3. Dhātusaṃyuttaṃ

1. Nānattavaggo

1. Dhātunānattasuttavaṇṇanā

85. Dhātusaṃyuttassa paṭhame nissattaṭṭhasuññataṭṭhasaṅkhātena sabhāvaṭṭhena dhātūti laddhanāmānaṃ dhammānaṃ nānāsabhāvo dhātunānattaṃ. Cakkhudhātūtiādīsu cakkhupasādo cakkhudhātu, rūpārammaṇaṃ rūpadhātu, cakkhupasādavatthukaṃ cittaṃ cakkhuviññāṇadhātu. Sotapasādo sotadhātu, saddārammaṇaṃ saddadhātu, sotapasādavatthukaṃ cittaṃ sotaviññāṇadhātu. Ghānapasādo ghānadhātu, gandhārammaṇaṃ gandhadhātu, ghānapasādavatthukaṃ cittaṃ ghānaviññāṇadhātu. Jivhāpasādo jivhādhātu, rasārammaṇaṃ rasadhātu, jivhāpasādavatthukaṃ cittaṃ jivhāviññāṇadhātu. Kāyapasādo kāyadhātu, phoṭṭhabbārammaṇaṃ phoṭṭhabbadhātu, kāyapasādavatthukaṃ cittaṃ kāyaviññāṇadhātu. Tisso manodhātuyo manodhātu, vedanādayo tayo khandhā sukhumarūpāni nibbānañca dhammadhātu, sabbampi manoviññāṇaṃ manoviññāṇadhātūti. Ettha ca soḷasa dhātuyo kāmāvacarā, avasāne dve catubhūmikāti. Paṭhamaṃ.

2. Phassanānattasuttavaṇṇanā

86. Dutiye uppajjati phassanānattanti nānāsabhāvo phasso uppajjati. Tattha cakkhusamphassādayo cakkhuviññāṇādisampayuttā, manosamphasso manodvāre paṭhamajavanasampayutto, tasmā. Manodhātuṃ paṭiccāti manodvārāvajjanaṃ kiriyāmanoviññāṇadhātuṃ paṭicca paṭhamajavanasamphasso uppajjatīti ayamettha attho. Dutiyaṃ.

3. Nophassanānattasuttavaṇṇanā

87. Tatiye no manosamphassaṃ paṭicca uppajjati manodhātūti manodvāre paṭhamajavanasampayuttaṃ phassaṃ paṭicca āvajjanakiriyāmanoviññāṇadhātu no uppajjatīti evamattho daṭṭhabbo. Tatiyaṃ.

4. Vedanānānattasuttavaṇṇanā

88. Catutthe cakkhusamphassajā vedanāti sampaṭicchanamanodhātuto paṭṭhāya sabbāpi tasmiṃ dvāre vedanā vatteyyuṃ, nibbattiphāsukatthaṃ pana anantaraṃ sampaṭicchanavedanameva gahetuṃ vaṭṭatīti vuttaṃ. Manosamphassaṃ paṭiccāti manodvāre āvajjanasamphassaṃ paṭicca paṭhamajavanavedanā, paṭhamajavanasamphassaṃ paṭicca dutiyajavanavedanāti ayamadhippāyo. Catutthaṃ.

5. Dutiyavedanānānattasuttavaṇṇanā

89. Pañcame tatiyacatutthesu vuttanayāva ekato katvā desitāti. Iti dutiyādīsu catūsu suttesu manodhātuṃ manodhātūti agahetvā manodvārāvajjanaṃ manodhātūti gahitaṃ. Sabbāni cetāni tathā tathā kathite bujjhanakānaṃ ajjhāsayena desitāni. Ito paresupi eseva nayo. Pañcamaṃ.

6. Bāhiradhātunānattasuttavaṇṇanā

90. Chaṭṭhe pana pañca dhātuyo kāmāvacarā, dhammadhātu catubhūmikāti. Chaṭṭhaṃ.

7. Saññānānattasuttavaṇṇanā

91. Sattame rūpadhātūti āpāthe patitaṃ attano vā parassa vā sāṭakaveṭhanādivatthukaṃ rūpārammaṇaṃ. Rūpasaññāti cakkhuviññāṇasampayuttā saññā. Rūpasaṅkappoti sampaṭicchanādīhi tīhi cittehi sampayutto saṅkappo. Rūpacchandoti rūpe chandikataṭṭhena chando. Rūpapariḷāhoti rūpe anuḍahanaṭṭhena pariḷāho. Rūpapariyesanāti pariḷāhe uppanne sandiṭṭhasambhatte gahetvā tassa rūpassa paṭilābhatthāya pariyesanā. Ettha ca saññāsaṅkappachandā ekajavanavārepi nānājavanavārepi labbhanti, pariḷāhapariyesanā pana nānājavanavāreyeva labbhantīti. Evaṃ kho, bhikkhave, dhātunānattanti ettha ca evaṃ rūpādinānāsabhāvaṃ dhātuṃ paṭicca rūpasaññādinānāsabhāvasaññā uppajjatīti iminā nayena attho veditabbo. Sattamaṃ.

8. Nopariyesanānānattasuttavaṇṇanā

92. Aṭṭhame no dhammapariyesanaṃ paṭicca uppajjati dhammapariḷāhoti evaṃ āgataṃ paṭisedhamattameva nānaṃ. Aṭṭhamaṃ.

9. Bāhiraphassanānattasuttādivaṇṇanā

93-94. Navame uppajjati rūpasaññāti vuttappakāre ārammaṇe uppajjati saññā. Rūpasaṅkappoti tasmiṃyeva ārammaṇe tīhi cittehi sampayuttasaṅkappo. Rūpasamphassoti tadevārammaṇaṃ phusamāno phasso. Vedanāti tadeva ārammaṇaṃ anubhavamānā vedanā. Chandādayo vuttanayāva. Rūpalābhoti pariyesitvā laddhaṃ saha taṇhāya ārammaṇaṃ ‘‘rūpalābho’’ti vuttaṃ. Ayaṃ tāva sabbasaṅgāhikanayo ekasmiṃ yevārammaṇe sabbadhammānaṃ uppattivasena vutto. Aparo āgantukārammaṇamissako hoti – rūpasaññā rūpasaṅkappo phasso vedanāti ime tāva cattāro dhammā dhuvaparibhoge nibaddhārammaṇe honti. Nibaddhārammaṇañhi iṭṭhaṃ kantaṃ manāpaṃ piyaṃ yaṃkiñci viya upaṭṭhāti, āgantukārammaṇaṃ pana yaṃkiñci samānampi khobhetvā tiṭṭhati.

Tatridaṃ vatthu – eko kira amaccaputto gāmiyehi parivārito gāmamajjhe ṭhatvā kammaṃ karoti. Tasmiñcassa samaye upāsikā nadiṃ gantvā nhatvā alaṅkatapaṭiyattā dhātigaṇaparivutā gehaṃ gacchati. So dūrato disvā ‘‘āgantukamātugāmo bhavissatī’’ti saññaṃ uppādetvā ‘‘gaccha, bhaṇe jānāhi, kā esā’’ti purisaṃ pesesi. So gantvā taṃ disvā paccāgato, ‘‘kā esā’’ti puṭṭho yathāsabhāvaṃ ārocesi. Evaṃ āgantukārammaṇaṃ khobheti . Tasmiṃ uppanno chando rūpachando nāma, tadeva ārammaṇaṃ katvā uppanno pariḷāho rūpapariḷāho nāma, sahāye gaṇhitvā tassa pariyesanaṃ rūpapariyesanā nāma, pariyesitvā laddhaṃ saha taṇhāya ārammaṇaṃ rūpalābho nāma.

