Nội Dung Chính

Namo tassa bhagavato arahato sammāsambuddhassa

Saṃyuttanikāye

Nidānavagga-aṭṭhakathā

1. Nidānasaṃyuttaṃ

1. Buddhavaggo

1. Paṭiccasamuppādasuttavaṇṇanā

1.Evaṃme sutanti – nidānavagge paṭhamaṃ paṭiccasamuppādasuttaṃ. Tatrāyaṃ anupubbapadavaṇṇanā – tatra kho bhagavā bhikkhū āmantesīti, ettha tatrāti desakālaparidīpanaṃ. Tañhi ‘‘yaṃ samayaṃ viharati, tatra samaye, yasmiñca jetavane viharati, tatra jetavane’’ti dīpeti. Bhāsitabbayutte vā desakāle dīpeti. Na hi bhagavā ayutte dese kāle ca dhammaṃ bhāsati. ‘‘Akālo kho tāva bāhiyā’’tiādi (udā. 10) cettha sādhakaṃ. Khoti padapūraṇamatte, avadhāraṇe ādikālatthe vā nipāto. Bhagavāti lokagarudīpanaṃ. Bhikkhūti kathāsavanayuttapuggalavacanaṃ. Apicettha ‘‘bhikkhakoti bhikkhu, bhikkhācariyaṃ ajjhūpagatoti bhikkhū’’tiādinā (pārā. 45; vibha. 510) nayena vacanattho veditabbo. Āmantesīti ālapi, abhāsi, sambodhesi, ayamettha attho. Aññatra pana ñāpanepi hoti. Yathāha – ‘‘āmantayāmi vo, bhikkhave, paṭivedayāmi vo, bhikkhave’’ti. Pakkosanepi. Yathāha – ‘‘ehi tvaṃ, bhikkhu, mama vacanena sāriputtaṃ āmantehī’’ti (a. ni. 9.11). Bhikkhavoti āmantanākāradīpanaṃ. Tañca bhikkhanasīlatādiguṇayogasiddhattā vuttaṃ. Bhikkhanasīlatāguṇayuttopi hi bhikkhu, bhikkhanadhammatāguṇayuttopi bhikkhane sādhukāritāguṇayuttopīti saddavidū maññanti. Tena ca tesaṃ bhikkhanasīlatādiguṇayogasiddhena vacanena hīnādhikajanasevitavuttiṃ pakāsento uddhatadīnabhāvaniggahaṃ karoti. ‘‘Bhikkhavo’’ti iminā ca karuṇāvipphārasommahadayanayananipātapubbaṅgamena vacanena te attano abhimukhe karonto teneva kathetukamyatādīpakena nesaṃ vacanena sotukamyataṃ janeti, teneva ca sambodhanatthena sādhukaṃ manasikārepi niyojeti. Sādhukaṃ manasikārāyattā hi sāsanasampatti.

Aparesupi devamanussesu vijjamānesu kasmā bhikkhūyeva āmantesīti ce? Jeṭṭhaseṭṭhāsannasadāsannihitabhāvato. Sabbaparisasādhāraṇā hi bhagavato dhammadesanā, parisāya jeṭṭhā bhikkhū paṭhamaṃ uppannattā, seṭṭhā anagāriyabhāvaṃ ādiṃ katvā satthucariyānuvidhāyakattā sakalasāsanapaṭiggāhakattā ca, āsannā tattha nisinnesu satthusantikattā, sadāsannihitā satthusantikāvacarattāti. Apica te dhammadesanāya bhājanaṃ yathānusiṭṭhaṃ paṭipattisabbhāvato. Visesato ca ekacce bhikkhūyeva sandhāya ayaṃ desanāpīti evaṃ āmantesi.

Kimatthaṃ pana bhagavā dhammaṃ desento paṭhamaṃ bhikkhū āmantesi, na dhammameva desesīti? Satijananatthaṃ. Bhikkhū aññaṃ cintentāpi vikkhittacittāpi dhammaṃ paccavekkhantāpi kammaṭṭhānaṃ manasikarontāpi nisinnā honti. Te anāmantetvā dhamme desiyamāne ‘‘ayaṃ desanā kiṃnidānā kiṃpaccayā katamāya aṭṭhuppattiyā desitā’’ti sallakkhetuṃ asakkontā duggahitaṃ vā gaṇheyyuṃ, na vā gaṇheyyuṃ, tena nesaṃ satijananatthaṃ bhagavā paṭhamaṃ āmantetvā pacchā dhammaṃ deseti.

Bhadanteti gāravavacanametaṃ, satthuno paṭivacanadānaṃ vā. Apicettha ‘‘bhikkhavo’’ti vadamāno bhagavā bhikkhū ālapati. ‘‘Bhadante’’ti vadamānā te bhagavantaṃ paccālapanti. Tathā hi ‘‘bhikkhavo’’ti bhagavā ābhāsati, ‘‘bhadante’’ti paccābhāsanti. ‘‘Bhikkhavo’’ti paṭivacanaṃ dāpeti, ‘‘bhadante’’ti paṭivacanaṃ denti. Te bhikkhūti ye bhagavā āmantesi, te. Bhagavato paccassosunti bhagavato āmantanaṃ patiassosuṃ, abhimukhā hutvā suṇiṃsu sampaṭicchiṃsu paṭiggahesunti attho. Bhagavā etadavocāti, bhagavā etaṃ idāni vattabbaṃ sakalasuttaṃ avoca. Ettāvatā yaṃ āyasmatā ānandena atthabyañjanasampannassa buddhānaṃ desanāñāṇagambhīrabhāvasaṃsūcakassa imassa suttassa sukhāvagāhaṇatthaṃ kāladesadesakaparisāpadesappaṭimaṇḍitaṃ nidānaṃ bhāsitaṃ, tassa atthavaṇṇanā samattā.

Idāni paṭiccasamuppādaṃ votiādinā nayena bhagavatā nikkhittassa suttassa saṃvaṇṇanāya okāso anuppatto. Sā panesā suttavaṇṇanā yasmā suttanikkhepaṃ vicāretvā vuccamānā pākaṭā hoti, tasmā suttanikkhepaṃ tāva vicāressāma. Cattāro hi suttanikkhepā – attajjhāsayo, parajjhāsayo, pucchāvasiko, aṭṭhuppattikoti. Tattha yāni suttāni bhagavā parehi anajjhiṭṭho kevalaṃ attano ajjhāsayeneva katheti, seyyathidaṃ – dasabalasuttantahārako candopama-vīṇopama-sammappadhāna-iddhipāda-indriyabala-bojjhaṅgamaggaṅga-suttantahārakoti evamādīni, tesaṃ attajjhāsayo nikkhepo.

Yāni pana ‘‘paripakkā kho rāhulassa vimuttiparipācanīyā dhammā. Yaṃnūnāhaṃ rāhulaṃ uttariṃ āsavānaṃ khaye vineyya’’nti (saṃ. ni. 4.121; ma. ni. 3.416) evaṃ paresaṃ ajjhāsayaṃ khantiṃ nijjhānakkhamaṃ manaṃ abhinīhāraṃ bujjhanabhāvañca apekkhitvā parajjhāsayavasena kathitāni, seyyathidaṃ – cūḷarāhulovādasuttaṃ, mahārāhulovādasuttaṃ, dhammacakkappavattanaṃ, anattalakkhaṇasuttaṃ, āsīvisopamasuttaṃ, dhātuvibhaṅgasuttanti, evamādīni, tesaṃ parajjhāsayo nikkhepo.

Bhagavantaṃ pana upasaṅkamitvā catasso parisā cattāro vaṇṇā nāgā supaṇṇā gandhabbā asurā yakkhā mahārājāno tāvatiṃsādayo devā mahābrahmāti evamādayo ‘‘bojjhaṅgā bojjhaṅgāti, bhante, vuccanti – (saṃ. ni. 5.202) nīvaraṇā nīvaraṇāti, bhante, vuccanti – ime nu kho, bhante, pañcupādānakkhandhā, kiṃsūdha vittaṃ purisassa seṭṭha’’ntiādinā (saṃ. ni. 1.246; su. ni. 183) nayena pañhaṃ pucchanti. Evaṃ puṭṭhena bhagavatā yāni kathitāni bojjhaṅgasaṃyuttādīni, yāni vā panaññānipi devatāsaṃyutta, mārasaṃyutta, brahmasaṃyutta, sakkapañha, cūḷavedalla, mahāvedalla, sāmaññaphalaāḷavaka, sūciloma, kharalomasuttādīni, tesaṃ pucchāvasiko nikkhepo.

Yāni pana tāni uppannaṃ kāraṇaṃ paṭicca kathitāni, seyyathidaṃ – dhammadāyādaṃ. Cūḷasīhanādasuttaṃ puttamaṃsūpamaṃ dārukkhandhūpamaṃ aggikkhandhūpamaṃ pheṇapiṇḍūpamaṃ pāricchattakūpamanti evamādīni, tesaṃ aṭṭhuppattiko nikkhepo.

Evametesu catūsu nikkhepesu imassa paṭiccasamuppādasuttassa parajjhāsayo nikkhepo. Parapuggalajjhāsayavasena hidaṃ bhagavatā nikkhittaṃ. Katamesaṃ puggalānaṃ ajjhāsayavasenāti? Ugghaṭitaññūnaṃ. Cattāro hi puggalā ugghaṭitaññū vipañcitaññū neyyo padaparamoti. Tattha yassa puggalassa saha udāhaṭavelāya dhammābhisamayo hoti, ayaṃ vuccati puggalo ugghaṭitaññū. Yassa puggalassa saṃkhittena bhāsitassa vitthārena atthe vibhajiyamāne dhammābhisamayo hoti, ayaṃ vuccati puggalo vipañcitaññū. Yassa puggalassa uddesato paripucchato yoniso manasikaroto, kalyāṇamitte sevato, bhajato, payirupāsato, anupubbena dhammābhisamayo hoti, ayaṃ vuccati puggalo neyyo. Yassa puggalassa bahumpi suṇato, bahumpi dhārayato, bahumpi vācayato na tāya jātiyā dhammābhisamayo hoti, ayaṃ vuccati puggalo padaparamo. Iti imesu catūsu puggalesu ugghaṭitaññūpuggalānaṃ ajjhāsayavasena idaṃ suttaṃ nikkhittaṃ.

Tadā kira pañcasatā janapadavāsikā bhikkhū sabbeva ekacarā dvicarā ticarā catucarā pañcacarā sabhāgavuttino dhutaṅgadharā āraddhavīriyā yuttayogā vipassakā saṇhaṃ sukhumaṃ suññataṃ paccayākāradesanaṃ patthayamānā sāyanhasamaye bhagavantaṃ upasaṅkamitvā, vanditvā, rattakambalasāṇiyā parikkhipamānā viya desanaṃ paccāsīsamānā parivāretvā nisīdiṃsu. Tesaṃ ajjhāsayavasena bhagavā idaṃ suttaṃ ārabhi. Yathā hi cheko cittakāro aparikammakatabhittiṃ labhitvā, na āditova rūpaṃ samuṭṭhāpesi, mahāmattikalepādīhi pana bhittiparikammaṃ tāva katvā , kataparikammāya bhittiyā rūpaṃ samuṭṭhāpeti, kataparikammaṃ pana bhittiṃ labhitvā, bhittiparikammabyāpāraṃ akatvā, raṅgajātāni yojetvā, vaṭṭikaṃ vā tūlikaṃ vā ādāya rūpameva samuṭṭhāpeti, evameva bhagavā akatābhinivesaṃ ādikammikakulaputtaṃ labhitvā nāssa āditova arahattapadaṭṭhānaṃ saṇhaṃ sukhumaṃ suññataṃ vipassanālakkhaṇaṃ ācikkhati, sīlasamādhikammassakatādiṭṭhisampadāya pana yojento pubbabhāgapaṭipadaṃ tāva ācikkhati. Yaṃ sandhāya vuttaṃ –

‘‘Tasmātiha tvaṃ, bhikkhu, ādimeva visodhehi kusalesu dhammesu. Ko cādi kusalānaṃ dhammānaṃ? Sīlañca suvisuddhaṃ diṭṭhi ca ujukā. Yato kho te, bhikkhu, sīlañca suvisuddhaṃ bhavissati diṭṭhi ca ujukā. Tato tvaṃ, bhikkhu, sīlaṃ nissāya sīle patiṭṭhāya cattāro satipaṭṭhāne tividhena bhāveyyāsi. Katame cattāro? Idha tvaṃ, bhikkhu, ajjhattaṃ vā kāye kāyānupassī viharāhi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Bahiddhā vā kāye…pe… ajjhattabahiddhā vā kāye…pe… dhammesu dhammānupassī viharāhi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Yato kho tvaṃ, bhikkhu, sīlaṃ nissāya sīle patiṭṭhāya ime cattāro satipaṭṭhāne evaṃ tividhena bhāvessasi, tato tuyhaṃ, bhikkhu, yā ratti vā divaso vā āgamissati, vuddhiyeva pāṭikaṅkhā kusalesu dhammesu, no parihānī’’ti (saṃ. ni. 5.369).

Evaṃ ādikammikakulaputtassa sīlakathāya parikammaṃ kathetvā, arahattapadaṭṭhānaṃ saṇhaṃ sukhumaṃ suññataṃ vipassanālakkhaṇaṃ ācikkhati.

Parisuddhasīlaṃ pana āraddhavīriyaṃ yuttayogaṃ vipassakaṃ labhitvā, nāssa pubbabhāgapaṭipadaṃ ācikkhati, ujukameva pana arahattapadaṭṭhānaṃ saṇhaṃ sukhumaṃ suññataṃ vipassanālakkhaṇaṃ ācikkhati. Ime pañcasatā bhikkhū pubbabhāgapaṭipadaṃ parisodhetvā ṭhitā sudhantasuvaṇṇasadisā suparimajjitamaṇikkhandhasannibhā, eko lokuttaramaggova nesaṃ anāgato. Iti tassāgamanatthāya satthā tesaṃ ajjhāsayaṃ apekkhamāno idaṃ suttaṃ ārabhi.

Tattha paṭiccasamuppādanti paccayākāraṃ. Paccayākāro hi aññamaññaṃ paṭicca sahite dhamme uppādeti. Tasmā paṭiccasamuppādoti vuccati. Ayamettha saṅkhepo, vitthāro pana visuddhimaggato gahetabbo.

Voti ayaṃ vo-saddo paccatta-upayogakaraṇa-sampadāna-sāmivacana-padapūraṇesu dissati. ‘‘Kacci pana vo anuruddhā samaggā sammodamānā’’tiādīsu (ma. ni. 1.326; mahāva. 466) hi paccatte dissati. ‘‘Gacchatha, bhikkhave, paṇāmemi vo’’tiādīsu (ma. ni. 2.157) upayoge. ‘‘Na vo mama santike vatthabba’’ntiādīsu (ma. ni. 2.157) karaṇe. ‘‘Vanapatthapariyāyaṃ vo, bhikkhave, desessāmī’’tiādīsu (ma. ni. 1.190) sampadāne. ‘‘Sabbesaṃ vo, sāriputta, subhāsita’’ntiādīsu (ma. ni. 1.345) sāmivacane. ‘‘Ye hi vo ariyā parisuddhakāyakammantā’’tiādīsu (ma. ni. 1.35) padapūraṇamatte. Idha panāyaṃ sampadāne daṭṭhabbo. Bhikkhaveti patissavena abhimukhībhūtānaṃ puna ālapanaṃ. Desessāmīti desanāpaṭijānanaṃ. Taṃ suṇāthāti taṃ paṭiccasamuppādaṃ taṃ desanaṃ mayā vuccamānaṃ suṇātha.

Sādhukaṃ manasi karothāti ettha pana sādhukaṃ sādhūti ekatthametaṃ. Ayañca sādhusaddo āyācana-sampaṭicchana-sampahaṃsana-sundara-daḷhīkammādīsu dissati. ‘‘Sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetū’’tiādīsu (a. ni. 4.257; saṃ. ni. 4.65; 5.381) hi āyācane dissati. ‘‘Sādhu, bhanteti kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā’’tiādīsu (ma. ni. 3.86) sampaṭicchane. ‘‘Sādhu sādhu, sāriputtā’’tiādīsu (dī. ni. 3.349) sampahaṃsane.

‘‘Sādhu dhammarucī rājā, sādhu paññāṇavā naro;

Sādhu mittānamaddubbho, pāpassa akaraṇaṃ sukha’’nti. –

Ādīsu (jā. 2.18.101) sundare. ‘‘Tena hi, brāhmaṇa, sādhukaṃ suṇāhī’’tiādīsu (a. ni. 5.192) sādhukasaddoyeva daḷhīkamme āṇattiyantipi vuccati. Idha panāyaṃ ettheva daḷhīkamme āṇattiyā ca attho veditabbo, sundaratthepi vaṭṭati. Daḷhīkaraṇatthena hi ‘‘daḷhaṃ imaṃ dhammaṃ suṇātha, suggahitaṃ gaṇhantā’’, āṇattiatthena ‘‘mama āṇattiyā suṇātha’’ sundaratthena ‘‘sundaramimaṃ bhaddakaṃ dhammaṃ suṇāthā’’ti etaṃ dīpitaṃ hoti. Manasi karothāti āvajjetha. Samannāharathāti attho. Avikkhittacittā hutvā nisāmetha, citte karothāti adhippāyo.

Idānettha taṃ suṇāthāti sotindriyavikkhepanivāraṇametaṃ. Sādhukaṃ manasi karothāti manasikāre daḷhīkammaniyojanena manindriyavikkhepanivāraṇaṃ. Purimañcettha byañjanavipallāsagāhanivāraṇaṃ, pacchimaṃ atthavipallāsagāhanivāraṇaṃ. Purimena ca dhammassavane niyojeti, pacchimena sutānaṃ dhammānaṃ dhāraṇūpaparikkhāsu. Purimena ca ‘‘sabyañjano ayaṃ dhammo, tasmā savanīyo’’ti dīpeti, pacchimena ‘‘sāttho, tasmā manasi kātabbo’’ti. Sādhukapadaṃ vā ubhayapadehi yojetvā, ‘‘yasmā ayaṃ dhammo dhammagambhīro ca desanāgambhīro ca, tasmā suṇātha sādhukaṃ. Yasmā atthagambhīro ca paṭivedhagambhīro ca, tasmā sādhukaṃ manasi karothā’’ti evaṃ yojanā veditabbā. Bhāsissāmīti desessāmi. ‘‘Taṃ suṇāthā’’ti ettha paṭiññātaṃ desanaṃ saṃkhittatova na desessāmi, apica kho vitthāratopi naṃ bhāsissāmīti vuttaṃ hoti. Saṅkhepavitthāravācakāni hi etāni padāni. Yathāha vaṅgīsatthero –

‘‘Saṃkhittenapi deseti, vitthārenapi bhāsati;

Sāḷikāyiva nigghoso, paṭibhānaṃ udīrayī’’ti. (saṃ. ni. 1.214; theragā. 1241);

Evaṃ vutte ussāhajātā hutvā evaṃ, bhanteti kho te bhikkhū bhagavato paccassosuṃ satthu vacanaṃ sampaṭicchiṃsu, paṭiggahesunti vuttaṃ hoti.

Atha nesaṃ bhagavā etadavoca – etaṃ idāni vattabbaṃ ‘‘katamo ca, bhikkhave, paṭiccasamuppādo’’tiādiṃ sakalaṃ suttaṃ avoca. Tattha katamo ca, bhikkhave, paṭiccasamuppādoti kathetukamyatāpucchā. Pañcavidhā hi pucchā adiṭṭhajotanāpucchā diṭṭhasaṃsandanāpucchā vimaticchedanāpucchā anumatipucchā kathetukamyatāpucchāti, tāsaṃ idaṃ nānattaṃ –

Katamā adiṭṭhajotanā pucchā (mahāni. 150; cūḷani. puṇṇakamāṇavapucchāniddesa 12)? Pakatiyā lakkhaṇaṃ aññātaṃ hoti adiṭṭhaṃ atulitaṃ atīritaṃ avibhūtaṃ avibhāvitaṃ. Tassa ñāṇāya dassanāya tulanāya tīraṇāya vibhūtāya vibhāvanatthāya pañhaṃ pucchati. Ayaṃ adiṭṭhajotanāpucchā.

Katamā diṭṭhasaṃsandanāpucchā? Pakatiyā lakkhaṇaṃ ñātaṃ hoti diṭṭhaṃ tulitaṃ tīritaṃ vibhūtaṃ vibhāvitaṃ. So aññehi paṇḍitehi saddhiṃ saṃsandanatthāya pañhaṃ pucchati. Ayaṃ diṭṭhasaṃsandanāpucchā.

Katamā vimaticchedanāpucchā? Pakatiyā saṃsayapakkhando hoti vimatipakkhando dveḷhakajāto – ‘‘evaṃ nu kho, na nu kho, kathaṃ nu kho’’ti, so vimaticchedanatthāya pañhaṃ pucchati, ayaṃ vimaticchedanāpucchā.

Katamā anumatipucchā? Bhagavā bhikkhūnaṃ anumatiyā pañhaṃ pucchati – ‘‘taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā’’ti, aniccaṃ, bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti, dukkhaṃ, bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ – ‘‘etaṃ mama esohamasmi eso me attā’’ti, no hetaṃ bhanteti (saṃ. ni. 3.79). Ayaṃ anumatipucchā.

Katamā kathetukamyatāpucchā? Bhagavā bhikkhūnaṃ kathetukamyatāya pañhaṃ pucchati – ‘‘cattārome, bhikkhave, satipaṭṭhānā. Katame cattāro’’ti? Ayaṃ kathetukamyatāpucchāti.

Tattha buddhānaṃ purimā tisso pucchā natthi. Kasmā? Buddhānañhi tīsu addhāsu kiñci saṅkhataṃ addhāvimuttaṃ vā asaṅkhataṃ adiṭṭhaṃ ajotitaṃ atulitaṃ atīritaṃ avibhūtaṃ avibhāvitaṃ nāma natthi. Tena nesaṃ adiṭṭhajotanāpucchā natthi. Yaṃ pana bhagavatā attano ñāṇena paṭividdhaṃ, tassa aññena samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā saddhiṃ saṃsandanakiccaṃ natthi. Tenassa diṭṭhasaṃsandanāpucchā natthi. Yasmā panesa akathaṃkathī tiṇṇavicikiccho sabbadhammesu vihatasaṃsayo. Tenassa vimaticchedanāpucchā natthi. Itarā pana dve pucchā bhagavato atthi. Tāsu ayaṃ kathetukamyatā pucchāti veditabbā.

Idāni tāva pucchāya puṭṭhaṃ paccayākāraṃ vibhajanto avijjāpaccayā, bhikkhave, saṅkhārātiādimāha. Ettha ca yathā nāma ‘‘pitaraṃ kathessāmī’’ti āraddho ‘‘tissassa pitā soṇassa pitā’’ti paṭhamataraṃ puttampi katheti, evameva bhagavā paccayaṃ kathetuṃ āraddho ‘‘avijjāpaccayā saṅkhārā’’tiādinā nayena saṅkhārādīnaṃ paccaye avijjādidhamme kathento paccayuppannampi kathesi. Āhāravaggassa pana pariyosāne ‘‘paṭiccasamuppādañca vo, bhikkhave, desessāmi paṭiccasamuppanne ca dhamme’’ti (saṃ. ni. 2.20) ubhayaṃ ārabhitvā ubhayampi kathesi. Idāni avijjāpaccayā saṅkhārātiādīsu pana avijjā ca sā paccayo cāti avijjāpaccayo. Tasmā avijjāpaccayā saṅkhārā sambhavantīti iminā nayena attho veditabbo. Ayamettha saṅkhepo, vitthārena pana sabbākārasampannā anulomapaṭiccasamuppādakathā visuddhimagge kathitā, tasmā sā tattha kathitavaseneva gahetabbā.

Paṭilomakathāyaṃ pana avijjāya tvevāti avijjāya tu eva. Asesavirāganirodhāti virāgasaṅkhātena maggena asesanirodhā. Saṅkhāranirodhoti saṅkhārānaṃ anuppādanirodho hoti. Evaṃnirodhānaṃ pana saṅkhārānaṃ nirodhā viññāṇādīnañca nirodhā nāmarūpādīni niruddhāniyeva hontīti dassetuṃ saṅkhāranirodhā viññāṇanirodhotiādīni vatvā, evametassa kevalassa dukkhakkhandhassa nirodho hotīti āha. Tattha kevalassāti sakalassa, suddhassa vā, sattavirahitassāti attho. Dukkhakkhandhassāti dukkharāsissa. Nirodho hotīti anuppādo hoti. Iti bhagavā anulomato dvādasahi padehi vaṭṭakathaṃ kathetvā tameva vaṭṭaṃ vinivaṭṭetvā paṭilomato dvādasahi padehi vivaṭṭaṃ kathento arahattena desanāya kūṭaṃ gaṇhi. Desanāpariyosāne te pañcasatā āraddhavipassakā ugghaṭitaññūpuggalā sūriyarasmisamphuṭṭhāni paripākagatāni padumāni viya saccāni bujjhitvā arahattaphale patiṭṭhahiṃsu.

Idamavoca bhagavāti idaṃ vaṭṭavivaṭṭavasena sakalasuttaṃ bhagavā avoca. Attamanā te bhikkhūti tuṭṭhacittā te pañcasatā khīṇāsavā bhikkhū. Bhagavato bhāsitaṃ abhinandunti karavīkarutamañjunā kaṇṇasukhena paṇḍitajanahadayānaṃ amatābhisekasadisena brahmassarena bhāsato bhagavato vacanaṃ abhinandiṃsu, anumodiṃsu ceva sampaṭicchiṃsu cāti attho. Tenetaṃ vuccati –

‘‘Subhāsitaṃ sulapitaṃ, sādhu sādhūti tādino;

Anumodamānā sirasā, sampaṭicchiṃsu bhikkhavo’’ti.

Paṭhamapaṭiccasamuppādasuttavaṇṇanā niṭṭhitā.

2. Vibhaṅgasuttavaṇṇanā

2. Dutiyepi vuttanayeneva suttanikkhepo veditabbo. Ayaṃ pana viseso – paṭhamaṃ ugghaṭitaññūpuggalānaṃ vasena saṅkhepato dassitaṃ, idaṃ vipañcitaññūnaṃ vasena vitthāratoti. Imasmiñca pana sutte catasso vallihārakapurisūpamā vattabbā, tā visuddhimagge vuttā eva. Yathā hi vallihārako puriso valliyā aggaṃ disvā tadanusārena mūlaṃ pariyesanto taṃ disvā valliṃ mūle chetvā ādāya kamme upaneyya, evaṃ bhagavā vitthāradesanaṃ desento paṭiccasamuppādassa aggabhūtā jarāmaraṇā paṭṭhāya yāva mūlabhūtaṃ avijjāpadaṃ, tāva desanaṃ āharitvā puna vaṭṭavivaṭṭaṃ desento niṭṭhapesi.

Tatrāyaṃ jarāmaraṇādīnaṃ vitthāradesanāya atthanicchayo – jarāmaraṇaniddese tāva tesaṃ tesanti ayaṃ saṅkhepato anekesaṃ sattānaṃ sādhāraṇaniddesoti viññātabbo. Yā devadattassa jarā, yā somadattassāti evañhi divasampi kathentassa neva sattā pariyādānaṃ gacchanti. Imehi pana dvīhi padehi na koci satto apariyādinno hoti. Tasmā vuttaṃ, ‘‘ayaṃ saṅkhepato anekesaṃ sattānaṃ sādhāraṇaniddeso’’ti. Tamhi tamhīti ayaṃ gatijātivasena anekesaṃ sattanikāyānaṃ sādhāraṇaniddeso. Sattanikāyeti sādhāraṇaniddesena niddiṭṭhassa sarūpanidassanaṃ. Jarā jīraṇatātiādīsu pana jarāti sabhāvaniddeso. Jīraṇatāti ākāraniddeso. Khaṇḍiccantiādayo tayo kālātikkame kiccaniddesā, pacchimā dve pakatiniddesā. Ayañhi jarāti iminā padena sabhāvato dīpitā, tenassāyaṃ sabhāvaniddeso . Jīraṇatāti iminā ākārato, tenassāyaṃ ākāraniddeso. Khaṇḍiccanti iminā kālātikkame dantanakhānaṃ khaṇḍitabhāvakaraṇakiccato. Pāliccanti iminā kesalomānaṃ palitabhāvakaraṇakiccato. Valittacatāti iminā maṃsaṃ milāpetvā tacavalibhāvakaraṇakiccato dīpitā. Tenassā ime khaṇḍiccantiādayo tayo kālātikkame kiccaniddesā. Tehi imesaṃ vikārānaṃ dassanavasena pākaṭībhūtā pākaṭajarā dassitā. Yatheva hi udakassa vā vātassa vā aggino vā tiṇarukkhādīnaṃ saṃbhaggapalibhaggatāya vā jhāmatāya vā gatamaggo pākaṭo hoti, na ca so gatamaggo tāneva udakādīni, evameva jarāya dantādīsu khaṇḍiccādivasena gatamaggo pākaṭo, cakkhuṃ ummīletvāpi gayhati na ca khaṇḍiccādīneva jarā. Na hi jarā cakkhuviññeyyā hoti.

Āyuno saṃhāni indriyānaṃ paripākoti imehi pana padehi kālātikkameyeva abhibyattāya āyukkhaya-cakkhādiindriya-paripākasaññitāya pakatiyā dīpitā. Tenassime pacchimā dve pakatiniddesāti veditabbā. Tattha yasmā jaraṃ pattassa āyu hāyati, tasmā jarā ‘‘āyuno saṃhānī’’ti phalūpacārena vuttā. Yasmā ca daharakāle suppasannāni sukhumampi attano visayaṃ sukheneva gaṇhanasamatthāni cakkhādīni indriyāni jaraṃ pattassa paripakkāni āluḷitāni avisadāni, oḷārikampi attano visayaṃ gahetuṃ asamatthāni honti, tasmā ‘‘indriyānaṃ paripāko’’ti phalūpacāreneva vuttā.

Sā panāyaṃ evaṃ niddiṭṭhā sabbāpi jarā pākaṭā paṭicchannāti duvidhā hoti. Tattha dantādīsu khaṇḍādibhāvadassanato rūpadhammesu jarā pākaṭajarā nāma, arūpadhammesu pana jarā tādisassa vikārassa adassanato paṭicchannajarā nāma. Tattha yvāyaṃ khaṇḍādibhāvo dissati, so tādisānaṃ dantādīnaṃ suviññeyyattā vaṇṇoyeva, taṃ cakkhunā disvā manodvārena cintetvā ‘‘ime dantā jarāya pahaṭā’’ti jaraṃ jānāti udakaṭṭhāne baddhāni gosīsādīni oloketvā heṭṭhā udakassa atthibhāvaṃ jānanaṃ viya. Puna avīci savīcīti evampi duvidhā hoti. Tattha maṇi-kanaka-rajata-pavāḷacandasūriyādīnaṃ viya mandadasakādīsu pāṇīnaṃ viya ca pupphaphalapallavādīsu ca apāṇīnaṃ viya antarantarā vaṇṇavisesādīnaṃ duviññeyyattā jarā avīcijarā nāma, nirantarajarāti attho. Tato aññesu pana yathāvuttesu antarantarā vaṇṇavisesādīnaṃ suviññeyyattā jarā savīcijarā nāmāti veditabbā.

Ito paraṃ tesaṃ tesantiādi vuttanayeneva veditabbaṃ. Cuti cavanatātiādīsu pana cutīti cavanakavasena vuccati, ekacatupañcakkhandhasāmaññavacanametaṃ. Cavanatāti bhāvavacanena lakkhaṇanidassanaṃ . Bhedoti cutikkhandhānaṃ bhaṅguppattiparidīpanaṃ. Antaradhānanti ghaṭasseva bhinnassa bhinnānaṃ cutikkhandhānaṃ yena kenaci pariyāyena ṭhānābhāvaparidīpanaṃ. Maccu maraṇanti maccusaṅkhātaṃ maraṇaṃ, tena samucchedamaraṇādīni nisedheti. Kālo nāma antako, tassa kiriyā kālakiriyā. Evaṃ tena lokasammutiyā maraṇaṃ dīpeti.

