukānaṃ dvinnaṃ dukkaṭānaṃ…pe… sārambhaṃ saparikkamanaṃ, āpatti kārukānaṃ dukkaṭassa…pe… anārambhaṃ aparikkamanaṃ, āpatti kārukānaṃ dukkaṭassa…pe… anārambhaṃ saparikkamanaṃ, anāpatti.

Bhikkhu samādisitvā pakkamati – ‘‘kuṭiṃ me karothā’’ti. Samādisati ca – ‘‘desitavatthukā ca hotu pamāṇikā ca anārambhā ca saparikkamanā cā’’ti. Tassa kuṭiṃ karonti adesitavatthukaṃ pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ, āpatti kārukānaṃ catunnaṃ dukkaṭānaṃ…pe… sārambhaṃ saparikkamanaṃ, āpatti kārukānaṃ tiṇṇaṃ dukkaṭānaṃ…pe… anārambhaṃ aparikkamanaṃ, āpatti kārukānaṃ tiṇṇaṃ dukkaṭānaṃ…pe… anārambhaṃ saparikkamanaṃ, āpatti kārukānaṃ dvinnaṃ dukkaṭānaṃ.

Bhikkhu samādisitvā pakkamati – ‘‘kuṭiṃ me karothā’’ti. Samādisati ca – ‘‘desitavatthukā ca hotu pamāṇikā ca anārambhā ca saparikkamanā cā’’ti. Tassa kuṭiṃ karonti desitavatthukaṃ pamāṇikaṃ sārambhaṃ aparikkamanaṃ, āpatti kārukānaṃ dvinnaṃ dukkaṭānaṃ…pe… sārambhaṃ saparikkamanaṃ, āpatti kārukānaṃ dukkaṭassa…pe… anārambhaṃ aparikkamanaṃ, āpatti kārukānaṃ dukkaṭassa…pe… anārambhaṃ saparikkamanaṃ, anāpatti.

361. Bhikkhu samādisitvā pakkamati – ‘‘kuṭiṃ me karothā’’ti. Tassa kuṭiṃ karonti adesitavatthukaṃ sārambhaṃ aparikkamanaṃ. So ce vippakate āgacchati, tena bhikkhunā sā kuṭi aññassa vā dātabbā bhinditvā vā puna kātabbā. No ce aññassa vā dadeyya bhinditvā vā puna kāreyya, āpatti saṅghādisesena dvinnaṃ dukkaṭānaṃ.

Bhikkhu samādisitvā pakkamati – ‘‘kuṭiṃ me karothā’’ti. Tassa kuṭiṃ karonti adesitavatthukaṃ sārambhaṃ saparikkamanaṃ. So ce vippakate āgacchati, tena bhikkhunā sā kuṭi aññassa vā dātabbā bhinditvā vā puna kātabbā. No ce aññassa vā dadeyya bhinditvā vā puna kāreyya, āpatti saṅghādisesena dukkaṭassa…pe… anārambhaṃ aparikkamanaṃ…pe… āpatti saṅghādisesena dukkaṭassa…pe… anārambhaṃ saparikkamanaṃ…pe… āpatti saṅghādisesassa.

Bhikkhu samādisitvā pakkamati – ‘‘kuṭiṃ me karothā’’ti. Tassa kuṭiṃ karonti desitavatthukaṃ sārambhaṃ aparikkamanaṃ. So ce vippakate āgacchati, tena bhikkhunā sā kuṭi aññassa vā dātabbā bhinditvā vā puna kātabbā. No ce aññassa vā dadeyya bhinditvā vā puna kāreyya, āpatti dvinnaṃ dukkaṭānaṃ…pe… sārambhaṃ saparikkamanaṃ, āpatti dukkaṭassa…pe… anārambhaṃ aparikkamanaṃ, āpatti dukkaṭassa…pe… anārambhaṃ saparikkamanaṃ, anāpatti.

362. Bhikkhu samādisitvā pakkamati – ‘‘kuṭiṃ me karothā’’ti. Tassa kuṭiṃ karonti pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ. So ce vippakate āgacchati, tena bhikkhunā sā kuṭi aññassa vā dātabbā bhinditvā vā puna kātabbā. No ce aññassa vā dadeyya bhinditvā vā puna kāreyya, āpatti saṅghādisesena dvinnaṃ dukkaṭānaṃ…pe… sārambhaṃ saparikkamanaṃ, āpatti saṅghādisesena dukkaṭassa…pe… anārambhaṃ aparikkamanaṃ, āpatti saṅghādisesena dukkaṭassa…pe… anārambhaṃ saparikkamanaṃ, āpatti saṅghādisesassa.

Bhikkhu samādisitvā pakkamati – ‘‘kuṭiṃ me karothā’’ti. Tassa kuṭiṃ karonti pamāṇikaṃ sārambhaṃ aparikkamanaṃ. So ce vippakate āgacchati, tena bhikkhunā sā kuṭi aññassa vā dātabbā bhinditvā vā puna kātabbā . No ce aññassa vā dadeyya bhinditvā vā puna kāreyya, āpatti dvinnaṃ dukkaṭānaṃ…pe… sārambhaṃ saparikkamanaṃ, āpatti dukkaṭassa…pe… anārambhaṃ aparikkamanaṃ, āpatti dukkaṭassa…pe… anārambhaṃ saparikkamanaṃ, anāpatti.

Bhikkhu samādisitvā pakkamati – ‘‘kuṭiṃ me karothā’’ti. Tassa kuṭiṃ karonti adesitavatthukaṃ pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ. So ce vippakate āgacchati, tena bhikkhunā sā kuṭi aññassa vā dātabbā bhinditvā vā puna kātabbā. No ce aññassa vā dadeyya bhinditvā vā puna kāreyya, āpatti dvinnaṃ saṅghādisesena dvinnaṃ dukkaṭānaṃ…pe… sārambhaṃ saparikkamanaṃ, āpatti dvinnaṃ saṅghādisesena dukkaṭassa…pe… anārambhaṃ aparikkamanaṃ, āpatti dvinnaṃ saṅghādisesena dukkaṭassa…pe… anārambhaṃ saparikkamanaṃ, āpatti dvinnaṃ saṅghādisesānaṃ.

Bhikkhu samādisitvā pakkamati – ‘‘kuṭiṃ me karothā’’ti. Tassa kuṭiṃ karonti desitavatthukaṃ pamāṇikaṃ sārambhaṃ aparikkamanaṃ. So ce vippakate āgacchati, tena bhikkhunā sā kuṭi aññassa vā dātabbā bhinditvā vā puna kātabbā. No ce aññassa vā dadeyya bhinditvā vā puna kāreyya, āpatti dvinnaṃ dukkāṭānaṃ…pe… sārambhaṃ saparikkamanaṃ, āpatti dukkaṭassa…pe… anārambhaṃ aparikkamanaṃ, āpatti dukkaṭassa.

Bhikkhu samādisitvā pakkamati – ‘‘kuṭiṃ me karothā’’ti. Tassa kuṭiṃ karonti desitavatthukaṃ pamāṇikaṃ anārambhaṃ saparikkamanaṃ, anāpatti.

363. Attanā vippakataṃ attanā pariyosāpeti, āpatti saṅghādisesassa.

Attanā vippakataṃ parehi pariyosāpeti [pariyosāvāpeti (ka.)], āpatti saṅghādisesassa.

Parehi vippakataṃ attanā pariyosāpeti, āpatti saṅghādisesassa.

Parehi vippakataṃ parehi pariyosāpeti [pariyosāvāpeti (ka.)], āpatti saṅghādisesassa.

364. Anāpatti leṇe guhāya tiṇakuṭikāya aññassatthāya vāsāgāraṃ ṭhapetvā sabbattha, anāpatti ummattakassa ādikammikassāti.

Kuṭikārasikkhāpadaṃ niṭṭhitaṃ chaṭṭhaṃ.

7. Vihārakārasikkhāpadaṃ

365. Tena samayena buddho bhagavā kosambiyaṃ viharati ghositārāme. Tena kho pana samayena āyasmato channassa upaṭṭhāko gahapati āyasmantaṃ channaṃ etadavoca – ‘‘vihāravatthuṃ, bhante, jānāhi ayyassa vihāraṃ kārāpessāmī’’ti. Atha kho āyasmā channo vihāravatthuṃ sodhento aññataraṃ cetiyarukkhaṃ chedāpesi gāmapūjitaṃ nigamapūjitaṃ nagarapūjitaṃ janapadapūjitaṃ raṭṭhapūjitaṃ. Manussā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma samaṇā sakyaputtiyā cetiyarukkhaṃ chedāpessanti gāmapūjitaṃ nigamapūjitaṃ nagarapūjitaṃ janapadapūjitaṃ raṭṭhapūjitaṃ! Ekindriyaṃ samaṇā sakyaputtiyā jīvaṃ viheṭhentī’’ [viheṭhessanti (katthaci)] ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma āyasmā channo cetiyarukkhaṃ chedāpessati gāmapūjitaṃ…pe… raṭṭhapūjita’’nti! Atha kho te bhikkhū āyasmantaṃ channaṃ anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ…pe… ‘‘saccaṃ kira tvaṃ, channa, cetiyarukkhaṃ chedāpesi gāmapūjitaṃ…pe… raṭṭhapūjita’’nti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… ‘‘kathañhi nāma tvaṃ, moghapurisa, cetiyarukkhaṃ chedāpessasi gāmapūjitaṃ nigamapūjitaṃ nagarapūjitaṃ janapadapūjitaṃ raṭṭhapūjitaṃ! Jīvasaññino hi, moghapurisa, manussā rukkhasmiṃ. Netaṃ, moghapurisa , appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

366.‘‘Mahallakaṃ pana bhikkhunā vihāraṃ kārayamānena sassāmikaṃ attuddesaṃ bhikkhū abhinetabbā vatthudesanāya. Tehi bhikkhūhi vatthu desetabbaṃ anārambhaṃ saparikkamanaṃ. Sārambhe ce bhikkhu vatthusmiṃ aparikkamane mahallakaṃ vihāraṃ kāreyya bhikkhū vā anabhineyya vatthudesanāya, saṅghādiseso’’ti.

367.Mahallako nāma vihāro sassāmiko vuccati.

Vihāro nāma ullitto vā hoti avalitto vā ullittāvalitto vā.

Kārayamānenāti karonto vā kārāpento vā.

Sassāmikanti añño koci sāmiko hoti itthī vā puriso vā gahaṭṭho vā pabbajito vā.

Attuddesanti attano atthāya.

Bhikkhū abhinetabbā vatthudesanāyāti tena vihārakārakena bhikkhunā vihāravatthuṃ sodhetvā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo – ‘‘ahaṃ, bhante, mahallakaṃ vihāraṃ kattukāmo sassāmikaṃ attuddesaṃ. Sohaṃ, bhante, saṅghaṃ vihāravatthuolokanaṃ yācāmī’’ti. Dutiyampi yācitabbā. Tatiyampi yācitabbā. Sace sabbo saṅgho ussahati vihāravatthuṃ oloketuṃ sabbena saṅghena oloketabbaṃ. No ce sabbo saṅgho ussahati vihāravatthuṃ oloketuṃ, ye tattha honti bhikkhū byattā paṭibalā sārambhaṃ anārambhaṃ saparikkamanaṃ aparikkamanaṃ jānituṃ te yācitvā sammannitabbā. Evañca pana, bhikkhave, sammannitabbā. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

368. ‘‘Suṇātu me, bhante, saṅgho. Ayaṃ itthannāmo bhikkhu mahallakaṃ vihāraṃ kattukāmo sassāmikaṃ attuddesaṃ. So saṅghaṃ vihāravatthuolokanaṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmañca itthannāmañca bhikkhu sammanneyya itthannāmassa bhikkhuno vihāravatthuṃ oloketuṃ. Esā ñatti.

‘‘Suṇātu me, bhante, saṅgho. Ayaṃ itthannāmo bhikkhu mahallakaṃ vihāraṃ kattukāmo sassāmikaṃ attuddesaṃ. So saṅghaṃ vihāravatthuolokanaṃ yācati. Saṅgho itthannāmañca itthannāmañca bhikkhū sammannati itthannāmassa bhikkhuno vihāravatthuṃ oloketuṃ. Yassāyasmato khamati itthannāmassa ca itthannāmassa ca bhikkhūnaṃ sammuti itthannāmassa bhikkhuno vihāravatthuṃ oloketuṃ, so tuṇhassa; yassa nakkhamati, so bhāseyya.

‘‘Sammatā saṅghena itthannāmo ca itthannāmo ca bhikkhū itthannāmassa bhikkhuno vihāravatthuṃ oloketuṃ. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti.

369. Tehi sammatehi bhikkhūhi tattha gantvā vihāravatthu oloketabbaṃ; sārambhaṃ anārambhaṃ saparikkamanaṃ aparikkamanaṃ jānitabbaṃ. Sace sārambhaṃ hoti aparikkamanaṃ, ‘māyidha karī’ti vattabbo. Sace anārambhaṃ hoti saparikkamanaṃ, saṅghassa ārocetabbaṃ – ‘anārambhaṃ saparikkamana’nti . Tena vihārakārakena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo – ‘‘ahaṃ, bhante, mahallakaṃ vihāraṃ kattukāmo sassāmikaṃ attuddesaṃ . Sohaṃ, bhante, saṅghaṃ vihāravatthudesanaṃ yācāmī’’ti. Dutiyampi yācitabbā. Tatiyampi yācitabbā. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

370. ‘‘Suṇātu me, bhante, saṅgho. Ayaṃ itthannāmo bhikkhu mahallakaṃ vihāraṃ kattukāmo sassāmikaṃ attuddesaṃ. So saṅghaṃ vihāravatthudesanaṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmassa bhikkhuno vihāravatthuṃ deseyya. Esā ñatti.

‘‘Suṇātu me, bhante, saṅgho. Ayaṃ itthannāmo bhikkhu mahallakaṃ vihāraṃ kattukāmo sassāmikaṃ attuddesaṃ. So saṅghaṃ vihāravatthudesanaṃ yācati. Saṅgho itthannāmassa bhikkhuno vihāravatthuṃ deseti. Yassāyasmato khamati itthannāmassa bhikkhuno vihāravatthussa desanā, so tuṇhassa; yassa nakkhamati, so bhāseyya.

‘‘Desitaṃ saṅghena itthannāmassa bhikkhuno vihāravatthuṃ. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti.

371.Sārambhaṃ nāma kipillikānaṃ vā āsayo hoti, upacikānaṃ vā āsayo hoti, undūrānaṃ vā…pe… ahīnaṃ vā vicchikānaṃ vā satapadīnaṃ vā hatthīnaṃ vā assānaṃ vā sīhānaṃ vā byagghānaṃ vā dīpīnaṃ vā acchānaṃ vā taracchānaṃ vā āsayo hoti, yesaṃ kesañci tiracchānagatānaṃ pāṇānaṃ āsayo hoti, pubbaṇṇanissitaṃ vā hoti, aparaṇṇanissitaṃ vā hoti, abbhāghātanissitaṃ vā hoti, āghātananissitaṃ vā hoti, susānanissitaṃ vā hoti, uyyānanissitaṃ vā hoti, rājavatthunissitaṃ vā hoti, hatthisālānissitaṃ vā hoti, assasālānissitaṃ vā hoti, bandhanāgāranissitaṃ vā hoti, pānāgāranissitaṃ vā hoti, sūnanissitaṃ vā hoti, racchānissitaṃ vā hoti, caccaranissitaṃ vā hoti, sabhānissitaṃ vā hoti, saṃsaraṇanissitaṃ vā hoti. Etaṃ sārambhaṃ nāma.

Aparikkamanaṃ nāma na sakkā hoti yathāyuttena sakaṭena anuparigantuṃ, samantā nisseṇiyā anuparigantuṃ. Etaṃ aparikkamanaṃ nāma.

Anārambhaṃ nāma na kipillikānaṃ vā āsayo hoti…pe… na saṃsaraṇanissitaṃ vā hoti. Etaṃ anārambhaṃ nāma.

Saparikkamanaṃ nāma sakkā hoti yathāyuttena sakaṭena anuparigantuṃ, samantā nisseṇiyā anuparigantuṃ. Etaṃ saparikkamanaṃ nāma.

Mahallako nāma vihāro sassāmiko vuccati.

Vihāro nāma ullitto vā hoti avalitto vā ullittāvalitto vā.

Kāreyyāti karoti vā kārāpeti vā.

Bhikkhū vā anabhineyya vatthudesanāyāti ñattidutiyena kammena vihāravatthuṃ na desāpetvā karoti vā kārāpeti vā, payoge dukkaṭaṃ. Ekaṃ piṇḍaṃ anāgate, āpatti thullaccayassa . Tasmiṃ piṇḍe āgate, āpatti saṅghādisesassa.

Saṅghādisesoti…pe… tenapi vuccati – ‘saṅghādiseso’ti.