Uruvalliyavāsī cūḷatissatthero panāha – ‘‘kiñcāpi bhagavatā phassavedanā pāḷiyā majjhe gahitā, pāḷiṃ pana parivaṭṭetvā vuttappakāre ārammaṇe uppannā saññā rūpasaññā, tasmiṃyeva saṅkappo rūpasaṅkappo tasmiṃ chando rūpacchando, tasmiṃ pariḷāho rūpapariḷāho, tasmiṃ pariyesanā rūpapariyesanā, pariyesitvā laddhaṃ saha taṇhāya ārammaṇaṃ rūpalābho. Evaṃ laddhārammaṇe pana phusanaṃ phasso, anubhavanaṃ vedanā. Rūpasamphasso rūpasamphassajā vedanāti idaṃ dvayaṃ labbhatī’’ti. Aparampi avibhūtavāraṃ nāma gaṇhanti. Ārammaṇañhi sāṇipākārehi vā parikkhittaṃ tiṇapaṇṇādīhi vā paṭicchannaṃ hoti, taṃ ‘‘upaḍḍhaṃ diṭṭhaṃ me ārammaṇaṃ, suṭṭhu naṃ passissāmī’’ti olokayato tasmiṃ ārammaṇe uppannā saññā rūpasaññā nāma. Tasmiṃyeva uppannā saṅkappādayo rūpasaṅkappādayo nāmāti veditabbā. Etthāpi ca saññāsaṅkappaphassavedanāchandā ekajavanavārepi nānājavanavārepi labbhanti, pariḷāhapariyesanālābhā nānājavanavāreyevāti. Dasamaṃ uttānamevāti. Navamadasamāni.

Nānattavaggo paṭhamo.

2. Dutiyavaggo

1. Sattadhātusuttavaṇṇanā

95. Dutiyavaggassa paṭhame ābhādhātūti ālokadhātu. Ālokassapi ālokakasiṇe parikammaṃ katvā uppannajjhānassāpīti sahārammaṇassa jhānassa etaṃ nāmaṃ. Subhadhātūti subhakasiṇe uppannajjhānavasena sahārammaṇajjhānameva . Ākāsānañcāyatanameva ākāsānañcāyatanadhātu. Saññāvedayitanirodhova saññāvedayitanirodhadhātu. Iti bhagavā anusandhikusalassa bhikkhuno tattha nisīditvā pañhaṃ pucchitukāmassa okāsaṃ dento desanaṃ niṭṭhāpesi.

Andhakāraṃpaṭiccāti andhakāro hi ālokena paricchinno, ālokopi andhakārena. Andhakārena hi so pākaṭo hoti. Tasmā ‘‘andhakāraṃ paṭicca paññāyatī’’ti āha. Asubhaṃ paṭiccāti etthāpi eseva nayo. Asubhañhi subhena, subhañca asubhena paricchinnaṃ, asubhe sati subhaṃ paññāyati, tasmā evamāha. Rūpaṃ paṭiccāti rūpāvacarasamāpattiṃ paṭicca. Rūpāvacarasamāpattiyā hi sati ākāsānañcāyatanasamāpatti nāma hoti rūpasamatikkamo vā, tasmā evamāha. Viññāṇañcāyatanadhātuādīsupi eseva nayo. Nirodhaṃ paṭiccāti catunnaṃ khandhānaṃ paṭisaṅkhāappavattiṃ paṭicca. Khandhanirodhañhi paṭicca nirodhasamāpatti nāma paññāyati, na khandhapavattiṃ, tasmā evamāha. Ettha ca catunnaṃ khandhānaṃ nirodhova nirodhasamāpattīti veditabbo.

Kathaṃ samāpatti pattabbāti kathaṃ samāpattiyo kīdisā samāpattiyo nāma hutvā pattabbāti? Saññāsamāpatti pattabbāti saññāya atthibhāvena saññāsamāpattiyo saññāsamāpattiyo nāma hutvā pattabbā. Saṅkhārāvasesasamāpatti pattabbāti sukhumasaṅkhārānaṃ avasiṭṭhatāya saṅkhārāvasesasamāpatti nāma hutvā pattabbā. Nirodhasamāpatti pattabbāti nirodhova nirodhasamāpatti nirodhasamāpatti nāma hutvā pattabbāti attho. Paṭhamaṃ.

2. Sanidānasuttavaṇṇanā

96. Dutiye sanidānanti bhāvanapuṃsakametaṃ, sanidāno sapaccayo hutvā uppajjatīti attho. Kāmadhātuṃ, bhikkhave, paṭiccāti ettha kāmavitakkopi kāmadhātu kāmāvacaradhammāpi, visesato sabbākusalampi. Yathāha –

‘‘Tattha katamā kāmadhātu? Kāmapaṭisaṃyutto takko vitakko saṅkappo appanā byappanā cetaso abhiniropanā micchāsaṅkappo, ayaṃ vuccati kāmadhātu. Heṭṭhato avīcinirayaṃ pariyantaṃ karitvā uparito paranimmitavasavattī deve antokaritvā yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannā khandhadhātuāyatanā rūpā vedanā saññā saṅkhārā viññāṇaṃ, ayaṃ vuccati kāmadhātu. Sabbepi akusalā dhammā kāmadhātū’’ti (vibha. 182).

Ettha sabbasaṅgāhikā asambhinnāti dve kathā honti. Kathaṃ? Kāmadhātuggahaṇena hi byāpādadhātuvihiṃsādhātuyo gahitā hontīti ayaṃ sabbasaṅgāhikā. Tāsaṃ pana dvinnaṃ dhātūnaṃ visuṃ āgatattā sesadhammā kāmadhātūti ayaṃ asambhinnakathā. Ayamidha gahetabbā imaṃ kāmadhātuṃ ārammaṇavasena vā sampayogavasena vā paṭicca kāmasaññā nāma uppajjati. Kāmasaññaṃpaṭiccāti kāmasaññaṃ pana sampayogavasena vā upanissayavasena vā paṭicca kāmasaṅkappo nāma uppajjati. Iminā nayena sabbapadesu attho veditabbo. Tīhi ṭhānehīti tīhi kāraṇehi. Micchā paṭipajjatīti ayāthāvapaṭipadaṃ aniyyānikapaṭipadaṃ paṭipajjati.

Byāpādadhātuṃ, bhikkhaveti ettha byāpādavitakkopi byāpādadhātu byāpādopi. Yathāha –

‘‘Tattha katamā byāpādadhātu? Byāpādapaṭisaṃyutto takko vitakko…pe… ayaṃ vuccati byāpādadhātu. Dasasu āghātavatthūsu cittassa āghāto paṭivirodho kopo pakopo…pe… anattamanatā cittassa, ayaṃ vuccati byāpādadhātū’’ti (vibha. 182).

Imaṃ byāpādadhātuṃ sahajātapaccayādivasena paṭicca byāpādasaññā nāma uppajjati. Sesaṃ purimanayeneva veditabbaṃ.

Vihiṃsādhātuṃ, bhikkhaveti ettha vihiṃsāvitakkopi vihiṃsādhātu vihiṃsāpi. Yathāha –

‘‘Tattha katamā vihiṃsādhātu? Vihiṃsāpaṭisaṃyutto takko vitakko…pe… ayaṃ vuccati vihiṃsādhātu. Idhekacco pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā rajjuyā vā aññataraññatarena vā satte viheṭheti. Yā evarūpā heṭhanā viheṭhanā hiṃsanā vihiṃsanā rosanā parūpaghāto, ayaṃ vuccati vihiṃsādhātū’’ti (vibha. 182).

Imaṃ vihiṃsādhātuṃ sahajātapaccayādivasena paṭicca vihiṃsāsaññā nāma uppajjati. Sesamidhāpi purimanayeneva veditabbaṃ.

Tiṇadāyeti tiṇagahane araññe. Anayabyasananti avuḍḍhiṃ vināsaṃ. Evameva khoti ettha sukkhatiṇadāyo viya ārammaṇaṃ daṭṭhabbaṃ, tiṇukkā viya akusalasaññā, tiṇakaṭṭhanissitā pāṇā viya ime sattā. Yathā sukkhatiṇadāye ṭhapitaṃ tiṇukkaṃ khippaṃ vāyamitvā anibbāpentassa te pāṇā anayabyasanaṃ pāpuṇanti. Evameva ye samaṇā vā brāhmaṇā vā uppannaṃ akusalasaññaṃ vikkhambhanatadaṅgasamucchedappahānehi nappajahanti, te dukkhaṃ viharanti.

