3. Opammavaggo

open all | close all

1. Kakacūpamasuttaṃ

222. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā moḷiyaphagguno bhikkhunīhi saddhiṃ ativelaṃ saṃsaṭṭho viharati. Evaṃ saṃsaṭṭho āyasmā moḷiyaphagguno bhikkhunīhi saddhiṃ viharati – sace koci bhikkhu āyasmato moḷiyaphaggunassa sammukhā tāsaṃ bhikkhunīnaṃ avaṇṇaṃ bhāsati, tenāyasmā moḷiyaphagguno kupito anattamano adhikaraṇampi karoti. Sace pana koci bhikkhu tāsaṃ bhikkhunīnaṃ sammukhā āyasmato moḷiyaphaggunassa avaṇṇaṃ bhāsati, tena tā bhikkhuniyo kupitā anattamanā adhikaraṇampi karonti. Evaṃ saṃsaṭṭho āyasmā moḷiyaphagguno bhikkhunīhi saddhiṃ viharati. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – ‘‘āyasmā, bhante, moḷiyaphagguno bhikkhunīhi saddhiṃ ativelaṃ saṃsaṭṭho viharati. Evaṃ saṃsaṭṭho, bhante, āyasmā moḷiyaphagguno bhikkhunīhi saddhiṃ viharati – sace koci bhikkhu āyasmato moḷiyaphaggunassa sammukhā tāsaṃ bhikkhunīnaṃ avaṇṇaṃ bhāsati, tenāyasmā moḷiyaphagguno kupito anattamano adhikaraṇampi karoti. Sace pana koci bhikkhu tāsaṃ bhikkhunīnaṃ sammukhā āyasmato moḷiyaphaggunassa avaṇṇaṃ bhāsati, tena tā bhikkhuniyo kupitā anattamanā adhikaraṇampi karonti. Evaṃ saṃsaṭṭho, bhante, āyasmā moḷiyaphagguno bhikkhunīhi saddhiṃ viharatī’’ti.

223. Atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi – ‘‘ehi tvaṃ , bhikkhu, mama vacanena moḷiyaphaggunaṃ bhikkhuṃ āmantehi – ‘satthā taṃ, āvuso phagguna, āmantetī’’’ti. ‘‘Evaṃ , bhante’’ti kho so bhikkhu bhagavato paṭissutvā yenāyasmā moḷiyaphagguno tenupasaṅkami; upasaṅkamitvā āyasmantaṃ moḷiyaphaggunaṃ etadavoca – ‘‘satthā taṃ, āvuso phagguna, āmantetī’’ti. ‘‘Evamāvuso’’ti kho āyasmā moḷiyaphagguno tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ moḷiyaphaggunaṃ bhagavā etadavoca –

‘‘Saccaṃ kira tvaṃ, phagguna, bhikkhunīhi saddhiṃ ativelaṃ saṃsaṭṭho viharasi? Evaṃ saṃsaṭṭho kira tvaṃ, phagguna, bhikkhunīhi saddhiṃ viharasi – sace koci bhikkhu tuyhaṃ sammukhā tāsaṃ bhikkhunīnaṃ avaṇṇaṃ bhāsati, tena tvaṃ kupito anattamano adhikaraṇampi karosi. Sace pana koci bhikkhu tāsaṃ bhikkhunīnaṃ sammukhā tuyhaṃ avaṇṇaṃ bhāsati, tena tā bhikkhuniyo kupitā anattamanā adhikaraṇampi karonti. Evaṃ saṃsaṭṭho kira tvaṃ, phagguna, bhikkhunīhi saddhiṃ viharasī’’ti? ‘‘Evaṃ, bhante’’ti. ‘‘Nanu tvaṃ, phagguna, kulaputto saddhā agārasmā anagāriyaṃ pabbajito’’ti? ‘‘Evaṃ, bhante’’ti.

224. ‘‘Na kho te etaṃ, phagguna, patirūpaṃ kulaputtassa saddhā agārasmā anagāriyaṃ pabbajitassa, yaṃ tvaṃ bhikkhunīhi saddhiṃ ativelaṃ saṃsaṭṭho vihareyyāsi. Tasmātiha, phagguna, tava cepi koci sammukhā tāsaṃ bhikkhunīnaṃ avaṇṇaṃ bhāseyya, tatrāpi tvaṃ, phagguna, ye gehasitā [gehassitā (?)] chandā ye gehasitā vitakkā te pajaheyyāsi. Tatrāpi te, phagguna, evaṃ sikkhitabbaṃ – ‘na ceva me cittaṃ vipariṇataṃ bhavissati, na ca pāpikaṃ vācaṃ nicchāressāmi, hitānukampī ca viharissāmi mettacitto, na dosantaro’ti. Evañhi te, phagguna, sikkhitabbaṃ.

‘‘Tasmātiha, phagguna, tava cepi koci sammukhā tāsaṃ bhikkhunīnaṃ pāṇinā pahāraṃ dadeyya, leḍḍunā pahāraṃ dadeyya, daṇḍena pahāraṃ dadeyya, satthena pahāraṃ dadeyya. Tatrāpi tvaṃ, phagguna, ye gehasitā chandā ye gehasitā vitakkā te pajaheyyāsi. Tatrāpi te, phagguna, evaṃ sikkhitabbaṃ ‘na ceva me cittaṃ vipariṇataṃ bhavissati, na ca pāpikaṃ vācaṃ nicchāressāmi, hitānukampī ca viharissāmi mettacitto, na dosantaro’ti. Evañhi te, phagguna, sikkhitabbaṃ.

‘‘Tasmātiha, phagguna, tava cepi koci sammukhā avaṇṇaṃ bhāseyya, tatrāpi tvaṃ, phagguna , ye gehasitā chandā ye gehasitā vitakkā te pajaheyyāsi. Tatrāpi te, phagguna, evaṃ sikkhitabbaṃ ‘na ceva me cittaṃ vipariṇataṃ bhavissati, na ca pāpikaṃ vācaṃ nicchāressāmi, hitānukampī ca viharissāmi mettacitto, na dosantaro’ti. Evañhi te, phagguna, sikkhitabbaṃ.

‘‘Tasmātiha, phagguna, tava cepi koci pāṇinā pahāraṃ dadeyya, leḍḍunā pahāraṃ dadeyya, daṇḍena pahāraṃ dadeyya, satthena pahāraṃ dadeyya, tatrāpi tvaṃ, phagguna, ye gehasitā chandā ye gehasitā vitakkā te pajaheyyāsi. Tatrāpi te, phagguna, evaṃ sikkhitabbaṃ ‘na ceva me cittaṃ vipariṇataṃ bhavissati, na ca pāpikaṃ vācaṃ nicchāressāmi, hitānukampī ca viharissāmi mettacitto, na dosantaro’ti. Evañhi te, phagguna, sikkhitabba’’nti.

225. Atha kho bhagavā bhikkhū āmantesi – ‘‘ārādhayiṃsu vata me, bhikkhave, bhikkhū ekaṃ samayaṃ cittaṃ. Idhāhaṃ, bhikkhave, bhikkhū āmantesiṃ – ahaṃ kho, bhikkhave, ekāsanabhojanaṃ bhuñjāmi. Ekāsanabhojanaṃ kho ahaṃ, bhikkhave, bhuñjamāno appābādhatañca sañjānāmi appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañca. Etha tumhepi, bhikkhave, ekāsanabhojanaṃ bhuñjatha. Ekāsanabhojanaṃ kho, bhikkhave, tumhepi bhuñjamānā appābādhatañca sañjānissatha appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañcāti. Na me, bhikkhave, tesu bhikkhūsu anusāsanī karaṇīyā ahosi; satuppādakaraṇīyameva me, bhikkhave, tesu bhikkhūsu ahosi.

‘‘Seyyathāpi, bhikkhave, subhūmiyaṃ catumahāpathe ājaññaratho yutto assa ṭhito odhastapatodo. Tamenaṃ dakkho yoggācariyo assadammasārathi abhiruhitvā, vāmena hatthena rasmiyo gahetvā, dakkhiṇena hatthena patodaṃ gahetvā, yenicchakaṃ yadicchakaṃ sāreyyapi paccāsāreyyapi. Evameva kho, bhikkhave, na me tesu bhikkhūsu anusāsanī karaṇīyā ahosi, satuppādakaraṇīyameva me, bhikkhave, tesu bhikkhūsu ahosi. Tasmātiha, bhikkhave, tumhepi akusalaṃ pajahatha, kusalesu dhammesu āyogaṃ karotha. Evañhi tumhepi imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatha.

‘‘Seyyathāpi , bhikkhave, gāmassa vā nigamassa vā avidūre mahantaṃ sālavanaṃ. Tañcassa eḷaṇḍehi sañchannaṃ. Tassa kocideva puriso uppajjeyya atthakāmo hitakāmo yogakkhemakāmo. So yā tā sālalaṭṭhiyo kuṭilā ojāpaharaṇiyo [ojaharaṇiyo (ka.)] tā chetvā [tacchetvā (sī. syā. pī.)] bahiddhā nīhareyya, antovanaṃ suvisodhitaṃ visodheyya. Yā pana tā sālalaṭṭhiyo ujukā sujātā tā sammā parihareyya. Evañhetaṃ, bhikkhave, sālavanaṃ aparena samayena vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyya. Evameva kho, bhikkhave, tumhepi akusalaṃ pajahatha, kusalesu dhammesu āyogaṃ karotha. Evañhi tumhepi imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatha.

226. ‘‘Bhūtapubbaṃ, bhikkhave, imissāyeva sāvatthiyā vedehikā nāma gahapatānī ahosi. Vedehikāya, bhikkhave, gahapatāniyā evaṃ kalyāṇo kittisaddo abbhuggato – ‘soratā vedehikā gahapatānī, nivātā vedehikā gahapatānī, upasantā vedehikā gahapatānī’ti. Vedehikāya kho pana, bhikkhave, gahapatāniyā kāḷī nāma dāsī ahosi dakkhā analasā susaṃvihitakammantā.

‘‘Atha kho, bhikkhave, kāḷiyā dāsiyā etadahosi – ‘mayhaṃ kho ayyāya evaṃ kalyāṇo kittisaddo abbhuggato – ‘‘soratā vedehikā gahapatānī, nivātā vedehikā gahapatānī, upasantā vedehikā gahapatānī’’ti. Kiṃ nu kho me ayyā santaṃyeva nu kho ajjhattaṃ kopaṃ na pātukaroti udāhu asantaṃ udāhu mayhamevete [mayhevete (sī. pī.)] kammantā susaṃvihitā yena me ayyā santaṃyeva ajjhattaṃ kopaṃ na pātukaroti, no asantaṃ? Yaṃnūnāhaṃ ayyaṃ vīmaṃseyya’nti. Atha kho, bhikkhave, kāḷī dāsī divā uṭṭhāsi. Atha kho, bhikkhave, vedehikā gahapatānī kāḷiṃ dāsiṃ etadavoca – ‘he je kāḷī’ti. ‘Kiṃ, ayye’ti? ‘Kiṃ, je, divā uṭṭhāsī’ti? ‘Na khvayye [na kho ayye (sī. pī.)], kiñcī’ti. ‘No vata re kiñci, pāpi dāsi [pāpadāsi (syā. ka.)], divā uṭṭhāsī’ti kupitā anattamanā bhākuṭiṃ [bhūkuṭiṃ (sī. pī.), bhakuṭīṃ (syā.)] akāsi. Atha kho, bhikkhave, kāḷiyā dāsiyā etadahosi – ‘santaṃyeva kho me ayyā ajjhattaṃ kopaṃ na pātukaroti, no asantaṃ; mayhamevete kammantā susaṃvihitā, yena me ayyā santaṃyeva ajjhattaṃ kopaṃ na pātukaroti, no asantaṃ. Yaṃnūnāhaṃ bhiyyosomattāya ayyaṃ vīmaṃseyya’’’nti.

‘‘Atha kho, bhikkhave, kāḷī dāsī divātaraṃyeva uṭṭhāsi. Atha kho, bhikkhave, vedehikā gahapatānī kāḷiṃ dāsiṃ etadavoca – ‘he je, kāḷī’ti. ‘Kiṃ, ayye’ti? ‘Kiṃ, je, divātaraṃ uṭṭhāsī’ti? ‘Na khvayye, kiñcī’ti. ‘No vata re kiñci, pāpi dāsi, divātaraṃ uṭṭhāsī’ti kupitā anattamanā anattamanavācaṃ nicchāresi. Atha kho, bhikkhave, kāḷiyā dāsiyā etadahosi – ‘santaṃyeva kho me ayyā ajjhattaṃ kopaṃ na pātukaroti, no asantaṃ. Mayhamevete kammantā susaṃvihitā, yena me ayyā santaṃyeva ajjhattaṃ kopaṃ na pātukaroti, no asantaṃ. Yaṃnūnāhaṃ bhiyyosomattāya ayyaṃ vīmaṃseyya’nti.

‘‘Atha kho, bhikkhave, kāḷī dāsī divātaraṃyeva uṭṭhāsi. Atha kho, bhikkhave, vedehikā gahapatānī kāḷiṃ dāsiṃ etadavoca – ‘he je, kāḷī’ti. ‘Kiṃ, ayye’ti? ‘Kiṃ, je, divā uṭṭhāsī’ti? ‘Na khvayye, kiñcī’ti. ‘No vata re kiñci, pāpi dāsi, divā uṭṭhāsī’ti kupitā anattamanā aggaḷasūciṃ gahetvā sīse pahāraṃ adāsi, sīsaṃ vobhindi [vi + ava + bhindi = vobhindi]. Atha kho, bhikkhave, kāḷī dāsī bhinnena sīsena lohitena galantena paṭivissakānaṃ ujjhāpesi – ‘passathayye, soratāya kammaṃ; passathayye, nivātāya kammaṃ, passathayye, upasantāya kammaṃ! Kathañhi nāma ekadāsikāya divā uṭṭhāsīti kupitā anattamanā aggaḷasūciṃ gahetvā sīse pahāraṃ dassati, sīsaṃ vobhindissatī’ti.

‘‘Atha kho, bhikkhave, vedehikāya gahapatāniyā aparena samayena evaṃ pāpako kittisaddo abbhuggacchi – ‘caṇḍī vedehikā gahapatānī, anivātā vedehikā gahapatānī, anupasantā vedehikā gahapatānī’ti.

‘‘Evameva kho, bhikkhave, idhekacco bhikkhu tāvadeva soratasorato hoti nivātanivāto hoti upasantūpasanto hoti yāva na amanāpā vacanapathā phusanti. Yato ca, bhikkhave, bhikkhuṃ amanāpā vacanapathā phusanti, atha bhikkhu ‘sorato’ti veditabbo, ‘nivāto’ti veditabbo, ‘upasanto’ti veditabbo. Nāhaṃ taṃ, bhikkhave, bhikkhuṃ ‘suvaco’ti vadāmi yo cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārahetu suvaco hoti, sovacassataṃ āpajjati. Taṃ kissa hetu? Tañhi so, bhikkhave, bhikkhu cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhāraṃ alabhamāno na suvaco hoti, na sovacassataṃ āpajjati. Yo ca kho, bhikkhave, bhikkhu dhammaṃyeva sakkaronto, dhammaṃ garuṃ karonto, dhammaṃ mānento, dhammaṃ pūjento, dhammaṃ apacāyamāno [dhammaṃ yeva sakkaronto dhammaṃ garukaronto dhammaṃ apacāyamāno (sī. syā. pī.)] suvaco hoti, sovacassataṃ āpajjati, tamahaṃ ‘suvaco’ti vadāmi. Tasmātiha, bhikkhave, ‘dhammaṃyeva sakkarontā, dhammaṃ garuṃ karontā, dhammaṃ mānentā, dhammaṃ pūjentā, dhammaṃ apacāyamānā suvacā bhavissāma, sovacassataṃ āpajjissāmā’ti. Evañhi vo, bhikkhave, sikkhitabbaṃ.

227. ‘‘Pañcime, bhikkhave, vacanapathā yehi vo pare vadamānā vadeyyuṃ – kālena vā akālena vā; bhūtena vā abhūtena vā; saṇhena vā pharusena vā; atthasaṃhitena vā anatthasaṃhitena vā; mettacittā vā dosantarā vā. Kālena vā, bhikkhave, pare vadamānā vadeyyuṃ akālena vā; bhūtena vā, bhikkhave, pare vadamānā vadeyyuṃ abhūtena vā; saṇhena vā, bhikkhave, pare vadamānā vadeyyuṃ pharusena vā; atthasaṃhitena vā, bhikkhave, pare vadamānā vadeyyuṃ anatthasaṃhitena vā ; mettacittā vā, bhikkhave, pare vadamānā vadeyyuṃ dosantarā vā. Tatrāpi vo, bhikkhave, evaṃ sikkhitabbaṃ – ‘na ceva no cittaṃ vipariṇataṃ bhavissati, na ca pāpikaṃ vācaṃ nicchāressāma, hitānukampī ca viharissāma mettacittā, na dosantarā. Tañca puggalaṃ mettāsahagatena cetasā pharitvā viharissāma, tadārammaṇañca sabbāvantaṃ lokaṃ mettāsahagatena cittena vipulena mahaggatena appamāṇena averena abyābajjhena [abyāpajjhena (sī. syā. pī.), abyāpajjena (ka.) aṅguttaratikanipātaṭīkā oloketabbā] pharitvā viharissāmā’ti. Evañhi vo, bhikkhave, sikkhitabbaṃ.

228. ‘‘Seyyathāpi, bhikkhave, puriso āgaccheyya kudālapiṭakaṃ [kuddālapiṭakaṃ (sī. syā. pī.)] ādāya. So evaṃ vadeyya – ‘ahaṃ imaṃ mahāpathaviṃ apathaviṃ karissāmī’ti . So tatra tatra vikhaṇeyya [khaṇeyya (sī. syā. pī.)], tatra tatra vikireyya, tatra tatra oṭṭhubheyya, tatra tatra omutteyya – ‘apathavī bhavasi, apathavī bhavasī’ti. Taṃ kiṃ maññatha, bhikkhave, api nu so puriso imaṃ mahāpathaviṃ apathaviṃ kareyyā’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Taṃ kissa hetu’’? ‘‘Ayañhi, bhante, mahāpathavī gambhīrā appameyyā. Sā na sukarā apathavī kātuṃ; yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assā’’ti. ‘‘Evameva kho, bhikkhave, pañcime vacanapathā yehi vo pare vadamānā vadeyyuṃ – kālena vā akālena vā; bhūtena vā abhūtena vā; saṇhena vā pharusena vā; atthasaṃhitena vā anatthasaṃhitena vā; mettacittā vā dosantarā vā. Kālena vā , bhikkhave, pare vadamānā vadeyyuṃ akālena vā; bhūtena vā bhikkhave, pare vadamānā vadeyyuṃ abhūtena vā; saṇhena vā, bhikkhave, pare vadamānā vadeyyuṃ pharusena vā; atthasaṃhitena vā, bhikkhave, pare vadamānā vadeyyuṃ anatthasaṃhitena vā; mettacittā vā, bhikkhave, pare vadamānā vadeyyuṃ dosantarā vā. Tatrāpi vo, bhikkhave, evaṃ sikkhitabbaṃ – ‘na ceva no cittaṃ vipariṇataṃ bhavissati, na ca pāpikaṃ vācaṃ nicchāressāma, hitānukampī ca viharissāma mettacittā na dosantarā. Tañca puggalaṃ mettāsahagatena cetasā pharitvā viharissāma, tadārammaṇañca sabbāvantaṃ lokaṃ pathavisamena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharissāmā’ti. Evañhi vo, bhikkhave, sikkhitabbaṃ.

229. ‘‘Seyyathāpi, bhikkhave, puriso āgaccheyya lākhaṃ vā haliddiṃ vā nīlaṃ vā mañjiṭṭhaṃ vā ādāya. So evaṃ vadeyya – ‘ahaṃ imasmiṃ ākāse rūpaṃ likhissāmi, rūpapātubhāvaṃ karissāmī’ti. Taṃ kiṃ maññatha, bhikkhave, api nu so puriso imasmiṃ ākāse rūpaṃ likheyya, rūpapātubhāvaṃ kareyyā’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Taṃ kissa hetu’’? ‘‘Ayañhi, bhante, ākāso arūpī anidassano. Tattha na sukaraṃ rūpaṃ likhituṃ, rūpapātubhāvaṃ kātuṃ; yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assā’’ti. ‘‘Evameva kho, bhikkhave, pañcime vacanapathā yehi vo pare vadamānā vadeyyuṃ kālena vā akālena vā …pe… ‘na ceva… tadārammaṇañca sabbāvantaṃ lokaṃ ākāsasamena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharissāmā’ti. Evañhi vo, bhikkhave, sikkhitabbaṃ.

230. ‘‘Seyyathāpi, bhikkhave, puriso āgaccheyya ādittaṃ tiṇukkaṃ ādāya. So evaṃ vadeyya – ‘ahaṃ imāya ādittāya tiṇukkāya gaṅgaṃ nadiṃ santāpessāmi saṃparitāpessāmī’ti. Taṃ kiṃ maññatha, bhikkhave, api nu so puriso ādittāya tiṇukkāya gaṅgaṃ nadiṃ santāpeyya saṃparitāpeyyā’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Taṃ kissa hetu’’? ‘‘Gaṅgā hi, bhante, nadī gambhīrā appameyyā. Sā na sukarā ādittāya tiṇukkāya santāpetuṃ saṃparitāpetuṃ; yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assā’’ti. ‘‘Evameva kho, bhikkhave, pañcime vacanapathā yehi vo pare vadamānā vadeyyuṃ kālena vā akālena vā…pe… ‘na ceva… tadārammaṇañca sabbāvantaṃ lokaṃ gaṅgāsamena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharissāmā’’ti. Evañhi vo, bhikkhave, sikkhitabbaṃ.

231. ‘‘Seyyathāpi, bhikkhave, biḷārabhastā madditā sumadditā suparimadditā, mudukā tūlinī chinnasassarā chinnabhabbharā. Atha puriso āgaccheyya kaṭṭhaṃ vā kathalaṃ [kaṭhalaṃ (sī. syā. pī.)] vā ādāya. So evaṃ vadeyya – ‘ahaṃ imaṃ biḷārabhastaṃ madditaṃ sumadditaṃ suparimadditaṃ, mudukaṃ tūliniṃ, chinnasassaraṃ chinnabhabbharaṃ kaṭṭhena vā kathalena vā sarasaraṃ karissāmi bharabharaṃ karissāmī’ti . Taṃ kiṃ maññatha, bhikkhave, api nu so puriso amuṃ biḷārabhastaṃ madditaṃ sumadditaṃ suparimadditaṃ, mudukaṃ tūliniṃ, chinnasassaraṃ chinnabhabbharaṃ kaṭṭhena vā kathalena vā sarasaraṃ kareyya, bharabharaṃ kareyyā’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Taṃ kissa hetu’’? ‘‘Amu hi, bhante, biḷārabhastā madditā sumadditā suparimadditā, mudukā tūlinī, chinnasassarā chinnabhabbharā. Sā na sukarā kaṭṭhena vā kathalena vā sarasaraṃ kātuṃ bharabharaṃ kātuṃ; yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assā’’ti. ‘‘Evameva kho, bhikkhave, pañcime vacanapathā yehi vo pare vadamānā vadeyyuṃ kālena vā akālena vā; bhūtena vā abhūtena vā; saṇhena vā pharusena vā; atthasaṃhitena vā anatthasaṃhitena vā; mettacittā vā dosantarā vā. Kālena vā bhikkhave pare vadamānā vadeyyuṃ akālena vā; bhūtena vā, bhikkhave, pare vadamānā vadeyyuṃ abhūtena vā; saṇhena vā, bhikkhave, pare vadamānā vadeyyuṃ pharusena vā; atthasaṃhitena vā, bhikkhave, pare vadamānā vadeyyuṃ anatthasaṃhitena vā; mettacittā vā, bhikkhave, pare vadamānā vadeyyuṃ dosantarā vā. Tatrāpi vo, bhikkhave, evaṃ sikkhitabbaṃ – ‘na ceva no cittaṃ vipariṇataṃ bhavissati, na ca pāpikaṃ vācaṃ nicchāressāma hitānukampī ca viharissāma mettacittā na dosantarā. Tañca puggalaṃ mettāsahagatena cetasā pharitvā viharissāma, tadārammaṇañca sabbāvantaṃ lokaṃ biḷārabhastāsamena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharissāmā’ti. Evañhi vo, bhikkhave, sikkhitabbaṃ.

232. ‘‘Ubhatodaṇḍakena cepi, bhikkhave, kakacena corā ocarakā aṅgamaṅgāni okanteyyuṃ, tatrāpi yo mano padūseyya, na me so tena sāsanakaro. Tatrāpi vo, bhikkhave , evaṃ sikkhitabbaṃ – ‘na ceva no cittaṃ vipariṇataṃ bhavissati, na ca pāpikaṃ vācaṃ nicchāressāma, hitānukampī ca viharissāma mettacittā na dosantarā. Tañca puggalaṃ mettāsahagatena cetasā pharitvā viharissāma tadārammaṇañca sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharissāmā’ti. Evañhi vo, bhikkhave, sikkhitabbaṃ.

233. ‘‘Imañca [imañce (?)] tumhe, bhikkhave, kakacūpamaṃ ovādaṃ abhikkhaṇaṃ manasi kareyyātha. Passatha no tumhe, bhikkhave, taṃ vacanapathaṃ, aṇuṃ vā thūlaṃ vā, yaṃ tumhe nādhivāseyyāthā’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Tasmātiha, bhikkhave, imaṃ kakacūpamaṃ ovādaṃ abhikkhaṇaṃ manasikarotha. Taṃ vo bhavissati dīgharattaṃ hitāya sukhāyā’’ti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Kakacūpamasuttaṃ niṭṭhitaṃ paṭhamaṃ.

2. Alagaddūpamasuttaṃ

234. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena ariṭṭhassa nāma bhikkhuno gaddhabādhipubbassa [gandhabādhipubbassa (ka.)] evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti – ‘‘tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā’’ti. Assosuṃ kho sambahulā bhikkhū – ‘‘ariṭṭhassa kira nāma bhikkhuno gaddhabādhipubbassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ – ‘tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā’’’ti. Atha kho te bhikkhū yena ariṭṭho bhikkhu gaddhabādhipubbo tenupasaṅkamiṃsu; upasaṅkamitvā ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ etadavocuṃ – ‘‘saccaṃ kira te, āvuso ariṭṭha, evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ – ‘tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā’’’ti. ‘‘Evaṃbyākho [evaṃ kho (?) bhagavato sammukhāyevassa ‘‘evaṃbyākho’’ti] ahaṃ, āvuso, bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā’’ti.

Atha kho tepi bhikkhū ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ etasmā pāpakā diṭṭhigatā vivecetukāmā samanuyuñjanti samanugāhanti [samanuggāhanti (syā.)] samanubhāsanti – ‘‘mā hevaṃ, āvuso ariṭṭha, avaca, mā bhagavantaṃ abbhācikkhi; na hi sādhu bhagavato abbhakkhānaṃ [abbhācikkhanaṃ (ka.)], na hi bhagavā evaṃ vadeyya. Anekapariyāyenāvuso ariṭṭha, antarāyikā dhammā antarāyikā vuttā bhagavatā, alañca pana te paṭisevato antarāyāya. Appassādā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā,ādīnavo ettha bhiyyo. Aṭṭhikaṅkalūpamā kāmā vuttā bhagavatā…pe… maṃsapesūpamā kāmā vuttā bhagavatā… tiṇukkūpamā kāmā vuttā bhagavatā… aṅgārakāsūpamā kāmā vuttā bhagavatā… supinakūpamā kāmā vuttā bhagavatā… yācitakūpamā kāmā vuttā bhagavatā… rukkhaphalūpamā kāmā vuttā bhagavatā… asisūnūpamā kāmā vuttā bhagavatā… sattisūlūpamā kāmā vuttā bhagavatā… sappasirūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’’ti. Evampi kho ariṭṭho bhikkhu gaddhabādhipubbo tehi bhikkhūhi samanuyuñjiyamāno samanugāhiyamāno [samanuggāhiyamāno (syā. vinayepi)] samanubhāsiyamāno tadeva [tatheva taṃ (vinaye)] pāpakaṃ diṭṭhigataṃ thāmasā parāmāsā abhinivissa voharati – ‘‘evaṃbyākho ahaṃ, āvuso, bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā’’ti.

235. Yato kho te bhikkhū nāsakkhiṃsu ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ etasmā pāpakā diṭṭhigatā vivecetuṃ, atha kho te bhikkhū yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – ‘‘ariṭṭhassa nāma, bhante, bhikkhuno gaddhabādhipubbassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ – ‘tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā’ti. Assumha kho mayaṃ, bhante – ‘ariṭṭhassa kira nāma bhikkhuno gaddhabādhipubbassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ – tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā’ti. Atha kho mayaṃ, bhante, yena ariṭṭho bhikkhu gaddhabādhipubbo tenupasaṅkamimha; upasaṅkamitvā ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ etadavocumha – ‘saccaṃ kira te, āvuso ariṭṭha, evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ – tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā’ti?