Idāni paramatthena dīpetuṃ khandhānaṃ bhedotiādimāha. Paramatthena hi khandhāyeva bhijjanti, na satto nāma koci marati. Khandhesu pana bhijjamānesu satto marati, bhinnesu matoti vohāro hoti. Ettha ca catupañcavokāravasena khandhānaṃ bhedo, ekavokāravasena kaḷevarassa nikkhepo. Catuvokāravasena ca khandhānaṃ bhedo, sesadvayavasena kaḷevarassa nikkhepo veditabbo. Kasmā? Bhavadvayepi rūpakāyasaṅkhātassa kaḷevarassa sabbhāvato. Atha vā yasmā cātumahārājikādīsu khandhā bhijjanteva, na kiñci nikkhipati, tasmā tesaṃ vasena khandhānaṃ bhedo, manussādīsu kaḷevarassa nikkhepo. Ettha ca kaḷevarassa nikkhepakāraṇato maraṇaṃ ‘‘kaḷevarassa nikkhepo’’ti vuttanti evamattho daṭṭhabbo. Iti ayañca jarā idañca maraṇaṃ, idaṃ vuccati, bhikkhaveti idaṃ ubhayampi ekato katvā jarāmaraṇanti kathīyati.

Jātiniddese jāti sañjātītiādīsu jāyanaṭṭhena jāti, sā aparipuṇṇāyatanavasena yuttā. Sañjāyanaṭṭhena sañjāti, sā paripuṇṇāyatanavasena yuttā. Okkamanaṭṭhena okkanti, sā aṇḍajajalābujavasena yuttā. Te hi aṇḍakosañca vatthikosañca okkamantā pavisantā viya paṭisandhiṃ gaṇhanti. Abhinibbattanaṭṭhena abhinibbatti, sā saṃsedajaopapātikavasena yuttā. Te hi pākaṭāyeva hutvā nibbattanti. Ayaṃ tāva vohāradesanā.

Idāni paramatthadesanā hoti. Khandhāyeva hi paramatthato pātubhavanti, na satto. Tattha ca khandhānanti ekavokārabhave ekassa, catuvokārabhave catunnaṃ, pañcavokārabhave pañcannampi gahaṇaṃ veditabbaṃ. Pātubhāvoti uppatti. Āyatanānanti ettha tatra tatra uppajjamānāyatanavasena saṅgaho veditabbo. Paṭilābhoti santatiyaṃ pātubhāvoyeva. Pātubhavantāneva hi tāni paṭiladdhāni nāma honti. Ayaṃ vuccati, bhikkhave, jātīti iminā padena vohārato paramatthato ca desitāya jātiyā nigamanaṃ karotīti.

Bhavaniddese kāmabhavoti kammabhavo ca upapattibhavo ca. Tattha kammabhavo nāma kāmabhavūpagakammameva. Tañhi tattha upapattibhavassa kāraṇattā ‘‘sukho buddhānaṃ uppādo (dha. pa. 194) dukkho pāpassa uccayo’’tiādīni (dha. pa. 117) viya phalavohārena bhavoti vuttaṃ. Upapattibhavo nāma tena kammena nibbattaṃ upādiṇṇakkhandhapañcakaṃ. Tañhi tattha bhavatīti katvā bhavoti vuttaṃ. Sabbathāpi idaṃ kammañca upapattiñca ubhayampetamidha ‘‘kāmabhavo’’ti vuttaṃ. Esa nayo rūpārūpabhavesūti.

Upādānaniddese kāmupādānantiādīsu vatthukāmaṃ upādiyanti etena, sayaṃ vā taṃ upādiyatīti kāmupādānaṃ, kāmo ca so upādānañcāti kāmupādānaṃ. Upādānanti daḷhaggahaṇaṃ vuccati. Daḷhattho hi ettha upasaddo upāyāsaupakaṭṭhādīsu viya. Pañcakāmaguṇikarāgassetaṃ adhivacanaṃ. Ayamettha saṅkhepo. Vitthārato panetaṃ, ‘‘tattha katamaṃ kāmupādānaṃ? Yo kāmesu kāmacchando’’ti (dha. sa. 1220; vibha. 938) vuttanayeneva veditabbaṃ.

Tathā diṭṭhi ca sā upādānañcāti diṭṭhupādānaṃ. Atha vā diṭṭhiṃ upādiyati, upādiyanti vā etena diṭṭhinti diṭṭhupādānaṃ. Upādiyati hi purimadiṭṭhiṃ uttaradiṭṭhi, upādiyanti ca tāya diṭṭhiṃ. Yathāha – ‘‘sassato attā ca loko ca idameva saccaṃ moghamañña’’ntiādi (ma. ni. 3.27). Sīlabbatupādānaattavādupādānavajjassa sabbadiṭṭhigatassetaṃ adhivacanaṃ. Ayamettha saṅkhepo, vitthārato panetaṃ, ‘‘tattha katamaṃ diṭṭhupādānaṃ? Natthi dinna’’nti (dha. sa. 1221) vuttanayeneva veditabbaṃ.

Tathā sīlabbatamupādiyanti etena, sayaṃ vā taṃ upādiyati, sīlabbatañca taṃ upādānañcāti vā sīlabbatupādānaṃ. Gosīlagovatādīni hi ‘‘evaṃ suddhī’’ti (dha. sa. 1222; vibha. 938) abhinivesato sayameva upādānānīti. Ayamettha saṅkhepo, vitthārato panetaṃ, ‘‘tattha katamaṃ sīlabbatupādānaṃ? Ito bahiddhā samaṇabrāhmaṇānaṃ sīlena suddhī’’ti vuttanayeneva veditabbaṃ.

Idāni vadanti etenāti vādo, upādiyanti etenāti upādānaṃ, kiṃ vadanti upādiyanti vā? Attānaṃ. Attano vādupādānaṃ attavādupādānaṃ. Attavādamattameva vā attāti upādiyanti etenāti attavādupādānaṃ. Vīsativatthukāya sakkāyadiṭṭhiyā etaṃ adhivacanaṃ. Ayamettha saṅkhepo, vitthārato panetaṃ, ‘‘tattha katamaṃ attavādupādānaṃ? Idha assutavā puthujjano ariyānaṃ adassāvī’’ti vuttanayeneva veditabbaṃ.

Taṇhāniddese rūpataṇhā…pe… dhammataṇhāti etaṃ cakkhudvārādīsu javanavīthiyā pavattāya taṇhāya ‘‘seṭṭhiputto brāhmaṇaputto’’ti evamādīsu pitito nāmaṃ viya pitisadisārammaṇato nāmaṃ. Ettha ca rūpārammaṇā taṇhā, rūpe taṇhāti rūpataṇhā. Sā kāmarāgabhāvena rūpaṃ assādentī pavattamānā kāmataṇhā, sassatadiṭṭhisahagatarāgabhāvena ‘‘rūpaṃ niccaṃ dhuvaṃ sassata’’nti evaṃ assādentī pavattamānā bhavataṇhā, ucchedadiṭṭhisahagatarāgabhāvena ‘‘rūpaṃ ucchijjati vinassati pecca na bhavatī’’ti evaṃ assādentī pavattamānā vibhavataṇhāti rūpataṇhā evaṃ tividhā hoti. Yathā ca rūpataṇhā, tathā saddataṇhādayopīti evaṃ tāni aṭṭhārasa taṇhāvicaritāni honti. Tāni ajjhattarūpādīsu aṭṭhārasa, bahiddhārūpādīsu aṭṭhārasāti chattiṃsa. Iti atītāni chattiṃsa, anāgatāni chattiṃsa, paccuppannāni chattiṃsāti evaṃ aṭṭhasataṃ taṇhāvicaritāni honti. ‘‘Ajjhattikassa upādāya asmīti hoti, itthasmīti hotī’’ti (vibha. 973) vā evamādīni ajjhattikarūpādinissitāni aṭṭhārasa, ‘‘bāhirassa upādāya iminā asmīti hoti, iminā itthasmīti hotī’’ti (vibha. 975) vā evamādīni bāhirarūpādinissitāni aṭṭhārasāti chattiṃsa, iti atītāni chattiṃsa, anāgatāni chattiṃsa, paccuppannāni chattiṃsāti evampi aṭṭhasataṃ taṇhāvicaritāni honti. Puna saṅgahe kariyamāne rūpādīsu ārammaṇesu chaḷeva taṇhākāyā tissoyeva kāmataṇhādayo hontīti. Evaṃ –

‘‘Niddesatthena niddesa, vitthārā vitthārassa ca;

Puna saṅgahato taṇhā, viññātabbā vibhāvinā’’ti.

Vedanāniddese vedanākāyāti vedanāsamūhā. Cakkhusamphassajā vedanā…pe… manosamphassajāvedanāti etaṃ ‘‘cakkhusamphassajāvedanā atthi kusalā, atthi akusalā, atthi abyākatā’’ti evaṃ vibhaṅge (vibha. 34) āgatattā cakkhudvārādīsu pavattānaṃ kusalākusalābyākatavedanānaṃ ‘‘sāriputto mantāṇiputto’’ti evamādīsu mātito nāmaṃ viya mātisadisato vatthuto nāmaṃ. Vacanattho panettha – cakkhusamphassahetu jātā vedanā cakkhusamphassajā vedanāti. Eseva nayo sabbattha. Ayaṃ tāvettha sabbasaṅgāhikā kathā. Vipākavasena pana cakkhudvāre dve cakkhuviññāṇāni, dve manodhātuyo, tisso manoviññāṇadhātuyoti etāhi sampayuttavasena vedanā veditabbā. Eseva nayo sotadvārādīsu. Manodvāre manoviññāṇadhātusampayuttāva.

Phassaniddese cakkhusamphassoti cakkhumhi samphasso. Esa nayo sabbattha. Cakkhusamphasso…pe… kāyasamphassoti ettāvatā ca kusalākusalavipākā pañcavatthukā dasa phassā vuttā honti. Manosamphassoti iminā sesabāvīsatilokiyavipākamanasampayuttā phassā.

Saḷāyatananiddese cakkhāyatanantiādīsu yaṃ vattabbaṃ, taṃ visuddhimagge khandhaniddese ceva āyatananiddese ca vuttameva.

Nāmarūpaniddese namanalakkhaṇaṃ nāmaṃ. Ruppanalakkhaṇaṃ rūpaṃ. Vibhajane panassa vedanāti vedanākkhandho, saññāti saññākkhandho, cetanā phasso manasikāroti saṅkhārakkhandho veditabbo. Kāmañca aññepi saṅkhārakkhandhasaṅgahitā dhammā santi, ime pana tayo sabbadubbalesupi cittesu santi, tasmā etesaṃyeva vasenettha saṅkhārakkhandho dassito. Cattāro ca mahābhūtāti ettha cattāroti gaṇanaparicchedo. Mahābhūtāti pathavīāpatejavāyānametaṃ adhivacanaṃ. Yena pana kāraṇena tāni mahābhūtānīti vuccanti, yo cettha añño vinicchayanayo, so sabbo visuddhimagge rūpakkhandhaniddese vutto. Catunnañca mahābhūtānaṃ upādāyāti ettha pana catunnanti upayogatthe sāmivacanaṃ, cattāri mahābhūtānīti vuttaṃ hoti. Upādāyāti upādiyitvā, gahetvāti attho. Nissāyātipi eke. ‘‘Vattamāna’’nti ayañcettha pāṭhaseso. Samūhatthe vā etaṃ sāmivacanaṃ, catunnaṃ mahābhūtānaṃ samūhaṃ upādāya vattamānaṃ rūpanti ettha attho veditabbo. Evaṃ sabbathāpi yāni ca cattāri pathavīādīni mahābhūtāni, yañca catunnaṃ mahābhūtānaṃ upādāya vattamānaṃ cakkhāyatanādibhedena abhidhammapāḷiyameva vuttaṃ tevīsatividhaṃ rūpaṃ, taṃ sabbampi rūpanti veditabbaṃ.

Viññāṇaniddese cakkhuviññāṇanti cakkhumhi viññāṇaṃ, cakkhuto vā jātaṃ viññāṇanti cakkhuviññāṇaṃ. Evaṃ sotaghānajivhākāyaviññāṇāni. Itaraṃ pana manoyeva viññāṇanti manoviññāṇaṃ. Dvipañcaviññāṇavajjitatebhūmakavipākacittassetaṃ adhivacanaṃ.

Saṅkhāraniddese abhisaṅkharaṇalakkhaṇo saṅkhāro. Vibhajane panassa kāyasaṅkhāroti kāyato pavattasaṅkhāro. Kāyadvāre copanavasena pavattānaṃ kāmāvacarakusalato aṭṭhannaṃ, akusalato dvādasannanti vīsatiyā kāyasañcetanānametaṃ adhivacanaṃ. Vacīsaṅkhāroti vacanato pavattasaṅkhāro, vacīdvāre vacanabhedavasena pavattānaṃ vīsatiyā eva vacīsañcetanānametaṃ adhivacanaṃ. Cittasaṅkhāroti cittato pavattasaṅkhāro, kāyavacīdvāre copanaṃ akatvā raho nisīditvā cintentassa pavattānaṃ lokiyakusalākusalavasena ekūnatiṃsamanosañcetanānametaṃ adhivacanaṃ.

Avijjāniddese dukkhe aññāṇanti dukkhasacce aññāṇaṃ, mohassetaṃ adhivacanaṃ. Esa nayo dukkhasamudaye aññāṇantiādīsu. Tattha catūhi kāraṇehi dukkhe aññāṇaṃ veditabbaṃ antogadhato vatthuto ārammaṇato paṭicchādanato ca. Tathā hi taṃ dukkhasaccapariyāpannattā dukkhe antogadhaṃ, dukkhasaccañcassa nissayapaccayabhāvena vatthu, ārammaṇapaccayabhāvena ārammaṇaṃ, dukkhasaccaṃ etaṃ paṭicchādeti tassa yāthāvalakkhaṇapaṭivedhanivāraṇena ñāṇappavattiyā cettha appadānena.

Dukkhasamudaye aññāṇaṃ tīhi kāraṇehi veditabbaṃ vatthuto ārammaṇato paṭicchādanato ca. Nirodhe paṭipadāya ca aññāṇaṃ ekeneva kāraṇena veditabbaṃ paṭicchādanato. Nirodhapaṭipadānañhi paṭicchādakameva aññāṇaṃ tesaṃ yāthāvalakkhaṇapaṭivedhanivāraṇena tesu ca ñāṇappavattiyā appadānena. Na pana taṃ tattha antogadhaṃ tasmiṃ saccadvaye apariyāpannattā, na tassa taṃ saccadvayaṃ vatthu asahajātattā, nārammaṇaṃ, tadārabbha appavattanato. Pacchimañhi saccadvayaṃ gambhīrattā duddasaṃ, na tattha andhabhūtaṃ aññāṇaṃ pavattati. Purimaṃ pana vacanīyattena sabhāvalakkhaṇassa duddasattā gambhīraṃ, tattha vipallāsagāhavasena pavattati.

Apica ‘‘dukkhe’’ti ettāvatā saṅgahato vatthuto ārammaṇato kiccato ca avijjā dīpitā. ‘‘Dukkhasamudaye’’ti ettāvatā vatthuto ārammaṇato kiccato ca. ‘‘Dukkhanirodhe dukkhanirodhagāminiyā paṭipadāyā’’ti ettāvatā kiccato. Avisesato pana ‘‘aññāṇa’’nti etena sabhāvato niddiṭṭhāti ñātabbā.

Iti kho, bhikkhaveti evaṃ kho, bhikkhave. Nirodho hotīti anuppādo hoti. Apicettha sabbeheva tehi nirodhapadehi nibbānaṃ desitaṃ. Nibbānañhi āgamma te te dhammā nirujjhanti, tasmā taṃ tesaṃ tesaṃ nirodhoti vuccati. Iti bhagavā imasmiṃ sutte dvādasahi padehi vaṭṭavivaṭṭaṃ desento arahattanikūṭeneva desanaṃ niṭṭhapesi. Desanāpariyosāne vuttanayeneva pañcasatā bhikkhū arahatte patiṭṭhahiṃsūti.

Vibhaṅgasuttaṃ dutiyaṃ.

3. Paṭipadāsuttavaṇṇanā

3. Tatiye micchāpaṭipadanti ayaṃ tāva aniyyānikapaṭipadā. Nanu ca avijjāpaccayā puññābhisaṅkhāropi atthi āneñjābhisaṅkhāropi, so kathaṃ micchāpaṭipadā hotīti. Vaṭṭasīsattā. Yañhi kiñci bhavattayasaṅkhātaṃ vaṭṭaṃ patthetvā pavattitaṃ, antamaso pañcābhiññā aṭṭha vā pana samāpattiyo, sabbaṃ taṃ vaṭṭapakkhiyaṃ vaṭṭasīsanti vaṭṭasīsattā micchāpaṭipadāva hoti. Yaṃ pana kiñci vivaṭṭaṃ nibbānaṃ patthetvā pavattitaṃ, antamaso uḷuṅkayāgumattadānampi paṇṇamuṭṭhidānamattampi, sabbaṃ taṃ vivaṭṭapakkhiyaṃ vivaṭṭanissitaṃ, vivaṭṭapakkhikattā sammāpaṭipadāva hoti. Appamattakampi hi paṇṇamuṭṭhimattadānakusalaṃ vā hotu mahantaṃ velāmadānādikusalaṃ vā, sace vaṭṭasampattiṃ patthetvā vaṭṭanissitavasena micchā ṭhapitaṃ hoti, vaṭṭameva āharituṃ sakkoti, no vivaṭṭaṃ. ‘‘Idaṃ me dānaṃ āsavakkhayāvahaṃ hotū’’ti evaṃ pana vivaṭṭaṃ patthentena vivaṭṭavasena sammā ṭhapitaṃ arahattampi paccekabodhiñāṇampi sabbaññutaññāṇampi dātuṃ sakkotiyeva, na arahattaṃ appatvā pariyosānaṃ gacchati. Iti anulomavasena micchāpaṭipadā, paṭilomavasena sammāpaṭipadā desitāti veditabbā. Nanu cettha paṭipadā pucchitā, nibbānaṃ bhājitaṃ, niyyātanepi paṭipadāva niyyātitā. Na ca nibbānassa paṭipadāti nāmaṃ, savipassanānaṃ pana catunnaṃ maggānametaṃ nāmaṃ, tasmā pucchāniyyātanehi padabhājanaṃ na sametīti. No na sameti, kasmā? Phalena paṭipadāya dassitattā. Phalena hettha paṭipadā dassitā. ‘‘Avijjāya tveva asesavirāganirodhā saṅkhāranirodho’’ti etaṃ nirodhasaṅkhātaṃ nibbānaṃ yassā paṭipadāya phalaṃ, ayaṃ vuccati, bhikkhave, sammāpaṭipadāti ayamettha attho. Imasmiñca atthe asesavirāganirodhāti ettha virāgo nirodhasseva vevacanaṃ, asesavirāgā asesanirodhāti ayañhettha adhippāyo. Yena vā virāgasaṅkhātena maggena asesanirodho hoti, taṃ dassetuṃ etaṃ padabhājanaṃ vuttaṃ. Evañhi sati sānubhāvā paṭipadā vibhattā hoti. Iti imasmimpi sutte vaṭṭavivaṭṭameva kathitanti. Tatiyaṃ.

4. Vipassīsuttavaṇṇanā

4. Catutthe vipassissāti tassa kira bodhisattassa yathā lokiyamanussānaṃ kiñcideva passantānaṃ parittakammābhinibbattassa kammajapasādassa dubbalattā akkhīni vipphandanti , na evaṃ vipphandiṃsu. Balavakammanibbattassa pana kammajapasādassa balavattā avipphandantehi animisehi eva akkhīhi passi seyyathāpi devā tāvatiṃsā. Tena vuttaṃ – ‘‘animisanto kumāro pekkhatīti kho, bhikkhave, vipassissa kumārassa ‘vipassī vipassī’tveva samaññā udapādī’’ti (dī. ni. 2.40). Ayañhettha adhippāyo – antarantarā nimisajanitandhakāravirahena visuddhaṃ passati, vivaṭehi vā akkhīhi passatīti vipassī. Ettha ca kiñcāpi pacchimabhavikānaṃ sabbabodhisattānaṃ balavakammanibbattassa kammajapasādassa balavattā akkhīni na vipphandanti, so pana bodhisatto eteneva nāmaṃ labhi.

Apica viceyya viceyya passatīti vipassī, vicinitvā vicinitvā passatīti attho. Ekadivasaṃ kira vinicchayaṭṭhāne nisīditvā atthe anusāsantassa rañño alaṅkatapaṭiyattaṃ mahāpurisaṃ āharitvā aṅke ṭhapayiṃsu. Tassa taṃ aṅke katvā palāḷayamānasseva amaccā sāmikaṃ assāmikaṃ akaṃsu. Bodhisatto anattamanasaddaṃ nicchāresi. Rājā ‘‘kimetaṃ upadhārethā’’ti āha. Upadhārayamānā aññaṃ adisvā ‘‘aṭṭassa dubbinicchitattā evaṃ kataṃ bhavissatī’’ti puna sāmikameva sāmikaṃ katvā ‘‘ñatvā nu kho kumāro evaṃ karotī’’ti? Vīmaṃsantā puna sāmikaṃ assāmikamakaṃsu. Puna bodhisatto tatheva saddaṃ nicchāresi. Atha rājā ‘‘jānāti mahāpuriso’’ti tato paṭṭhāya appamatto ahosi. Tena vuttaṃ ‘‘viceyya viceyya kumāro atthe panāyati ñāyenāti kho, bhikkhave, vipassissa kumārassa bhiyyosomattāya ‘vipassī vipassī’tveva samaññā udapādī’’ti (dī. ni. 2.41).

Bhagavatoti bhāgyasampannassa. Arahatoti rāgādiarīnaṃ hatattā, saṃsāracakkassa vā arānaṃ hatattā, paccayānaṃ vā arahattā arahāti evaṃ guṇato uppannanāmadheyyassa. Sammāsambuddhassāti sammā nayena hetunā sāmaṃ paccattapurisakārena cattāri saccāni buddhassa. Pubbeva sambodhāti sambodho vuccati catūsu maggesu ñāṇaṃ, tato pubbeva. Bodhisattasseva satoti ettha bodhīti ñāṇaṃ, bodhimā satto bodhisatto, ñāṇavā paññavā paṇḍitoti attho. Purimabuddhānañhi pādamūle abhinīhārato paṭṭhāya paṇḍitova so satto, na andhabāloti bodhisatto. Yathā vā udakato uggantvā ṭhitaṃ paripākagataṃ padumaṃ sūriyarasmisamphassena avassaṃ bujjhissatīti bujjhanakapadumanti vuccati, evaṃ buddhānaṃ santike byākaraṇassa laddhattā avassaṃ anantarāyena pāramiyo pūretvā bujjhissatīti bujjhanakasattotipi bodhisatto. Yā ca esā catumaggañāṇasaṅkhātā bodhi, taṃ patthayamāno pavattatīti bodhiyaṃ satto āsattotipi bodhisatto. Evaṃ guṇato uppannanāmavasena bodhisattasseva sato. Kicchanti dukkhaṃ. Āpannoti anuppatto. Idaṃ vuttaṃ hoti – aho ayaṃ sattaloko dukkhaṃ anuppattoti. Cavati ca upapajjati cāti idaṃ aparāparaṃ cutipaṭisandhivasena vuttaṃ. Nissaraṇanti nibbānaṃ. Tañhi jarāmaraṇadukkhato nissaṭattā tassa nissaraṇanti vuccati. Kudāssu nāmāti katarasmiṃ nu kho kāle.

Yoniso manasikārāti upāyamanasikārena pathamanasikārena. Ahu paññāya abhisamayoti paññāya saddhiṃ jarāmaraṇakāraṇassa abhisamayo samavāyo samāyogo ahosi, ‘‘jātipaccayā jarāmaraṇa’’nti idaṃ tena diṭṭhanti attho. Atha vā yoniso manasikārā ahu paññāyāti yoniso manasikārena ca paññāya ca abhisamayo ahu. ‘‘Jātiyā kho sati jarāmaraṇa’’nti, evaṃ jarāmaraṇakāraṇassa paṭivedho ahosīti attho. Esa nayo sabbattha.

Iti hidanti evamidaṃ. Samudayo samudayoti ekādasasu ṭhānesu saṅkhārādīnaṃ samudayaṃ sampiṇḍetvā niddisati. Pubbe ananussutesūti ‘‘avijjāpaccayā saṅkhārānaṃ samudayo hotī’’ti. Evaṃ ito pubbe ananussutesu dhammesu, catūsu vā ariyasaccadhammesu. Cakkhuntiādīni ñāṇavevacanāneva. Ñāṇameva hettha dassanaṭṭhena cakkhu, ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā, paṭivedhanaṭṭhena vijjā, obhāsanaṭṭhena ālokoti vuttaṃ . Taṃ panetaṃ catūsu saccesu lokiyalokuttaramissakaṃ niddiṭṭhanti veditabbaṃ. Nirodhavārepi imināva nayena attho veditabbo. Catutthaṃ.

5-10. Sikhīsuttādivaṇṇanā

5-10. Pañcamādīsu sikhissa, bhikkhavetiādīnaṃ padānaṃ ‘‘sikhissapi, bhikkhave’’ti na evaṃ yojetvā attho veditabbo. Kasmā? Ekāsane adesitattā. Nānāṭhānesu hi etāni desitāni, attho pana sabbattha sadisoyeva. Sabbabodhisattānañhi bodhipallaṅke nisinnānaṃ na añño samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā ācikkhati – ‘‘atīte bodhisattā paccayākāraṃ sammasitvā buddhā jātā’’ti. Yathā pana paṭhamakappikakāle deve vuṭṭhe udakassa gatamaggeneva aparāparaṃ vuṭṭhiudakaṃ gacchati, evaṃ tehi tehi purimabuddhehi gatamaggeneva pacchimā pacchimā gacchanti. Sabbabodhisattā hi ānāpānacatutthajjhānato vuṭṭhāya paccayākāre ñāṇaṃ otāretvā taṃ anulomapaṭilomaṃ sammasitvā buddhā hontīti paṭipāṭiyā sattasu suttesu buddhavipassanā nāma kathitāti.

Buddhavaggo paṭhamo.

2. Āhāravaggo

1. Āhārasuttavaṇṇanā

11. Āhāravaggassa paṭhame āhārāti paccayā. Paccayā hi āharanti attano phalaṃ, tasmā āhārāti vuccanti. Bhūtānaṃ vā sattānantiādīsu bhūtāti jātā nibbattā. Sambhavesinoti ye sambhavaṃ jātiṃ nibbattiṃ esanti gavesanti. Tattha catūsu yonīsu aṇḍajajalābujā sattā yāva aṇḍakosaṃ vatthikosañca na bhindanti, tāva sambhavesino nāma, aṇḍakosaṃ vatthikosañca bhinditvā bahi nikkhantā bhūtā nāma. Saṃsedajā opapātikā ca paṭhamacittakkhaṇe sambhavesino nāma, dutiyacittakkhaṇato pabhuti bhūtā nāma. Yena vā iriyāpathena jāyanti, yāva tato aññaṃ na pāpuṇanti, tāva sambhavesino nāma, tato paraṃ bhūtā nāma. Atha vā bhūtāti jātā abhinibbattā, ye bhūtā abhinibbattāyeva, na puna bhavissantīti saṅkhaṃ gacchanti, tesaṃ khīṇāsavānaṃ etaṃ adhivacanaṃ. Sambhavamesantīti sambhavesino. Appahīnabhavasaṃyojanattā āyatimpi sambhavaṃ esantānaṃ sekkhaputhujjanānametaṃ adhivacanaṃ. Evaṃ sabbathāpi imehi dvīhi padehi sabbasatte pariyādiyati. saddo cettha sampiṇḍanattho, tasmā bhūtānañca sambhavesīnañcāti ayamattho veditabbo.

Ṭhitiyāti ṭhitatthaṃ. Anuggahāyāti anuggahatthaṃ. Vacanabhedoyeva cesa, attho pana dvinnampi padānaṃ ekoyeva. Atha vā ṭhitiyāti tassa tassa sattassa uppannadhammānaṃ anuppabandhavasena avicchedāya. Anuggahāyāti anuppannānaṃ uppādāya. Ubhopi cetāni ‘‘bhūtānaṃ vā ṭhitiyā ceva anuggahāya ca, sambhavesīnaṃ vā ṭhitiyā ceva anuggahāya cā’’ti evaṃ ubhayattha daṭṭhabbānīti.

Kabaḷīkāro āhāroti kabaḷaṃ katvā ajjhoharitabbako āhāro, odanakummāsādivatthukāya ojāyetaṃ adhivacanaṃ. Oḷāriko vā sukhumo vāti vatthuoḷārikatāya oḷāriko, sukhumatāya sukhumo. Sabhāvena pana sukhumarūpapariyāpannattā kabaḷīkāro āhāro sukhumova hoti. Sāpi cassa vatthuto oḷārikatā sukhumatā ca upādāyupādāya veditabbā. Kumbhīlānañhi āhāraṃ upādāya morānaṃ āhāro sukhumo. Kumbhīlā kira pāsāṇe gilanti, te ca nesaṃ kucchippattā vilīyanti. Morā sappavicchikādipāṇe khādanti. Morānaṃ pana āhāraṃ upādāya taracchānaṃ āhāro sukhumo. Te kira tivassachaḍḍitāni visāṇāni ceva aṭṭhīni ca khādanti, tāni ca nesaṃ kheḷena temitamattāneva kandamūlaṃ viya mudukāni honti. Taracchānaṃ āhāraṃ upādāya hatthīnaṃ āhāro sukhumo. Te hi nānārukkhasākhādayo khādanti. Hatthīnaṃ āhārato gavayagokaṇṇamigādīnaṃ āhāro sukhumo. Te kira nissārāni nānārukkhapaṇṇādīni khādanti. Tesampi āhārato gunnaṃ āhāro sukhumo. Te allasukkhatiṇāni khādanti. Tesaṃ āhārato sasānaṃ āhāro sukhumo. Sasānaṃ āhārato sakuṇānaṃ āhāro sukhumo. Sakuṇānaṃ āhārato paccantavāsīnaṃ āhāro sukhumo. Paccantavāsīnaṃ āhārato gāmabhojakānaṃ āhāro sukhumo. Gāmabhojakānaṃ āhārato rājarājamahāmattānaṃ āhāro sukhumo. Tesampi āhārato cakkavattino āhāro sukhumo. Cakkavattino āhārato bhummānaṃ devānaṃ āhāro sukhumo. Bhummānaṃ devānaṃ āhārato cātumahārājikānaṃ. Evaṃ yāva paranimmitavasavattīnaṃ āhārā vitthāretabbā. Tesaṃ panāhāro sukhumotveva niṭṭhaṃ patto.

Ettha ca oḷārike vatthusmiṃ ojā parittā hoti dubbalā, sukhume balavatī. Tathā hi ekapattapūrampi yāguṃ pīto muhutteneva jighacchito hoti yaṃkiñcideva khāditukāmo, sappiṃ pana pasatamattaṃ pivitvā divasaṃ abhottukāmo hoti. Tattha vatthu kammajatejasaṅkhātaṃ parissayaṃ vinodeti, na pana sakkoti pāletuṃ. Ojā pana pāleti, na sakkoti parissayaṃ vinodetuṃ. Dve pana ekato hutvā parissayañceva vinodenti pālenti cāti.

Phasso dutiyoti cakkhusamphassādi chabbidhopi phasso etesu catūsu āhāresu dutiyo āhāroti veditabbo. Desanānayo eva cesa, tasmā iminā nāma kāraṇena dutiyo tatiyo cāti idamettha na gavesitabbaṃ. Manosañcetanāti cetanāva vuccati. Viññāṇanti cittaṃ. Iti bhagavā imasmiṃ ṭhāne upādiṇṇakaanupādiṇṇakavasena ekarāsiṃ katvā cattāro āhāre dassesi. Kabaḷīkārāhāro hi upādiṇṇakopi atthi anupādiṇṇakopi, tathā phassādayo. Tattha sappādīhi gilitānaṃ maṇḍūkādīnaṃ vasena upādiṇṇakakabaḷīkārāhāro daṭṭhabbo. Maṇḍūkādayo hi sappādīhi gilitā antokucchigatāpi kiñci kālaṃ jīvantiyeva. Te yāva upādiṇṇakapakkhe tiṭṭhanti, tāva āhāratthaṃ na sādhenti . Bhijjitvā pana anupādiṇṇakapakkhe ṭhitā sādhenti. Tadāpi upādiṇṇakāhāroti vuccantīti. Idaṃ pana ācariyānaṃ na ruccatīti aṭṭhakathāyameva paṭikkhipitvā idaṃ vuttaṃ – imesaṃ sattānaṃ khādantānampi akhādantānampi bhuñjantānampi abhuñjantānampi paṭisandhicitteneva sahajātā kammajā ojā nāma atthi, sā yāvapi sattamā divasā pāleti, ayameva upādiṇṇakakabaḷīkārāhāroti veditabbo. Tebhūmakavipākavasena pana upādiṇṇakaphassādayo veditabbā, tebhūmakakusalākusalakiriyavasena anupādiṇṇakā. Lokuttarā pana ruḷhīvasena kathitāti.