Visamagatanti rāgavisamādīni anugataṃ akusalasaññaṃ. Na khippameva pajahatīti vikkhambhanādivasena sīghaṃ nappajahati. Na vinodetīti na nīharati. Na byantīkarotīti bhaṅgamattampi anavasesento na vigatantaṃ karoti. Na anabhāvaṃ gametīti na anuabhāvaṃ gameti. Evaṃ sabbapadesu na – kāro āharitabbo. Pāṭikaṅkhāti pāṭikaṅkhitabbā icchitabbā.

Nekkhammadhātuṃ, bhikkhaveti ettha nekkhammavitakkopi nekkhammadhātu sabbepi kusalā dhammā. Yathāha –

‘‘Tattha katamā nekkhammadhātu? Nekkhammapaṭisaṃyutto takko vitakko…pe… sammāsaṅkappo, ayaṃ vuccati nekkhammadhātū’’ti (vibha. 182).

Idhāpi duvidhā kathā. Nekkhammadhātuggahaṇena hi itarāpi dve dhātuyo gahaṇaṃ gacchanti kusaladhammapariyāpannattā, ayaṃ sabbasaṅgāhikā. Tā pana dhātuyo visuṃ dīpetabbāti tā ṭhapetvā sesā sabbakusalā nekkhammadhātūti ayaṃ asambhinnā. Imaṃ nekkhammadhātuṃ sahajātādipaccayavasena paṭicca nekkhammasaññā nāma uppajjati. Saññādīni paṭicca vitakkādayo yathānurūpaṃ.

Abyāpādadhātuṃ, bhikkhaveti ettha abyāpādavitakkopi abyāpādadhātu abyāpādopi. Yathāha –

‘‘Tattha katamā abyāpādadhātu ? Abyāpādapaṭisaṃyutto takko…pe… ayaṃ vuccati abyāpādadhātu. Yā sattesu metti mettāyanā mettāyitattaṃ mettācetovimutti, ayaṃ vuccati abyāpādadhātū’’ti (vibha. 182).

Imaṃ abyāpādadhātuṃ paṭicca vuttanayeneva abyāpādasaññā nāma uppajjati.

Avihiṃsādhātuṃ, bhikkhaveti etthāpi avihiṃsāvitakkopi avihiṃsādhātu karuṇāpi. Yathāha –

‘‘Tattha katamā avihiṃsādhātu? Avihiṃsāpaṭisaṃyutto takko…pe… ayaṃ vuccati avihiṃsādhātu. Yā sattesu karuṇā karuṇāyanā karuṇāyitattaṃ karuṇācetovimutti, ayaṃ vuccati avihiṃsādhātū’’ti (vibha. 182).

Imaṃ avihiṃsādhātuṃ paṭicca vuttanayeneva avihiṃsāsaññā nāma uppajjati. Sesaṃ sabbattha vuttānusāreneva veditabbaṃ. Dutiyaṃ.

3. Giñjakāvasathasuttavaṇṇanā

97. Tatiye dhātuṃ, bhikkhaveti ito paṭṭhāya ajjhāsayaṃ dhātūti dīpeti. Uppajjati saññāti ajjhāsayaṃ paṭicca saññā uppajjati, diṭṭhi uppajjati, vitakko uppajjatīti. Idhāpi ‘‘kaccāno pañhaṃ pucchissatī’’ti tassa okāsadānatthaṃ ettāvatāva desanaṃ niṭṭhāpesi. Asammāsambuddhesūti chasu satthāresu. Sammāsambuddhāti mayamasma sammāsambuddhāti. Kiṃ paṭicca paññāyatīti kismiṃ sati hotīti? Satthārānaṃ uppannaṃ diṭṭhiṃ pucchati. Asammāsambuddhesu tesu sammāsambuddhā eteti evaṃ uppannaṃ titthiyasāvakānampi diṭṭhiṃ pucchatiyeva.

Idāni yasmā tesaṃ avijjādhātuṃ paṭicca sā diṭṭhi hoti, avijjādhātu ca nāma mahatī dhātu, tasmā mahatiṃ dhātuṃ paṭicca tassā uppattiṃ dīpento mahatī kho esātiādimāha. Hīnaṃ, kaccāna, dhātuṃ paṭiccāti hīnaṃ ajjhāsayaṃ paṭicca. Paṇidhīti cittaṭṭhapanaṃ. Sā panesā itthibhāvaṃ vā makkaṭāditiracchānabhāvaṃ vā patthentassa uppajjati. Hīnopuggaloti yassete hīnā dhammā uppajjanti, sabbo so puggalopi hīno nāma. Hīnā vācāti yā tassa vācā, sāpi hīnā. Hīnaṃ ācikkhatīti so ācikkhantopi hīnameva ācikkhati, desentopi hīnameva desetīti sabbapadāni yojetabbāni. Upapattīti dve upapattiyo paṭilābho ca nibbatti ca. Nibbatti hīnakulādivasena veditabbā, paṭilābho cittuppādakkhaṇe hīnattikavasena. Kathaṃ? Tassa hi pañcasu nīcakulesu uppajjanato hīnā nibbatti, vessasuddakulesu uppajjanato majjhimā, khattiyabrāhmaṇakulesu uppajjanato paṇītā. Dvādasākusalacittuppādānaṃ pana paṭilābhato hīno paṭilābho, tebhūmakadhammānaṃ paṭilābhato majjhimo, navalokuttaradhammānaṃ paṭilābhato paṇīto. Imasmiṃ pana ṭhāne nibbattiyeva adhippetāti. Tatiyaṃ.

4. Hīnādhimuttikasuttavaṇṇanā

98. Catutthe saṃsandantīti ekato honti. Samentīti samāgacchanti, nirantarā honti. Hīnādhimuttikāti hīnajjhāsayā. Kalyāṇādhimuttikāti kalyāṇajjhāsayā. Catutthaṃ.

5. Caṅkamasuttavaṇṇanā

99. Pañcame passatha noti passatha nu. Sabbe kho eteti sāriputtatthero bhagavatā ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ mahāpaññānaṃ yadidaṃ sāriputto’’ti (a. ni. 1.189) mahāpaññesu etadagge ṭhapito. Iti naṃ ‘‘khandhantaraṃ dhātvantaraṃ āyatanantaraṃ satipaṭṭhānabodhipakkhiyadhammantaraṃ tilakkhaṇāhataṃ gambhīraṃ pañhaṃ pucchissāmā’’ti mahāpaññāva parivārenti. Sopi tesaṃ pathaviṃ pattharento viya sinerupādato vālikaṃ uddharanto viya cakkavāḷapabbataṃ bhindanto viya sineruṃ ukkhipanto viya ākāsaṃ vitthārento viya candimasūriye uṭṭhāpento viya ca pucchitapucchitaṃ katheti. Tena vuttaṃ ‘‘sabbe kho ete, bhikkhave, bhikkhū mahāpaññā’’ti.

Mahāmoggallānopi bhagavatā ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ iddhimantānaṃ yadidaṃ mahāmoggallāno’’ti iddhimantesu etadagge ṭhapito. Iti naṃ ‘‘parikammaṃ ānisaṃsaṃ adhiṭṭhānaṃ vikubbanaṃ pucchissāmā’’ti iddhimantova parivārenti. Sopi tesaṃ vuttanayeneva pucchitapucchitaṃ katheti. Tena vuttaṃ ‘‘sabbe kho ete, bhikkhave, bhikkhū mahiddhikā’’ti.

Mahākassapopi bhagavatā ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ dhutavādānaṃ yadidaṃ mahākassapo’’ti dhutavādesu etadagge ṭhapito. Iti naṃ ‘‘dhutaṅgaparihāraṃ ānisaṃsaṃ samodhānaṃ adhiṭṭhānaṃ bhedaṃ pucchissāmā’’ti dhutavādāva parivārenti. Sopi tesaṃ tatheva pucchitapucchitaṃ byākaroti. Tena vuttaṃ ‘‘sabbe kho ete, bhikkhave, bhikkhū dhutavādā’’ti.