372. Bhikkhu vihāraṃ karoti adesitavatthukaṃ sārambhaṃ aparikkamanaṃ, āpatti saṅghādisesena dvinnaṃ dukkaṭānaṃ. Bhikkhu vihāraṃ karoti adesitavatthukaṃ sārambhaṃ saparikkamanaṃ, āpatti saṅghādisesena dukkaṭassa. Bhikkhu vihāraṃ karoti adesitavatthukaṃ anārambhaṃ aparikkamanaṃ, āpatti saṅghādisesena dukkaṭassa. Bhikkhu vihāraṃ karoti adesitavatthukaṃ anārambhaṃ saparikkamanaṃ, āpatti saṅghādisesassa.

Bhikkhu vihāraṃ karoti desitavatthukaṃ sārambhaṃ aparikkamanaṃ, āpatti dvinnaṃ dukkaṭānaṃ. Bhikkhu vihāraṃ karoti desitavatthukaṃ sārambhaṃ saparikkamanaṃ, āpatti dukkaṭassa. Bhikkhu vihāraṃ karoti desitavatthukaṃ anārambhaṃ aparikkamanaṃ, āpatti dukkaṭassa. Bhikkhu vihāraṃ karoti desitavatthukaṃ anārambhaṃ saparikkamanaṃ, anāpatti.

373. Bhikkhu samādisati – ‘‘vihāraṃ me karothā’’ti. Tassa vihāraṃ karonti adesitavatthukaṃ sārambhaṃ aparikkamanaṃ, āpatti saṅghādisesena dvinnaṃ dukkaṭānaṃ…pe… sārambhaṃ saparikkamanaṃ, āpatti saṅghādisesena dukkaṭassa…pe… anārambhaṃ aparikkamanaṃ, āpatti saṅghādisesena dukkaṭassa…pe… anārambhaṃ saparikkamanaṃ, āpatti saṅghādisesassa.

Bhikkhu samādisati – ‘‘vihāraṃ me karothā’’ti. Tassa vihāraṃ karonti desitavatthukaṃ sārambhaṃ aparikkamanaṃ, āpatti dvinnaṃ dukkaṭānaṃ…pe… sārambhaṃ saparikkamanaṃ, āpatti dukkaṭassa…pe… anārambhaṃ aparikkamanaṃ, āpatti dukkaṭassa…pe… anārambhaṃ saparikkamanaṃ, anāpatti.

374. Bhikkhu samādisitvā pakkamati – ‘‘vihāraṃ me karothā’’ti. Na ca samādisati – ‘‘desitavatthuko ca hotu anārambho ca saparikkamano cā’’ti. Tassa vihāraṃ karonti adesitavatthukaṃ sārambhaṃ aparikkamanaṃ, āpatti saṅghādisesena dvinnaṃ dukkaṭānaṃ…pe… sārambhaṃ saparikkamanaṃ, āpatti saṅghādisesena dukkaṭassa…pe… anārambhaṃ aparikkamanaṃ, āpatti saṅghādisesena dukkaṭassa…pe… anārambhaṃ saparikkamanaṃ, āpatti saṅghādisesassa.

Bhikkhu samādisitvā pakkamati – ‘‘vihāraṃ me karothā’’ti. Na ca samādisati – ‘‘desitavatthuko ca hotu anārambho ca saparikkamano cā’’ti. Tassa vihāraṃ karonti desitavatthukaṃ sārambhaṃ aparikkamanaṃ, āpatti dvinnaṃ dukkaṭānaṃ…pe… sārambhaṃ saparikkamanaṃ, āpatti dukkaṭassa…pe… anārambhaṃ aparikkamanaṃ, āpatti dukkaṭassa…pe… anārambhaṃ saparikkamanaṃ, anāpatti.

375. Bhikkhu samādisitvā pakkamati – ‘‘vihāraṃ me karothā’’ti. Samādisati ca – ‘‘desitavatthuko ca hotu anārambho ca saparikkamano cā’’ti. Tassa vihāraṃ karonti adesitavatthukaṃ sārambhaṃ aparikkamanaṃ. So suṇāti – ‘‘vihāro kira me kayirati adesitavatthuko sārambho aparikkamano’’ti. Tena bhikkhunā sāmaṃ vā gantabbaṃ dūto vā pāhetabbo – ‘‘desitavatthuko ca hotu anārambho ca saparikkamano cā’’ti …pe… ‘‘desitavatthuko ca hotu anārambho cā’’ti…pe… ‘‘desitavatthuko ca hotu saparikkamano cā’’ti …pe… ‘‘desitavatthuko hotū’’ti. No ce sāmaṃ vā gaccheyya dūtaṃ vā pahiṇeyya, āpatti dukkaṭassa.

Bhikkhu samādisitvā pakkamati – ‘‘vihāraṃ me karothā’’ti. Samādisati ca – ‘‘desitavatthuko ca hotu anārambho ca saparikkamano cā’’ti. Tassa vihāraṃ karonti desitavatthukaṃ sārambhaṃ aparikkamanaṃ. So suṇāti – ‘‘vihāro kira me kayirati desitavatthuko sārambho aparikkamano’’ti. Tena bhikkhunā sāmaṃ vā gantabbaṃ dūto vā pāhetabbo – ‘‘anārambho ca hotu saparikkamano cā’’ti…pe… ‘‘anārambho hotū’’ti ‘‘saparikkamano hotū’’ti, anāpatti.

376. Bhikkhu samādisitvā pakkamati – ‘‘vihāraṃ me karothā’’ti. Samādisati ca – ‘‘desitavatthuko ca hotu anārambho ca saparikkamano cā’’ti. Tassa vihāraṃ karonti adesitavatthukaṃ sārambhaṃ aparikkamanaṃ, āpatti kārukānaṃ tiṇṇaṃ dukkaṭānaṃ…pe… sārambhaṃ saparikkamanaṃ, āpatti kārukānaṃ dvinnaṃ dukkaṭānaṃ…pe… anārambhaṃ aparikkamanaṃ, āpatti kārukānaṃ dvinnaṃ dukkaṭānaṃ…pe… anārambhaṃ saparikkamanaṃ, āpatti kārukānaṃ dukkaṭassa.

Bhikkhu samādisitvā pakkamati – ‘‘vihāraṃ me karothā’’ti. Samādisati ca – ‘‘desitavatthuko ca hotu anārambho ca saparikkamano cā’’ti. Tassa vihāraṃ karonti desitavatthukaṃ sārambhaṃ aparikkamanaṃ , āpatti kārukānaṃ dvinnaṃ dukkaṭānaṃ…pe… sārambhaṃ saparikkamanaṃ, āpatti kārukānaṃ dukkaṭassa…pe… anārambhaṃ aparikkamanaṃ, āpatti kārukānaṃ dukkaṭassa…pe… anārambhaṃ saparikkamanaṃ, anāpatti.

377. Bhikkhu samādisitvā pakkamati – ‘‘vihāraṃ me karothā’’ti. Tassa vihāraṃ karonti adesitavatthukaṃ sārambhaṃ aparikkamanaṃ. So ce vippakate āgacchati, tena bhikkhunā so vihāro aññassa vā dātabbo bhinditvā vā puna kātabbo. No ce aññassa vā dadeyya bhinditvā vā puna kāreyya, āpatti saṅghādisesena dvinnaṃ dukkaṭānaṃ…pe… sārambhaṃ saparikkamanaṃ, āpatti saṅghādisesena dukkaṭassa…pe… anārambhaṃ aparikkamanaṃ, āpatti saṅghādisesena dukkaṭassa…pe… anārambhaṃ saparikkamanaṃ, āpatti saṅghādisesassa.

Bhikkhu samādisitvā pakkamati – ‘‘vihāraṃ me karothā’’ti. Tassa vihāraṃ karonti desitavatthukaṃ sārambhaṃ aparikkamanaṃ. So ce vippakate āgacchati, tena bhikkhunā so vihāro aññassa vā dātabbo bhinditvā vā puna kātabbo. No ce aññassa vā dadeyya bhinditvā vā puna kāreyya, āpatti dvinnaṃ dukkaṭānaṃ…pe… sārambhaṃ saparikkamanaṃ, āpatti dukkaṭassa…pe… anārambhaṃ aparikkamanaṃ, āpatti dukkaṭassa…pe… anārambhaṃ saparikkamanaṃ, anāpatti.

378. Attanā vippakataṃ attanā pariyosāpeti, āpatti saṅghādisesassa .

Attanā vippakataṃ parehi pariyosāpeti, āpatti saṅghādisesassa.

Parehi vippakataṃ attanā pariyosāpeti, āpatti saṅghādisesassa.

Parehi vippakataṃ parehi pariyosāpeti, āpatti saṅghādisesassa.

379. Anāpatti leṇe guhāya tiṇakuṭikāya aññassatthāya vāsāgāraṃ ṭhapetvā sabbattha. Anāpatti ummattakassa, ādikammikassāti.

Vihārakārasikkhāpadaṃ niṭṭhitaṃ sattamaṃ.

8. Duṭṭhadosasikkhāpadaṃ

380.[idaṃ vatthu cūḷava. 189] Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena āyasmatā dabbena mallaputtena jātiyā sattavassena arahattaṃ sacchikataṃ hoti. Yaṃ kiñci [yañca kiñci (sī. ka.)] sāvakena pattabbaṃ sabbaṃ tena anuppattaṃ hoti. Natthi cassa kiñci uttari karaṇīyaṃ, katassa vā paticayo. Atha kho āyasmato dabbassa mallaputtassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – ‘‘mayā kho jātiyā sattavassena arahattaṃ sacchikataṃ. Yaṃ kiñci sāvakena pattabbaṃ sabbaṃ mayā anuppattaṃ. Natthi ca me kiñci uttari karaṇīyaṃ, katassa vā paticayo. Kinnu kho ahaṃ saṅghassa veyyāvaccaṃ kareyya’’nti?

Atha kho āyasmato dabbassa mallaputtassa etadahosi – ‘‘yaṃnūnāhaṃ saṅghassa senāsanañca paññapeyyaṃ bhattāni ca uddiseyya’’nti. Atha kho āyasmā dabbo mallaputto sāyanhasamayaṃ paṭisallānā vuṭṭhito yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā dabbo mallaputto bhagavantaṃ etadavoca – ‘‘idha mayhaṃ, bhante, rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi mayā kho jātiyā sattavassena arahattaṃ sacchikataṃ, yaṃ kiñci sāvakena pattabbaṃ, sabbaṃ mayā anupattaṃ, natthi ca me kiñci uttari karaṇīyaṃ, katassa vā paticayo, kiṃ nu kho ahaṃ saṅghassa veyyāvaccaṃ kareyya’’nti. Tassa mayhaṃ bhante, etadahosi yaṃnūnāhaṃ ‘‘saṅghassa senāsanañca paññapeyyaṃ bhattāni ca uddiseyyanti. Icchāmahaṃ, bhante, saṅghassa senāsanañca paññapetuṃ bhattāni ca uddisitu’’nti. ‘‘Sādhu sādhu, dabba. Tena hi tvaṃ, dabba, saṅghassa senāsanañca paññapehi bhattāni ca uddisā’’ti. ‘‘Evaṃ, bhante’’ti kho āyasmā dabbo mallaputto bhagavato paccassosi. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘tena hi, bhikkhave, saṅgho dabbaṃ mallaputtaṃ senāsanapaññāpakañca bhattuddesakañca sammannatu. Evañca pana, bhikkhave, sammannitabbo. Paṭhamaṃ dabbo mallaputto yācitabbo. Yācitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

381. ‘‘Suṇātu me, bhante, saṅgho. Yadi saṅghassa pattakallaṃ saṅgho āyasmantaṃ dabbaṃ mallaputtaṃ senāsanapaññāpakañca bhattuddesakañca sammanneyya. Esā ñatti.

‘‘Suṇātu me, bhante, saṅgho. Saṅgho āyasmantaṃ dabbaṃ mallaputtaṃ senāsanapaññāpakañca bhattuddesakañca sammannati. Yassāyasmato khamati āyasmato dabbassa mallaputtassa senāsanapaññāpakassa ca bhattuddesakassa ca sammuti, so tuṇhassa; yassa nakkhamati, so bhāseyya.

‘‘Sammato saṅghena āyasmā dabbo mallaputto senāsanapaññāpako ca bhattuddesako ca. Khamati saṅghassa, tasmā tuṇhī , evametaṃ dhārayāmī’’ti.

382. Sammato ca panāyasmā dabbo mallaputto sabhāgānaṃ bhikkhūnaṃ ekajjhaṃ senāsanaṃ paññapeti. Ye te bhikkhū suttantikā tesaṃ ekajjhaṃ senāsanaṃ paññapeti – ‘‘te aññamaññaṃ suttantaṃ saṅgāyissantī’’ti. Ye te bhikkhū vinayadharā tesaṃ ekajjhaṃ senāsanaṃ paññapeti – ‘‘te aññamaññaṃ vinayaṃ vinicchinissantī’’ti [vinicchissantīti (ka.)]. Ye te bhikkhū dhammakathikā tesaṃ ekajjhaṃ senāsanaṃ paññapeti – ‘‘te aññamaññaṃ dhammaṃ sākacchissantī’’ti. Ye te bhikkhū jhāyino tesaṃ ekajjhaṃ senāsanaṃ paññapeti – ‘‘te aññamaññaṃ na byābādhissantī’’ti [na byābāhissantīti (ka.)]. Ye te bhikkhū tiracchānakathikā kāyadaḷhibahulā [kāyadaḍḍhibahulā (sī.)] viharanti tesampi ekajjhaṃ senāsanaṃ paññapeti – ‘‘imāyapime āyasmanto ratiyā acchissantī’’ti. Yepi te bhikkhū vikāle āgacchanti tesampi tejodhātuṃ samāpajjitvā teneva ālokena senāsanaṃ paññapeti. Apisu bhikkhū sañcicca vikāle āgacchanti – ‘‘mayaṃ āyasmato dabbassa mallaputtassa iddhipāṭihāriyaṃ passissāmā’’ti.

Te āyasmantaṃ dabbaṃ mallaputtaṃ upasaṅkamitvā evaṃ vadanti – ‘‘amhākaṃ, āvuso dabba, senāsanaṃ paññapehī’’ti. Te āyasmā dabbo mallaputto evaṃ vadeti – ‘‘katthāyasmantā icchanti, kattha paññapemī’’ti? Te sañcicca dūre apadisanti – ‘‘amhākaṃ, āvuso dabba, gijjhakūṭe pabbate senāsanaṃ paññapehi. Amhākaṃ, āvuso, corapapāte senāsanaṃ paññapehi. Amhākaṃ, āvuso, isigilipasse kāḷasilāyaṃ senāsanaṃ paññapehi. Amhākaṃ, āvuso, vebhārapasse sattapaṇṇiguhāyaṃ senāsanaṃ paññapehi. Amhākaṃ, āvuso, sītavane sappasoṇḍikapabbhāre senāsanaṃ paññapehi. Amhākaṃ, āvuso, gotamakakandarāyaṃ senāsanaṃ paññapehi. Amhākaṃ, āvuso, tindukakandarāyaṃ senāsanaṃ paññapehi. Amhākaṃ, āvuso, tapodakandarāyaṃ senāsanaṃ paññapehi. Amhākaṃ, āvuso, tapodārāme senāsanaṃ paññapehi. Amhākaṃ, āvuso, jīvakambavane senāsanaṃ paññapehi. Amhākaṃ, āvuso, maddakucchismiṃ migadāye senāsanaṃ paññapehī’’ti.

Tesaṃ āyasmā dabbo mallaputto tejodhātuṃ samāpajjitvā aṅguliyā jalamānāya purato purato gacchati. Tepi teneva ālokena āyasmato dabbassa mallaputtassa piṭṭhito piṭṭhito gacchanti. Tesaṃ āyasmā dabbo mallaputto evaṃ senāsanaṃ paññapeti – ‘‘ayaṃ mañco, idaṃ pīṭhaṃ, ayaṃ bhisi, idaṃ bimbohanaṃ, idaṃ vaccaṭṭhānaṃ, idaṃ passāvaṭṭhānaṃ , idaṃ pānīyaṃ, idaṃ paribhojanīyaṃ, ayaṃ kattaradaṇḍo, idaṃ saṅghassa katikasaṇṭhānaṃ, imaṃ kālaṃ pavisitabbaṃ, imaṃ kālaṃ nikkhamitabba’’nti. Tesaṃ āyasmā dabbo mallaputto evaṃ senāsanaṃ paññapetvā punadeva veḷuvanaṃ paccāgacchati.