Etthāha – ‘‘yadi paccayaṭṭho āhāraṭṭho, atha kasmā aññesupi sattānaṃ paccayesu vijjamānesu imeyeva cattāro vuttā’’ti? Vuccate – ajjhattikasantatiyā visesapaccayattā. Visesapaccayo hi kabaḷīkārāhārabhakkhānaṃ sattānaṃ rūpakāyassa kabaḷīkāro āhāro, nāmakāye vedanāya phasso, viññāṇassa manosañcetanā, nāmarūpassa viññāṇaṃ. Yathāha – ‘‘seyyathāpi, bhikkhave, ayaṃ kāyo āhāraṭṭhitiko āhāraṃ paṭicca tiṭṭhati, anāhāro no tiṭṭhati (saṃ. ni. 5.183), tathā phassapaccayā vedanā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpa’’nti (saṃ. ni. 2.1; vibha. 225).

Ko panettha āhāro kiṃ āharatīti? Kabaḷīkārāhāro ojaṭṭhamakarūpāni āharati phassāhāro tisso vedanā, manosañcetanāhāro tayo bhave, viññāṇāhāro paṭisandhināmarūpanti.

Kathaṃ? Kabaḷīkārāhāro tāva mukhe ṭhapitamatteyeva aṭṭha rūpāni samuṭṭhāpeti, dantavicuṇṇitaṃ pana ajjhohariyamānaṃ ekekaṃ sitthaṃ aṭṭhaṭṭharūpāni samuṭṭhāpetiyeva. Evaṃ kabaḷīkārāhāro ojaṭṭhamakarūpāni āharati. Phassāhāro pana sukhavedanīyo phasso uppajjamānoyeva sukhaṃ vedanaṃ āharati, dukkhavedanīyo dukkhaṃ, adukkhamasukhavedanīyo adukkhamasukhanti evaṃ sabbathāpi phassāhāro tisso vedanā āharati.

Manosañcetanāhāro kāmabhavūpagaṃ kammaṃ kāmabhavaṃ āharati, rūpārūpabhavūpagāni taṃ taṃ bhavaṃ. Evaṃ sabbathāpi manosañcetanāhāro tayo bhave āharati. Viññāṇāhāro pana ye ca paṭisandhikkhaṇe taṃsampayuttakā tayo khandhā, yāni ca tisantativasena tiṃsa rūpāni uppajjanti, sahajātādipaccayanayena tāni āharatīti vuccati. Evaṃ viññāṇāhāro paṭisandhināmarūpaṃ āharatīti. Ettha ca ‘‘manosañcetanā tayo bhave āharatī’’ti sāsavakusalākusalacetanāva vuttā. ‘‘Viññāṇaṃ paṭisandhināmarūpaṃ āharatī’’ti paṭisandhiviññāṇameva vuttaṃ. Avisesena pana taṃsampayuttataṃsamuṭṭhānadhammānaṃ āharaṇatopete ‘‘āhārā’’ti veditabbā.

Etesu catūsu āhāresu kabaḷīkārāhāro upatthambhento āhārakiccaṃ sādheti, phasso phusantoyeva manosañcetanā āyūhamānāva, viññāṇaṃ vijānantameva. Kathaṃ? Kabaḷīkārāhāro hi upatthambhentoyeva kāyaṭṭhapanena sattānaṃ ṭhitiyā hoti. Kammajanitopi hi ayaṃ kāyo kabaḷīkārāhārena upatthaddho dasapi vassāni vassasatampi yāva āyuparimāṇā tiṭṭhati. Yathā kiṃ ? Yathā mātuyā janitopi dārako dhātiyā thaññādīni pāyetvā posiyamāno ciraṃ tiṭṭhati, yathā ca upatthambhena upatthambhitaṃ gehaṃ. Vuttampi cetaṃ –

‘‘Yathā, mahārāja, gehe papatante aññena dārunā upatthambhitaṃ santaṃ eva taṃ gehaṃ na patati. Evameva kho, mahārāja, ayaṃ kāyo āhāraṭṭhitiko āhāraṃ paṭicca tiṭṭhatī’’ti.

Evaṃ kabaḷīkāro āhāro upatthambhento āhārakiccaṃ sādheti.

Evaṃ sādhentopi ca kabaḷīkāro āhāro dvinnaṃ rūpasantatīnaṃ paccayo hoti āhārasamuṭṭhānassa ca upādiṇṇakassa ca. Kammajānaṃ anupālako hutvā paccayo hoti, āhārasamuṭṭhānānaṃ janako hutvāti. Phasso pana sukhādivatthubhūtaṃ ārammaṇaṃ phusantoyeva sukhādivedanāpavattanena sattānaṃ ṭhitiyā hoti. Manosañcetanā kusalākusalakammavasena āyūhamānāyeva bhavamūlanipphādanato sattānaṃ ṭhitiyā hoti. Viññāṇaṃ vijānantameva nāmarūpappavattanena sattānaṃ ṭhitiyā hotīti.

Evaṃ upatthambhanādivasena āhārakiccaṃ sādhayamānesu panetesu cattāri bhayāni daṭṭhabbāni. Seyyathidaṃ – kabaḷīkārāhāre nikantiyeva bhayaṃ, phasse upagamanameva, manosañcetanāya āyūhanameva, viññāṇe abhinipātoyeva bhayanti. Kiṃ kāraṇā? Kabaḷīkārāhāre hi nikantiṃ katvā sītādīnaṃ purakkhatā sattā āhāratthāya muddāgaṇanādikammāni karontā anappakaṃ dukkhaṃ nigacchanti. Ekacce ca imasmiṃ sāsane pabbajitvāpi vejjakammādikāya anesanāya āhāraṃ pariyesantā diṭṭheva dhamme gārayhā honti, samparāyepi, ‘‘tassa saṅghāṭipi ādittā sampajjalitā’’tiādinā lakkhaṇasaṃyutte (saṃ. ni. 2.218) vuttanayena samaṇapetā honti. Iminā tāva kāraṇena kabaḷīkāre āhāre nikanti eva bhayanti veditabbā.

Phassaṃ upagacchantāpi phassassādino paresaṃ rakkhitagopitesu dārādīsu bhaṇḍesu aparajjhanti, te saha bhaṇḍena bhaṇḍasāmikā gahetvā khaṇḍākhaṇḍikaṃ vā chinditvā saṅkārakūṭe chaḍḍenti , rañño vā niyyādenti. Tato te rājā vividhā kammakāraṇā kārāpeti. Kāyassa ca bhedā duggati tesaṃ pāṭikaṅkhā hoti. Iti phassassādamūlakaṃ diṭṭhadhammikampi samparāyikampi bhayaṃ sabbamāgatameva hoti. Iminā kāraṇena phassāhāre upagamanameva bhayanti veditabbaṃ.

Kusalākusalakammāyūhane pana tammūlakaṃ tīsu bhavesu bhayaṃ sabbaṃ āgatameva hoti. Iminā kāraṇena manosañcetanāhāre āyūhanameva bhayanti veditabbaṃ.

Paṭisandhiviññāṇañca yasmiṃ yasmiṃ ṭhāne abhinipatati, tasmiṃ tasmiṃ ṭhāne paṭisandhināmarūpaṃ gahetvāva nibbattati. Tasmiñca nibbatte sabbabhayāni nibbattāniyeva honti tammūlakattāti iminā kāraṇena viññāṇāhāre abhinipātoyeva bhayanti veditabboti.

Kiṃnidānātiādīsu nidānādīni sabbāneva kāraṇavevacanāni. Kāraṇañhi yasmā phalaṃ nideti, ‘‘handa naṃ gaṇhathā’’ti appeti viya, tasmā nidānanti vuccati. Yasmā taṃ tato samudeti jāyati pabhavati, tasmā samudayo jāti pabhavoti vuccati. Ayaṃ panettha padattho – kiṃnidānaṃ etesanti kiṃnidānā. Ko samudayo etesanti kiṃsamudayā. Kā jāti etesanti kiṃjātikā. Ko pabhavo etesanti kiṃpabhavā. Yasmā pana tesaṃ taṇhā yathāvuttena atthena nidānañceva samudayo ca jāti ca pabhavo ca, tasmā ‘‘taṇhānidānā’’tiādimāha. Evaṃ sabbapadesu attho veditabbo.

Ettha ca ime cattāro āhārā taṇhānidānāti paṭisandhiṃ ādiṃ katvā attabhāvasaṅkhātānaṃ āhārānaṃ purimataṇhānaṃ vasena nidānaṃ veditabbaṃ. Kathaṃ? Paṭisandhikkhaṇe tāva paripuṇṇāyatanānaṃ sattānaṃ sattasantativasena, sesānaṃ tato ūnaūnasantativasena uppannarūpabbhantaraṃ jātā ojā atthi, ayaṃ taṇhānidāno upādiṇṇakakabaḷīkārāhāro. Paṭisandhicittasampayuttā pana phassacetanā sayañca cittaṃ viññāṇanti ime taṇhānidānā upādiṇṇaka-phassamanosañcetanā-viññāṇāhārāti evaṃ tāva purimataṇhānidānā paṭisandhikā āhārā. Yathā ca paṭisandhikā, evaṃ tato paraṃ paṭhamabhavaṅgacittakkhaṇādinibbattāpi veditabbā.

Yasmā pana bhagavā na kevalaṃ āhārānameva nidānaṃ jānāti, āhāranidānabhūtāya taṇhāyapi, taṇhāya nidānānaṃ vedanādīnampi nidānaṃ jānātiyeva, tasmā taṇhā cāyaṃ, bhikkhave, kiṃnidānātiādinā nayena vaṭṭaṃ dassetvā vivaṭṭaṃ dassesi. Imasmiñca pana ṭhāne bhagavā atītābhimukhaṃ desanaṃ katvā atītena vaṭṭaṃ dasseti. Kathaṃ? Āhāravasena hi ayaṃ attabhāvo gahito.

Taṇhāti imassattabhāvassa janakaṃ kammaṃ, vedanāphassasaḷāyatananāmarūpaviññāṇāni yasmiṃ attabhāve ṭhatvā kammaṃ āyūhitaṃ, taṃ dassetuṃ vuttāni, avijjāsaṅkhārā tassattabhāvassa janakaṃ kammaṃ. Iti dvīsu ṭhānesu attabhāvo, dvīsu tassa janakaṃ kammanti saṅkhepena kammañceva kammavipākañcāti, dvepi dhamme dassentena atītābhimukhaṃ desanaṃ katvā atītena vaṭṭaṃ dassitaṃ.

Tatrāyaṃ desanā anāgatassa adassitattā aparipuṇṇāti na daṭṭhabbā. Nayato pana paripuṇṇātveva daṭṭhabbā. Yathā hi cakkhumā puriso udakapiṭṭhe nipannaṃ suṃsumāraṃ disvā tassa parabhāgaṃ olokento gīvaṃ passeyya, orato piṭṭhiṃ, pariyosāne naṅguṭṭhamūlaṃ, heṭṭhā kucchiṃ olokento pana udakagataṃ agganaṅguṭṭhañceva cattāro ca hatthapāde na passeyya, so na ettāvatā ‘‘aparipuṇṇo suṃsumāro’’ti gaṇhāti, nayato pana paripuṇṇotveva gaṇhāti, evaṃsampadamidaṃ veditabbaṃ.

Udakapiṭṭhe nipannasuṃsumāro viya hi tebhūmakavaṭṭaṃ. Tīre ṭhito cakkhumā puriso viya yogāvacaro. Tena purisena udakapiṭṭhe suṃsumārassa diṭṭhakālo viya yoginā āhāravasena imassattabhāvassa diṭṭhakālo. Parato gīvāya diṭṭhakālo viya imassattabhāvassa janikāya taṇhāya diṭṭhakālo. Piṭṭhiyā diṭṭhakālo viya yasmiṃ attabhāve taṇhāsaṅkhātaṃ kammaṃ kataṃ, vedanādivasena tassa diṭṭhakālo. Naṅguṭṭhamūlassa diṭṭhakālo viya tassattabhāvassa janakānaṃ avijjāsaṅkhārānaṃ diṭṭhakālo. Heṭṭhā kucchiṃ olokentassa pana agganaṅguṭṭhañceva cattāro ca hatthapāde adisvāpi ‘‘aparipuṇṇo suṃsumāro’’ti agahetvā nayato paripuṇṇotveva gahaṇaṃ viya yattha yattha paccayavaṭṭaṃ pāḷiyaṃ na āgataṃ, tattha tattha ‘‘desanā aparipuṇṇā’’ti agahetvā nayato paripuṇṇātveva gahaṇaṃ veditabbaṃ. Tattha ca āhārataṇhānaṃ antare eko sandhi, taṇhāvedanānaṃ antare eko, viññāṇasaṅkhārānaṃ antare ekoti evaṃ tisandhicatusaṅkhepameva vaṭṭaṃ dassitanti. Paṭhamaṃ.

2. Moḷiyaphaggunasuttavaṇṇanā

12. Dutiye sambhavesīnaṃ vā anuggahāyāti imasmiṃyeva ṭhāne bhagavā desanaṃ niṭṭhāpesi. Kasmā? Diṭṭhigatikassa nisinnattā. Tassañhi parisati moḷiyaphagguno nāma bhikkhu diṭṭhigatiko nisinno. Atha satthā cintesi – ‘‘ayaṃ uṭṭhahitvā maṃ pañhaṃ pucchissati, athassāhaṃ vissajjessāmī’’ti pucchāya okāsadānatthaṃ desanaṃ niṭṭhāpesi. Moḷiyaphaggunoti moḷīti cūḷā vuccati. Yathāha –

‘‘Chetvāna moḷiṃ varagandhavāsitaṃ

Vehāyasaṃ ukkhipi sakyapuṅgavo;

Ratanacaṅkoṭavarena vāsavo,

Sahassanetto sirasā paṭiggahī’’ti.

Sā tassa gihikāle mahantā ahosi. Tenassa ‘‘moḷiyaphagguno’’ti saṅkhā udapādi. Pabbajitampi naṃ teneva nāmena sañjānanti. Etadavocāti desanānusandhiṃ ghaṭento etaṃ ‘‘ko nu kho, bhante, viññāṇāhāraṃ āhāretī’’ti vacanaṃ avoca. Tassattho – bhante, ko nāma so, yo etaṃ viññāṇāhāraṃ khādati vā bhuñjati vāti?

Kasmā panāyaṃ itare tayo āhāre apucchitvā imameva pucchatīti? Jānāmīti laddhiyā. So hi mahante piṇḍe katvāva kabaḷīkārāhāraṃ bhuñjante passati, tenassa taṃ jānāmīti laddhi. Tittiravaṭṭakamorakukkuṭādayo pana mātusamphassena yāpente disvā ‘‘ete phassāhārena yāpentī’’ti tassa laddhi. Kacchapā pana attano utusamaye mahāsamuddato nikkhamitvā samuddatīre vālikantare aṇḍāni ṭhapetvā vālikāya paṭicchādetvā mahāsamuddameva otaranti. Tāni mātuanussaraṇavasena na pūtīni honti. Tāni manosañcetanāhārena yāpentīti tassa laddhi. Kiñcāpi therassa ayaṃ laddhi, na pana etāya laddhiyā imaṃ pañhaṃ pucchati . Diṭṭhigatiko hi ummattakasadiso. Yathā ummattako pacchiṃ gahetvā antaravīthiṃ otiṇṇo gomayampi pāsāṇampi gūthampi khajjakhaṇḍampi taṃ taṃ manāpampi amanāpampi gahetvā pacchiyaṃ pakkhipati. Evameva diṭṭhigatiko yuttampi ayuttampi pucchati. So ‘‘kasmā imaṃ pucchasī’’ti na niggahetabbo, pucchitapucchitaṭṭhāne pana gahaṇameva nisedhetabbaṃ. Teneva naṃ bhagavā ‘‘kasmā evaṃ pucchasī’’ti avatvā gahitagāhameva tassa mocetuṃ no kallo pañhotiādimāha.

Tattha no kalloti ayutto. Āhāretīti ahaṃ na vadāmīti ahaṃ koci satto vā puggalo vā āhāretīti na vadāmi. Āhāretīti cāhaṃ vadeyyanti yadi ahaṃ āhāretīti vadeyyaṃ. Tatrassa kallo pañhoti tasmiṃ mayā evaṃ vutte ayaṃ pañho yutto bhaveyya. Kissa nu kho, bhante, viññāṇāhāroti, bhante, ayaṃ viññāṇāhāro katamassa dhammassa paccayoti attho. Tatra kallaṃ veyyākaraṇanti tasmiṃ evaṃ pucchite pañhe imaṃ veyyākaraṇaṃ yuttaṃ ‘‘viññāṇāhāro āyatiṃ punabbhavābhinibbattiyā paccayo’’ti. Ettha ca viññāṇāhāroti paṭisandhicittaṃ. Āyatiṃ punabbhavābhinibbattīti teneva viññāṇena sahuppannanāmarūpaṃ. Tasmiṃ bhūte sati saḷāyatananti tasmiṃ punabbhavābhinibbattisaṅkhāte nāmarūpe jāte sati saḷāyatanaṃ hotīti attho.

Saḷāyatanapaccayāphassoti idhāpi bhagavā uttari pañhassa okāsaṃ dento desanaṃ niṭṭhāpesi. Diṭṭhigatiko hi navapucchaṃ uppādetuṃ na sakkoti, niddiṭṭhaṃ niddiṭṭhaṃyeva pana gaṇhitvā pucchati, tenassa bhagavā okāsaṃ adāsi. Attho panassa sabbapadesu vuttanayeneva gahetabbo. ‘‘Ko nu kho, bhante, bhavatī’’ti kasmā na pucchati? Diṭṭhigatikassa hi satto nāma bhūto nibbattoyevāti laddhi, tasmā attano laddhiviruddhaṃ idanti na pucchati. Apica idappaccayā idaṃ idappaccayā idanti bahūsu ṭhānesu kathitattā saññattiṃ upagato, tenāpi na pucchati. Satthāpi ‘‘imassa bahuṃ pucchantassāpi titti natthi, tucchapucchameva pucchatī’’ti ito paṭṭhāya desanaṃ ekābaddhaṃ katvā desesi. Channaṃ tvevāti yato paṭṭhāya desanāruḷhaṃ, tameva gahetvā desanaṃ vivaṭṭento evamāha. Imasmiṃ pana sutte viññāṇanāmarūpānaṃ antare eko sandhi, vedanātaṇhānaṃ antare eko, bhavajātīnaṃ antare ekoti. Dutiyaṃ.

3. Samaṇabrāhmaṇasuttavaṇṇanā

13. Tatiye samaṇā vā brāhmaṇā vāti saccāni paṭivijjhituṃ asamatthā bāhirakasamaṇabrāhmaṇā. Jarāmaraṇaṃ nappajānantītiādīsu jarāmaraṇaṃ na jānanti dukkhasaccavasena , jarāmaraṇasamudayaṃ na jānanti saha taṇhāya jāti jarāmaraṇassa samudayoti samudayasaccavasena, jarāmaraṇanirodhaṃ na jānanti nirodhasaccavasena, paṭipadaṃ na jānanti maggasaccavasena. Jātiṃ na jānanti dukkhasaccavasena, jātisamudayaṃ na jānanti saha taṇhāya bhavo jātisamudayoti samudayasaccavasena. Evaṃ saha taṇhāya samudayaṃ yojetvā sabbapadesu catusaccavasena attho veditabbo. Sāmaññatthaṃ vā brahmaññatthaṃ vāti ettha ariyamaggo sāmaññañceva brahmaññañca. Ubhayatthāpi pana attho nāma ariyaphalaṃ veditabbaṃ. Iti bhagavā imasmiṃ sutte ekādasasu ṭhānesu cattāri saccāni kathesīti. Tatiyaṃ.

4. Dutiyasamaṇabrāhmaṇasuttavaṇṇanā

14. Catutthe ime dhamme katame dhammeti ettakaṃ papañcaṃ katvā kathitaṃ, desanaṃ paṭivijjhituṃ samatthānaṃ puggalānaṃ ajjhāsayena ime dhamme nappajānantītiādi vuttaṃ. Sesaṃ purimasadisameva. Catutthaṃ.

5. Kaccānagottasuttavaṇṇanā

15. Pañcame sammādiṭṭhi sammādiṭṭhīti yaṃ paṇḍitā devamanussā tesu tesu ṭhānesu sammādassanaṃ vadanti, sabbampi taṃ dvīhi padehi saṅkhipitvā pucchati. Dvayanissitoti dve koṭṭhāse nissito. Yebhuyyenāti iminā ṭhapetvā ariyapuggale sesamahājanaṃ dasseti. Atthitanti sassataṃ. Natthitanti ucchedaṃ. Lokasamudayanti loko nāma saṅkhāraloko, tassa nibbatti. Sammappaññāya passatoti sammāpaññā nāma savipassanā maggapaññā, tāya passantassāti attho. Yā loke natthitāti saṅkhāraloke nibbattesu dhammesu paññāyantesveva yā natthīti ucchedadiṭṭhi uppajjeyya, sā na hotīti attho. Lokanirodhanti saṅkhārānaṃ bhaṅgaṃ. Yāloke atthitāti saṅkhāraloke bhijjamānesu dhammesu paññāyantesveva yā atthīti sassatadiṭṭhi uppajjeyya , sā na hotīti attho.

Apica lokasamudayanti anulomapaccayākāraṃ. Lokanirodhanti paṭilomapaccayākāraṃ. Lokanissaye passantassāpi hi paccayānaṃ anucchedena paccayuppannassa anucchedaṃ passato yā natthīti ucchedadiṭṭhi uppajjeyya, sā na hoti. Paccayanirodhaṃ passantassāpi paccayanirodhena paccayuppannanirodhaṃ passato yā atthīti sassatadiṭṭhi uppajjeyya, sā na hotīti ayampettha attho.

Upayupādānābhinivesavinibandhoti upayehi ca upādānehi ca abhinivesehi ca vinibandho. Tattha upayāti dve upayā taṇhupayo ca diṭṭhupayo ca. Upādānādīsupi eseva nayo. Taṇhādiṭṭhiyo hi yasmā ahaṃ mamantiādīhi ākārehi tebhūmakadhamme upenti upagacchanti, tasmā upayāti vuccanti. Yasmā pana te dhamme upādiyanti ceva abhinivisanti ca, tasmā upādānāti ca abhinivesāti ca vuccanti. Tāhi cāyaṃ loko vinibandho. Tenāha ‘‘upayupādānābhinivesavinibandho’’ti.

Tañcāyanti tañca upayupādānaṃ ayaṃ ariyasāvako. Cetaso adhiṭṭhānanti cittassa patiṭṭhānabhūtaṃ. Abhinivesānusayanti abhinivesabhūtañca anusayabhūtañca. Taṇhādiṭṭhīsu hi akusalacittaṃ patiṭṭhāti, tā ca tasmiṃ abhinivisanti ceva anusenti ca, tasmā tadubhayaṃ cetaso adhiṭṭhānaṃ abhinivesānusayanti ca āha. Na upetīti na upagacchati. Na upādiyatīti na gaṇhāti. Nādhiṭṭhātīti na adhiṭṭhāti, kinti? Attā meti. Dukkhamevāti pañcupādānakkhandhamattameva. Na kaṅkhatīti ‘‘dukkhameva uppajjati, dukkhaṃ nirujjhati, na añño ettha satto nāma atthī’’ti kaṅkhaṃ na karoti. Na vicikicchatīti na vicikicchaṃ uppādeti.

Aparappaccayāti na parappaccayena, aññassa apattiyāyetvā attapaccakkhañāṇamevassa ettha hotīti. Ettāvatākho, kaccāna, sammādiṭṭhi hotīti evaṃ sattasaññāya pahīnattā ettakena sammādassanaṃ nāma hotīti missakasammādiṭṭhiṃ āha. Ayameko antoti esa eko nikūṭanto lāmakanto paṭhamakaṃ sassataṃ. Ayaṃ dutiyoti esa dutiyo sabbaṃ natthīti uppajjanakadiṭṭhisaṅkhāto nikūṭanto lāmakanto dutiyako ucchedoti attho. Sesamettha uttānamevāti. Pañcamaṃ.

6. Dhammakathikasuttavaṇṇanā

16. Chaṭṭhe nibbidāyāti nibbindanatthāya. Virāgāyāti virajjanatthāya. Nirodhāyāti nirujjhanatthāya. Paṭipanno hotīti ettha sīlato paṭṭhāya yāva arahattamaggā paṭipannoti veditabbo. Dhammānudhammappaṭipannoti lokuttarassa nibbānadhammassa anudhammabhūtaṃ paṭipadaṃ paṭipanno. Anudhammabhūtanti anurūpasabhāvabhūtaṃ. Nibbidā virāgā nirodhāti nibbidāya ceva virāgena ca nirodhena ca. Anupādā vimuttoti catūhi upādānehi kiñci dhammaṃ anupādiyitvā vimutto. Diṭṭhadhammanibbānappattoti diṭṭheva dhamme nibbānappatto. Alaṃ vacanāyāti, evaṃ vattabbataṃ arahati, yutto anucchavikoti attho . Evamettha ekena nayena dhammakathikassa pucchā kathitā, dvīhi taṃ visesetvā sekkhāsekkhabhūmiyo niddiṭṭhāti. Chaṭṭhaṃ.

7. Acelakassapasuttavaṇṇanā

17. Sattame acelo kassapoti liṅgena acelo niccelo, nāmena kassapo. Dūratovāti mahatā bhikkhusaṅghena parivutaṃ āgacchantaṃ dūrato eva addasa. Kiñcideva desanti kiñcideva kāraṇaṃ. Okāsanti pañhabyākaraṇassa khaṇaṃ kālaṃ. Antaragharanti ‘‘na pallatthikāya antaraghare nisīdissāmī’’ti ettha antonivesanaṃ antaragharaṃ. ‘‘Okkhittacakkhu antaraghare gamissāmī’’ti ettha indakhīlato paṭṭhāya antogāmo. Idhāpi ayameva adhippeto. Yadākaṅkhasīti yaṃ icchasi.

Kasmā pana bhagavā kathetukāmo yāvatatiyaṃ paṭikkhipīti? Gāravajananatthaṃ. Diṭṭhigatikā hi khippaṃ kathiyamāne gāravaṃ na karonti, ‘‘samaṇaṃ gotamaṃ upasaṅkamitumpi pucchitumpi sukaraṃ, pucchitamatteyeva kathetī’’ti vacanampi na saddahanti. Dve tayo vāre paṭikkhitte pana gāravaṃ karonti, ‘‘samaṇaṃ gotamaṃ upasaṅkamitumpi pañhaṃ pucchitumpi dukkara’’nti yāvatatiyaṃ yācite kathiyamānaṃ sussūsanti saddahanti. Iti bhagavā ‘‘ayaṃ sussūsissati saddahissatī’’ti yāvatatiyaṃ yācāpetvā kathesi. Apica yathā bhisakko telaṃ vā phāṇitaṃ vā pacanto mudupākakharapākānaṃ pākakālaṃ āgamayamāno pākakālaṃ anatikkamitvāva otāreti. Evaṃ bhagavā sattānaṃ ñāṇaparipākaṃ āgamayamāno ‘‘ettakena kālena imassa ñāṇaṃ paripākaṃ gamissatī’’ti ñatvāva yāvatatiyaṃ yācāpesi.

Mā hevaṃ, kassapāti, kassapa, mā evaṃ bhaṇi. Sayaṃkataṃ dukkhanti hi vattuṃ na vaṭṭati, attā nāma koci dukkhassa kārako natthīti dīpeti. Paratopi eseva nayo. Adhiccasamuppannanti akāraṇena yadicchāya uppannaṃ. Iti puṭṭho samānoti kasmā evamāha? Evaṃ kirassa ahosi – ‘‘ayaṃ ‘sayaṃkataṃ dukkha’ntiādinā puṭṭho ‘mā heva’nti vadati, ‘natthī’ti puṭṭho ‘atthī’ti vadati. ‘Bhavaṃ gotamo dukkhaṃ na jānāti na passatī’ti puṭṭho ‘jānāmi khvāha’nti vadati. Kiñci nu kho mayā virajjhitvā pucchito’’ti mūlato paṭṭhāya attano pucchameva sodhento evamāha. Ācikkhatu ca me, bhante, bhagavāti idha satthari sañjātagāravo ‘‘bhava’’nti avatvā ‘‘bhagavā’’ti vadati.

So karotītiādi, ‘‘sayaṃkataṃ dukkha’’nti laddhiyā paṭisedhanatthaṃ vuttaṃ. Ettha ca satoti idaṃ bhummatthe sāmivacanaṃ, tasmā evamattho daṭṭhabbo – so karoti so paṭisaṃvedayatīti kho, kassapa, ādimhiyeva evaṃ sati pacchā sayaṃkataṃ dukkhanti ayaṃ laddhi hoti. Ettha ca dukkhanti vaṭṭadukkhaṃ adhippetaṃ. Iti vadanti etassa purimena ādisaddena anantarena ca sassatasaddena sambandho hoti. ‘‘Dīpeti gaṇhātī’’ti ayaṃ panettha pāṭhaseso. Idañhi vuttaṃ hoti – iti evaṃ vadanto āditova sassataṃ dīpeti, sassataṃ gaṇhāti. Kasmā? Tassa hi taṃ dassanaṃ etaṃ pareti, kārakañca vedakañca ekameva gaṇhantaṃ etaṃ sassataṃ upagacchatīti attho.

Añño karotītiādi pana ‘‘paraṃkataṃ dukkha’’nti laddhiyā paṭisedhanatthaṃ vuttaṃ. ‘‘Ādito sato’’ti idaṃ pana idhāpi āharitabbaṃ. Ayañhettha attho – añño karoti añño paṭisaṃvediyatīti kho pana, kassapa, ādimhiyeva evaṃ sati, pacchā ‘‘kārako idheva ucchijjati, tena kataṃ añño paṭisaṃvediyatī’’ti evaṃ uppannāya ucchedadiṭṭhiyā saddhiṃ sampayuttāya vedanāya abhitunnassa viddhassa sato ‘‘paraṃkataṃ dukkha’’nti ayaṃ laddhi hotīti. Iti vadantiādi vuttanayeneva yojetabbaṃ. Tatrāyaṃ yojanā – evañca vadanto āditova ucchedaṃ dīpeti, ucchedaṃ gaṇhāti. Kasmā? Tassa hi taṃ dassanaṃ etaṃ pareti, etaṃ ucchedaṃ upagacchatīti attho.

Ete teti ye sassatucchedasaṅkhāte ubho ante (anupagamma tathāgato dhammaṃ deseti, ete te, kassapa, ubho ante) anupagamma pahāya anallīyitvā majjhena tathāgato dhammaṃ deseti, majjhimāya paṭipadāya ṭhito desetīti attho. Kataraṃ dhammanti ce? Yadidaṃ avijjāpaccayā saṅkhārāti. Ettha hi kāraṇato phalaṃ, kāraṇanirodhena cassa nirodho dīpito, na koci kārako vā vedako vā niddiṭṭho. Ettāvatā sesapañhā paṭisedhitā honti. Ubho ante anupagammāti iminā hi tatiyapañho paṭikkhitto. Avijjāpaccayā saṅkhārāti iminā adhiccasamuppannatā ceva ajānanañca paṭikkhittanti veditabbaṃ.

Labheyyanti idaṃ so bhagavato santike bhikkhubhāvaṃ patthayamāno āha. Atha bhagavā yonena khandhake titthiyaparivāso (mahāva. 86) paññatto, yaṃ aññatitthiyapubbo sāmaṇerabhūmiyaṃ ṭhito ‘‘ahaṃ, bhante, itthannāmo aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhāmi upasampadaṃ. Svāhaṃ, bhante, saṅghaṃ cattāro māse parivāsaṃ yācāmī’’tiādinā nayena samādiyitvā parivasati, taṃ sandhāya yo kho, kassapa, aññatitthiyapubbotiādimāha. Tattha pabbajjanti vacanasiliṭṭhatāvasena vuttaṃ. Aparivasitvāyeva hi pabbajjaṃ labhati. Upasampadatthikena pana nātikālena gāmappavesanādīni aṭṭha vattāni pūrentena parivasitabbaṃ. Āraddhacittāti aṭṭhavattapūraṇena tuṭṭhacittā. Ayamettha saṅkhepo, vitthārato panesa titthiyaparivāso samantapāsādikāya vinayaṭṭhakathāya pabbajjakkhandhakavaṇṇanāyaṃ (mahāva. aṭṭha. 86) vuttanayeneva veditabbo.