Anuruddhattheropi bhagavatā ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ dibbacakkhukānaṃ yadidaṃ anuruddho’’ti (a. ni. 1.192) dibbacakkhukesu etadagge ṭhapito. Iti naṃ ‘‘dibbacakkhussa parikammaṃ ānisaṃsaṃ upakkilesaṃ pucchissāmā’’ti dibbacakkhukāva parivārenti. Sopi tesaṃ tatheva pucchitapucchitaṃ katheti. Tena vuttaṃ ‘‘sabbe kho ete, bhikkhave, bhikkhū dibbacakkhukā’’ti.

Puṇṇattheropi bhagavatā ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ dhammakathikānaṃ yadidaṃ puṇṇo mantāṇiputto’’ti (a. ni. 1.196) dhammakathikesu etadagge ṭhapito. Iti naṃ ‘‘dhammakathāya saṅkhepavitthāragambhīruttānavicitrakathādīsu taṃ taṃ ākāraṃ pucchissāmā’’ti dhammakathikāva parivārenti. Sopi tesaṃ ‘‘āvuso, dhammakathikena nāma ādito parisaṃ vaṇṇetuṃ vaṭṭati, majjhe suññataṃ pakāsetuṃ, ante catusaccavasena kūṭaṃ gaṇhitu’’nti evaṃ taṃ taṃ dhammakathānayaṃ ācikkhati. Tena vuttaṃ ‘‘sabbe kho ete, bhikkhave, bhikkhū dhammakathikā’’ti.

Upālittheropi bhagavatā ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ vinayadharānaṃ yadidaṃ upālī’’ti (a. ni. 1.228) vinayadharesu etadagge ṭhapito. Iti naṃ ‘‘garukalahukaṃ satekicchaatekicchaṃ āpattānāpattiṃ pucchissāmā’’ti vinayadharāva parivārenti. Sopi tesaṃ pucchitapucchitaṃ tatheva katheti. Tena vuttaṃ ‘‘sabbe kho ete, bhikkhave, bhikkhū vinayadharā’’ti.

Ānandattheropi bhagavatā ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ bahussutānaṃ yadidaṃ ānando’’ti (a. ni. 1.223) bahussutesu etadagge ṭhapito. Iti naṃ ‘‘dasavidhaṃ byañjanabuddhiṃ aṭṭhuppattiṃ anusandhiṃ pubbāparaṃ pucchissāmā’’ti bahussutāva parivārenti. Sopi tesaṃ ‘‘idaṃ evaṃ vattabbaṃ, idaṃ evaṃ gahetabba’’nti sabbaṃ katheti. Tena vuttaṃ ‘‘sabbe kho ete, bhikkhave, bhikkhū bahussutā’’ti.

Devadatto pana pāpiccho icchāpakato, tena naṃ ‘‘kulasaṅgaṇhanaparihāraṃ nānappakārakaṃ kohaññataṃ pucchissāmā’’ti pāpicchāva parivārenti. Sopi tesaṃ taṃ taṃ niyāmaṃ ācikkhati. Tena vuttaṃ ‘‘sabbe kho ete, bhikkhave, bhikkhū pāpicchā’’ti.

Kasmā panete avidūre caṅkamiṃsūti. ‘‘Devadatto satthari paduṭṭhacitto anatthampi kātuṃ upakkameyyā’’ti ārakkhaggahaṇatthaṃ. Atha devadatto kasmā caṅkamīti? ‘‘Akārako ayaṃ, yadi kārako bhaveyya, na idha āgaccheyyā’’ti attano katadosapaṭicchādanatthaṃ. Kiṃ pana devadatto bhagavato anatthaṃ kātuṃ samattho, bhagavato vā ārakkhakiccaṃ atthīti? Natthi. Tena vuttaṃ ‘‘aṭṭhānametaṃ, ānanda, anavakāso, yaṃ tathāgato parūpakkamena parinibbāyeyyā’’ti (cūḷava. 341). Bhikkhū pana satthari gāravena āgatā. Teneva bhagavā evaṃ vatvā ‘‘vissajjehi, ānanda, bhikkhusaṅgha’’nti vissajjāpesi. Pañcamaṃ.

6. Sagāthāsuttavaṇṇanā

100. Chaṭṭhe gūtho gūthena saṃsandati sametīti samuddantare janapadantare cakkavāḷantare ṭhitopi vaṇṇenapi gandhenapi rasenapi nānattaṃ anupagacchanto saṃsandati sameti, ekasadisova hoti nirantaro. Sesesupi eseva nayo. Ayaṃ pana aniṭṭhaupamā hīnajjhāsayānaṃ hīnaajjhāsayassa sarikkhabhāvadassanatthaṃ āhaṭā, khīrādivisiṭṭhopamā kalyāṇajjhāsayānaṃ ajjhāsayassa sarikkhabhāvadassanatthaṃ.

Saṃsaggāti dassanasavanasaṃsaggādivatthukena taṇhāsnehena. Vanatho jātoti kilesavanaṃ jātaṃ . Asaṃsaggena chijjatīti ekato ṭhānanisajjādīni akarontassa asaṃsaggena adassanena chijjati. Sādhujīvīti parisuddhajīvitaṃ jīvamāno. Sahāvaseti sahavāsaṃ vaseyya. Chaṭṭhaṃ.

7. Assaddhasaṃsandanasuttavaṇṇanā

101. Sattame assaddhā assaddhehītiādīsu buddhe vā dhamme vā saṅghe vā saddhāvirahitā nirojā nirasā puggalā samuddassa orimatīre ṭhitā pārimatīrepi ṭhitehi assaddhehi saddhiṃ tāya assaddhatāya ekasadisā nirantarā honti. Tathā ahirikā bhinnamariyādā alajjipuggalā ahirikehi, anottappino pāpakiriyāya abhāyamānā anottappīhi, appassutā sutavirahitā appassutehi, kusītā ālasiyapuggalā kusītehi, muṭṭhassatino bhattanikkhittakākamaṃsanikkhittasiṅgālasadisā muṭṭhassatīhi, duppaññā khandhādiparicchedikāya paññāya abhāvena nippaññā tādiseheva duppaññehi, saddhāsampannā cetiyavandanādikiccapasutā saddhehi, hirimanā lajjipuggalā hirimanehi, ottappino pāpabhīrukā ottappīhi, bahussutā sutadharā āgamadharā tantipālakā vaṃsānurakkhakā bahussutehi, āraddhavīriyā paripuṇṇaparakkamā āraddhavīriyehi, upaṭṭhitassatī sabbakiccapariggāhikāya satiyā samannāgatā upaṭṭhitassatīhi, paññavanto mahāpaññehi vajirūpamañāṇehi paññavantehi saddhiṃ dūre ṭhitāpi tāya paññāsampattiyā saṃsandanti samenti. Sattamaṃ.

8-12. Assaddhamūlakasuttādivaṇṇanā

102-106. Aṭṭhamādīni teyeva assaddhādidhamme tikavasena katvā desitāni. Tattha aṭṭhame assaddhādimūlakā kaṇhapakkhasukkapakkhavasena pañca tikā vuttā, navame ahirikamūlakā cattāro. Dasame anottappamūlakā tayo, ekādasame appassutamūlakā dve, dvādasame kusītamūlako eko tiko vuttoti sabbepi pañcasu suttantesu pannarasa tikā honti. Pannarasa cete suttantātipi vadanti. Ayaṃ tikapeyyālo nāma. Aṭṭhamādīni.

Dutiyo vaggo.

3. Kammapathavaggo

1-2. Asamāhitasuttādivaṇṇanā

107-108. Ito paresu paṭhamaṃ assaddhādipañcakavasena vuttaṃ, tathā dutiyaṃ. Paṭhame pana asamāhitapadaṃ catutthaṃ, dutiye dussīlapadaṃ. Evaṃ vuccamāne bujjhanakapuggalānaṃ ajjhāsayena hi etāni vuttāni. Ettha asamāhitāti upacārappanāsamādhirahitā. Dussīlāti nissīlā. Paṭhamadutiyāni.

3-5. Pañcasikkhāpadasuttādivaṇṇanā

109-111. Tatiyaṃ pañcakammapathavasena bujjhanakānaṃ ajjhāsayavasena vuttaṃ, catutthaṃ sattakammapathavasena, pañcamaṃ dasakammapathavasena. Tattha tatiye surāmerayamajjappamādaṭṭhāyinoti surāmerayasaṅkhātaṃ majjaṃ yāya pamādacetanāya pivanti, sā ‘‘surāmerayamajjappamādo’’ti vuccati, tasmiṃ tiṭṭhantīti surāmerayamajjappamādaṭṭhāyino. Ayaṃ tāvettha asādhāraṇapadassa attho.