383. Tena kho pana samayena mettiyabhūmajakā [bhummajakā (sī. syā.)] bhikkhū navakā ceva honti appapuññā ca. Yāni saṅghassa lāmakāni senāsanāni tāni tesaṃ pāpuṇanti lāmakāni ca bhattāni. Tena kho pana samayena rājagahe manussā icchanti therānaṃ bhikkhūnaṃ abhisaṅkhārikaṃ piṇḍapātaṃ dātuṃ sappimpi telampi uttaribhaṅgampi. Mettiyabhūmajakānaṃ pana bhikkhūnaṃ pākatikaṃ denti yathārandhaṃ kaṇājakaṃ bilaṅgadutiyaṃ. Te pacchābhattaṃ piṇḍapātappaṭikkantā there bhikkhū pucchanti – ‘‘tumhākaṃ, āvuso, bhattagge kiṃ ahosi? Tumhākaṃ, āvuso, bhattagge kiṃ ahosī’’ti? Ekacce therā evaṃ vadanti – ‘‘amhākaṃ, āvuso, sappi ahosi telaṃ ahosi uttaribhaṅgaṃ ahosī’’ti. Mettiyabhūmajakā pana bhikkhū evaṃ vadanti – ‘‘amhākaṃ, āvuso, na kiñci ahosi, pākatikaṃ yathārandhaṃ kaṇājakaṃ bilaṅgadutiya’’nti.

Tena kho pana samayena kalyāṇabhattiko gahapati saṅghassa catukkabhattaṃ deti niccabhattaṃ. So bhattagge saputtadāro upatiṭṭhitvā parivisati . Aññe odanena pucchanti, aññe sūpena pucchanti, aññe telena pucchanti, aññe uttaribhaṅgena pucchanti. Tena kho pana samayena kalyāṇabhattikassa gahapatino bhattaṃ svātanāya mettiyabhūmajakānaṃ bhikkhūnaṃ uddiṭṭhaṃ hoti. Atha kho kalyāṇabhattiko gahapati ārāmaṃ agamāsi kenacideva karaṇīyena. So yenāyasmā dabbo mallaputto tenupasaṅkami; upasaṅkamitvā āyasmantaṃ dabbaṃ mallaputtaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho kalyāṇabhattikaṃ gahapatiṃ āyasmā dabbo mallaputto dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho kalyāṇabhattiko gahapati āyasmatā dabbena mallaputtena dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito āyasmantaṃ dabbaṃ mallaputtaṃ etadavoca – ‘‘kassa, bhante, amhākaṃ ghare svātanāya bhattaṃ uddiṭṭha’’nti? ‘‘Mettiyabhūmajakānaṃ kho, gahapati, bhikkhūnaṃ tumhākaṃ ghare svātanāya bhattaṃ uddiṭṭha’’nti. Atha kho kalyāṇabhattiko gahapati anattamano ahosi – ‘‘kathañhi nāma pāpabhikkhū amhākaṃ ghare bhuñjissantī’’ti! Gharaṃ gantvā dāsiṃ āṇāpesi – ‘‘ye, je, sve bhattikā āgacchanti te koṭṭhake āsanaṃ paññapetvā kaṇājakena bilaṅgadutiyena parivisā’’ti. ‘‘Evaṃ ayyā’’ti kho sā dāsī kalyāṇabhattikassa gahapatino paccassosi.

Atha kho mettiyabhūmajakā bhikkhū – ‘‘hiyyo kho, āvuso, amhākaṃ kalyāṇabhattikassa gahapatino ghare bhattaṃ uddiṭṭhaṃ, sve amhe kalyāṇabhattiko gahapati saputtadāro upatiṭṭhitvā parivisissati; aññe odanena pucchissanti, aññe sūpena pucchissanti, aññe telena pucchissanti, aññe uttaribhaṅgena pucchissantī’’ti. Te teneva somanassena na cittarūpaṃ rattiyā supiṃsu. Atha kho mettiyabhūmajakā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena kalyāṇabhattikassa gahapatino nivesanaṃ tenupasaṅkamiṃsu. Addasā kho sā dāsī mettiyabhūmajake bhikkhū dūratova āgacchante. Disvāna koṭṭhake āsanaṃ paññapetvā mettiyabhūmajake bhikkhū etadavoca – ‘‘nisīdatha, bhante’’ti. Atha kho mettiyabhūmajakānaṃ bhikkhūnaṃ etadahosi – ‘‘nissaṃsayaṃ kho na tāva bhattaṃ siddhaṃ bhavissati! Yathā [yāva (sī.)] mayaṃ koṭṭhake nisīdeyyāmā’’ti [nisīdāpīyeyyāmāti (sī.), nisīdāpīyāmāti (syā.)]. Atha kho sā dāsī kaṇājakena bilaṅgadutiyena upagacchi – ‘‘bhuñjatha, bhante’’ti. ‘‘Mayaṃ kho, bhagini, niccabhattikā’’ti. ‘‘Jānāmi ayyā niccabhattikāttha. Apicāhaṃ hiyyova gahapatinā āṇattā – ‘ye, je, sve bhattikā āgacchanti te koṭṭhake āsanaṃ paññapetvā kaṇājakena bilaṅgadutiyena parivisā’ti. Bhuñjatha, bhante’’ti. Atha kho mettiyabhūmajakā bhikkhū – ‘‘hiyyo kho, āvuso, kalyāṇabhattiko gahapati ārāmaṃ agamāsi dabbassa mallaputtassa santike. Nissaṃsayaṃ kho mayaṃ dabbena mallaputtena gahapatino antare [santike (syā. kaṃ. ka.)] paribhinnā’’ti. Te teneva domanassena na cittarūpaṃ bhuñjiṃsu. Atha kho mettiyabhūmajakā bhikkhū pacchābhattaṃ piṇḍapātappaṭikkantā ārāmaṃ gantvā pattacīvaraṃ paṭisāmetvā bahārāmakoṭṭhake saṅghāṭipallatthikāya nisīdiṃsu tuṇhībhūtā maṅkubhūtā pattakkhandhā adhomukhā pajjhāyantā appaṭibhānā.

Atha kho mettiyā bhikkhunī yena mettiyabhūmajakā bhikkhū tenupasaṅkami; upasaṅkamitvā mettiyabhūmajake bhikkhū etadavoca – ‘‘vandāmi, ayyā’’ti. Evaṃ vutte mettiyabhūmajakā bhikkhū nālapiṃsu. Dutiyampi kho…pe… tatiyampi kho mettiyā bhikkhunī mettiyabhūmajake bhikkhū etadavoca – ‘‘vandāmi, ayyā’’ti. Tatiyampi kho mettiyabhūmajakā bhikkhū nālapiṃsu. ‘‘Kyāhaṃ ayyānaṃ aparajjhāmi? Kissa maṃ ayyā nālapantī’’ti? ‘‘Tathā hi pana tvaṃ, bhagini, amhe dabbena mallaputtena viheṭhīyamāne ajjhupekkhasī’’ti? ‘‘Kyāhaṃ, ayyā, karomī’’ti? ‘‘Sace kho tvaṃ, bhagini, iccheyyāsi ajjeva bhagavā dabbaṃ mallaputtaṃ nāsāpeyyā’’ti. ‘‘Kyāhaṃ, ayyā, karomi, kiṃ mayā sakkā kātu’’nti? ‘‘Ehi tvaṃ, bhagini, yena bhagavā tenupasaṅkama; upasaṅkamitvā bhagavantaṃ evaṃ vadehi – ‘idaṃ, bhante, nacchannaṃ nappatirūpaṃ. Yāyaṃ, bhante, disā abhayā anītikā anupaddavā sāyaṃ disā sabhayā saītikā saupaddavā. Yato nivātaṃ tato savātaṃ [pavātaṃ (sī. syā.)]. Udakaṃ maññe ādittaṃ. Ayyenamhi dabbena mallaputtena dūsitā’’’ti. ‘‘Evaṃ, ayyā’’ti kho mettiyā bhikkhunī mettiyabhūmajakānaṃ bhikkhūnaṃ paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho mettiyā bhikkhunī bhagavantaṃ etadavoca – ‘‘idaṃ, bhante, nacchannaṃ nappatirūpaṃ. Yāyaṃ, bhante, disā abhayā anītikā anupaddavā sāyaṃ disā sabhayā saītikā saupaddavā. Yato nivātaṃ tato savātaṃ. Udakaṃ maññe ādittaṃ! Ayyenamhi dabbena mallaputtena dūsitā’’ti.

384. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā āyasmantaṃ dabbaṃ mallaputtaṃ paṭipucchi – ‘‘sarasi tvaṃ, dabba, evarūpaṃ kattā yathāyaṃ bhikkhunī āhā’’ti? ‘‘Yathā maṃ, bhante, bhagavā jānātī’’ti. Dutiyampi kho bhagavā…pe… tatiyampi kho bhagavā āyasmantaṃ dabbaṃ mallaputtaṃ etadavoca – ‘‘sarasi tvaṃ, dabba, evarūpaṃ kattā yathāyaṃ bhikkhunī āhā’’ti? ‘‘Yathā maṃ, bhante, bhagavā jānātī’’ti. ‘‘Na kho, dabba, dabbā evaṃ nibbeṭhenti. Sace tayā kataṃ katanti vadehi, sace tayā akataṃ akatanti vadehī’’ti. ‘‘Yato ahaṃ, bhante, jāto nābhijānāmi supinantenapi methunaṃ dhammaṃ paṭisevitā, pageva jāgaro’’ti! Atha kho bhagavā bhikkhū āmantesi – ‘‘tena hi, bhikkhave, mettiyaṃ bhikkhuniṃ nāsetha . Ime ca bhikkhū anuyuñjathā’’ti. Idaṃ vatvā bhagavā uṭṭhāyāsanā vihāraṃ pāvisi.

Atha kho te bhikkhū mettiyaṃ bhikkhuniṃ nāsesuṃ. Atha kho mettiyabhūmajakā bhikkhū te bhikkhū etadavocuṃ – ‘‘māvuso, mettiyaṃ bhikkhuniṃ nāsetha. Na sā kiñci aparajjhati. Amhehi sā ussāhitā kupitehi anattamanehi cāvanādhippāyehī’’ti. ‘‘Kiṃ pana tumhe, āvuso, āyasmantaṃ dabbaṃ mallaputtaṃ amūlakena pārājikena dhammena anuddhaṃsethā’’ti? ‘‘Evamāvuso’’ti. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma mettiyabhūmajakā bhikkhū āyasmantaṃ dabbaṃ mallaputtaṃ amūlakena pārājikena dhammena anuddhaṃsessantī’’ti! Atha kho te bhikkhū mettiyabhūmajake bhikkhū anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ…pe… ‘‘saccaṃ kira tumhe, bhikkhave, dabbaṃ mallaputtaṃ amūlakena pārājikena dhammena anuddhaṃsethā’’ti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… ‘‘kathañhi nāma tumhe, moghapurisā, dabbaṃ mallaputtaṃ amūlakena pārājikena dhammena anuddhaṃsessatha! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

385.Yo pana bhikkhu bhikkhuṃ duṭṭho doso appatīto amūlakena pārājikena dhammena anuddhaṃseyya – ‘appeva nāma naṃ imamhā brahmacariyā cāveyya’nti, tato aparena samayena samanuggāhīyamāno vā asamanuggāhīyamāno vā amūlakañceva taṃ adhikaraṇaṃ hoti bhikkhu ca dosaṃ patiṭṭhāti, saṅghādiseso’’ti.

386.Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Bhikkhunti aññaṃ bhikkhuṃ.

Duṭṭho dosoti kupito anattamano anabhiraddho āhatacitto khilajāto.

Appatītoti tena ca kopena tena ca dosena tāya ca anattamanatāya tāya ca anabhiraddhiyā appatīto hoti.

Amūlakaṃ nāma adiṭṭhaṃ asutaṃ aparisaṅkitaṃ.

Pārājikena dhammenāti catunnaṃ aññatarena.

Anuddhaṃseyyāti codeti vā codāpeti vā.

Appeva nāma naṃ imamhā brahmacariyā cāveyyanti bhikkhubhāvā cāveyyaṃ, samaṇadhammā cāveyyaṃ, sīlakkhandhā cāveyyaṃ, tapoguṇā cāveyyaṃ.

Tatoaparena samayenāti yasmiṃ khaṇe anuddhaṃsito hoti taṃ khaṇaṃ taṃ layaṃ taṃ muhuttaṃ vītivatte.

Samanuggāhīyamānoti yena vatthunā anuddhaṃsito hoti tasmiṃ vatthusmiṃ samanuggāhīyamāno.

Asamanuggāhīyamānoti na kenaci vuccamāno.

Adhikaraṇaṃ nāma cattāri adhikaraṇāni – vivādādhikaraṇaṃ, anuvādādhikaraṇaṃ, āpattādhikaraṇaṃ, kiccādhikaraṇaṃ.

Bhikkhu ca dosaṃ patiṭṭhātīti tucchakaṃ mayā bhaṇitaṃ, musā mayā bhaṇitaṃ, abhūtaṃ mayā bhaṇitaṃ, ajānantena mayā bhaṇitaṃ.

Saṅghādisesoti…pe… tenapi vuccati saṅghādisesoti.

387. Adiṭṭhassa hoti pārājikaṃ dhammaṃ ajjhāpajjanto. Tañce codeti – ‘‘diṭṭho mayā, pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi, asakyaputtiyosi, natthi tayā saddhiṃ uposatho vā pavāraṇā vā saṅghakammaṃ vā’’ti, āpatti vācāya, vācāya saṅghādisesassa.

Asutassa hoti – ‘‘pārājikaṃ dhammaṃ ajjhāpanno’’ti. Tañce codeti – ‘‘suto mayā, pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi, asakyaputtiyosi, natthi tayā saddhiṃ uposatho vā pavāraṇā vā saṅghakammaṃ vā’’ti, āpatti vācāya, vācāya saṅghādisesassa.

Aparisaṅkitassa hoti – ‘‘pārājikaṃ dhammaṃ ajjhāpanno’’ti. Tañce codeti – ‘‘parisaṅkito mayā, pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi, asakyaputtiyosi, natthi tayā saddhiṃ uposatho vā pavāraṇā vā saṅghakammaṃ vā’’ti, āpatti vācāya, vācāya saṅghādisesassa.

Adiṭṭhassa hoti pārājikaṃ dhammaṃ ajjhāpajjanto. Tañce codeti – ‘‘diṭṭho mayā suto ca, pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi’’…pe… āpatti vācāya, vācāya saṅghādisesassa.

Adiṭṭhassa hoti pārājikaṃ dhammaṃ ajjhāpajjanto. Tañce codeti – ‘‘diṭṭho mayā parisaṅkito ca, pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi’’…pe… āpatti vācāya, vācāya saṅghādisesassa.

Adiṭṭhassa hoti pārājikaṃ dhammaṃ ajjhāpajjanto. Tañce codeti – ‘‘diṭṭho mayā suto ca parisaṅkito ca, pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi’’…pe… āpatti vācāya, vācāya saṅghādisesassa.

Asutassa hoti – ‘‘pārājikaṃ dhammaṃ ajjhāpanno’’ti. Tañce codeti – ‘‘suto mayā parisaṅkito ca…pe… suto mayā diṭṭho ca…pe… suto mayā parisaṅkito ca diṭṭho ca, pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi’’…pe… āpatti vācāya, vācāya saṅghādisesassa.

Aparisaṅkitassa hoti – ‘‘pārājikaṃ dhammaṃ ajjhāpanno’’ti. Tañce codeti – ‘‘parisaṅkito mayā diṭṭho ca…pe… parisaṅkito mayā suto ca…pe… parisaṅkito mayā diṭṭho ca suto ca, pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi’’…pe… āpatti vācāya, vācāya saṅghādisesassa.

Diṭṭhassa hoti pārājikaṃ dhammaṃ ajjhāpajjanto. Tañce codeti – ‘‘suto mayā pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi’’…pe… āpatti vācāya, vācāya saṅghādisesassa.

Diṭṭhassa hoti pārājikaṃ dhammaṃ ajjhāpajjanto. Tañce codeti – ‘‘parisaṅkito mayā, pārājikaṃ dhammaṃ ajjhāpannosi’’…pe… ‘‘suto mayā parisaṅkito ca, pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi’’…pe… āpatti vācāya, vācāya saṅghādisesassa.

Sutassa hoti – ‘‘pārājikaṃ dhammaṃ ajjhāpanno’’ti. Tañce codeti – ‘‘parisaṅkito mayā, pārājikaṃ dhammaṃ ajjhāpannosi…pe… diṭṭho mayā, pārājikaṃ dhammaṃ ajjhāpannosi…pe… parisaṅkito mayā diṭṭho ca, pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi’’…pe… āpatti vācāya, vācāya saṅghādisesassa.

Parisaṅkitassa hoti – ‘‘pārājikaṃ dhammaṃ ajjhāpanno’’ti. Tañce codeti – ‘‘diṭṭho mayā, pārājikaṃ dhammaṃ ajjhāpannosi…pe… suto mayā, pārājikaṃ dhammaṃ ajjhāpannosi…pe… diṭṭho mayā suto ca, pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi, asakyaputtiyosi’’…pe… āpatti vācāya, vācāya saṅghādisesassa.