‘‘Evaṃ vutte, bhante, ariṭṭho bhikkhu gaddhabādhipubbo amhe etadavoca – ‘evaṃbyākho ahaṃ, āvuso, bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā’ti. Atha kho mayaṃ, bhante, ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ etasmā pāpakā diṭṭhigatā vivecetukāmā samanuyuñjimha samanugāhimha samanubhāsimha – ‘mā hevaṃ, āvuso ariṭṭha, avaca, mā bhagavantaṃ abbhācikkhi; na hi sādhu bhagavato abbhakkhānaṃ , na hi bhagavā evaṃ vadeyya. Anekapariyāyenāvuso ariṭṭha, antarāyikā dhammā antarāyikā vuttā bhagavatā, alañca pana te paṭisevato antarāyāya. Appassādā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo. Aṭṭhikaṅkalūpamā kāmā vuttā bhagavatā…pe… sappasirūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’ti. Evampi kho, bhante, ariṭṭho bhikkhu gaddhabādhipubbo amhehi samanuyuñjiyamāno samanugāhiyamāno samanubhāsiyamāno tadeva pāpakaṃ diṭṭhigataṃ thāmasā parāmāsā abhinivissa voharati – ‘evaṃbyākho ahaṃ, āvuso, bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā’ti. Yato kho mayaṃ, bhante, nāsakkhimha ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ etasmā pāpakā diṭṭhigatā vivecetuṃ, atha mayaṃ etamatthaṃ bhagavato ārocemā’’ti.

236. Atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi – ‘‘ehi tvaṃ, bhikkhu, mama vacanena ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ āmantehi – ‘satthā taṃ, āvuso ariṭṭha, āmantetī’’’ti. ‘‘Evaṃ , bhante’’ti kho so bhikkhu bhagavato paṭissutvā, yena ariṭṭho bhikkhu gaddhabādhipubbo tenupasaṅkami; upasaṅkamitvā ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ etadavoca – ‘‘satthā taṃ, āvuso ariṭṭha, āmantetī’’ti. ‘‘Evamāvuso’’ti kho ariṭṭho bhikkhu gaddhabādhipubbo tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ bhagavā etadavoca – ‘‘saccaṃ kira te, ariṭṭha, evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ – ‘tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā’’’ti?

‘‘Evaṃbyākho ahaṃ, bhante, bhagavatā dhammaṃ desitaṃ ājānāmi – ‘yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā’’’ti. ‘‘Kassa kho nāma tvaṃ, moghapurisa, mayā evaṃ dhammaṃ desitaṃ ājānāsi? Nanu mayā, moghapurisa, anekapariyāyena antarāyikā dhammā antarāyikā vuttā? Alañca pana te paṭisevato antarāyāya. Appassādā kāmā vuttā mayā, bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo. Aṭṭhikaṅkalūpamā kāmā vuttā mayā… maṃsapesūpamā kāmā vuttā mayā… tiṇukkūpamā kāmā vuttā mayā… aṅgārakāsūpamā kāmā vuttā mayā… supinakūpamā kāmā vuttā mayā… yācitakūpamā kāmā vuttā mayā… rukkhaphalūpamā kāmā vuttā mayā… asisūnūpamā kāmā vuttā mayā… sattisūlūpamā kāmā vuttā mayā… sappasirūpamā kāmā vuttā mayā, bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo. Atha ca pana tvaṃ, moghapurisa, attanā duggahitena amhe ceva abbhācikkhasi, attānañca khanasi, bahuñca apuññaṃ pasavasi. Tañhi te, moghapurisa, bhavissati dīgharattaṃ ahitāya dukkhāyā’’ti.

Atha kho bhagavā bhikkhū āmantesi – ‘‘taṃ kiṃ maññatha, bhikkhave, api nāyaṃ ariṭṭho bhikkhu gaddhabādhipubbo usmīkatopi imasmiṃ dhammavinaye’’ti? ‘‘Kiñhi [kiṃti (ka.)] siyā, bhante; no hetaṃ, bhante’’ti. Evaṃ vutte, ariṭṭho bhikkhu gaddhabādhipubbo tuṇhībhūto maṅkubhūto pattakkhandho adhomukho pajjhāyanto appaṭibhāno nisīdi. Atha kho bhagavā ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ tuṇhībhūtaṃ maṅkubhūtaṃ pattakkhandhaṃ adhomukhaṃ pajjhāyantaṃ appaṭibhānaṃ viditvā ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ etadavoca – ‘‘paññāyissasi kho tvaṃ, moghapurisa, etena sakena pāpakena diṭṭhigatena. Idhāhaṃ bhikkhū paṭipucchissāmī’’ti.

237. Atha kho bhagavā bhikkhū āmantesi – ‘‘tumhepi me, bhikkhave , evaṃ dhammaṃ desitaṃ ājānātha yathāyaṃ ariṭṭho bhikkhu gaddhabādhipubbo attanā duggahitena amhe ceva abbhācikkhati, attānañca khanati, bahuñca apuññaṃ pasavatī’’ti? ‘‘No hetaṃ, bhante. Anekapariyāyena hi no, bhante, antarāyikā dhammā antarāyikā vuttā bhagavatā; alañca pana te paṭisevato antarāyāya. Appassādā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo. Aṭṭhikaṅkalūpamā kāmā vuttā bhagavatā…pe… sappasirūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā , ādīnavo ettha bhiyyo’’ti. ‘‘Sādhu sādhu, bhikkhave, sādhu, kho me tumhe, bhikkhave, evaṃ dhammaṃ desitaṃ ājānātha. Anekapariyāyena hi kho, bhikkhave, antarāyikā dhammā vuttā mayā, alañca pana te paṭisevato antarāyāya. Appassādā kāmā vuttā mayā , bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo. Aṭṭhikaṅkalūpamā kāmā vuttā mayā…pe… sappasirūpamā kāmā vuttā mayā, bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo. Atha ca panāyaṃ ariṭṭho bhikkhu gaddhabādhipubbo attanā duggahitena amhe ceva abbhācikkhati, attānañca khanati, bahuñca apuññaṃ pasavati. Tañhi tassa moghapurisassa bhavissati dīgharattaṃ ahitāya dukkhāya. So vata, bhikkhave, aññatreva kāmehi aññatra kāmasaññāya aññatra kāmavitakkehi kāme paṭisevissatīti – netaṃ ṭhānaṃ vijjati’’.

238. ‘‘Idha, bhikkhave, ekacce moghapurisā dhammaṃ pariyāpuṇanti – suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthaṃ, udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallaṃ. Te taṃ dhammaṃ pariyāpuṇitvā tesaṃ dhammānaṃ paññāya atthaṃ na upaparikkhanti. Tesaṃ te dhammā paññāya atthaṃ anupaparikkhataṃ na nijjhānaṃ khamanti. Te upārambhānisaṃsā ceva dhammaṃ pariyāpuṇanti itivādappamokkhānisaṃsā ca. Yassa catthāya dhammaṃ pariyāpuṇanti tañcassa atthaṃ nānubhonti. Tesaṃ te dhammā duggahitā dīgharattaṃ ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu? Duggahitattā, bhikkhave, dhammānaṃ.

‘‘Seyyathāpi, bhikkhave, puriso alagaddatthiko alagaddagavesī alagaddapariyesanaṃ caramāno. So passeyya mahantaṃ alagaddaṃ. Tamenaṃ bhoge vā naṅguṭṭhe vā gaṇheyya. Tassa so alagaddo paṭiparivattitvā [paṭinivattitvā (syā. ka.)] hatthe vā bāhāya vā aññatarasmiṃ vā aṅgapaccaṅge ḍaṃseyya [ḍaseyya (sī. pī.)]. So tatonidānaṃ maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ. Taṃ kissa hetu? Duggahitattā, bhikkhave, alagaddassa. Evameva kho, bhikkhave, idhekacce moghapurisā dhammaṃ pariyāpuṇanti – suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthaṃ, udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallaṃ. Te taṃ dhammaṃ pariyāpuṇitvā tesaṃ dhammānaṃ paññāya atthaṃ na upaparikkhanti. Tesaṃ te dhammā paññāya atthaṃ anupaparikkhataṃ na nijjhānaṃ khamanti. Te upārambhānisaṃsā ceva dhammaṃ pariyāpuṇanti itivādappamokkhānisaṃsā ca. Yassa catthāya dhammaṃ pariyāpuṇanti tañcassa atthaṃ nānubhonti. Tesaṃ te dhammā duggahitā dīgharattaṃ ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu? Duggahitattā bhikkhave dhammānaṃ.

239. ‘‘Idha pana, bhikkhave, ekacce kulaputtā dhammaṃ pariyāpuṇanti – suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthaṃ, udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallaṃ. Te taṃ dhammaṃ pariyāpuṇitvā tesaṃ dhammānaṃ paññāya atthaṃ upaparikkhanti. Tesaṃ te dhammā paññāya atthaṃ upaparikkhataṃ nijjhānaṃ khamanti. Te na ceva upārambhānisaṃsā dhammaṃ pariyāpuṇanti na itivādappamokkhānisaṃsā ca [na ca itivādappamokkhānisaṃsā (?)]. Yassa catthāya dhammaṃ pariyāpuṇanti tañcassa atthaṃ anubhonti. Tesaṃ te dhammā suggahitā dīgharattaṃ hitāya sukhāya saṃvattanti. Taṃ kissa hetu? Suggahitattā bhikkhave dhammānaṃ.

‘‘Seyyathāpi, bhikkhave, puriso alagaddatthiko alagaddagavesī alagaddapariyesanaṃ caramāno. So passeyya mahantaṃ alagaddaṃ. Tamenaṃ ajapadena daṇḍena suniggahitaṃ niggaṇheyya. Ajapadena daṇḍena suniggahitaṃ niggahitvā, gīvāya suggahitaṃ gaṇheyya. Kiñcāpi so, bhikkhave , alagaddo tassa purisassa hatthaṃ vā bāhaṃ vā aññataraṃ vā aṅgapaccaṅgaṃ bhogehi paliveṭheyya, atha kho so neva tatonidānaṃ maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ. Taṃ kissa hetu? Suggahitattā, bhikkhave, alagaddassa. Evameva kho, bhikkhave, idhekacce kulaputtā dhammaṃ pariyāpuṇanti – suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthaṃ, udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallaṃ. Te taṃ dhammaṃ pariyāpuṇitvā tesaṃ dhammānaṃ paññāya atthaṃ upaparikkhanti. Tesaṃ te dhammā paññāya atthaṃ upaparikkhataṃ nijjhānaṃ khamanti. Te na ceva upārambhānisaṃsā dhammaṃ pariyāpuṇanti, na itivādappamokkhānisaṃsā ca. Yassa catthāya dhammaṃ pariyāpuṇanti, tañcassa atthaṃ anubhonti. Tesaṃ te dhammā suggahitā dīgharattaṃ atthāya hitāya sukhāya saṃvattanti. Taṃ kissa hetu? Suggahitattā, bhikkhave, dhammānaṃ. Tasmātiha, bhikkhave, yassa me bhāsitassa atthaṃ ājāneyyātha, tathā naṃ dhāreyyātha. Yassa ca pana me bhāsitassa atthaṃ na ājāneyyātha, ahaṃ vo tattha paṭipucchitabbo, ye vā panāssu viyattā bhikkhū.

240. ‘‘Kullūpamaṃ vo, bhikkhave, dhammaṃ desessāmi nittharaṇatthāya, no gahaṇatthāya. Taṃ suṇātha, sādhukaṃ manasikarotha, bhāsissāmī’’ti. ‘‘Evaṃ, bhante’’ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca – ‘‘seyyathāpi , bhikkhave, puriso addhānamaggappaṭipanno. So passeyya mahantaṃ udakaṇṇavaṃ, orimaṃ tīraṃ sāsaṅkaṃ sappaṭibhayaṃ, pārimaṃ tīraṃ khemaṃ appaṭibhayaṃ; na cassa nāvā santāraṇī uttarasetu vā apārā pāraṃ gamanāya. Tassa evamassa – ‘ayaṃ kho mahāudakaṇṇavo, orimaṃ tīraṃ sāsaṅkaṃ sappaṭibhayaṃ, pārimaṃ tīraṃ khemaṃ appaṭibhayaṃ; natthi ca nāvā santāraṇī uttarasetu vā apārā pāraṃ gamanāya. Yaṃnūnāhaṃ tiṇakaṭṭhasākhāpalāsaṃ saṃkaḍḍhitvā, kullaṃ bandhitvā, taṃ kullaṃ nissāya hatthehi ca pādehi ca vāyamamāno sotthinā pāraṃ uttareyya’nti. Atha kho so, bhikkhave, puriso tiṇakaṭṭhasākhāpalāsaṃ saṃkaḍḍhitvā, kullaṃ bandhitvā taṃ kullaṃ nissāya hatthehi ca pādehi ca vāyamamāno sotthinā pāraṃ uttareyya. Tassa purisassa uttiṇṇassa [tiṇṇassa (pī. ka.)] pāraṅgatassa evamassa – ‘bahukāro kho me ayaṃ kullo; imāhaṃ kullaṃ nissāya hatthehi ca pādehi ca vāyamamāno sotthinā pāraṃ uttiṇṇo. Yaṃnūnāhaṃ imaṃ kullaṃ sīse vā āropetvā khandhe vā uccāretvā [uccopetvā (ka.)] yena kāmaṃ pakkameyya’nti. Taṃ kiṃ maññatha, bhikkhave, api nu so puriso evaṃkārī tasmiṃ kulle kiccakārī assā’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Kathaṃkārī ca so, bhikkhave, puriso tasmiṃ kulle kiccakārī assa? Idha, bhikkhave, tassa purisassa uttiṇṇassa pāraṅgatassa evamassa – ‘bahukāro kho me ayaṃ kullo; imāhaṃ kullaṃ nissāya hatthehi ca pādehi ca vāyamamāno sotthinā pāraṃ uttiṇṇo. Yaṃnūnāhaṃ imaṃ kullaṃ thale vā ussādetvā [ussāretvā (ka.)] udake vā opilāpetvā yena kāmaṃ pakkameyya’nti. Evaṃkārī kho so, bhikkhave, puriso tasmiṃ kulle kiccakārī assa. Evameva kho, bhikkhave, kullūpamo mayā dhammo desito nittharaṇatthāya, no gahaṇatthāya. Kullūpamaṃ vo, bhikkhave, dhammaṃ desitaṃ, ājānantehi dhammāpi vo pahātabbā pageva adhammā.

241. ‘‘Chayimāni, bhikkhave, diṭṭhiṭṭhānāni. Katamāni cha? Idha, bhikkhave, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, rūpaṃ ‘etaṃ mama, esohamasmi, eso me attā’ti samanupassati; vedanaṃ ‘etaṃ mama, esohamasmi, eso me attā’ti samanupassati; saññaṃ ‘etaṃ mama, esohamasmi, eso me attā’ti samanupassati; saṅkhāre ‘etaṃ mama, esohamasmi, eso me attā’ti samanupassati; yampi taṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ, anuvicaritaṃ manasā tampi ‘etaṃ mama, esohamasmi, eso me attā’ti samanupassati; yampi taṃ diṭṭhiṭṭhānaṃ – so loko so attā, so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo , sassatisamaṃ tatheva ṭhassāmīti – tampi ‘etaṃ mama, esohamasmi, eso me attā’ti samanupassati. Sutavā ca kho, bhikkhave, ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto, sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto, rūpaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti samanupassati; vedanaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti samanupassati; saññaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti samanupassati; saṅkhāre ‘netaṃ mama, nesohamasmi, na meso attā’ti samanupassati; yampi taṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ, anuvicaritaṃ manasā, tampi ‘netaṃ mama, nesohamasmi, na meso attā’ti samanupassati; yampi taṃ diṭṭhiṭṭhānaṃ – so loko so attā, so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo, sassatisamaṃ tatheva ṭhassāmīti – tampi ‘netaṃ mama, nesohamasmi, na meso attā’ti samanupassati. So evaṃ samanupassanto asati na paritassatī’’ti.

242. Evaṃ vutte, aññataro bhikkhu bhagavantaṃ etadavoca – ‘‘siyā nu kho, bhante, bahiddhā asati paritassanā’’ti? ‘‘Siyā, bhikkhū’’ti – bhagavā avoca. ‘‘Idha bhikkhu ekaccassa evaṃ hoti – ‘ahu vata me, taṃ vata me natthi; siyā vata me, taṃ vatāhaṃ na labhāmī’ti. So socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjati. Evaṃ kho, bhikkhu, bahiddhā asati paritassanā hotī’’ti.

‘‘Siyā pana, bhante, bahiddhā asati aparitassanā’’ti? ‘‘Siyā, bhikkhū’’ti – bhagavā avoca. ‘‘Idha bhikkhu ekaccassa na evaṃ hoti – ‘ahu vata me, taṃ vata me natthi; siyā vata me, taṃ vatāhaṃ na labhāmī’ti. So na socati na kilamati na paridevati na urattāḷiṃ kandati na sammohaṃ āpajjati. Evaṃ kho, bhikkhu, bahiddhā asati aparitassanā hotī’’ti.

‘‘Siyā nu kho, bhante, ajjhattaṃ asati paritassanā’’ti? ‘‘Siyā, bhikkhū’’ti – bhagavā avoca. ‘‘Idha, bhikkhu, ekaccassa evaṃ diṭṭhi hoti – ‘so loko so attā, so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo, sassatisamaṃ tatheva ṭhassāmī’ti. So suṇāti tathāgatassa vā tathāgatasāvakassa vā sabbesaṃ diṭṭhiṭṭhānādhiṭṭhānapariyuṭṭhānābhinivesānusayānaṃ samugghātāya sabbasaṅkhārasamathāya sabbūpadhipaṭinissaggāya taṇhākkhayāya virāgāya nirodhāya nibbānāya dhammaṃ desentassa. Tassa evaṃ hoti – ‘ucchijjissāmi nāmassu, vinassissāmi nāmassu, nassu nāma bhavissāmī’ti. So socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjati. Evaṃ kho, bhikkhu, ajjhattaṃ asati paritassanā hotī’’ti.

‘‘Siyā pana, bhante, ajjhattaṃ asati aparitassanā’’ti? ‘‘Siyā, bhikkhū’’ti bhagavā avoca. ‘‘Idha, bhikkhu, ekaccassa na evaṃ diṭṭhi hoti – ‘so loko so attā, so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo, sassatisamaṃ tatheva ṭhassāmī’ti. So suṇāti tathāgatassa vā tathāgatasāvakassa vā sabbesaṃ diṭṭhiṭṭhānādhiṭṭhānapariyuṭṭhānābhinivesānusayānaṃ samugghātāya sabbasaṅkhārasamathāya sabbūpadhipaṭinissaggāya taṇhākkhayāya virāgāya nirodhāya nibbānāya dhammaṃ desentassa. Tassa na evaṃ hoti – ‘ucchijjissāmi nāmassu, vinassissāmi nāmassu, nassu nāma bhavissāmī’ti. So na socati na kilamati na paridevati na urattāḷiṃ kandati na sammohaṃ āpajjati. Evaṃ kho, bhikkhu, ajjhattaṃ asati aparitassanā hoti’’.

243. ‘‘Taṃ [tañca (ka.)], bhikkhave, pariggahaṃ pariggaṇheyyātha, yvāssa [yvāssu (ka.)] pariggaho nicco dhuvo sassato avipariṇāmadhammo, sassatisamaṃ tatheva tiṭṭheyya. Passatha no tumhe, bhikkhave, taṃ pariggahaṃ yvāssa pariggaho nicco dhuvo sassato avipariṇāmadhammo, sassatisamaṃ tatheva tiṭṭheyyā’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Sādhu, bhikkhave. Ahampi kho taṃ, bhikkhave, pariggahaṃ na samanupassāmi yvāssa pariggaho nicco dhuvo sassato avipariṇāmadhammo sassatisamaṃ tatheva tiṭṭheyya.

‘‘Taṃ, bhikkhave, attavādupādānaṃ upādiyetha, yaṃsa [yassa (syā. ka.)] attavādupādānaṃ upādiyato na uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā. Passatha no tumhe, bhikkhave, taṃ attavādupādānaṃ yaṃsa attavādupādānaṃ upādiyato na uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Sādhu, bhikkhave. Ahampi kho taṃ, bhikkhave, attavādupādānaṃ na samanupassāmi yaṃsa attavādupādānaṃ upādiyato na uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā.

‘‘Taṃ, bhikkhave, diṭṭhinissayaṃ nissayetha yaṃsa diṭṭhinissayaṃ nissayato na uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā. Passatha no tumhe, bhikkhave, taṃ diṭṭhinissayaṃ yaṃsa diṭṭhinissayaṃ nissayato na uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Sādhu, bhikkhave. Ahampi kho taṃ, bhikkhave, diṭṭhinissayaṃ na samanupassāmi yaṃsa diṭṭhinissayaṃ nissayato na uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā’’.

244. ‘‘Attani vā, bhikkhave, sati attaniyaṃ me ti assā’’ti?

‘‘Evaṃ, bhante’’.

‘‘Attaniye vā, bhikkhave, sati attā me ti assā’’ti? ‘‘Evaṃ, bhante’’.

‘‘Attani ca, bhikkhave, attaniye ca saccato thetato anupalabbhamāne, yampi taṃ diṭṭhiṭṭhānaṃ – ‘so loko so attā, so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo, sassatisamaṃ tatheva ṭhassāmī’ti – nanāyaṃ [na ca khoyaṃ (ka.)], bhikkhave, kevalo paripūro bāladhammo’’’ti?

‘‘Kiñhi no siyā, bhante, kevalo hi, bhante, paripūro [kevalo paripūro (sī. pī.)] bāladhammo’’ti.

‘‘Taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā’’ti?

‘‘Aniccaṃ, bhante’’ .

‘‘Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā’’ti?

‘‘Dukkhaṃ, bhante’’.

‘‘Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ – etaṃ mama, esohamasmi, eso me attā’’ti?

‘‘No hetaṃ, bhante’’.

‘‘Taṃ kiṃ maññatha, bhikkhave, vedanā…pe… saññā… saṅkhārā… viññāṇaṃ niccaṃ vā aniccaṃ vā’’ti?

‘‘Aniccaṃ, bhante’’.

‘‘Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā’’ti?

‘‘Dukkhaṃ, bhante’’.

‘‘Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ – etaṃ mama, esohamasmi, eso me attā’’ti?

‘‘No hetaṃ, bhante’’.

‘‘Tasmātiha, bhikkhave, yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ, ajjhattaṃ vā bahiddhā vā , oḷārikaṃ vā sukhumaṃ vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sabbaṃ rūpaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti – evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yā kāci vedanā…pe… yā kāci saññā… ye keci saṅkhārā… yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ, ajjhattaṃ vā bahiddhā vā, oḷārikaṃ vā sukhumaṃ vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sabbaṃ viññāṇaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti – evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ’’.

245. ‘‘Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako rūpasmiṃ nibbindati, vedanāya nibbindati, saññāya nibbindati, saṅkhāresu nibbindati, viññāṇasmiṃ nibbindati, nibbidā virajjati [nibbindaṃ virajjati (sī. syā. pī.)], virāgā vimuccati , vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāti. Ayaṃ vuccati, bhikkhave, bhikkhu ukkhittapaligho itipi, saṃkiṇṇaparikkho itipi, abbūḷhesiko itipi, niraggaḷo itipi, ariyo pannaddhajo pannabhāro visaṃyutto itipi.

‘‘Kathañca, bhikkhave, bhikkhu ukkhittapaligho hoti? Idha, bhikkhave, bhikkhuno avijjā pahīnā hoti, ucchinnamūlā tālāvatthukatā anabhāvaṃkatā, āyatiṃ anuppādadhammā. Evaṃ kho, bhikkhave, bhikkhu ukkhittapaligho hoti.

‘‘Kathañca, bhikkhave, bhikkhu saṃkiṇṇaparikkho hoti? Idha, bhikkhave, bhikkhuno ponobbhaviko jātisaṃsāro pahīno hoti, ucchinnamūlo tālāvatthukato anabhāvaṃkato, āyatiṃ anuppādadhammo. Evaṃ kho, bhikkhave, bhikkhu saṃkiṇṇaparikkho hoti.

‘‘Kathañca, bhikkhave, bhikkhu abbūḷhesiko hoti? Idha, bhikkhave, bhikkhuno taṇhā pahīnā hoti, ucchinnamūlā tālāvatthukatā anabhāvaṃkatā, āyatiṃ anuppādadhammā. Evaṃ kho, bhikkhave, bhikkhu abbūḷhesiko hoti.

‘‘Kathañca, bhikkhave, bhikkhu niraggaḷo hoti? Idha, bhikkhave, bhikkhuno pañca orambhāgiyāni saṃyojanāni pahīnāni honti, ucchinnamūlāni tālāvatthukatāni anabhāvaṃkatāni, āyatiṃ anuppādadhammāni . Evaṃ kho, bhikkhave, bhikkhu niraggaḷo hoti.

‘‘Kathañca, bhikkhave, bhikkhu ariyo pannaddhajo pannabhāro visaṃyutto hoti? Idha, bhikkhave, bhikkhuno asmimāno pahīno hoti, ucchinnamūlo tālāvatthukato anabhāvaṃkato , āyatiṃ anuppādadhammo . Evaṃ kho, bhikkhave, bhikkhu ariyo pannaddhajo pannabhāro visaṃyutto hoti.

246. ‘‘Evaṃ vimuttacittaṃ kho, bhikkhave, bhikkhuṃ saindā devā sabrahmakā sapajāpatikā anvesaṃ nādhigacchanti – ‘idaṃ nissitaṃ tathāgatassa viññāṇa’nti. Taṃ kissa hetu? Diṭṭhevāhaṃ, bhikkhave, dhamme tathāgataṃ ananuvijjoti vadāmi. Evaṃvādiṃ kho maṃ, bhikkhave, evamakkhāyiṃ eke samaṇabrāhmaṇā asatā tucchā musā abhūtena abbhācikkhanti – ‘venayiko samaṇo gotamo, sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpetī’ti. Yathā cāhaṃ na, bhikkhave [bhikkhave na (sī. syā. pī.)], yathā cāhaṃ na vadāmi, tathā maṃ te bhonto samaṇabrāhmaṇā asatā tucchā musā abhūtena abbhācikkhanti – ‘venayiko samaṇo gotamo, sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpetī’ti. Pubbe cāhaṃ bhikkhave, etarahi ca dukkhañceva paññāpemi, dukkhassa ca nirodhaṃ. Tatra ce, bhikkhave, pare tathāgataṃ akkosanti paribhāsanti rosenti vihesenti, tatra, bhikkhave, tathāgatassa na hoti āghāto na appaccayo na cetaso anabhiraddhi.

‘‘Tatra ce, bhikkhave, pare tathāgataṃ sakkaronti garuṃ karonti mānenti pūjenti, tatra, bhikkhave, tathāgatassa na hoti ānando na somanassaṃ na cetaso uppilāvitattaṃ. Tatra ce, bhikkhave , pare vā tathāgataṃ sakkaronti garuṃ karonti mānenti pūjenti, tatra, bhikkhave, tathāgatassa evaṃ hoti – ‘yaṃ kho idaṃ pubbe pariññātaṃ tattha me evarūpā kārā [sakkārā (ka.)] karīyantī’ti. Tasmātiha, bhikkhave, tumhe cepi pare akkoseyyuṃ paribhāseyyuṃ roseyyuṃ viheseyyuṃ, tatra tumhe hi na āghāto na appaccayo na cetaso anabhiraddhi karaṇīyā. Tasmātiha, bhikkhave, tumhe cepi pare sakkareyyuṃ garuṃ kareyyuṃ māneyyuṃ pūjeyyuṃ, tatra tumhehi na ānando na somanassaṃ na cetaso uppilāvitattaṃ karaṇīyaṃ. Tasmātiha, bhikkhave, tumhe cepi pare sakkareyyuṃ garuṃ kareyyuṃ māneyyuṃ pūjeyyuṃ, tatra tumhākaṃ evamassa – ‘yaṃ kho idaṃ pubbe pariññātaṃ, tattha me [tattha no (ka.) tattha + imeti padacchedo] evarūpā kārā karīyantī’ti.

247. ‘‘Tasmātiha, bhikkhave, yaṃ na tumhākaṃ taṃ pajahatha; taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati. Kiñca, bhikkhave, na tumhākaṃ? Rūpaṃ, bhikkhave, na tumhākaṃ, taṃ pajahatha; taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati. Vedanā, bhikkhave, na tumhākaṃ, taṃ pajahatha; sā vo pahīnā dīgharattaṃ hitāya sukhāya bhavissati. Saññā, bhikkhave, na tumhākaṃ, taṃ pajahatha; sā vo pahīnā dīgharattaṃ hitāya sukhāya bhavissati. Saṅkhārā, bhikkhave, na tumhākaṃ, te pajahatha; te vo pahīnā dīgharattaṃ hitāya sukhāya bhavissanti. Viññāṇaṃ, bhikkhave, na tumhākaṃ, taṃ pajahatha; taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati. Taṃ kiṃ maññatha, bhikkhave, yaṃ imasmiṃ jetavane tiṇakaṭṭhasākhāpalāsaṃ, taṃ jano hareyya vā daheyya vā yathāpaccayaṃ vā kareyya. Api nu tumhākaṃ evamassa – ‘amhe jano harati vā dahati vā yathāpaccayaṃ vā karotī’ti? ‘‘No hetaṃ, bhante’’. ‘‘Taṃ kissa hetu’’? ‘‘Na hi no etaṃ, bhante, attā vā attaniyaṃ vā’’ti. ‘‘Evameva kho, bhikkhave, yaṃ na tumhākaṃ taṃ pajahatha; taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati. Kiñca, bhikkhave, na tumhākaṃ? Rūpaṃ, bhikkhave, na tumhākaṃ, taṃ pajahatha; taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati. Vedanā, bhikkhave…pe… saññā, bhikkhave… saṅkhārā, bhikkhave…pe… viññāṇaṃ, bhikkhave, na tumhākaṃ, taṃ pajahatha; taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati.