Pañcame pāṇaṃ atipātentīti pāṇātipātino, pāṇaghātikāti attho. Adinnaṃ ādiyantīti adinnādāyino, parassahārinoti attho. Vatthukāmesu kilesakāmena micchā carantīti kāmesumicchācārino. Musā vadantīti musāvādino, paresaṃ atthabhañjakaṃ tucchaṃ alikaṃ vācaṃ bhāsitāroti attho. Pisuṇā vācā etesanti pisuṇavācā. Mammacchedikā pharusā vācā etesanti pharusavācā. Samphaṃ niratthakaṃ vacanaṃ palapantīti samphappalāpino. Abhijjhāyantīti abhijjhāluno, parabhaṇḍe lubbhanasīlāti attho. Byāpannaṃ pūtibhūtaṃ cittametesanti byāpannacittā. Micchā pāpikā viññugarahitā etesaṃ diṭṭhīti micchādiṭṭhikā, kammapathapariyāpannāya ‘‘natthi dinna’’ntiādivatthukāya micchattapariyāpannāya aniyyānikadiṭṭhiyā samannāgatāti attho. Sammā sobhanā viññupasatthā etesaṃ diṭṭhīti sammādiṭṭhikā, kammapathapariyāpannāya ‘‘atthi dinna’’ntiādikāya kammassakatadiṭṭhiyā sammattapariyāpannāya maggadiṭṭhiyā ca samannāgatāti attho. Idaṃ tāvettha anuttānānaṃ padānaṃ padavaṇṇanāmattaṃ.

Yo pana tesaṃ pāṇātipāto adinnādānaṃ kāmesumicchācāro musāvādo pisuṇavācā pharusavācā samphappalāpo abhijjhā byāpādo micchādiṭṭhīti kaṇhapakkhe dasavidho attho hoti. Tattha pāṇassa atipāto pāṇātipāto, pāṇavadho pāṇaghātoti vuttaṃ hoti. Pāṇoti cettha vohārato satto, paramatthato jīvitindriyaṃ. Tasmiṃ pana pāṇe pāṇasaññino jīvitindriyupacchedakaupakkamasamuṭṭhāpikā kāyavacīdvārānaṃ aññataradvārappavattā vadhakacetanā pāṇātipāto. So guṇavirahitesu tiracchānagatādīsu pāṇesu khuddake pāṇe appasāvajjo, mahāsarīre mahāsāvajjo. Kasmā? Payogamahantatāya , payogasamattepi vatthumahantatāya. Guṇavantesu manussādīsu appaguṇe appasāvajjo, mahāguṇe mahāsāvajjo. Sarīraguṇānaṃ pana samabhāve sati kilesānaṃ upakkamānañca mudutāya appasāvajjo, tibbatāya mahāsāvajjoti veditabbo.

Tassa pañca sambhārā honti – pāṇo, pāṇasaññitā, vadhakacittaṃ, upakkamo, tena maraṇanti. Cha payogā sāhatthiko, āṇattiko, nissaggiyo, thāvaro, vijjāmayo, iddhimayoti. Imasmiṃ panatthe vitthāriyamāne atippapañco hoti, tasmā taṃ na vitthārayāma, aññañca evarūpaṃ. Atthikehi pana samantapāsādikaṃ vinayaṭṭhakathaṃ (pārā. aṭṭha. 172) oloketvā gahetabbo.

Adinnassa ādānaṃ adinnādānaṃ, parassaharaṇaṃ theyyaṃ corikāti vuttaṃ hoti. Tattha adinnanti parapariggahitaṃ, yattha paro yathākāmakāritaṃ āpajjanto adaṇḍāraho anupavajjo hoti. Tasmiṃ pana parapariggahite parapariggahitasaññino tadādāyakaupakkamasamuṭṭhāpikā theyyacetanā adinnādānaṃ. Taṃ hīne parasantake appasāvajjaṃ, paṇīte mahāsāvajjaṃ. Kasmā? Vatthupaṇītatāya. Vatthusamatte sati guṇādhikānaṃ santake vatthusmiṃ mahāsāvajjaṃ, taṃ taṃ guṇādhikaṃ upādāya tato tato hīnaguṇassa santake vatthusmiṃ appasāvajjaṃ.

Tassa pañca sambhārā honti – parapariggahitaṃ, parapariggahitasaññitā, theyyacittaṃ, upakkamo, tena haraṇanti. Cha payogā sāhatthikādayova. Te ca kho yathānurūpaṃ theyyāvahāro, pasayhāvahāro, paṭicchannāvahāro, parikappāvahāro, kusāvahāroti imesaṃ avahārānaṃ vasena pavattāti ayamettha saṅkhepo, vitthāro pana samantapāsādikāyaṃ (pārā. aṭṭha. 92) vutto.

Kāmesumicchācāroti ettha pana kāmesūti methunasamācāresu. Micchācāroti ekantanindito lāmakācāro. Lakkhaṇato pana asaddhammādhippāyena kāyadvārappavattā agamanīyaṭṭhānavītikkamacetanā kāmesumicchācāro. Tattha agamanīyaṭṭhānaṃ nāma purisānaṃ tāva māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sārakkhā saparidaṇḍāti māturakkhitādayo dasa, dhanakkītā chandavāsinī bhogavāsinī paṭavāsinī odapattakinī obhatacumbaṭā dāsī ca bhariyā ca kammakārī ca bhariyā ca dhajāhaṭā muhuttikāti etā dhanakkītādayo dasāti vīsati itthiyo. Itthīsu pana dvinnaṃ sārakkhasaparidaṇḍānaṃ, dasannañca dhanakkītādīnanti dvādasannaṃ itthīnaṃ aññe purisā. Idaṃ agamanīyaṭṭhānaṃ nāma. So panesa micchācāro sīlādiguṇarahite agamanīyaṭṭhāne appasāvajjo, sīlādiguṇasampanne mahāsāvajjo. Tassa cattāro sambhārā – agamanīyavatthu, tasmiṃ sevanacittaṃ, sevanappayogo, maggenamaggapaṭipattiadhivāsananti. Eko payogo sāhatthiko eva.

Musāti visaṃvādanapurekkhārassa atthabhañjanako vacīpayogo kāyappayogo vā, visaṃvādanādhippāyena panassa paravisaṃvādanakāyavacīpayogasamuṭṭhāpikā cetanā, musāvādo. Aparo nayo – musāti abhūtaṃ atacchaṃ vatthu. Vādoti tassa bhūtato tacchato viññāpanaṃ. Lakkhaṇato pana atathaṃ vatthuṃ tathato paraṃ viññāpetukāmassa tathāviññattisamuṭṭhāpikā cetanā musāvādo. So yamatthaṃ bhañjati, tassa appatāya appasāvajjo, mahantatāya mahāsāvajjo. Api ca gahaṭṭhānaṃ attano santakaṃ adātukāmatāya natthītiādinayappavatto appasāvajjo, sakkhinā hutvā atthabhañjanatthaṃ vutto mahāsāvajjo. Pabbajitānaṃ appakampi telaṃ vā sappiṃ vā labhitvā hasādhippāyena ‘‘ajja gāme telaṃ nadī maññe sandatī’’ti pūraṇakathānayena pavatto appasāvajjo, adiṭṭhaṃyeva pana ‘‘diṭṭha’’ntiādinā nayena vadantānaṃ mahāsāvajjo. Tassa cattāro sambhārā honti – atathaṃ vatthu, visaṃvādanacittaṃ, tajjo vāyāmo, parassa tadatthavijānananti. Eko payogo sāhatthikova. So kāyena vā kāyapaṭibaddhena vā vācāya vā paravisaṃvādakakiriyākaraṇe daṭṭhabbo. Tāya ce kiriyāya paro tamatthaṃ jānāti, ayaṃ kiriyāsamuṭṭhāpikacetanākkhaṇeyeva musāvādakammunā bajjhati.