Diṭṭhassa hoti pārājikaṃ dhammaṃ ajjhāpajjanto. Diṭṭhe vematiko diṭṭhaṃ no kappeti diṭṭhaṃ nassarati diṭṭhaṃ pamuṭṭho hoti…pe… sute vematiko sutaṃ no kappeti sutaṃ nassarati sutaṃ pamuṭṭho hoti…pe… parisaṅkite vematiko parisaṅkitaṃ no kappeti parisaṅkitaṃ nassarati parisaṅkitaṃ pamuṭṭho hoti. Tañce codeti – ‘‘parisaṅkito mayā diṭṭho ca…pe… parisaṅkito mayā suto ca…pe… parisaṅkito mayā diṭṭho ca suto ca, pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi, asakyaputtiyosi, natthi tayā saddhiṃ uposatho vā pavāraṇā vā saṅghakammaṃ vā’’ti, āpatti vācāya, vācāya saṅghādisesassa.

388. Adiṭṭhassa hoti pārājikaṃ dhammaṃ ajjhāpajjanto. Tañce codāpeti – ‘‘diṭṭhosi, pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi, asakyaputtiyosi, natthi tayā saddhiṃ uposatho vā pavāraṇā vā saṅghakammaṃ vā’’ti, āpatti vācāya, vācāya saṅghādisesassa.

Asutassa hoti – ‘‘pārājikaṃ dhammaṃ ajjhāpanno’’ti…pe… aparisaṅkitassa hoti – ‘‘pārājikaṃ dhammaṃ ajjhāpanno’’ti. Tañce codāpeti – ‘‘parisaṅkitosi, pārājikaṃ dhammaṃ ajjhāpannosi’’…pe… āpatti vācāya, vācāya saṅghādisesassa.

Adiṭṭhassa hoti pārājikaṃ dhammaṃ ajjhāpajjanto. Tañce codāpeti – ‘‘diṭṭhosi sutosi…pe… diṭṭhosi parisaṅkitosi…pe… diṭṭhosi sutosi parisaṅkitosi, pārājikaṃ dhammaṃ ajjhāpannosi’’…pe… asutassa hoti – ‘‘pārājikaṃ dhammaṃ ajjhāpanno’’ti…pe… aparisaṅkitassa hoti – ‘‘pārājikaṃ dhammaṃ ajjhāpanno’’ti. Tañce codāpeti – ‘‘parisaṅkitosi, diṭṭhosi…pe… parisaṅkitosi, sutosi…pe… parisaṅkitosi, diṭṭhosi, sutosi, pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi’’…pe… āpatti vācāya, vācāya saṅghādisesassa.

Diṭṭhassa hoti pārājikaṃ dhammaṃ ajjhāpajjanto. Tañce codāpeti – ‘‘sutosi’’…pe… tañce codāpeti – ‘‘parisaṅkitosi’’…pe… tañce codāpeti – ‘‘sutosi, parisaṅkitosi, pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi’’…pe… āpatti vācāya, vācāya saṅghādisesassa.

Sutassa hoti – ‘‘pārājikaṃ dhammaṃ ajjhāpanno’’ti…pe… parisaṅkitassa hoti – ‘‘pārājikaṃ dhammaṃ ajjhāpanno’’ti. Tañce ‘‘diṭṭhosi’’…pe… tañce codāpeti – ‘‘sutosi’’…pe… tañce codāpeti – ‘‘diṭṭhosi, sutosi, pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi’’…pe… āpatti vācāya, vācāya saṅghādisesassa.

Diṭṭhassa hoti pārājikaṃ dhammaṃ ajjhāpajjanto. Diṭṭhe vematiko diṭṭhaṃ no kappeti diṭṭhaṃ nassarati diṭṭhaṃ pamuṭṭho hoti…pe… sute vematiko sutaṃ no kappeti sutaṃ nassarati sutaṃ pamuṭṭho hoti…pe… parisaṅkite vematiko parisaṅkitaṃ no kappeti parisaṅkitaṃ nassarati parisaṅkitaṃ pamuṭṭho hoti. Tañce codāpeti – ‘‘parisaṅkitosi, diṭṭhosi’’…pe… parisaṅkitaṃ pamuṭṭho hoti, tañce codāpeti – ‘‘parisaṅkitosi sutosi’’…pe… parisaṅkitaṃ pamuṭṭho hoti, tañce codāpeti – ‘‘parisaṅkitosi, diṭṭhosi, sutosi, pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi, asakyaputtiyosi, natthi tayā saddhiṃ uposatho vā pavāraṇā vā saṅghakammaṃ vā’’ti, āpatti vācāya, vācāya saṅghādisesassa.

389. Asuddhe suddhadiṭṭhi, suddhe asuddhadiṭṭhi, asuddhe asuddhadiṭṭhi, suddhe suddhadiṭṭhi.

Asuddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ ajjhāpanno. Tañce suddhadiṭṭhi samāno anokāsaṃ kārāpetvā cāvanādhippāyo vadeti, āpatti saṅghādisesena dukkaṭassa.

Asuddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ ajjhāpanno. Tañce suddhadiṭṭhi samāno okāsaṃ kārāpetvā cāvanādhippāyo vadeti, āpatti saṅghādisesassa.

Asuddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ ajjhāpanno. Tañce suddhadiṭṭhi samāno anokāsaṃ kārāpetvā akkosādhippāyo vadeti, āpatti omasavādena dukkaṭassa.

Asuddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ ajjhāpanno. Tañce suddhadiṭṭhi samāno okāsaṃ kārāpetvā akkosādhippāyo vadeti, āpatti omasavādassa.

Suddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ anajjhāpanno. Tañce asuddhadiṭṭhi samāno anokāsaṃ kārāpetvā cāvanādhippāyo vadeti, āpatti dukkaṭassa.

Suddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ anajjhāpanno. Tañce asuddhadiṭṭhi samāno okāsaṃ kārāpetvā cāvanādhippāyo vadeti, anāpatti.

Suddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ anajjhāpanno. Tañce asuddhadiṭṭhi samāno anokāsaṃ kārāpetvā akkosādhippāyo vadeti, āpatti omasavādena dukkaṭassa.

Suddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ anajjhāpanno. Tañce asuddhadiṭṭhi samāno okāsaṃ kārāpetvā akkosādhippāyo vadeti, āpatti omasavādassa.

Asuddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ ajjhāpanno. Tañce asuddhadiṭṭhi samāno anokāsaṃ kārāpetvā cāvanādhippāyo vadeti, āpatti dukkaṭassa.

Asuddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ ajjhāpanno. Tañce asuddhadiṭṭhi samāno okāsaṃ kārāpetvā cāvanādhippāyo vadeti, anāpatti.

Asuddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ ajjhāpanno. Tañce asuddhadiṭṭhi samāno anokāsaṃ kārāpetvā akkosādhippāyo vadeti, āpatti omasavādena dukkaṭassa.

Asuddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ ajjhāpanno. Tañce asuddhadiṭṭhi samāno okāsaṃ kārāpetvā akkosādhippāyo vadeti, āpatti omasavādassa.

Suddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ anajjhāpanno. Tañce suddhadiṭṭhi samāno anokāsaṃ kārāpetvā cāvanādhippāyo vadeti, āpatti saṅghādisesena dukkaṭassa.

Suddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ anajjhāpanno. Tañce suddhadiṭṭhi samāno okāsaṃ kārāpetvā cāvanādhippāyo vadeti, āpatti saṅghādisesassa.

Suddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ anajjhāpanno. Tañce suddhadiṭṭhi samāno anokāsaṃ kārāpetvā akkosādhippāyo vadeti, āpatti omasavādena dukkaṭassa.

Suddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ anajjhāpanno tañce suddhadiṭṭhi samāno okāsaṃ kārāpetvā akkosādhippāyo vadeti, āpatti omasavādassa.

390. Anāpatti suddhe asuddhadiṭṭhissa, asuddhe asuddhadiṭṭhissa, ummattakassa, ādikammikassāti.

Duṭṭhadosasikkhāpadaṃ niṭṭhitaṃ aṭṭhamaṃ.

9. Dutiyaduṭṭhadosasikkhāpadaṃ

391. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena mettiyabhūmajakā bhikkhū gijjhakūṭā pabbatā orohantā addasaṃsu chagalakaṃ [chakalakaṃ (syā.)] ajikāya vippaṭipajjantaṃ. Disvāna evamāhaṃsu – ‘‘handa mayaṃ, āvuso, imaṃ chagalakaṃ dabbaṃ mallaputtaṃ nāma karoma. Imaṃ ajikaṃ mettiyaṃ nāma bhikkhuniṃ karoma. Evaṃ mayaṃ voharissāma. Pubbe mayaṃ, āvuso, dabbaṃ mallaputtaṃ sutena avocumhā. Idāni pana amhehi sāmaṃ diṭṭho mettiyāya bhikkhuniyā vippaṭipajjanto’’ti. Te taṃ chagalakaṃ dabbaṃ mallaputtaṃ nāma akaṃsu. Taṃ ajikaṃ mettiyaṃ nāma bhikkhuniṃ akaṃsu. Te bhikkhūnaṃ ārocesuṃ – ‘‘pubbe mayaṃ, āvuso, dabbaṃ mallaputtaṃ sutena avocumhā. Idāni pana amhehi sāmaṃ diṭṭho mettiyāya bhikkhuniyā vippaṭipajjanto’’ti. Bhikkhū evamāhaṃsu – ‘‘māvuso, evaṃ avacuttha. Nāyasmā dabbo mallaputto evaṃ karissatī’’ti.

Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā āyasmantaṃ dabbaṃ mallaputtaṃ paṭipucchi – ‘‘sarasi tvaṃ, dabba, evarūpaṃ kattā yathayime bhikkhū āhaṃsū’’ti? ‘‘Yathā maṃ, bhante, bhagavā jānātī’’ti. Dutiyampi kho bhagavā…pe… tatiyampi kho bhagavā āyasmantaṃ dabbaṃ mallaputtaṃ etadavoca – ‘‘sarasi tvaṃ, dabba, evarūpaṃ kattā yathayime bhikkhū āhaṃsū’’ti? ‘‘Yathā maṃ, bhante, bhagavā jānātī’’ti. ‘‘Na kho, dabba, dabbā evaṃ nibbeṭhenti. Sace tayā kataṃ katanti vadehi, sace tayā akataṃ akatanti vadehī’’ti. ‘‘Yato ahaṃ, bhante, jāto nābhijānāmi supinantenapi methunadhammaṃ paṭisevitā, pageva jāgaro’’ti! Atha kho bhagavā bhikkhū āmantesi – ‘‘tena hi, bhikkhuve, ime bhikkhū anuyuñjathā’’ti. Idaṃ vatvā bhagavā uṭṭhāyāsanā vihāraṃ pāvisi.

Atha kho te bhikkhū mettiyabhūmajake bhikkhū anuyuñjiṃsu. Te bhikkhūhi anuyuñjīyamānā bhikkhūnaṃ etamatthaṃ ārocesuṃ – ‘‘kiṃ pana tumhe, āvuso, āyasmantaṃ dabbaṃ mallaputtaṃ aññabhāgiyassa adhikaraṇassa kiñcidesaṃ lesamattaṃ upādāya pārājikena dhammena anuddhaṃsethā’’ti? ‘‘Evamāvuso’’ti. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma mettiyabhūmajakā bhikkhū āyasmantaṃ dabbaṃ mallaputtaṃ aññabhāgiyassa adhikaraṇassa kiñci desaṃ lesamattaṃ upādāya pārājikena dhammena anuddhaṃsessantī’’ti! Atha kho te bhikkhū mettiyabhūmajake bhikkhū anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ…pe… ‘‘saccaṃ kira tumhe, bhikkhave, dabbaṃ mallaputtaṃ aññabhāgiyassa adhikaraṇassa kiñci desaṃ lesamattaṃ upādāya pārājikena dhammena anuddhaṃsethā’’ti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… ‘‘kathañhi nāma tumhe, moghapurisā, dabbaṃ mallaputtaṃ aññabhāgiyassa adhikaraṇassa kiñci desaṃ lesamattaṃ upādāya pārājikena dhammena anuddhaṃsessatha! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

392.‘‘Yopana bhikkhu bhikkhuṃ duṭṭho doso appatīto aññabhāgiyassaadhikaraṇassa kiñcidesaṃ lesamattaṃ upādāya pārājikena dhammena anuddhaṃseyya – ‘appeva nāma naṃ imamhā brahmacariyā cāveyya’nti. Tato aparena samayena samanuggāhīyamāno vā asamanuggāhīyamāno vā aññabhāgiyañceva taṃ adhikaraṇaṃ hoti kocideso lesamatto upādinno, bhikkhu ca dosaṃ patiṭṭhāti, saṅghādiseso’’ti.

393.Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Bhikkhunti aññaṃ bhikkhuṃ.

Duṭṭho dosoti kupito anattamano anabhiraddho āhatacitto khilajāto.

Appatītoti tena ca kopena, tena ca dosena, tāya ca anattamanatāya, tāya ca anabhiraddhiyā appatīto hoti.

Aññabhāgiyassa adhikaraṇassāti āpattaññabhāgiyaṃ vā hoti adhikaraṇaññabhāgiyaṃ vā. Kathaṃ adhikaraṇaṃ adhikaraṇassa aññabhāgiyaṃ? Vivādādhikaraṇaṃ anuvādādhikaraṇassa āpattādhikaraṇassa kiccādhikaraṇassa aññabhāgiyaṃ. Anuvādādhikaraṇaṃ āpattādhikaraṇassa kiccādhikaraṇassa vivādādhikaraṇassa aññabhāgiyaṃ. Āpattādhikaraṇaṃ kiccādhikaraṇassa vivādādhikaraṇassa anuvādādhikaraṇassa aññabhāgiyaṃ. Kiccādhikaraṇaṃ vivādādhikaraṇassa anuvādādhikaraṇassa āpattādhikaraṇassa aññabhāgiyaṃ. Evaṃ adhikaraṇaṃ adhikaraṇassa aññabhāgiyaṃ.

Kathaṃ adhikaraṇaṃ adhikaraṇassa tabbhāgiyaṃ? Vivādādhikaraṇaṃ vivādādhikaraṇassa tabbhāgiyaṃ. Anuvādādhikaraṇaṃ anuvādādhikaraṇassa tabbhāgiyaṃ. Āpattādhikaraṇaṃ āpattādhikaraṇassa siyā tabbhāgiyaṃ siyā aññabhāgiyaṃ.

Kathaṃ āpattādhikaraṇaṃ āpattādhikaraṇassa aññabhāgiyaṃ? Methunadhammapārājikāpatti adinnādānapārājikāpattiyā manussaviggahapārājikāpattiyā uttarimanussadhammapārājikāpattiyā aññabhāgiyā. Adinnādānapārājikāpatti manussaviggahapārājikāpattiyā uttarimanussadhammapārājikāpattiyā methunadhammapārājikāpattiyā aññabhāgiyā. Manussaviggahapārājikāpatti uttarimanussadhammapārājikāpattiyā methunadhammapārājikāpattiyā adinnādānapārājikāpattiyā aññabhāgiyā. Uttarimanussadhammapārājikāpatti methunadhammapārājikāpattiyā adinnādānapārājikāpattiyā manussaviggahapārājikāpattiyā aññabhāgiyā. Evaṃ āpattādhikaraṇaṃ āpattādhikaraṇassa aññabhāgiyaṃ.

Kathaṃ āpattādhikaraṇaṃ āpattādhikaraṇassa tabbhāgiyaṃ? Methunadhammapārājikāpatti methunadhammapārājikāpattiyā tabbhāgiyā. Adinnādānapārājikāpatti adinnādānapārājikāpattiyā tabbhāgiyā. Manussaviggahapārājikāpatti manussaviggahapārājikāpattiyā tabbhāgiyā. Uttarimanussadhammapārājikāpatti uttarimanussadhammapārājikāpattiyā tabbhāgiyā. Evaṃ āpattādhikaraṇaṃ āpattādhikaraṇassa tabbhāgiyaṃ.

Kiccādhikaraṇaṃ kiccādhikaraṇassa tabbhāgiyaṃ. Evaṃ adhikaraṇaṃ adhikaraṇassa tabbhāgiyaṃ.

394.Kiñci desaṃ lesamattaṃ upādāyāti leso nāma dasa lesā – jātileso , nāmaleso, gottaleso, liṅgaleso, āpattileso, pattaleso, cīvaraleso, upajjhāyaleso, ācariyaleso, senāsanaleso.

395.Jātileso nāma khattiyo diṭṭho hoti pārājikaṃ dhammaṃ ajjhāpajjanto. Aññaṃ khattiyaṃ passitvā codeti – ‘‘khattiyo mayā diṭṭho [ettha ‘‘pārājikaṃ dhammaṃ ajjhāpajjanto’’ti pāṭho ūno maññe, aṭṭhakathāyaṃ hi ‘‘khattiyo mayā diṭṭho pārājikaṃ dhammaṃ ajjhāpajjanto’’ti dissati]. Pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi, asakyaputtiyosi, natthi tayā saddhiṃ uposatho vā pavāraṇā vā saṅghakammaṃ vā’’ti, āpatti vācāya, vācāya saṅghādisesassa.