248. ‘‘Evaṃ svākkhāto, bhikkhave, mayā dhammo uttāno vivaṭo pakāsito chinnapilotiko. Evaṃ svākkhāte, bhikkhave, mayā dhamme uttāne vivaṭe pakāsite chinnapilotike ye te bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṃyojanā sammadaññā vimuttā, vaṭṭaṃ tesaṃ natthi paññāpanāya. Evaṃ svākkhāto, bhikkhave, mayā dhammo uttāno vivaṭo pakāsito chinnapilotiko. Evaṃ svākkhāte, bhikkhave, mayā dhamme uttāne vivaṭe pakāsite chinnapilotike yesaṃ bhikkhūnaṃ pañcorambhāgiyāni saṃyojanāni pahīnāni, sabbe te opapātikā, tattha parinibbāyino, anāvattidhammā tasmā lokā. Evaṃ svākkhāto, bhikkhave, mayā dhammo uttāno vivaṭo pakāsito chinnapilotiko. Evaṃ svākkhāte, bhikkhave, mayā dhamme uttāne vivaṭe pakāsite chinnapilotike yesaṃ bhikkhūnaṃ tīṇi saṃyojanāni pahīnāni, rāgadosamohā tanubhūtā, sabbe te sakadāgāmino, sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissanti. Evaṃ svākkhāto, bhikkhave, mayā dhammo uttāno vivaṭo pakāsito chinnapilotiko. Evaṃ svākkhāte, bhikkhave, mayā dhamme uttāne vivaṭe pakāsite chinnapilotike yesaṃ bhikkhūnaṃ tīṇi saṃyojanāni pahīnāni, sabbe te sotāpannā, avinipātadhammā , niyatā sambodhiparāyanā. Evaṃ svākkhāto, bhikkhave, mayā dhammo uttāno vivaṭo pakāsito chinnapilotiko. Evaṃ svākkhāte, bhikkhave, mayā dhamme uttāne vivaṭe pakāsite chinnapilotike ye te bhikkhū dhammānusārino saddhānusārino sabbe te sambodhiparāyanā. Evaṃ svākkhāto, bhikkhave, mayā dhammo uttāno vivaṭo pakāsito chinnapilotiko. Evaṃ svākkhāte, bhikkhave, mayā dhamme uttāne vivaṭe pakāsite chinnapilotike yesaṃ mayi saddhāmattaṃ pemamattaṃ sabbe te saggaparāyanā’’ti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Alagaddūpamasuttaṃ niṭṭhitaṃ dutiyaṃ.

3. Vammikasuttaṃ

249. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā kumārakassapo andhavane viharati. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ andhavanaṃ obhāsetvā yenāyasmā kumārakassapo tenupasaṅkami; upasaṅkamitvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā devatā āyasmantaṃ kumārakassapaṃ etadavoca –

‘‘Bhikkhu bhikkhu, ayaṃ vammiko [vammīko (katthaci) sakkatānurūpaṃ] rattiṃ dhūmāyati, divā pajjalati. Brāhmaṇo evamāha – ‘abhikkhaṇa, sumedha, satthaṃ ādāyā’ti. Abhikkhaṇanto sumedho satthaṃ ādāya addasa laṅgiṃ ‘laṅgī, bhadante’ti. Brāhmaṇo evamāha – ‘ukkhipa laṅgiṃ; abhikkhaṇa, sumedha, satthaṃ ādāyā’ti. Abhikkhaṇanto sumedho satthaṃ ādāya addasa uddhumāyikaṃ. ‘Uddhumāyikā, bhadante’ti. Brāhmaṇo evamāha – ‘ukkhipa uddhumāyikaṃ; abhikkhaṇa, sumedha, satthaṃ ādāyā’ti. Abhikkhaṇanto sumedho satthaṃ ādāya addasa dvidhāpathaṃ. ‘Dvidhāpatho, bhadante’ti. Brāhmaṇo evamāha – ‘ukkhipa dvidhāpathaṃ; abhikkhaṇa, sumedha, satthaṃ ādāyā’ti. Abhikkhaṇanto sumedho satthaṃ ādāya addasa caṅgavāraṃ [paṅkavāraṃ (syā.), caṅkavāraṃ (ka.)]. ‘Caṅgavāro, bhadante’ti. Brāhmaṇo evamāha – ‘ukkhipa caṅgavāraṃ; abhikkhaṇa, sumedha, satthaṃ ādāyā’ti. Abhikkhaṇanto sumedho satthaṃ ādāya addasa kummaṃ. ‘Kummo , bhadante’ti. Brāhmaṇo evamāha – ‘ukkhipa kummaṃ; abhikkhaṇa, sumedha, satthaṃ ādāyā’ti. Abhikkhaṇanto sumedho satthaṃ ādāya addasa asisūnaṃ. ‘Asisūnā, bhadante’ti. Brāhmaṇo evamāha – ‘ukkhipa asisūnaṃ; abhikkhaṇa, sumedha, satthaṃ ādāyā’ti. Abhikkhaṇanto sumedho satthaṃ ādāya addasa maṃsapesiṃ. ‘Maṃsapesi, bhadante’ti. Brāhmaṇo evamāha – ‘ukkhipa maṃsapesiṃ; abhikkhaṇa, sumedha, satthaṃ ādāyā’ti. Abhikkhaṇanto sumedho satthaṃ ādāya addasa nāgaṃ. ‘Nāgo, bhadante’ti. Brāhmaṇo evamāha – ‘tiṭṭhatu nāgo, mā nāgaṃ ghaṭṭesi; namo karohi nāgassā’’’ti.

‘‘Ime kho tvaṃ, bhikkhu, pañhe bhagavantaṃ upasaṅkamitvā puccheyyāsi, yathā ca te bhagavā byākaroti tathā naṃ dhāreyyāsi. Nāhaṃ taṃ, bhikkhu, passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya, yo imesaṃ pañhānaṃ veyyākaraṇena cittaṃ ārādheyya aññatra tathāgatena vā, tathāgatasāvakena vā, ito vā pana sutvā’’ti – idamavoca sā devatā. Idaṃ vatvā tatthevantaradhāyi.

250. Atha kho āyasmā kumārakassapo tassā rattiyā accayena yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā kumārakassapo bhagavantaṃ etadavoca – ‘‘imaṃ, bhante, rattiṃ aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ andhavanaṃ obhāsetvā yenāhaṃ tenupasaṅkami; upasaṅkamitvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho, bhante, sā devatā maṃ etadavoca – ‘bhikkhu bhikkhu, ayaṃ vammiko rattiṃ dhūmāyati, divā pajjalati’. Brāhmaṇo evamāha – ‘abhikkhaṇa, sumedha, satthaṃ ādāyā’ti. Abhikkhaṇanto sumedho satthaṃ ādāya…pe… ito vā pana sutvāti. Idamavoca, bhante, sā devatā. Idaṃ vatvā tatthevantaradhāyi. ‘Ko nu kho, bhante, vammiko, kā rattiṃ dhūmāyanā, kā divā pajjalanā, ko brāhmaṇo, ko sumedho, kiṃ satthaṃ, kiṃ abhikkhaṇaṃ, kā laṅgī, kā uddhumāyikā, ko dvidhāpatho, kiṃ caṅgavāraṃ, ko kummo, kā asisūnā , kā maṃsapesi, ko nāgo’’’ti?

251. ‘‘‘Vammiko’ti kho, bhikkhu, imassetaṃ cātumahābhūtikassa [cātummahābhūtikassa (sī. syā. pī.)] kāyassa adhivacanaṃ, mātāpettikasambhavassa odanakummāsūpacayassa aniccucchādana-parimaddanabhedana-viddhaṃsana-dhammassa.

‘‘Yaṃ kho, bhikkhu, divā kammante [kammantaṃ (ka.)] ārabbha rattiṃ anuvitakketi anuvicāreti – ayaṃ rattiṃ dhūmāyanā. Yaṃ kho, bhikkhu, rattiṃ anuvitakketvā anuvicāretvā divā kammante payojeti kāyena vācāya ‘manasā’ [( ) natthi (sī. syā.)] – ayaṃ divā pajjalanā.

‘‘‘Brāhmaṇo’ti kho, bhikkhu, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassa. ‘Sumedho’ti kho bhikkhu sekkhassetaṃ bhikkhuno adhivacanaṃ.

‘‘‘Sattha’nti kho, bhikkhu, ariyāyetaṃ paññāya adhivacanaṃ. ‘Abhikkhaṇa’nti kho, bhikkhu, vīriyārambhassetaṃ adhivacanaṃ.

‘‘‘Laṅgī’ti kho, bhikkhu, avijjāyetaṃ adhivacanaṃ. Ukkhipa laṅgiṃ, pajaha avijjaṃ; abhikkhaṇa, sumedha, satthaṃ ādāyāti ayametassa attho.

‘‘‘Uddhumāyikā’ti kho, bhikkhu, kodhūpāyāsassetaṃ adhivacanaṃ. Ukkhipa uddhumāyikaṃ, pajaha kodhūpāyāsaṃ; abhikkhaṇa, sumedha, satthaṃ ādāyāti ayametassa attho.

‘‘‘Dvidhāpatho’ti kho, bhikkhu, vicikicchāyetaṃ adhivacanaṃ. Ukkhipa dvidhāpathaṃ, pajaha vicikicchaṃ; abhikkhaṇa, sumedha, satthaṃ ādāyāti ayametassa attho.

‘‘‘Caṅgavāra’nti kho, bhikkhu, pañcannetaṃ nīvaraṇānaṃ adhivacanaṃ, seyyathidaṃ – kāmacchandanīvaraṇassa, byāpādanīvaraṇassa, thīnamiddhanīvaraṇassa, uddhaccakukkuccanīvaraṇassa, vicikicchānīvaraṇassa. Ukkhipa caṅgavāraṃ, pajaha pañca nīvaraṇe ; abhikkhaṇa, sumedha, satthaṃ ādāyāti ayametassa attho.

‘‘‘Kummo’ti kho, bhikkhu, pañcannetaṃ upādānakkhandhānaṃ adhivacanaṃ, seyyathidaṃ – rūpupādānakkhandhassa, vedanupādānakkhandhassa, saññupādānakkhandhassa, saṅkhārupādānakkhandhassa, viññāṇupādānakkhandhassa. Ukkhipa kummaṃ, pajaha pañcupādānakkhandhe; abhikkhaṇa, sumedha, satthaṃ ādāyāti ayametassa attho.

‘‘‘Asisūnā’ti kho, bhikkhu, pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ – cakkhuviññeyyānaṃ rūpānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, sotaviññeyyānaṃ saddānaṃ…pe… ghānaviññeyyānaṃ gandhānaṃ…pe… jivhāviññeyyānaṃ rasānaṃ…pe… kāyaviññeyyānaṃ phoṭṭhabbānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Ukkhipa asisūnaṃ, pajaha pañca kāmaguṇe; abhikkhaṇa, sumedha, satthaṃ ādāyāti ayametassa attho.

‘‘‘Maṃsapesī’ti kho, bhikkhu, nandīrāgassetaṃ adhivacanaṃ. Ukkhipa maṃsapesiṃ, pajaha nandīrāgaṃ; abhikkhaṇa, sumedha, satthaṃ ādāyāti ayametassa attho.

‘‘‘Nāgo’ti kho, bhikkhu, khīṇāsavassetaṃ bhikkhuno adhivacanaṃ. Tiṭṭhatu nāgo, mā nāgaṃ ghaṭṭesi; namo karohi nāgassāti ayametassa attho’’ti.

Idamavoca bhagavā. Attamano āyasmā kumārakassapo bhagavato bhāsitaṃ abhinandīti.

Vammikasuttaṃ niṭṭhitaṃ tatiyaṃ.

4. Rathavinītasuttaṃ

252. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Atha kho sambahulā jātibhūmakā bhikkhū jātibhūmiyaṃ vassaṃvuṭṭhā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho te bhikkhū bhagavā etadavoca –

‘‘Ko nu kho, bhikkhave, jātibhūmiyaṃ jātibhūmakānaṃ bhikkhūnaṃ sabrahmacārīnaṃ evaṃ sambhāvito – ‘attanā ca appiccho appicchakathañca bhikkhūnaṃ kattā, attanā ca santuṭṭho santuṭṭhikathañca bhikkhūnaṃ kattā, attanā ca pavivitto pavivekakathañca bhikkhūnaṃ kattā, attanā ca asaṃsaṭṭho asaṃsaggakathañca bhikkhūnaṃ kattā, attanā ca āraddhavīriyo vīriyārambhakathañca bhikkhūnaṃ kattā, attanā ca sīlasampanno sīlasampadākathañca bhikkhūnaṃ kattā, attanā ca samādhisampanno samādhisampadākathañca bhikkhūnaṃ kattā, attanā ca paññāsampanno paññāsampadākathañca bhikkhūnaṃ kattā, attanā ca vimuttisampanno vimuttisampadākathañca bhikkhūnaṃ kattā, attanā ca vimuttiñāṇadassanasampanno vimuttiñāṇadassanasampadākathañca bhikkhūnaṃ kattā, ovādako viññāpako sandassako samādapako samuttejako sampahaṃsako sabrahmacārīna’’’nti? ‘‘Puṇṇo nāma, bhante, āyasmā mantāṇiputto jātibhūmiyaṃ jātibhūmakānaṃ bhikkhūnaṃ sabrahmacārīnaṃ evaṃ sambhāvito – ‘attanā ca appiccho appicchakathañca bhikkhūnaṃ kattā, attanā ca santuṭṭho…pe… ovādako viññāpako sandassako samādapako samuttejako sampahaṃsako sabrahmacārīna’’’nti.

253. Tena kho pana samayena āyasmā sāriputto bhagavato avidūre nisinno hoti. Atha kho āyasmato sāriputtassa etadahosi – ‘‘lābhā āyasmato puṇṇassa mantāṇiputtassa, suladdhalābhā āyasmato puṇṇassa mantāṇiputtassa, yassa viññū sabrahmacārī satthu sammukhā anumassa anumassa vaṇṇaṃ bhāsanti, tañca satthā abbhanumodati. Appeva nāma mayampi kadāci karahaci āyasmatā puṇṇena mantāṇiputtena saddhiṃ samāgaccheyyāma [samāgamaṃ gaccheyya (ka.)], appeva nāma siyā kocideva kathāsallāpo’’ti.

254. Atha kho bhagavā rājagahe yathābhirantaṃ viharitvā yena sāvatthi tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena sāvatthi tadavasari. Tatra sudaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Assosi kho āyasmā puṇṇo mantāṇiputto – ‘‘bhagavā kira sāvatthiṃ anuppatto; sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme’’ti.

255. Atha kho āyasmā puṇṇo mantāṇiputto senāsanaṃ saṃsāmetvā pattacīvaramādāya yena sāvatthi tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena sāvatthi jetavanaṃ anāthapiṇḍikassa ārāmo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ puṇṇaṃ mantāṇiputtaṃ bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho āyasmā puṇṇo mantāṇiputto bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena andhavanaṃ tenupasaṅkami divāvihārāya.

256. Atha kho aññataro bhikkhu yenāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmantaṃ sāriputtaṃ etadavoca – ‘‘yassa kho tvaṃ, āvuso sāriputta, puṇṇassa nāma bhikkhuno mantāṇiputtassa abhiṇhaṃ kittayamāno ahosi, so bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena andhavanaṃ tena pakkanto divāvihārāyā’’ti.

Atha kho āyasmā sāriputto taramānarūpo nisīdanaṃ ādāya āyasmantaṃ puṇṇaṃ mantāṇiputtaṃ piṭṭhito piṭṭhito anubandhi sīsānulokī. Atha kho āyasmā puṇṇo mantāṇiputto andhavanaṃ ajjhogāhetvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. Āyasmāpi kho sāriputto andhavanaṃ ajjhogāhetvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi.

Atha kho āyasmā sāriputto sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā puṇṇo mantāṇiputto tenupasaṅkami; upasaṅkamitvā āyasmatā puṇṇena mantāṇiputtena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sāriputto āyasmantaṃ puṇṇaṃ mantāṇiputtaṃ etadavoca –

257. ‘‘Bhagavati no, āvuso, brahmacariyaṃ vussatī’’ti?

‘‘Evamāvuso’’ti.

‘‘Kiṃ nu kho, āvuso, sīlavisuddhatthaṃ bhagavati brahmacariyaṃ vussatī’’ti?

‘‘No hidaṃ, āvuso’’.

‘‘Kiṃ panāvuso, cittavisuddhatthaṃ bhagavati brahmacariyaṃ vussatī’’ti?

‘‘No hidaṃ, āvuso’’.

‘‘Kiṃ nu kho, āvuso, diṭṭhivisuddhatthaṃ bhagavati brahmacariyaṃ vussatī’’ti?

‘‘No hidaṃ, āvuso’’.

‘‘Kiṃ panāvuso, kaṅkhāvitaraṇavisuddhatthaṃ bhagavati brahmacariyaṃ vussatī’’ti?

‘‘No hidaṃ, āvuso’’.

‘‘Kiṃ nu kho, āvuso, maggāmaggañāṇadassanavisuddhatthaṃ bhagavati brahmacariyaṃ vussatī’’ti?

‘‘No hidaṃ, āvuso’’.

‘‘Kiṃ panāvuso, paṭipadāñāṇadassanavisuddhatthaṃ bhagavati brahmacariyaṃ vussatī’’ti?

‘‘No hidaṃ, āvuso’’.

‘‘Kiṃ nu kho, āvuso, ñāṇadassanavisuddhatthaṃ bhagavati brahmacariyaṃ vussatī’’ti?

‘‘No hidaṃ, āvuso’’.

‘‘‘Kiṃ nu kho, āvuso, sīlavisuddhatthaṃ bhagavati brahmacariyaṃ vussatī’ti iti puṭṭho samāno ‘no hidaṃ, āvuso’ti vadesi. ‘Kiṃ panāvuso, cittavisuddhatthaṃ bhagavati brahmacariyaṃ vussatī’ti iti puṭṭho samāno ‘no hidaṃ, āvuso’ti vadesi. ‘Kiṃ nu kho, āvuso, diṭṭhivisuddhatthaṃ…pe… kaṅkhāvitaraṇavisuddhatthaṃ…pe… maggāmaggañāṇadassanavisuddhatthaṃ…pe… paṭipadāñāṇadassanavisuddhatthaṃ…pe… kiṃ nu kho, āvuso, ñāṇadassanavisuddhatthaṃ bhagavati brahmacariyaṃ vussatī’ti iti puṭṭho samāno ‘no hidaṃ āvuso’ti vadesi. Kimatthaṃ carahāvuso, bhagavati brahmacariyaṃ vussatī’’ti? ‘‘Anupādāparinibbānatthaṃ kho, āvuso, bhagavati brahmacariyaṃ vussatī’’ti.

‘‘Kiṃ nu kho, āvuso, sīlavisuddhi anupādāparinibbāna’’nti?

‘‘No hidaṃ, āvuso’’.

‘‘Kiṃ panāvuso, cittavisuddhi anupādāparinibbāna’’nti?

‘‘No hidaṃ, āvuso’’.

‘‘Kiṃ nu kho, āvuso, diṭṭhivisuddhi anupādāparinibbāna’’nti?

‘‘No hidaṃ, āvuso’’.

‘‘Kiṃ panāvuso kaṅkhāvitaraṇavisuddhi anupādāparinibbāna’’nti ?

‘‘No hidaṃ, āvuso’’.

‘‘Kiṃ nu kho, āvuso, maggāmaggañāṇadassanavisuddhi anupādāparinibbāna’’nti?

‘‘No hidaṃ, āvuso’’.

‘‘Kiṃ panāvuso, paṭipadāñāṇadassanavisuddhi anupādāparinibbāna’’nti?

‘‘No hidaṃ, āvuso’’.

‘‘Kiṃ nu kho, āvuso, ñāṇadassanavisuddhi anupādāparinibbāna’’nti?

‘‘No hidaṃ , āvuso’’.

‘‘Kiṃ panāvuso, aññatra imehi dhammehi anupādāparinibbāna’’nti?

‘‘No hidaṃ, āvuso’’.

‘‘‘Kiṃ nu kho, āvuso, sīlavisuddhi anupādāparinibbāna’nti iti puṭṭho samāno ‘no hidaṃ, āvuso’ti vadesi. ‘Kiṃ panāvuso, cittavisuddhi anupādāparinibbāna’nti iti puṭṭho samāno ‘no hidaṃ, āvuso’ti vadesi. ‘Kiṃ nu kho, āvuso, diṭṭhivisuddhi anupādāparinibbāna’nti…pe… kaṅkhāvitaraṇavisuddhi… maggāmaggañāṇadassanavisuddhi… paṭipadāñāṇadassanavisuddhi… ‘kiṃ nu kho, āvuso, ñāṇadassanavisuddhi anupādāparinibbāna’nti iti puṭṭho samāno ‘no hidaṃ, āvuso’ti vadesi. ‘Kiṃ panāvuso, aññatra imehi dhammehi anupādāparinibbāna’nti iti puṭṭho samāno ‘no hidaṃ, āvuso’ti vadesi. Yathākathaṃ panāvuso, imassa bhāsitassa attho daṭṭhabbo’’ti?

258. ‘‘Sīlavisuddhiṃ ce, āvuso, bhagavā anupādāparinibbānaṃ paññapeyya, saupādānaṃyeva samānaṃ anupādāparinibbānaṃ paññapeyya [paññāpessa (sī. syā.) evamaññatthapi]. Cittavisuddhiṃ ce, āvuso, bhagavā anupādāparinibbānaṃ paññapeyya, saupādānaṃyeva samānaṃ anupādāparinibbānaṃ paññapeyya. Diṭṭhivisuddhiṃ ce, āvuso, bhagavā anupādāparinibbānaṃ paññapeyya, saupādānaṃyeva samānaṃ anupādāparinibbānaṃ paññapeyya. Kaṅkhāvitaraṇavisuddhiṃ ce, āvuso, bhagavā anupādāparinibbānaṃ paññapeyya, saupādānaṃyeva samānaṃ anupādāparinibbānaṃ paññapeyya . Maggāmaggañāṇadassanavisuddhiṃ ce, āvuso, bhagavā anupādāparinibbānaṃ paññapeyya, saupādānaṃyeva samānaṃ anupādāparinibbānaṃ paññapeyya. Paṭipadāñāṇadassanavisuddhiṃ ce, āvuso, bhagavā anupādāparinibbānaṃ paññapeyya, saupādānaṃyeva samānaṃ anupādāparinibbānaṃ paññapeyya. Ñāṇadassanavisuddhiṃ ce, āvuso, bhagavā anupādāparinibbānaṃ paññapeyya, saupādānaṃyeva samānaṃ anupādāparinibbānaṃ paññapeyya. Aññatra ce, āvuso, imehi dhammehi anupādāparinibbānaṃ abhavissa, puthujjano parinibbāyeyya. Puthujjano hi, āvuso, aññatra imehi dhammehi. Tena hāvuso, upamaṃ te karissāmi; upamāyapidhekacce viññū purisā bhāsitassa atthaṃ ājānanti.

259. ‘‘Seyyathāpi, āvuso, rañño pasenadissa kosalassa sāvatthiyaṃ paṭivasantassa sākete kiñcideva accāyikaṃ karaṇīyaṃ uppajjeyya. Tassa antarā ca sāvatthiṃ antarā ca sāketaṃ satta rathavinītāni upaṭṭhapeyyuṃ. Atha kho, āvuso, rājā pasenadi kosalo sāvatthiyā nikkhamitvā antepuradvārā paṭhamaṃ rathavinītaṃ abhiruheyya, paṭhamena rathavinītena dutiyaṃ rathavinītaṃ pāpuṇeyya, paṭhamaṃ rathavinītaṃ vissajjeyya dutiyaṃ rathavinītaṃ abhiruheyya. Dutiyena rathavinītena tatiyaṃ rathavinītaṃ pāpuṇeyya, dutiyaṃ rathavinītaṃ vissajjeyya, tatiyaṃ rathavinītaṃ abhiruheyya. Tatiyena rathavinītena catutthaṃ rathavinītaṃ pāpuṇeyya, tatiyaṃ rathavinītaṃ vissajjeyya, catutthaṃ rathavinītaṃ abhiruheyya. Catutthena rathavinītena pañcamaṃ rathavinītaṃ pāpuṇeyya, catutthaṃ rathavinītaṃ vissajjeyya, pañcamaṃ rathavinītaṃ abhiruheyya. Pañcamena rathavinītena chaṭṭhaṃ rathavinītaṃ pāpuṇeyya, pañcamaṃ rathavinītaṃ vissajjeyya, chaṭṭhaṃ rathavinītaṃ abhiruheyya. Chaṭṭhena rathavinītena sattamaṃ rathavinītaṃ pāpuṇeyya, chaṭṭhaṃ rathavinītaṃ vissajjeyya, sattamaṃ rathavinītaṃ abhiruheyya. Sattamena rathavinītena sāketaṃ anupāpuṇeyya antepuradvāraṃ. Tamenaṃ antepuradvāragataṃ samānaṃ mittāmaccā ñātisālohitā evaṃ puccheyyuṃ – ‘iminā tvaṃ, mahārāja, rathavinītena sāvatthiyā sāketaṃ anuppatto antepuradvāra’nti ? Kathaṃ byākaramāno nu kho, āvuso, rājā pasenadi kosalo sammā byākaramāno byākareyyā’’ti?

‘‘Evaṃ byākaramāno kho, āvuso, rājā pasenadi kosalo sammā byākaramāno byākareyya – ‘idha me sāvatthiyaṃ paṭivasantassa sākete kiñcideva accāyikaṃ karaṇīyaṃ uppajji [uppajjati (ka.)]. Tassa me antarā ca sāvatthiṃ antarā ca sāketaṃ satta rathavinītāni upaṭṭhapesuṃ. Atha khvāhaṃ sāvatthiyā nikkhamitvā antepuradvārā paṭhamaṃ rathavinītaṃ abhiruhiṃ. Paṭhamena rathavinītena dutiyaṃ rathavinītaṃ pāpuṇiṃ, paṭhamaṃ rathavinītaṃ vissajjiṃ dutiyaṃ rathavinītaṃ abhiruhiṃ. Dutiyena rathavinītena tatiyaṃ rathavinītaṃ pāpuṇiṃ, dutiyaṃ rathavinītaṃ vissajjiṃ, tatiyaṃ rathavinītaṃ abhiruhiṃ. Tatiyena rathavinītena catutthaṃ rathavinītaṃ pāpuṇiṃ, tatiyaṃ rathavinītaṃ vissajjiṃ, catutthaṃ rathavinītaṃ abhiruhiṃ. Catutthena rathavinītena pañcamaṃ rathavinītaṃ pāpuṇiṃ, catutthaṃ rathavinītaṃ vissajjiṃ, pañcamaṃ rathavinītaṃ abhiruhiṃ. Pañcamena rathavinītena chaṭṭhaṃ rathavinītaṃ pāpuṇiṃ, pañcamaṃ rathavinītaṃ vissajjiṃ, chaṭṭhaṃ rathavinītaṃ abhiruhiṃ. Chaṭṭhena rathavinītena sattamaṃ rathavinītaṃ pāpuṇiṃ, chaṭṭhaṃ rathavinītaṃ vissajjiṃ, sattamaṃ rathavinītaṃ abhiruhiṃ. Sattamena rathavinītena sāketaṃ anuppatto antepuradvāra’nti. Evaṃ byākaramāno kho, āvuso, rājā pasenadi kosalo sammā byākaramāno byākareyyā’’ti.

‘‘Evameva kho, āvuso, sīlavisuddhi yāvadeva cittavisuddhatthā, cittavisuddhi yāvadeva diṭṭhivisuddhatthā, diṭṭhivisuddhi yāvadeva kaṅkhāvitaraṇavisuddhatthā, kaṅkhāvitaraṇavisuddhi yāvadeva maggāmaggañāṇadassanavisuddhatthā, maggāmaggañāṇadassanavisuddhi yāvadeva paṭipadāñāṇadassanavisuddhatthā, paṭipadāñāṇadassanavisuddhi yāvadeva ñāṇadassanavisuddhatthā, ñāṇadassanavisuddhi yāvadeva anupādāparinibbānatthā. Anupādāparinibbānatthaṃ kho, āvuso, bhagavati brahmacariyaṃ vussatī’’ti.