Pisuṇavācātiādīsu yāya vācāya, yassa taṃ vācaṃ bhāsati, tassa hadaye attano piyabhāvaṃ, parassa ca suññabhāvaṃ karoti, sā pisuṇavācā. Yāya pana attānampi parampi pharusaṃ karoti, yā vācā sayampi pharusā, neva kaṇṇasukhā na hadayaṅgamā, ayaṃ pharusavācā. Yena pana samphaṃ palapati niratthakaṃ, so samphappalāpo. Tesaṃ mūlabhūtā cetanāpi pisuṇavācādināmameva labhati. Sā eva ca idha adhippetāti.

Tattha saṃkiliṭṭhacittassa paresaṃ vā bhedāya, attano piyakamyatāya vā kāyavacīpayogasamuṭṭhāpikā cetanā pisuṇavācā. Sā yassa bhedaṃ karoti, tassa appaguṇatāya appasāvajjā, mahāguṇatāya mahāsāvajjā. Tassā cattāro sambhārā – bhinditabbo paro, iti ime nānā bhavissanti, vinā bhavissantīti bhedapurekkhāratā, iti ahaṃ piyo bhavissāmi vissāsikoti piyakamyatā vā, tajjo vāyāmo, tassa tadatthavijānananti.

Parassa mammacchedakakāyavacīpayogasamuṭṭhāpikā ekantapharusacetanā pharusavācā. Tassā āvibhāvatthamidaṃ vatthu – eko kira dārako mātu vacanaṃ anādiyitvā araññaṃ gacchati. Mātā taṃ nivattetuṃ asakkontī, ‘‘caṇḍā taṃ mahiṃsī anubandhatū’’ti akkosi. Athassa tatheva araññe mahiṃsī uṭṭhāsi. Dārako, ‘‘yaṃ mama mātā mukhena kathesi, taṃ mā hotu, yaṃ cittena cintesi, taṃ hotū’’ti saccakiriyaṃ akāsi. Mahiṃsī tattheva baddhā viya aṭṭhāsi. Evaṃ mammacchedakopi payogo cittasaṇhatāya pharusavācā na hoti. Mātāpitaro hi kadāci puttake evaṃ vadanti – ‘‘corā vo khaṇḍākhaṇḍikaṃ karontū’’ti, uppalapattampi ca nesaṃ upari patantaṃ na icchanti. Ācariyupajjhāyā ca kadāci nissitake evaṃ vadanti – ‘‘kiṃ ime ahirikā anottappino caranti, niddhamatha ne’’ti. Atha ca nesaṃ āgamādhigamasampattiṃ icchanti. Yathā ca cittasaṇhatāya pharusavācā na hoti, evaṃ vacanasaṇhatāya apharusavācāpi na hoti. Na hi mārāpetukāmassa ‘‘imaṃ sukhaṃ sayāpethā’’ti vacanaṃ apharusavācā hoti. Cittapharusatāya panesā pharusavācāva. Sā yaṃ sandhāya pavattitā, tassa appaguṇatāya appasāvajjā, mahāguṇatāya mahāsāvajjā. Tassā tayo sambhārā – akkositabbo paro, kupitacittaṃ, akkosanāti.

Anatthaviññāpikā kāyavacīpayogasamuṭṭhāpikā akusalacetanā samphappalāpo. So āsevanamandatāya appasāvajjo, āsevanamahantatāya mahāsāvajjo. Tassa dve sambhārā – bhāratayuddha-sītāharaṇādi-niratthakakathā-purekkhāratā, tathārūpīkathākathanañcāti.

Abhijjhāyatīti abhijjhā. Parabhaṇḍābhimukhī hutvā tanninnatāya pavattatīti attho. Sā ‘‘aho vatidaṃ mamassā’’ti evaṃ parabhaṇḍābhijjhāyanalakkhaṇā adinnādānaṃ viya appasāvajjā mahāsāvajjā ca. Tassā dve sambhārā parabhaṇḍaṃ attano pariṇāmanañca. Parabhaṇḍavatthuke hi lobhe uppannepi na tāva kammapathabhedo hoti, yāva na ‘‘aho vatidaṃ mamassā’’ti attano pariṇāmetīti.

Hitasukhaṃ byāpādayatīti, byāpādo. So paravināsāya manopadosalakkhaṇo. Pharusavācā viya appasāvajjo mahāsāvajjo ca. Tassa dve sambhārā parasatto ca, tassa ca vināsacintā. Parasattavatthuke hi kodhe uppannepi na tāva kammapathabhedo hoti, yāva na ‘‘aho vatāyaṃ ucchijjeyya vinasseyyā’’ti tassa vināsaṃ cinteti.

Yathābhuccagahaṇābhāvena micchā passatīti micchādiṭṭhi. Sā ‘‘natthi dinna’’ntiādinā nayena viparītadassanalakkhaṇā samphappalāpo viya appasāvajjā mahāsāvajjā ca. Api ca aniyatā appasāvajjā, niyatā mahāsāvajjā. Tassā dve sambhārā – vatthuno ca gahitākāraviparītatā yathā ca naṃ gaṇhāti, tathābhāvena tassā upaṭṭhānanti.

Imesaṃ pana dasannaṃ akusalakammapathānaṃ dhammato koṭṭhāsato ārammaṇato vedanāto mūlatoti pañcahākārehi vinicchayo veditabbo. Tattha dhammatoti etesu hi paṭipāṭiyā satta cetanādhammāva honti, abhijjhādayo tisso cetanāsampayuttā. Koṭṭhāsatoti paṭipāṭiyā satta, micchādiṭṭhi cāti ime aṭṭha kammapathā eva honti, no mūlāni, abhijjhābyāpādā kammapathā ceva mūlāni ca. Abhijjhā hi mūlaṃ patvā lobho akusalamūlaṃ hoti, byāpādo doso akusalamūlaṃ.

Ārammaṇatoti pāṇātipāto jīvitindriyārammaṇato saṅkhārārammaṇo hoti, adinnādānaṃ sattārammaṇaṃ vā saṅkhārārammaṇaṃ vā, micchācāro phoṭṭhabbavasena saṅkhārārammaṇova, sattārammaṇotipi eke. Musāvādo sattārammaṇo vā saṅkhārārammaṇo vā, tathā pisuṇavācā. Pharusavācā sattārammaṇāva. Samphappalāpo diṭṭhasutamutaviññātavasena sattārammaṇo vā saṅkhārārammaṇo vā, tathā abhijjhā. Byāpādo sattārammaṇova. Micchādiṭṭhi tebhūmakadhammavasena saṅkhārārammaṇā.

Vedanātoti pāṇātipāto dukkhavedano hoti. Kiñcāpi hi rājāno coraṃ disvā hasamānāpi ‘‘gacchatha naṃ ghātethā’’ti vadanti, sanniṭṭhāpakacetanā pana nesaṃ dukkhasampayuttāva hoti. Adinnādānaṃ tivedanaṃ, micchācāro sukhamajjhattavasena dvivedano, sanniṭṭhāpakacitte pana majjhattavedano na hoti. Musāvādo tivedano, tathā pisuṇavācā pharusavācā dukkhavedanā, samphappalāpo tivedano, abhijjhā sukhamajjhattavasena dvivedanā, tathā micchādiṭṭhi. Byāpādo dukkhavedano.

Mūlatoti pāṇātipāto dosamohavasena dvimūlako hoti, adinnādānaṃ dosamohavasena vā lobhamohavasena vā, micchācāro lobhamohavasena. Musāvādo dosamohavasena vā lobhamohavasena vā, tathā pisuṇavācā samphappalāpo ca. Pharusavācā dosamohavasena, abhijjhā mohavasena ekamūlā, tathā byāpādo. Micchādiṭṭhi lobhamohavasena dvimūlāti.