Brāhmaṇo diṭṭho hoti…pe… vesso diṭṭho hoti…pe… suddo diṭṭho hoti pārājikaṃ dhammaṃ ajjhāpajjanto. Aññaṃ suddaṃ passitvā codeti – ‘‘suddo mayā diṭṭho. Pārājikaṃ dhammaṃ ajjhāpannosi , assamaṇosi, asakyaputtiyosi’’…pe… āpatti vācāya, vācāya saṅghādisesassa.

396.Nāmaleso nāma buddharakkhito diṭṭho hoti…pe… dhammarakkhito diṭṭho hoti…pe… saṅgharakkhito diṭṭho hoti pārājikaṃ dhammaṃ ajjhāpajjanto . Aññaṃ saṅgharakkhitaṃ passitvā codeti – ‘‘saṅgharakkhito mayā diṭṭho. Pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi, asakyaputtiyosi’’…pe… āpatti vācāya, vācāya saṅghādisesassa.

397.Gottaleso nāma gotamo diṭṭho hoti…pe… moggallāno diṭṭho hoti…pe… kaccāyano diṭṭho hoti…pe… vāsiṭṭho diṭṭho hoti pārājikaṃ dhammaṃ ajjhāpajjanto. Aññaṃ vāsiṭṭhaṃ passitvā codeti – ‘‘vāsiṭṭho mayā diṭṭho. Pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi, asakyaputtiyosi’’…pe… āpatti vācāya, vācāya saṅghādisesassa.

398.Liṅgaleso nāma dīgho diṭṭho hoti…pe… rasso diṭṭho hoti…pe… kaṇho diṭṭho hoti…pe… odāto diṭṭho hoti pārājikaṃ dhammaṃ ajjhāpajjanto. Aññaṃ odātaṃ passitvā codeti – ‘‘odāto mayā diṭṭho. Pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi, asakyaputtiyosi’’…pe… āpatti vācāya, vācāya saṅghādisesassa.

399.Āpattileso nāma lahukaṃ āpattiṃ āpajjanto diṭṭho hoti. Tañce pārājikena codeti – ‘‘assamaṇosi, asakyaputtiyosi…pe… āpatti vācāya, vācāya saṅghādisesassa.

400.Pattaleso nāma lohapattadharo diṭṭho hoti…pe… sāṭakapattadharo diṭṭho hoti…pe… sumbhakapattadharo diṭṭho hoti pārājikaṃ dhammaṃ ajjhāpajjanto. Aññaṃ sumbhakapattadharaṃ passitvā codeti – ‘‘sumbhakapattadharo mayā diṭṭho. Pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi, asakyaputtiyosi’’…pe… āpatti vācāya, vācāya saṅghādisesassa.

401.Cīvaraleso nāma paṃsukūliko diṭṭho hoti…pe… gahapaticīvaradharo diṭṭho hoti pārājikaṃ dhammaṃ ajjhāpajjanto. Aññaṃ gahapaticīvaradharaṃ passitvā codeti – ‘‘gahapaticīvaradharo mayā diṭṭho. Pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi, asakyaputtiyosi’’…pe… āpatti vācāya, vācāya saṅghādisesassa.

402.Upajjhāyaleso nāma itthannāmassa saddhivihāriko diṭṭho hoti pārājikaṃ dhammaṃ ajjhāpajjanto. Aññaṃ itthannāmassa saddhivihārikaṃ passitvā codeti – ‘‘itthannāmassa saddhivihāriko mayā diṭṭho. Pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi, asakyaputtiyosi’’…pe… āpatti vācāya, vācāya saṅghādisesassa.

403.Ācariyaleso nāma itthannāmassa antevāsiko diṭṭho hoti pārājikaṃ dhammaṃ ajjhāpajjanto. Aññaṃ itthannāmassa antevāsikaṃ passitvā codeti – ‘‘itthannāmassa antevāsiko mayā diṭṭho. Pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi, asakyaputtiyosi’’…pe… āpatti vācāya, vācāya saṅghādisesassa.

404.Senāsanaleso nāma itthannāmasenāsanavāsiko diṭṭho hoti pārājikaṃ dhammaṃ ajjhāpajjanto. Aññaṃ itthannāmasenāsanavāsikaṃ passitvā codeti – ‘‘itthannāmasenāsanavāsiko mayā diṭṭho. Pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi, asakyaputtiyosi, natthi tayā saddhiṃ uposatho vā pavāraṇā vā saṅghakammaṃ vā’’ti, āpatti vācāya, vācāya saṅghādisesassa.

405.Pārājikena dhammenāti catunnaṃ aññatarena.

Anuddhaṃseyyāti codeti vā codāpeti vā.

Appeva nāma naṃ imamhā brahmacariyācāveyyanti bhikkhubhāvā cāveyyaṃ, samaṇadhammā cāveyyaṃ, sīlakkhandhā cāveyyaṃ, tapoguṇā cāveyyaṃ.

Tato aparena samayenāti yasmiṃ khaṇe anuddhaṃsito hoti, taṃ khaṇaṃ taṃ layaṃ taṃ muhuttaṃ vītivatte.

Samanuggāhīyamānoti yena vatthunā anuddhaṃsito hoti tasmiṃ vatthusmiṃ samanuggāhīyamāno.

Asamanuggāhīyamānoti na kenaci vuccamāno.

Adhikaraṇaṃ nāma cattāri adhikaraṇāni – vivādādhikaraṇaṃ, anuvādādhikaraṇaṃ, āpattādhikaraṇaṃ, kiccādhikaraṇaṃ.

Kocideso lesamatto upādinnoti tesaṃ dasannaṃ lesānaṃ aññataro leso upādinno hoti.

Bhikkhu ca dosaṃ patiṭṭhātīti tucchakaṃ mayā bhaṇitaṃ, musā mayā bhaṇitaṃ, abhūtaṃ mayā bhaṇitaṃ, ajānantena mayā bhaṇitaṃ.

Saṅghādisesoti …pe… tenapi vuccati saṅghādisesoti.

406. Bhikkhu saṅghādisesaṃ ajjhāpajjanto diṭṭho hoti, saṅghādisese saṅghādisesadiṭṭhi hoti. Tañce pārājikena codeti – ‘‘assamaṇosi, asakyaputtiyosi, natthi tayā saddhiṃ uposatho vā pavāraṇā vā saṅghakammaṃ vā’’ti, evampi āpattaññabhāgiyaṃ hoti leso ca upādinno, āpatti vācāya, vācāya saṅghādisesassa.

Bhikkhu saṅghādisesaṃ ajjhāpajjanto diṭṭho hoti, saṅghādisese thullaccayadiṭṭhi hoti…pe… pācittiyadiṭṭhi hoti… pāṭidesanīyadiṭṭhi hoti… dukkaṭadiṭṭhi hoti… dubbhāsitadiṭṭhi hoti. Tañce pārājikena codeti – ‘‘assamaṇosi’’…pe… evampi āpattaññabhāgiyaṃ hoti leso ca upādinno, āpatti vācāya, vācāya saṅghādisesassa.

Bhikkhu thullaccayaṃ ajjhāpajjanto diṭṭho hoti thullaccaye thullaccayadiṭṭhi hoti…pe… thullaccaye pācittiyadiṭṭhi hoti… pāṭidesanīyadiṭṭhi hoti… dukkaṭadiṭṭhi hoti… dubbhāsitadiṭṭhi hoti… saṅghādisesadiṭṭhi hoti. Tañce pārājikena codeti – ‘‘assamaṇosi’’ …pe… evampi āpattaññabhāgiyaṃ hoti leso ca upādinno, āpatti vācāya, vācāya saṅghādisesassa.

Bhikkhu pācittiyaṃ…pe… pāṭidesanīyaṃ… dukkaṭaṃ… dubbhāsitaṃ ajjhāpajjanto diṭṭho hoti, dubbhāsite dubbhāsitadiṭṭhi hoti…pe… dubbhāsite saṅghādisesadiṭṭhi hoti… thullaccayadiṭṭhi hoti… pācittiyadiṭṭhi hoti… pāṭidesanīyadiṭṭhi hoti… dukkaṭadiṭṭhi hoti. Tañce pārājikena codeti – ‘‘assamaṇosi, asakyaputtiyosi, natthi tayā saddhiṃ uposatho vā pavāraṇā vā saṅghakammaṃ vā’’ti, evampi āpattaññabhāgiyaṃ hoti leso ca upādinno, āpatti vācāya, vācāya saṅghādisesassa.

Ekekaṃ mūlaṃ kātuna cakkaṃ bandhitabbaṃ.

407. Bhikkhu saṅghādisesaṃ ajjhāpajjanto diṭṭho hoti saṅghādisese saṅghādisesadiṭṭhi hoti. Tañce pārājikena codāpeti – ‘‘assamaṇosi’’…pe… evampi āpattaññabhāgiyaṃ hoti leso ca upādinno, āpatti vācāya, vācāya saṅghādisesassa.

Bhikkhu saṅghādisesaṃ ajjhāpajjanto diṭṭho hoti, saṅghādisese thullaccayadiṭṭhi hoti…pe… pācittiyadiṭṭhi hoti… pāṭidesanīyadiṭṭhi hoti… dukkaṭadiṭṭhi hoti… dubbhāsitadiṭṭhi hoti. Tañce pārājikena codāpeti – ‘‘assamaṇosi’’…pe… evampi āpattaññabhāgiyaṃ hoti leso ca upādinno, āpatti vācāya, vācāya saṅghādisesassa.

Bhikkhu thullaccayaṃ ajjhāpajjanto diṭṭho hoti thullaccaye thullaccayadiṭṭhi hoti…pe… thullaccaye pācittiyadiṭṭhi hoti… pāṭidesanīyadiṭṭhi hoti… dukkaṭadiṭṭhi hoti… dubbhāsitadiṭṭhi hoti… saṅghādisesadiṭṭhi hoti. Tañce pārājikena codāpeti – ‘‘assamaṇosi’’…pe… evampi āpattaññabhāgiyaṃ hoti leso ca upādinno, āpatti vācāya, vācāya saṅghādisesassa.

Bhikkhu pācittiyaṃ…pe… pāṭidesanīyaṃ… dukkaṭaṃ… dubbhāsitaṃ ajjhāpajjanto diṭṭho hoti dubbhāsite dubbhāsitadiṭṭhi hoti…pe… dubbhāsite saṅghādisesadiṭṭhi hoti… thullaccayadiṭṭhi hoti… pācittiyadiṭṭhi hoti… pāṭidesanīyadiṭṭhi hoti… dukkaṭadiṭṭhi hoti. Tañce pārājikena codāpeti – ‘‘assamaṇosi , asakyaputtiyosi, natthi tayā saddhiṃ uposatho vā pavāraṇā vā saṅghakammaṃ vā’’ti, evampi āpattaññabhāgiyaṃ hoti leso ca upādinno, āpatti vācāya, vācāya saṅghādisesassa.

408. Anāpatti tathāsaññī codeti vā codāpeti vā, ummattakassa, ādikammikassāti.

Dutiyaduṭṭhadosasikkhāpadaṃ niṭṭhitaṃ navamaṃ.

10. Saṅghabhedasikkhāpadaṃ

409.[idaṃ vatthu cūḷava. 343] Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Atha kho devadatto yena kokāliko kaṭamodakatissako [kaṭamorakatissako (sī. syā.)] khaṇḍadeviyā putto samuddadatto tenupasaṅkami; upasaṅkamitvā kokālikaṃ kaṭamodakatissakaṃ khaṇḍadeviyā puttaṃ samuddadattaṃ etadavoca – ‘‘etha mayaṃ, āvuso, samaṇassa gotamassa saṅghabhedaṃ karissāma cakkabheda’’nti. Evaṃ vutte kokāliko devadattaṃ etadavoca – ‘‘samaṇo kho, āvuso, gotamo mahiddhiko mahānubhāvo. Kathaṃ mayaṃ samaṇassa gotamassa saṅghabhedaṃ karissāma cakkabheda’’nti? ‘‘Etha mayaṃ, āvuso, samaṇaṃ gotamaṃ upasaṅkamitvā pañca vatthūni yācissāma – ‘bhagavā, bhante, anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa vīriyārambhassa [vīriyārabbhassa (ka.)] vaṇṇavādī. Imāni, bhante, pañca vatthūni anekapariyāyena appicchatāya santuṭṭhiyā sallekhāya dhutatāya pāsādikatāya apacayāya vīriyārambhāya saṃvattanti. Sādhu, bhante, bhikkhū yāvajīvaṃ āraññikā assu; yo gāmantaṃ osareyya, vajjaṃ naṃ phuseyya. Yāvajīvaṃ piṇḍapātikā assu; yo nimantanaṃ sādiyeyya, vajjaṃ naṃ phuseyya. Yāvajīvaṃ paṃsukūlikā assu; yo gahapaticīvaraṃ sādiyeyya, vajjaṃ naṃ phuseyya. Yāvajīvaṃ rukkhamūlikā assu; yo channaṃ upagaccheyya, vajjaṃ naṃ phuseyya. Yāvajīvaṃ macchamaṃsaṃ na khādeyyuṃ; yo macchamaṃsaṃ khādeyya, vajjaṃ naṃ phuseyyā’ti. Imāni samaṇo gotamo nānujānissati. Te mayaṃ imehi pañcahi vatthūhi janaṃ saññāpessāmāti. Sakkā kho, āvuso, imehi pañcahi vatthūhi samaṇassa gotamassa saṅghabhedo kātuṃ cakkabhedo. Lūkhapasannā hi, āvuso, manussā’’ti.

Atha kho devadatto sapariso yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho devadatto bhagavantaṃ etadavoca – ‘‘bhagavā, bhante, anekapariyāyena appicchassa…pe… vīriyārambhassa vaṇṇavādī. Imāni, bhante, pañca vatthūni anekapariyāyena appicchatāya…pe… vīriyārambhāya saṃvattanti. Sādhu, bhante, bhikkhū yāvajīvaṃ āraññikā assu; yo gāmantaṃ osareyya vajjaṃ naṃ phuseyya…pe… yāvajīvaṃ macchamaṃsaṃ na khādeyyuṃ, yo macchamaṃsaṃ khādeyya vajjaṃ naṃ phuseyyā’’ti. ‘‘Alaṃ, devadatta, yo icchati āraññiko hotu, yo icchati gāmante viharatu; yo icchati piṇḍapātiko hotu, yo icchati nimantanaṃ sādiyatu; yo icchati paṃsukūliko hotu, yo icchati gahapaticīvaraṃ sādiyatu. Aṭṭhamāse kho mayā, devadatta, rukkhamūlasenāsanaṃ anuññātaṃ, tikoṭiparisuddhaṃ macchamaṃsaṃ – adiṭṭhaṃ asutaṃ aparisaṅkita’’nti. Atha kho devadatto – ‘‘na bhagavā imāni pañca vatthūni anujānātī’’ti haṭṭho udaggo sapariso uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

410. Atha kho devadatto sapariso rājagahaṃ pavisitvā pañcahi vatthūhi janaṃ saññāpesi – ‘‘mayaṃ, āvuso, samaṇaṃ gotamaṃ upasaṅkamitvā pañca vatthūni yācimhā – ‘bhagavā, bhante, anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa vīriyārambhassa vaṇṇavādī. Imāni, bhante, pañca vatthūni anekapariyāyena appicchatāya santuṭṭhiyā sallekhāya dhutatāya pāsādikatāya apacayāya vīriyārambhāya saṃvattanti. Sādhu, bhante, bhikkhū yāvajīvaṃ āraññikā assu; yo gāmantaṃ osareyya, vajjaṃ naṃ phuseyya. Yāvajīvaṃ piṇḍapātikā assu; yo nimantanaṃ sādiyeyya, vajjaṃ naṃ phuseyya. Yāvajīvaṃ paṃsukūlikā assu; yo gahapaticīvaraṃ sādiyeyya, vajjaṃ naṃ phuseyya. Yāvajīvaṃ rukkhamūlikā assu; yo channaṃ upagaccheyya, vajjaṃ naṃ phuseyya. Yāvajīvaṃ macchamaṃsaṃ na khādeyyuṃ; yo macchamaṃsaṃ khādeyya, vajjaṃ naṃ phuseyyā’ti. Imāni samaṇo gotamo nānujānāti . Te mayaṃ imehi pañcahi vatthūhi samādāya vattāmā’’ti. Tattha ye te manussā assaddhā appasannā dubbuddhino te evamāhaṃsu – ‘‘ime kho samaṇā sakyaputtiyā dhutā sallekhavuttino, samaṇo pana gotamo bāhulliko bāhullāya cetetī’’ti. Ye pana te manussā saddhā pasannā paṇḍitā byattā buddhimanto te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma devadatto bhagavato saṅghabhedāya parakkamissati cakkabhedāyā’’ti! Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma devadatto saṅghabhedāya parakkamissati cakkabhedāyā’’ti! Atha kho te bhikkhū devadattaṃ anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ…pe… ‘‘saccaṃ kira tvaṃ, devadatta, saṅghabhedāya parakkamasi cakkabhedāyā’’ti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… ‘‘kathañhi nāma tvaṃ, moghapurisa, saṅghabhedāya parakkamissasi cakkabhedāya! Netaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

411.‘‘Yo pana bhikkhu samaggassa saṅghassa bhedāya parakkameyya, bhedanasaṃvattanikaṃ vā adhikaraṇaṃ samādāya paggayha tiṭṭheyya, so bhikkhu bhikkhūhi evamassa vacanīyo – ‘māyasmā samaggassa saṅghassa bhedāya parakkami, bhedanasaṃvattanikaṃ vā adhikaraṇaṃ samādāya paggayha aṭṭhāsi. Sametāyasmā saṅghena. Samaggo hi saṅgho sammodamāno avivadamāno ekuddeso phāsu viharatī’ti. Evañca so bhikkhu bhikkhūhi vuccamāno tatheva paggaṇheyya, so bhikkhu bhikkhūhi yāvatatiyaṃ samanubhāsitabbo tassa paṭinissaggāya. Yāvatatiyañce samanubhāsiyamāno taṃ paṭinissajjeyya, iccetaṃ kusalaṃ; no ce paṭinissajjeyya, saṅghādiseso’’ti.