260. Evaṃ vutte, āyasmā sāriputto āyasmantaṃ puṇṇaṃ mantāṇiputtaṃ etadavoca – ‘‘konāmo āyasmā, kathañca panāyasmantaṃ sabrahmacārī jānantī’’ti? ‘‘Puṇṇoti kho me, āvuso, nāmaṃ; mantāṇiputtoti ca pana maṃ sabrahmacārī jānantī’’ti. ‘‘Acchariyaṃ, āvuso, abbhutaṃ, āvuso! Yathā taṃ sutavatā sāvakena sammadeva satthusāsanaṃ ājānantena, evameva āyasmatā puṇṇena mantāṇiputtena gambhīrā gambhīrapañhā anumassa anumassa byākatā. Lābhā sabrahmacārīnaṃ, suladdhalābhā sabrahmacārīnaṃ, ye āyasmantaṃ puṇṇaṃ mantāṇiputtaṃ labhanti dassanāya, labhanti payirūpāsanāya. Celaṇḍukena [celaṇḍakena (ka.), celaṇḍupekena (?)] cepi sabrahmacārī āyasmantaṃ puṇṇaṃ mantāṇiputtaṃ muddhanā pariharantā labheyyuṃ dassanāya, labheyyuṃ payirūpāsanāya, tesampi lābhā tesampi suladdhaṃ, amhākampi lābhā amhākampi suladdhaṃ, ye mayaṃ āyasmantaṃ puṇṇaṃ mantāṇiputtaṃ labhāma dassanāya, labhāma payirūpāsanāyā’’ti.

Evaṃ vutte, āyasmā puṇṇo mantāṇiputto āyasmantaṃ sāriputtaṃ etadavoca – ‘‘ko nāmo āyasmā, kathañca panāyasmantaṃ sabrahmacārī jānantī’’ti? ‘‘Upatissoti kho me, āvuso, nāmaṃ; sāriputtoti ca pana maṃ sabrahmacārī jānantī’’ti. ‘‘Satthukappena vata kira, bho [kho (ka.)], sāvakena saddhiṃ mantayamānā na jānimha – ‘āyasmā sāriputto’ti. Sace hi mayaṃ jāneyyāma ‘āyasmā sāriputto’ti, ettakampi no nappaṭibhāseyya [nappaṭibheyya (?)]. Acchariyaṃ, āvuso, abbhutaṃ, āvuso! Yathā taṃ sutavatā sāvakena sammadeva satthusāsanaṃ ājānantena, evameva āyasmatā sāriputtena gambhīrā gambhīrapañhā anumassa anumassa pucchitā. Lābhā sabrahmacārīnaṃ suladdhalābhā sabrahmacārīnaṃ, ye āyasmantaṃ sāriputtaṃ labhanti dassanāya, labhanti payirūpāsanāya. Celaṇḍukena cepi sabrahmacārī āyasmantaṃ sāriputtaṃ muddhanā pariharantā labheyyuṃ dassanāya, labheyyuṃ payirūpāsanāya, tesampi lābhā tesampi suladdhaṃ, amhākampi lābhā amhākampi suladdhaṃ, ye mayaṃ āyasmantaṃ sāriputtaṃ labhāma dassanāya, labhāma payirūpāsanāyā’’ti.

Itiha te ubhopi mahānāgā aññamaññassa subhāsitaṃ samanumodiṃsūti.

Rathavinītasuttaṃ niṭṭhitaṃ catutthaṃ.

5. Nivāpasuttaṃ

261. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

‘‘Na , bhikkhave, nevāpiko nivāpaṃ nivapati migajātānaṃ – ‘imaṃ me nivāpaṃ nivuttaṃ migajātā paribhuñjantā dīghāyukā vaṇṇavanto ciraṃ dīghamaddhānaṃ yāpentū’ti. Evañca kho, bhikkhave, nevāpiko nivāpaṃ nivapati migajātānaṃ – ‘imaṃ me nivāpaṃ nivuttaṃ migajātā anupakhajja mucchitā bhojanāni bhuñjissanti, anupakhajja mucchitā bhojanāni bhuñjamānā madaṃ āpajjissanti, mattā samānā pamādaṃ āpajjissanti, pamattā samānā yathākāmakaraṇīyā bhavissanti imasmiṃ nivāpe’ti.

262. ‘‘Tatra, bhikkhave, paṭhamā migajātā amuṃ nivāpaṃ nivuttaṃ nevāpikassa anupakhajja mucchitā bhojanāni bhuñjiṃsu, te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṃ āpajjiṃsu, mattā samānā pamādaṃ āpajjiṃsu, pamattā samānā yathākāmakaraṇīyā ahesuṃ nevāpikassa amusmiṃ nivāpe. Evañhi te, bhikkhave, paṭhamā migajātā na parimucciṃsu nevāpikassa iddhānubhāvā.

263. ‘‘Tatra, bhikkhave, dutiyā migajātā evaṃ samacintesuṃ – ‘ye kho te paṭhamā migajātā amuṃ nivāpaṃ nivuttaṃ nevāpikassa anupakhajja mucchitā bhojanāni bhuñjiṃsu. Te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṃ āpajjiṃsu, mattā samānā pamādaṃ āpajjiṃsu, pamattā samānā yathākāmakaraṇīyā ahesuṃ nevāpikassa amusmiṃ nivāpe. Evañhi te paṭhamā migajātā na parimucciṃsu nevāpikassa iddhānubhāvā. Yaṃnūna mayaṃ sabbaso nivāpabhojanā paṭivirameyyāma, bhayabhogā paṭiviratā araññāyatanāni ajjhogāhetvā vihareyyāmā’ti. Te sabbaso nivāpabhojanā paṭiviramiṃsu, bhayabhogā paṭiviratā araññāyatanāni ajjhogāhetvā vihariṃsu. Tesaṃ gimhānaṃ pacchime māse, tiṇodakasaṅkhaye, adhimattakasimānaṃ patto kāyo hoti. Tesaṃ adhimattakasimānaṃ pattakāyānaṃ balavīriyaṃ parihāyi. Balavīriye parihīne tameva nivāpaṃ nivuttaṃ nevāpikassa paccāgamiṃsu. Te tattha anupakhajja mucchitā bhojanāni bhuñjiṃsu. Te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṃ āpajjiṃsu, mattā samānā pamādaṃ āpajjiṃsu, pamattā samānā yathākāmakaraṇīyā ahesuṃ nevāpikassa amusmiṃ nivāpe. Evañhi te, bhikkhave, dutiyāpi migajātā na parimucciṃsu nevāpikassa iddhānubhāvā.

264. ‘‘Tatra , bhikkhave, tatiyā migajātā evaṃ samacintesuṃ – ‘ye kho te paṭhamā migajātā amuṃ nivāpaṃ nivuttaṃ nevāpikassa…pe… evañhi te paṭhamā migajātā na parimucciṃsu nevāpikassa iddhānubhāvā. Yepi te dutiyā migajātā evaṃ samacintesuṃ – ye kho te paṭhamā migajātā amuṃ nivāpaṃ nivuttaṃ nevāpikassa…pe… evañhi te paṭhamā migajātā na parimucciṃsu nevāpikassa iddhānubhāvā. Yaṃnūna mayaṃ sabbaso nivāpabhojanā paṭivirameyyāma, bhayabhogā paṭiviratā araññāyatanāni ajjhogāhetvā vihareyyāmāti. Te sabbaso nivāpabhojanā paṭiviramiṃsu, bhayabhogā paṭiviratā araññāyatanāni ajjhogāhetvā vihariṃsu. Tesaṃ gimhānaṃ pacchime māse tiṇodakasaṅkhaye adhimattakasimānaṃ patto kāyo hoti. Tesaṃ adhimattakasimānaṃ pattakāyānaṃ balavīriyaṃ parihāyi. Balavīriye parihīne tameva nivāpaṃ nivuttaṃ nevāpikassa paccāgamiṃsu. Te tattha anupakhajja mucchitā bhojanāni bhuñjiṃsu. Te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṃ āpajjiṃsu, mattā samānā pamādaṃ āpajjiṃsu, pamattā samānā yathākāmakaraṇīyā ahesuṃ nevāpikassa amusmiṃ nivāpe. Evañhi te dutiyāpi migajātā na parimucciṃsu nevāpikassa iddhānubhāvā. Yaṃnūna mayaṃ amuṃ nivāpaṃ nivuttaṃ nevāpikassa upanissāya āsayaṃ kappeyyāma. Tatrāsayaṃ kappetvā amuṃ nivāpaṃ nivuttaṃ nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjissāma, ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṃ āpajjissāma, amattā samānā na pamādaṃ āpajjissāma, appamattā samānā na yathākāmakaraṇīyā bhavissāma nevāpikassa amusmiṃ nivāpe’ti. Te amuṃ nivāpaṃ nivuttaṃ nevāpikassa upanissāya āsayaṃ kappayiṃsu. Tatrāsayaṃ kappetvā amuṃ nivāpaṃ nivuttaṃ nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjiṃsu, te tattha ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṃ āpajjiṃsu, amattā samānā na pamādaṃ āpajjiṃsu, appamattā samānā na yathākāmakaraṇīyā ahesuṃ nevāpikassa amusmiṃ nivāpe.

‘‘Tatra, bhikkhave, nevāpikassa ca nevāpikaparisāya ca etadahosi – ‘saṭhāssunāmime tatiyā migajātā ketabino, iddhimantāssunāmime tatiyā migajātā parajanā; imañca nāma nivāpaṃ nivuttaṃ paribhuñjanti, na ca nesaṃ jānāma āgatiṃ vā gatiṃ vā. Yaṃnūna mayaṃ imaṃ nivāpaṃ nivuttaṃ mahatīhi daṇḍavākarāhi [daṇḍavāgurāhi (syā.)] samantā sappadesaṃ anuparivāreyyāma – appeva nāma tatiyānaṃ migajātānaṃ āsayaṃ passeyyāma, yattha te gāhaṃ gaccheyyu’nti. Te amuṃ nivāpaṃ nivuttaṃ mahatīhi daṇḍavākarāhi samantā sappadesaṃ anuparivāresuṃ. Addasaṃsu kho, bhikkhave, nevāpiko ca nevāpikaparisā ca tatiyānaṃ migajātānaṃ āsayaṃ, yattha te gāhaṃ agamaṃsu. Evañhi te, bhikkhave, tatiyāpi migajātā na parimucciṃsu nevāpikassa iddhānubhāvā.

265. ‘‘Tatra, bhikkhave, catutthā migajātā evaṃ samacintesuṃ – ‘ye kho te paṭhamā migajātā…pe… evañhi te paṭhamā migajātā na parimucciṃsu nevāpikassa iddhānubhāvā. Yepi te dutiyā migajātā evaṃ samacintesuṃ ‘ye kho te paṭhamā migajātā…pe… evañhi te paṭhamā migajātā na parimucciṃsu nevāpikassa iddhānubhāvā. Yaṃnūna mayaṃ sabbaso nivāpabhojanā paṭivirameyyāma, bhayabhogā paṭiviratā araññāyatanāni ajjhogāhetvā vihareyyāmā’ti. Te sabbaso nivāpabhojanā paṭiviramiṃsu…pe… evañhi te dutiyāpi migajātā na parimucciṃsu nevāpikassa iddhānubhāvā. Yepi te tatiyā migajātā evaṃ samacintesuṃ ‘ye kho te paṭhamā migajātā…pe… evañhi te paṭhamā migajātā na parimucciṃsu nevāpikassa iddhānubhāvā. Yepi te dutiyā migajātā evaṃ samacintesuṃ ‘ye kho te paṭhamā migajātā…pe… evañhi te paṭhamā migajātā na parimucciṃsu nevāpikassa iddhānubhāvā. Yaṃnūna mayaṃ sabbaso nivāpabhojanā paṭivirameyyāma, bhayabhogā paṭiviratā araññāyatanāni ajjhogāhetvā vihareyyāmā’ti. Te sabbaso nivāpabhojanā paṭiviramiṃsu…pe… evañhi te dutiyāpi migajātā na parimucciṃsu nevāpikassa iddhānubhāvā. Yaṃnūna mayaṃ amuṃ nivāpaṃ nivuttaṃ nevāpikassa upanissāya āsayaṃ kappeyyāma, tatrāsayaṃ kappetvā amuṃ nivāpaṃ nivuttaṃ nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjissāma, ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṃ āpajjissāma, amattā samānā na pamādaṃ āpajjissāma, appamattā samānā na yathākāmakaraṇīyā bhavissāma nevāpikassa amusmiṃ nivāpe’ti. Te amuṃ nivāpaṃ nivuttaṃ nevāpikassa upanissāya āsayaṃ kappayiṃsu, tatrāsayaṃ kappetvā amuṃ nivāpaṃ nivuttaṃ nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjiṃsu, te tattha ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṃ āpajjiṃsu, amattā samānā na pamādaṃ āpajjiṃsu, appamattā samānā na yathākāmakaraṇīyā ahesuṃ nevāpikassa amusmiṃ nivāpe.

‘‘Tatra nevāpikassa ca nevāpikaparisāya ca etadahosi – ‘saṭhāssunāmime tatiyā migajātā ketabino, iddhimantāssunāmime tatiyā migajātā parajanā, imañca nāma nivāpaṃ nivuttaṃ paribhuñjanti. Na ca nesaṃ jānāma āgatiṃ vā gatiṃ vā. Yaṃnūna mayaṃ imaṃ nivāpaṃ nivuttaṃ mahatīti daṇḍavākarāhi samantā sappadesaṃ anuparivāreyyāma, appeva nāma tatiyānaṃ migajātānaṃ āsayaṃ passeyyāma, yattha te gāhaṃ gaccheyyu’nti. Te amuṃ nivāpaṃ nivuttaṃ mahatīti daṇḍavākarāhi samantā sappadesaṃ anuparivāresuṃ. Addasaṃsu kho nevāpiko ca nevāpikaparisā ca tatiyānaṃ migajātānaṃ āsayaṃ, yattha te gāhaṃ agamaṃsu. Evañhi te tatiyāpi migajātā na parimucciṃsu nevāpikassa iddhānubhāvā. Yaṃnūna mayaṃ yattha agati nevāpikassa ca nevāpikaparisāya ca tatrāsayaṃ kappeyyāma, tatrāsayaṃ kappetvā amuṃ nivāpaṃ nivuttaṃ nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjissāma, ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṃ āpajjissāma, amattā samānā na pamādaṃ āpajjissāma, appamattā samānā na yathākāmakaraṇīyā bhavissāma nevāpikassa amusmiṃ nivāpe’ti. Te yattha agati nevāpikassa ca nevāpikaparisāya ca tatrāsayaṃ kappayiṃsu. Tatrāsayaṃ kappetvā amuṃ nivāpaṃ nivuttaṃ nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjiṃsu, te tattha ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṃ āpajjiṃsu, amattā samānā na pamādaṃ āpajjiṃsu, appamattā samānā na yathākāmakaraṇīyā ahesuṃ nevāpikassa amusmiṃ nivāpe.

‘‘Tatra, bhikkhave, nevāpikassa ca nevāpikaparisāya ca etadahosi – ‘saṭhāssunāmime catutthā migajātā ketabino, iddhimantāssunāmime catutthā migajātā parajanā. Imañca nāma nivāpaṃ nivuttaṃ paribhuñjanti, na ca nesaṃ jānāma āgatiṃ vā gatiṃ vā. Yaṃnūna mayaṃ imaṃ nivāpaṃ nivuttaṃ mahatīhi daṇḍavākarāhi samantā sappadesaṃ anuparivāreyyāma, appeva nāma catutthānaṃ migajātānaṃ āsayaṃ passeyyāma yattha te gāhaṃ gaccheyyu’nti. Te amuṃ nivāpaṃ nivuttaṃ mahatīhi daṇḍavākarāhi samantā sappadesaṃ anuparivāresuṃ. Neva kho, bhikkhave, addasaṃsu nevāpiko ca nevāpikaparisā ca catutthānaṃ migajātānaṃ āsayaṃ, yattha te gāhaṃ gaccheyyuṃ. Tatra, bhikkhave, nevāpikassa ca nevāpikaparisāya ca etadahosi – ‘sace kho mayaṃ catutthe migajāte ghaṭṭessāma, te ghaṭṭitā aññe ghaṭṭissanti te ghaṭṭitā aññe ghaṭṭissanti. Evaṃ imaṃ nivāpaṃ nivuttaṃ sabbaso migajātā parimuñcissanti. Yaṃnūna mayaṃ catutthe migajāte ajjhupekkheyyāmā’ti. Ajjhupekkhiṃsu kho, bhikkhave, nevāpiko ca nevāpikaparisā ca catutthe migajāte. Evañhi te, bhikkhave, catutthā migajātā parimucciṃsu nevāpikassa iddhānubhāvā.

266. ‘‘Upamā kho me ayaṃ, bhikkhave, katā atthassa viññāpanāya. Ayaṃ cevettha attho – nivāpoti kho, bhikkhave, pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ. Nevāpikoti kho, bhikkhave, mārassetaṃ pāpimato adhivacanaṃ. Nevāpikaparisāti kho, bhikkhave, māraparisāyetaṃ adhivacanaṃ. Migajātāti kho, bhikkhave, samaṇabrāhmaṇānametaṃ adhivacanaṃ.

267. ‘‘Tatra, bhikkhave, paṭhamā samaṇabrāhmaṇā amuṃ nivāpaṃ nivuttaṃ mārassa amūni ca lokāmisāni anupakhajja mucchitā bhojanāni bhuñjiṃsu. Te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṃ āpajjiṃsu, mattā samānā pamādaṃ āpajjiṃsu, pamattā samānā yathākāmakaraṇīyā ahesuṃ mārassa amusmiṃ nivāpe amusmiñca lokāmise . Evañhi te, bhikkhave, paṭhamā samaṇabrāhmaṇā na parimucciṃsu mārassa iddhānubhāvā. Seyyathāpi te, bhikkhave, paṭhamā migajātā tathūpame ahaṃ ime paṭhame samaṇabrāhmaṇe vadāmi.

268. ‘‘Tatra, bhikkhave, dutiyā samaṇabrāhmaṇā evaṃ samacintesuṃ – ‘ye kho te paṭhamā samaṇabrāhmaṇā amuṃ nivāpaṃ nivuttaṃ mārassa amūni ca lokāmisāni anupakhajja mucchitā bhojanāni bhuñjiṃsu. Te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṃ āpajjiṃsu, mattā samānā pamādaṃ āpajjiṃsu, pamattā samānā yathākāmakaraṇīyā ahesuṃ mārassa amusmiṃ nivāpe amusmiñca lokāmise. Evañhi te paṭhamā samaṇabrāhmaṇā na parimucciṃsu mārassa iddhānubhāvā. Yaṃnūna mayaṃ sabbaso nivāpabhojanā lokāmisā paṭivirameyyāma, bhayabhogā paṭiviratā araññāyatanāni ajjhogāhetvā vihareyyāmā’ti. Te sabbaso nivāpabhojanā lokāmisā paṭiviramiṃsu, bhayabhogā paṭiviratā araññāyatanāni ajjhogāhetvā vihareyyāmāti. Te sabbaso nivāpabhojanā lokāmisā paṭiviramiṃsu, bhayabhogā paṭiviratā araññāyatanāni ajjhogāhetvā vihariṃsu. Te tattha sākabhakkhāpi ahesuṃ, sāmākabhakkhāpi ahesuṃ, nīvārabhakkhāpi ahesuṃ, daddulabhakkhāpi ahesuṃ, haṭabhakkhāpi ahesuṃ, kaṇabhakkhāpi ahesuṃ, ācāmabhakkhāpi ahesuṃ, piññākabhakkhāpi ahesuṃ, tiṇabhakkhāpi ahesuṃ, gomayabhakkhāpi ahesuṃ, vanamūlaphalāhārā yāpesuṃ pavattaphalabhojī.

‘‘Tesaṃ gimhānaṃ pacchime māse, tiṇodakasaṅkhaye, adhimattakasimānaṃ patto kāyo hoti. Tesaṃ adhimattakasimānaṃ pattakāyānaṃ balavīriyaṃ parihāyi. Balavīriye parihīne cetovimutti parihāyi. Cetovimuttiyā parihīnāya tameva nivāpaṃ nivuttaṃ mārassa paccāgamiṃsu tāni ca lokāmisāni. Te tattha anupakhajja mucchitā bhojanāni bhuñjiṃsu. Te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṃ āpajjiṃsu, mattā samānā pamādaṃ āpajjiṃsu, pamattā samānā yathākāmakaraṇīyā ahesuṃ mārassa amusmiṃ nivāpe amusmiñca lokāmise. Evañhi te, bhikkhave, dutiyāpi samaṇabrāhmaṇā na parimucciṃsu mārassa iddhānubhāvā. Seyyathāpi te, bhikkhave, dutiyā migajātā tathūpame ahaṃ ime dutiye samaṇabrāhmaṇe vadāmi.

269. ‘‘Tatra, bhikkhave, tatiyā samaṇabrāhmaṇā evaṃ samacintesuṃ – ‘ye kho te paṭhamā samaṇabrāhmaṇā amuṃ nivāpaṃ nivuttaṃ mārassa amūni ca lokāmisāni…pe…. Evañhi te paṭhamā samaṇabrāhmaṇā na parimucciṃsu mārassa iddhānubhāvā. Yepi te dutiyā samaṇabrāhmaṇā evaṃ samacintesuṃ – ‘ye kho te paṭhamā samaṇabrāhmaṇā amuṃ nivāpaṃ nivuttaṃ mārassa amūni ca lokāmisāni…pe…. Evañhi te paṭhamā samaṇabrāhmaṇā na parimucciṃsu mārassa iddhānubhāvā. Yaṃnūna mayaṃ sabbaso nivāpabhojanā lokāmisā paṭivirameyyāma, bhayabhogā paṭiviratā araññāyatanāni ajjhogāhetvā vihareyyāmā’ti. Te sabbaso nivāpabhojanā lokāmisā paṭiviramiṃsu. Bhayabhogā paṭiviratā araññāyatanāni ajjhogāhetvā vihariṃsu. Te tattha sākabhakkhāpi ahesuṃ…pe… pavattaphalabhojī. Tesaṃ gimhānaṃ pacchime māse tiṇodakasaṅkhaye adhimattakasimānaṃ patto kāyo hoti. Tesaṃ adhimattakasimānaṃ pattakāyānaṃ balavīriyaṃ parihāyi, balavīriye parihīne cetovimutti parihāyi, cetovimuttiyā parihīnāya tameva nivāpaṃ nivuttaṃ mārassa paccāgamiṃsu tāni ca lokāmisāni. Te tattha anupakhajja mucchitā bhojanāni bhuñjiṃsu. Te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṃ āpajjiṃsu, mattā samānā pamādaṃ āpajjiṃsu, pamattā samānā yathākāmakaraṇīyā ahesuṃ mārassa amusmiṃ nivāpe amusmiñca lokāmise. Evañhi te dutiyāpi samaṇabrāhmaṇā na parimucciṃsu mārassa iddhānubhāvā. Yaṃnūna mayaṃ amuṃ nivāpaṃ nivuttaṃ mārassa amūni ca lokāmisāni upanissāya āsayaṃ kappeyyāma, tatrāsayaṃ kappetvā amuṃ nivāpaṃ nivuttaṃ mārassa amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjissāma, ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṃ āpajjissāma, amattā samānā na pamādaṃ āpajjissāma, appamattā samānā na yathākāmakaraṇīyā bhavissāma mārassa amusmiṃ nivāpe amusmiñca lokāmise’’ti.

‘‘Te amuṃ nivāpaṃ nivuttaṃ mārassa amūni ca lokāmisāni upanissāya āsayaṃ kappayiṃsu. Tatrāsayaṃ kappetvā amuṃ nivāpaṃ nivuttaṃ mārassa amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjiṃsu. Te tattha ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṃ āpajjiṃsu, amattā samānā na pamādaṃ āpajjiṃsu, appamattā samānā na yathākāmakaraṇīyā ahesuṃ mārassa amusmiṃ nivāpe amusmiñca lokāmise . Api ca kho evaṃdiṭṭhikā ahesuṃ – sassato loko itipi, asassato loko itipi; antavā loko itipi, anantavā loko itipi; taṃ jīvaṃ taṃ sarīraṃ itipi, aññaṃ jīvaṃ aññaṃ sarīraṃ itipi; hoti tathāgato paraṃ maraṇā itipi, na hoti tathāgato paraṃ maraṇā itipi, hoti ca na ca hoti tathāgato paraṃ maraṇā itipi, neva hoti na na hoti tathāgato paraṃ maraṇā itipi . Evañhi te, bhikkhave, tatiyāpi samaṇabrāhmaṇā na parimucciṃsu mārassa iddhānubhāvā. Seyyathāpi te, bhikkhave, tatiyā migajātā tathūpame ahaṃ ime tatiye samaṇabrāhmaṇe vadāmi.

270. ‘‘Tatra, bhikkhave, catutthā samaṇabrāhmaṇā evaṃ samacintesuṃ – ‘ye kho te paṭhamā samaṇabrāhmaṇā amuṃ nivāpaṃ nivuttaṃ mārassa…pe…. Evañhi te paṭhamā samaṇabrāhmaṇā na parimucciṃsu mārassa iddhānubhāvā. Yepi te dutiyā samaṇabrāhmaṇā evaṃ samacintesuṃ – ‘ye kho te paṭhamā samaṇabrāhmaṇā…pe…. Evañhi te paṭhamā samaṇabrāhmaṇā na parimucciṃsu mārassa iddhānubhāvā. Yaṃnūna mayaṃ sabbaso nivāpabhojanā lokāmisā paṭivirameyyāma bhayabhogā paṭiviratā araññāyatanāni ajjhogāhetvā vihareyyāmā’ti. Te sabbaso nivāpabhojanā lokāmisā paṭiviramiṃsu…pe…. Evañhi te dutiyāpi samaṇabrāhmaṇā na parimucciṃsu mārassa iddhānubhāvā. Yepi te tatiyā samaṇabrāhmaṇā evaṃ samacintesuṃ ye kho te paṭhamā samaṇabrāhmaṇā …pe…. Evañhi te paṭhamā samaṇabrāhmaṇā na parimucciṃsu mārassa iddhānubhāvā. Yepi te dutiyā samaṇabrāhmaṇā evaṃ samacintesuṃ ye kho te paṭhamā samaṇabrāhmaṇā…pe…. Evañhi te paṭhamā samaṇabrāhmaṇā na parimucciṃsu mārassa iddhānubhāvā. Yaṃnūna mayaṃ sabbaso nivāpabhojanā lokāmisā paṭivirameyyāma, bhayabhogā paṭiviratā araññāyatanāni ajjhogāhetvā vihareyyāmā’ti. Te sabbaso nivāpabhojanā lokāmisā paṭiviramiṃsu…pe…. Evañhi te dutiyāpi samaṇabrāhmaṇā na parimucciṃsu mārassa iddhānubhāvā. Yaṃnūna mayaṃ amuṃ nivāpaṃ nivuttaṃ mārassa amūni ca lokāmisāni upanissāya āsayaṃ kappeyyāma. Tatrāsayaṃ kappetvā amuṃ nivāpaṃ nivuttaṃ mārassa amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjissāma, ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṃ āpajjissāma, amattā samānā na pamādaṃ āpajjissāma, appamattā samānā na yathākāmakaraṇīyā bhavissāma mārassa amusmiṃ nivāpe amusmiñca lokāmiseti.

‘‘Te amuṃ nivāpaṃ nivuttaṃ mārassa amūni ca lokāmisāni upanissāya āsayaṃ kappayiṃsu. Tatrāsayaṃ kappetvā amuṃ nivāpaṃ nivuttaṃ mārassa amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjiṃsu. Te tattha ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṃ āpajjiṃsu. Amattā samānā na pamādaṃ āpajjiṃsu. Appamattā samānā na yathākāmakaraṇīyā ahesuṃ mārassa amusmiṃ nivāpe amusmiñca lokāmise. Api ca kho evaṃdiṭṭhikā ahesuṃ sassato loko itipi…pe… neva hoti na na hoti tathāgato paraṃ maraṇā itipi. Evañhi te tatiyāpi samaṇabrāhmaṇā na parimucciṃsu mārassa iddhānubhāvā. Yaṃnūna mayaṃ yattha agati mārassa ca māraparisāya ca tatrāsayaṃ kappeyāma. Tatrāsayaṃ kappetvā amuṃ nivāpaṃ nivuttaṃ mārassa amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjissāma, ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṃ āpajjissāma, amattā samānā na pamādaṃ āpajjissāma, appamattā samānā na yathākāmakaraṇīyā bhavissāma mārassa amusmiṃ nivāpe amusmiñca lokāmiseti.

‘‘Te yattha agati mārassa ca māraparisāya ca tatrāsayaṃ kappayiṃsu. Tatrāsayaṃ kappetvā amuṃ nivāpaṃ nivuttaṃ mārassa amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjiṃsu, te tattha ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṃ āpajjiṃsu, amattā samānā na pamādaṃ āpajjiṃsu, appamattā samānā na yathākāmakaraṇīyā ahesuṃ mārassa amusmiṃ nivāpe amusmiñca lokāmise. Evañhi te, bhikkhave, catutthā samaṇabrāhmaṇā parimucciṃsu mārassa iddhānubhāvā. Seyyathāpi te, bhikkhave, catutthā migajātā tathūpame ahaṃ ime catutthe samaṇabrāhmaṇe vadāmi.

271. ‘‘Kathañca, bhikkhave, agati mārassa ca māraparisāya ca? Idha, bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati, bhikkhave, bhikkhu andhamakāsi māraṃ, apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato.

‘‘Puna caparaṃ, bhikkhave, bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati, bhikkhave…pe… pāpimato.

‘‘Puna caparaṃ, bhikkhave, bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti yaṃ taṃ ariyā ācikkhanti ‘upekkhako satimā sukhavihārī’ti tatiyaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati, bhikkhave…pe… pāpimato.