Apica mayāti ayamettha pāṭho, aññattha pana ‘‘apica metthā’’ti. Puggalavemattatā viditāti puggalanānattaṃ viditaṃ. ‘‘Ayaṃ puggalo parivāsāraho, ayaṃ na parivāsāraho’’ti idaṃ mayhaṃ pākaṭanti dasseti. Tato kassapo cintesi – ‘‘aho acchariyaṃ buddhasāsanaṃ, yattha evaṃ ghaṃsitvā koṭṭetvā yuttameva gaṇhanti, ayuttaṃ chaḍḍentī’’ti. Tato suṭṭhutaraṃ pabbajjāya sañjātussāho sace, bhantetiādimāha. Atha bhagavā tassa tibbacchandataṃ viditvā ‘‘na kassapo parivāsaṃ arahatī’’ti aññataraṃ bhikkhuṃ āmantesi – ‘‘gaccha, bhikkhu, kassapaṃ nahāpetvā pabbājetvā ānehī’’ti. So tathā katvā taṃ pabbājetvā bhagavato santikaṃ agamāsi. Bhagavā gaṇe nisīditvā upasampādesi. Tena vuttaṃ alattha kho acelo kassapo bhagavato santike pabbajjaṃ, alattha upasampadanti. Acirūpasampannotiādi sesaṃ brāhmaṇasaṃyutte (saṃ. ni. 1.187) vuttamevāti. Sattamaṃ.

8. Timbarukasuttavaṇṇanā

18. Aṭṭhame sā vedanātiādi ‘‘sayaṃkataṃ sukhadukkha’’nti laddhiyā nisedhanatthaṃ vuttaṃ. Etthāpi satoti bhummattheyeva sāmivacanaṃ. Tatrāyaṃ atthadīpanā – ‘‘sā vedanā, so vediyatī’’ti kho, timbaruka, ādimhiyeva evaṃ sati ‘‘sayaṃkataṃ sukhadukkha’’nti ayaṃ laddhi hoti. Evañhi sati vedanāya eva vedanā katā hoti. Evañca vadanto imissā vedanāya pubbepi atthitaṃ anujānāti, sassataṃ dīpeti sassataṃ gaṇhāti. Kasmā? Tassa hi taṃ dassanaṃ etaṃ pareti, etaṃ sassataṃ upagacchatīti attho. Purimañhi atthaṃ sandhāyevetaṃ bhagavatā vuttaṃ bhavissati, tasmā aṭṭhakathāyaṃ taṃ yojetvāvassa attho dīpito. Evampāhaṃ na vadāmīti ahaṃ ‘‘sā vedanā, so vediyatī’’ti evampi na vadāmi. ‘‘Sayaṃkataṃ sukhadukkha’’nti evampi na vadāmīti attho.

Aññā vedanātiādi ‘‘paraṃkataṃ sukhadukkha’’nti laddhiyā paṭisedhanatthaṃ vuttaṃ. Idhāpi ayaṃ atthayojanā –‘‘aññā vedanā añño vediyatī’’ti kho, timbaruka, ādimhiyeva evaṃ sati pacchā yā purimapakkhe kārakavedanā, sā ucchinnā. Tāya pana kataṃ añño vediyatīti evaṃ uppannāya ucchedadiṭṭhiyā saddhiṃ sampayuttāya vedanāya abhitunnassa sato ‘‘paraṃkataṃ sukhadukkha’’nti ayaṃ laddhi hoti. Evañca vadanto kārako ucchinno, aññena paṭisandhi gahitāti ucchedaṃ dīpeti, ucchedaṃ gaṇhāti. Kasmā? Tassa hi taṃ dassanaṃ etaṃ pareti, etaṃ ucchedaṃ upagacchatīti attho. Idhāpi hi imāni padāni aṭṭhakathāyaṃ āharitvā yojitāneva. Imasmiṃ sutte vedanāsukhadukkhaṃ kathitaṃ. Tañca kho vipākasukhadukkhameva vaṭṭatīti vuttaṃ. Aṭṭhamaṃ.

9. Bālapaṇḍitasuttavaṇṇanā

19. Navame avijjānīvaraṇassāti avijjāya nivāritassa. Evamayaṃ kāyo samudāgatoti evaṃ avijjāya nivāritattā taṇhāya ca sampayuttattāyeva ayaṃ kāyo nibbatto. Ayañceva kāyoti ayañcassa attano saviññāṇako kāyo. Bahiddhā ca nāmarūpanti bahiddhā ca paresaṃ saviññāṇako kāyo. Attano ca parassa ca pañcahi khandhehi chahi āyatanehi cāpi ayaṃ attho dīpetabbova. Itthetaṃ dvayanti evametaṃ dvayaṃ. Dvayaṃ paṭicca phassoti aññattha cakkhurūpādīni dvayāni paṭicca cakkhusamphassādayo vuttā, idha pana ajjhattikabāhirāni āyatanāni. Mahādvayaṃ nāma kiretaṃ. Saḷevāyatanānīti saḷeva phassāyatanāni phassakāraṇāni. Yehi phuṭṭhoti yehi kāraṇabhūtehi āyatanehi uppannena phassena phuṭṭho. Aññatarenāti ettha paripuṇṇavasena aññataratā veditabbā. Tatrāti tasmiṃ bālapaṇḍitānaṃ kāyanibbattanādimhi. Ko adhippayāsoti ko adhikapayogo.

Bhagavaṃmūlakāti bhagavā mūlaṃ etesanti bhagavaṃmūlakā. Idaṃ vuttaṃ hoti – ime, bhante, amhākaṃ dhammā pubbe kassapasammāsambuddhena uppāditā, tasmiṃ parinibbute ekaṃ buddhantaraṃ añño samaṇo vā brāhmaṇo vā ime dhamme uppādetuṃ samattho nāma nāhosi, bhagavatā pana no ime dhammā uppāditā. Bhagavantañhi nissāya mayaṃ ime dhamme ājānāma paṭivijjhāmāti evaṃ bhagavaṃmūlakā no, bhante, dhammāti. Bhagavaṃnettikāti bhagavā hi dhammānaṃ netā vinetā anunetā, yathāsabhāvato pāṭiyekkaṃ pāṭiyekkaṃ nāmaṃ gahetvā dassetāti dhammā bhagavaṃnettikā nāma honti. Bhagavaṃpaṭisaraṇāti catubhūmakadhammā sabbaññutaññāṇassa āpāthaṃ āgacchamānā bhagavati paṭisaranti nāmāti bhagavaṃpaṭisaraṇā. Paṭisarantīti samosaranti. Apica mahābodhimaṇḍe nisinnassa bhagavato paṭivedhavasena phasso āgacchati ‘‘ahaṃ bhagavā kinnāmo’’ti? Tvaṃ phusanaṭṭhena phasso nāma. Vedanā, saññā, saṅkhārā, viññāṇaṃ āgacchati ‘‘ahaṃ bhagavā kinnāma’’nti, tvaṃ vijānanaṭṭhena viññāṇaṃ nāmāti evaṃ catubhūmakadhammānaṃ yathāsabhāvato pāṭiyekkaṃ pāṭiyekkaṃ nāmaṃ gaṇhanto bhagavā dhamme paṭisaratīti bhagavaṃpaṭisaraṇā. Bhagavantaṃyeva paṭibhātūti bhagavatova etassa bhāsitassa attho upaṭṭhātu, tumheyeva no kathetvā dethāti attho.

Sāceva avijjāti ettha kiñcāpi sā avijjā ca taṇhā ca kammaṃ javāpetvā paṭisandhiṃ ākaḍḍhitvā niruddhā, yathā pana ajjāpi yaṃ hiyyo bhesajjaṃ pītaṃ, tadeva bhojanaṃ bhuñjāti sarikkhakattena tadevāti vuccati, evamidhāpi sā ceva avijjā sā ca taṇhāti idampi sarikkhakattena vuttaṃ. Brahmacariyanti maggabrahmacariyaṃ. Dukkhakkhayāyāti vaṭṭadukkhassa khayatthāya. Kāyūpago hotīti aññaṃ paṭisandhikāyaṃ upagantā hoti. Yadidaṃ brahmacariyavāsoti yo ayaṃ maggabrahmacariyavāso, ayaṃ bālato paṇḍitassa visesoti dasseti. Iti imasmiṃ sutte sabbopi sapaṭisandhiko puthujjano ‘‘bālo’’ti, appaṭisandhiko khīṇāsavo ‘‘paṇḍito’’ti vutto. Sotāpannasakadāgāmianāgāmino pana ‘‘paṇḍitā’’ti vā ‘‘bālā’’ti vā na vattabbā, bhajamānā pana paṇḍitapakkhaṃ bhajanti. Navamaṃ.

10. Paccayasuttavaṇṇanā

20. Dasame paṭiccasamuppādañca vo bhikkhave, desessāmi paṭiccasamuppanne ca dhammeti satthā imasmiṃ sutte paccaye ca paccayanibbatte ca sabhāvadhamme desessāmīti ubhayaṃ ārabhi. Uppādā vā tathāgatānanti tathāgatānaṃ uppādepi, buddhesu uppannesu anuppannesupi jātipaccayā jarāmaraṇaṃ, jātiyeva jarāmaraṇassa paccayo. Ṭhitāva sā dhātūti ṭhitova so paccayasabhāvo, na kadāci jāti jarāmaraṇassa paccayo na hoti. Dhammaṭṭhitatā dhammaniyāmatāti imehipi dvīhi paccayameva katheti. Paccayena hi paccayuppannā dhammā tiṭṭhanti, tasmā paccayova ‘‘dhammaṭṭhitatā’’ti vuccati. Paccayo dhamme niyameti, tasmā ‘‘dhammaniyāmatā’’ti vuccati. Idappaccayatāti imesaṃ jarāmaraṇādīnaṃ paccayā idappaccayā, idappaccayāva idappaccayatā. Tanti taṃ paccayaṃ. Abhisambujjhatīti ñāṇena abhisambujjhati. Abhisametīti ñāṇena abhisamāgacchati. Ācikkhatīti katheti. Desetīti dasseti. Paññāpetīti jānāpeti. Paṭṭhapetīti ñāṇamukhe ṭhapeti. Vivaratīti vivaritvā dasseti. Vibhajatīti vibhāgato dasseti. Uttānīkarotīti pākaṭaṃ karoti. Passathāti cāhāti passatha iti ca vadati. Kinti? Jātipaccayā, bhikkhave, jarāmaraṇantiādi.

Itikho, bhikkhaveti evaṃ kho, bhikkhave. Yā tatrāti yā tesu ‘‘jātipaccayā jarāmaraṇa’’ntiādīsu. Tathatātiādīni paccayākārasseva vevacanāni. So tehi tehi paccayehi anūnādhikeheva tassa tassa dhammassa sambhavato tathatāti, sāmaggiṃ upagatesu paccayesu muhuttampi tato nibbattānaṃ dhammānaṃ asambhavābhāvato avitathatāti, aññadhammapaccayehi aññadhammānuppattito anaññathatāti, jarāmaraṇādīnaṃ paccayato vā paccayasamūhato vā idappaccayatāti vutto. Tatrāyaṃ vacanattho – imesaṃ paccayā idappaccayā, idappaccayā eva idappaccayatā, idappaccayānaṃ vā samūho idappaccayatā. Lakkhaṇaṃ panettha saddasatthato veditabbaṃ.

Aniccanti hutvā abhāvaṭṭhena aniccaṃ. Ettha ca aniccanti na jarāmaraṇaṃ aniccaṃ, aniccasabhāvānaṃ pana khandhānaṃ jarāmaraṇattā aniccaṃ nāma jātaṃ. Saṅkhatādīsupi eseva nayo. Ettha ca saṅkhatanti paccayehi samāgantvā kataṃ. Paṭiccasamuppannanti paccaye nissāya uppannaṃ. Khayadhammanti khayasabhāvaṃ. Vayadhammanti vigacchanakasabhāvaṃ. Virāgadhammanti virajjanakasabhāvaṃ. Nirodhadhammanti nirujjhanakasabhāvaṃ. Jātiyāpi vuttanayeneva aniccatā veditabbā. Janakapaccayānaṃ vā kiccānubhāvakkhaṇe diṭṭhattā ekena pariyāyenettha aniccātiādīni yujjantiyeva. Bhavādayo aniccādisabhāvāyeva.

Sammappaññāyāti savipassanāya maggapaññāya. Pubbantanti purimaṃ atītanti attho. Ahosiṃ nu khotiādīsu ‘‘ahosiṃ nu kho nanu kho’’ti sassatākārañca adhiccasamuppattiākārañca nissāya atīte attano vijjamānatañca avijjamānatañca kaṅkhati. Kiṃ kāraṇanti na vattabbaṃ, ummattako viya bālaputhujjano yathā vā tathā vā pavattati. Kiṃ nu kho ahosinti jātiliṅgupapattiyo nissāya ‘‘khattiyo nu kho ahosiṃ, brāhmaṇavessasuddagahaṭṭhapabbajitadevamanussānaṃ aññataro’’ti kaṅkhati. Kathaṃ nu khoti saṇṭhānākāraṃ nissāya ‘‘dīgho nu kho ahosiṃ rassaodātakaṇhapamāṇikaappamāṇikādīnaṃ aññataro’’ti kaṅkhati. Keci pana ‘‘issaranimmānādīni nissāya ‘kena nu kho kāraṇena ahosi’nti hetuto kaṅkhatī’’ti vadanti. Kiṃ hutvā kiṃ ahosinti jātiādīni nissāya ‘‘khattiyo hutvā nu kho brāhmaṇo ahosiṃ…pe… devo hutvā manusso’’ti attano paramparaṃ kaṅkhati. Sabbattheva pana addhānanti kālādhivacanametaṃ. Aparantanti anāgataṃ antaṃ. Bhavissāmi nu kho nanu khoti sassatākārañca ucchedākārañca nissāya anāgate attano vijjamānatañca avijjamānatañca kaṅkhati. Sesamettha vuttanayameva.

Etarahivā paccuppannaṃ addhānanti idāni vā paṭisandhimādiṃ katvā cutipariyantaṃ sabbampi vattamānakālaṃ gahetvā. Ajjhattaṃ kathaṃkathī bhavissatīti attano khandhesu vicikicchī bhavissati. Ahaṃ nu khosmīti attano atthibhāvaṃ kaṅkhati. Yuttaṃ panetanti? Yuttaṃ ayuttanti kā ettha cintā. Apicettha idaṃ vatthumpi udāharanti – cūḷamātāya kira putto muṇḍo, mahāmātāya putto amuṇḍo, taṃ puttaṃ muṇḍesuṃ, so uṭṭhāya ‘‘ahaṃ nu kho cūḷamātāya putto’’ti cintesi. Evaṃ ahaṃ nu khosmīti kaṅkhā hoti. No nu khosmīti attano natthibhāvaṃ kaṅkhati. Tatrāpi idaṃ vatthu – eko kira macche gaṇhanto udake ciraṭṭhānena sītibhūtaṃ attano ūruṃ macchoti cintetvā pahari. Aparo susānapasse khettaṃ rakkhanto bhīto saṅkuṭito sayi, so paṭibujjhitvā attano jaṇṇukāni dve yakkhāti cintetvā pahari. Evaṃ no nu khosmīti kaṅkhati.

Kiṃ nu khosmīti khattiyova samāno attano khattiyabhāvaṃ kaṅkhati. Eseva nayo sesesupi. Devo pana samāno devabhāvaṃ ajānanto nāma natthi, sopi pana ‘‘ahaṃ rūpī nu kho arūpī nu kho’’tiādinā nayena kaṅkhati. Khattiyādayo kasmā na jānantīti ce? Apaccakkhā tesaṃ tattha tattha kule uppatti. Gahaṭṭhāpi ca potthalikādayo pabbajitasaññino, pabbajitāpi ‘‘kuppaṃ nu kho me kamma’’ntiādinā nayena gahaṭṭhasaññino. Manussāpi ca rājāno viya attani devasaññino honti. Kathaṃ nu khosmīti vuttanayameva. Kevalañhettha abbhantare jīvo nāma atthīti gahetvā tassa saṇṭhānākāraṃ nissāya ‘‘dīgho nu khosmi rassacaturassachaḷaṃsaaṭṭhaṃsasoḷasaṃsādīnaṃ aññatarappakāro’’ti kaṅkhanto kathaṃ nu khosmīti? Kaṅkhatīti veditabbo. Sarīrasaṇṭhānaṃ pana paccuppannaṃ ajānanto nāma natthi. Kuto āgato so kuhiṃ gāmī bhavissatīti attabhāvassa āgatigatiṭṭhānaṃ kaṅkhanto evaṃ kaṅkhati. Ariyasāvakassāti idha sotāpanno adhippeto, itarepi pana tayo avāritāyevāti. Dasamaṃ.

Āhāravaggo dutiyo.

3. Dasabalavaggo

1. Dasabalasuttavaṇṇanā

21. Dasabalavaggassa paṭhamaṃ dutiyasseva saṅkhepo.

2. Dutiyadasabalasuttavaṇṇanā

22. Dutiyaṃ bhagavatā attano ajjhāsayassa vasena vuttaṃ. Tattha dasabalasamannāgatoti dasahi balehi samannāgato. Balañca nāmetaṃ duvidhaṃ kāyabalañca ñāṇabalañca. Tesu tathāgatassa kāyabalaṃ hatthikulānusārena veditabbaṃ. Vuttañhetaṃ porāṇehi –

‘‘Kāḷāvakañca gaṅgeyyaṃ, paṇḍaraṃ tambapiṅgalaṃ;

Gandhamaṅgalahemañca, uposathachaddantime dasā’’ti.(ma. ni. aṭṭha. 1.148; vibha. aṭṭha. 760); –

Imāni dasa hatthikulāni. Tattha kāḷāvakanti pakatihatthikulaṃ daṭṭhabbaṃ. Yaṃ dasannaṃ purisānaṃ kāyabalaṃ, taṃ ekassa kāḷāvakassa hatthino. Yaṃ dasannaṃ kāḷāvakānaṃ balaṃ, taṃ ekassa gaṅgeyyassa. Yaṃ dasannaṃ gaṅgeyyānaṃ, taṃ ekassa paṇḍarassa. Yaṃ dasannaṃ paṇḍarānaṃ, taṃ ekassa tambassa. Yaṃ dasannaṃ tambānaṃ, taṃ ekassa piṅgalassa. Yaṃ dasannaṃ piṅgalānaṃ, taṃ ekassa gandhahatthino. Yaṃ dasannaṃ gandhahatthīnaṃ, taṃ ekassa maṅgalassa. Yaṃ dasannaṃ maṅgalānaṃ, taṃ ekassa hemavatassa. Yaṃ dasannaṃ hemavatānaṃ, taṃ ekassa uposathassa. Yaṃ dasannaṃ uposathānaṃ, taṃ ekassa chaddantassa. Yaṃ dasannaṃ chaddantānaṃ, taṃ ekassa tathāgatassa. Nārāyanasaṅghātabalantipi idameva vuccati. Tadetaṃ pakatihatthigaṇanāya hatthīnaṃ koṭisahassānaṃ, purisagaṇanāya dasannaṃ purisakoṭisahassānaṃ balaṃ hoti. Idaṃ tāva tathāgatassa kāyabalaṃ. ‘‘Dasabalasamannāgato’’ti ettha pana etaṃ saṅgahaṃ na gacchati. Etañhi bāhirakaṃ lāmakaṃ tiracchānagatānaṃ sīhādīnampi hoti. Etañhi nissāya dukkhapariññā vā samudayappahānaṃ vā maggabhāvanā vā phalasacchikiriyā vā natthi. Aññaṃ pana dasasu ṭhānesu akampanatthena upatthambhanatthena ca dasavidhaṃ ñāṇabalaṃ nāma atthi. Taṃ sandhāya vuttaṃ ‘‘dasabalasamannāgato’’ti.

Katamaṃ pana tanti? Ṭhānāṭṭhānādīnaṃ yathābhūtaṃ jānanaṃ. Seyyathidaṃ – ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato jānanaṃ ekaṃ, atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso yathābhūtaṃ vipākajānanaṃ ekaṃ, sabbatthagāminipaṭipadājānanaṃ ekaṃ, anekadhātunānādhātulokajānanaṃ ekaṃ, parasattānaṃ parapuggalānaṃ nānādhimuttikatājānanaṃ ekaṃ, tesaṃyeva indriyaparopariyattajānanaṃ ekaṃ, jhānavimokkhasamādhisamāpattīnaṃ saṃkilesavodānavuṭṭhānajānanaṃ ekaṃ, pubbenivāsajānanaṃ ekaṃ, sattānaṃ cutūpapātajānanaṃ ekaṃ, āsavakkhayajānanaṃ ekanti. Abhidhamme pana –

‘‘Idha tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāti. Yampi tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāti. Idampi tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti , parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavattetī’’ti.

Ādinā (vibha. 760) nayena vitthārato āgatāneva. Atthavaṇṇanāpi nesaṃ vibhaṅgaṭṭhakathāyañceva (vibha. aṭṭha. 760) papañcasūdaniyā ca majjhimaṭṭhakathāya (ma. ni. aṭṭha. 1.148) sabbākārato vuttā. Sā tattha vuttanayeneva gahetabbā.

Catūhi ca vesārajjehīti ettha sārajjapaṭipakkhaṃ vesārajjaṃ, catūsu ṭhānesu vesārajjabhāvaṃ paccavekkhantassa uppannasomanassamayañāṇassetaṃ nāmaṃ. Katamesu catūsu? ‘‘Sammāsambuddhassa te paṭijānato ime dhammā anabhisambuddhā’’tiādīsu codanāvatthūsu. Tatrāyaṃ pāḷi –

‘‘Cattārimāni, bhikkhave, tathāgatassa vesārajjāni…pe…. Katamāni cattāri? ‘Sammāsambuddhassa te paṭijānato ime dhammā anabhisambuddhā’ti tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ saha dhammena paṭicodessatīti nimittametaṃ, bhikkhave, na samanupassāmi. Etamahaṃ, bhikkhave, nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi. ‘Khīṇāsavassa te paṭijānato ime āsavā aparikkhīṇā’ti tatra vata maṃ…pe… ‘ye kho pana te antarāyikā dhammā vuttā, te paṭisevato nālaṃ antarāyāyā’ti tatra vata maṃ…pe… ‘yassa kho pana te atthāya dhammo desito, so na niyyāti takkarassa sammā dukkhakkhayāyā’ti tatra vata maṃ samaṇo vā brāhmaṇo vā…pe… vesārajjappatto viharāmī’’ti (a. ni. 4.8).

Āsabhaṃ ṭhānanti seṭṭhaṭṭhānaṃ uttamaṭṭhānaṃ. Āsabhā vā pubbabuddhā, tesaṃ ṭhānanti attho. Apica gavasatajeṭṭhako usabho, gavasahassajeṭṭhako vasabho, vajasatajeṭṭhako vā usabho, vajasahassajeṭṭhako vasabho, sabbagavaseṭṭho sabbaparissayasaho seto pāsādiko mahābhāravaho asanisatasaddehipi asampakampiyo nisabho, so idha usabhoti adhippeto. Idampi hi tassa pariyāyavacanaṃ. Usabhassa idanti āsabhaṃ. Ṭhānanti catūhi pādehi pathaviṃ uppīḷetvā avaṭṭhānaṃ (ma. ni. 1.150). Idaṃ pana āsabhaṃ viyāti āsabhaṃ. Yatheva hi nisabhasaṅkhāto usabho usabhabalena samannāgato catūhi pādehi pathaviṃ uppīḷetvā acalaṭṭhānena tiṭṭhati, evaṃ tathāgatopi dasahi tathāgatabalehi samannāgato catūhi vesārajjapādehi aṭṭhaparisapathaviṃ uppīḷetvā sadevake loke kenaci paccatthikena paccāmittena akampiyo acalaṭṭhānena tiṭṭhati. Evaṃ tiṭṭhamāno ca taṃ āsabhaṃ ṭhānaṃ paṭijānāti upagacchati na paccakkhāti, attani āropeti. Tena vuttaṃ ‘‘āsabhaṃ ṭhānaṃ paṭijānātī’’ti.

Parisāsūti ‘‘aṭṭha kho imā, sāriputta, parisā. Katamā aṭṭha? Khattiyaparisā brāhmaṇaparisā gahapatiparisā samaṇaparisā cātumahārājikaparisā tāvatiṃsaparisā māraparisā brahmaparisā’’ti, imāsu aṭṭhasu parisāsu. Sīhanādaṃ nadatīti seṭṭhanādaṃ abhītanādaṃ nadati, sīhanādasadisaṃ vā nādaṃ nadati. Ayamattho sīhanādasuttena dīpetabbo. Yathā vā sīho sahanato ceva hananato ca sīhoti vuccati, evaṃ tathāgato lokadhammānaṃ sahanato parappavādānañca hananato sīhoti vuccati. Evaṃ vuttassa sīhassa nādaṃ sīhanādaṃ. Tattha yathā sīho sīhabalena samannāgato sabbattha visārado vigatalomahaṃso sīhanādaṃ nadati, evaṃ tathāgatasīhopi tathāgatabalehi samannāgato aṭṭhasu parisāsu visārado vigatalomahaṃso, ‘‘iti rūpa’’ntiādinā nayena nānāvidhadesanāvilāsasampannaṃ sīhanādaṃ nadati. Tena vuttaṃ ‘‘parisāsu sīhanādaṃ nadatī’’ti.

Brahmacakkaṃ pavattetīti ettha brahmanti seṭṭhaṃ uttamaṃ, visuddhassa dhammacakkassetaṃ adhivacanaṃ. Taṃ pana dhammacakkaṃ duvidhaṃ hoti paṭivedhañāṇañca desanāñāṇañca. Tattha paññāpabhāvitaṃ attano ariyaphalāvahaṃ paṭivedhañāṇaṃ, karuṇāpabhāvitaṃ sāvakānaṃ ariyaphalāvahaṃ desanāñāṇaṃ. Tattha paṭivedhañāṇaṃ uppajjamānaṃ uppannanti duvidhaṃ. Tañhi abhinikkhamanato paṭṭhāya yāva arahattamaggā uppajjamānaṃ, phalakkhaṇe uppannaṃ nāma. Tusitabhavanato vā yāva mahābodhipallaṅke arahattamaggā uppajjamānaṃ, phalakkhaṇe uppannaṃ nāma. Dīpaṅkarato vā paṭṭhāya yāva arahattamaggā uppajjamānaṃ , phalakkhaṇe uppannaṃ nāma. Desanāñāṇampi pavattamānaṃ pavattanti duvidhaṃ. Tañhi yāva aññāsikoṇḍaññassa sotāpattimaggā pavattamānaṃ, phalakkhaṇe pavattaṃ nāma. Tesu paṭivedhañāṇaṃ lokuttaraṃ, desanāñāṇaṃ lokiyaṃ. Ubhayampi panetaṃ aññehi asādhāraṇaṃ buddhānaṃyeva orasañāṇaṃ.

Idāni yaṃ iminā ñāṇena samannāgato sīhanādaṃ nadati, taṃ dassetuṃ iti rūpantiādimāha. Tattha iti rūpanti idaṃ rūpaṃ ettakaṃ rūpaṃ, ito uddhaṃ rūpaṃ natthīti ruppanasabhāvañceva bhūtupādāyabhedañca ādiṃ katvā lakkhaṇarasapaccupaṭṭhānapadaṭṭhānavasena anavasesarūpapariggaho vutto. Iti rūpassa samudayoti iminā evaṃ pariggahitassa rūpassa samudayo vutto. Tattha itīti evaṃ samudayo hotīti attho. Tassa vitthāro ‘‘avijjāsamudayā rūpasamudayo taṇhāsamudayā, kammasamudayā āhārasamudayā rūpasamudayoti nibbattilakkhaṇaṃ passantopi rūpakkhandhassa udayaṃ passatī’’ti (paṭi. ma. 1.50) evaṃ veditabbo. Atthaṅgamepi ‘‘avijjānirodhā rūpanirodho…pe… vipariṇāmalakkhaṇaṃ passantopi rūpakkhandhassa nirodhaṃ passatī’’ti ayaṃ vitthāro.

Iti vedanātiādīsupi ayaṃ vedanā ettakā vedanā, ito uddhaṃ vedanā natthi, ayaṃ saññā, ime saṅkhārā, idaṃ viññāṇaṃ ettakaṃ viññāṇaṃ , ito uddhaṃ viññāṇaṃ natthīti vedayitasañjānanaabhisaṅkharaṇavijānanasabhāvañceva sukhādirūpasaññādiphassādicakkhuviññāṇādibhedañca ādiṃ katvā lakkhaṇarasapaccupaṭṭhānapadaṭṭhānavasena anavasesavedanāsaññāsaṅkhāraviññāṇapariggaho vutto. Iti vedanāya samudayotiādīhi pana evaṃ pariggahitānaṃ vedanāsaññāsaṅkhāraviññāṇānaṃ samudayo vutto. Tatrāpi itīti evaṃ samudayo hotīti attho. Tesampi vitthāro ‘‘avijjāsamudayā vedanāsamudayo’’ti (paṭi. ma. 1.50) rūpe vuttanayeneva veditabbo. Ayaṃ pana viseso – tīsu khandhesu ‘‘āhārasamudayā’’ti avatvā ‘‘phassasamudayā’’ti vattabbaṃ, viññāṇakkhandhe ‘‘nāmarūpasamudayā’’ti. Atthaṅgamapadampi tesaṃyeva vasena yojetabbaṃ. Ayamettha saṅkhepo. Vitthārato pana udayabbayavinicchayo sabbākāraparipūro visuddhimagge vutto.

Imasmiṃsati idaṃ hotīti ayampi aparo sīhanādo. Tassattho – imasmiṃ avijjādike paccaye sati idaṃ saṅkhārādikaṃ phalaṃ hoti. Imassuppādā idaṃ uppajjatīti imassa avijjādikassa paccayassa uppādā idaṃ saṅkhārādikaṃ phalaṃ uppajjati. Imasmiṃ asati idaṃ na hotīti imasmiṃ avijjādike paccaye asati idaṃ saṅkhārādikaṃ phalaṃ na hoti. Imassa nirodhā idaṃ nirujjhatīti imassa avijjādikassa paccayassa nirodhā idaṃ saṅkhārādikaṃ phalaṃ nirujjhati. Idāni yathā taṃ hoti ceva nirujjhati ca, taṃ vitthārato dassetuṃ yadidaṃ avijjāpaccayā saṅkhārātiādimāha.

Evaṃ svākkhātoti evaṃ pañcakkhandhavibhajanādivasena suṭṭhu akkhāto kathito. Dhammoti pañcakkhandhapaccayākāradhammo. Uttānoti anikujjito. Vivaṭoti vivaritvā ṭhapito. Pakāsitoti dīpito jotito. Chinnapilotikoti pilotikā vuccati chinnaṃ bhinnaṃ tattha tattha sibbitagaṇṭhitaṃ jiṇṇavatthaṃ, taṃ yassa natthīti aṭṭhahatthaṃ navahatthaṃ vā ahatasāṭakaṃ nivattho, so chinnapilotiko nāma. Ayampi dhammo tādiso. Na hettha kohaññādivasena chinnabhinnasibbitagaṇṭhitabhāvo atthi. Apica khuddakasāṭakopi pilotikāti vuccati, sā yassa natthi, aṭṭhanavahattho mahāpaṭo atthi, sopi chinnapilotiko, apagatapilotikoti attho. Tādiso ayaṃ dhammo. Yathā hi catuhatthaṃ sāṭakaṃ gahetvā pariggahaṇaṃ karonto puriso ito cito ca añchanto kilamati, evaṃ bāhirakasamaye pabbajitā attano parittakaṃ dhammaṃ ‘‘evaṃ sati evaṃ bhavissatī’’ti kappetvā kappetvā vaḍḍhentā kilamanti. Yathā pana aṭṭhahatthanavahatthena pariggahaṇaṃ karonto yathāruci pārupati na kilamati, natthi tattha añchitvā vaḍḍhanakiccaṃ; evaṃ imasmimpi dhamme kappetvā kappetvā vibhajanakiccaṃ natthi, tehi tehi kāraṇehi mayāva ayaṃ dhammo suvibhatto suvitthāritoti idampi sandhāya ‘‘chinnapilotiko’’ti āha. Apica kacavaropi pilotikāti vuccati, imasmiñca sāsane samaṇakacavaraṃ nāma patiṭṭhātuṃ na labhati. Tenevāha –

‘‘Kāraṇḍavaṃ niddhamatha, kasambuṃ apakassatha;

Tato palāpe vāhetha, assamaṇe samaṇamānine.