412.Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Samaggo nāma saṅgho samānasaṃvāsako samānasīmāyaṃ ṭhito.

Bhedāya parakkameyyāti – ‘‘kathaṃ ime nānā assu, vinā assu, vaggā assū’’ti pakkhaṃ pariyesati, gaṇaṃ bandhati.

Bhedanasaṃvattanikaṃ vā adhikaraṇanti aṭṭhārasabhedakaravatthūni.

Samādāyāti ādāya.

Paggayhāti dīpeyya.

Tiṭṭheyyāti na paṭinissajjeyya.

So bhikkhūti yo so saṅghabhedako bhikkhu.

Bhikkhūhīti aññehi bhikkhūhi.

Ye passanti, ye suṇanti, tehi vattabbo – ‘‘māyasmā samaggassa saṅghassa bhedāya parakkami, bhedanasaṃvattanikaṃ vā adhikaraṇaṃ samādāya paggayha aṭṭhāsi. Sametāyasmā saṅghena. Samaggo hi saṅgho sammodamāno avivadamāno ekuddeso phāsu viharatī’’ti. Dutiyampi vattabbo. Tatiyampi vattabbo. Sace paṭinissajjati, iccetaṃ kusalaṃ; no ce paṭinissajjati, āpatti dukkaṭassa. Sutvā na vadanti , āpatti dukkaṭassa. So bhikkhu saṅghamajjhampi ākaḍḍhitvā vattabbo – ‘‘māyasmā samaggassa saṅghassa bhedāya parakkami, bhedanasaṃvattanikaṃ vā adhikaraṇaṃ samādāya paggayha aṭṭhāsi. Sametāyasmā saṅghena. Samaggo hi saṅgho sammodamāno avivadamāno ekuddeso phāsu viharatī’’ti. Dutiyampi vattabbo. Tatiyampi vattabbo. Sace paṭinissajjati, iccetaṃ kusalaṃ; no ce paṭinissajjati, āpatti dukkaṭassa. So bhikkhu samanubhāsitabbo – ‘‘evañca pana, bhikkhave, samanubhāsitabbo. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

413. ‘‘Suṇātu me, bhante, saṅgho. Ayaṃ itthannāmo bhikkhu samaggassa saṅghassa bhedāya parakkamati. So taṃ vatthuṃ na paṭinissajjati. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ samanubhāseyya tassa vatthussa paṭinissaggāya. Esā ñatti.

‘‘Suṇātu me, bhante, saṅgho. Ayaṃ itthannāmo bhikkhu samaggassa saṅghassa bhedāya parakkamati. So taṃ vatthuṃ na paṭinissajjati. Saṅgho itthannāmaṃ bhikkhuṃ samanubhāsati tassa vatthussa paṭinissaggāya. Yassāyasmato khamati itthannāmassa bhikkhuno samanubhāsanā tassa vatthussa paṭinissaggāya, so tuṇhassa; yassa nakkhamati, so bhāseyya.

‘‘Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi – suṇātu me, bhante, saṅgho. Ayaṃ itthannāmo bhikkhu samaggassa saṅghassa bhedāya parakkamati. So taṃ vatthuṃ na paṭinissajjati. Saṅgho itthannāmaṃ bhikkhuṃ samanubhāsati tassa vatthussa paṭinissaggāya. Yassāyasmato khamati itthannāmassa bhikkhuno samanubhāsanā tassa vatthussa paṭinissaggāya, so tuṇhassa; yassa nakkhamati, so bhāseyya.

‘‘Samanubhaṭṭho saṅghena itthannāmo bhikkhu tassa vatthussa paṭinissaggāya. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti.

414. Ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayā, kammavācāpariyosāne āpatti saṅghādisesassa. Saṅghādisesaṃ ajjhāpajjantassa ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayā paṭippassambhanti.

Saṅghādisesoti…pe… tenapi vuccati saṅghādisesoti.

415. Dhammakamme dhammakammasaññī na paṭinissajjati, āpatti saṅghādisesassa.

Dhammakamme vematiko na paṭinissajjati, āpatti saṅghādisesassa.

Dhammakamme adhammakammasaññī na paṭinissajjati, āpatti saṅghādisesassa.

Adhammakamme dhammakammasaññī, āpatti dukkaṭassa.

Adhammakamme vematiko, āpatti dukkaṭassa.

Adhammakamme adhammakammasaññī, āpatti dukkaṭassa.

416. Anāpatti asamanubhāsantassa, paṭinissajjantassa, ummattakassa, khittacittassa, vedanāṭṭassa, ādikammikassāti.

Saṅghabhedasikkhāpadaṃ niṭṭhitaṃ dasamaṃ.

11. Bhedānuvattakasikkhāpadaṃ

417. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena devadatto saṅghabhedāya parakkamati cakkabhedāya. Bhikkhū evamāhaṃsu – ‘‘adhammavādī devadatto, avinayavādī devadatto. Kathañhi nāma devadatto saṅghabhedāya parakkamissati cakkabhedāyā’’ti! Evaṃ vutte kokāliko kaṭamodakatissako khaṇḍadeviyā putto samuddadatto te bhikkhū etadavocuṃ – ‘‘māyasmanto evaṃ avacuttha. Dhammavādī devadatto, vinayavādī devadatto. Amhākañca devadatto chandañca ruciñca ādāya voharati jānāti no bhāsati amhākaṃpetaṃ khamatī’’ti. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhū devadattassa saṅghabhedāya parakkamantassa anuvattakā bhavissanti vaggavādakā’’ti! Atha kho te bhikkhū te anuvattake bhikkhū anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ…pe… ‘‘saccaṃ kira, bhikkhave, bhikkhū devadattassa saṅghabhedāya parakkamantassa anuvattakā honti vaggavādakā’’ti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… ‘‘kathañhi nāma te, bhikkhave, moghapurisā devadattassa saṅghabhedāya parakkamantassa anuvattakā bhavissanti vaggavādakā ! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

418.‘‘Tasseva kho pana bhikkhussa bhikkhū honti anuvattakā vaggavādakā eko vā dve vā tayo vā. Te evaṃ vadeyyuṃ – ‘māyasmanto etaṃ bhikkhuṃ kiñci avacuttha. Dhammavādī ceso bhikkhu, vinayavādī ceso bhikkhu. Amhākañceso bhikkhu chandañca ruciñca ādāya voharati jānāti no bhāsati amhākampetaṃ khamatī’ti, te bhikkhū bhikkhūhi evamassu vacanīyā – ‘māyasmanto evaṃ avacuttha, na ceso bhikkhu dhammavādī, na ceso bhikkhu vinayavādī, māyasmantānampi saṅghabhedo ruccittha, sametāyasmantānaṃ saṅghena, samaggo hi saṅgho sammodamāno avivadamāno ekuddeso phāsu viharatī’ti. Evañca te bhikkhū bhikkhūhi vuccamānā tatheva paggaṇheyyuṃ, te bhikkhū bhikkhūhi yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya. Yāvatatiyañce samanubhāsiyamānā taṃ paṭinissajjeyyuṃ, iccetaṃ kusalaṃ, no ce paṭinissajjeyyuṃ, saṅghādiseso’’ti.

419.Tasseva kho panāti tassa saṅghabhedakassa bhikkhuno.

Bhikkhū hontīti aññe bhikkhū honti.

Anuvattakāti yaṃdiṭṭhiko so hoti yaṃkhantiko yaṃruciko tepi taṃdiṭṭhikā honti taṃkhantikā taṃrucikā.

Vaggavādakāti tassa vaṇṇāya pakkhāya ṭhitā honti.

Eko vā dve vā tayo vāti eko vā hoti dve vā tayo vā. Te evaṃ vadeyyuṃ – ‘‘māyasmanto etaṃ bhikkhuṃ kiñci avacuttha, dhammavādī ceso bhikkhu, vinayavādī ceso bhikkhu, amhākañceso bhikkhu chandañca ruciñca ādāya voharati jānāti no bhāsati amhākaṃpetaṃ khamatī’ti.

Te bhikkhūti ye te anuvattakā bhikkhū.

Bhikkhūhīti aññehi bhikkhūhi.

Ye passanti ye suṇanti tehi vattabbā – ‘‘māyasmanto evaṃ avacuttha. Na ceso bhikkhu dhammavādī, na ceso bhikkhu vinayavādī. Māyasmantānampi saṅghabhedo ruccittha. Sametāyasmantānaṃ saṅghena. Samaggo hi saṅgho sammodamāno avivadamāno ekuddeso phāsu viharatī’’ti. Dutiyampi vattabbā. Tatiyampi vattabbā. Sace paṭinissajjanti, iccetaṃ kusalaṃ; no ce paṭinissajjanti, āpatti dukkaṭassa. Sutvā na vadanti, āpatti dukkaṭassa. Te bhikkhū saṅghamajjhampi ākaḍḍhitvā vattabbā – ‘‘māyasmanto evaṃ avacuttha. Na ceso bhikkhu dhammavādī, na ceso bhikkhu vinayavādī. Māyasmantānampi saṅghabhedo ruccittha. Sametāyasmantānaṃ saṅghena. Samaggo hi saṅgho sammodamāno avivadamāno ekuddeso phāsu viharatī’’ti. Dutiyampi vattabbā. Tatiyampi vattabbā. Sace paṭinissajjanti, iccetaṃ kusalaṃ; no ce paṭinissajjanti, āpatti dukkaṭassa. Te bhikkhū samanubhāsitabbā. Evañca pana, bhikkhave, samanubhāsitabbā. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

420. ‘‘Suṇātu me, bhante, saṅgho. Itthannāmo ca itthanāmo ca bhikkhū itthannāmassa bhikkhuno saṅghabhedāya parakkamantassa anuvattakā vaggavādakā . Te taṃ vatthuṃ na paṭinissajjanti. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmañca itthannāmañca bhikkhū samanubhāseyya tassa vatthussa paṭinissaggāya. Esā ñatti.

‘‘Suṇātu me, bhante, saṅgho. Itthannāmo ca itthannāmo ca bhikkhū itthannāmassa bhikkhuno saṅghabhedāya parakkamantassa anuvattakā vaggavādakā. Te taṃ vatthuṃ na paṭinissajjanti. Saṅgho itthannāmañca itthannāmañca bhikkhū samanubhāsati tassa vatthussa paṭinissaggāya. Yassāyasmato khamati itthannāmassa ca itthannāmassa ca bhikkhūnaṃ samanubhāsanā tassa vatthussa paṭinissaggāya, so tuṇhassa; yassa nakkhamati, so bhāseyya.

‘‘Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi – suṇātu me, bhante, saṅgho. Itthannāmo ca itthannāmo ca bhikkhū itthannāmassa bhikkhuno saṅghabhedāya parakkamantassa anuvattakā vaggavādakā. Te taṃ vatthuṃ na paṭinissajjanti. Saṅgho itthannāmañca itthannāmañca bhikkhū samanubhāsati tassa vatthussa paṭinissaggāya. Yassāyasmato khamati itthannāmassa ca itthannāmassa ca bhikkhūnaṃ samanubhāsanā tassa vatthussa paṭinissaggāya, so tuṇhassa; yassa nakkhamati, so bhāseyya.

‘‘Samanubhaṭṭhā saṅghena itthannāmo ca itthannāmo ca bhikkhū tassa vatthussa paṭinissaggāya. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti.

421. Ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayā, kammavācāpariyosāne āpatti saṅghādisesassa. Saṅghādisesaṃ ajjhāpajjantānaṃ ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayā paṭippassambhanti. Dve tayo ekato samanubhāsitabbā, taduttari na samanubhāsitabbā.

Saṅghādisesoti…pe… tenapi vuccati ‘‘saṅghādiseso’’ti.

422. Dhammakamme dhammakammasaññī na paṭinissajjanti, āpatti saṅghādisesassa.

Dhammakamme vematikā na paṭinissajjanti, āpatti saṅghādisesassa.

Dhammakamme adhammakammasaññī na paṭinissajjanti, āpatti saṅghādisesassa.

Adhammakamme dhammakammasaññī, āpatti dukkaṭassa.

Adhammakamme vematikā, āpatti dukkaṭassa.

Adhammakamme adhammakammasaññī, āpatti dukkaṭassa.

423. Anāpatti asamanubhāsantānaṃ, paṭinissajjantānaṃ, ummattakānaṃ, khittacittānaṃ, vedanāṭṭānaṃ, ādikammikānanti.

Bhedānuvattakasikkhāpadaṃ niṭṭhitaṃ ekādasamaṃ.

12. Dubbacasikkhāpadaṃ

424. Tena samayena buddho bhagavā kosambiyaṃ viharati ghositārāme. Tena kho pana samayena āyasmā channo anācaraṃ ācarati. Bhikkhū evamāhaṃsu – ‘‘māvuso, channa, evarūpaṃ akāsi. Netaṃ kappatī’’ti. So evaṃ vadeti – ‘‘kiṃ nu kho nāma tumhe, āvuso, maṃ vattabbaṃ maññatha? Ahaṃ kho nāma tumhe vadeyyaṃ. Amhākaṃ buddho amhākaṃ dhammo amhākaṃ ayyaputtena dhammo abhisamito. Seyyathāpi nāma mahāvāto vāyanto tiṇakaṭṭhapaṇṇasaṭaṃ [tiṇakaṭṭhapaṇṇakasaṭaṃ (ka.)] ekato ussāreyya, seyyathā vā pana nadī pabbateyyā saṅkhasevālapaṇakaṃ ekato ussāreyya, evameva tumhe nānānāmā nānāgottā nānājaccā nānākulā pabbajitā ekato ussaritā. Kiṃ nu kho nāma tumhe, āvuso, maṃ vattabbaṃ maññatha? Ahaṃ kho nāma tumhe vadeyyaṃ! Amhākaṃ buddho amhākaṃ dhammo amhākaṃ ayyaputtena dhammo abhisamito’’ti. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma āyasmā channo bhikkhūhi sahadhammikaṃ vuccamāno attānaṃ avacanīyaṃ karissatī’’ti! Atha kho te bhikkhū āyasmantaṃ channaṃ anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ…pe… ‘‘saccaṃ kira tvaṃ, channa, bhikkhūhi sahadhammikaṃ vuccamāno attānaṃ avacanīyaṃ karosī’’ti? ‘‘Saccaṃ bhagavā’’ti. Vigarahi buddho bhagavā…pe… ‘‘kathañhi nāma tvaṃ, moghapurisa, bhikkhūhi sahadhammikaṃ vuccamāno attānaṃ avacanīyaṃ karissasi! Netaṃ, moghapurisa , appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

425.‘‘Bhikkhu paneva dubbacajātiko hoti uddesapariyāpannesu sikkhāpadesu bhikkhūhi sahadhammikaṃ vuccamāno attānaṃ avacanīyaṃ karoti – ‘mā maṃ āyasmanto kiñci avacuttha kalyāṇaṃ vā pāpakaṃ vā, ahaṃpāyasmante na kiñci vakkhāmi kalyāṇaṃ vā pāpakaṃ vā, viramathāyasmanto mama vacanāyā’ti, so bhikkhu bhikkhūhi evamassa vacanīyo – ‘māyasmā attānaṃ avacanīyaṃ akāsi, vacanīyamevāyasmā attānaṃ karotu, āyasmāpi bhikkhū vadetu sahadhammena, bhikkhūpi āyasmantaṃ vakkhanti sahadhammena. Evaṃ saṃvaddhā hi tassa bhagavato parisā yadidaṃ aññamaññavacanenaaññamaññavuṭṭhāpanenāti. Evañca so bhikkhuṃ bhikkhūhi vuccamāno tatheva paggaṇheyya, so bhikkhu bhikkhūhi yāvatatiyaṃ samanubhāsitabbo tassa paṭinissaggāya. Yāvatatiyañce samanubhāsīyamāno taṃ paṭinissajjeyya, iccetaṃ kusalaṃ; no ce paṭinissajjeyya, saṅghādiseso’’ti.