‘‘Puna caparaṃ, bhikkhave, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā, pubbeva somanassadomanassānaṃ atthaṅgamā, adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati, bhikkhave…pe… pāpimato.

‘‘Puna caparaṃ, bhikkhave, bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ‘ananto ākāso’ti ākāsānañcāyatanaṃ upasampajja viharati. Ayaṃ vuccati, bhikkhave…pe… pāpimato.

‘‘Puna caparaṃ, bhikkhave, bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma ‘anantaṃ viññāṇa’nti viññāṇañcāyatanaṃ upasampajja viharati. Ayaṃ vuccati, bhikkhave…pe… pāpimato.

‘‘Puna caparaṃ, bhikkhave, bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanaṃ upasampajja viharati. Ayaṃ vuccati, bhikkhave…pe… pāpimato.

‘‘Puna caparaṃ, bhikkhave, bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Ayaṃ vuccati, bhikkhave…pe… pāpimato.

‘‘Puna caparaṃ, bhikkhave, bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ayaṃ vuccati, bhikkhave, bhikkhu andhamakāsi māraṃ, apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato tiṇṇo loke visattika’’nti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Nivāpasuttaṃ niṭṭhitaṃ pañcamaṃ.

6. Pāsarāsisuttaṃ

272. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Atha kho sambahulā bhikkhū yenāyasmā ānando tenupasaṅkamiṃsu; upasaṅkamitvā āyasmantaṃ ānandaṃ etadavocuṃ – ‘‘cirassutā no, āvuso ānanda, bhagavato sammukhā dhammī kathā. Sādhu mayaṃ, āvuso ānanda, labheyyāma bhagavato sammukhā dhammiṃ kathaṃ savanāyā’’ti. ‘‘Tena hāyasmanto yena rammakassa brāhmaṇassa assamo tenupasaṅkamatha; appeva nāma labheyyātha bhagavato sammukhā dhammiṃ kathaṃ savanāyā’’ti. ‘‘Evamāvuso’’ti kho te bhikkhū āyasmato ānandassa paccassosuṃ.

Atha kho bhagavā sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto āyasmantaṃ ānandaṃ āmantesi – ‘‘āyāmānanda, yena pubbārāmo migāramātupāsādo tenupasaṅkamissāma divāvihārāyā’’ti. ‘‘Evaṃ, bhante’’ti kho āyasmā ānando bhagavato paccassosi. Atha kho bhagavā āyasmatā ānandena saddhiṃ yena pubbārāmo migāramātupāsādo tenupasaṅkami divāvihārāya. Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito āyasmantaṃ ānandaṃ āmantesi – ‘‘āyāmānanda, yena pubbakoṭṭhako tenupasaṅkamissāma gattāni parisiñcitu’’nti. ‘‘Evaṃ, bhante’’ti kho āyasmā ānando bhagavato paccassosi.

273. Atha kho bhagavā āyasmatā ānandena saddhiṃ yena pubbakoṭṭhako tenupasaṅkami gattāni parisiñcituṃ. Pubbakoṭṭhake gattāni parisiñcitvā paccuttaritvā ekacīvaro aṭṭhāsi gattāni pubbāpayamāno. Atha kho āyasmā ānando bhagavantaṃ etadavoca – ‘‘ayaṃ, bhante, rammakassa brāhmaṇassa assamo avidūre. Ramaṇīyo, bhante, rammakassa brāhmaṇassa assamo; pāsādiko, bhante, rammakassa brāhmaṇassa assamo. Sādhu, bhante, bhagavā yena rammakassa brāhmaṇassa assamo tenupasaṅkamatu anukampaṃ upādāyā’’ti. Adhivāsesi bhagavā tuṇhībhāvena.

Atha kho bhagavā yena rammakassa brāhmaṇassa assamo tenupasaṅkami. Tena kho pana samayena sambahulā bhikkhū rammakassa brāhmaṇassa assame dhammiyā kathāya sannisinnā honti. Atha kho bhagavā bahidvārakoṭṭhake aṭṭhāsi kathāpariyosānaṃ āgamayamāno. Atha kho bhagavā kathāpariyosānaṃ viditvā ukkāsitvā aggaḷaṃ ākoṭesi. Vivariṃsu kho te bhikkhū bhagavato dvāraṃ. Atha kho bhagavā rammakassa brāhmaṇassa assamaṃ pavisitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi – ‘‘kāyanuttha, bhikkhave, etarahi kathāya sannisinnā? Kā ca pana vo antarākathā vippakatā’’ti ? ‘‘Bhagavantameva kho no, bhante, ārabbha dhammī kathā vippakatā, atha bhagavā anuppatto’’ti. ‘‘Sādhu, bhikkhave! Etaṃ kho, bhikkhave, tumhākaṃ patirūpaṃ kulaputtānaṃ saddhā agārasmā anagāriyaṃ pabbajitānaṃ yaṃ tumhe dhammiyā kathāya sannisīdeyyātha. Sannipatitānaṃ vo, bhikkhave, dvayaṃ karaṇīyaṃ – dhammī vā kathā, ariyo vā tuṇhībhāvo’’.

274. ‘‘Dvemā, bhikkhave, pariyesanā – ariyā ca pariyesanā, anariyā ca pariyesanā.

‘‘Katamā ca, bhikkhave, anariyā pariyesanā? Idha, bhikkhave, ekacco attanā jātidhammo samāno jātidhammaṃyeva pariyesati, attanā jarādhammo samāno jarādhammaṃyeva pariyesati, attanā byādhidhammo samāno byādhidhammaṃyeva pariyesati, attanā maraṇadhammo samāno maraṇadhammaṃyeva pariyesati, attanā sokadhammo samāno sokadhammaṃyeva pariyesati, attanā saṃkilesadhammo samāno saṃkilesadhammaṃyeva pariyesati.

‘‘Kiñca, bhikkhave, jātidhammaṃ vadetha? Puttabhariyaṃ, bhikkhave, jātidhammaṃ, dāsidāsaṃ jātidhammaṃ, ajeḷakaṃ jātidhammaṃ, kukkuṭasūkaraṃ jātidhammaṃ, hatthigavāssavaḷavaṃ jātidhammaṃ, jātarūparajataṃ jātidhammaṃ. Jātidhammā hete, bhikkhave, upadhayo. Etthāyaṃ gathito [gadhīto (syā. ka.)] mucchito ajjhāpanno attanā jātidhammo samāno jātidhammaṃyeva pariyesati.

‘‘Kiñca, bhikkhave, jarādhammaṃ vadetha? Puttabhariyaṃ, bhikkhave, jarādhammaṃ, dāsidāsaṃ jarādhammaṃ, ajeḷakaṃ jarādhammaṃ, kukkuṭasūkaraṃ jarādhammaṃ, hatthigavāssavaḷavaṃ jarādhammaṃ , jātarūparajataṃ jarādhammaṃ. Jarādhammā hete, bhikkhave, upadhayo. Etthāyaṃ gathito mucchito ajjhāpanno attanā jarādhammo samāno jarādhammaṃyeva pariyesati.

‘‘Kiñca, bhikkhave, byādhidhammaṃ vadetha? Puttabhariyaṃ, bhikkhave, byādhidhammaṃ, dāsidāsaṃ byādhidhammaṃ, ajeḷakaṃ byādhidhammaṃ, kukkuṭasūkaraṃ byādhidhammaṃ, hatthigavāssavaḷavaṃ byādhidhammaṃ. Byādhidhammā hete, bhikkhave, upadhayo. Etthāyaṃ gathito mucchito ajjhāpanno attanā byādhidhammo samāno byādhidhammaṃyeva pariyesati.

‘‘Kiñca, bhikkhave, maraṇadhammaṃ vadetha? Puttabhariyaṃ, bhikkhave, maraṇadhammaṃ, dāsidāsaṃ maraṇadhammaṃ, ajeḷakaṃ maraṇadhammaṃ, kukkuṭasūkaraṃ maraṇadhammaṃ, hatthigavāssavaḷavaṃ maraṇadhammaṃ. Maraṇadhammā hete, bhikkhave, upadhayo. Etthāyaṃ gathito mucchito ajjhāpanno attanā maraṇadhammo samāno maraṇadhammaṃyeva pariyesati.

‘‘Kiñca, bhikkhave, sokadhammaṃ vadetha? Puttabhariyaṃ, bhikkhave, sokadhammaṃ, dāsidāsaṃ sokadhammaṃ, ajeḷakaṃ sokadhammaṃ, kukkuṭasūkaraṃ sokadhammaṃ, hatthigavāssavaḷavaṃ sokadhammaṃ. Sokadhammā hete, bhikkhave, upadhayo. Etthāyaṃ gathito mucchito ajjhāpanno attanā sokadhammo samāno sokadhammaṃyeva pariyesati.

‘‘Kiñca, bhikkhave, saṃkilesadhammaṃ vadetha? Puttabhariyaṃ, bhikkhave, saṃkilesadhammaṃ, dāsidāsaṃ saṃkilesadhammaṃ, ajeḷakaṃ saṃkilesadhammaṃ , kukkuṭasūkaraṃ saṃkilesadhammaṃ, hatthigavāssavaḷavaṃ saṃkilesadhammaṃ, jātarūparajataṃ saṃkilesadhammaṃ. Saṃkilesadhammā hete, bhikkhave, upadhayo. Etthāyaṃ gathito mucchito ajjhāpanno attanā saṃkilesadhammo samāno saṃkilesadhammaṃyeva pariyesati. Ayaṃ, bhikkhave, anariyā pariyesanā.

275. ‘‘Katamā ca, bhikkhave, ariyā pariyesanā? Idha, bhikkhave, ekacco attanā jātidhammo samāno jātidhamme ādīnavaṃ viditvā ajātaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesati, attanā jarādhammo samāno jarādhamme ādīnavaṃ viditvā ajaraṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesati, attanā byādhidhammo samāno byādhidhamme ādīnavaṃ viditvā abyādhiṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesati, attanā maraṇadhammo samāno maraṇadhamme ādīnavaṃ viditvā amataṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesati, attanā sokadhammo samāno sokadhamme ādīnavaṃ viditvā asokaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesati, attanā saṃkilesadhammo samāno saṃkilesadhamme ādīnavaṃ viditvā asaṃkiliṭṭhaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesati. Ayaṃ, bhikkhave, ariyā pariyesanā.

276. ‘‘Ahampi sudaṃ, bhikkhave, pubbeva sambodhā anabhisambuddho bodhisattova samāno attanā jātidhammo samāno jātidhammaṃyeva pariyesāmi, attanā jarādhammo samāno jarādhammaṃyeva pariyesāmi, attanā byādhidhammo samāno byādhidhammaṃyeva pariyesāmi, attanā maraṇadhammo samāno maraṇadhammaṃyeva pariyesāmi, attanā sokadhammo samāno sokadhammaṃyeva pariyesāmi, attanā saṃkilesadhammo samāno saṃkilesadhammaṃyeva pariyesāmi. Tassa mayhaṃ, bhikkhave, etadahosi – ‘kiṃ nu kho ahaṃ attanā jātidhammo samāno jātidhammaṃyeva pariyesāmi, attanā jarādhammo samāno…pe… byādhidhammo samāno… maraṇadhammo samāno… sokadhammo samāno… attanā saṃkilesadhammo samāno saṃkilesadhammaṃyeva pariyesāmi? Yaṃnūnāhaṃ attanā jātidhammo samāno jātidhamme ādīnavaṃ viditvā ajātaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyeseyyaṃ, attanā jarādhammo samāno jarādhamme ādīnavaṃ viditvā ajaraṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyeseyyaṃ, attanā byādhidhammo samāno byādhidhamme ādīnavaṃ viditvā abyādhiṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyeseyyaṃ, attanā maraṇadhammo samāno maraṇadhamme ādīnavaṃ viditvā amataṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyeseyyaṃ, attanā sokadhammo samāno sokadhamme ādīnavaṃ viditvā asokaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyeseyyaṃ, attanā saṃkilesadhammo samāno saṃkilesadhamme ādīnavaṃ viditvā asaṃkiliṭṭhaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyeseyya’nti.

277. ‘‘So kho ahaṃ, bhikkhave, aparena samayena daharova samāno susukāḷakeso , bhadrena yobbanena samannāgato paṭhamena vayasā akāmakānaṃ mātāpitūnaṃ assumukhānaṃ rudantānaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajiṃ. So evaṃ pabbajito samāno kiṃ kusalagavesī [kiṃkusalaṃgavesī (ka.)] anuttaraṃ santivarapadaṃ pariyesamāno yena āḷāro kālāmo tenupasaṅkamiṃ. Upasaṅkamitvā āḷāraṃ kālāmaṃ etadavocaṃ – ‘icchāmahaṃ, āvuso kālāma, imasmiṃ dhammavinaye brahmacariyaṃ caritu’nti. Evaṃ vutte, bhikkhave, āḷāro kālāmo maṃ etadavoca – ‘viharatāyasmā; tādiso ayaṃ dhammo yattha viññū puriso nacirasseva sakaṃ ācariyakaṃ sayaṃ abhiññā sacchikatvā upasampajja vihareyyā’ti. So kho ahaṃ, bhikkhave, nacirasseva khippameva taṃ dhammaṃ pariyāpuṇiṃ. So kho ahaṃ, bhikkhave, tāvatakeneva oṭṭhapahatamattena lapitalāpanamattena ñāṇavādañca vadāmi theravādañca, ‘jānāmi passāmī’ti ca paṭijānāmi ahañceva aññe ca. Tassa mayhaṃ, bhikkhave, etadahosi – ‘na kho āḷāro kālāmo imaṃ dhammaṃ kevalaṃ saddhāmattakena sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedeti; addhā āḷāro kālāmo imaṃ dhammaṃ jānaṃ passaṃ viharatī’ti.

‘‘Atha khvāhaṃ, bhikkhave, yena āḷāro kālāmo tenupasaṅkamiṃ; upasaṅkamitvā āḷāraṃ kālāmaṃ etadavocaṃ – ‘kittāvatā no, āvuso kālāma, imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedesī’ti [upasampajja pavedesīti (sī. syā. pī.)]? Evaṃ vutte, bhikkhave, āḷāro kālāmo ākiñcaññāyatanaṃ pavedesi. Tassa mayhaṃ, bhikkhave, etadahosi – ‘na kho āḷārasseva kālāmassa atthi saddhā, mayhaṃpatthi saddhā; na kho āḷārasseva kālāmassa atthi vīriyaṃ, mayhaṃpatthi vīriyaṃ; na kho āḷārasseva kālāmassa atthi sati, mayhaṃpatthi sati; na kho āḷārasseva kālāmassa atthi samādhi, mayhaṃpatthi samādhi; na kho āḷārasseva kālāmassa atthi paññā, mayhaṃpatthi paññā. Yaṃnūnāhaṃ yaṃ dhammaṃ āḷāro kālāmo sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedeti, tassa dhammassa sacchikiriyāya padaheyya’nti. So kho ahaṃ, bhikkhave, nacirasseva khippameva taṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja vihāsiṃ.

‘‘Atha khvāhaṃ, bhikkhave, yena āḷāro kālāmo tenupasaṅkamiṃ; upasaṅkamitvā āḷāraṃ kālāmaṃ etadavocaṃ –

‘Ettāvatā no, āvuso kālāma, imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedesī’ti?

‘Ettāvatā kho ahaṃ, āvuso, imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedemī’ti.

‘Ahampi kho, āvuso, ettāvatā imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharāmī’ti.

‘Lābhā no, āvuso, suladdhaṃ no, āvuso, ye mayaṃ āyasmantaṃ tādisaṃ sabrahmacāriṃ passāma. Iti yāhaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedemi taṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharasi. Yaṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharasi tamahaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedemi. Iti yāhaṃ dhammaṃ jānāmi taṃ tvaṃ dhammaṃ jānāsi, yaṃ tvaṃ dhammaṃ jānāsi tamahaṃ dhammaṃ jānāmi. Iti yādiso ahaṃ tādiso tuvaṃ, yādiso tuvaṃ tādiso ahaṃ. Ehi dāni, āvuso, ubhova santā imaṃ gaṇaṃ pariharāmā’ti. Iti kho, bhikkhave, āḷāro kālāmo ācariyo me samāno (attano) [( ) natthi (sī. syā. pī.)] antevāsiṃ maṃ samānaṃ attanā [attano (sī. pī.)] samasamaṃ ṭhapesi, uḷārāya ca maṃ pūjāya pūjesi. Tassa mayhaṃ, bhikkhave, etadahosi – ‘nāyaṃ dhammo nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati, yāvadeva ākiñcaññāyatanūpapattiyā’ti. So kho ahaṃ, bhikkhave, taṃ dhammaṃ analaṅkaritvā tasmā dhammā nibbijja apakkamiṃ.

278. ‘‘So kho ahaṃ, bhikkhave, kiṃ kusalagavesī anuttaraṃ santivarapadaṃ pariyesamāno yena udako [uddako (sī. syā. pī.)] rāmaputto tenupasaṅkamiṃ; upasaṅkamitvā udakaṃ rāmaputtaṃ etadavocaṃ – ‘icchāmahaṃ, āvuso [āvuso rāma (sī. syā. ka.) mahāsatto rāmaputtameva avoca, na rāmaṃ, rāmo hi tattha gaṇācariyo bhaveyya, tadā ca kālaṅkato asanto. tenevettha rāmāyattāni kriyapadāni atītakālavasena āgatāni, udako ca rāmaputto mahāsattassa sabrahmacārītveva vutto, na ācariyoti. ṭīkāyaṃ ca ‘‘pāḷiyaṃ rāmasseva samāpattilābhitā āgatā na udakassā’’ti ādi pacchābhāge pakāsitā], imasmiṃ dhammavinaye brahmacariyaṃ caritu’nti. Evaṃ vutte, bhikkhave, udako rāmaputto maṃ etadavoca – ‘viharatāyasmā; tādiso ayaṃ dhammo yattha viññū puriso nacirasseva sakaṃ ācariyakaṃ sayaṃ abhiññā sacchikatvā upasampajja vihareyyā’ti. So kho ahaṃ, bhikkhave, nacirasseva khippameva taṃ dhammaṃ pariyāpuṇiṃ. So kho ahaṃ, bhikkhave, tāvatakeneva oṭṭhapahatamattena lapitalāpanamattena ñāṇavādañca vadāmi theravādañca, ‘jānāmi passāmī’ti ca paṭijānāmi ahañceva aññe ca. Tassa mayhaṃ, bhikkhave, etadahosi – ‘na kho rāmo imaṃ dhammaṃ kevalaṃ saddhāmattakena sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedesi; addhā rāmo imaṃ dhammaṃ jānaṃ passaṃ vihāsī’ti.

‘‘Atha khvāhaṃ, bhikkhave, yena udako rāmaputto tenupasaṅkamiṃ; upasaṅkamitvā udakaṃ rāmaputtaṃ etadavocaṃ – ‘kittāvatā no, āvuso, rāmo imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedesī’ti? Evaṃ vutte, bhikkhave, udako rāmaputto nevasaññānāsaññāyatanaṃ pavedesi. Tassa mayhaṃ, bhikkhave, etadahosi – ‘na kho rāmasseva ahosi saddhā, mayhaṃpatthi saddhā; na kho rāmasseva ahosi vīriyaṃ , mayhaṃpatthi vīriyaṃ; na kho rāmasseva ahosi sati, mayhaṃpatthi sati; na kho rāmasseva ahosi samādhi, mayhaṃpatthi samādhi, na kho rāmasseva ahosi paññā, mayhaṃpatthi paññā. Yaṃnūnāhaṃ yaṃ dhammaṃ rāmo sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedesi, tassa dhammassa sacchikiriyāya padaheyya’nti. So kho ahaṃ, bhikkhave, nacirasseva khippameva taṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja vihāsiṃ.

‘‘Atha khvāhaṃ, bhikkhave, yena udako rāmaputto tenupasaṅkamiṃ; upasaṅkamitvā udakaṃ rāmaputtaṃ etadavocaṃ –

‘Ettāvatā no, āvuso, rāmo imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedesī’ti?

‘Ettāvatā kho, āvuso, rāmo imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedesī’ti.

‘Ahampi kho, āvuso, ettāvatā imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharāmī’ti.

‘Lābhā no, āvuso, suladdhaṃ no, āvuso, ye mayaṃ āyasmantaṃ tādisaṃ sabrahmacāriṃ passāma. Iti yaṃ dhammaṃ rāmo sayaṃ abhiññā sacchikatvā upasampajja pavedesi, taṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharasi. Yaṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharasi, taṃ dhammaṃ rāmo sayaṃ abhiññā sacchikatvā upasampajja pavedesi. Iti yaṃ dhammaṃ rāmo abhiññāsi taṃ tvaṃ dhammaṃ jānāsi, yaṃ tvaṃ dhammaṃ jānāsi, taṃ dhammaṃ rāmo abhiññāsi. Iti yādiso rāmo ahosi tādiso tuvaṃ, yādiso tuvaṃ tādiso rāmo ahosi. Ehi dāni, āvuso, tuvaṃ imaṃ gaṇaṃ pariharā’ti . Iti kho, bhikkhave , udako rāmaputto sabrahmacārī me samāno ācariyaṭṭhāne maṃ ṭhapesi, uḷārāya ca maṃ pūjāya pūjesi. Tassa mayhaṃ, bhikkhave, etadahosi – ‘nāyaṃ dhammo nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati, yāvadeva nevasaññānāsaññāyatanūpapattiyā’ti. So kho ahaṃ, bhikkhave, taṃ dhammaṃ analaṅkaritvā tasmā dhammā nibbijja apakkamiṃ.

279. ‘‘So kho ahaṃ, bhikkhave, kiṃ kusalagavesī anuttaraṃ santivarapadaṃ pariyesamāno magadhesu anupubbena cārikaṃ caramāno yena uruvelā senānigamo tadavasariṃ. Tatthaddasaṃ ramaṇīyaṃ bhūmibhāgaṃ, pāsādikañca vanasaṇḍaṃ, nadiñca sandantiṃ setakaṃ supatitthaṃ ramaṇīyaṃ, samantā [sāmantā (?)] ca gocaragāmaṃ . Tassa mayhaṃ, bhikkhave, etadahosi – ‘ramaṇīyo vata, bho, bhūmibhāgo, pāsādiko ca vanasaṇḍo, nadī ca sandati setakā supatitthā ramaṇīyā, samantā ca gocaragāmo. Alaṃ vatidaṃ kulaputtassa padhānatthikassa padhānāyā’ti. So kho ahaṃ, bhikkhave, tattheva nisīdiṃ – alamidaṃ padhānāyāti.

280. ‘‘So kho ahaṃ, bhikkhave, attanā jātidhammo samāno jātidhamme ādīnavaṃ viditvā ajātaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesamāno ajātaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ ajjhagamaṃ, attanā jarādhammo samāno jarādhamme ādīnavaṃ viditvā ajaraṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesamāno ajaraṃ anuttaraṃ yogakkhemaṃ nibbānaṃ ajjhagamaṃ, attanā byādhidhammo samāno byādhidhamme ādīnavaṃ viditvā abyādhiṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesamāno abyādhiṃ anuttaraṃ yogakkhemaṃ nibbānaṃ ajjhagamaṃ, attanā maraṇadhammo samāno maraṇadhamme ādīnavaṃ viditvā amataṃ anuttaraṃ yogakkhemaṃ nibbānaṃ ajjhagamaṃ, attanā sokadhammo samāno sokadhamme ādīnavaṃ viditvā asokaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ ajjhagamaṃ, attanā saṃkilesadhammo samāno saṃkilesadhamme ādīnavaṃ viditvā asaṃkiliṭṭhaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesamāno asaṃkiliṭṭhaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ ajjhagamaṃ. Ñāṇañca pana me dassanaṃ udapādi – ‘akuppā me vimutti, ayamantimā jāti, natthi dāni punabbhavo’ti.

281. ‘‘Tassa mayhaṃ, bhikkhave, etadahosi – ‘adhigato kho myāyaṃ dhammo gambhīro duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo. Ālayarāmā kho panāyaṃ pajā ālayaratā ālayasammuditā. Ālayarāmā kho panāyaṃ pajā ālayaratāya ālayasammuditāya duddasaṃ idaṃ ṭhānaṃ yadidaṃ – idappaccayatā paṭiccasamuppādo. Idampi kho ṭhānaṃ duddasaṃ yadidaṃ – sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānaṃ. Ahañceva kho pana dhammaṃ deseyyaṃ, pare ca me na ājāneyyuṃ, so mamassa kilamatho, sā mamassa vihesā’ti. Apissu maṃ, bhikkhave, imā anacchariyā gāthāyo paṭibhaṃsu pubbe assutapubbā –

‘Kicchena me adhigataṃ, halaṃ dāni pakāsituṃ;

Rāgadosaparetehi, nāyaṃ dhammo susambudho.

‘Paṭisotagāmiṃ nipuṇaṃ, gambhīraṃ duddasaṃ aṇuṃ;

Rāgarattā na dakkhanti, tamokhandhena āvuṭā’’’ti [āvaṭāti (sī.), āvutā (syā.)].

282. ‘‘Itiha me, bhikkhave, paṭisañcikkhato appossukkatāya cittaṃ namati, no dhammadesanāya. Atha kho, bhikkhave, brahmuno sahampatissa mama cetasā cetoparivitakkamaññāya etadahosi – ‘nassati vata bho loko, vinassati vata bho loko, yatra hi nāma tathāgatassa arahato sammāsambuddhassa appossukkatāya cittaṃ namati [namissati (?)], no dhammadesanāyā’ti. Atha kho, bhikkhave, brahmā sahampati – seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evameva – brahmaloke antarahito mama purato pāturahosi. Atha kho, bhikkhave, brahmā sahampati ekaṃsaṃ uttarāsaṅgaṃ karitvā yenāhaṃ tenañjaliṃ paṇāmetvā maṃ etadavoca – ‘desetu, bhante, bhagavā dhammaṃ, desetu sugato dhammaṃ. Santi sattā apparajakkhajātikā, assavanatā dhammassa parihāyanti. Bhavissanti dhammassa aññātāro’ti. Idamavoca, bhikkhave, brahmā sahampati. Idaṃ vatvā athāparaṃ etadavoca –

‘Pāturahosi magadhesu pubbe,

Dhammo asuddho samalehi cintito;

Apāpuretaṃ [avāpuretaṃ (sī.)] amatassa dvāraṃ,

Suṇantu dhammaṃ vimalenānubuddhaṃ.

‘Sele yathā pabbatamuddhaniṭṭhito,

Yathāpi passe janataṃ samantato;

Tathūpamaṃ dhammamayaṃ sumedha,

Pāsādamāruyha samantacakkhu;

Sokāvatiṇṇaṃ [sokāvakiṇṇaṃ (syā.)] janatamapetasoko,

Avekkhassu jātijarābhibhūtaṃ.

‘Uṭṭhehi vīra vijitasaṅgāma,

Satthavāha aṇaṇa vicara loke;

Desassu [desetu (syā. ka.)] bhagavā dhammaṃ,

Aññātāro bhavissantī’’’ti.

283. ‘‘Atha kho ahaṃ, bhikkhave, brahmuno ca ajjhesanaṃ viditvā sattesu ca kāruññataṃ paṭicca buddhacakkhunā lokaṃ volokesiṃ. Addasaṃ kho ahaṃ, bhikkhave, buddhacakkhunā lokaṃ volokento satte apparajakkhe mahārajakkhe, tikkhindriye mudindriye, svākāre dvākāre, suviññāpaye duviññāpaye, appekacce paralokavajjabhayadassāvine [dassāvino (syā. kaṃ. ka.)] viharante, appekacce na paralokavajjabhayadassāvine [dassāvino (syā. kaṃ. ka.)] viharante. Seyyathāpi nāma uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni udakānuggatāni antonimuggaposīni, appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni udakānuggatāni samodakaṃ ṭhitāni, appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni udakaṃ accuggamma ṭhitāni [tiṭṭhanti (sī. syā. pī.)] anupalittāni udakena; evameva kho ahaṃ, bhikkhave, buddhacakkhunā lokaṃ volokento addasaṃ satte apparajakkhe mahārajakkhe, tikkhindriye mudindriye, svākāre dvākāre, suviññāpaye duviññāpaye, appekacce paralokavajjabhayadassāvine viharante, appekacce na paralokavajjabhayadassāvine viharante. Atha khvāhaṃ, bhikkhave, brahmānaṃ sahampatiṃ gāthāya paccabhāsiṃ –

‘Apārutā tesaṃ amatassa dvārā,

Ye sotavanto pamuñcantu saddhaṃ;

Vihiṃsasaññī paguṇaṃ na bhāsiṃ,

Dhammaṃ paṇītaṃ manujesu brahme’’’ti.

‘‘Atha kho, bhikkhave, brahmā sahampati ‘katāvakāso khomhi bhagavatā dhammadesanāyā’ti maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi.