‘‘Niddhamitvāna pāpicche, pāpaācāragocare;

Suddhā suddhehi saṃvāsaṃ, kappayavho patissatā;

Tato samaggā nipakā, dukkhassantaṃ karissathā’’ti. (a. ni. 8.10);

Iti samaṇakacavarassa chinnattāpi ayaṃ dhammo chinnapilotiko nāma hoti.

Alamevāti yuttameva. Saddhāpabbajitenāti saddhāya pabbajitena. Kulaputtenāti dve kulaputtā ācārakulaputto jātikulaputto ca. Tattha yo yato kutoci kulā pabbajitvā sīlādayo pañca dhammakkhandhe pūreti, ayaṃ ācārakulaputto nāma. Yo pana yasakulaputtādayo viya jātisampannakulā pabbajito, ayaṃ jātikulaputto nāma. Tesu idha ācārakulaputto adhippeto. Sace pana jātikulaputto ācāravā hoti, ayaṃ uttamoyeva. Evarūpena kulaputtena. Vīriyaṃ ārabhitunti caturaṅgasamannāgataṃ vīriyaṃ kātuṃ. Idānissa caturaṅgaṃ dassento kāmaṃ taco cātiādimāha. Ettha hi taco ekaṃ aṅgaṃ, nhāru ekaṃ, aṭṭhi ekaṃ, maṃsalohitaṃ ekanti. Idañca pana caturaṅgasamannāgataṃ vīriyaṃ adhiṭṭhahantena navasu ṭhānesu samādhātabbaṃ purebhatte pacchābhatte purimayāme majjhimayāme pacchimayāme gamane ṭhāne nisajjāya sayaneti.

Dukkhaṃbhikkhave, kusīto viharatīti imasmiṃ sāsane yo kusīto puggalo, so dukkhaṃ viharati. Bāhirasamaye pana yo kusīto, so sukhaṃ viharati. Vokiṇṇoti missībhūto. Sadatthanti sobhanaṃ vā atthaṃ sakaṃ vā atthaṃ, ubhayenāpi arahattameva adhippetaṃ. Parihāpetīti hāpeti na pāpuṇāti. Kusītapuggalassa hi cha dvārāni aguttāni honti, tīṇi kammāni aparisuddhāni, ājīvaṭṭhamakaṃ sīlaṃ apariyodātaṃ, bhinnājīvo kulūpako hoti. So sabrahmacārīnaṃ akkhimhi patitarajaṃ viya upaghātakaro hutvā dukkhaṃ viharati, pīṭhamaddano ceva hoti laṇḍapūrako ca, satthu ajjhāsayaṃ gahetuṃ na sakkoti, dullabhaṃ khaṇaṃ virādheti, tena bhutto raṭṭhapiṇḍopi na mahapphalo hoti.

Āraddhavīriyo ca kho, bhikkhaveti āraddhavīriyo puggalo imasmiṃyeva sāsane sukhaṃ viharati. Bāhirasamaye pana yo āraddhavīriyo, so dukkhaṃ viharati. Pavivittoti vivitto viyutto hutvā. Sadatthaṃ paripūretīti arahattaṃ pāpuṇāti. Āraddhavīriyassa hi cha dvārāni suguttāni honti, tīṇi kammāni parisuddhāni, ājīvaṭṭhamakaṃ sīlaṃ pariyodātaṃ sabrahmacārīnaṃ akkhimhi susītalañjanaṃ viya dhātugatacandanaṃ viya ca manāpo hutvā sukhaṃ viharati, satthu ajjhāsayaṃ gahetuṃ sakkoti. Satthā hi –

‘‘Ciraṃ jīva mahāvīra, kappaṃ tiṭṭha mahāmunī’’ti –

Evaṃ gotamiyā vandito, ‘‘na kho, gotami, tathāgatā evaṃ vanditabbā’’ti paṭikkhipitvā tāya yācito vanditabbākāraṃ ācikkhanto evamāha –

‘‘Āraddhavīriye pahitatte, niccaṃ daḷhaparakkame;

Samagge sāvake passa, esā buddhāna vandanā’’ti. (apa. therī 2.2.171);

Evaṃ āraddhavīriyo satthu ajjhāsayaṃ gahetuṃ sakkoti, dullabhaṃ khaṇaṃ na virādheti. Tassa hi buddhuppādo dhammadesanā saṅghasuppaṭipatti saphalā hoti saudrayā, raṭṭhapiṇḍopi tena bhutto mahapphalo hoti.

Hīnenaaggassāti hīnāya saddhāya hīnena vīriyena hīnāya satiyā hīnena samādhinā hīnāya paññāya aggasaṅkhātassa arahattassa patti nāma na hoti. Aggena ca khoti aggehi saddhādīhi aggassa arahattassa patti hoti. Maṇḍapeyyanti pasannaṭṭhena maṇḍaṃ, pātabbaṭṭhena peyyaṃ. Yañhi pivitvā antaravīthiyaṃ patito visaññī attano sāṭakādīnampi assāmiko hoti, taṃ pasannampi na pātabbaṃ, mayhaṃ pana sāsanaṃ evaṃ pasannañca pātabbañcāti dassento ‘‘maṇḍapeyya’’nti āha.

Tattha tividho maṇḍo – desanāmaṇḍo, paṭiggahamaṇḍo, brahmacariyamaṇḍoti. Katamo desanāmaṇḍo? Catunnaṃ ariyasaccānaṃ ācikkhanā desanā paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ, catunnaṃ satipaṭṭhānānaṃ…pe… ariyassa aṭṭhaṅgikassa maggassa ācikkhanā…pe… uttānīkammaṃ, ayaṃ desanāmaṇḍo. Katamo paṭiggahamaṇḍo? Bhikkhū bhikkhuniyo upāsakā upāsikāyo devā manussā ye vā panaññepi keci viññātāro, ayaṃ paṭiggahamaṇḍo. Katamo brahmacariyamaṇḍo? Ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi, ayaṃ brahmacariyamaṇḍo. Apica adhimokkhamaṇḍo saddhindriyaṃ, assaddhiyaṃ kasaṭo, assaddhiyaṃ kasaṭaṃ chaḍḍetvā saddhindriyassa adhimokkhamaṇḍaṃ pivatīti maṇḍapeyyantiādināpi (paṭi. ma. 1.238) nayenettha attho veditabbo. Satthā sammukhībhūtoti idamettha kāraṇavacanaṃ. Yasmā satthā sammukhībhūto, tasmā vīriyasampayogaṃ katvā pivatha etaṃ maṇḍaṃ. Bāhirakañhi bhesajjamaṇḍampi vejjassa asammukhā pivantānaṃ pamāṇaṃ vā uggamanaṃ vā niggamanaṃ vā na jānāmāti āsaṅkā hoti. Vejjasammukhā pana ‘‘vejjo jānissatī’’ti nirāsaṅkā pivanti. Evameva amhākaṃ dhammassāmi satthā sammukhībhūtoti vīriyaṃ katvā pivathāti maṇḍapāne nesaṃ niyojento tasmātiha, bhikkhavetiādimāha. Tattha saphalāti sānisaṃsā. Saudrayāti savaḍḍhi. Idāni niyojanānurūpaṃ sikkhitabbataṃ niddisanto attatthaṃ vā hi, bhikkhavetiādimāha. Tattha attatthanti attano atthabhūtaṃ arahattaṃ. Appamādena sampādetunti appamādena sabbakiccāni kātuṃ. Paratthanti paccayadāyakānaṃ mahapphalānisaṃsaṃ. Sesaṃ sabbattha uttānamevāti. Dutiyaṃ.

3. Upanisasuttavaṇṇanā

23. Tatiye ‘‘jānato aha’’ntiādīsu jānatoti jānantassa. Passatoti passantassa. Dvepi padāni ekatthāni, byañjanameva nānaṃ. Evaṃ santepi ‘‘jānato’’ti ñāṇalakkhaṇaṃ upādāya puggalaṃ niddisati. Jānanalakkhaṇañhi ñāṇaṃ. ‘‘Passato’’ti ñāṇappabhāvaṃ upādāya. Passanappabhāvañhi ñāṇaṃ, ñāṇasamaṅgīpuggalo cakkhumā viya cakkhunā rūpāni , ñāṇena vivaṭe dhamme passati. Āsavānaṃ khayanti ettha āsavānaṃ pahānaṃ asamuppādo khīṇākāro natthibhāvoti ayampi āsavakkhayoti vuccati, bhaṅgopi maggaphalanibbānānipi. ‘‘Āsavānaṃ khayā anāsavaṃ cetovimutti’’ntiādīsu (ma. ni. 1.438; vibha. 831) hi khīṇākāro āsavakkhayoti vuccati. ‘‘Yo āsavānaṃ khayo vayo bhedo paribhedo aniccatā antaradhāna’’nti (vibha. 354) ettha bhaṅgo.

‘‘Sekkhassa sikkhamānassa, ujumaggānusārino;

Khayasmiṃ paṭhamaṃ ñāṇaṃ, tato aññā anantarā’’ti. (itivu. 62); –

Ettha maggo. So hi āsave khepento vūpasamento uppajjati, tasmā āsavānaṃ khayoti vutto. ‘‘Āsavānaṃ khayā samaṇo hotī’’ti ettha phalaṃ. Tañhi āsavānaṃ khīṇante uppajjati, tasmā āsavānaṃ khayoti vuttaṃ.

‘‘Āsavā tassa vaḍḍhanti, ārā so āsavakkhayā’’ti; (Dha. pa. 253) –

Ettha nibbānaṃ. Tañhi āgamma āsavā khīyanti, tasmā āsavānaṃ khayoti vuttaṃ. Idha pana maggaphalāni adhippetāni. No ajānato no apassatoti yo pana na jānāti na passati, tassa no vadāmīti attho. Etena ye ajānato apassatopi saṃsārādīhiyeva suddhiṃ vadanti, te paṭikkhittā honti. Purimena padadvayena upāyo vutto, iminā anupāyaṃ paṭisedheti.

Idāni yaṃ jānato āsavānaṃ khayo hoti, taṃ dassetukāmo kiñca, bhikkhave, jānatoti pucchaṃ ārabhi. Tattha jānanā bahuvidhā. Dabbajātiko eva hi koci bhikkhu chattaṃ kātuṃ jānāti, koci cīvarādīnaṃ aññataraṃ, tassa īdisāni kammāni vattasīse ṭhatvā karontassa sā jānanā saggamaggaphalānaṃ padaṭṭhānaṃ na hotīti na vattabbaṃ. Yo pana sāsane pabbajitvā vejjakammādīni kātuṃ jānāti, tassevaṃ jānato āsavā vaḍḍhantiyeva. Tasmā yaṃ jānato passato ca āsavānaṃ khayo hoti, tadeva dassento iti rūpantiādimāha. Evaṃ kho, bhikkhave, jānatoti evaṃ pañcannaṃ khandhānaṃ udayabbayaṃ jānantassa. Āsavānaṃ khayo hotīti āsavānaṃ khayante jātattā ‘‘āsavānaṃ khayo’’ti laddhanāmaṃ arahattaṃ hoti.

Evaṃ arahattanikūṭena desanaṃ niṭṭhapetvā idāni khīṇāsavassa āgamanīyaṃ pubbabhāgapaṭipadaṃ dassetuṃ yampissa taṃ, bhikkhavetiādimāha. Tattha khayasmiṃ khayeñāṇanti āsavakkhayasaṅkhāte arahattaphale paṭiladdhe sati paccavekkhaṇañāṇaṃ. Tañhi arahattaphalasaṅkhāte khayasmiṃ paṭhamavāraṃ uppanne pacchā uppannattā khayeñāṇanti vuccati. Saupanisanti sakāraṇaṃ sappaccayaṃ. Vimuttīti arahattaphalavimutti. Sā hissa upanissayapaccayena paccayo hoti. Evaṃ ito paresupi labbhamānavasena paccayabhāvo veditabbo.

Virāgoti maggo. So hi kilese virājento khepento uppanno, tasmā virāgoti vuccati. Nibbidāti nibbidāñāṇaṃ. Etena balavavipassanaṃ dasseti. Balavavipassanāti bhayatūpaṭṭhāne ñāṇaṃ ādīnavānupassane ñāṇaṃ muñcitukamyatāñāṇaṃ saṅkhārupekkhāñāṇanti catunnaṃ ñāṇānaṃ adhivacanaṃ. Yathābhūtañāṇadassananti yathāsabhāvajānanasaṅkhātaṃ dassanaṃ. Etena taruṇavipassanaṃ dasseti. Taruṇavipassanā hi balavavipassanāya paccayo hoti. Taruṇavipassanāti saṅkhāraparicchede ñāṇaṃ kaṅkhāvitaraṇe ñāṇaṃ sammasane ñāṇaṃ maggāmagge ñāṇanti catunnaṃ ñāṇānaṃ adhivacanaṃ. Samādhīti pādakajjhānasamādhi. So hi taruṇavipassanāya paccayo hoti. Sukhanti appanāya pubbabhāgasukhaṃ. Tañhi pādakajjhānassa paccayo hoti. Passaddhīti darathapaṭippassaddhi. Sā hi appanāpubbabhāgassa sukhassa paccayo hoti. Pītīti balavapīti. Sā hi darathapaṭippassaddhiyā paccayo hoti. Pāmojjanti dubbalapīti. Sā hi balavapītiyā paccayo hoti. Saddhāti aparāparaṃ uppajjanasaddhā. Sā hi dubbalapītiyā paccayo hoti. Dukkhanti vaṭṭadukkhaṃ. Tañhi aparāparasaddhāya paccayo hoti. Jātīti savikārā khandhajāti . Sā hi vaṭṭadukkhassa paccayo hoti. Bhavoti kammabhavo. (So hi savikārāya jātiyā paccayo hoti.) Etenupāyena sesapadānipi veditabbāni.

Thullaphusitaketi mahāphusitake. Pabbatakandarapadarasākhāti ettha kandaraṃ nāma ‘ka’ntiladdhanāmena udakena dārito udakabhinno pabbatapadeso, yo ‘‘nitambo’’tipi ‘‘nadīkuñcho’’tipi vuccati. Padaraṃ nāma aṭṭhamāse deve avassante phalito bhūmippadeso. Sākhāti kusumbhagāminiyo khuddakamātikāyo. Kusobbhāti khuddakaāvāṭā. Mahāsobbhāti mahāāvāṭā. Kunnadiyoti khuddakanadiyo. Mahānadiyoti gaṅgāyamunādikā mahāsaritā. Evameva khobhikkhave, avijjūpanisā saṅkhārātiādīsu avijjā pabbatoti daṭṭhabbā. Abhisaṅkhārā meghoti, viññāṇādivaṭṭaṃ kandarādayoti, vimutti sāgaroti.

Yathā pabbatamatthake devo vassitvā pabbatakandarādīni pūrento anupubbena mahāsamuddaṃ sāgaraṃ pūreti, evaṃ avijjāpabbatamatthake tāva abhisaṅkhārameghassa vassanaṃ veditabbaṃ. Assutavā hi bālaputhujjano avijjāya aññāṇī hutvā taṇhāya abhilāsaṃ katvā kusalākusalakammaṃ āyūhati, taṃ kusalākusalakammaṃ paṭisandhiviññāṇassa paccayo hoti, paṭisandhiviññāṇādīni nāmarūpādīnaṃ. Iti pabbatamatthake vuṭṭhadevassa kandarādayo pūretvā mahāsamuddaṃ āhacca ṭhitakālo viya avijjāpabbatamatthake vuṭṭhassa abhisaṅkhārameghassa paramparapaccayatāya anupubbena viññāṇādivaṭṭaṃ pūretvā ṭhitakālo. Buddhavacanaṃ pana pāḷiyaṃ agahitampi ‘‘idha tathāgato loke uppajjati, agārasmā anagāriyaṃ pabbajatī’’ti imāya pāḷiyā vasena gahitamevāti veditabbaṃ. Yā hi tassa kulagehe nibbatti, sā kammabhavapaccayā savikārā jāti nāma. So buddhānaṃ vā buddhasāvakānaṃ vā sammukhībhāvaṃ āgamma vaṭṭadosadīpakaṃ lakkhaṇāhaṭaṃ dhammakathaṃ sutvā vaṭṭavasena pīḷito hoti, evamassa savikārā khandhajāti vaṭṭadukkhassa paccayo hoti. So vaṭṭadukkhena pīḷito aparāparaṃ saddhaṃ janetvā agārasmā anagāriyaṃ pabbajati, evamassa vaṭṭadukkhaṃ aparāparasaddhāya paccayo hoti. So pabbajjāmatteneva asantuṭṭho ūnapañcavassakāle nissayaṃ gahetvā vattapaṭipattiṃ pūrento dvemātikā paguṇaṃ katvā kammākammaṃ uggahetvā yāva arahattā nijjaṭaṃ katvā kammaṭṭhānaṃ gahetvā araññe vasanto pathavīkasiṇādīsu kammaṃ ārabhati, tassa kammaṭṭhānaṃ nissāya dubbalapīti uppajjati. Tadassa saddhūpanisaṃ pāmojjaṃ, taṃ balavapītiyā paccayo hoti. Balavapīti darathapaṭippassaddhiyā, sā appanāpubbabhāgasukhassa, taṃ sukhaṃ pādakajjhānasamādhissa. So samādhinā cittakallataṃ janetvā taruṇavipassanāya kammaṃ karoti. Iccassa pādakajjhānasamādhi taruṇavipassanāya paccayo hoti, taruṇavipassanā balavavipassanāya, balavavipassanā maggassa, maggo phalavimuttiyā, phalavimutti paccavekkhaṇañāṇassāti . Evaṃ devassa anupubbena sāgaraṃ pūretvā ṭhitakālo viya khīṇāsavassa vimuttisāgaraṃ pūretvā ṭhitakālo veditabboti. Tatiyaṃ.

4. Aññatitthiyasuttavaṇṇanā

24. Catutthe pāvisīti paviṭṭho. So ca na tāva paviṭṭho, ‘‘pavisissāmī’’ti nikkhantattā pana evaṃ vutto. Yathā kiṃ? Yathā ‘‘gāmaṃ gamissāmī’’ti nikkhantapuriso taṃ gāmaṃ appattopi ‘‘kahaṃ itthannāmo’’ti vutte ‘‘gāmaṃ gato’’ti vuccati, evaṃ. Atippagoti tadā kira therassa atippagoyeva nikkhantadivaso ahosi, atippagoyeva nikkhantabhikkhū bodhiyaṅgaṇe cetiyaṅgaṇe nivāsanapārupanaṭṭhāneti imesu ṭhānesu yāva bhikkhācāravelā hoti, tāva papañcaṃ karonti. Therassa pana ‘‘yāva bhikkhācāravelā hoti, tāva paribbājakehi saddhiṃ ekadvekathāvāre karissāmī’’ti cintayato yaṃnūnāhanti etadahosi. Paribbājakānaṃ ārāmoti so kira ārāmo dakkhiṇadvārassa ca veḷuvanassa ca antarā ahosi. Idhāti imesu catūsu vādesu. Kiṃvādī kimakkhāyīti kiṃ vadati kiṃ ācikkhati, kiṃ ettha samaṇassa gotamassa dassananti pucchanti. Dhammassa cānudhammaṃ byākareyyāmāti, bhotā gotamena yaṃ vuttaṃ kāraṇaṃ, tassa anukāraṇaṃ katheyyāma. Sahadhammiko vādānupātoti parehi vuttakāraṇena sakāraṇo hutvā samaṇassa gotamassa vādānupāto vādappavatti viññūhi garahitabbaṃ kāraṇaṃ koci appamattakopi kathaṃ nāgaccheyya? Idaṃ vuttaṃ hoti – kathaṃ sabbākārenapi samaṇassa gotamassa vāde gārayhaṃ kāraṇaṃ na bhaveyyāti?

Itivadanti phassapaccayā dukkhanti evaṃ vadantoti attho. Tatrāti tesu catūsu vādesu. Te vata aññatra phassāti idaṃ ‘‘tadapi phassapaccayā’’ti paṭiññāya sādhakavacanaṃ. Yasmā hi na vinā phassena dukkhapaṭisaṃvedanā atthi, tasmā jānitabbametaṃ yathā ‘‘tadapi phassapaccayā’’ti ayamettha adhippāyo.

Sādhusādhu, ānandāti ayaṃ sādhukāro sāriputtattherassa dinno, ānandattherena pana saddhiṃ bhagavā āmantesi. Ekamidāhanti ettha idhāti nipātamattaṃ, ekaṃ samayanti attho. Idaṃ vacanaṃ ‘‘na kevalaṃ sāriputtova rājagahaṃ paviṭṭho, ahampi pāvisiṃ. Na kevalañca tassevāyaṃ vitakko uppanno, mayhampi uppajji. Na kevalañca tasseva sā titthiyehi saddhiṃ kathā jātā, mayhampi jātapubbā’’ti dassanatthaṃ vuttaṃ.

Acchariyaṃabbhutanti ubhayampetaṃ vimhayadīpanameva. Vacanattho panettha accharaṃ paharituṃ yuttanti acchariyaṃ. Abhūtapubbaṃ bhūtanti abbhutaṃ. Ekena padenāti ‘‘phassapaccayā dukkha’’nti iminā ekena padena. Etena hi sabbavādānaṃ paṭikkhepattho vutto. Esevatthoti esoyeva phassapaccayā dukkhanti paṭiccasamuppādattho. Taññevettha paṭibhātūti taññevettha upaṭṭhātu. Idāni thero jarāmaraṇādikāya paṭiccasamuppādakathāya taṃ atthagambhīrañceva gambhīrāvabhāsañca karonto sace maṃ, bhantetiādiṃ vatvā yaṃmūlakā kathā uppannā, tadeva padaṃ gahetvā vivaṭṭaṃ dassento channaṃtvevātiādimāha. Sesaṃ uttānamevāti. Catutthaṃ.

5. Bhūmijasuttavaṇṇanā

25-26. Pañcame bhūmijoti tassa therassa nāmaṃ. Sesamidhāpi purimasutte vuttanayeneva veditabbaṃ. Ayaṃ pana viseso – yasmā idaṃ sukhadukkhaṃ na kevalaṃ phassapaccayā uppajjati, kāyenapi kariyamānaṃ karīyati, vācāyapi manasāpi, attanāpi kariyamānaṃ karīyati, parenapi kariyamānaṃ karīyati, sampajānenapi kariyamānaṃ karīyati, asampajānenapi, tasmā tassa aparampi paccayavisesaṃ dassetuṃ kāye vā hānanda, satītiādimāha. Kāyasañcetanāhetūti kāyadvāre uppannacetanāhetu. Vacīsañcetanāmanosañcetanāsupi eseva nayo. Ettha ca kāyadvāre kāmāvacarakusalākusalavasena vīsati cetanā labbhanti, tathā vacīdvāre. Manodvāre navahi rūpārūpacetanāhi saddhiṃ ekūnatiṃsāti tīsu dvāresu ekūnasattati cetanā honti, tappaccayaṃ vipākasukhadukkhaṃ dassitaṃ. Avijjāpaccayā cāti idaṃ tāpi cetanā avijjāpaccayā hontīti dassanatthaṃ vuttaṃ. Yasmā pana taṃ yathāvuttacetanābhedaṃ kāyasaṅkhārañceva vacīsaṅkhārañca manosaṅkhārañca parehi anussāhito sāmaṃ asaṅkhārikacittena karoti, parehi kāriyamāno sasaṅkhārikacittenāpi karoti, ‘‘idaṃ nāma kammaṃ karoti, tassa evarūpo nāma vipāko bhavissatī’’ti, evaṃ kammañca vipākañca jānantopi karoti, mātāpitūsu cetiyavandanādīni karontesu anukarontā dārakā viya kevalaṃ kammameva jānanto ‘‘imassa pana kammassa ayaṃ vipāko’’ti vipākaṃ ajānantopi karoti, tasmā taṃ dassetuṃ sāmaṃ vā taṃ, ānanda, kāyasaṅkhāraṃ abhisaṅkharotītiādi vuttaṃ.

Imesu, ānanda, dhammesūti ye ime ‘‘sāmaṃ vā taṃ, ānanda, kāyasaṅkhāra’’ntiādīsu catūsu ṭhānesu vuttā chasattati dvesatā cetanādhammā, imesu dhammesu avijjā upanissayakoṭiyā anupatitā. Sabbepi hi te ‘‘avijjāpaccayā saṅkhārā’’ti ettheva saṅgahaṃ gacchanti. Idāni vivaṭṭaṃ dassento avijjāya tvevātiādimāha. So kāyo na hotīti yasmiṃ kāye sati kāyasañcetanāpaccayaṃ ajjhattaṃ sukhadukkhaṃ uppajjati, so kāyo na hoti. Vācāmanesupi eseva nayo. Apica kāyoti cetanākāyo, vācāpi cetanāvācā, manopi kammamanoyeva. Dvārakāyo vā kāyo. Vācāmanesupi eseva nayo. Khīṇāsavo cetiyaṃ vandati, dhammaṃ bhaṇati, kammaṭṭhānaṃ manasi karoti, kathamassa kāyādayo na hontīti? Avipākattā. Khīṇāsavena hi kataṃ kammaṃ neva kusalaṃ hoti nākusalaṃ. Avipākaṃ hutvā kiriyāmatte tiṭṭhati, tenassa te kāyādayo na hontīti vuttaṃ.

Khettaṃ taṃ na hotītiādīsupi viruhanaṭṭhena taṃ khettaṃ na hoti, patiṭṭhānaṭṭhena vatthu na hoti, paccayaṭṭhena āyatanaṃ na hoti, kāraṇaṭṭhena adhikaraṇaṃ na hoti. Sañcetanāmūlakañhi ajjhattaṃ sukhadukkhaṃ uppajjeyya, sā sañcetanā etesaṃ viruhanādīnaṃ atthānaṃ abhāvena tassa sukhadukkhassa neva khettaṃ, na vatthu na āyatanaṃ, na adhikaraṇaṃ hotīti. Imasmiṃ sutte vedanādīsu sukhadukkhameva kathitaṃ, tañca kho vipākamevāti. Pañcamaṃ.

Chaṭṭhaṃ upavāṇasuttaṃ uttānameva. Ettha pana vaṭṭadukkhameva kathitanti. Chaṭṭhaṃ.

7. Paccayasuttavaṇṇanā

27-28. Sattame paṭipāṭiyā vuttesu pariyosānapadaṃ gahetvā katamañca, bhikkhave, jarāmaraṇantiādi vuttaṃ. Evaṃ paccayaṃ pajānātīti evaṃ dukkhasaccavasena paccayaṃ jānāti. Paccayasamudayādayopi samudayasaccādīnaṃyeva vasena veditabbā. Diṭṭhisampannoti maggadiṭṭhiyā sampanno. Dassanasampannoti tasseva vevacanaṃ. Āgato imaṃ saddhammanti maggasaddhammaṃ āgato. Passatīti maggasaddhammameva passati. Sekkhena ñāṇenāti maggañāṇeneva. Sekkhāya vijjāyāti maggavijjāya eva. Dhammasotaṃ samāpannoti maggasaṅkhātameva dhammasotaṃ samāpanno. Ariyoti puthujjanabhūmiṃ atikkanto. Nibbedhikapaññoti nibbedhikapaññāya samannāgato. Amatadvāraṃ āhaccatiṭṭhatīti amataṃ nāma nibbānaṃ, tassa dvāraṃ ariyamaggaṃ āhacca tiṭṭhatīti. Aṭṭhamaṃ uttānameva. Sattamaaṭṭhamāni.

9. Samaṇabrāhmaṇasuttavaṇṇanā

29-30. Navamaṃ akkharabhāṇakānaṃ bhikkhūnaṃ ajjhāsayena vuttaṃ. Te hi parīti upasaggaṃ pakkhipitvā vuccamāne paṭivijjhituṃ sakkonti. Navamaṃ.

Dasame sabbaṃ uttānameva. Imesu dvīsu suttesu catusaccapaṭivedhova kathito. Dasamaṃ.

Dasabalavaggo tatiyo.

4. Kaḷārakhattiyavaggo

1. Bhūtasuttavaṇṇanā

31. Kaḷārakhattiyavaggassa paṭhame ajitapañheti ajitamāṇavena pucchitapañhe. Saṅkhātadhammāseti saṅkhātadhammā vuccanti ñātadhammā tulitadhammā tīritadhammā. Sekkhāti satta sekkhā. Puthūti teyeva satta jane sandhāya puthūti vuttaṃ. Idhāti imasmiṃ sāsane. Nipakoti nepakkaṃ vuccati paññā, tāya samannāgatattā nipako, tvaṃ paṇḍito pabrūhīti yācati. Iriyanti vuttiṃ ācāraṃ gocaraṃ vihāraṃ paṭipattiṃ. Mārisāti bhagavantaṃ ālapati. Sekkhānañca saṅkhātadhammānañca khīṇāsavānañca paṭipattiṃ mayā pucchito paṇḍita, mārisa, mayhaṃ kathehīti ayamettha saṅkhepattho.

Tuṇhī ahosīti kasmā yāva tatiyaṃ puṭṭho tuṇhī ahosi? Kiṃ pañhe kaṅkhati, udāhu ajjhāsayeti? Ajjhāsaye kaṅkhati, no pañhe. Evaṃ kirassa ahosi – ‘‘satthā maṃ sekkhāsekkhānaṃ āgamanīyapaṭipadaṃ kathāpetukāmo; sā ca khandhavasena dhātuvasena āyatanavasena paccayākāravasenāti bahūhi kāraṇehi sakkā kathetuṃ. Kathaṃ kathento nu kho satthu ajjhāsayaṃ gahetvā kathetuṃ sakkhissāmī’’ti? Atha satthā cintesi – ‘‘ṭhapetvā maṃ añño pattaṃ ādāya caranto sāvako nāma paññāya sāriputtasamo natthi. Ayampi mayā pañhaṃ puṭṭho yāva tatiyaṃ tuṇhī eva. Pañhe nu kho kaṅkhati, udāhu ajjhāsaye’’ti. Atha ‘‘ajjhāsaye’’ti ñatvā pañhakathanatthāya nayaṃ dadamāno bhūtamidanti, sāriputta, passasīti āha.

Tattha bhūtanti jātaṃ nibbattaṃ, khandhapañcakassetaṃ nāmaṃ. Iti satthā ‘‘pañcakkhandhavasena, sāriputta, imaṃ pañhaṃ kathehī’’ti therassa nayaṃ deti. Sahanayadānena pana therassa tīre ṭhitapurisassa vivaṭo ekaṅgaṇo mahāsamuddo viya nayasatena nayasahassena pañhabyākaraṇaṃ upaṭṭhāsi. Atha naṃ byākaronto bhūtamidanti, bhantetiādimāha. Tattha bhūtamidanti idaṃ nibbattaṃ khandhapañcakaṃ. Sammappaññāya passatīti saha vipassanāya maggapaññāya sammā passati. Paṭipanno hotīti sīlato paṭṭhāya yāva arahattamaggā nibbidādīnaṃ atthāya paṭipanno hoti. Tadāhārasambhavanti idaṃ kasmā ārabhi? Etaṃ khandhapañcakaṃ āhāraṃ paṭicca ṭhitaṃ, tasmā taṃ āhārasambhavaṃ nāma katvā dassetuṃ idaṃ ārabhi. Iti imināpi pariyāyena sekkhapaṭipadā kathitā hoti. Tadāhāranirodhāti tesaṃ āhārānaṃ nirodhena. Idaṃ kasmā ārabhi? Tañhi khandhapañcakaṃ āhāranirodhā nirujjhati, tasmā taṃ āhāranirodhasambhavaṃ nāma katvā dassetuṃ idaṃ ārabhi. Iti imināpi pariyāyena sekkhasseva paṭipadā kathitā. Nibbidāti ādīni sabbāni kāraṇavacanānīti veditabbāni. Anupādā vimuttoti catūhi upādānehi kañci dhammaṃ agahetvā vimutto. Sādhu sādhūti iminā therassa byākaraṇaṃ sampahaṃsetvā sayampi tatheva byākaronto puna ‘‘bhūtamida’’ntiādimāhāti. Paṭhamaṃ.