426.Bhikkhū paneva dubbacajātiko hotīti dubbaco hoti dovacassakaraṇehi dhammehi samannāgato akkhamo appadakkhiṇaggāhī anusāsaniṃ.

Uddesapariyāpannesu sikkhāpadesūti pātimokkhapariyāpannesu sikkhāpadesu.

Bhikkhūhīti aññehi bhikkhūhi.

Sahadhammikaṃ nāma yaṃ bhagavatā paññattaṃ sikkhāpadaṃ, etaṃ sahadhammikaṃ nāma.

Tena vuccamāno attānaṃ avacanīyaṃ karoti – ‘‘mā maṃ āyasmanto kiñci avacuttha kalyāṇaṃ vā pāpakaṃ vā, ahaṃpāyasmante na kiñci vakkhāmi kalyāṇaṃ vā pāpakaṃ vā. Viramathāyasmanto mama vacanāyā’’ti.

So bhikkhūti yo so dubbacajātiko bhikkhu.

Bhikkhūhīti aññehi bhikkhūhi. Ye passanti ye suṇanti tehi vattabbo – ‘‘māyasmā attānaṃ avacanīyaṃ akāsi. Vacanīyameva āyasmā attānaṃ karotu. Āyasmāpi bhikkhū vadetu sahadhammena, bhikkhūpi āyasmantaṃ vakkhanti sahadhammena. Evaṃ saṃvaddhā hi tassa bhagavato parisā yadidaṃ aññamaññavacanena aññamaññavuṭṭhāpanenā’’ti. Dutiyampi vattabbo. Tatiyampi vattabbo. Sace paṭinissajjati , iccetaṃ kusalaṃ; no ce paṭinissajjati, āpatti dukkaṭassa. Sutvā na vadanti, āpatti dukkaṭassa. So bhikkhu saṅghamajjhampi ākaḍḍhitvā vattabbo – ‘‘māyasmā attānaṃ avacanīyaṃ akāsi…pe… aññamaññavuṭṭhāpanenā’’ti. Dutiyampi vattabbo. Tatiyampi vattabbo. Sace paṭinissajjati, iccetaṃ kusalaṃ; no ce paṭinissajjati, āpatti dukkaṭassa. So bhikkhu samanubhāsitabbo. Evañca pana, bhikkhave, samanubhāsitabbo. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

427. ‘‘Suṇātu me, bhante, saṅgho. Ayaṃ itthannāmo bhikkhu bhikkhūhi sahadhammikaṃ vuccamāno attānaṃ avacanīyaṃ karoti. So taṃ vatthuṃ na paṭinissajjati. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ samanubhāseyya tassa vatthussa paṭinissaggāya. Esā ñatti.

‘‘Suṇātu me, bhante, saṅgho. Ayaṃ itthannāmo bhikkhu bhikkhūhi sahadhammikaṃ vuccamāno attānaṃ avacanīyaṃ karoti. So taṃ vatthuṃ na paṭinissajjati. Saṅgho itthannāmaṃ bhikkhuṃ samanubhāsati tassa vatthussa paṭinissaggāya. Yassāyasmato khamati itthannāmassa bhikkhuno samanubhāsanā tassa vatthussa paṭinissaggāya, so tuṇhassa; yassa nakkhamati, so bhāseyya.

‘‘Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi – ‘‘suṇātu me, bhante, saṅgho. Ayaṃ itthannāmo bhikkhu bhikkhūhi sahadhammikaṃ vuccamāno attānaṃ avacanīyaṃ karoti. So taṃ vatthuṃ na paṭinissajjati. Saṅgho itthannāmaṃ bhikkhuṃ samanubhāsati tassa vatthussa paṭinissaggāya. Yassāyasmato khamati itthannāmassa bhikkhuno samanubhāsanā tassa vatthussa paṭinissaggāya, so tuṇhassa; yassa nakkhamati, so bhāseyya.

‘‘Samanubhaṭṭho saṅghena itthannāmo bhikkhu tassa vatthussa paṭinissaggāya. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti.

428. Ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayā, kammavācāpariyosāne āpatti saṅghādisesassa. Saṅghādisesaṃ ajjhāpajjantassa ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayā paṭippassambhanti.

Saṅghādisesoti…pe… tenapi vuccati saṅghādisesoti.

429. Dhammakamme dhammakammasaññī na paṭinissajjati, āpatti saṅghādisesassa.

Dhammakamme vematiko na paṭinissajjati, āpatti saṅghādisesassa.

Dhammakamme adhammakammasaññī na paṭinissajjati, āpatti saṅghādisesassa.

Adhammakamme dhammakammasaññī, āpatti dukkaṭassa.

Adhammakamme vematiko, āpatti dukkaṭassa.

Adhammakamme adhammakammasaññī, āpatti dukkaṭassa.

430. Anāpatti asamanubhāsantassa, paṭinissajjantassa, ummattakassa, ādikammikassāti.

Dubbacasikkhāpadaṃ niṭṭhitaṃ dvādasamaṃ.

13. Kuladūsakasikkhāpadaṃ

431.[idaṃ vatthu cūḷava. 21] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena assajipunabbasukā nāma [nāma bhikkhū (ka.)] kīṭāgirismiṃ āvāsikā honti alajjino pāpabhikkhū. Te [cūḷava. 293] evarūpaṃ anācāraṃ ācaranti – mālāvacchaṃ ropentipi ropāpentipi, siñcantipi siñcāpentipi, ocinantipi ocināpentipi, ganthentipi ganthāpentipi, ekatovaṇṭikamālaṃ karontipi kārāpentipi, ubhatovaṇṭikamālaṃ karontipi kārāpentipi, mañjarikaṃ karontipi kārāpentipi, vidhūtikaṃ karontipi kārāpentipi, vaṭaṃsakaṃ karontipi kārāpentipi, āveḷaṃ karontipi kārāpentipi, uracchadaṃ karontipi kārāpentipi. Te kulitthīnaṃ kuladhītānaṃ kulakumārīnaṃ kulasuṇhānaṃ kuladāsīnaṃ ekatovaṇṭikamālaṃ harantipi harāpentipi, ubhatovaṇṭikamālaṃ harantipi harāpentipi, mañjarikaṃ harantipi harāpentipi, vidhūtikaṃ harantipi harāpentipi, vaṭaṃsakaṃ harantipi harāpentipi, āveḷaṃ harantipi harāpentipi, uracchadaṃ harantipi harāpentipi. Te kulitthīhi kuladhītāhi kulakumārīhi kulasuṇhāhi kuladāsīhi saddhiṃ ekabhājanepi bhuñjanti, ekathālakepi pivanti, ekāsanepi nisīdanti, ekamañcepi tuvaṭṭenti, ekattharaṇāpi tuvaṭṭenti, ekapāvuraṇāpi tuvaṭṭenti, ekattharaṇapāvuraṇāpi tuvaṭṭenti, vikālepi bhuñjanti, majjampi pivanti, mālāgandhavilepanampi dhārenti, naccantipi gāyantipi vādentipi lāsentipi, naccantiyāpi naccanti, naccantiyāpi gāyanti, naccantiyāpi vādenti, naccantiyāpi lāsenti, gāyantiyāpi naccanti, gāyantiyāpi gāyanti, gāyantiyāpi vādenti, gāyantiyāpi lāsenti, vādentiyāpi naccanti, vādentiyāpi gāyanti, vādentiyāpi vādenti, vādentiyāpi lāsenti, lāsentiyāpi naccanti, lāsentiyāpi gāyanti, lāsentiyāpi vādenti, lāsentiyāpi lāsenti. Aṭṭhapadepi kīḷanti, dasapadepi kīḷanti, ākāsepi kīḷanti, parihārapathepi kīḷanti, santikāyapi kīḷanti, khalikāyapi kīḷanti, ghaṭikāyapi kīḷanti, salākahatthenapi kīḷanti, akkhenapi kīḷanti, paṅgacīrenapi kīḷanti, vaṅkakenapi kīḷanti, mokkhacikāyapi kīḷanti, ciṅgulakenapi kīḷanti, pattāḷhakenapi kīḷanti, rathakenapi kīḷanti, dhanukenapi kīḷanti, akkharikāyapi kīḷanti, manesikāyapi kīḷanti, yathāvajjenapi kīḷanti. Hatthismimpi sikkhanti, assasmimpi sikkhanti, rathasmimpi sikkhanti, dhanusmimpi sikkhanti, tharusmimpi sikkhanti, hatthissapi purato dhāvanti, assassapi purato dhāvanti, rathassapi purato [purato dhāvanti (syā.)] dhāvantipi ādhāvantipi, usseḷentipi, apphoṭentipi, nibbujjhantipi, muṭṭhīhipi yujjhanti, raṅgamajjhepi saṅghāṭiṃ pattharitvā naccakiṃ [naccantiṃ (sī. syā.)] evaṃ vadanti – idha, bhagini, naccassūti, nalāṭikampi denti, vividhampi anācāraṃ ācaranti.

432. Tena kho pana samayena aññataro bhikkhu kāsīsu vassaṃvuṭṭho sāvatthiṃ gacchanto bhagavantaṃ dassanāya, yena kīṭāgiri tadavasari. Atha kho so bhikkhu pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya kīṭāgiriṃ piṇḍāya pāvisi pāsādikena abhikkantena paṭikkantena ālokitena vilokitena samiñjitena pasāritena okkhittacakkhu iriyāpathasampanno. Manussā taṃ bhikkhuṃ passitvā evamāhaṃsu – ‘‘kvāyaṃ abalabalo viya mandamando viya bhākuṭikabhākuṭiko viya? Ko imassa upagatassa piṇḍakaṃ dassati? Amhākaṃ pana ayyā assajipunabbasukā saṇhā sakhilā sukhasambhāsā mihitapubbaṅgamā ehisvāgatavādino abbhākuṭikā uttānamukhā pubbabhāsino. Tesaṃ kho nāma piṇḍo dātabbo’’ti.

Addasā kho aññataro upāsako taṃ bhikkhuṃ kīṭāgirismiṃ piṇḍāya carantaṃ. Disvāna yena so bhikkhu tenupasaṅkami; upasaṅkamitvā taṃ bhikkhuṃ abhivādetvā etadavoca – ‘‘api, bhante, piṇḍo labbhatī’’ti? ‘‘Na kho, āvuso, piṇḍo labbhatī’’ti. ‘‘Ehi, bhante, gharaṃ gamissāmā’’ti. Atha kho so upāsako taṃ bhikkhuṃ gharaṃ netvā bhojetvā etadavoca – ‘‘kahaṃ, bhante, ayyo gamissatī’’ti? ‘‘Sāvatthiṃ kho ahaṃ, āvuso, gamissāmi bhagavantaṃ dassanāyā’’ti. ‘‘Tena hi, bhante, mama vacanena bhagavato pāde sirasā vanda, evañca vadehi – ‘duṭṭho, bhante, kīṭāgirismiṃ āvāso. Assajipunabbasukā nāma kīṭāgirismiṃ āvāsikā alajjino pāpabhikkhū. Te evarūpaṃ anācāraṃ ācaranti – mālāvacchaṃ ropentipi ropāpentipi, siñcantipi siñcāpentipi…pe… vividhampi anācāraṃ ācaranti. Yepi te, bhante, manussā pubbe saddhā ahesuṃ pasannā tepi etarahi assaddhā appasannā. Yānipi tāni saṅghassa pubbe dānapathāni tānipi etarahi upacchinnāni. Riñcanti pesalā bhikkhū, nivasanti pāpabhikkhū. Sādhu, bhante, bhagavā kīṭāgiriṃ bhikkhū pahiṇeyya yathāyaṃ kīṭāgirismiṃ āvāso saṇṭhaheyyā’’’ti.

Evamāvusoti kho so bhikkhu tassa upāsakassa paṭissutvā yena sāvatthi tena pakkāmi. Anupubbena yena sāvatthi jetavanaṃ anāthapiṇḍikassa ārāmo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Āciṇṇaṃ kho panetaṃ buddhānaṃ bhagavantānaṃ āgantukehi bhikkhūhi saddhiṃ paṭisammodituṃ. Atha kho bhagavā taṃ bhikkhuṃ etadavoca – ‘‘kacci, bhikkhu, khamanīyaṃ kacci yāpanīyaṃ, kaccisi appakilamathena addhānaṃ āgato, kuto ca tvaṃ bhikkhu āgacchasī’’ti? ‘‘Khamanīyaṃ, bhagavā, yāpanīyaṃ, bhagavā. Appakilamathena cāhaṃ, bhante, addhānaṃ āgato. Idhāhaṃ, bhante, kāsīsu vassaṃvuṭṭho sāvatthiṃ āgacchanto bhagavantaṃ dassanāya yena kīṭāgiri tadavasariṃ. Atha khvāhaṃ, bhante, pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya kīṭāgiriṃ piṇḍāya pāvisiṃ. Addasā kho maṃ, bhante, aññataro upāsako kīṭāgirismiṃ piṇḍāya carantaṃ. Disvāna yenāhaṃ tenupasaṅkami; upasaṅkamitvā maṃ abhivādetvā etadavoca – ‘api, bhante, piṇḍo labbhatī’ti? ‘Na kho, āvuso, piṇḍo labbhatī’ti. ‘Ehi, bhante, gharaṃ gamissāmā’ti. Atha kho, bhante, so upāsako maṃ gharaṃ netvā bhojetvā etadavoca – ‘kahaṃ, bhante, ayyo gamissasī’ti? ‘Sāvatthiṃ kho ahaṃ, āvuso, gamissāmi bhagavantaṃ dassanāyā’ti. Tena hi, bhante, mama vacanena bhagavato pāde sirasā vanda, evañca vadehi – ‘duṭṭho, bhante, kīṭāgirismiṃ āvāso, assajipunabbasukā nāma kīṭāgirismiṃ āvāsikā alajjino pāpabhikkhū. Te evarūpaṃ anācāraṃ ācaranti – mālāvacchaṃ ropentipi ropāpentipi, siñcantipi siñcāpentipi…pe… vividhampi anācāraṃ ācaranti. Yepi te, bhante, manussā pubbe saddhā ahesuṃ pasannā tepi etarahi assaddhā appasannā, yānipi tāni saṅghassa pubbe dānapathāni tānipi etarahi upacchinnāni, riñcanti pesalā bhikkhū nivasanti pāpabhikkhū. Sādhu, bhante, bhagavā kīṭāgiriṃ bhikkhū pahiṇeyya yathāyaṃ kīṭāgirismiṃ āvāso saṇṭhaheyyā’ti. Tato ahaṃ, bhagavā, āgacchāmī’’ti.

433. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi – ‘‘saccaṃ kira, bhikkhave, assajipunabbasukā nāma kīṭāgirismiṃ āvāsikā alajjino pāpabhikkhū te evarūpaṃ anācāraṃ ācaranti – mālāvacchaṃ ropentipi ropāpentipi, siñcantipi siñcāpentipi …pe… vividhampi anācāraṃ ācaranti, yepi te, bhikkhave, manussā pubbe saddhā ahesuṃ pasannā tepi etarahi assaddhā appasannā; yānipi tāni saṅghassa pubbe dānapathāni tānipi etarahi upacchinnāni; riñcanti pesalā bhikkhū nivasanti pāpabhikkhū’’ti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… ‘‘kathañhi nāma te, bhikkhave, moghapurisā evarūpaṃ anācāraṃ ācarissanti – mālāvacchaṃ ropessantipi ropāpessantipi, sañcissantipi siñcāpessantipi, ocinissantipi ocināpessantipi, ganthissantipi ganthāpessantipi, ekatovaṇṭikamālaṃ karissantipi kārāpessantipi, ubhatovaṇṭikamālaṃ karissantipi kārāpessantipi, mañjarikaṃ karissantipi kārāpessantipi, vidhūtikaṃ karissantipi kārāpessantipi, vaṭaṃsakaṃ karissantipi kārāpessantipi, āveḷaṃ karissantipi kārāpessantipi, uracchadaṃ karissantipi kārāpessantipi. Te kulitthīnaṃ kuladhītānaṃ kulakumārīnaṃ kulasuṇhānaṃ kuladāsīnaṃ ekatovaṇṭikamālaṃ harissantipi hārāpessantipi, ubhatovaṇṭikamālaṃ harissantipi hārāpessantipi, mañjarikaṃ harissantipi hārāpessantipi , vidhūtikaṃ harissantipi hārāpessantipi, vaṭaṃsakaṃ harissantipi hārāpessantipi, āveḷaṃ harissantipi hārāpessantipi, uracchadaṃ harissantipi hārāpessantipi. Te kulitthīhi kuladhītāhi kulakumārīhi kulasuṇhāhi kuladāsīhi saddhiṃ ekabhājanepi bhuñjissanti, ekathālakepi pivissanti, ekāsanepi nisīdissanti, ekamañcepi tuvaṭṭissanti, ekattharaṇāpi tuvaṭṭissanti, ekapāvuraṇāpi tuvaṭṭissanti, ekattharaṇapāvuraṇāpi tuvaṭṭissanti, vikālepi bhuñjissanti, majjampi pivissanti, mālāgandhavilepanampi dhārissanti, naccissantipi gāyissantipi vādessantipi lāsessantipi, naccantiyāpi naccissanti naccantiyāpi gāyissanti naccantiyāpi vādessanti naccantiyāpi lāsessanti, gāyantiyāpi naccissanti gāyantiyāpi gāyissanti gāyantiyāpi vādessanti gāyantiyāpi lāsessanti, vādentiyāpi naccissanti vādentiyāpi gāyissanti vādentiyāpi vādessanti vādentiyāpi lāsessanti, lāsentiyāpi naccissanti lāsentiyāpi gāyissanti lāsentiyāpi vādessanti lāsentiyāpi lāsessanti, aṭṭhapadepi kīḷissanti dasapadepi kīḷissanti, akāsepi kīḷissanti, parihārapathepi kīḷissanti, santikāyapi kīḷissanti, khalikāyapi kīḷissanti, ghaṭikāyapi kīḷissanti, salākahatthenapi kīḷissanti, akkhenapi kīḷissanti, paṅgacīrenapi kīḷissanti, vaṅkakenapi kīḷissanti, mokkhacikāyapi kīḷissanti, ciṅgulakenapi kīḷissanti, pattāḷhakenapi kīḷissanti, rathakenapi kīḷissanti, dhanukenapi kīḷissanti, akkharikāyapi kīḷissanti , manesikāyapi kīḷissanti, yathāvajjenapi kīḷissanti, hatthismimpi sikkhissanti, assasmimpi sikkhissanti, rathasmimpi sikkhissanti, dhanusmimpi sikkhissanti, tharusmimpi sikkhissanti, hatthissapi purato dhāvissanti, assassapi purato dhāvissanti, rathassapi purato [purato dhāvissanti (syā.)] dhāvissantipi ādhāvissantipi, usseḷessantipi, apphoṭessantipi, nibbujjhissantipi, muṭṭhīhipi yujjhissanti, raṅgamajjhepi saṅghāṭiṃ pattharitvā naccakiṃ evaṃ vakkhanti ‘‘idha bhagini naccassū’’ti nalāṭikampi dassanti, vividhampi anācāraṃ ācarissanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… vigarahitvā dhammiṃ kathaṃ katvā sāriputtamoggallāne āmantesi – ‘‘gacchatha tumhe, sāriputtā, kīṭāgiriṃ gantvā assajipunabbasukānaṃ bhikkhūnaṃ kīṭāgirismā pabbājanīyakammaṃ karotha. Tumhākaṃ ete saddhivihārikā’’ti.

‘‘Kathaṃ mayaṃ, bhante, assajipunabbasukānaṃ bhikkhūnaṃ kīṭāgirismā pabbājanīyakammaṃ karoma? Caṇḍā te bhikkhū pharusā’’ti. ‘‘Tena hi tumhe, sāriputtā, bahukehi bhikkhūhi saddhiṃ gacchathā’’ti. ‘‘Evaṃ, bhante’’ti kho sāriputtamoggallānā bhagavato paccassosuṃ. ‘‘Evañca pana, bhikkhave, kātabbaṃ. Paṭhamaṃ assajipunabbasukā bhikkhū codetabbā. Codetvā sāretabbā. Sāretvā āpattiṃ ropetabbā . Āpattiṃ ropetvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

434. ‘‘Suṇātu me, bhante, saṅgho. Ime assajipunabbasukā bhikkhū kuladūsakā pāpasamācārā. Imesaṃ pāpakā samācārā dissanti ceva suyyanti ca. Kulāni ca imehi duṭṭhāni dissanti ceva suyyanti ca. Yadi saṅghassa pattakallaṃ, saṅgho assajipunabbasukānaṃ bhikkhūnaṃ kīṭāgirismā pabbājanīyakammaṃ kareyya – ‘na assajipunabbasukehi bhikkhūhi kīṭāgirismiṃ vatthabba’nti. Esā ñatti.

‘‘Suṇātu me, bhante, saṅgho. Ime assajipunabbasukā bhikkhū kuladūsakā pāpasamācārā. Imesaṃ pāpakā samācārā dissanti ceva suyyanti ca. Kulāni ca imehi duṭṭhāni dissanti ceva suyyanti ca. Saṅgho assajipunabbasukānaṃ bhikkhūnaṃ kīṭāgirismā pabbājanīyakammaṃ karoti – ‘na assajipunabbasukehi bhikkhūhi kīṭāgirismiṃ vatthabba’nti. Yassāyasmato khamati assajipunabbasukānaṃ bhikkhūnaṃ kīṭāgirismā pabbājanīyakammassa karaṇaṃ – ‘na assajipunabbasukehi bhikkhūhi kīṭāgirismiṃ vatthabba’nti, so tuṇhassa; yassa nakkhamati, so bhāseyya.

‘‘Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi – suṇātu me, bhante, saṅgho…pe… so bhāseyya.

‘‘Kataṃ saṅghena assajipunabbasukānaṃ bhikkhūnaṃ kīṭāgirismā pabbājanīyakammaṃ – ‘na assajipunabbasukehi bhikkhūhi kīṭāgirismiṃ vatthabba’nti. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti.

435. Atha kho sāriputtamoggallānappamukho bhikkhusaṅgho kīṭāgiriṃ gantvā assajipunabbasukānaṃ bhikkhūnaṃ kīṭāgirismā pabbājanīyakammaṃ akāsi – ‘na assajipunabbasukehi bhikkhūhi kīṭāgirismiṃ vatthabba’nti. Te saṅghena pabbājanīyakammakatā na sammā vattanti, na lomaṃ pātenti, na netthāraṃ vattanti, na bhikkhū khamāpenti, akkosanti paribhāsanti chandagāmitā dosagāmitā mohagāmitā bhayagāmitā pāpenti, pakkamantipi, vibbhamantipi. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma assajipunabbasukā bhikkhū saṅghena pabbājanīyakammakatā na sammā vattissanti, na lomaṃ pātessanti, na netthāraṃ vattissanti, na bhikkhū khamāpessanti , akkosissanti paribhāsissanti, chandagāmitā dosagāmitā mohagāmitā bhayagāmitā pāpessanti pakkamissantipi vibbhamissantipī’’ti ! Atha kho te bhikkhū assajipunabbasuke bhikkhū anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ…pe… ‘‘saccaṃ kira, bhikkhave, assajipunabbasukā bhikkhū saṅghena pabbājanīyakammakatā na sammā vattanti…pe… vibbhamantipī’’ti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

436.‘‘Bhikkhu paneva aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati kuladūsako pāpasamācāro. Tassa kho pāpakā samācārā dissanti ceva suyyanti ca, kulāni ca tena duṭṭhāni dissanti ceva suyyanti ca. So bhikkhu bhikkhūhi evamassa vacanīyo – ‘āyasmā kho kuladūsako pāpasamācāro, āyasmato kho pāpakā samācārā dissanti ceva suyyanti ca, kulāni cāyasmatā duṭṭhāni dissanti ceva suyyanti ca. Pakkamatāyasmā imamhā āvāsā. Alaṃ te idha vāsenā’ti. Evañca so bhikkhu bhikkhūhi vuccamāno te bhikkhū evaṃ vadeyya – ‘chandagāmino ca bhikkhū dosagāmino ca bhikkhū mohagāmino ca bhikkhū bhayagāmino ca bhikkhū tādisikāya āpattiyā ekaccaṃ pabbājenti ekaccaṃ na pabbājentī’ti, so bhikkhu bhikkhūhi evamassa vacanīyo – ‘māyasmā evaṃ avaca. Na ca bhikkhū chandagāmino. Na ca bhikkhū dosagāmino. Na ca bhikkhū mohagāmino. Na ca bhikkhū bhayagāmino. Āyasmā kho kuladūsako pāpasamācāro. Āyasmato kho pāpakā samācārā dissanti ceva suyyanti ca. Kulāni cāyasmatā duṭṭhāni dissanti ceva suyyanti ca. Pakkamatāyasmā imamhā āvāsā. Alaṃ te idha vāsenā’ti. Evañca so bhikkhu bhikkhūhi vuccamāno tatheva paggaṇheyya, so bhikkhu bhikkhūhi yāvatatiyaṃ samanubhāsitabbo tassa paṭinissaggāya. Yāvatatiyañce samanubhāsīyamāno taṃ paṭinissajjeyya , iccetaṃ kusalaṃ; no ce paṭinissajjeyya, saṅghādiseso’’ti.

437.Bhikkhu paneva aññataraṃ gāmaṃ vā nigamaṃ vāti gāmopi nigamopi nagarampi gāmo ceva nigamo ca.

Upanissāya viharatīti tattha paṭibaddhā honti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārā.

Kulaṃ nāma cattāri kulāni – khattiyakulaṃ, brāhmaṇakulaṃ, vessakulaṃ, suddakulaṃ.

Kuladūsakoti kulāni dūseti pupphena vā phalena vā cuṇṇena vā mattikāya vā dantakaṭṭhena vā veḷuyā vā [veḷunā vā (syā.)] vejjikāya vā jaṅghapesanikena vā.

Pāpasamācāroti mālāvacchaṃ ropetipi ropāpetipi, siñcatipi siñcāpetipi, ocinātipi ocināpetipi, ganthetipi ganthāpetipi.

Dissanti ceva suyyanti cāti ye saṃmukhā te passanti, ye tirokkhā te suṇanti.

Kulānica tena duṭṭhānīti pubbe saddhā hutvā taṃ āgamma assaddhā honti, pasannā hutvā appasannā honti.

Dissanti ceva suyyanti cāti ye saṃmukhā te passanti, ye tirokkhā te suṇanti.

So bhikkhūti yo so kuladūsako bhikkhu.

Bhikkhūhīti aññehi bhikkhūhi. Ye passanti ye suṇanti. Tehi vattabbo – ‘‘āyasmā kho kuladūsako pāpasamācāro. Āyasmato kho pāpakā samācārā dissanti ceva suyyanti ca. Kulāni cāyasmatā duṭṭhāni dissanti ceva suyyanti ca. Pakkamatāyasmā imamhā āvāsā. Alaṃ te idha vāsenā’’ti.

Evañca so bhikkhu bhikkhūhi vuccamāno te bhikkhū evaṃ vadeyya – ‘‘chandagāmino ca bhikkhū, dosagāmino ca bhikkhū, mohagāmino ca bhikkhū, bhayagāmino ca bhikkhū. Tādisikāya āpattiyā ekaccaṃ pabbājenti ekaccaṃ na pabbājentī’’ti.

So bhikkhūti yo so kammakato bhikkhu.

Bhikkhūhīti aññehi bhikkhūhi. Ye passanti ye suṇanti tehi vattabbo – ‘‘māyasmā evaṃ avaca. Na ca bhikkhū chandagāmino, na ca bhikkhū dosagāmino, na ca bhikkhū mohagāmino, na ca bhikkhū bhayagāmino. Āyasmā kho kuladūsako pāpasamācāro. Āyasmato kho pāpakā samācārā dissanti ceva suyyanti ca. Kulāni cāyasmatā duṭṭhāni dissanti ceva suyyanti ca. Pakkamatāyasmā imamhā āvāsā. Alaṃ te idha vāsenā’’ti. Dutiyampi vattabbo. Tatiyampi vattabbo.

Sace paṭinissajjati, iccetaṃ kusalaṃ. No ce paṭinissajjati, āpatti dukkaṭassa. Sutvā na vadanti, āpatti dukkaṭassa. So bhikkhu saṅghamajjhampi ākaḍḍhitvā vattabbo – ‘‘māyasmā evaṃ avaca. Na ca bhikkhū chandagāmino, na ca bhikkhū dosagāmino, na ca bhikkhū mohagāmino, na ca bhikkhū bhayagāmino. Āyasmā kho kuladūsako pāpasamācāro. Āyasmato kho pāpakā samācārā dissanti ceva suyyanti ca. Kulāni cāyasmatā duṭṭhāni dissanti ceva suyyanti ca. Pakkamatāyasmā imamhā āvāsā. Alaṃ te idha vāsenā’’ti. Dutiyampi vattabbo. Tatiyampi vattabbo. Sace paṭinissajjati, iccetaṃ kusalaṃ. No ce paṭinissajjati, āpatti dukkaṭassa. So bhikkhu samanubhāsitabbo. Evañca pana, bhikkhave, samanubhāsitabbo. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

438. ‘‘Suṇātu me, bhante, saṅgho. Ayaṃ itthannāmo bhikkhu saṅghena pabbājanīyakammakato bhikkhū chandagāmitā dosagāmitā mohagāmitā bhayagāmitā pāpeti. So taṃ vatthuṃ na paṭinissajjati. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ samanubhāseyya tassa vatthussa paṭinissaggāya. Esā ñatti.

‘‘Suṇātu me, bhante, saṅgho. Ayaṃ itthannāmo bhikkhu saṅghena pabbājanīyakammakato bhikkhū chandagāmitā dosagāmitā mohagāmitā bhayagāmitā pāpeti. So taṃ vatthuṃ na paṭinissajjati. Saṅgho itthannāmaṃ bhikkhuṃ samanubhāsati tassa vatthussa paṭinissaggāya. Yassāyasmato khamati itthannāmassa bhikkhuno samanubhāsanā tassa vatthussa paṭinissaggāya, so tuṇhassa; yassa nakkhamati, so bhāseyya.

‘‘Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi…pe….

‘‘Samanubhaṭṭho saṅghena itthannāmo bhikkhu tassa vatthussa paṭinissaggāya. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti.

439. Ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayā, kammavācāpariyosāne āpatti saṅghādisesassa. Saṅghādisesaṃ ajjhāpajjantassa ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayā paṭippassambhanti.

Saṅghādisesoti saṅghova tassā āpattiyā parivāsaṃ deti, mūlāya paṭikassati, mānattaṃ deti, abbheti; na sambahulā, na ekapuggalo . Tena vuccati – ‘saṅghādiseso’ti, tasseva āpattinikāyassa nāmakammaṃ adhivacanaṃ. Tenapi vuccati saṅghādisesoti.

440. Dhammakamme dhammakammasaññī na paṭinissajjati, āpatti saṅghādisesassa.

Dhammakamme vematiko na paṭinissajjati, āpatti saṅghādisesassa.

Dhammakamme adhammakammasaññī na paṭinissajjati, āpatti saṅghādisesassa.

Adhammakamme dhammakammasaññī, āpatti dukkaṭassa.

Adhammakamme vematiko, āpatti dukkaṭassa.

Adhammakamme adhammakammasaññī, āpatti dukkaṭassa.

441. Anāpatti asamanubhāsantassa, paṭinissajjantassa, ummattakassa, ādikammikassāti.

Kuladūsakasikkhāpadaṃ niṭṭhitaṃ terasamaṃ.

442. Uddiṭṭhā kho, āyasmanto, terasa saṅghādisesā dhammā, nava paṭhamāpattikā, cattāro yāvatatiyakā. Yesaṃ bhikkhu aññataraṃ vā aññataraṃ vā āpajjitvā yāvatīhaṃ jānaṃ paṭicchādeti tāvatīhaṃ tena bhikkhunā akāmā parivatthabbaṃ. Parivutthaparivāsena bhikkhunā uttari chārattaṃ bhikkhumānattāya paṭipajjitabbaṃ. Ciṇṇamānatto bhikkhu yattha siyā vīsatigaṇo bhikkhusaṅgho tattha so bhikkhu abbhetabbo. Ekenapi ce ūno vīsatigaṇo bhikkhusaṅgho taṃ bhikkhuṃ abbheyya, so ca bhikkhu anabbhito, te ca bhikkhū gārayhā, ayaṃ tattha sāmīci. Tatthāyasmante pucchāmi – ‘kaccittha parisuddhā’? Dutiyampi pucchāmi – ‘kaccittha parisuddhā’? Tatiyampi pucchāmi – ‘kaccittha parisuddhā’? Parisuddhetthāyasmanto. Tasmā tuṇhī, evametaṃ dhārayāmīti.

Terasakaṃ niṭṭhitaṃ.

Tassuddānaṃ –

Vissaṭṭhi kāyasaṃsaggaṃ, duṭṭhullaṃ attakāmañca;

Sañcarittaṃ kuṭī ceva, vihāro ca amūlakaṃ.

Kiñcilesañca bhedo ca, tasseva anuvattakā;

Dubbacaṃ kuladūsañca, saṅghādisesā terasāti.

Saṅghādisesakaṇḍaṃ niṭṭhitaṃ.

 

* Bài viết trích trong Pārājikapāḷi >> Vinayapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app