284. ‘‘Tassa mayhaṃ, bhikkhave, etadahosi – ‘kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyaṃ; ko imaṃ dhammaṃ khippameva ājānissatī’ti? Tassa mayhaṃ, bhikkhave, etadahosi – ‘ayaṃ kho āḷāro kālāmo paṇḍito viyatto medhāvī dīgharattaṃ apparajakkhajātiko. Yaṃnūnāhaṃ āḷārassa kālāmassa paṭhamaṃ dhammaṃ deseyyaṃ. So imaṃ dhammaṃ khippameva ājānissatī’ti. Atha kho maṃ, bhikkhave, devatā upasaṅkamitvā etadavoca – ‘sattāhakālaṅkato, bhante, āḷāro kālāmo’ti. Ñāṇañca pana me dassanaṃ udapādi – ‘sattāhakālaṅkato āḷāro kālāmo’ti. Tassa mayhaṃ, bhikkhave, etadahosi – ‘mahājāniyo kho āḷāro kālāmo. Sace hi so imaṃ dhammaṃ suṇeyya, khippameva ājāneyyā’ti.

‘‘Tassa mayhaṃ, bhikkhave, etadahosi – ‘kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyaṃ; ko imaṃ dhammaṃ khippameva ājānissatī’ti? Tassa mayhaṃ, bhikkhave, etadahosi – ‘ayaṃ kho udako rāmaputto paṇḍito viyatto medhāvī dīgharattaṃ apparajakkhajātiko. Yaṃnūnāhaṃ udakassa rāmaputtassa paṭhamaṃ dhammaṃ deseyyaṃ. So imaṃ dhammaṃ khippameva ājānissatī’ti. Atha kho maṃ, bhikkhave, devatā upasaṅkamitvā etadavoca – ‘abhidosakālaṅkato, bhante, udako rāmaputto’ti. Ñāṇañca pana me dassanaṃ udapādi – ‘abhidosakālaṅkato udako rāmaputto’ti. Tassa mayhaṃ, bhikkhave, etadahosi – ‘mahājāniyo kho udako rāmaputto. Sace hi so imaṃ dhammaṃ suṇeyya , khippameva ājāneyyā’ti.

‘‘Tassa mayhaṃ , bhikkhave, etadahosi – ‘kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyaṃ; ko imaṃ dhammaṃ khippameva ājānissatī’ti? Tassa mayhaṃ, bhikkhave, etadahosi – ‘bahukārā kho me pañcavaggiyā bhikkhū, ye maṃ padhānapahitattaṃ upaṭṭhahiṃsu. Yaṃnūnāhaṃ pañcavaggiyānaṃ bhikkhūnaṃ paṭhamaṃ dhammaṃ deseyya’nti. Tassa mayhaṃ, bhikkhave, etadahosi – ‘kahaṃ nu kho etarahi pañcavaggiyā bhikkhū viharantī’ti? Addasaṃ kho ahaṃ, bhikkhave, dibbena cakkhunā visuddhena atikkantamānusakena pañcavaggiye bhikkhū bārāṇasiyaṃ viharante isipatane migadāye. Atha khvāhaṃ, bhikkhave, uruvelāyaṃ yathābhirantaṃ viharitvā yena bārāṇasī tena cārikaṃ pakkamiṃ [pakkāmiṃ (syā. pī. ka.)].

285. ‘‘Addasā kho maṃ, bhikkhave, upako ājīvako antarā [ājīviko (sī. pī. ka.)] ca gayaṃ antarā ca bodhiṃ addhānamaggappaṭipannaṃ. Disvāna maṃ etadavoca – ‘vippasannāni kho te, āvuso, indriyāni, parisuddho chavivaṇṇo pariyodāto! Kaṃsi tvaṃ, āvuso, uddissa pabbajito, ko vā te satthā, kassa vā tvaṃ dhammaṃ rocesī’ti ? Evaṃ vutte, ahaṃ, bhikkhave, upakaṃ ājīvakaṃ gāthāhi ajjhabhāsiṃ –

‘Sabbābhibhū sabbavidūhamasmi, sabbesu dhammesu anūpalitto;

Sabbañjaho taṇhākkhaye vimutto, sayaṃ abhiññāya kamuddiseyyaṃ.

‘Na me ācariyo atthi, sadiso me na vijjati;

Sadevakasmiṃ lokasmiṃ, natthi me paṭipuggalo.

‘Ahañhi arahā loke, ahaṃ satthā anuttaro;

Ekomhi sammāsambuddho, sītibhūtosmi nibbuto.

‘Dhammacakkaṃ pavattetuṃ, gacchāmi kāsinaṃ puraṃ;

Andhībhūtasmiṃ [andhabhūtasmiṃ (sī. syā. pī.)] lokasmiṃ, āhañchaṃ amatadundubhi’nti.

‘Yathā kho tvaṃ, āvuso, paṭijānāsi, arahasi anantajino’ti!

‘Mādisā ve jinā honti, ye pattā āsavakkhayaṃ;

Jitā me pāpakā dhammā, tasmāhamupaka jino’ti.

‘‘Evaṃ vutte, bhikkhave, upako ājīvako ‘hupeyyapāvuso’ti [huveyyapāvuso (sī. pī.), huveyyāvuso (syā.)] vatvā sīsaṃ okampetvā ummaggaṃ gahetvā pakkāmi.

286. ‘‘Atha khvāhaṃ, bhikkhave, anupubbena cārikaṃ caramāno yena bārāṇasī isipatanaṃ migadāyo yena pañcavaggiyā bhikkhū tenupasaṅkamiṃ. Addasaṃsu kho maṃ, bhikkhave, pañcavaggiyā bhikkhū dūrato āgacchantaṃ. Disvāna aññamaññaṃ saṇṭhapesuṃ [aññamaññaṃ katikaṃ saṇṭhapesuṃ (vinayapiṭake mahāvagge)] – ‘ayaṃ kho, āvuso, samaṇo gotamo āgacchati bāhulliko [bāhuliko (sī. pī.) sāratthadīpanīṭīkāya sameti] padhānavibbhanto āvatto bāhullāya. So neva abhivādetabbo, na paccuṭṭhātabbo; nāssa pattacīvaraṃ paṭiggahetabbaṃ. Api ca kho āsanaṃ ṭhapetabbaṃ, sace ākaṅkhissati nisīdissatī’ti. Yathā yathā kho ahaṃ, bhikkhave, upasaṅkamiṃ tathā tathā pañcavaggiyā bhikkhū nāsakkhiṃsu sakāya katikāya saṇṭhātuṃ. Appekacce maṃ paccuggantvā pattacīvaraṃ paṭiggahesuṃ, appekacce āsanaṃ paññapesuṃ, appekacce pādodakaṃ upaṭṭhapesuṃ. Api ca kho maṃ nāmena ca āvusovādena ca samudācaranti.

‘‘Evaṃ vutte, ahaṃ, bhikkhave, pañcavaggiye bhikkhū etadavocaṃ – ‘mā, bhikkhave, tathāgataṃ nāmena ca āvusovādena ca samudācaratha [samudācarittha (sī. syā. pī.)]. Arahaṃ, bhikkhave, tathāgato sammāsambuddho . Odahatha, bhikkhave, sotaṃ, amatamadhigataṃ, ahamanusāsāmi, ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamānā nacirasseva – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā’ti. Evaṃ vutte, bhikkhave, pañcavaggiyā bhikkhū maṃ etadavocuṃ – ‘tāyapi kho tvaṃ, āvuso gotama, iriyāya tāya paṭipadāya tāya dukkarakārikāya nājjhagamā uttarimanussadhammā alamariyañāṇadassanavisesaṃ, kiṃ pana tvaṃ etarahi bāhulliko padhānavibbhanto āvatto bāhullāya adhigamissasi uttarimanussadhammā alamariyañāṇadassanavisesa’nti? Evaṃ vutte, ahaṃ, bhikkhave, pañcavaggiye bhikkhū etadavocaṃ – ‘na, bhikkhave, tathāgato bāhulliko, na padhānavibbhanto, na āvatto bāhullāya . Arahaṃ, bhikkhave, tathāgato sammāsambuddho. Odahatha, bhikkhave, sotaṃ, amatamadhigataṃ, ahamanusāsāmi, ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamānā nacirasseva – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā’ti. Dutiyampi kho, bhikkhave, pañcavaggiyā bhikkhū maṃ etadavocuṃ – ‘tāyapi kho tvaṃ, āvuso gotama, iriyāya tāya paṭipadāya tāya dukkarakārikāya nājjhagamā uttarimanussadhammā alamariyañāṇadassanavisesaṃ, kiṃ pana tvaṃ etarahi bāhulliko padhānavibbhanto āvatto bāhullāya adhigamissasi uttarimanussadhammā alamariyañāṇadassanavisesa’nti? Dutiyampi kho ahaṃ, bhikkhave, pañcavaggiye bhikkhū etadavocaṃ – ‘na, bhikkhave, tathāgato bāhulliko…pe… upasampajja viharissathā’ti. Tatiyampi kho, bhikkhave, pañcavaggiyā bhikkhū maṃ etadavocuṃ – ‘tāyapi kho tvaṃ, āvuso gotama, iriyāya tāya paṭipadāya tāya dukkarakārikāya nājjhagamā uttarimanussadhammā alamariyañāṇadassanavisesaṃ, kiṃ pana tvaṃ etarahi bāhulliko padhānavibbhanto āvatto bāhullāya adhigamissasi uttarimanussadhammā alamariyañāṇadassanavisesa’nti?

‘‘Evaṃ vutte, ahaṃ, bhikkhave, pañcavaggiye bhikkhū etadavocaṃ – ‘abhijānātha me no tumhe, bhikkhave, ito pubbe evarūpaṃ pabhāvitameta’nti [bhāsitametanti (sī. syā. vinayepi)]? ‘No hetaṃ, bhante’. ‘Arahaṃ, bhikkhave, tathāgato sammāsambuddho. Odahatha, bhikkhave, sotaṃ, amatamadhigataṃ, ahamanusāsāmi, ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamānā nacirasseva – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā’ti.

‘‘Asakkhiṃ kho ahaṃ, bhikkhave, pañcavaggiye bhikkhū saññāpetuṃ. Dvepi sudaṃ, bhikkhave, bhikkhū ovadāmi, tayo bhikkhū piṇḍāya caranti. Yaṃ tayo bhikkhū piṇḍāya caritvā āharanti tena chabbaggiyā [chabbaggā (sī. syā.)] yāpema. Tayopi sudaṃ, bhikkhave, bhikkhū ovadāmi, dve bhikkhū piṇḍāya caranti. Yaṃ dve bhikkhū piṇḍāya caritvā āharanti tena chabbaggiyā yāpema. Atha kho, bhikkhave, pañcavaggiyā bhikkhū mayā evaṃ ovadiyamānā evaṃ anusāsiyamānā attanā jātidhammā samānā jātidhamme ādīnavaṃ viditvā ajātaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesamānā ajātaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ ajjhagamaṃsu, attanā jarādhammā samānā jarādhamme ādīnavaṃ viditvā ajaraṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesamānā ajaraṃ anuttaraṃ yogakkhemaṃ nibbānaṃ ajjhagamaṃsu, attanā byādhidhammā samānā…pe… attanā maraṇadhammā samānā… attanā sokadhammā samānā… attanā saṃkilesadhammā samānā saṃkilesadhamme ādīnavaṃ viditvā asaṃkiliṭṭhaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesamānā asaṃkiliṭṭhaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ ajjhagamaṃsu. Ñāṇañca pana nesaṃ dassanaṃ udapādi – ‘akuppā no vimutti [akuppā nesaṃ vimutti (ka.)], ayamantimā jāti, natthi dāni punabbhavo’ti.

287. ‘‘Pañcime, bhikkhave, kāmaguṇā. Katame pañca? Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā…pe… ghānaviññeyyā gandhā… jivhāviññeyyā rasā… kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho, bhikkhave, pañca kāmaguṇā. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā ime pañca kāmaguṇe gathitā mucchitā ajjhopannā anādīnavadassāvino anissaraṇapaññā paribhuñjanti, te evamassu veditabbā – ‘anayamāpannā byasanamāpannā yathākāmakaraṇīyā pāpimato’ [pāpimato’’ti (?)]. ‘Seyyathāpi, bhikkhave, āraññako mago baddho pāsarāsiṃ adhisayeyya. So evamassa veditabbo – anayamāpanno byasanamāpanno yathākāmakaraṇīyo luddassa. Āgacchante ca pana ludde yena kāmaṃ na pakkamissatī’ti. Evameva kho, bhikkhave, ye hi keci samaṇā vā brāhmaṇā vā ime pañca kāmaguṇe gathitā mucchitā ajjhopannā anādīnavadassāvino anissaraṇapaññā paribhuñjanti, te evamassu veditabbā – ‘anayamāpannā byasanamāpannā yathākāmakaraṇīyā pāpimato’. Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā ime pañca kāmaguṇe agathitā amucchitā anajjhopannā ādīnavadassāvino nissaraṇapaññā paribhuñjanti, te evamassu veditabbā – ‘na anayamāpannā na byasanamāpannā na yathākāmakaraṇīyā pāpimato’.

‘‘Seyyathāpi , bhikkhave, āraññako mago abaddho pāsarāsiṃ adhisayeyya. So evamassa veditabbo – ‘na anayamāpanno na byasanamāpanno na yathākāmakaraṇīyo luddassa. Āgacchante ca pana ludde yena kāmaṃ pakkamissatī’ti. Evameva kho, bhikkhave, ye hi keci samaṇā vā brāhmaṇā vā ime pañca kāmaguṇe agathitā amucchitā anajjhopannā ādīnavadassāvino nissaraṇapaññā paribhuñjanti, te evamassu veditabbā – ‘na anayamāpannā na byasanamāpannā na yathākāmakaraṇīyā pāpimato’.

‘‘Seyyathāpi, bhikkhave, āraññako mago araññe pavane caramāno vissattho gacchati, vissattho tiṭṭhati, vissattho nisīdati, vissattho seyyaṃ kappeti. Taṃ kissa hetu? Anāpāthagato, bhikkhave, luddassa. Evameva kho, bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati, bhikkhave, bhikkhu andhamakāsi māraṃ apadaṃ, vadhitvā māracakkhuṃ adassanaṃ gato pāpimato.

‘‘Puna caparaṃ, bhikkhave, bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati, bhikkhave…pe… pāpimato.

‘‘Puna caparaṃ, bhikkhave, bhikkhu pītiyā ca virāgā upekkhako ca viharati, sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti yaṃ taṃ ariyā ācikkhanti ‘upekkhako satimā sukhavihārī’ti tatiyaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati, bhikkhave…pe… pāpimato.

‘‘Puna caparaṃ, bhikkhave, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati, bhikkhave…pe… pāpimato.

‘‘Puna caparaṃ, bhikkhave, bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ‘ananto ākāso’ti ākāsānañcāyatanaṃ upasampajja viharati. Ayaṃ vuccati, bhikkhave…pe… pāpimato.

‘‘Puna caparaṃ, bhikkhave, bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma ‘anantaṃ viññāṇa’nti viññāṇañcāyatanaṃ upasampajja viharati. Ayaṃ vuccati, bhikkhave…pe… pāpimato.

‘‘Puna caparaṃ, bhikkhave, bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanaṃ upasampajja viharati. Ayaṃ vuccati, bhikkhave…pe… pāpimato.

‘‘Puna caparaṃ, bhikkhave, bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Ayaṃ vuccati, bhikkhave…pe… pāpimato.

‘‘Puna caparaṃ, bhikkhave, bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, paññāya cassa disvā āsavā parikkhīṇā honti. Ayaṃ vuccati, bhikkhave, bhikkhu andhamakāsi māraṃ apadaṃ, vadhitvā māracakkhuṃ adassanaṃ gato pāpimato. Tiṇṇo loke visattikaṃ vissattho gacchati, vissattho tiṭṭhati, vissattho nisīdati, vissattho seyyaṃ kappeti. Taṃ kissa hetu? Anāpāthagato, bhikkhave, pāpimato’’ti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Pāsarāsisuttaṃ niṭṭhitaṃ chaṭṭhaṃ.

7. Cūḷahatthipadopamasuttaṃ

288. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena jāṇussoṇi brāhmaṇo sabbasetena vaḷavābhirathena [vaḷabhīrathena (sī. pī.)] sāvatthiyā niyyāti divādivassa. Addasā kho jāṇussoṇi brāhmaṇo pilotikaṃ paribbājakaṃ dūratova āgacchantaṃ. Disvāna pilotikaṃ paribbājakaṃ etadavoca –

‘‘Handa, kuto nu bhavaṃ vacchāyano āgacchati divādivassā’’ti?

‘‘Ito hi kho ahaṃ , bho, āgacchāmi samaṇassa gotamassa santikā’’ti.

‘‘Taṃ kiṃ maññati, bhavaṃ vacchāyano, samaṇassa gotamassa paññāveyyattiyaṃ?

‘‘Paṇḍito maññe’’ti.

‘‘Ko cāhaṃ, bho, ko ca samaṇassa gotamassa paññāveyyattiyaṃ jānissāmi! Sopi nūnassa tādisova yo samaṇassa gotamassa paññāveyyattiyaṃ jāneyyā’’ti.

‘‘Uḷārāya khalu bhavaṃ vacchāyano samaṇaṃ gotamaṃ pasaṃsāya pasaṃsatī’’ti.

‘‘Ko cāhaṃ, bho, ko ca samaṇaṃ gotamaṃ pasaṃsissāmi?

‘‘Pasatthapasatthova so bhavaṃ gotamo seṭṭho devamanussāna’’nti.

‘‘Kaṃ pana bhavaṃ vacchāyano atthavasaṃ sampassamāno samaṇe gotame evaṃ abhippasanno’’ti [abhippasanno hotīti (syā.)]?

‘‘Seyyathāpi, bho, kusalo nāgavaniko nāgavanaṃ paviseyya. So passeyya nāgavane mahantaṃ hatthipadaṃ, dīghato ca āyataṃ, tiriyañca vitthataṃ. So niṭṭhaṃ gaccheyya – ‘mahā vata, bho, nāgo’ti. Evameva kho ahaṃ, bho, yato addasaṃ samaṇe gotame cattāri padāni athāhaṃ niṭṭhamagamaṃ – ‘sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, suppaṭipanno bhagavato sāvakasaṅgho’ti.

289. ‘‘Katamāni cattāri? Idhāhaṃ, bho, passāmi ekacce khattiyapaṇḍite nipuṇe kataparappavāde vālavedhirūpe, te bhindantā [vobhindantā (sī. pī.) vi + ava + bhindantā] maññe caranti paññāgatena diṭṭhigatāni. Te suṇanti – ‘samaṇo khalu, bho, gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osarissatī’ti. Te pañhaṃ abhisaṅkharonti – ‘imaṃ mayaṃ pañhaṃ samaṇaṃ gotamaṃ upasaṅkamitvā pucchissāma. Evaṃ ce no puṭṭho evaṃ byākarissati, evamassa mayaṃ vādaṃ āropessāma. Evaṃ cepi no puṭṭho evaṃ byākarissati, evampissa mayaṃ vādaṃ āropessāmā’ti. Te suṇanti – ‘samaṇo khalu, bho, gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osaṭo’ti. Te yena samaṇo gotamo tenupasaṅkamanti. Te samaṇo gotamo dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti. Te samaṇena gotamena dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā na ceva samaṇaṃ gotamaṃ pañhaṃ pucchanti, kutossa [kutassa (sī. syā. pī.)] vādaṃ āropessanti? Aññadatthu samaṇasseva gotamassa sāvakā sampajjanti. Yadāhaṃ, bho, samaṇe gotame imaṃ paṭhamaṃ padaṃ addasaṃ athāhaṃ niṭṭhamagamaṃ – ‘sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, suppaṭipanno bhagavato sāvakasaṅgho’ti.

‘‘Puna caparāhaṃ, bho, passāmi idhekacce brāhmaṇapaṇḍite…pe… gahapatipaṇḍite…pe… samaṇapaṇḍite nipuṇe kataparappavāde vālavedhirūpe te bhindantā maññe caranti paññāgatena diṭṭhigatāni. Te suṇanti – ‘samaṇo khalu bho gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osarissatī’ti. Te pañhaṃ abhisaṅkharonti ‘imaṃ mayaṃ pañhaṃ samaṇaṃ gotamaṃ upasaṅkamitvā pucchissāma. Evaṃ ce no puṭṭho evaṃ byākarissati, evamassa mayaṃ vādaṃ āropessāma. Evaṃ cepi no puṭṭho evaṃ byākarissati, evaṃpissa mayaṃ vādaṃ āropessāmā’ti. Te suṇanti ‘samaṇo khalu bho gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osaṭo’ti. Te yena samaṇo gotamo tenupasaṅkamanti. Te samaṇo gotamo dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti. Te samaṇena gotamena dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā na ceva samaṇaṃ gotamaṃ pañhaṃ pucchanti, kutossa vādaṃ āropessanti? Aññadatthu samaṇaṃyeva gotamaṃ okāsaṃ yācanti agārasmā anagāriyaṃ pabbajjāya. Te samaṇo gotamo pabbājeti [pabbājeti upasampādeti (sī.)]. Te tattha pabbajitā samānā vūpakaṭṭhā appamattā ātāpino pahitattā viharantā nacirasseva – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti. Te evamāhaṃsu – ‘manaṃ vata, bho, anassāma, manaṃ vata, bho, panassāma; mayañhi pubbe assamaṇāva samānā samaṇamhāti paṭijānimha, abrāhmaṇāva samānā brāhmaṇamhāti paṭijānimha, anarahantova samānā arahantamhāti paṭijānimha. Idāni khomha samaṇā, idāni khomha brāhmaṇā, idāni khomha arahanto’ti. Yadāhaṃ, bho, samaṇe gotame imaṃ catutthaṃ padaṃ addasaṃ athāhaṃ niṭṭhamagamaṃ – ‘sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, suppaṭipanno bhagavato sāvakasaṅgho’’’ti.

‘‘Yato kho ahaṃ, bho, samaṇe gotame imāni cattāri padāni addasaṃ athāhaṃ niṭṭhamagamaṃ – ‘sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, suppaṭipanno bhagavato sāvakasaṅgho’’’ti.

290. Evaṃ vutte, jāṇussoṇi brāhmaṇo sabbasetā vaḷavābhirathā orohitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā tikkhattuṃ udānaṃ udānesi – ‘‘namo tassa bhagavato arahato sammāsambuddhassa; namo tassa bhagavato arahato sammāsambuddhassa; namo tassa bhagavato arahato sammāsambuddhassa. Appeva nāma mayampi kadāci karahaci tena bhotā gotamena saddhiṃ samāgaccheyyāma, appeva nāma siyā kocideva kathāsallāpo’’ti! Atha kho jāṇussoṇi brāhmaṇo yena bhagavā tenupasaṅkami ; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho jāṇussoṇi brāhmaṇo yāvatako ahosi pilotikena paribbājakena saddhiṃ kathāsallāpo taṃ sabbaṃ bhagavato ārocesi. Evaṃ vutte, bhagavā jāṇussoṇiṃ brāhmaṇaṃ etadavoca – ‘‘na kho, brāhmaṇa, ettāvatā hatthipadopamo vitthārena paripūro hoti. Api ca, brāhmaṇa, yathā hatthipadopamo vitthārena paripūro hoti taṃ suṇāhi, sādhukaṃ manasi karohi, bhāsissāmī’’ti. ‘‘Evaṃ, bho’’ti kho jāṇussoṇi brāhmaṇo bhagavato paccassosi. Bhagavā etadavoca –

291. ‘‘Seyyathāpi, brāhmaṇa, nāgavaniko nāgavanaṃ paviseyya. So passeyya nāgavane mahantaṃ hatthipadaṃ, dīghato ca āyataṃ, tiriyañca vitthataṃ. Yo hoti kusalo nāgavaniko neva tāva niṭṭhaṃ gacchati – ‘mahā vata, bho, nāgo’ti. Taṃ kissa hetu? Santi hi, brāhmaṇa, nāgavane vāmanikā nāma hatthiniyo mahāpadā, tāsaṃ petaṃ padaṃ assāti.

‘‘So tamanugacchati. Tamanugacchanto passati nāgavane mahantaṃ hatthipadaṃ, dīghato ca āyataṃ, tiriyañca vitthataṃ, uccā ca nisevitaṃ. Yo hoti kusalo nāgavaniko neva tāva niṭṭhaṃ gacchati – ‘mahā vata, bho, nāgo’ti. Taṃ kissa hetu? Santi hi, brāhmaṇa, nāgavane uccā kāḷārikā nāma hatthiniyo mahāpadā, tāsaṃ petaṃ padaṃ assāti.

‘‘So tamanugacchati. Tamanugacchanto passati nāgavane mahantaṃ hatthipadaṃ, dīghato ca āyataṃ, tiriyañca vitthataṃ, uccā ca nisevitaṃ, uccā ca dantehi ārañjitāni. Yo hoti kusalo nāgavaniko neva tāva niṭṭhaṃ gacchati – ‘mahā vata, bho, nāgo’ti. Taṃ kissa hetu? Santi hi, brāhmaṇa, nāgavane uccā kaṇerukā nāma hatthiniyo mahāpadā, tāsaṃ petaṃ padaṃ assāti.

‘‘So tamanugacchati. Tamanugacchanto passati nāgavane mahantaṃ hatthipadaṃ, dīghato ca āyataṃ, tiriyañca vitthataṃ, uccā ca nisevitaṃ, uccā ca dantehi ārañjitāni, uccā ca sākhābhaṅgaṃ. Tañca nāgaṃ passati rukkhamūlagataṃ vā abbhokāsagataṃ vā gacchantaṃ vā tiṭṭhantaṃ vā nisinnaṃ vā nipannaṃ vā. So niṭṭhaṃ gacchati – ‘ayameva so mahānāgo’ti.

‘‘Evameva kho , brāhmaṇa, idha tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ; kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule paccājāto. So taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati – ‘sambādho gharāvāso rajopatho , abbhokāso pabbajjā. Nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Yaṃnūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya’nti. So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati.

292. ‘‘So evaṃ pabbajito samāno bhikkhūnaṃ sikkhāsājīvasamāpanno pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati.

‘‘Adinnādānaṃ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī. Athenena sucibhūtena attanā viharati.

‘‘Abrahmacariyaṃ pahāya brahmacārī hoti ārācārī virato methunā gāmadhammā.

‘‘Musāvādaṃ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto [ṭheto (syā. kaṃ.)] paccayiko avisaṃvādako lokassa.

‘‘Pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato hoti, ito sutvā na amutra akkhātā imesaṃ bhedāya, amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya. Iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā, samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā hoti .

‘‘Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā hoti.

‘‘Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī, nidhānavatiṃ vācaṃ bhāsitā kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ.

293. ‘‘So bījagāmabhūtagāmasamārambhā paṭivirato hoti, ekabhattiko hoti rattūparato, virato vikālabhojanā, naccagītavāditavisūkadassanā paṭivirato hoti, mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato hoti, uccāsayanamahāsayanā paṭivirato hoti, jātarūparajatapaṭiggahaṇā paṭivirato hoti, āmakadhaññapaṭiggahaṇā paṭivirato hoti, āmakamaṃsapaṭiggahaṇā paṭivirato hoti, itthikumārikapaṭiggahaṇā paṭivirato hoti, dāsidāsapaṭiggahaṇā paṭivirato hoti, ajeḷakapaṭiggahaṇā paṭivirato hoti, kukkuṭasūkarapaṭiggahaṇā paṭivirato hoti, hatthigavāssavaḷavāpaṭiggahaṇā paṭivirato hoti, khettavatthupaṭiggahaṇā paṭivirato hoti, dūteyyapahiṇagamanānuyogā paṭivirato hoti, kayavikkayā paṭivirato hoti, tulākūṭakaṃsakūṭamānakūṭā paṭivirato hoti, ukkoṭanavañcananikatisāciyogā paṭivirato hoti, chedanavadhabandhanaviparāmosaālopasahasākārā [sāhasākārā (ka.)] paṭivirato hoti [imassa anantaraṃ ‘‘so iminā ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedetī’’ti vacanaṃ dīghanikāye āgataṃ, taṃ idha santosakathāvasāne āgataṃ, sā ca santosakathā tattha satisampajaññānantarameva āgatā].

294. ‘‘So santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Seyyathāpi nāma pakkhī sakuṇo yena yeneva ḍeti sapattabhārova ḍeti, evameva bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. So iminā ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti.

295. ‘‘So cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā…pe… ghānena gandhaṃ ghāyitvā… jivhāya rasaṃ sāyitvā… kāyena phoṭṭhabbaṃ phusitvā… manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati, rakkhati manindriyaṃ, manindriye saṃvaraṃ āpajjati. So iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti.

‘‘So abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti , samiñjite pasārite sampajānakārī hoti, saṃghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti.

296. ‘‘So iminā ca ariyena sīlakkhandhena samannāgato, (imāya ca ariyāya santuṭṭhiyā samannāgato) [( ) etthantare pāṭho idha nadissati, catukkaṅguttare pana imasmiṃ ṭhāne dissati, aṭṭhakathāṭīkāsu ca tadattho pakāsito. tasmā so ettha paṭīpūrito] iminā ca ariyena indriyasaṃvarena samannāgato, iminā ca ariyena satisampajaññena samannāgato vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā, ujuṃ kāyaṃ paṇidhāya, parimukhaṃ satiṃ upaṭṭhapetvā. So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṃ parisodheti. Byāpādappadosaṃ pahāya abyāpannacitto viharati, sabbapāṇabhūtahitānukampī byāpādappadosā cittaṃ parisodheti. Thinamiddhaṃ pahāya vigatathinamiddho viharati ālokasaññī sato sampajāno, thinamiddhā cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya anuddhato viharati, ajjhattaṃ vūpasantacitto uddhaccakukkuccā cittaṃ parisodheti. Vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu, vicikicchāya cittaṃ parisodheti.