2. Kaḷārasuttavaṇṇanā

32. Dutiye kaḷārakhattiyoti tassa therassa nāmaṃ. Dantā panassa kaḷārā visamasaṇṭhānā, tasmā ‘‘kaḷāro’’ti vuccati. Hīnāyāvattoti hīnassa gihibhāvassa atthāya nivatto. Assāsamalatthāti assāsaṃ avassayaṃ patiṭṭhaṃ na hi nūna alattha, tayo magge tīṇi ca phalāni nūna nālatthāti dīpeti. Yadi hi tāni labheyya, na sikkhaṃ paccakkhāya hīnāyāvatteyyāti ayaṃ therassa adhippāyo. Na khvāhaṃ, āvusoti ahaṃ kho, āvuso, ‘‘assāsaṃ patto, na patto’’ti na kaṅkhāmi. Therassa hi sāvakapāramīñāṇaṃ avassayo, tasmā so na kaṅkhati. Āyatiṃ panāvusoti iminā ‘‘āyatiṃ paṭisandhi tumhākaṃ ugghāṭitā, na ugghāṭitā’’ti arahattappattiṃ pucchati. Na khvāhaṃ, āvuso, vicikicchāmīti iminā thero tattha vicikicchābhāvaṃ dīpeti.

Yena bhagavā tenupasaṅkamīti ‘‘imaṃ sutakāraṇaṃ bhagavato ārocessāmī’’ti upasaṅkami. Aññā byākatāti arahattaṃ byākataṃ. Khīṇā jātīti na therena evaṃ byākatā, ayaṃ pana thero tuṭṭho pasanno evaṃ padabyañjanāni āropetvā āha. Aññataraṃ bhikkhuṃ āmantesīti taṃ sutvā satthā cintesi – ‘‘sāriputto dhīro gambhīro. Na so kenaci kāraṇena evaṃ byākarissati. Saṃkhittena pana pañho byākato bhavissati. Pakkosāpetvā naṃ pañhaṃ byākarāpessāmī’’ti aññataraṃ bhikkhuṃ āmantesi.

Sace taṃ sāriputtāti idaṃ bhagavā ‘‘na esa attano dhammatāya aññaṃ byākarissati, pañhametaṃ pucchissāmi, taṃ kathentova aññaṃ byākarissatī’’ti aññaṃ byākarāpetuṃ evaṃ pucchi. Yaṃnidānāvuso, jātīti, āvuso, ayaṃ jāti nāma yaṃpaccayā, tassa paccayassa khayā khīṇasmiṃ jātiyā paccaye jātisaṅkhātaṃ phalaṃ khīṇanti viditaṃ. Idhāpi ca thero pañhe akaṅkhitvā ajjhāsaye kaṅkhati. Evaṃ kirassa ahosi – ‘‘aññā nāma taṇhā khīṇā, upādānaṃ khīṇaṃ, bhavo khīṇo, paccayo khīṇo, kilesā khīṇātiādīhi bahūhi kāraṇehi sakkā byākātuṃ, kathaṃ kathento pana satthu ajjhāsayaṃ gahetuṃ sakkhissāmī’’ti.

Kiñcāpi evaṃ ajjhāsaye kaṅkhati, pañhaṃ pana aṭṭhapetvāva paccayākāravasena byākāsi. Satthāpi paccayākāravaseneva byākarāpetukāmo, tasmā esa byākarontova ajjhāsayaṃ gaṇhi. Tāvadeva ‘‘gahito me satthu ajjhāsayo’’ti aññāsi. Athassa nayasatena nayasahassena pañhabyākaraṇaṃ upaṭṭhāsi. Yasmā pana bhagavā uttari pañhaṃ pucchati, tasmā tena taṃ byākaraṇaṃ anumoditanti veditabbaṃ.

Kathaṃjānato pana teti idaṃ kasmā ārabhi? Savisaye sīhanādaṃ nadāpetuṃ. Thero kira sūkaranikhātaleṇadvāre dīghanakhaparibbājakassa vedanāpariggahasutte kathiyamāne tālavaṇṭaṃ gahetvā satthāraṃ bījayamāno ṭhito tisso vedanā pariggahetvā sāvakapāramīñāṇaṃ adhigato, ayamassa savisayo. Imasmiṃ savisaye ṭhito sīhanādaṃ nadissatīti naṃ sandhāya satthā idaṃ pañhaṃ pucchi. Aniccāti hutvā abhāvaṭṭhena aniccā. Yadaniccaṃ taṃ dukkhanti ettha kiñcāpi sukhā vedanā ṭhitisukhā vipariṇāmadukkhā, dukkhā vedanā ṭhitidukkhā vipariṇāmasukhā, adukkhamasukhā ñāṇasukhā aññāṇadukkhā, vipariṇāmakoṭiyā pana sabbāva dukkhā nāma jātā. Viditanti yasmā evaṃ vedanāttayaṃ dukkhanti viditaṃ, tasmā yā tattha taṇhā, sā na upaṭṭhāsīti dasseti.

Sādhusādhūti therassa vedanāparicchedajānane sampahaṃsanaṃ. Thero hi vedanā ekāti vā dve tisso catassoti vā avuttepi vuttanayena tāsaṃ tissoti paricchedaṃ aññāsi, tena taṃ bhagavā sampahaṃsanto evamāha. Dukkhasminti idaṃ bhagavā iminā adhippāyena āha – ‘‘sāriputta, yaṃ tayā ‘iminā kāraṇena vedanāsu taṇhā na upaṭṭhāsī’ti byākataṃ, taṃ subyākataṃ. ‘Tisso vedanā’ti vibhajantena pana te atippapañco kato, taṃ ‘dukkhasmi’nti byākarontenapi hi te subyākatameva bhaveyya. Yaṃkiñci vedayitaṃ, taṃ dukkhanti ñātamattepi hi vedanāsu taṇhā na tiṭṭhati’’.

Kathaṃ vimokkhāti katarā vimokkhā, katarena vimokkhena tayā aññā byākatāti attho? Ajjhattaṃ vimokkhāti ajjhattavimokkhena, ajjhattasaṅkhāre pariggahetvā pattaarahattenāti attho. Tattha catukkaṃ veditabbaṃ – ajjhattaṃ abhiniveso ajjhattaṃ vuṭṭhānaṃ, ajjhattaṃ abhiniveso bahiddhā vuṭṭhānaṃ, bahiddhā abhiniveso bahiddhā vuṭṭhānaṃ, bahiddhā abhiniveso ajjhattaṃ vuṭṭhānanti. Ajjhattañhi abhinivesitvā bahiddhādhammāpi daṭṭhabbāyeva, bahiddhā abhinivesitvā ajjhattadhammāpi. Tasmā koci bhikkhu ajjhattaṃ saṅkhāresu ñāṇaṃ otāretvā te vavatthapetvā bahiddhā otāreti, bahiddhāpi pariggahetvā puna ajjhattaṃ otāreti, tassa ajjhatta saṅkhāre sammasanakāle maggavuṭṭhānaṃ hoti. Iti ajjhattaṃ abhiniveso ajjhattaṃ vuṭṭhānaṃ nāma. Koci ajjhattaṃ saṅkhāresu ñāṇaṃ otāretvā te vavatthapetvā bahiddhā otāreti, tassa bahiddhā saṅkhāre sammasanakāle maggavuṭṭhānaṃ hoti. Iti ajjhattaṃ abhiniveso bahiddhā vuṭṭhānaṃ nāma. Koci bahiddhā saṅkhāresu ñāṇaṃ otāretvā, te vavatthapetvā ajjhattaṃ otāreti, ajjhattampi pariggahetvā puna bahiddhā otāreti, tassa bahiddhā saṅkhāre sammasanakāle maggavuṭṭhānaṃ hoti. Iti bahiddhā abhiniveso bahiddhā vuṭṭhānaṃ nāma. Koci bahiddhā saṅkhāresu ñāṇaṃ otāretvā te vavatthapetvā ajjhattaṃ otāreti, tassa ajjhattasaṅkhāre sammasanakāle maggavuṭṭhānaṃ hoti. Iti bahiddhā abhiniveso ajjhattaṃ vuṭṭhānaṃ nāma. Tatra thero ‘‘ajjhattasaṅkhāre pariggahetvā tesaṃ vavatthānakāle maggavuṭṭhānena arahattaṃ pattosmī’’ti dassento ajjhattaṃ vimokkhā khvāhaṃ, āvusoti āha.

Sabbupādānakkhayāti sabbesaṃ catunnampi upādānānaṃ khayena. Tathā sato viharāmīti tenākārena satiyā samannāgato viharāmi. Yathā sataṃ viharantanti yenākārena maṃ satiyā samannāgataṃ viharantaṃ. Āsavā nānussavantīti cakkhuto rūpe savanti āsavanti sandanti pavattantīti evaṃ chahi dvārehi chasu ārammaṇesu savanadhammā kāmāsavādayo āsavā nānussavanti nānuppavaḍḍhanti, yathā me na uppajjantīti attho. Attānañca nāvajānāmīti attānañca na avajānāmi. Iminā omānapahānaṃ kathitaṃ. Evañhi sati pajānanā pasannā hoti.

Samaṇenāti buddhasamaṇena. Tesvāhaṃ na kaṅkhāmīti tesu ahaṃ ‘‘kataro kāmāsavo, kataro bhavāsavo, kataro diṭṭhāsavo, kataro avijjāsavo’’ti evaṃ sarūpabhedatopi, ‘‘cattāro āsavā’’ti evaṃ gaṇanaparicchedatopi na kaṅkhāmi. Te me pahīnāti na vicikicchāmīti te mayhaṃ pahīnāti vicikicchaṃ na uppādemi. Idaṃ bhagavā ‘‘evaṃ byākarontenapi tayā subyākataṃ bhaveyya ‘ajjhattaṃ vimokkhā khvāhaṃ, āvuso’tiādīni pana te vadantena atippapañco kato’’ti dassento āha.

Uṭṭhāyāsanā vihāraṃ pāvisīti paññattavarabuddhāsanato uṭṭhahitvā vihāraṃ antomahāgandhakuṭiṃ pāvisi asambhinnāya eva parisāya. Kasmā? Buddhā hi aniṭṭhitāya desanāya asambhinnāya parisāya uṭṭhāyāsanā gandhakuṭiṃ pavisantā puggalathomanatthaṃ vā pavisanti dhammathomanatthaṃ vā. Tattha puggalathomanatthaṃ pavisanto satthā evaṃ cintesi – ‘‘imaṃ mayā saṃkhittena uddesaṃ uddiṭṭhaṃ vitthārena ca avibhattaṃ dhammapaṭiggāhakā bhikkhū uggahetvā ānandaṃ vā kaccāyanaṃ vā upasaṅkamitvā pucchissanti, te mayhaṃ ñāṇena saṃsandetvā kathessanti, tatopi dhammapaṭiggāhakā puna maṃ pucchissanti. Tesamahaṃ ‘sukathitaṃ, bhikkhave, ānandena, sukathitaṃ kaccāyanena, maṃ cepi tumhe etamatthaṃ puccheyyātha, ahampi naṃ evameva byākareyya’nti evaṃ te puggale thomessāmi. Tato tesu gāravaṃ janetvā bhikkhū upasaṅkamissanti, tepi bhikkhū atthe ca dhamme ca niyojessanti, te tehi niyojitā tisso sikkhā paripūretvā dukkhassantaṃ karissantī’’ti.

Atha vā panassa evaṃ hoti – ‘‘esa mayi pakkante attano ānubhāvaṃ karissati, atha naṃ ahampi tatheva thomessāmi, taṃ mama thomanaṃ sutvā gāravajātā bhikkhū imaṃ upasaṅkamitabbaṃ, vacanañcassa sotabbaṃ saddhātabbaṃ maññissanti, taṃ tesaṃ bhavissati dīgharattaṃ hitāya sukhāyā’’ti dhammathomanatthaṃ pavisanto evaṃ cintesi yathā dhammadāyādasutte cintesi. Tatra hissa evaṃ ahosi – ‘‘mayi vihāraṃ paviṭṭhe āmisadāyādaṃ garahanto dhammadāyādañca thomento imissaṃyeva parisati nisinno sāriputto dhammaṃ desessati, evaṃ dvinnampi amhākaṃ ekajjhāsayāya matiyā desitā ayaṃ desanā aggā ca garukā ca bhavissati pāsāṇacchattasadisā’’ti.

Idha pana āyasmantaṃ sāriputtaṃ ukkaṃsetvā pakāsetvā ṭhapetukāmo puggalathomanatthaṃ uṭṭhāyāsanā vihāraṃ pāvisi. Īdisesu ṭhānesu bhagavā nisinnāsaneyeva antarahito cittagatiyā vihāraṃ pavisatīti veditabbo. Yadi hi kāyagatiyā gaccheyya, sabbā parisā bhagavantaṃ parivāretvā gaccheyya, sā ekavāraṃ bhinnā puna dussannipātā bhaveyyāti bhagavā adissamānena kāyena cittagatiyā eva pāvisi.

Evaṃ paviṭṭhe pana bhagavati bhagavato adhippāyānurūpameva sīhanādaṃ naditukāmo tatra kho āyasmā sāriputto acirapakkantassa bhagavato bhikkhū āmantesi. Pubbe appaṭisaṃviditanti idaṃ nāma pucchissatīti pubbe mayā aviditaṃ aññātaṃ. Paṭhamaṃ pañhanti, ‘‘sace taṃ, sāriputta, evaṃ puccheyyuṃ kathaṃ jānatā pana tayā, āvuso sāriputta, kathaṃ passatā aññā byākatā khīṇā jātī’’ti imaṃ paṭhamaṃ pañhaṃ. Dandhāyitattanti satthu āsayajānanatthaṃ dandhabhāvo asīghatā. Paṭhamaṃ pañhaṃ anumodīti, ‘‘jāti panāvuso sāriputta, kiṃnidānā’’ti imaṃ dutiyaṃ pañhaṃ pucchanto, ‘‘yaṃnidānāvuso, jātī’’ti evaṃ vissajjitaṃ paṭhamaṃ pañhaṃ anumodi.

Etadahosīti bhagavatā anumodite nayasatena nayasahassena pañhassa ekaṅgaṇikabhāvena pākaṭībhūtattā etaṃ ahosi. Divasampāhaṃ bhagavato etamatthaṃ byākareyyanti sakaladivasampi ahaṃ bhagavato etaṃ paṭiccasamuppādatthaṃ puṭṭho sakaladivasampi aññamaññehi padabyañjanehi byākareyyaṃ. Yena bhagavā tenupasaṅkamīti evaṃ kirassa ahosi – ‘‘thero uḷārasīhanādaṃ nadati, sukāraṇaṃ etaṃ, dasabalassa naṃ ārocessāmī’’ti. Tasmā yena bhagavā tenupasaṅkami.

Sā hi bhikkhu sāriputtassa dhammadhātūti ettha dhammadhātūti paccayākārassa vivaṭabhāvadassanasamatthaṃ sāvakapāramīñāṇaṃ. Sāvakānañhi sāvakapāramīñāṇaṃ sabbaññutaññāṇagatikameva hoti. Yathā buddhānaṃ atītānāgatapaccuppannā dhammā sabbaññutaññāṇassa pākaṭā honti, evaṃ therassa sāvakapāramīñāṇaṃ sabbepi sāvakañāṇassa gocaradhamme jānātīti. Dutiyaṃ.

3. Ñāṇavatthusuttavaṇṇanā

33. Tatiye taṃ suṇāthāti taṃ ñāṇavatthudesanaṃ suṇātha. Ñāṇavatthūnīti cettha ñāṇameva ñāṇavatthūti veditabbaṃ. Jarāmaraṇe ñāṇantiādīsu catūsu paṭhamaṃ savanamayañāṇaṃ sammasanañāṇaṃ paṭivedhañāṇaṃ paccavekkhaṇañāṇanti catubbidhaṃ vaṭṭati, tathā dutiyaṃ. Tatiyaṃ pana ṭhapetvā sammasanañāṇaṃ tividhameva hoti, tathā catutthaṃ. Lokuttaradhammesu hi sammasanaṃ nāma natthi. Jātiyā ñāṇantiādīsupi eseva nayo. Iminā dhammenāti iminā catusaccadhammena vā maggañāṇadhammena vā.

Diṭṭhenātiādīsu diṭṭhenāti ñāṇacakkhunā diṭṭhena. Viditenāti paññāya viditena. Akālikenāti kiñci kālaṃ anatikkamitvā paṭivedhānantaraṃyeva phaladāyakena. Pattenāti adhigatena. Pariyogāḷhenāti pariyogāhitena paññāya anupaviṭṭhena. Atītānāgate nayaṃ netīti ‘‘ye kho kecī’’tiādinā nayena atīte ca anāgate ca nayaṃ neti. Ettha ca na catusaccadhammena vā maggañāṇadhammena vā sakkā atītānāgate nayaṃ netuṃ, catusacce pana maggañāṇena paṭividdhe parato paccavekkhaṇañāṇaṃ nāma hoti. Tena nayaṃ netīti veditabbā. Abbhaññaṃsūti abhiaññaṃsu jāniṃsu. Seyyathāpāhaṃ, etarahīti yathā ahaṃ etarahi catusaccavasena jānāmi. Anvaye ñāṇanti anuaye ñāṇaṃ, dhammañāṇassa anugamane ñāṇaṃ, paccavekkhaṇañāṇassetaṃ nāmaṃ. Dhamme ñāṇanti maggañāṇaṃ. Imasmiṃ sutte khīṇāsavassa sekkhabhūmi kathitā hoti. Tatiyaṃ.

4. Dutiyañāṇavatthusuttavaṇṇanā

34. Catutthe sattasattarīti satta ca sattari ca. Byañjanabhāṇakā kira te bhikkhū, bahubyañjanaṃ katvā vuccamāne paṭivijjhituṃ sakkonti, tasmā tesaṃ ajjhāsayena idaṃ suttaṃ vuttaṃ. Dhammaṭṭhitiñāṇanti paccayākāre ñāṇaṃ. Paccayākāro hi dhammānaṃ pavattiṭṭhitikāraṇattā dhammaṭṭhitīti vuccati, ettha ñāṇaṃ dhammaṭṭhitiñāṇaṃ, etasseva chabbidhassa ñāṇassetaṃ adhivacanaṃ. Khayadhammanti khayagamanasabhāvaṃ. Vayadhammanti vayagamanasabhāvaṃ. Virāgadhammanti virajjanasabhāvaṃ. Nirodhadhammanti nirujjhanasabhāvaṃ. Sattasattarīti ekekasmiṃ satta satta katvā ekādasasu padesu sattasattari. Imasmiṃ sutte vipassanāpaṭivipassanā kathitā. Catutthaṃ.

5. Avijjāpaccayasuttavaṇṇanā

35. Pañcame samudayo hotīti satthā idheva desanaṃ osāpesi. Kiṃkāraṇāti? Diṭṭhigatikassa okāsadānatthaṃ. Tassañhi parisati upārambhacitto diṭṭhigatiko atthi, so pañhaṃ pucchissati, athassāhaṃ vissajjessāmīti tassa okāsadānatthaṃ desanaṃ osāpesi. No kallo pañhoti ayutto pañho. Duppañho esoti attho. Nanu ca ‘‘katamaṃ nu kho, bhante, jarāmaraṇa’’nti? Idaṃ supucchitanti. Kiñcāpi supucchitaṃ, yathā pana satasahassagghanike suvaṇṇathāle vaḍḍhitassa subhojanassa matthake āmalakamattepi gūthapiṇḍe ṭhapite sabbaṃ bhojanaṃ dubbhojanaṃ hoti chaḍḍetabbaṃ, evameva ‘‘kassa ca panidaṃ jarāmaraṇa’’nti? Iminā sattūpaladdhivādapadena gūthapiṇḍena taṃ bhojanaṃ dubbhojanaṃ viya ayampi sabbo duppañhova jātoti.

Brahmacariyavāsoti ariyamaggavāso. Taṃ jīvaṃ taṃ sarīranti yassa hi ayaṃ diṭṭhi, so ‘‘jīve ucchijjamāne sarīraṃ ucchijjati, sarīre ucchijjante jīvitaṃ ucchijjatī’’ti gaṇhāti. Evaṃ gaṇhato sā diṭṭhi ‘‘satto ucchijjatī’’ti gahitattā ucchedadiṭṭhi nāma hoti . Sace pana saṅkhārāva uppajjanti ceva nirujjhanti cāti gaṇheyya, sāsanāvacarā sammādiṭṭhi nāma bhaveyya. Ariyamaggo ca nāmeso vaṭṭaṃ nirodhento vaṭṭaṃ samucchindanto uppajjati , tadeva taṃ vaṭṭaṃ ucchedadiṭṭhiyā gahitākārassa sambhave sati vināva maggabhāvanāya nirujjhatīti maggabhāvanā niratthakā hoti. Tena vuttaṃ ‘‘brahmacariyavāso na hotī’’ti.

Dutiyanaye aññaṃ jīvaṃ aññaṃ sarīranti yassa ayaṃ diṭṭhi, so ‘‘sarīraṃ idheva ucchijjati, na jīvitaṃ, jīvitaṃ pana pañjarato sakuṇo viya yathāsukhaṃ gacchatī’’ti gaṇhāti. Evaṃ gaṇhato sā diṭṭhi ‘‘imasmā lokā jīvitaṃ paralokaṃ gata’’nti gahitattā sassatadiṭṭhi nāma hoti. Ayañca ariyamaggo tebhūmakavaṭṭaṃ vivaṭṭento uppajjati, so ekasaṅkhārepi nicce dhuve sassate sati uppannopi vaṭṭaṃ vivaṭṭetuṃ na sakkotīti maggabhāvanā niratthakā hoti. Tena vuttaṃ ‘‘aññaṃ jīvaṃ aññaṃ sarīranti vā bhikkhu diṭṭhiyā sati brahmacariyavāso na hotī’’ti.

Visūkāyikānītiādi sabbaṃ micchādiṭṭhivevacanameva. Sā hi sammādiṭṭhiyā vinivijjhanaṭṭhena visūkamiva attānaṃ āvaraṇato visūkāyikaṃ, sammādiṭṭhiṃ ananuvattitvā tassā virodhena pavattanato visevitaṃ, kadāci ucchedassa kadāci sassatassa gahaṇato virūpaṃ phanditaṃ vipphanditanti vuccati. Tālāvatthukatānīti tālavatthu viya katāni, puna aviruhaṇaṭṭhena matthakacchinnatālo viya samūlaṃ tālaṃ uddharitvā tassa patiṭṭhitaṭṭhānaṃ viya ca katānīti attho. Anabhāvaṃkatānīti anuabhāvaṃ katānīti. Pañcamaṃ.

6. Dutiyaavijjāpaccayasuttavaṇṇanā

36. Chaṭṭhe iti vā, bhikkhave, yo vadeyyāti tassaṃ parisati diṭṭhigatiko pañhaṃ pucchitukāmo atthi, so pana avisāradadhātuko uṭṭhāya dasabalaṃ pucchituṃ na sakkoti, tasmā tassa ajjhāsayena sayameva pucchitvā vissajjento satthā evamāha. Chaṭṭhaṃ.

7. Natumhasuttavaṇṇanā

37. Sattame na tumhākanti attani hi sati attaniyaṃ nāma hoti. Attāyeva ca natthi, tasmā ‘‘na tumhāka’’nti āha. Napi aññesanti añño nāma paresaṃ attā, tasmiṃ sati aññesaṃ nāma siyā, sopi natthi, tasmā ‘‘napi aññesa’’nti āha. Purāṇamidaṃ, bhikkhave, kammanti nayidaṃ purāṇakammameva, purāṇakammanibbatto panesa kāyo, tasmā paccayavohārena evaṃ vutto. Abhisaṅkhatantiādi kammavohārasseva vasena purimaliṅgasabhāgatāya vuttaṃ, ayaṃ panettha attho – abhisaṅkhatanti paccayehi katoti daṭṭhabbo. Abhisañcetayitanti cetanāvatthuko cetanāmūlakoti daṭṭhabbo. Vedaniyanti vedaniyavatthūti daṭṭhabbo. Sattamaṃ.

8. Cetanāsuttavaṇṇanā

38. Aṭṭhame yañca, bhikkhave, cetetīti yaṃ cetanaṃ ceteti, pavattetīti attho. Yañca pakappetīti yaṃ pakappanaṃ pakappeti, pavatteticceva attho. Yañca anusetīti yañca anusayaṃ anuseti, pavatteticceva attho. Ettha ca cetetīti tebhūmakakusalākusalacetanā gahitā, pakappetīti aṭṭhasu lobhasahagatacittesu taṇhādiṭṭhikappā gahitā, anusetīti dvādasannaṃ cetanānaṃ sahajātakoṭiyā ceva upanissayakoṭiyā ca anusayo gahito. Ārammaṇametaṃ hotīti (cetanādidhammajāte sati kammaviññāṇassa uppattiyā avāritattā) etaṃ cetanādidhammajātaṃ paccayo hoti. Paccayo hi idha ārammaṇanti adhippetā. Viññāṇassa ṭhitiyāti kammaviññāṇassa ṭhitatthaṃ. Ārammaṇe satīti tasmiṃ paccaye sati. Patiṭṭhā viññāṇassa hotīti tassa kammaviññāṇassa patiṭṭhā hoti. Tasmiṃ patiṭṭhite viññāṇeti tasmiṃ kammaviññāṇe patiṭṭhite. Virūḷheti kammaṃ javāpetvā paṭisandhiākaḍḍhanasamatthatāya nibbattamūle jāte. Punabbhavābhinibbattīti punabbhavasaṅkhātā abhinibbatti.

Noce, bhikkhave, cetetīti iminā tebhūmakacetanāya appavattanakkhaṇo vutto. No ce pakappetīti iminā taṇhādiṭṭhikappānaṃ appavattanakkhaṇo. Atha ce anusetīti iminā tebhūmakavipākesu parittakiriyāsu rūpeti ettha appahīnakoṭiyā anusayo gahito. Ārammaṇametaṃhotīti anusaye sati kammaviññāṇassa uppattiyā avāritattā etaṃ anusayajātaṃ paccayova hoti.

No ceva cetetītiādīsu paṭhamapade tebhūmakakusalākusalacetanā nivattā, dutiyapade aṭṭhasu cittesu taṇhādiṭṭhiyo, tatiyapade vuttappakāresu dhammesu yo appahīnakoṭiyā anusayito anusayo, so nivatto.

Apicettha asammohatthaṃ ceteti pakappeti anuseti, ceteti na pakappeti anuseti, na ceteti na pakappeti anuseti, na ceteti na pakappeti na anusetīti idampi catukkaṃ veditabbaṃ. Tattha paṭhamanaye dhammaparicchedo dassito. Dutiyanaye cetetīti tebhūmakakusalacetanā ceva catasso ca akusalacetanā gahitā. Na pakappetīti aṭṭhasu cittesu taṇhādiṭṭhiyo nivattā. Anusetīti tebhūmakakusale upanissayakoṭiyā, catūsu akusalacetanāsu sahajātakoṭiyā ceva upanissayakoṭiyā ca anusayo gahito. Tatiyanaye na cetetīti tebhūmakakusalākusalaṃ nivattaṃ, na pakappetīti aṭṭhasu cittesu taṇhādiṭṭhiyo nivattā, anusetīti sutte āgataṃ vāretvā tebhūmakakusalākusalavipākakiriyārūpesu appahīnakoṭiyā upanissayo gahito. Catutthanayo purimasadisova.

Tadappatiṭṭhiteti tasmiṃ appatiṭṭhite. Avirūḷheti kammaṃ javāpetvā paṭisandhiākaḍḍhanasamatthatāya anibbattamūle. Ettha pana kiṃ kathitanti? Arahattamaggassa kiccaṃ, khīṇāsavassa kiccakaraṇantipi navalokuttaradhammātipi vattuṃ vaṭṭati. Ettha ca viññāṇassa ceva āyatiṃ punabbhavassa ca antare eko sandhi, vedanātaṇhānamantare eko, bhavajātīnamantare ekoti. Aṭṭhamaṃ.

9. Dutiyacetanāsuttavaṇṇanā

39. Navame viññāṇanāmarūpānaṃ antare eko sandhi, vedanātaṇhānamantare eko, bhavajātīnamantare ekoti. Navamaṃ.

10. Tatiyacetanāsuttavaṇṇanā

40. Dasame natīti taṇhā. Sā hi piyarūpesu rūpādīsu namanaṭṭhena ‘‘natī’’ti vuccati. Āgati gati hotīti āgatimhi gati hoti, āgate paccupaṭṭhite kamme vā kammanimitte vā gahinimitte vā paṭisandhivasena viññāṇassa gati hoti. Cutūpapātoti evaṃ viññāṇassa āgate paṭisandhivisaye gatiyā sati ito cavanasaṅkhātā cuti, tatthūpapattisaṅkhāto upapātoti ayaṃ cutūpapāto nāma hoti. Evaṃ imasmiṃ sutte natiyā ca āgatigatiyā ca antare ekova sandhi kathitoti. Dasamaṃ.

Kaḷārakhattiyavaggo catuttho.

5. Gahapativaggo

1. Pañcaverabhayasuttavaṇṇanā

41. Gahapativaggassa paṭhame yatoti yadā. Bhayāni verānīti bhayaveracetanāyo. Sotāpattiyaṅgehīti duvidhaṃ sotāpattiyā aṅgaṃ, (sotāpattiyā ca aṅgaṃ,) yaṃ pubbabhāge sotāpattipaṭilābhāya saṃvattati, ‘‘sappurisasaṃsevo saddhammassavanaṃ yonisomanasikāro dhammānudhammappaṭipattī’’ti (dī. ni. 3.311) evaṃ āgataṃ, paṭiladdhaguṇassa ca sotāpattiṃ patvā ṭhitassa aṅgaṃ, yaṃ sotāpannassa aṅgantipi vuccati, buddhe aveccappasādādīnaṃ etaṃ adhivacanaṃ. Idamidha adhippetaṃ. Ariyoti niddoso nirupārambho. Ñāyoti paṭiccasamuppannaṃ ñatvā ṭhitañāṇampi paṭiccasamuppādopi. Yathāha – ‘‘ñāyo vuccati paṭiccasamuppādo, ariyopi aṭṭhaṅgiko maggo ñāyo’’ti. Paññāyāti aparāparaṃ uppannāya vipassanāpaññāya. Sudiṭṭho hotīti aparāparaṃ uppajjitvā dassanavasena suṭṭhu diṭṭho.

Khīṇanirayotiādīsu āyatiṃ tattha anuppajjanatāya khīṇo nirayo mayhanti so ahaṃ khīṇanirayo. Esa nayo sabbattha. Sotāpannoti maggasotaṃ āpanno. Avinipātadhammoti na vinipātasabhāvo . Niyatoti paṭhamamaggasaṅkhātena sammattaniyāmena niyato. Sambodhiparāyanoti uttarimaggattayasaṅkhāto sambodhi paraṃ ayanaṃ mayhanti sohaṃ sambodhiparāyano, taṃ sambodhiṃ avassaṃ abhisambujjhanakoti attho.

Pāṇātipātapaccayāti pāṇātipātakammakāraṇā. Bhayaṃ veranti atthato ekaṃ. Verañca nāmetaṃ duvidhaṃ hoti bāhiraṃ ajjhattikanti. Ekena hi ekassa pitā mārito hoti, so cintesi ‘‘etena kira me pitā mārito, ahampi taṃyeva māressāmī’’ti nisitaṃ satthaṃ ādāya carati. Yā tassa abbhantare uppannaveracetanā, idaṃ bāhiraṃ veraṃ nāma. Yā pana itarassa ‘‘ayaṃ kira maṃ māressāmīti carati, ahameva naṃ paṭhamataraṃ māressāmī’’ti cetanā uppajjati, idaṃ ajjhattikaṃ veraṃ nāma. Idaṃ tāva ubhayampi diṭṭhadhammikameva. Yā pana taṃ niraye uppannaṃ disvā ‘‘etaṃ paharissāmī’’ti jalitaṃ ayamuggaraṃ gaṇhato nirayapālassa cetanā uppajjati, idamassa samparāyikaṃ bāhiraveraṃ. Yā cassa ‘‘ayaṃ niddosaṃ maṃ paharissāmīti āgacchati, ahameva naṃ paṭhamataraṃ paharissāmī’’ti cetanā uppajjati, idamassa samparāyikaṃ ajjhattaveraṃ. Yaṃ panetaṃ bāhiraveraṃ, taṃ aṭṭhakathāyaṃ ‘‘puggalavera’’nti vuttaṃ. Dukkhaṃ domanassanti atthato ekameva. Yathā cettha, evaṃ sesapadesupi ‘‘iminā mama bhaṇḍaṃ haṭaṃ , mayhaṃ dāresu cārittaṃ āpannaṃ, musā vatvā attho bhaggo, surāmadamattena idaṃ nāma kata’’ntiādinā nayena veruppatti veditabbā. Aveccappasādenāti adhigatena acalappasādena. Ariyakantehīti pañcahi sīlehi. Tāni hi ariyānaṃ kantāni piyāni. Bhavantaragatāpi ariyā tāni na vijahanti, tasmā ‘‘ariyakantānī’’ti vuccanti. Sesamettha yaṃ vattabbaṃ siyā, taṃ sabbaṃ visuddhimagge anussatiniddese vuttameva. Paṭhamaṃ.