Pāṇātipātā paṭiviratātiādīsu pāṇātipātādayo vuttatthā eva. Yāya pana viratiyā ete paṭiviratā nāma honti, sā bhedato tividhā hoti sampattavirati samādānavirati samucchedaviratīti. Tattha asamādinnasikkhāpadānaṃ attano jātivayabāhusaccādīni paccavekkhitvā ‘‘ayuttaṃ amhākaṃ evarūpaṃ kātu’’nti sampattaṃ vatthuṃ avītikkamantānaṃ uppajjamānā virati sampattaviratīti veditabbā sīhaḷadīpe cakkanaupāsakassa viya. Tassa kira daharakāleyeva mātu rogo uppajji. Vejjena ca ‘‘allasasakamaṃsaṃ laddhuṃ vaṭṭatī’’ti vuttaṃ. Tato cakkanassa bhātā ‘‘gaccha tāta khettaṃ āhiṇḍāhī’’ti cakkanaṃ pesesi. So tattha gato. Tasmiñca samaye eko saso taruṇasassaṃ khādituṃ āgato hoti. So taṃ disvā vegena dhāvanto valliyā baddho ‘‘kiri kirī’’ti saddamakāsi . Cakkano tena saddena gantvā taṃ gahetvā cintesi ‘‘mātu bhesajjaṃ karomī’’ti. Puna cintesi – ‘‘na metaṃ patirūpaṃ, yvāhaṃ mātu jīvitakāraṇā paraṃ jīvitā voropeyya’’nti. Atha naṃ ‘‘gaccha araññe sasehi saddhiṃ tiṇodakaṃ paribhuñjā’’ti muñci. Bhātarā ca ‘‘kiṃ tāta saso laddho’’ti? Pucchito taṃ pavattiṃ ācikkhi. Tato naṃ bhātā paribhāsi. So mātu santikaṃ gantvā, ‘‘yatohaṃ jāto , nābhijānāmi sañcicca pāṇaṃ jīvitā voropetā’’ti saccaṃ vatvā aṭṭhāsi, tāvadeva cassa mātā arogā ahosi.

Samādinnasikkhāpadānaṃ pana sikkhāpadasamādāne ca tatuttari ca attano jīvitaṃ pariccajitvā vatthuṃ avītikkamantānaṃ uppajjamānā virati samādānaviratīti veditabbā, uttaravaḍḍhamānapabbatavāsīupāsakassa viya. So kira ambariyavihāravāsīpiṅgalabuddharakkhitattherassa santike sikkhāpadāni gahetvā khettaṃ kasati. Athassa goṇo naṭṭho, so taṃ gavesanto uttaravaḍḍhamānapabbataṃ āruhi, tatra naṃ mahāsappo aggahesi. So cintesi – ‘‘imāya tikhiṇāya vāsiyā sīsaṃ chindāmī’’ti. Puna cintesi – ‘‘na metaṃ patirūpaṃ, yvāhaṃ bhāvanīyassa garuno santike sikkhāpadaṃ gahetvā bhindeyya’’nti. Evaṃ yāvatatiyaṃ cintetvā – ‘‘jīvitaṃ pariccajāmi, na sikkhāpada’’nti aṃse ṭhapitaṃ tikhiṇadaṇḍavāsiṃ araññe chaḍḍesi. Tāvadeva mahāvāḷo naṃ muñcitvā agamāsīti.

Ariyamaggasampayuttā pana virati samucchedaviratīti veditabbā, yassā uppattito pabhuti pāṇaṃ ghātessāmīti ariyapuggalānaṃ cittampi na uppajjatīti.

Yathā ca akusalānaṃ, evaṃ imesampi kusalakammapathānaṃ dhammato koṭṭhāsato ārammaṇato vedanāto mūlatoti pañcahākārehi vinicchayo veditabbo. Tattha dhammatoti etesu hi paṭipāṭiyā satta cetanāpi vaṭṭanti viratiyopi, ante tayo cetanāsampayuttāva.

Koṭṭhāsatoti paṭipāṭiyā satta kammapathā eva, na mūlāni, ante tayo kammapathā ceva mūlāni ca. Anabhijjhā hi mūlaṃ patvā alobho kusalamūlaṃ hoti, abyāpādo adoso kusalamūlaṃ, sammādiṭṭhi amoho kusalamūlaṃ.

Ārammaṇatoti pāṇātipātādīnaṃ. Ārammaṇāneva etesaṃ ārammaṇāni. Vītikkamitabbavatthutoyeva hi virati nāma hoti. Yathā pana nibbānārammaṇo ariyamaggo kilese pajahati, evaṃ jīvitindriyādiārammaṇāpete kammapathā pāṇātipātādīni dussīlyāni pajahantīti veditabbā.

Vedanātoti sabbe sukhavedanā vā honti majjhattavedanā vā. Kusalaṃ patvā hi dukkhavedanā nāma natthi.

Mūlatoti paṭipāṭiyā satta ñāṇasampayuttacittena viramantassa alobhaadosaamohavasena timūlā honti, ñāṇavippayuttacittena viramantassa dvimūlā. Anabhijjhā ñāṇasampayuttacittena viramantassa dvimūlā hoti, ñāṇavippayuttacittena ekamūlā. Alobho pana attanāva attano mūlaṃ na hoti. Abyāpādepi eseva nayo. Sammādiṭṭhi alobhaadosavasena dvimūlāvāti. Tatiyādīni.

6. Aṭṭhaṅgikasuttavaṇṇanā

112. Chaṭṭhaṃ aṭṭhamaggaṅgavasena bujjhanakānaṃ ajjhāsayavasena vuttaṃ. Chaṭṭhaṃ.

7. Dasaṅgasuttavaṇṇanā

113. Sattamaṃ dasamicchattasammattavasena. Tattha micchāñāṇinoti micchāpaccavekkhaṇena samannāgatāti attho. Micchāvimuttinoti aniyyānikavimuttino kusalavimuttīti gahetvā ṭhitā. Sammāñāṇinoti sammāpaccavekkhaṇā. Sammāvimuttinoti niyyānikāya phalavimuttiyā samannāgatāti. Sattamaṃ.

Kammapathavaggo tatiyo.

4. Catutthavaggo

1. Catudhātusuttavaṇṇanā

114. Catutthavaggassa paṭhame pathavīdhātūti patiṭṭhādhātu. Āpodhātūti ābandhanadhātu. Tejodhātūti paripācanadhātu. Vāyodhātūti vitthambhanadhātu. Ayamettha saṅkhepo, vitthārato pana vīsatikoṭṭhāsādivasena etā kathetabbā. Paṭhamaṃ.

2. Pubbesambodhasuttavaṇṇanā

115. Dutiye ayaṃ pathavīdhātuyā assādoti ayaṃ pathavīdhātunissayo assādo. Svāyaṃ kāyaṃ abbhunnāmetvā udaraṃ pasāretvā, ‘‘idha me aṅgulaṃ pavesituṃ vāyamathā’’ti vā hatthaṃ pasāretvā, ‘‘imaṃ nāmetuṃ vāyamathā’’ti vā vadati, evaṃ pavattānaṃ vasena veditabbo. Aniccātiādīsu hutvā abhāvākārena aniccā, paṭipīḷanākārena dukkhā, sabhāvavigamākārena vipariṇāmadhammā. Ayaṃ pathavīdhātuyā ādīnavoti yena ākārena sā aniccā dukkhā vipariṇāmadhammā, ayamākāro pathavīdhātuyā ādīnavoti attho. Chandarāgavinayo chandarāgappahānanti nibbānaṃ āgamma pathavīdhātuyā chandarāgo vinīyati ceva pahīyati ca, tasmā nibbānamassā nissaraṇaṃ.

Ayaṃ āpodhātuyā assādoti ayaṃ āpodhātunissayo assādo. Svāyaṃ aññaṃ āpodhātuyā upaddutaṃ disvā, ‘‘kiṃ ayaṃ nipannakālato paṭṭhāya passāvaṭṭhānābhimukho nikkhamati ceva pavisati ca, appamattakampissa kammaṃ karontassa sedatintaṃ vatthaṃ pīḷetabbatākāraṃ pāpuṇāti, anumodanamattampi kathentassa tālavaṇṭaṃ gaṇhitabbaṃ hoti, mayaṃ pana sāyaṃ nipannā pātova uṭṭhahāma, māsapuṇṇaghaṭo viya no sarīraṃ, mahākammaṃ karontānaṃ sedamattampi no na uppajjati, asanisaddena viya dhammaṃ kathentānaṃ sarīre usumākāramattampi no natthī’’ti evaṃ pavattānaṃ vasena veditabbo.