297. ‘‘So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Idampi vuccati, brāhmaṇa, tathāgatapadaṃ itipi, tathāgatanisevitaṃ itipi, tathāgatārañjitaṃ itipi. Na tveva tāva ariyasāvako niṭṭhaṃ gacchati – ‘sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, suppaṭipanno bhagavato sāvakasaṅgho’ti.

‘‘Puna caparaṃ, brāhmaṇa, bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Idampi vuccati, brāhmaṇa…pe… suppaṭipanno bhagavato sāvakasaṅgho’ti.

‘‘Puna caparaṃ, brāhmaṇa, bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti ‘upekkhako satimā sukhavihārī’ti tatiyaṃ jhānaṃ upasampajja viharati. Idampi vuccati, brāhmaṇa…pe… suppaṭipanno bhagavato sāvakasaṅgho’ti.

‘‘Puna caparaṃ, brāhmaṇa, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā, pubbeva somanassadomanassānaṃ atthaṅgamā, adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Idampi vuccati, brāhmaṇa, tathāgatapadaṃ itipi, tathāgatanisevitaṃ itipi, tathāgatārañjitaṃ itipi. Na tveva tāva ariyasāvako niṭṭhaṃ gacchati – ‘sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, suppaṭipanno bhagavato sāvakasaṅgho’ti.

298. ‘‘So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ anussarati, seyyathidaṃ – ekampi jātiṃ, dvepi jātiyo…pe… iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Idampi vuccati, brāhmaṇa, tathāgatapadaṃ itipi, tathāgatanisevitaṃ itipi, tathāgatārañjitaṃ itipi. Na tveva tāva ariyasāvako niṭṭhaṃ gacchati – ‘sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, suppaṭipanno bhagavato sāvakasaṅgho’ti.

‘‘So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena…pe… yathākammūpage satte pajānāti. Idampi vuccati, brāhmaṇa, tathāgatapadaṃ itipi, tathāgatanisevitaṃ itipi, tathāgatārañjitaṃ itipi. Na tveva tāva ariyasāvako niṭṭhaṃ gacchati – ‘sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, suppaṭipanno bhagavato sāvakasaṅgho’ti.

299. ‘‘So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti. So ‘idaṃ dukkha’nti yathābhūtaṃ pajānāti, ‘ayaṃ dukkhasamudayo’ti yathābhūtaṃ pajānāti, ‘ayaṃ dukkhanirodho’ti yathābhūtaṃ pajānāti, ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. ‘Ime āsavā’ti yathābhūtaṃ pajānāti, ‘ayaṃ āsavasamudayo’ti yathābhūtaṃ pajānāti, ‘ayaṃ āsavanirodho’ti yathābhūtaṃ pajānāti, ‘ayaṃ āsavanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. Idampi vuccati, brāhmaṇa, tathāgatapadaṃ itipi, tathāgatanisevitaṃ itipi, tathāgatārañjitaṃ itipi. Na tveva tāva ariyasāvako niṭṭhaṃ gato hoti, api ca kho niṭṭhaṃ gacchati – ‘sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, suppaṭipanno bhagavato sāvakasaṅgho’ti.

‘‘Tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati , bhavāsavāpi cittaṃ vimuccati, avijjāsavāpi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāti. Idampi vuccati, brāhmaṇa, tathāgatapadaṃ itipi, tathāgatanisevitaṃ itipi, tathāgatārañjitaṃ itipi. Ettāvatā kho, brāhmaṇa, ariyasāvako niṭṭhaṃ gato hoti – ‘sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, suppaṭipanno bhagavato sāvakasaṅgho’ti. Ettāvatā kho, brāhmaṇa, hatthipadopamo vitthārena paripūro hotī’’ti.

Evaṃ vutte, jāṇussoṇi brāhmaṇo bhagavantaṃ etadavoca – ‘‘abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama! Seyyathāpi, bho gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya – cakkhumanto rūpāni dakkhantīti; evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi, dhammañca, bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata’’nti.

Cūḷahatthipadopamasuttaṃ niṭṭhitaṃ sattamaṃ.

8. Mahāhatthipadopamasuttaṃ

300. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho āyasmā sāriputto bhikkhū āmantesi – ‘‘āvuso bhikkhave’’ti. ‘‘Āvuso’’ti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca – ‘‘seyyathāpi, āvuso, yāni kānici jaṅgalānaṃ pāṇānaṃ padajātāni sabbāni tāni hatthipade samodhānaṃ gacchanti, hatthipadaṃ tesaṃ aggamakkhāyati yadidaṃ mahantattena; evameva kho, āvuso, ye keci kusalā dhammā sabbete catūsu ariyasaccesu saṅgahaṃ gacchanti. Katamesu catūsu? Dukkhe ariyasacce , dukkhasamudaye ariyasacce, dukkhanirodhe ariyasacce, dukkhanirodhagāminiyā paṭipadāya ariyasacce’’.

301. ‘‘Katamañcāvuso, dukkhaṃ ariyasaccaṃ? Jātipi dukkhā, jarāpi dukkhā, maraṇampi dukkhaṃ, sokaparidevadukkhadomanassupāyāsāpi dukkhā, yampicchaṃ na labhati tampi dukkhaṃ; saṃkhittena, pañcupādānakkhandhā dukkhā. Katame cāvuso, pañcupādānakkhandhā? Seyyathidaṃ – rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandho.

‘‘Katamo cāvuso, rūpupādānakkhandho? Cattāri ca mahābhūtāni, catunnañca mahābhūtānaṃ upādāya rūpaṃ.

‘‘Katamā cāvuso, cattāro mahābhūtā? Pathavīdhātu, āpodhātu , tejodhātu, vāyodhātu.

302. ‘‘Katamā cāvuso, pathavīdhātu? Pathavīdhātu siyā ajjhattikā, siyā bāhirā. Katamā cāvuso, ajjhattikā pathavīdhātu? Yaṃ ajjhattaṃ paccattaṃ kakkhaḷaṃ kharigataṃ upādinnaṃ, seyyathidaṃ – kesā lomā nakhā dantā taco maṃsaṃ nhāru aṭṭhi aṭṭhimiñjaṃ vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ, yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ kakkhaḷaṃ kharigataṃ upādinnaṃ. Ayaṃ vuccatāvuso, ajjhattikā pathavīdhātu. Yā ceva kho pana ajjhattikā pathavīdhātu, yā ca bāhirā pathavīdhātu, pathavīdhāturevesā. ‘Taṃ netaṃ mama, nesohamasmi, na meso attā’ti – evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ sammappaññāya disvā pathavīdhātuyā nibbindati, pathavīdhātuyā cittaṃ virājeti.

‘‘Hoti kho so, āvuso, samayo yaṃ bāhirā āpodhātu pakuppati [pathavīdhātu pakuppati (ka.)]. Antarahitā tasmiṃ samaye bāhirā pathavīdhātu hoti. Tassā hi nāma, āvuso, bāhirāya pathavīdhātuyā tāva mahallikāya aniccatā paññāyissati, khayadhammatā paññāyissati, vayadhammatā paññāyissati, vipariṇāmadhammatā paññāyissati. Kiṃ panimassa mattaṭṭhakassa kāyassa taṇhupādinnassa ‘ahanti vā mamanti vā asmī’ti vā? Atha khvāssa notevettha hoti.

‘‘Tañce, āvuso, bhikkhuṃ pare akkosanti paribhāsanti rosenti vihesenti, so evaṃ pajānāti – ‘uppannā kho me ayaṃ sotasamphassajā dukkhavedanā . Sā ca kho paṭicca, no apaṭicca. Kiṃ paṭicca? Phassaṃ paṭicca’. So [sopikho (syā.), sopi (ka.)] phasso aniccoti passati, vedanā aniccāti passati, saññā aniccāti passati, saṅkhārā aniccāti passati, viññāṇaṃ aniccanti passati. Tassa dhātārammaṇameva cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati.

‘‘Tañce, āvuso, bhikkhuṃ pare aniṭṭhehi akantehi amanāpehi samudācaranti – pāṇisamphassenapi leḍḍusamphassenapi daṇḍasamphassenapi satthasamphassenapi. So evaṃ pajānāti – ‘tathābhūto kho ayaṃ kāyo yathābhūtasmiṃ kāye pāṇisamphassāpi kamanti, leḍḍusamphassāpi kamanti, daṇḍasamphassāpi kamanti, satthasamphassāpi kamanti. Vuttaṃ kho panetaṃ bhagavatā kakacūpamovāde – ‘‘ubhatodaṇḍakena cepi, bhikkhave, kakacena corā ocarakā aṅgamaṅgāni okanteyyuṃ, tatrāpi yo mano padūseyya na me so tena sāsanakaro’’ti. Āraddhaṃ kho pana me vīriyaṃ bhavissati asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ. Kāmaṃ dāni imasmiṃ kāye pāṇisamphassāpi kamantu, leḍḍusamphassāpi kamantu, daṇḍasamphassāpi kamantu, satthasamphassāpi kamantu, karīyati hidaṃ buddhānaṃ sāsana’nti.

‘‘Tassa ce, āvuso, bhikkhuno evaṃ buddhaṃ anussarato evaṃ dhammaṃ anussarato evaṃ saṅghaṃ anussarato upekkhā kusalanissitā na saṇṭhāti. So tena saṃvijjati saṃvegaṃ āpajjati – ‘alābhā vata me, na vata me lābhā, dulladdhaṃ vata me, na vata me suladdhaṃ, yassa me evaṃ buddhaṃ anussarato, evaṃ dhammaṃ anussarato, evaṃ saṅghaṃ anussarato, upekkhā kusalanissitā na saṇṭhātī’ti. Seyyathāpi, āvuso, suṇisā sasuraṃ disvā saṃvijjati saṃvegaṃ āpajjati; evameva kho, āvuso, tassa ce bhikkhuno evaṃ buddhaṃ anussarato, evaṃ dhammaṃ anussarato, evaṃ saṅghaṃ anussarato, upekkhā kusalanissitā na saṇṭhāti, so tena saṃvijjati saṃvegaṃ āpajjati – ‘alābhā vata me na vata me lābhā, dulladdhaṃ vata me, na vata me suladdhaṃ, yassa me evaṃ buddhaṃ anussarato evaṃ dhammaṃ anussarato, evaṃ saṅghaṃ anussarato, upekkhā kusalanissitā na saṇṭhātī’ti. Tassa ce, āvuso, bhikkhuno evaṃ buddhaṃ anussarato, evaṃ dhammaṃ anussarato, evaṃ saṅghaṃ anussarato upekkhā kusalanissitā saṇṭhāti, so tena attamano hoti. Ettāvatāpi kho, āvuso, bhikkhuno bahukataṃ hoti.

303. ‘‘Katamā cāvuso, āpodhātu? Āpodhātu siyā ajjhattikā, siyā bāhirā. Katamā cāvuso ajjhattikā āpodhātu? Yaṃ ajjhattaṃ paccattaṃ āpo āpogataṃ upādinnaṃ, seyyathidaṃ – pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghāṇikā lasikā muttaṃ, yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ āpo āpogataṃ upādinnaṃ – ayaṃ vuccatāvuso, ajjhattikā āpodhātu. Yā ceva kho pana ajjhattikā āpodhātu yā ca bāhirā āpodhātu, āpodhāturevesā. ‘Taṃ netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ sammappaññāya disvā āpodhātuyā nibbindati, āpodhātuyā cittaṃ virājeti.

‘‘Hoti kho so, āvuso, samayo yaṃ bāhirā āpodhātu pakuppati. Sā gāmampi vahati, nigamampi vahati, nagarampi vahati, janapadampi vahati, janapadapadesampi vahati. Hoti kho so, āvuso, samayo yaṃ mahāsamudde yojanasatikānipi udakāni ogacchanti, dviyojanasatikānipi udakāni ogacchanti, tiyojanasatikānipi udakāni ogacchanti, catuyojanasatikānipi udakāni ogacchanti, pañcayojanasatikānipi udakāni ogacchanti, chayojanasatikānipi udakāni ogacchanti, sattayojanasatikānipi udakāni ogacchanti. Hoti kho so, āvuso, samayo yaṃ mahāsamudde sattatālampi udakaṃ saṇṭhāti, chattālampi udakaṃ saṇṭhāti, pañcatālampi udakaṃ saṇṭhāti, catuttālampi udakaṃ saṇṭhāti, titālampi udakaṃ saṇṭhāti, dvitālampi udakaṃ saṇṭhāti, tālamattampi [tālaṃpi (sī.)] udakaṃ saṇṭhāti. Hoti kho so, āvuso, samayo yaṃ mahāsamudde sattaporisampi udakaṃ saṇṭhāti, chapporisampi udakaṃ saṇṭhāti, pañcaporisampi udakaṃ saṇṭhāti, catupporisampi udakaṃ saṇṭhāti, tiporisampi udakaṃ saṇṭhāti, dviporisampi udakaṃ saṇṭhāti, porisamattampi [porisaṃpi (sī.)] udakaṃ saṇṭhāti. Hoti kho so, āvuso, samayo yaṃ mahāsamudde aḍḍhaporisampi udakaṃ saṇṭhāti, kaṭimattampi udakaṃ saṇṭhāti, jāṇukamattampi udakaṃ saṇṭhāti, gopphakamattampi udakaṃ saṇṭhāti. Hoti kho so, āvuso, samayo, yaṃ mahāsamudde aṅgulipabbatemanamattampi udakaṃ na hoti. Tassā hi nāma, āvuso, bāhirāya āpodhātuyā tāva mahallikāya aniccatā paññāyissati, khayadhammatā paññāyissati, vayadhammatā paññāyissati, vipariṇāmadhammatā paññāyissati. Kiṃ panimassa mattaṭṭhakassa kāyassa taṇhupādinnassa ‘ahanti vā mamanti vā asmīti’ vā? Atha khvāssa notevettha hoti…pe… tassa ce, āvuso, bhikkhuno evaṃ buddhaṃ anussarato, evaṃ dhammaṃ anussarato, evaṃ saṅghaṃ anussarato upekkhā kusalanissitā saṇṭhāti. So tena attamano hoti. Ettāvatāpi kho, āvuso, bhikkhuno bahukataṃ hoti.

304. ‘‘Katamā cāvuso, tejodhātu? Tejodhātu siyā ajjhattikā, siyā bāhirā. Katamā cāvuso, ajjhattikā tejodhātu? Yaṃ ajjhattaṃ paccattaṃ tejo tejogataṃ upādinnaṃ, seyyathidaṃ – yena ca santappati, yena ca jīrīyati, yena ca pariḍayhati, yena ca asitapītakhāyitasāyitaṃ sammā pariṇāmaṃ gacchati, yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ tejo tejogataṃ upādinnaṃ – ayaṃ vuccatāvuso, ajjhattikā tejodhātu. Yā ceva kho pana ajjhattikā tejodhātu yā ca bāhirā tejodhātu, tejodhāturevesā. ‘Taṃ netaṃ mama , nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ sammappaññāya disvā tejodhātuyā nibbindati, tejodhātuyā cittaṃ virājeti.

‘‘Hoti kho so, āvuso, samayo yaṃ bāhirā tejodhātu pakuppati. Sā gāmampi dahati, nigamampi dahati, nagarampi dahati, janapadampi dahati, janapadapadesampi dahati. Sā haritantaṃ vā panthantaṃ vā selantaṃ vā udakantaṃ vā ramaṇīyaṃ vā bhūmibhāgaṃ āgamma anāhārā nibbāyati. Hoti kho so, āvuso, samayo yaṃ kukkuṭapattenapi nhārudaddulenapi aggiṃ gavesanti . Tassā hi nāma, āvuso, bāhirāya tejodhātuyā tāva mahallikāya aniccatā paññāyissati, khayadhammatā paññāyissati, vayadhammatā paññāyissati, vipariṇāmadhammatā paññāyissati. Kiṃ panimassa mattaṭṭhakassa kāyassa taṇhupādinnassa ‘ahanti vā mamanti vā asmī’ti vā? Atha khvāssa notevettha hoti…pe… tassa ce, āvuso, bhikkhuno evaṃ buddhaṃ anussarato evaṃ dhammaṃ anussarato evaṃ saṅghaṃ anussarato upekkhā kusalanissitā saṇṭhāti, so tena attamano hoti. Ettāvatāpi kho, āvuso, bhikkhuno bahukataṃ hoti.

305. ‘‘Katamā cāvuso, vāyodhātu? Vāyodhātu siyā ajjhattikā, siyā bāhirā. Katamā cāvuso, ajjhattikā vāyodhātu? Yaṃ ajjhattaṃ paccattaṃ vāyo vāyogataṃ upādinnaṃ, seyyathidaṃ – uddhaṅgamā vātā, adhogamā vātā, kucchisayā vātā, koṭṭhāsayā [koṭṭhasayā (sī. pī.)] vātā, aṅgamaṅgānusārino vātā, assāso passāso iti, yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ vāyo vāyogataṃ upādinnaṃ – ayaṃ vuccatāvuso, ajjhattikā vāyodhātu. Yā ceva kho pana ajjhattikā vāyodhātu, yā ca bāhirā vāyodhātu, vāyodhāturevesā. ‘Taṃ netaṃ mama nesohamasmi na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ sammappaññāya disvā vāyodhātuyā nibbindati vāyodhātuyā cittaṃ virājeti.

‘‘Hoti kho so, āvuso, samayo yaṃ bāhirā vāyodhātu pakuppati. Sā gāmampi vahati, nigamampi vahati, nagarampi vahati, janapadampi vahati, janapadapadesampi vahati. Hoti kho so, āvuso, samayo yaṃ gimhānaṃ pacchime māse tālavaṇṭenapi vidhūpanenapi vātaṃ pariyesanti, ossavanepi tiṇāni na icchanti. Tassā hi nāma, āvuso, bāhirāya vāyodhātuyā tāva mahallikāya aniccatā paññāyissati, khayadhammatā paññāyissati, vayadhammatā paññāyissati, vipariṇāmadhammatā paññāyissati. Kiṃ panimassa mattaṭṭhakassa kāyassa taṇhupādinnassa ‘ahanti vā mamanti vā asmī’ti vā? Atha khvāssa notevettha hoti.

‘‘Tañce, āvuso, bhikkhuṃ pare akkosanti paribhāsanti rosenti vihesenti. So evaṃ pajānāti, uppannā kho me ayaṃ sotasamphassajā dukkhā vedanā. Sā ca kho paṭicca, no apaṭicca. Kiṃ paṭicca? Phassaṃ paṭicca. Sopi phasso aniccoti passati, vedanā aniccāti passati , saññā aniccāti passati, saṅkhārā aniccāti passati, viññāṇaṃ aniccanti passati. Tassa dhātārammaṇameva cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati.

‘‘Tañce, āvuso, bhikkhuṃ pare aniṭṭhehi akantehi amanāpehi samudācaranti, pāṇisamphassenapi leḍḍusamphassenapi daṇḍasamphassenapi satthasamphassenapi. So evaṃ pajānāti ‘tathābhūto kho ayaṃ kāyo yathābhūtasmiṃ kāye pāṇisamphassāpi kamanti, leḍḍusamphassāpi kamanti, daṇḍasamphassāpi kamanti, satthasamphassāpi kamanti. Vuttaṃ kho panetaṃ bhagavatā kakacūpamovāde ‘‘ubhatodaṇḍakena cepi, bhikkhave, kakacena corā ocarakā aṅgamaṅgāni okanteyyuṃ. Tatrāpi yo mano padūseyya, na me so tena sāsanakaro’’ti. Āraddhaṃ kho pana me vīriyaṃ bhavissati asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ. Kāmaṃ dāni imasmiṃ kāye pāṇisamphassāpi kamantu, leḍḍusamphassāpi kamantu, daṇḍasamphassāpi kamantu, satthasamphassāpi kamantu. Karīyati hidaṃ buddhānaṃ sāsana’nti.

‘‘Tassa ce, āvuso, bhikkhuno evaṃ buddhaṃ anussarato, evaṃ dhammaṃ anussarato, evaṃ saṅghaṃ anussarato upekkhā kusalanissitā na saṇṭhāti. So tena saṃvijjati saṃvegaṃ āpajjati – ‘alābhā vata me, na vata me lābhā, dulladdhaṃ vata me, na vata me suladdhaṃ. Yassa me evaṃ buddhaṃ anussarato, evaṃ dhammaṃ anussarato, evaṃ saṅghaṃ anussarato upekkhā kusalanissitā na saṇṭhātī’ti. Seyyathāpi, āvuso, suṇisā sasuraṃ disvā saṃvijjati saṃvegaṃ āpajjati; evameva kho, āvuso, tassa ce bhikkhuno evaṃ buddhaṃ anussarato, evaṃ dhammaṃ anussarato, evaṃ saṅghaṃ anussarato, upekkhā kusalanissitā na saṇṭhāti. So tena saṃvijjati saṃvegaṃ āpajjati – ‘alābhā vata me, na vata me lābhā, dulladdhaṃ vata me, na vata me suladdhaṃ. Yassa me evaṃ buddhaṃ anussarato, evaṃ dhammaṃ anussarato, evaṃ saṅghaṃ anussarato, upekkhā kusalanissitā na saṇṭhātī’ti. Tassa ce, āvuso, bhikkhuno evaṃ buddhaṃ anussarato, evaṃ dhammaṃ anussarato, evaṃ saṅghaṃ anussarato, upekkhā kusalanissitā saṇṭhāti, so tena attamano hoti. Ettāvatāpi kho, āvuso, bhikkhuno bahukataṃ hoti.

306. ‘‘Seyyathāpi, āvuso, kaṭṭhañca paṭicca valliñca paṭicca tiṇañca paṭicca mattikañca paṭicca ākāso parivārito agāraṃ tveva saṅkhaṃ gacchati; evameva kho, āvuso, aṭṭhiñca paṭicca nhāruñca paṭicca maṃsañca paṭicca cammañca paṭicca ākāso parivārito rūpaṃ tveva saṅkhaṃ gacchati. Ajjhattikañceva, āvuso, cakkhuṃ aparibhinnaṃ hoti, bāhirā ca rūpā na āpāthaṃ āgacchanti, no ca tajjo samannāhāro hoti, neva tāva tajjassa viññāṇabhāgassa pātubhāvo hoti. Ajjhattikañceva [ajjhattikañce (sī. syā. pī.), ajjhattikañcepi (?)], āvuso, cakkhuṃ aparibhinnaṃ hoti bāhirā ca rūpā āpāthaṃ āgacchanti, no ca tajjo samannāhāro hoti, neva tāva tajjassa viññāṇabhāgassa pātubhāvo hoti. Yato ca kho, āvuso, ajjhattikañceva cakkhuṃ aparibhinnaṃ hoti, bāhirā ca rūpā āpāthaṃ āgacchanti, tajjo ca samannāhāro hoti. Evaṃ tajjassa viññāṇabhāgassa pātubhāvo hoti. Yaṃ tathābhūtassa rūpaṃ taṃ rūpupādānakkhandhe saṅgahaṃ gacchati, yā tathābhūtassa vedanā sā vedanupādānakkhandhe saṅgahaṃ gacchati, yā tathābhūtassa saññā sā saññupādānakkhandhe saṅgahaṃ gacchati, ye tathābhūtassa saṅkhārā te saṅkhārupādānakkhandhe saṅgahaṃ gacchanti, yaṃ tathābhūtassa viññāṇaṃ taṃ viññāṇupādānakkhandhe saṅgahaṃ gacchati.

‘‘So evaṃ pajānāti – ‘evañhi kira imesaṃ pañcannaṃ upādānakkhandhānaṃ saṅgaho sannipāto samavāyo hoti. Vuttaṃ kho panetaṃ bhagavatā – ‘yo paṭiccasamuppādaṃ passati so dhammaṃ passati; yo dhammaṃ passati so paṭiccasamuppādaṃ passatīti. Paṭiccasamuppannā kho panime yadidaṃ pañcupādānakkhandhā. Yo imesu pañcasu upādānakkhandhesu chando ālayo anunayo ajjhosānaṃ so dukkhasamudayo. Yo imesu pañcasu upādānakkhandhesu chandarāgavinayo chandarāgappahānaṃ, so dukkhanirodho’ti. Ettāvatāpi kho, āvuso, bhikkhuno bahukataṃ hoti.

‘‘Ajjhattikañceva, āvuso, sotaṃ aparibhinnaṃ hoti…pe… ghānaṃ aparibhinnaṃ hoti… jivhā aparibhinnā hoti… kāyo aparibhinno hoti… mano aparibhinno hoti, bāhirā ca dhammā na āpāthaṃ āgacchanti no ca tajjo samannāhāro hoti, neva tāva tajjassa viññāṇabhāgassa pātubhāvo hoti. Ajjhattiko ceva, āvuso, mano aparibhinno hoti, bāhirā ca dhammā āpāthaṃ āgacchanti, no ca tajjo samannāhāro hoti, neva tāva tajjassa viññāṇabhāgassa pātubhāvo hoti. Yato ca kho, āvuso, ajjhattiko ceva mano aparibhinno hoti, bāhirā ca dhammā āpāthaṃ āgacchanti, tajjo ca samannāhāro hoti, evaṃ tajjassa viññāṇabhāgassa pātubhāvo hoti. Yaṃ tathābhūtassa rūpaṃ taṃ rūpupādānakkhandhe saṅgahaṃ gacchati, yā tathābhūtassa vedanā sā vedanupādānakkhandhe saṅgahaṃ gacchati, yā tathābhūtassa saññā sā saññupādānakkhandhe saṅgahaṃ gacchati, ye tathābhūtassa saṅkhārā te saṅkhārupādānakkhandhe saṅgahaṃ gacchanti, yaṃ tathābhūtassa viññāṇaṃ taṃ viññāṇupādānakkhandhe saṅgahaṃ gacchati. So evaṃ pajānāti – ‘evañhi kira imesaṃ pañcannaṃ upādānakkhandhānaṃ saṅgaho sannipāto samavāyo hoti. Vuttaṃ kho panetaṃ bhagavatā – ‘‘yo paṭiccasamuppādaṃ passati so dhammaṃ passati; yo dhammaṃ passati so paṭiccasamuppādaṃ passatī’’ti. Paṭiccasamuppannā kho panime yadidaṃ pañcupādānakkhandhā. Yo imesu pañcasu upādānakkhandhesu chando ālayo anunayo ajjhosānaṃ so dukkhasamudayo. Yo imesu pañcasu upādānakkhandhesu chandarāgavinayo chandarāgappahānaṃ so dukkhanirodho’ti. Ettāvatāpi kho, āvuso, bhikkhuno bahukataṃ hotī’’ti.

Idamavoca āyasmā sāriputto. Attamanā te bhikkhū āyasmato sāriputtassa bhāsitaṃ abhinandunti.

Mahāhatthipadopamasuttaṃ niṭṭhitaṃ aṭṭhamaṃ.

9. Mahāsāropamasuttaṃ

307. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate acirapakkante devadatte. Tatra kho bhagavā devadattaṃ ārabbha bhikkhū āmantesi –

‘‘Idha, bhikkhave, ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti – ‘otiṇṇomhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appeva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā’ti. So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. So tena lābhasakkārasilokena attamano hoti paripuṇṇasaṅkappo. So tena lābhasakkārasilokena attānukkaṃseti paraṃ vambheti – ‘ahamasmi lābhasakkārasilokavā [lābhī silokavā (sī. pī.), lābhī sakkāra silokavā (syā.)], ime panaññe bhikkhū appaññātā appesakkhā’ti. So tena lābhasakkārasilokena majjati pamajjati pamādaṃ āpajjati, pamatto samāno dukkhaṃ viharati.

‘‘Seyyathāpi, bhikkhave, puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ atikkamma tacaṃ atikkamma papaṭikaṃ, sākhāpalāsaṃ chetvā ādāya pakkameyya ‘sāra’nti maññamāno. Tamenaṃ cakkhumā puriso disvā evaṃ vadeyya – ‘na vatāyaṃ bhavaṃ puriso aññāsi sāraṃ, na aññāsi phegguṃ, na aññāsi tacaṃ, na aññāsi papaṭikaṃ, na aññāsi sākhāpalāsaṃ. Tathā hayaṃ [tathāpāyaṃ (ka.)] bhavaṃ puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ atikkamma tacaṃ atikkamma papaṭikaṃ, sākhāpalāsaṃ chetvā ādāya pakkanto ‘sāra’nti maññamāno. Yañcassa sārena sārakaraṇīyaṃ tañcassa atthaṃ nānubhavissatī’ti. Evameva kho, bhikkhave, idhekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti – otiṇṇomhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto , appeva nāma imassa kevalassa antakiriyā paññāyethā’ti. So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. So tena lābhasakkārasilokena attamano hoti paripuṇṇasaṅkappo. So tena lābhasakkārasilokena attānukkaṃseti, paraṃ vambheti ‘ahamasmi lābhasakkārasilokavā, ime panaññe bhikkhū appaññātā appesakkhā’ti. So tena lābhasakkārasilokena majjati pamajjati pamādaṃ āpajjati, pamatto samāno dukkhaṃ viharati. Ayaṃ vuccati, bhikkhave, bhikkhu sākhāpalāsaṃ aggahesi brahmacariyassa; tena ca vosānaṃ āpādi.