2. Dutiyapañcaverabhayasuttavaṇṇanā

42. Dutiye bhikkhūnaṃ kathitabhāvamattameva viseso. Dutiyaṃ.

3. Dukkhasuttavaṇṇanā

43. Tatiye dukkhassāti vaṭṭadukkhassa. Samudayanti dve samudayā khaṇikasamudayo ca paccayasamudayo ca. Paccayasamudayaṃ passantopi bhikkhu khaṇikasamudayaṃ passati, khaṇikasamudayaṃ passantopi paccayasamudayaṃ passati. Atthaṅgamopi accantatthaṅgamo bhedatthaṅgamoti duvidho. Accantatthaṅgamaṃ passantopi bhedatthaṅgamaṃ passati, bhedatthaṅgamaṃ passantopi accantatthaṅgamaṃ passati. Desessāmīti idaṃ vaṭṭadukkhassa samudayaatthaṅgamaṃ nibbattibhedaṃ nāma desessāmi, taṃ suṇāthāti attho. Paṭiccāti nissayavasena ceva ārammaṇavasena ca paccayaṃ katvā. Tiṇṇaṃ saṅgati phassoti tiṇṇaṃ saṅgatiyā phasso. Ayaṃ kho, bhikkhave, dukkhassa samudayoti ayaṃ vaṭṭadukkhassa nibbatti nāma. Atthaṅgamoti bhedo. Evañhi vaṭṭadukkhaṃ bhinnaṃ hoti appaṭisandhiyaṃ. Tatiyaṃ.

4. Lokasuttavaṇṇanā

44. Catutthe lokassāti saṅkhāralokassa. Ayamettha viseso. Catutthaṃ.

5. Ñātikasuttavaṇṇanā

45. Pañcame ñātiketi dvinnaṃ ñātakānaṃ gāme. Giñjakāvasatheti iṭṭhakāhi kate mahāpāsāde. Dhammapariyāyanti dhammakāraṇaṃ. Upassutīti upassutiṭṭhānaṃ, yaṃ ṭhānaṃ upagatena sakkā hoti bhagavato saddaṃ sotuṃ, tattha ṭhitoti attho. So kira gandhakuṭipariveṇasammajjanatthaṃ āgato attano kammaṃ pahāya bhagavato dhammaghosaṃ suṇanto aṭṭhāsi. Addasāti tadā kira bhagavato āditova paccayākāraṃ manasikarontassa ‘‘idaṃ iminā paccayena hoti, idaṃ iminā’’ti āvajjato yāva bhavaggā ekaṅgaṇaṃ ahosi, satthā manasikāraṃ pahāya vacasā sajjhāyaṃ karonto yathānusandhinā desanaṃ niṭṭhapetvā, ‘‘api nu kho imaṃ dhammapariyāyaṃ koci assosī’’ti āvajjento taṃ bhikkhumaddasa. Tena vuttaṃ ‘‘addasā kho bhagavā’’ti.

Assosinoti assosi nu. Atha vā assosi noti amhākaṃ bhāsantānaṃ assosīti. Uggaṇhāhītiādīsu sutvā tuṇhībhūtova paguṇaṃ karonto uggaṇhāti nāma. Padānupadaṃ ghaṭetvā vācāya paricitaṃ karonto pariyāpuṇāti nāma. Ubhayathāpi paguṇaṃ ādhārappattaṃ karonto dhāreti nāma. Atthasaṃhitoti kāraṇanissito. Ādibrahmacariyakoti maggabrahmacariyassa ādi patiṭṭhānabhūto. Iti tīsupi imesu suttesu vaṭṭavivaṭṭameva kathitaṃ. Pañcamaṃ.

6. Aññatarabrāhmaṇasuttavaṇṇanā

46. Chaṭṭhe aññataroti nāmavasena apākaṭo aññataro brāhmaṇo. Chaṭṭhaṃ.

7. Jāṇussoṇisuttavaṇṇanā

47. Sattame jāṇussoṇīti ṭhānantaravasena evaṃladdhanāmo asītikoṭivibhavo mahāpurohito. Sattamaṃ.

8. Lokāyatikasuttavaṇṇanā

48. Aṭṭhame lokāyatikoti vitaṇḍasatthe lokāyate kataparicayo. Jeṭṭhametaṃ lokāyatanti paṭhamaṃ lokāyataṃ. Lokāyatanti ca lokasseva āyataṃ, bālaputhujjanalokassa āyataṃ, mahantaṃ gambhīranti upadhāritabbaṃ parittaṃ bhāvaṃ diṭṭhigataṃ. Ekattanti ekasabhāvaṃ, niccasabhāvamevāti pucchati. Puthuttanti purimasabhāvena nānāsabhāvaṃ, devamanussādibhāvena paṭhamaṃ hutvā pacchā na hotīti ucchedaṃ sandhāya pucchati. Evamettha ‘‘sabbamatthi, sabbamekatta’’nti imā dvepi sassatadiṭṭhiyo, ‘‘sabbaṃ natthi, sabbaṃ puthutta’’nti imā dve ucchedadiṭṭhiyoti veditabbā. Aṭṭhamaṃ.

9. Ariyasāvakasuttavaṇṇanā

49. Navame kiṃ nu khoti saṃsayuppattiākāradassanaṃ. Samudayatīti uppajjati. Navamaṃ.

10. Dutiyaariyasāvakasuttavaṇṇanā

50. Dasame dvepi nayā ekato vuttā. Idameva purimena nānattaṃ, sesaṃ tādisamevāti. Dasamaṃ.

Gahapativaggo pañcamo.

6. Dukkhavaggo

1. Parivīmaṃsanasuttavaṇṇanā

51. Dukkhavaggassa paṭhame parivīmaṃsamānoti upaparikkhamāno. Jarāmaraṇanti kasmā jarāmaraṇaṃ ekameva ‘‘anekavidhaṃ nānappakāraka’’nti vatvā gahitanti ce? Tasmiṃ gahite sabbadukkhassa gahitattā. Yathā hi cūḷāya gahite purise so puriso gahitova hoti, evaṃ jarāmaraṇe gahite sabbadukkhaṃ gahitameva hoti. Tasmā ‘‘yaṃ kho idaṃ anekavidhaṃ nānappakārakaṃ dukkhaṃ loke uppajjatī’’ti nhatvā ṭhitaṃ purisaṃ viya sabbadukkhaṃ dassetvā taṃ cūḷāya gaṇhanto viya jarāmaraṇaṃ gaṇhi.

Jarāmaraṇanirodhasāruppagāminīti jarāmaraṇanirodhassa sāruppabhāvena nikkilesatāya parisuddhatāya sadisāva hutvā gāminīti attho. Tathā paṭipanno ca hotīti yathā taṃ paṭipannoti vuccati, evaṃ paṭipanno hoti. Anudhammacārīti nibbānadhammaṃ anugataṃ paṭipattidhammaṃ carati, pūretīti attho. Dukkhakkhayāya paṭipannoti sīlaṃ ādiṃ katvā jarāmaraṇadukkhassa nirodhatthāya paṭipanno. Saṅkhāranirodhāyāti saṅkhāradukkhassa nirodhatthāya. Ettāvatā yāva arahattā desanā kathitā.

Idāni arahattaphalapaccavekkhaṇaṃ satatavihārañca dassetvā desanā nivattetabbā siyā, tathā akatvā avijjāgatoti idaṃ kasmā gaṇhātīti? Khīṇāsavassa samatikkantavaṭṭadukkhadassanatthaṃ . Apica puna vaṭṭaṃ ārabhitvā vivaṭṭe kathiyamāne bujjhanakasatto cettha atthi, tassa ajjhāsayavasenāpi idaṃ gaṇhātīti veditabbo. Tattha avijjāgatoti avijjāya gato upagato samannāgato. Purisapuggaloti purisoyeva puggalo. Ubhayenāpi sammutikathaṃ katheti. Buddhānañhi sammutikathā paramatthakathāti dve kathā honti. Tattha ‘‘satto naro puriso puggalo tisso nāgo’’ti evaṃ pavattā sammutikathā nāma. ‘‘Khandhā dhātuyo āyatanānī’’ti evaṃ pavattā paramatthakathā nāma. Paramatthaṃ kathentāpi sammutiṃ amuñcitvā kathenti. Te sammutiṃ kathentāpi paramatthaṃ kathentāpi saccameva kathenti. Teneva vuttaṃ –

‘‘Duve saccāni akkhāsi, sambuddho vadataṃ varo;

Sammutiṃ paramatthañca, tatiyaṃ nūpalabbhati;

Saṅketavacanaṃ saccaṃ, lokasammutikāraṇaṃ;

Paramatthavacanaṃ saccaṃ, dhammānaṃ bhūtalakkhaṇa’’nti.

Puññaṃce saṅkhāranti terasacetanābhedaṃ puññābhisaṅkhāraṃ. Abhisaṅkharotīti karoti. Puññūpagaṃ hoti viññāṇanti kammaviññāṇaṃ kammapuññena upagataṃ sampayuttaṃ hoti, vipākaviññāṇaṃ vipākapuññena. Apuññaṃ ce saṅkhāranti dvādasacetanābhedaṃ apuññābhisaṅkhāraṃ abhisaṅkharoti. Āneñjaṃ ce saṅkhāranti catucetanābhedaṃ āneñjābhisaṅkhāraṃ. Āneñjūpagaṃ hoti viññāṇanti kammāneñjena kammaviññāṇaṃ, vipākāneñjena vipākaviññāṇaṃ upagataṃ hoti. Ettha ca tividhassa kammābhisaṅkhārassa gahitattā dvādasapadiko paccayākāro gahitova hoti. Ettāvatā vaṭṭaṃ dassitaṃ.

Idāni vivaṭṭaṃ dassento yato kho, bhikkhavetiādimāha. Tattha avijjāti catūsu saccesu aññāṇaṃ. Vijjāti arahattamaggañāṇaṃ. Ettha ca paṭhamameva avijjāya pahīnāya vijjā uppajjati. Yathā pana caturaṅgepi tame rattiṃ padīpujjalena andhakāro pahīyati, evaṃ vijjuppādā avijjāya pahānaṃ veditabbaṃ. Na kiñci loke upādiyatīti loke kiñci dhammaṃ na gaṇhāti na parāmasati. Anupādiyaṃ na paritassatīti anupādiyanto agaṇhanto neva taṇhāparitassanāya, na bhayaparitassanāya paritassati, na taṇhāyati na bhāyatīti attho. Paccattaññevāti sayameva attanāva parinibbāyati, na aññassa ānubhāvena.

Sosukhaṃ ce vedananti idaṃ kasmā ārabhi? Khīṇāsavassa paccavekkhaṇañāṇaṃ dassetvā satatavihāraṃ dassetuṃ ārabhi. Anajjhositāti taṇhāya gilitvā pariniṭṭhapetvā agahitā. Atha dukkhavedanā kasmā vuttā, kiṃ tampi abhinandanto atthīti? Āma atthi. Sukhaṃ abhinandantoyeva hi dukkhaṃ abhinandati nāma dukkhaṃ patvā sukhaṃ patthanato sukhassa ca vipariṇāmadukkhatoti. Kāyapariyantikanti kāyaparicchinnaṃ, yāva pañcadvārakāyo pavattati, tāva pavattaṃ pañcadvārikavedananti attho. Jīvitapariyantikanti jīvitaparicchinnaṃ . Yāva jīvitaṃ pavattati, tāva pavattaṃ manodvārikavedananti attho.

Tattha pañcadvārikavedanā pacchā uppajjitvā paṭhamaṃ nirujjhati, manodvārikavedanā paṭhamaṃ uppajjitvā pacchā nirujjhati. Sā hi paṭisandhikkhaṇe vatthurūpasmiṃyeva patiṭṭhāti. Pañcadvārikā pavatte pañcadvāravasena pavattamānā paṭhamavaye vīsativassakāle rajjanadussanamuyhanavasena adhimattā balavatī hoti, paṇṇāsavassakāle ṭhitā hoti, saṭṭhivassakālato paṭṭhāya parihāyamānā asītinavutivassakāle mandā hoti. Tadā hi sattā ‘‘cirarattaṃ ekato nisīdimhā nipajjimhā’’ti vadantepi ‘‘na sañjānāmā’’ti vadanti. Adhimattānipi rūpādiārammaṇāni ‘‘na passāma na suṇāma’’, ‘‘sugandhaṃ duggandhaṃ vā sāduṃ asāduṃ vā thaddhaṃ mudukanti vā na jānāmā’’ti vadanti. Iti nesaṃ pañcadvārikavedanā bhaggā hoti, manodvārikāva pavattati. Sāpi anupubbena parihāyamānā maraṇasamaye hadayakoṭiṃyeva nissāya pavattati. Yāva panesā pavattati, tāva satto jīvatīti vuccati. Yadā nappavattati, tadā mato niruddhoti vuccati.

Svāyamattho vāpiyā dīpetabbo –

Yathā hi puriso pañcaudakamaggasampannaṃ vāpiṃ kareyya, paṭhamaṃ deve vuṭṭhe pañcahi udakamaggehi udakaṃ pavisitvā antovāpiyaṃ āvāṭe pūreyya, punappunaṃ deve vassante udakamagge pūretvā gāvutaḍḍhayojanamattaṃ ottharitvā udakaṃ tiṭṭheyya tato tato vissandamānaṃ, atha niddhamanatumbe vivaritvā khettesu kamme kariyamāne udakaṃ nikkhamantaṃ, sassapākakāle (udakaṃ nikkhamantaṃ,) udakaṃ parihīnaṃ ‘‘macche gaṇhāmā’’ti vattabbataṃ āpajjeyya, tato katipāhena āvāṭesuyeva udakaṃ saṇṭhaheyya. Yāva pana taṃ āvāṭesu hoti, tāva ‘‘mahāvāpiyaṃ udakaṃ atthī’’ti saṅkhaṃ gacchati. Yadā pana tattha chijjati, tadā ‘‘vāpiyaṃ udakaṃ natthī’’ti vuccati, evaṃsampadamidaṃ veditabbaṃ.

Paṭhamaṃ deve vassante pañcahi maggehi udake pavisante āvāṭānaṃ pūraṇakālo viya hi paṭhamameva paṭisandhikkhaṇe manodvārikavedanāya vatthurūpe patiṭṭhitakālo, punappunaṃ deve vassante pañcannaṃ maggānaṃ pūritakālo viya pavatte pañcadvārikavedanāya pavattikālo, gāvutaḍḍhayojanamattaṃ ajjhottharaṇaṃ viya paṭhamavaye vīsativassakāle rajjanādivasena tassā adhimattabalavabhāvo, yāva vāpito udakaṃ na niggacchati, tāva pūrāya vāpiyā ṭhitakālo viya paññāsavassakāle tassā ṭhitakālo, niddhamanatumbesu vivaṭesu kammante kariyamāne udakassa nikkhamanakālo viya saṭṭhivassakālato paṭṭhāya tassā parihāni, udake bhaṭṭhe udakamaggesu parittodakassa ṭhitakālo viya asītinavutivassakāle pañcadvārikavedanāya mandakālo, āvāṭesuyeva udakassa patiṭṭhānakālo viya hadayavatthukoṭiṃ nissāya manodvārikavedanāya pavattikālo, āvāṭesu parittepi udake sati ‘‘vāpiyaṃ udakaṃ atthī’’ti vattabbakālo viya yāva sā pavattati, tāva ‘‘satto jīvatī’’ti vuccati. Yathā pana āvāṭesu udake chinne ‘‘natthi vāpiyaṃ udaka’’nti vuccati, evaṃ manodvārikavedanāya appavattamānāya ‘‘satto mato’’ti vuccati. Imaṃ vedanaṃ sandhāya vuttaṃ ‘‘jīvitapariyantikaṃ vedanaṃ vediyamāno’’ti.

Kāyassa bhedāti kāyassa bhedena. Jīvitapariyādānā uddhanti jīvitakkhayato uddhaṃ. Idhevāti paṭisandhivasena parato agantvā idheva. Sītībhavissantīti pavattivipphandadaratharahitāni sītāni appavattanadhammāni bhavissanti. Sarīrānīti dhātusarīrāni. Avasissantīti avasiṭṭhāni bhavissanti.

Kumbhakārapākāti kumbhakārassa bhājanapacanaṭṭhānato. Paṭisisseyyāti ṭhapeyya. Kapallānīti saha mukhavaṭṭiyā ekābaddhāni kumbhakapallāni. Avasisseyyunti tiṭṭheyyuṃ. Evameva khoti ettha idaṃ opammasaṃsandanaṃ – ādittakumbhakārapāko viya hi tayo bhavā daṭṭhabbā, kumbhakāro viya yogāvacaro, pākato kumbhakārabhājanānaṃ nīharaṇadaṇḍako viya arahattamaggañāṇaṃ, samo bhūmibhāgo viya asaṅkhataṃ nibbānatalaṃ, daṇḍakena uṇhakumbhaṃ ākaḍḍhitvā same bhūmibhāge kumbhassa ṭhapitakālo viya āraddhavipassakassa rūpasattakaṃ arūpasattakaṃ vipassantassa kammaṭṭhāne ca paguṇe vibhūte upaṭṭhahamāne tathārūpaṃ utusappāyādiṃ labhitvā ekāsane nisinnassa vipassanaṃ vaḍḍhetvā aggaphalaṃ arahattaṃ patvā catūhi apāyehi attabhāvaṃ uddharitvā phalasamāpattivasena asaṅkhate nibbānatale ṭhitakālo daṭṭhabbo. Khīṇāsavo pana uṇhakumbho viya arahattappattadivaseyeva na parinibbāti, sāsanappaveṇiṃ pana ghaṭayamāno paṇṇāsasaṭṭhivassāni ṭhatvā carimakacittappattiyā upādiṇṇakakkhandhabhedā anupādisesāya nibbānadhātuyā parinibbāti. Athassa kumbhassa viya kapallāni anupādiṇṇakasarīrāneva avasissantīti. Sarīrāni avasissantīti pajānātīti idaṃ pana khīṇāsavassa anuyogāropanatthaṃ vuttaṃ.

Viññāṇaṃ paññāyethāti paṭisandhiviññāṇaṃ paññāyetha. Sādhu sādhūti therānaṃ byākaraṇaṃ sampahaṃsati. Evametanti yadetaṃ tividhe abhisaṅkhāre asati paṭisandhiviññāṇassa appaññāṇantiādi, evameva etaṃ. Adhimuccathāti sanniṭṭhānasaṅkhātaṃ adhimokkhaṃ paṭilabhatha. Esevanto dukkhassāti ayameva vaṭṭadukkhassa anto ayaṃ paricchedo, yadidaṃ nibbānanti. Paṭhamaṃ.

2. Upādānasuttavaṇṇanā

52. Dutiye upādāniyesūti catunnaṃ upādānānaṃ paccayesu tebhūmakadhammesu. Assādānupassinoti assādaṃ anupassantassa. Tatrāti tasmiṃ aggikkhandhe. Tadāhāroti taṃpaccayo. Tadupādānoti tasseva vevacanaṃ. Evamevakhoti ettha aggikkhandho viya hi tayo bhavā, tebhūmakavaṭṭantipi etadeva, aggijaggakapuriso viya vaṭṭanissito bālaputhujjano, sukkhatiṇagomayādipakkhipanaṃ viya assādānupassino puthujjanassa taṇhādivasena chahi dvārehi kusalākusalakammakaraṇaṃ. Tiṇagomayādīsu khīṇesu punappunaṃ tesaṃ pakkhipanena aggikkhandhassa vaḍḍhanaṃ viya bālaputhujjanassa uṭṭhāya samuṭṭhāya yathāvuttakammāyūhanena aparāparaṃ vaṭṭadukkhanibbattanaṃ.

Na kālena kālaṃ sukkhāni ceva tiṇāni pakkhipeyyāti tañhi koci atthakāmo evaṃ vadeyya – ‘‘bho kasmā uṭṭhāya samuṭṭhāya kalāpe bandhitvā sukkhatiṇakaṭṭhānaṃ pacchiyañca pūretvā sukkhagomayāni pakkhipanto etaṃ aggiṃ jālesi? Api nu te atthi itonidānaṃ kāci vaḍḍhīti? Vaṃsāgatametaṃ bho amhākaṃ, itonidānaṃ pana me avaḍḍhiyeva, kuto vaḍḍhi? Ahañhi imaṃ aggiṃ jagganto neva nhāyituṃ na bhuñjituṃ na nipajjituṃ labhāmīti. Tena hi bho kiṃ te iminā niratthakena aggijālanena? Ehi tvaṃ etāni ābhatāni tiṇādīni ettha nikkhipa, tāni sayameva jhāyissanti, tvaṃ pana asukasmiṃ ṭhāne sītodakā pokkharaṇī atthi, tattha nhatvā, mālāgandhavilepanehi attānaṃ maṇḍetvā sunivattho supārutova pādukāhi nagaraṃ pavisitvā pāsādavaramāruyha vātapānaṃ vivaritvā mahāvīthiyaṃ virocamāno nisīda ekaggo sukhasamappito hutvā, tattha te nisinnassa tiṇādīnaṃ khayena sayameva ayaṃ aggi appaṇṇattibhāvaṃ gamissatī’’ti. So tathā kareyya. Tatheva ca tattha nisinnassa so aggi upādānakkhayena appaṇṇattibhāvaṃ gaccheyya. Idaṃ sandhāyetaṃ ‘‘na kālena kāla’’ntiādi vuttaṃ.

Evameva khoti ettha pana idaṃ opammasaṃsandanaṃ – cattālīsāya kaṭṭhavāhānaṃ jalamāno mahāaggikkhandho viya hi tebhūmakavaṭṭaṃ daṭṭhabbaṃ, aggijagganakapuriso viya vaṭṭasannissitako yogāvacaro, atthakāmo puriso viya sammāsambuddho, tena purisena tassa dinnaovādo viya tathāgatena ‘‘ehi tvaṃ, bhikkhu, tebhūmakadhammesu nibbinda, evaṃ vaṭṭadukkhā muccissasī’’ti tassa tebhūmakadhammesu kammaṭṭhānassa kathitakālo, tassa purisassa yathānusiṭṭhaṃ paṭipajjitvā pāsāde nisinnakālo viya yogino sugatovādaṃ sampaṭicchitvā suññāgāraṃ paviṭṭhassa tebhūmakadhammesu vipassanaṃ paṭṭhapetvā anukkamena yathānurūpaṃ āhārasappāyādiṃ labhitvā, ekāsane nisinnassa aggaphale patiṭṭhitakālo, tassa nhānavilepanādīhi sudhotamaṇḍitakāyattā tasmiṃ nisinnassa ekaggasukhasamappitakālo viya yogino ariyamaggapokkharaṇiyaṃ maggañāṇodakena sunhātasudhotakilesamalassa hirottappasāṭake nivāsetvā sīlavilepanānulittassa arahattamaṇḍanena attabhāvaṃ maṇḍetvā vimuttipupphadāmaṃ piḷandhitvā iddhipādapādukā āruyha nibbānanagaraṃ pavisitvā dhammapāsādaṃ āruyha satipaṭṭhānamahāvīthiyaṃ virocamānassa nibbānārammaṇaṃ phalasamāpattiṃ appetvā nisinnakālo. Tassa pana purisassa tasmiṃ nisinnassa tiṇādīnaṃ khayena aggikkhandhassa appaṇṇattigamanakālo viya khīṇāsavassa yāvatāyukaṃ ṭhatvā upādiṇṇakakkhandhabhedena anupādisesāya nibbānadhātuyā parinibbutassa mahāvaṭṭavūpasamo daṭṭhabbo. Dutiyaṃ.

3. Saṃyojanasuttavaṇṇanā

53. Tatiye saṃyojaniyesūti dasannaṃ saṃyojanānaṃ paccayesu. Jhāyeyyāti jaleyya. Telaṃ āsiñceyya vaṭṭiṃ upasaṃhareyyāti dīpapaṭijagganatthaṃ telabhājanañca mahantañca vaṭṭikapālaṃ gahetvā samīpe niccaṃ ṭhitova tele khīṇe telaṃ āsiñceyya, vaṭṭiyā khīṇāya vaṭṭiṃ upasaṃhareyya. Sesamettha saddhiṃ opammasaṃsandanena purimanayeneva veditabbaṃ. Tatiyaṃ.

4. Dutiyasaṃyojanasuttavaṇṇanā

54. Catutthe upamaṃ paṭhamaṃ katvā pacchā attho vutto. Sesaṃ tādisameva. Catutthaṃ.

5. Mahārukkhasuttavaṇṇanā

55. Pañcame uddhaṃ ojaṃ abhiharantīti pathavīrasañca āporasañca upari āropenti. Ojāya āropitattā hatthasatubbedhassa rukkhassa aṅkuraggesu bindubindūni viya hutvā sineho tiṭṭhati. Idaṃ panettha opammasaṃsandanaṃ – mahārukkho viya hi tebhūmakavaṭṭaṃ, mūlāni viya āyatanāni, mūlehi ojāya ārohanaṃ viya chahi dvārehi kammārohanaṃ, ojāya abhiruḷhattā mahārukkhassa yāvakappaṭṭhānaṃ viya vaṭṭanissitabālaputhujjanassa chahi dvārehi kammaṃ āyūhantassa aparāparaṃ vaṭṭassa vaḍḍhanavasena dīgharattaṃ ṭhānaṃ.

Kuddālapiṭakanti kuddālañceva pacchibhājanañca. Khaṇḍākhaṇḍikaṃ chindeyyāti khuddakamahantāni khaṇḍākhaṇḍāni karonto chindeyya. Idaṃ panettha opammasaṃsandanaṃ – idhāpi hi mahārukkho viya tebhūmakavaṭṭaṃ, rukkhaṃ nāsetukāmo puriso viya yogāvacaro, kuddālo viya ñāṇaṃ, pacchi viya samādhi, rukkhacchedanapharasu viya ñāṇaṃ, rukkhassa mūle chinnakālo viya yogino ācariyasantike kammaṭṭhānaṃ gahetvā manasikarontassa paññā, khaṇḍākhaṇḍikaṃ chindanakālo viya saṅkhepato catunnaṃ mahābhūtānaṃ manasikāro, phālanaṃ viya dvecattālīsāya koṭṭhāsesu vitthāramanasikāro, sakalikaṃ sakalikaṃ karaṇakālo viya upādārūpassa ceva rūpakkhandhārammaṇassa viññāṇassa cāti imesaṃ vasena nāmarūpapariggaho, mūlānaṃ upacchedanaṃ viya tasseva nāmarūpassa paccayapariyesanaṃ, vātātape visosetvā agginā ḍahanakālo viya anupubbena vipassanaṃ vaḍḍhetvā aññataraṃ sappāyaṃ labhitvā kammaṭṭhāne vibhūte upaṭṭhahamāne ekapallaṅke nisinnassa samaṇadhammaṃ karontassa aggaphalappatti, masikaraṇaṃ viya arahattappattadivaseyeva aparinibbāyantassa yāvatāyukaṃ ṭhita kālo, mahāvāte opunanaṃ nadiyā pavāhanaṃ viya ca upādiṇṇakakkhandhabhedena anupādisesāya nibbānadhātuyā parinibbutassa vaṭṭavūpasamo veditabbo. Pañcamaṃ.

6. Dutiyamahārukkhasuttavaṇṇanā

56. Chaṭṭhepi upamaṃ paṭhamaṃ vatvā pacchā attho vutto, idameva nānattaṃ. Chaṭṭhaṃ.

7. Taruṇarukkhasuttavaṇṇanā

57-59. Sattame taruṇoti ajātaphalo. Palimajjeyyāti sodheyya. Paṃsuṃ dadeyyāti thaddhapharusapaṃsuṃ haritvā mudugomayacuṇṇamissaṃ madhurapaṃsuṃ pakkhipeyya. Vuddhinti vuddhiṃ āpajjitvā pupphūpago pupphaṃ, phalūpago phalaṃ gaṇheyya. Idaṃ panettha opammasaṃsandanaṃ – taruṇarukkho viya hi tebhūmakavaṭṭaṃ, rukkhajaggako puriso viya vaṭṭanissito puthujjano, mūlaphalasantānādīni viya tīhi dvārehi kusalākusalakammāyūhanaṃ, rukkhassa vuḍḍhiāpajjanaṃ viya puthujjanassa tīhi dvārehi kammaṃ āyūhato aparāparaṃ vaṭṭappavatti. Vivaṭṭaṃ vuttanayeneva veditabbaṃ. Aṭṭhamanavamāni uttānatthāneva. Sattamādīni.

10. Nidānasuttavaṇṇanā

60. Dasame kurūsu viharatīti kurūti evaṃ bahuvacanavasena laddhavohāre janapade viharati. Kammāsadhammaṃ nāma kurūnaṃ nigamoti evaṃnāmako kurūnaṃ nigamo, taṃ gocaragāmaṃ katvāti attho. Āyasmāti piyavacanametaṃ garuvacanametaṃ. Ānandoti tassa therassa nāmaṃ. Ekamantaṃ nisīdīti cha nisajjadose vivajjento dakkhiṇajāṇumaṇḍalassa abhimukhaṭṭhāne chabbaṇṇānaṃ buddharasmīnaṃ anto pavisitvā pasannalākhārasaṃ vigāhanto viya suvaṇṇapaṭaṃ pārupanto viya rattakambalavitānamajjhaṃ pavisanto viya dhammabhaṇḍāgāriko āyasmā ānando nisīdi. Tena vuttaṃ ‘‘ekamantaṃ nisīdī’’ti.

Kāya pana velāya kena kāraṇena ayamāyasmā bhagavantaṃ upasaṅkamantoti? Sāyanhavelāya paccayākārapañhaṃ pucchanakāraṇena. Taṃ divasaṃ kira ayamāyasmā kulasaṅgahatthāya gharadvāre gharadvāre sahassabhaṇḍikaṃ nikkhipanto viya kammāsadhammaṃ piṇḍāya caritvā piṇḍapātapaṭikkanto satthu vattaṃ dassetvā satthari gandhakuṭiṃ paviṭṭhe satthāraṃ vanditvā attano divāṭṭhānaṃ gantvā antevāsikesu vattaṃ dassetvā paṭikkantesu divāṭṭhānaṃ paṭisammajjitvā cammakkhaṇḍaṃ paññapetvā udakatumbato udakena hatthapāde sītalaṃ katvā pallaṅkaṃ ābhujitvā nisinno sotāpattiphalasamāpattiṃ samāpajjitvā. Atha paricchinnakālavasena samāpattito vuṭṭhāya paccayākāre ñāṇaṃ otāresi. So ‘‘avijjāpaccayā saṅkhārā’’tiādito paṭṭhāya antaṃ, antato paṭṭhāya ādiṃ, ubhayantato paṭṭhāya majjhaṃ, majjhato paṭṭhāya ubho ante pāpento tikkhattuṃ dvādasapadaṃ paccayākāraṃ sammasi. Tassevaṃ sammasantassa paccayākāro vibhūto hutvā uttānakuttānako viya upaṭṭhāsi. Tato cintesi – ‘‘ayaṃ paccayākāro sabbabuddhehi gambhīro ceva gambhīrāvabhāso cāti kathito, mayhaṃ kho pana padesañāṇe ṭhitassa sāvakassa sato uttāno viya vibhūto pākaṭo hutvā upaṭṭhāti, mayhaṃyeva nu kho esa uttānako viya upaṭṭhāti, udāhu aññesampīti attano upaṭṭhānakāraṇaṃ satthu ārocessāmī’’ti nisinnaṭṭhānato uṭṭhāya cammakkhaṇḍaṃ papphoṭetvā ādāya sāyanhasamaye bhagavantaṃ upasaṅkami. Tena vuttaṃ – ‘‘sāyanhavelāyaṃ paccayākārapañhaṃ pucchanakāraṇena upasaṅkamanto’’ti.