Ayaṃtejodhātuyā assādoti ayaṃ tejodhātunissayo assādo. Svāyaṃ sītagahaṇike disvā, ‘‘kiṃ ime kiñcideva yāgubhattakhajjamattaṃ ajjhoharitvā thaddhakucchino nisīditvā sabbarattiṃ aṅgārakaṭāhaṃ pariyesanti, phusitamattesupi sarīre patitesu aṅgārakaṭāhaṃ ottharitvā pārupitvāva nipajjanti? Mayaṃ pana atithaddhampi maṃsaṃ vā pūvaṃ vā khādāma, kucchipūraṃ bhattaṃ bhuñjāma, tāvadeva no sabbaṃ pheṇapiṇḍo viya vilīyati, sattāhavaddalikāya vattamānāya sarīre sītānudahanamattampi no natthī’’ti evaṃ pavattānaṃ vasena veditabbo.

Ayaṃvāyodhātuyā assādoti ayaṃ vāyodhātunissayo assādo. Svāyaṃ aññe vātabhīruke disvā, ‘‘imesaṃ appamattakampi kammaṃ karontānaṃ anumodanamattampi kathentānaṃ sarīraṃ vāto vijjhati, gāvutamattampi addhānaṃ gatānaṃ hatthapādā sīdanti, piṭṭhi rujjati, kucchivātasīsavātakaṇṇavātādīhi niccupaddutā telaphāṇitādīni vātabhesajjāneva karontā atināmenti, amhākaṃ pana mahākammaṃ karontānampi tiyāmarattiṃ dhammaṃ kathentānampi ekadivaseneva dasa yojanāni gacchantānampi hatthapādasaṃsīdanamattaṃ vā piṭṭhirujjanamattaṃ vā na hotī’’ti, evaṃ pavattānaṃ vasena veditabbo. Evaṃ pavattā hi etā dhātuyo assādenti nāma.

Abbhaññāsinti abhivisiṭṭhena ñāṇena aññāsiṃ. Anuttaraṃ sammāsambodhinti uttaravirahitaṃ sabbaseṭṭhaṃ sammā sāmañca bodhiṃ, atha vā pasatthaṃ sundarañca bodhiṃ. Bodhīti rukkhopi maggopi sabbaññutaññāṇampi nibbānampi. ‘‘Bodhirukkhamūle paṭhamābhisambuddho’’ti (mahāva. 1; udā. 1) ca ‘‘antarā ca bodhiṃ antarā ca gaya’’nti (mahāva. 11; ma.ni. 1.285) ca āgataṭṭhānesu hi rukkho bodhīti vuccati. ‘‘Bodhi vuccati catūsu maggesu ñāṇa’’nti (cūḷani. khaggavisāṇasuttaniddesa 121) āgataṭṭhāne maggo. ‘‘Pappoti bodhiṃ varabhūrimedhaso’’ti (dī. ni. 3.217) āgataṭṭhāne sabbaññutaññāṇaṃ. ‘‘Patvāna bodhiṃ amataṃ asaṅkhata’’nti āgataṭṭhāne nibbānaṃ. Idha pana bhagavato arahattamaggo adhippeto.

Sāvakānaṃ arahattamaggo anuttarā bodhi hoti, na hotīti? Na hoti. Kasmā? Asabbaguṇadāyakattā. Tesañhi kassaci arahattamaggo arahattaphalameva deti, kassaci tisso vijjā, kassaci cha abhiññā, kassaci catasso paṭisambhidā, kassaci sāvakapāramīñāṇaṃ. Paccekabuddhānampi paccekabodhiñāṇameva deti. Buddhānaṃ pana sabbaguṇasampattiṃ deti abhiseko viya rañño sabbalokissariyabhāvaṃ. Tasmā aññassa kassacipi anuttarā bodhi na hoti.

Abhisambuddhoti paccaññāsinti ‘‘abhisambuddho ahaṃ patto paṭivijjhitvā ṭhito’’ti evaṃ paṭijāniṃ. Ñāṇañca pana me dassanaṃ udapādīti adhigataguṇadassanasamatthaṃ paccavekkhaṇañāṇañca me udapādi. Akuppā me vimuttīti ‘‘ayaṃ mayhaṃ arahattaphalavimutti akuppā’’ti evaṃ ñāṇaṃ udapādi. Tattha dvīhākārehi akuppatā veditabbā kāraṇato ca ārammaṇato ca. Sā hi catūhi maggehi samucchinnakilesānaṃ puna anivattanatāya kāraṇatopi akuppā, akuppadhammaṃ nibbānaṃ ārammaṇaṃ katvā pavattatāya ārammaṇatopi akuppā. Antimāti pacchimā. Natthi dāni punabbhavoti idāni puna añño bhavo nāma natthīti.

Imasmiṃ sutte cattāri saccāni kathitāni. Kathaṃ? Catūsu hi dhātūsu assādo samudayasaccaṃ, ādīnavo dukkhasaccaṃ, nissaraṇaṃ nirodhasaccaṃ, nirodhappajānano maggo maggasaccaṃ. Vitthāravasenapi kathetuṃ vaṭṭatiyeva. Ettha hi yaṃ pathavīdhātuṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ pathavīdhātuyā assādoti pahānapaṭivedho samudayasaccaṃ. Yā pathavīdhātu aniccā dukkhā vipariṇāmadhammā, ayaṃ pathavīdhātuyā, ādīnavoti pariññāpaṭivedho dukkhasaccaṃ. Yo pathavīdhātuyā chandarāgavinayo chandarāgappahānaṃ, idaṃ pathavīdhātuyā nissaraṇanti sacchikiriyāpaṭivedho nirodhasaccaṃ. Yā imesu tīsu ṭhānesu diṭṭhi saṅkappo vācā kammanto ājīvo vāyāmo sati samādhi, ayaṃ bhāvanāpaṭivedho maggasaccanti. Dutiyaṃ.

3. Acariṃsuttavaṇṇanā

116. Tatiye acarinti ñāṇacārena acariṃ, anubhavanacārenāti attho. Yāvatāti yattako. Tatiyaṃ.

4. Nocedaṃsuttavaṇṇanā

117. Catutthe nissaṭātiādīni ādito vuttapaṭisedhena yojetvā ‘‘na nissaṭā, na visaṃyuttā, na vippamuttā, na vimariyādikatena cetasā vihariṃsū’’ti evaṃ veditabbāni. Dutiyanaye vimariyādikatenāti nimmariyādikatena. Tattha duvidhā mariyādā kilesamariyādā vaṭṭamariyādāti. Tattha ca yassa upaḍḍhā kilesā pahīnā, upaḍḍhā appahīnā, vaṭṭaṃ vā pana upaḍḍhaṃ pahīnaṃ, upaḍḍhaṃ appahīnaṃ, tassa cittaṃ pahīnakilese vā vaṭṭaṃ vā sandhāya vimariyādikataṃ, appahīnakilese vā vaṭṭaṃ vā sandhāya na vimariyādikataṃ. Idha pana ubhayassāpi pahīnattā ‘‘vimariyādikatena cetasā’’ti vuttaṃ, mariyādaṃ akatvā ṭhitena atikkantamariyādena cetasāti attho. Iti tīsupi imesu suttesu catusaccameva kathitaṃ. Catutthaṃ.

5. Ekantadukkhasuttavaṇṇanā

118. Pañcame ekantadukkhāti atikkamitvā ṭhitassa tattakāro viya ekanteneva dukkhā. Dukkhānupatitāti dukkhena anupatitā. Dukkhāvakkantāti dukkhena okkantā otiṇṇā. Sukhāti sukhavedanāya paccayabhūtā. Evaṃ sabbattha attho veditabbo. Imasmiṃ sutte dukkhalakkhaṇaṃ kathitaṃ. Pañcamaṃ.

6-10. Abhinandasuttādivaṇṇanā

119-123. Chaṭṭhasattamesu vivaṭṭaṃ, avasāne tīsu catusaccamevāti. Chaṭṭhādīni.

Catuttho vaggo.

Dhātusaṃyuttavaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app