308. ‘‘Idha pana, bhikkhave, ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti – ‘otiṇṇomhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appeva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā’ti. So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo. So tena lābhasakkārasilokena na attānukkaṃseti, na paraṃ vambheti. So tena lābhasakkārasilokena na majjati nappamajjati na pamādaṃ āpajjati. Appamatto samāno sīlasampadaṃ ārādheti. So tāya sīlasampadāya attamano hoti paripuṇṇasaṅkappo. So tāya sīlasampadāya attānukkaṃseti, paraṃ vambheti – ‘ahamasmi sīlavā kalyāṇadhammo, ime panaññe bhikkhū dussīlā pāpadhammā’ti. So tāya sīlasampadāya majjati pamajjati pamādaṃ āpajjati, pamatto samāno dukkhaṃ viharati.

‘‘Seyyathāpi, bhikkhave, puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ atikkamma tacaṃ, papaṭikaṃ chetvā ādāya pakkameyya ‘sāra’nti maññamāno. Tamenaṃ cakkhumā puriso disvā evaṃ vadeyya – ‘na vatāyaṃ bhavaṃ puriso aññāsi sāraṃ, na aññāsi phegguṃ, na aññāsi tacaṃ, na aññāsi papaṭikaṃ, na aññāsi sākhāpalāsaṃ. Tathā hayaṃ bhavaṃ puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ atikkamma tacaṃ, papaṭikaṃ chetvā ādāya pakkanto ‘sāra’nti maññamāno; yañcassa sārena sārakaraṇīyaṃ tañcassa atthaṃ nānubhavissatī’ti.

‘‘Evameva kho, bhikkhave, idhekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti – ‘otiṇṇomhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appeva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā’’ti. So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo. So tena lābhasakkārasilokena na attānukkaṃseti, na paraṃ vambheti. So tena lābhasakkārasilokena na majjati nappamajjati na pamādaṃ āpajjati. Appamatto samāno sīlasampadaṃ ārādheti. So tāya sīlasampadāya attamano hoti paripuṇṇasaṅkappo. So tāya sīlasampadāya attānukkaṃseti, paraṃ vambheti – ‘ahamasmi sīlavā kalyāṇadhammo, ime panaññe bhikkhū dussīlā pāpadhammā’ti. So tāya sīlasampadāya majjati pamajjati pamādaṃ āpajjati, pamatto samāno dukkhaṃ viharati. Ayaṃ vuccati, bhikkhave, bhikkhu papaṭikaṃ aggahesi brahmacariyassa; tena ca vosānaṃ āpādi.

309. ‘‘Idha pana, bhikkhave, ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti – ‘otiṇṇomhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appeva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā’ti. So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo. So tena lābhasakkārasilokena na attānukkaṃseti, na paraṃ vambheti. So tena lābhasakkārasilokena na majjati nappamajjati na pamādaṃ āpajjati, appamatto samāno sīlasampadaṃ ārādheti. So tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasaṅkappo. So tāya sīlasampadāya na attānukkaṃseti, na paraṃ vambheti. So tāya sīlasampadāya na majjati nappamajjati na pamādaṃ āpajjati. Appamatto samāno samādhisampadaṃ ārādheti . So tāya samādhisampadāya attamano hoti paripuṇṇasaṅkappo. So tāya samādhisampadāya attānukkaṃseti, paraṃ vambheti – ‘ahamasmi samāhito ekaggacitto, ime panaññe bhikkhū asamāhitā vibbhantacittā’ti. So tāya samādhisampadāya majjati pamajjati pamādaṃ āpajjati, pamatto samāno dukkhaṃ viharati.

‘‘Seyyathāpi , bhikkhave, puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ tacaṃ chetvā ādāya pakkameyya ‘sāra’nti maññamāno. Tamenaṃ cakkhumā puriso disvā evaṃ vadeyya ‘na vatāyaṃ bhavaṃ puriso aññāsi sāraṃ , na aññāsi phegguṃ, na aññāsi tacaṃ, na aññāsi papaṭikaṃ, na aññāsi sākhāpalāsaṃ. Tathā hayaṃ bhavaṃ puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ tacaṃ chetvā ādāya pakkanto ‘sāra’nti maññamāno. Yañcassa sārena sārakaraṇīyaṃ tañcassa atthaṃ nānubhavissatī’ti.

‘‘Evameva kho, bhikkhave, idhekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti – ‘otiṇṇomhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appeva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā’’ti. So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo. So tena lābhasakkārasilokena na attānukkaṃseti, na paraṃ vambheti. So tena lābhasakkārasilokena na majjati nappamajjati na pamādaṃ āpajjati, appamatto samāno sīlasampadaṃ ārādheti. So tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasaṅkappo. So tāya sīlasampadāya na attānukkaṃseti, na paraṃ vambheti. So tāya sīlasampadāya na majjati nappamajjati na pamādaṃ āpajjati, appamatto samāno samādhisampadaṃ ārādheti. So tāya samādhisampadāya attamano hoti paripuṇṇasaṅkappo. So tāya samādhisampadāya attānukkaṃseti, paraṃ vambheti – ‘ahamasmi samāhito ekaggacitto, ime panaññe bhikkhū asamāhitā vibbhantacittā’ti. So tāya samādhisampadāya majjati pamajjati pamādaṃ āpajjati, pamatto samāno dukkhaṃ viharati. Ayaṃ vuccati , bhikkhave, bhikkhu tacaṃ aggahesi brahmacariyassa; tena ca vosānaṃ āpādi.

310. ‘‘Idha pana, bhikkhave, ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti – ‘otiṇṇomhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appeva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā’ti. So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo. So tena lābhasakkārasilokena na attānukkaṃseti, na paraṃ vambheti. So tena lābhasakkārasilokena na majjati nappamajjati na pamādaṃ āpajjati. Appamatto samāno sīlasampadaṃ ārādheti. So tāya sīlasampadāya attamano hoti, no ca kho paripuṇṇasaṅkappo. So tāya sīlasampadāya na attānukkaṃseti, na paraṃ vambheti. So tāya sīlasampadāya na majjati nappamajjati na pamādaṃ āpajjati, appamatto samāno samādhisampadaṃ ārādheti. So tāya samādhisampadāya attamano hoti, no ca kho paripuṇṇasaṅkappo. So tāya samādhisampadāya na attānukkaṃseti, na paraṃ vambheti. So tāya samādhisampadāya na majjati nappamajjati na pamādaṃ āpajjati appamatto samāno ñāṇadassanaṃ ārādheti. So tena ñāṇadassanena attamano hoti paripuṇṇasaṅkappo. So tena ñāṇadassanena attānukkaṃseti, paraṃ vambheti – ‘ahamasmi jānaṃ passaṃ viharāmi. Ime panaññe bhikkhū ajānaṃ apassaṃ viharantī’ti. So tena ñāṇadassanena majjati pamajjati pamādaṃ āpajjati, pamatto samāno dukkhaṃ viharati.

‘‘Seyyathāpi, bhikkhave, puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ phegguṃ chetvā ādāya pakkameyya ‘sāra’nti maññamāno. Tamenaṃ cakkhumā puriso disvā evaṃ vadeyya – ‘na vatāyaṃ bhavaṃ puriso aññāsi sāraṃ na aññāsi phegguṃ na aññāsi tacaṃ na aññāsi papaṭikaṃ na aññāsi sākhāpalāsaṃ. Tathā hayaṃ bhavaṃ puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ phegguṃ chetvā ādāya pakkanto ‘sāra’nti maññamāno. Yañcassa sārena sārakaraṇīyaṃ tañcassa atthaṃ nānubhavissatī’ti. Evameva kho, bhikkhave, idhekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti – ‘otiṇṇomhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appeva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā’ti. So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo. So tena lābhasakkārasilokena na attānukkaṃseti, na paraṃ vambheti. So tena lābhasakkārasilokena na majjati nappamajjati na pamādaṃ āpajjati, appamatto samāno sīlasampadaṃ ārādheti. So tāya sīlasampadāya attamano hoti, no ca kho paripuṇṇasaṅkappo. So tāya sīlasampadāya na attānukkaṃseti, na paraṃ vambheti. So tāya sīlasampadāya na majjati nappamajjati na pamādaṃ āpajjati, appamatto samāno samādhisampadaṃ ārādheti. So tāya samādhisampadāya attamano hoti, no ca kho paripuṇṇasaṅkappo. So tāya samādhisampadāya na attānukkaṃseti, na paraṃ vambheti. So tāya samādhisampadāya na majjati nappamajjati na pamādaṃ āpajjati, appamatto samāno ñāṇadassanaṃ ārādheti. So tena ñāṇadassanena attamano hoti paripuṇṇasaṅkappo. So tena ñāṇadassanena attānukkaṃseti, paraṃ vambheti – ‘ahamasmi jānaṃ passaṃ viharāmi, ime panaññe bhikkhū ajānaṃ apassaṃ viharantī’ti. So tena ñāṇadassanena majjati pamajjati pamādaṃ āpajjati, pamatto samāno dukkhaṃ viharati. Ayaṃ vuccati, bhikkhave, bhikkhu phegguṃ aggahesi brahmacariyassa; tena ca vosānaṃ āpādi.

311. ‘‘Idha pana, bhikkhave, ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti – ‘otiṇṇomhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appeva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā’ti. So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti , na paripuṇṇasaṅkappo. So tena lābhasakkārasilokena na attānukkaṃseti, na paraṃ vambheti. So tena lābhasakkārasilokena na majjati nappamajjati na pamādaṃ āpajjati, appamatto samāno sīlasampadaṃ ārādheti. So tāya sīlasampadāya attamano hoti, no ca kho paripuṇṇasaṅkappo. So tāya sīlasampadāya na attānukkaṃseti, na paraṃ vambheti. So tāya sīlasampadāya na majjati nappamajjati na pamādaṃ āpajjati, appamatto samāno samādhisampadaṃ ārādheti. So tāya samādhisampadāya attamano hoti, no ca kho paripuṇṇasaṅkappo. So tāya samādhisampadāya na attānukkaṃseti, na paraṃ vambheti. So tāya samādhisampadāya na majjati nappamajjati na pamādaṃ āpajjati, appamatto samāno ñāṇadassanaṃ ārādheti. So tena ñāṇadassanena attamano hoti, no ca kho paripuṇṇasaṅkappo. So tena ñāṇadassanena na attānukkaṃseti, na paraṃ vambheti. So tena ñāṇadassanena na majjati nappamajjati na pamādaṃ āpajjati, appamatto samāno asamayavimokkhaṃ ārādheti. Aṭṭhānametaṃ [aṭṭhānaṃ kho panetaṃ (ka.)], bhikkhave, anavakāso yaṃ so bhikkhu tāya asamayavimuttiyā parihāyetha.

‘‘Seyyathāpi , bhikkhave, puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato sāraññeva chetvā ādāya pakkameyya ‘sāra’nti jānamāno. Tamenaṃ cakkhumā puriso disvā evaṃ vadeyya – ‘aññāsi vatāyaṃ bhavaṃ puriso sāraṃ, aññāsi phegguṃ, aññāsi tacaṃ, aññāsi papaṭikaṃ, aññāsi sākhāpalāsaṃ. Tathā hayaṃ bhavaṃ puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato sāraññeva chetvā ādāya pakkanto ‘sāra’nti jānamāno. Yañcassa sārena sārakaraṇīyaṃ tañcassa atthaṃ anubhavissatī’ti.

‘‘Evameva kho, bhikkhave, idhekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti – ‘otiṇṇomhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appeva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā’ti. So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti, na paripuṇṇasaṅkappo. So tena lābhasakkārasilokena na attānukkaṃseti, na paraṃ vambheti. So tena lābhasakkārasilokena na majjati nappamajjati na pamādaṃ āpajjati, appamatto samāno sīlasampadaṃ ārādheti. So tāya sīlasampadāya attamano hoti, no ca kho paripuṇṇasaṅkappo. So tāya sīlasampadāya na attānukkaṃseti, na paraṃ vambheti. So tāya sīlasampadāya na majjati nappamajjati na pamādaṃ āpajjati, appamatto samāno samādhisampadaṃ ārādheti. So tāya samādhisampadāya attamano hoti, no ca kho paripuṇṇasaṅkappo. So tāya samādhisampadāya na attānukkaṃseti, na paraṃ vambheti. So tāya samādhisampadāya na majjati nappamajjati na pamādaṃ āpajjati, appamatto samāno ñāṇadassanaṃ ārādheti. So tena ñāṇadassanena attamano hoti, no ca kho paripuṇṇasaṅkappo. So tena ñāṇadassanena na attānukkaṃseti, na paraṃ vambheti. So tena ñāṇadassanena na majjati nappamajjati na pamādaṃ āpajjati, appamatto samāno asamayavimokkhaṃ ārādheti. Aṭṭhānametaṃ, bhikkhave, anavakāso yaṃ so bhikkhu tāya asamayavimuttiyā parihāyetha.

‘‘Iti kho, bhikkhave, nayidaṃ brahmacariyaṃ lābhasakkārasilokānisaṃsaṃ, na sīlasampadānisaṃsaṃ, na samādhisampadānisaṃsaṃ, na ñāṇadassanānisaṃsaṃ. Yā ca kho ayaṃ, bhikkhave, akuppā cetovimutti – etadatthamidaṃ, bhikkhave, brahmacariyaṃ, etaṃ sāraṃ etaṃ pariyosāna’’nti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Mahāsāropamasuttaṃ niṭṭhitaṃ navamaṃ.

10. Cūḷasāropamasuttaṃ

312. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho piṅgalakoccho brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho piṅgalakoccho brāhmaṇo bhagavantaṃ etadavoca – ‘‘yeme, bho gotama, samaṇabrāhmaṇā saṅghino gaṇino gaṇācariyā ñātā yasassino titthakarā sādhusammatā, bahujanassa, seyyathidaṃ – pūraṇo kassapo, makkhali gosālo, ajito kesakambalo, pakudho kaccāyano, sañcayo [sañjayo (sī. syā. pī. ka.)] belaṭṭhaputto, nigaṇṭho nāṭaputto, sabbete sakāya paṭiññāya abbhaññaṃsu sabbeva nābbhaññaṃsu, udāhu ekacce abbhaññaṃsu ekacce nābbhaññaṃsū’’ti? ‘‘Alaṃ, brāhmaṇa, tiṭṭhatetaṃ – sabbete sakāya paṭiññāya abbhaññaṃsu sabbeva nābbhaññaṃsu, udāhu ekacce abbhaññaṃsu ekacce nābbhaññaṃsūti. Dhammaṃ te, brāhmaṇa, desessāmi, taṃ suṇāhi, sādhukaṃ manasi karohi, bhāsissāmī’’ti. ‘‘Evaṃ, bho’’ti kho piṅgalakoccho brāhmaṇo bhagavato paccassosi. Bhagavā etadavoca –

313. ‘‘Seyyathāpi, brāhmaṇa, puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ atikkamma tacaṃ atikkamma papaṭikaṃ, sākhāpalāsaṃ chetvā ādāya pakkameyya ‘sāra’nti maññamāno. Tamenaṃ cakkhumā puriso disvā evaṃ vadeyya – ‘na vatāyaṃ bhavaṃ puriso aññāsi sāraṃ, na aññāsi phegguṃ, na aññāsi tacaṃ, na aññāsi papaṭikaṃ, na aññāsi sākhāpalāsaṃ. Tathā hayaṃ bhavaṃ puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ atikkamma tacaṃ atikkamma papaṭikaṃ, sākhāpalāsaṃ chetvā ādāya pakkanto ‘sāra’nti maññamāno. Yañcassa sārena sārakaraṇīyaṃ tañcassa atthaṃ nānubhavissatī’ti.

314. ‘‘Seyyathāpi vā pana, brāhmaṇa, puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ atikkamma tacaṃ , papaṭikaṃ chetvā ādāya pakkameyya ‘sāra’nti maññamāno. Tamenaṃ cakkhumā puriso disvā evaṃ vadeyya – ‘na vatāyaṃ bhavaṃ puriso aññāsi sāraṃ, na aññāsi phegguṃ, na aññāsi tacaṃ, na aññāsi papaṭikaṃ, na aññāsi sākhāpalāsaṃ. Tathā hayaṃ bhavaṃ puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ atikkamma tacaṃ papaṭikaṃ chetvā ādāya pakkanto ‘sāra’nti maññamāno. Yañcassa sārena sārakaraṇīyaṃ tañcassa atthaṃ nānubhavissatī’ti.

315. ‘‘Seyyathāpi vā pana, brāhmaṇa, puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ, tacaṃ chetvā ādāya pakkameyya ‘sāra’nti maññamāno. Tamenaṃ cakkhumā puriso disvā evaṃ vadeyya – ‘na vatāyaṃ bhavaṃ puriso aññāsi sāraṃ, na aññāsi phegguṃ, na aññāsi tacaṃ, na aññāsi papaṭikaṃ, na aññāsi sākhāpalāsaṃ. Tathā hayaṃ bhavaṃ puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ, tacaṃ chetvā ādāya pakkanto ‘sāra’nti maññamāno. Yañcassa sārena sārakaraṇīyaṃ tañcassa atthaṃ nānubhavissatī’ti.

316. ‘‘Seyyathāpi vā pana, brāhmaṇa, puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ, phegguṃ chetvā ādāya pakkameyya ‘sāra’nti maññamāno. Tamenaṃ cakkhumā puriso disvā evaṃ vadeyya – ‘na vatāyaṃ bhavaṃ puriso aññāsi sāraṃ, na aññāsi phegguṃ, na aññāsi tacaṃ, na aññāsi papaṭikaṃ, na aññāsi sākhāpalāsaṃ. Tathā hayaṃ bhavaṃ puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ, phegguṃ chetvā ādāya pakkanto ‘sāra’nti maññamāno. Yañcassa sārena sārakaraṇīyaṃ tañcassa atthaṃ nānubhavissatī’ti.

317. ‘‘Seyyathāpi vā pana, brāhmaṇa, puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato sāraññeva chetvā ādāya pakkameyya ‘sāra’nti jānamāno. Tamenaṃ cakkhumā puriso disvā evaṃ vadeyya – ‘aññāsi vatāyaṃ bhavaṃ puriso sāraṃ, aññāsi phegguṃ, aññāsi tacaṃ, aññāsi papaṭikaṃ, aññāsi sākhāpalāsaṃ. Tathā hayaṃ bhavaṃ puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato sāraññeva chetvā ādāya pakkanto ‘sāra’nti jānamāno. Yañcassa sārena sārakaraṇīyaṃ tañcassa atthaṃ anubhavissatī’ti.

318. ‘‘Evameva kho, brāhmaṇa, idhekacco puggalo saddhā agārasmā anagāriyaṃ pabbajito hoti – ‘otiṇṇomhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appeva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā’ti. So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. So tena lābhasakkārasilokena attamano hoti paripuṇṇasaṅkappo. So tena lābhasakkārasilokena attānukkaṃseti, paraṃ vambheti – ‘ahamasmi lābhasakkārasilokavā, ime panaññe bhikkhū appaññātā appesakkhā’ti. Lābhasakkārasilokena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya na chandaṃ janeti, na vāyamati, olīnavuttiko ca hoti sāthaliko. Seyyathāpi so, brāhmaṇa, puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ atikkamma tacaṃ atikkamma papaṭikaṃ, sākhāpalāsaṃ chetvā ādāya pakkanto ‘sāra’nti maññamāno. Yañcassa sārena sārakaraṇīyaṃ tañcassa atthaṃ nānubhavissati. Tathūpamāhaṃ, brāhmaṇa, imaṃ puggalaṃ vadāmi.

319. ‘‘Idha pana, brāhmaṇa, ekacco puggalo saddhā agārasmā anagāriyaṃ pabbajito hoti – ‘otiṇṇomhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appeva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā’ti. So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo. So tena lābhasakkārasilokena na attānukkaṃseti, na paraṃ vambheti. Lābhasakkārasilokena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti, vāyamati , anolīnavuttiko ca hoti asāthaliko. So sīlasampadaṃ ārādheti. So tāya sīlasampadāya attamano hoti, paripuṇṇasaṅkappo. So tāya sīlasampadāya attānukkaṃseti, paraṃ vambheti – ‘ahamasmi sīlavā kalyāṇadhammo, ime panaññe bhikkhū dussīlā pāpadhammā’ti. Sīlasampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya na chandaṃ janeti, na vāyamati, olīnavuttiko ca hoti sāthaliko. Seyyathāpi so, brāhmaṇa, puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ atikkamma tacaṃ, papaṭikaṃ chetvā ādāya pakkanto ‘sāra’nti maññamāno. Yañcassa sārena sārakaraṇīyaṃ, tañcassa atthaṃ nānubhavissati. Tathūpamāhaṃ, brāhmaṇa, imaṃ puggalaṃ vadāmi.

320. ‘‘Idha pana, brāhmaṇa, ekacco puggalo saddhā agārasmā anagāriyaṃ pabbajito hoti – ‘otiṇṇomhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appeva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā’ti. So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti, na paripuṇṇasaṅkappo. So tena lābhasakkārasilokena na attānukkaṃseti, na paraṃ vambheti. Lābhasakkārasilokena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti, vāyamati, anolīnavuttiko ca hoti asāthaliko. So sīlasampadaṃ ārādheti. So tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasaṅkappo. So tāya sīlasampadāya na attānukkaṃseti, na paraṃ vambheti. Sīlasampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti, vāyamati, anolīnavuttiko ca hoti asāthaliko . So samādhisampadaṃ ārādheti. So tāya samādhisampadāya attamano hoti, paripuṇṇasaṅkappo. So tāya samādhisampadāya attānukkaṃseti, paraṃ vambheti – ‘ahamasmi samāhito ekaggacitto, ime panaññe bhikkhū asamāhitā vibbhantacittā’ti. Samādhisampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca, tesaṃ dhammānaṃ sacchikiriyāya na chandaṃ janeti, na vāyamati, olīnavuttiko ca hoti sāthaliko. Seyyathāpi so, brāhmaṇa, puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ, tacaṃ chetvā ādāya pakkanto ‘sāra’nti maññamāno. Yañcassa sārena sārakaraṇīyaṃ tañcassa atthaṃ nānubhavissati. Tathūpamāhaṃ, brāhmaṇa, imaṃ puggalaṃ vadāmi.

321. ‘‘Idha pana, brāhmaṇa, ekacco puggalo saddhā agārasmā anagāriyaṃ pabbajito hoti – ‘otiṇṇomhi jātiyā jarāya maraṇena…pe… antakiriyā paññāyethā’ti. So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo. So tena lābhasakkārasilokena na attānukkaṃseti, na paraṃ vambheti. Lābhasakkārasilokena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti, vāyamati, anolīnavuttiko ca hoti asāthaliko. So sīlasampadaṃ ārādheti. So tāya sīlasampadāya attamano hoti, no ca kho paripuṇṇasaṅkappo. So tāya sīlasampadāya na attānukkaṃseti, na paraṃ vambheti. Sīlasampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti, vāyamati, anolīnavuttiko ca hoti asāthaliko. So samādhisampadaṃ ārādheti. So tāya samādhisampadāya attamano hoti, no ca kho paripuṇṇasaṅkappo. So tāya samādhisampadāya na attānukkaṃseti, na paraṃ vambheti. Samādhisampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti, vāyamati, anolīnavuttiko ca hoti asāthaliko. So ñāṇadassanaṃ ārādheti. So tena ñāṇadassanena attamano hoti, paripuṇṇasaṅkappo . So tena ñāṇadassanena attānukkaṃseti, paraṃ vambheti – ‘ahamasmi jānaṃ passaṃ viharāmi, ime panaññe bhikkhū ajānaṃ apassaṃ viharantī’ti. Ñāṇadassanena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya na chandaṃ janeti, na vāyamati, olīnavuttiko ca hoti sāthaliko. Seyyathāpi so, brāhmaṇa, puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ, phegguṃ chetvā ādāya pakkanto ‘sāra’nti maññamāno. Yañcassa sārena sārakaraṇīyaṃ tañcassa atthaṃ nānubhavissati. Tathūpamāhaṃ, brāhmaṇa, imaṃ puggalaṃ vadāmi.

322. ‘‘Idha pana, brāhmaṇa, ekacco puggalo saddhā agārasmā anagāriyaṃ pabbajito hoti – ‘otiṇṇomhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi , dukkhotiṇṇo dukkhapareto , appeva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā’ti. So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti, na paripuṇṇasaṅkappo. So tena lābhasakkārasilokena na attānukkaṃseti, na paraṃ vambheti. Lābhasakkārasilokena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti, vāyamati, anolīnavuttiko ca hoti asāthaliko. So sīlasampadaṃ ārādheti. So tāya sīlasampadāya attamano hoti, no ca kho paripuṇṇasaṅkappo. So tāya sīlasampadāya na attānukkaṃseti, na paraṃ vambheti. Sīlasampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti, vāyamati, anolīnavuttiko ca hoti asāthaliko. So samādhisampadaṃ ārādheti. So tāya samādhisampadāya attamano hoti, no ca kho paripuṇṇasaṅkappo. So tāya samādhisampadāya na attānukkaṃseti, na paraṃ vambheti. Samādhisampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti, vāyamati, anolīnavuttiko ca hoti asāthaliko. So ñāṇadassanaṃ ārādheti. So tena ñāṇadassanena attamano hoti, no ca kho paripuṇṇasaṅkappo. So tena ñāṇadassanena na attānukkaṃseti, na paraṃ vambheti. Ñāṇadassanena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti, vāyamati, anolīnavuttiko ca hoti asāthaliko.

323. ‘‘Katame ca, brāhmaṇa, dhammā ñāṇadassanena uttaritarā ca paṇītatarā ca? Idha, brāhmaṇa, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Ayampi kho, brāhmaṇa, dhammo ñāṇadassanena uttaritaro ca paṇītataro ca.

‘‘Puna caparaṃ, brāhmaṇa, bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Ayampi kho, brāhmaṇa, dhammo ñāṇadassanena uttaritaro ca paṇītataro ca.

‘‘Puna caparaṃ, brāhmaṇa, bhikkhu pītiyā ca virāgā upekkhako ca viharati, sato ca sampajāno sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti – ‘upekkhako satimā sukhavihārī’ti tatiyaṃ jhānaṃ upasampajja viharati. Ayampi kho , brāhmaṇa, dhammo ñāṇadassanena uttaritaro ca paṇītataro ca.

‘‘Puna caparaṃ, brāhmaṇa, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Ayampi kho, brāhmaṇa, dhammo ñāṇadassanena uttaritaro ca paṇītataro ca.

‘‘Puna caparaṃ, brāhmaṇa, bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ‘ananto ākāso’ti ākāsānañcāyatanaṃ upasampajja viharati. Ayampi kho, brāhmaṇa, dhammo ñāṇadassanena uttaritaro ca paṇītataro ca.

‘‘Puna caparaṃ, brāhmaṇa, bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma ‘anantaṃ viññāṇa’nti viññāṇañcāyatanaṃ upasampajja viharati. Ayampi kho, brāhmaṇa, dhammo ñāṇadassanena uttaritaro ca paṇītataro ca.

‘‘Puna caparaṃ, brāhmaṇa, bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanaṃ upasampajja viharati. Ayampi kho, brāhmaṇa, dhammo ñāṇadassanena uttaritaro ca paṇītataro ca.

‘‘Puna caparaṃ, brāhmaṇa, bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Ayampi kho, brāhmaṇa, dhammo ñāṇadassanena uttaritaro ca paṇītataro ca.

‘‘Puna caparaṃ, brāhmaṇa, bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, paññāya cassa disvā āsavā parikkhīṇā honti. Ayampi kho, brāhmaṇa, dhammo ñāṇadassanena uttaritaro ca paṇītataro ca. Ime kho, brāhmaṇa, dhammā ñāṇadassanena uttaritarā ca paṇītatarā ca.

324. ‘‘Seyyathāpi so, brāhmaṇa, puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato sāraṃyeva chetvā ādāya pakkanto ‘sāra’nti jānamāno. Yañcassa sārena sārakaraṇīyaṃ tañcassa atthaṃ anubhavissati. Tathūpamāhaṃ, brāhmaṇa, imaṃ puggalaṃ vadāmi.

‘‘Iti kho, brāhmaṇa, nayidaṃ brahmacariyaṃ lābhasakkārasilokānisaṃsaṃ, na sīlasampadānisaṃsaṃ, na samādhisampadānisaṃsaṃ, na ñāṇadassanānisaṃsaṃ. Yā ca kho ayaṃ , brāhmaṇa, akuppā cetovimutti – etadatthamidaṃ, brāhmaṇa, brahmacariyaṃ, etaṃ sāraṃ etaṃ pariyosāna’’nti.

Evaṃ vutte, piṅgalakoccho brāhmaṇo bhagavantaṃ etadavoca – ‘‘abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama…pe… upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata’’nti.

Cūḷasāropamasuttaṃ niṭṭhitaṃ dasamaṃ.

Opammavaggo niṭṭhito tatiyo.

Tassuddānaṃ –

Moḷiyaphaggunariṭṭhañca nāmo, andhavane kathipuṇṇaṃ nivāpo;

Rāsikaṇerumahāgajanāmo, sārūpamo [sāravaro (syā.), sāravano (ka.)] puna piṅgalakoccho.

 

* Bài viết trích trong Majjhimanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app