Yāva gambhīroti ettha yāvasaddo pamāṇātikkame. Atikkamma pamāṇaṃ gambhīro, atigambhīroti attho. Gambhīrāvabhāsoti gambhīrova hutvā avabhāsati, dissatīti attho. Ekañhi uttānameva gambhīrāvabhāsaṃ hoti pūtipaṇṇarasavasena kāḷavaṇṇaṃ purāṇaudakaṃ viya. Tañhi jāṇuppamāṇampi sataporisaṃ viya dissati. Ekaṃ gambhīraṃ uttānāvabhāsaṃ hoti maṇibhāsaṃ vippasannaudakaṃ viya. Tañhi sataporisampi jāṇuppamāṇaṃ viya khāyati. Ekaṃ uttānaṃ uttānāvabhāsaṃ hoti pātiādīsu udakaṃ viya. Ekaṃ gambhīraṃ gambhīrāvabhāsaṃ hoti sinerupādakamahāsamudde udakaṃ viya. Evaṃ udakameva cattāri nāmāni labhati. Paṭiccasamuppāde panetaṃ natthi. Ayañhi gambhīro ca gambhīrāvabhāso cāti ekameva nāmaṃ labhati . Evarūpo samānopi atha ca pana me uttānakuttānako viya khāyati, tadidaṃ acchariyaṃ, bhante, abbhutaṃ, bhanteti evaṃ attano vimhayaṃ pakāsento pañhaṃ pucchitvā tuṇhībhūto nisīdi.

Bhagavā tassa vacanaṃ sutvā ‘‘ānando bhavaggagahaṇāya hatthaṃ pasārento viya sineruṃ bhinditvā miñjaṃ nīharituṃ vāyamamāno viya vinā nāvāya mahāsamuddaṃ taritukāmo viya pathaviṃ parivattetvā pathavojaṃ gahetuṃ vāyamamāno viya buddhavisayaṃ pañhaṃ attano uttānuttānanti vadati, handassa gambhīrabhāvaṃ ācikkhāmī’’ti cintetvā mā hevantiādimāha.

Tattha mā hevanti ha-kāro nipātamattaṃ, evaṃ mā bhaṇīti attho. ‘‘Mā heva’’nti ca idaṃ vacanaṃ bhagavā āyasmantaṃ ānandaṃ ussādentopi bhaṇati apasādentopi. Tattha ussādentopīti, ānanda, tvaṃ mahāpañño visadañāṇo, tena te gambhīropi paṭiccasamuppādo uttānako viya khāyati, aññesaṃ panesa uttānakoti na sallakkhetabbo, gambhīroyeva ca so gambhīrāvabhāso ca.

Tattha catasso upamā vadanti – cha māse subhojanarasapuṭṭhassa kira katayogassa mahāmallassa samajjasamaye katamallapāsāṇaparicayassa yuddhabhūmiṃ gacchantassa antarā mallapāsāṇaṃ dassesuṃ. So ‘‘kiṃ eta’’nti āha. Mallapāsāṇoti. Āharatha nanti. ‘‘Ukkhipituṃ na sakkomā’’ti vutte sayaṃ gantvā ‘‘kuhiṃ imassa bhāriyaṭṭhāna’’nti vatvā dvīhi hatthehi dve pāsāṇe ukkhipitvā kīḷāguḷe viya khipitvā agamāsi. Tattha mallassa mallapāsāṇo lahukoti na aññesampi lahukoti vattabbo. Cha māse subhojanarasapuṭṭho mallo viya hi kappasatasahassaṃ abhinīhārasampanno āyasmā ānando. Yathā mallassa mahābalatāya mallapāsāṇo lahuko, evaṃ therassa mahāpaññatāya paṭiccasamuppādo uttānoti vattabbo, so aññesaṃ uttānoti na vattabbo.

Mahāsamudde ca timi nāma mahāmaccho dviyojanasatiko, timiṅgalo tiyojanasatiko, timirapiṅgalo pañcayojanasatiko, ānando timinando ajjhāroho mahātimīti ime cattāro yojanasahassikā. Tattha timirapiṅgaleneva dīpenti. Tassa kira dakkhiṇakaṇṇaṃ cālentassa pañcayojanasate padese udakaṃ calati, tathā vāmakaṇṇaṃ, tathā naṅguṭṭhaṃ, tathā sīsaṃ. Dve pana kaṇṇe cāletvā naṅguṭṭhena paharitvā sīsaṃ aparāparaṃ katvā kīḷituṃ āraddhassa sattaṭṭhayojanasate ṭhāne bhājane pakkhipitvā uddhane āropitaṃ viya udakaṃ pakkuthati. Yojanasatamatte padese udakaṃ piṭṭhiṃ chādetuṃ na sakkoti. So evaṃ vadeyya – ‘‘ayaṃ mahāsamuddo gambhīroti vadanti, kutassa gambhīratā, mayaṃ piṭṭhimattacchādanampi udakaṃ na labhāmā’’ti. Tattha kāyūpapannassa timirapiṅgalassa mahāsamuddo uttānoti aññesañca khuddakamacchānaṃ uttānoti na vattabbo, evameva ñāṇūpapannassa therassa paṭiccasamuppādo uttānoti aññesampi uttānoti na vattabbo. Supaṇṇarājā ca diyaḍḍhayojanasatiko hoti. Tassa dakkhiṇapakkho paññāsayojaniko hoti, tathā vāmapakkho, piñchavaṭṭi ca saṭṭhiyojanikā, gīvā tiṃsayojanikā, mukhaṃ navayojanaṃ, pādā dvādasayojanikā, tasmiṃ supaṇṇavātaṃ dassetuṃ āraddhe sattaṭṭhayojanasataṃ ṭhānaṃ nappahoti. So evaṃ vadeyya – ‘‘ayaṃ ākāso anantoti vadanti, kutassa anantatā, mayaṃ pakkhavātappattharaṇokāsampi na labhāmā’’ti. Tattha kāyūpapannassa supaṇṇarañño ākāso parittoti aññesañca khuddakapakkhīnaṃ parittoti na vattabbo, evameva ñāṇūpapannassa therassa paṭiccasamuppādo uttānoti aññesampi uttānoti na vattabbo.

Rāhu asurindo pana pādantato yāva kesantā yojanānaṃ cattāri sahassāni aṭṭha ca satāni honti. Tassa dvinnaṃ bāhānaṃ antare dvādasayojanasatikaṃ, bahalattena chayojanasatikaṃ, hatthapādatalāni tiyojanasatikāni, tathā mukhaṃ, ekaṅgulipabbaṃ paññāsayojanaṃ, tathā bhamukantaraṃ, nalāṭaṃ tiyojanasatikaṃ, sīsaṃ navayojanasatikaṃ. Tassa mahāsamuddaṃ otiṇṇassa gambhīraṃ udakaṃ jāṇuppamāṇaṃ hoti. So evaṃ vadeyya – ‘‘ayaṃ mahāsamuddo gambhīroti vadanti. Kutassa gambhīratā? Mayaṃ jāṇuppaṭicchādanamattampi udakaṃ na labhāmā’’ti. Tattha kāyūpapannassa rāhuno mahāsamuddo uttānoti aññesañca uttānoti na vattabbo. Evameva ñāṇūpapannassa therassa paṭiccasamuppādo uttānoti aññesampi uttānoti na vattabbo. Etamatthaṃ sandhāya bhagavā mā hevaṃ, ānanda, mā hevaṃ, ānandāti āha.

Therassa hi catūhi kāraṇehi gambhīro paṭiccasamuppādo uttānoti upaṭṭhāsi. Katamehi catūhi? Pubbūpanissayasampattiyā titthavāsena sotāpannatāya bahussutabhāvenāti.

Ito kira satasahassime kappe padumuttaro nāma satthā loke uppajji. Tassa haṃsavatī nāma nagaraṃ ahosi, ānando nāma rājā pitā, sumedhā nāma devī mātā, bodhisatto uttarakumāro nāma ahosi. So puttassa jātadivase mahābhinikkhamanaṃ nikkhamma pabbajitvā padhānamanuyutto anukkamena sabbaññutaṃ patvā, ‘‘anekajātisaṃsāra’’nti udānaṃ udānetvā sattāhaṃ bodhipallaṅke vītināmetvā ‘‘pathaviyaṃ pādaṃ ṭhapessāmī’’ti pādaṃ abhinīhari. Atha pathaviṃ bhinditvā mahantaṃ padumaṃ uṭṭhāsi. Tassa dhurapattāni navutihatthāni, kesaraṃ tiṃsahatthaṃ, kaṇṇikā dvādasahatthā, navaghaṭappamāṇā reṇu ahosi.

Satthā pana ubbedhato aṭṭhapaññāsahattho ahosi, tassa ubhinnaṃ bāhānamantaraṃ aṭṭhārasahatthaṃ, nalāṭaṃ pañcahatthaṃ, hatthapādā ekādasahatthā. Tassa ekādasahatthena pādena dvādasahatthāya kaṇṇikāya akkantamattāya navaghaṭappamāṇā reṇu uṭṭhāya aṭṭhapaññāsahatthaṃ padesaṃ uggantvā okiṇṇamanosilācuṇṇaṃ viya paccokiṇṇaṃ. Tadupādāya bhagavā ‘‘padumuttaro’’tveva paññāyittha. Tassa devilo ca sujāto ca dve aggasāvakā ahesuṃ, amitā ca asamā ca dve aggasāvikā, sumano nāma upaṭṭhāko. Padumuttaro bhagavā pitusaṅgahaṃ kurumāno bhikkhusatasahassaparivāro haṃsavatiyā rājadhāniyā vasati.

Kaniṭṭhabhātā panassa sumanakumāro nāma. Tassa rājā haṃsavatito vīsayojanasate bhogaṃ adāsi. So kadāci āgantvā pitarañca satthārañca passati. Athekadivasaṃ paccanto kupito. Sumano rañño sāsanaṃ pesesi. Rājā ‘‘tvaṃ mayā, tāta, kasmā ṭhapito’’ti paṭipesesi. So core vūpasametvā ‘‘upasanto, deva, janapado’’ti rañño pesesi. Rājā tuṭṭho ‘‘sīghaṃ mama putto āgacchatū’’ti āha. Tassa sahassamattā amaccā honti. So tehi saddhiṃ antarāmagge mantesi – ‘‘mayhaṃ pitā tuṭṭho sace me varaṃ deti, kiṃ gaṇhāmī’’ti? Atha naṃ ekacce ‘‘hatthiṃ gaṇhatha, assaṃ gaṇhatha, janapadaṃ gaṇhatha, sattaratanāni gaṇhathā’’ti āhaṃsu. Apare ‘‘tumhe pathavissarassa puttā, na tumhākaṃ dhanaṃ dullabhaṃ, laddhampi cetaṃ sabbaṃ pahāya gamanīyaṃ, puññameva ekaṃ ādāya gamanīyaṃ, tasmā deve varaṃ dadamāne temāsaṃ padumuttaraṃ bhagavantaṃ upaṭṭhātuṃ varaṃ gaṇhathā’’ti. So ‘‘tumhe mayhaṃ kalyāṇamittā nāma, mametaṃ cittaṃ natthi, tumhehi pana uppāditaṃ, evaṃ karissāmī’’ti, gantvā pitaraṃ vanditvā pitarā āliṅgetvā, matthake cumbitvā ‘‘varaṃ te, putta, demī’’ti vutte ‘‘icchāmahaṃ, mahārāja, bhagavantaṃ temāsaṃ catūhi paccayehi upaṭṭhahanto jīvitaṃ avañjhaṃ kātuṃ, idaṃ me varaṃ dehī’’ti āha. Na sakkā, tāta, aññaṃ varehīti. Deva, khattiyānaṃ nāma dvekathā natthi, etameva me dehi, na mamaññena atthoti. Tāta, buddhānaṃ nāma cittaṃ dujjānaṃ, sace bhagavā na icchissati, mayā dinnampi kiṃ bhavissatīti? ‘‘Sādhu, deva, ahaṃ bhagavato cittaṃ jānissāmī’’ti vihāraṃ gato.

Tena ca samayena bhattakiccaṃ niṭṭhāpetvā bhagavā gandhakuṭiṃ paviṭṭho hoti. So maṇḍalamāḷe sannisinnānaṃ bhikkhūnaṃ santikaṃ agamāsi. Te naṃ āhaṃsu – ‘‘rājaputta kasmā āgatosī’’ti? Bhagavantaṃ dassanāya, dassetha me bhagavantanti. ‘‘Na mayaṃ, rājaputta, icchiticchitakkhaṇe satthāraṃ daṭṭhuṃ labhāmā’’ti. Ko pana, bhante, labhatīti? Sumanatthero nāma rājaputtāti. So ‘‘kuhiṃ bhante thero’’ti? Therassa nisinnaṭṭhānaṃ pucchitvā gantvā vanditvā – ‘‘icchāmahaṃ, bhante, bhagavantaṃ passituṃ, dassetha me bhagavanta’’nti āha. Thero ‘‘ehi, rājaputtā’’ti taṃ gahetvā gandhakuṭipariveṇe ṭhapetvā gandhakuṭiṃ āruhi. Atha naṃ bhagavā ‘‘sumana, kasmā āgatosī’’ti āha. Rājaputto, bhante, bhagavantaṃ dassanāya āgatoti. Tena hi bhikkhu āsanaṃ paññapehīti. Thero āsanaṃ paññapesi. Nisīdi bhagavā paññatte āsane. Rājaputto bhagavantaṃ vanditvā paṭisanthāraṃ akāsi, ‘‘kadā āgatosi rājaputtā’’ti? Bhante, tumhesu gandhakuṭiṃ paviṭṭhesu, bhikkhū pana ‘‘na mayaṃ icchiticchitakkhaṇe bhagavantaṃ daṭṭhuṃ labhāmā’’ti maṃ therassa santikaṃ pāhesuṃ, thero pana ekavacaneneva dassesi, thero, bhante, tumhākaṃ sāsane vallabho maññeti. Āma, rājakumāra, vallabho esa bhikkhu mayhaṃ sāsaneti. Bhante, buddhānaṃ sāsane kiṃ katvā vallabho hotīti? Dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā, kumārāti. Bhagavā ahampi thero viya buddhasāsane vallabho hotukāmo, temāsaṃ me vassāvāsaṃ adhivāsethāti. Bhagavā, ‘‘atthi nu kho gatena attho’’ti oloketvā ‘‘atthī’’ti disvā ‘‘suññāgāre kho, rājakumāra, tathāgatā abhiramantī’’ti āha. Kumāro ‘‘aññātaṃ bhagavā, aññātaṃ sugatā’’ti vatvā – ‘‘ahaṃ, bhante, purimataraṃ gantvā vihāraṃ kāremi, mayā pesite bhikkhusatasahassena saddhiṃ āgacchathā’’ti paṭiññaṃ gahetvā pitu santikaṃ gantvā, ‘‘dinnā me, deva, bhagavatā paṭiññā, mayā pahite tumhe bhagavantaṃ peseyyāthā’’ti pitaraṃ vanditvā nikkhamitvā yojane yojane vihāraṃ kāretvā vīsayojanasataṃ addhānaṃ gato. Gantvā attano nagare vihāraṭṭhānaṃ vicinanto sobhanassa nāma kuṭumbikassa uyyānaṃ disvā satasahassena kiṇitvā satasahassaṃ vissajjetvā vihāraṃ kāresi. Tattha bhagavato gandhakuṭiṃ, sesabhikkhūnañca rattiṭṭhānadivāṭṭhānatthāya kuṭileṇamaṇḍape kārāpetvā pākāraparikkhepaṃ dvārakoṭṭhakañca niṭṭhāpetvā pitu santikaṃ pesesi ‘‘niṭṭhitaṃ mayhaṃ kiccaṃ, satthāraṃ pahiṇathā’’ti.

Rājā bhagavantaṃ bhojetvā ‘‘bhagavā sumanassa kiccaṃ niṭṭhitaṃ, tumhākaṃ āgamanaṃ paccāsīsatī’’ti. Bhagavā satasahassabhikkhuparivāro yojane yojane vihāresu vasamāno agamāsi. Kumāro ‘‘satthā āgacchatī’’ti sutvā yojanaṃ paccuggantvā gandhamālādīhi pūjayamāno vihāraṃ pavesetvā –

‘‘Satasahassena me kītaṃ, satasahassena māpitaṃ;

Sobhanaṃ nāma uyyānaṃ paṭiggaṇha, mahāmunī’’ti. –

Vihāraṃ niyyātesi. So vassūpanāyikadivase dānaṃ datvā attano puttadāre ca amacce ca pakkosāpetvā āha –‘‘satthā amhākaṃ santikaṃ dūrato āgato, buddhā ca nāma dhammagarunova, nāmisagarukā. Tasmā ahaṃ imaṃ temāsaṃ dve sāṭake nivāsetvā dasa sīlāni samādiyitvā idheva vasissāmi, tumhe khīṇāsavasatasahassassa imināva nīhārena temāsaṃ dānaṃ dadeyyāthā’’ti.

So sumanattherassa vasanaṭṭhānasabhāgeyeva ṭhāne vasanto yaṃ thero bhagavato vattaṃ karoti, taṃ sabbaṃ disvā, ‘‘imasmiṃ ṭhāne ekantavallabho esa thero, etasseva ṭhānantaraṃ patthetuṃ vaṭṭatī’’ti cintetvā, upakaṭṭhāya pavāraṇāya gāmaṃ pavisitvā sattāhaṃ mahādānaṃ datvā sattame divase bhikkhūsatasahassassa pādamūle ticīvaraṃ ṭhapetvā bhagavantaṃ vanditvā, ‘‘bhante, yadetaṃ mayā magge yojanantarikavihārakārāpanato paṭṭhāya puññaṃ kataṃ, taṃ neva sakkasampattiṃ, na mārabrahmasampattiṃ patthayantena, buddhassa pana upaṭṭhākabhāvaṃ patthentena kataṃ. Tasmā ahampi bhagavā anāgate sumanatthero viya ekassa buddhassa upaṭṭhāko homī’’ti pañcapatiṭṭhitena patitvā vanditvā nipanno. Bhagavā ‘‘mahantaṃ kulaputtassa cittaṃ, ijjhissati nu kho, no’’ti olokento , ‘‘anāgate ito satasahassime kappe gotamo nāma buddho uppajjissati, tasseva upaṭṭhāko bhavissatī’’ti ñatvā –

‘‘Icchitaṃ patthitaṃ tuyhaṃ, sabbameva samijjhatu;

Sabbe pūrentu saṅkappā, cando pannaraso yathā’’ti. –

Āha. Kumāro sutvā ‘‘buddhā nāma advejjhakathā hontī’’ti dutiyadivaseyeva tassa bhagavato pattacīvaraṃ gahetvā piṭṭhito piṭṭhito gacchanto viya ahosi. So tasmiṃ buddhuppāde vassasatasahassaṃ dānaṃ datvā sagge nibbattitvā kassapabuddhakālepi piṇḍāya carato therassa pattaggahaṇatthaṃ uttarisāṭakaṃ datvā pūjaṃ akāsi. Puna sagge nibbattitvā tato cuto bārāṇasirājā hutvā aṭṭhannaṃ paccekabuddhānaṃ paṇṇasālāyo kāretvā maṇiādhārake upaṭṭhapetvā catūhi paccayehi dasavassasahassāni upaṭṭhānaṃ akāsi. Etāni pākaṭaṭṭhānāni.

Kappasatasahassaṃ pana dānaṃ dadamānova amhākaṃ bodhisattena saddhiṃ tusitapure nibbattitvā tato cuto amitodanasakkassa gehe paṭisandhiṃ gahetvā anupubbena katābhinikkhamano sammāsambodhiṃ patvā paṭhamagamanena kapilavatthuṃ āgantvā tato nikkhamante bhagavati bhagavato parivāratthaṃ rājakumāresu pabbajantesu bhaddiyādīhi saddhiṃ nikkhamitvā bhagavato santike pabbajitvā nacirasseva āyasmato puṇṇassa mantāṇiputtassa santike dhammakathaṃ sutvā sotāpattiphale patiṭṭhahi. Evamesa āyasmā pubbūpanissayasampanno, tassimāya pubbūpanissayasampattiyā gambhīropi paṭiccasamuppādo uttānako viya upaṭṭhāsi.

Titthavāsoti pana garūnaṃ santike uggahaṇasavanaparipucchanadhāraṇāni vuccanti. So therassa ativiya parisuddho. Tenāpissāyaṃ gambhīropi uttānako viya upaṭṭhāsi. Sotāpannānañca nāma paccayākāro uttānako hutvā upaṭṭhāti, ayañca āyasmā sotāpanno. Bahussutānaṃ catuhatthe ovarake padīpe jalamāne mañcapīṭhaṃ viya nāmarūpaparicchedo pākaṭo hoti, ayañca āyasmā bahussutānaṃ aggo. Iti bāhusaccabhāvenapissa gambhīropi paccayākāro uttānako viya upaṭṭhāsi. Paṭiccasamuppādo catūhi gambhīratāhi gambhīro. Sā panassa gambhīratā visuddhimagge vitthāritāva. Sā sabbāpi therassa uttānakā viya upaṭṭhāsi. Tena bhagavā āyasmantaṃ ānandaṃ ussādento mā hevantiādimāha. Ayañhettha adhippāyo – ānanda, tvaṃ mahāpañño visadañāṇo, tena te gambhīropi paṭiccasamuppādo uttānako viya khāyati. Tasmā ‘‘mayhameva nu kho esa uttānako viya hutvā upaṭṭhāti, udāhu aññesampī’’ti mā evaṃ avaca.

Yaṃ pana vuttaṃ ‘‘apasādento’’ti, tatthāyamadhippāyo – ānanda, ‘‘atha ca pana me uttānakuttānako viya khāyatī’’ti mā hevaṃ avaca. Yadi hi te esa uttānakuttānako viya khāyati, kasmā tvaṃ attano dhammatāya sotāpanno nāhosi, mayā dinnanaye ṭhatvā sotāpattimaggaṃ paṭivijjhi? Ānanda , idaṃ nibbānameva gambhīraṃ, paccayākāro pana uttānako jāto, atha kasmā oḷārikaṃ kāmarāgasaṃyojanaṃ paṭighasaṃyojanaṃ oḷārikaṃ kāmarāgānusayaṃ paṭighānusayanti ime cattāro kilese samugghātetvā sakadāgāmiphalaṃ na sacchikarosi, teyeva aṇusahagate cattāro kilese samugghātetvā anāgāmiphalaṃ na sacchikarosi, rūparāgādīni pañca saṃyojanāni, mānānusayaṃ bhavarāgānusayaṃ avijjānusayanti ime aṭṭha kilese samugghātetvā arahattaṃ na sacchikarosi? Kasmā vā satasahassakappādhikaṃ ekaṃ asaṅkhyeyyaṃ pūritapāramino sāriputtamoggallānā viya sāvakapāramīñāṇaṃ na paṭivijjhasi, satasahassakappādhikāni dve asaṅkhyeyyāni pūritapāramino paccekabuddhā viya ca paccekabodhiñāṇaṃ na paṭivijjhasi? Yadi vā te sabbathāva esa uttānako hutvā upaṭṭhāsi. Atha kasmā satasahassakappādhikāni cattāri aṭṭha soḷasa vā asaṅkhyeyyāni pūritapāramino buddhā viya sabbaññutaññāṇaṃ na sacchikarosi? Kiṃ anatthikosi etehi visesādhigamehi? Passa yāva ca te aparaddhaṃ, tvaṃ nāma sāvakapadesañāṇe ṭhito atigambhīraṃ paccayākāraṃ ‘‘uttānako viya me upaṭṭhātī’’ti vadasi. Tassa te idaṃ vacanaṃ buddhānaṃ kathāya paccanīkaṃ hoti. Tādisena nāma bhikkhunā buddhānaṃ kathāya paccanīkaṃ kathetabbanti na yuttametaṃ. Nanu mayhaṃ, ānanda, imaṃ paccayākāraṃ paṭivijjhituṃ vāyamantasseva kappasatasahassādhikāni cattāri asaṅkhyeyyāni atikkantāni. Paccayākārapaṭivijjhanatthāya ca pana me adinnadānaṃ nāma natthi, apūritapāramī nāma natthi. ‘‘Ajja paccayākāraṃ paṭivijjhissāmī’’ti pana me nirussāhaṃ viya mārabalaṃ vidhamantassa ayaṃ mahāpathavī dvaṅgulamattampi nākampi, tathā paṭhamayāme pubbenivāsaṃ, majjhimayāme dibbacakkhuṃ sampādentassa. Pacchimayāme pana me balavapaccūsasamaye, ‘‘avijjā saṅkhārānaṃ navahi ākārehi paccayo hotī’’ti diṭṭhamatteyeva dasasahassilokadhātu ayadaṇḍena ākoṭitakaṃsathālo viya viravasataṃ viravasahassaṃ muñcamānā vātāhate paduminipaṇṇe udakabindu viya pakampittha. Evaṃ gambhīro cāyaṃ, ānanda, paṭiccasamuppādo gambhīrāvabhāso ca, etassa, ānanda, dhammassa ananubodhā…pe… nātivattatīti.

Etassa dhammassāti etassa paccayadhammassa. Ananubodhāti ñātapariññāvasena ananubujjhanā. Appaṭivedhāti tīraṇappahānapariññāvasena appaṭivijjhanā. Tantākulakajātāti tantaṃ viya ākulajātā. Yathā nāma dunnikkhittaṃ mūsikacchinnaṃ pesakārānaṃ tantaṃ tahiṃ tahiṃ ākulaṃ hoti, ‘‘idaṃ aggaṃ, idaṃ mūla’’nti aggena vā aggaṃ, mūlena vā mūlaṃ samānetuṃ dukkaraṃ hoti. Evameva sattā imasmiṃ paccayākāre khalitā ākulā byākulā honti , na sakkonti paccayākāraṃ ujuṃ kātuṃ. Tattha tantaṃ paccattapurisakāre ṭhatvā sakkāpi bhaveyya ujuṃ kātuṃ, ṭhapetvā pana dve bodhisatte añño satto attano dhammatāya paccayākāraṃ ujuṃ kātuṃ samattho nāma natthi. Yathā pana ākulaṃ tantaṃ kañjiyaṃ datvā kocchena pahaṭaṃ tattha tattha guḷakajātaṃ hoti gaṇṭhibaddhaṃ, evamime sattā paccayesu pakkhalitvā paccaye ujuṃ kātuṃ asakkontā dvāsaṭṭhidiṭṭhigatavasena guḷakajātā honti gaṇṭhibaddhā. Ye hi keci diṭṭhiyo sannissitā, sabbe te paccayaṃ ujuṃ kātuṃ asakkontāyeva.

Kulāgaṇṭhikajātāti kulāgaṇṭhikaṃ vuccati pesakārakañjiyasuttaṃ. Kulā nāma sakuṇikā, tassā kulāvakotipi eke. Yathā hi tadubhayampi ākulaṃ aggena vā aggaṃ, mūlena vā mūlaṃ samānetuṃ dukkaranti purimanayeneva yojetabbaṃ.

Muñjapabbajabhūtāti muñjatiṇaṃ viya pabbajatiṇaṃ viya ca bhūtā tādisā jātā. Yathā hi tāni tiṇāni koṭṭetvā katarajju jiṇṇakāle katthaci patitaṃ gahetvā tesaṃ tiṇānaṃ ‘‘idaṃ aggaṃ, idaṃ mūla’’nti aggena vā aggaṃ, mūlena vā mūlaṃ samānetuṃ dukkaraṃ, tampi paccattapurisakāre ṭhatvā sakkā bhaveyya ujuṃ kātuṃ, ṭhapetvā pana dve bodhisatte añño satto attano dhammatāya paccayākāraṃ ujuṃ kātuṃ samattho nāma natthi, evamayaṃ pajā paccayaṃ ujuṃ kātuṃ asakkontī diṭṭhigatavasena gaṇṭhikajātā hutvā apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ nātivattati.

Tattha apāyoti nirayatiracchānayonipettivisayaasurakāyā. Sabbepi hi te vaḍḍhisaṅkhātassa ayassa abhāvato ‘‘apāyo’’ti vuccati, tathā dukkhassa gatibhāvato duggati, sukhasamussayato vinipatitattā vinipāto. Itaro pana –

‘‘Khandhānañca paṭipāṭi, dhātuāyatanāna ca;

Abbhocchinnaṃ vattamānā, saṃsāroti pavuccati’’.

Taṃ sabbampi nātivattati nātikkamati, atha kho cutito paṭisandhiṃ, paṭisandhito cutinti evaṃ punappunaṃ cutipaṭisandhiyo gaṇhamānā tīsu bhavesu catūsu yonīsu pañcasu gatīsu sattasu viññāṇaṭṭhitīsu navasu sattāvāsesu mahāsamudde vātakkhittā nāvā viya yante yuttagoṇo viya ca paribbhamatiyeva. Iti sabbametaṃ bhagavā āyasmantaṃ ānandaṃ apasādento āha. Sesamettha vuttanayamevāti. Dasamaṃ.

Dukkhavaggo chaṭṭho.

7. Mahāvaggo

1. Assutavāsuttavaṇṇanā

61. Mahāvaggassa paṭhame assutavāti khandhadhātuāyatanapaccayākārasatipaṭṭhānādīsu uggahaparipucchāvinicchayarahito. Puthujjanoti puthūnaṃ nānappakārānaṃ kilesādīnaṃ jananādikāraṇehi puthujjano. Vuttañhetaṃ – ‘‘puthu kilese janentīti puthujjanā’’ti sabbaṃ vitthāretabbaṃ. Apica puthūnaṃ gaṇanapathamatītānaṃ ariyadhammaparammukhānaṃ nīcadhammasamācārānaṃ janānaṃ antogadhattāpi puthujjano, puthu vā ayaṃ visuṃyeva saṅkhaṃ gato, visaṃsaṭṭho sīlasutādiguṇayuttehi ariyehi janoti puthujjano. Evametehi ‘‘assutavā puthujjano’’ti dvīhipi padehi ye te –

‘‘Duve puthujjanā vuttā, buddhenādiccabandhunā;

Andho puthujjano eko, kalyāṇeko puthujjano’’ti. (mahāni. 94); –

Dve puthujjanā vuttā, tesu andhaputhujjano gahito. Imasminti paccuppannapaccakkhakāyaṃ dasseti. Cātumahābhūtikasminti catumahābhūtakāye catumahābhūtehi nibbatte catumahābhūtamayeti attho. Nibbindeyyāti ukkaṇṭheyya. Virajjeyyāti na rajjeyya. Vimucceyyāti muccitukāmo bhaveyya. Ācayoti vuḍḍhi. Apacayoti parihāni. Ādānanti nibbatti. Nikkhepananti bhedo.

Tasmāti yasmā ime cattāro vuḍḍhihāninibbattibhedā paññāyanti, tasmā taṃkāraṇāti attho. Iti bhagavā cātumahābhūtike kāye rūpaṃ pariggahetuṃ ayuttarūpaṃ katvā arūpaṃ pariggahetuṃ yuttarūpaṃ karoti. Kasmā? Tesañhi bhikkhūnaṃ rūpasmiṃ gāho balavā adhimatto, tena tesaṃ rūpe gāhassa pariggahetabbarūpataṃ dassetvā nikkaḍḍhanto arūpe patiṭṭhāpanatthaṃ evamāha.

Cittantiādi sabbaṃ manāyatanasseva nāmaṃ. Tañhi cittavatthutāya cittagocaratāya sampayuttadhammacittatāya ca cittaṃ, mananaṭṭhena mano, vijānanaṭṭhena viññāṇanti vuccati. Nālanti na samattho. Ajjhositanti taṇhāya gilitvā pariniṭṭhapetvā gahitaṃ. Mamāyitanti taṇhāmamattena mama idanti gahitaṃ. Parāmaṭṭhanti diṭṭhiyā parāmasitvā gahitaṃ. Etaṃ mamāti taṇhāgāho, tena aṭṭhasatataṇhāvicaritaṃ gahitaṃ hoti. Esohamasmīti mānagāho, tena nava mānā gahitā honti. Eso me attāti diṭṭhigāho, tena dvāsaṭṭhi diṭṭhiyo gahitā honti. Tasmāti yasmā evaṃ dīgharattaṃ gahitaṃ, tasmā nibbindituṃ na samattho.

Varaṃ, bhikkhaveti idaṃ kasmā āha? Paṭhamañhi tena rūpaṃ pariggahetuṃ ayuttarūpaṃ kataṃ, arūpaṃ yuttarūpaṃ, atha ‘‘tesaṃ bhikkhūnaṃ rūpato gāho nikkhamitvā arūpaṃ gato’’ti ñatvā taṃ nikkaḍḍhituṃ imaṃ desanaṃ ārabhi. Tattha attato upagaccheyyāti attāti gaṇheyya. Bhiyyopīti vassasatato uddhampi. Kasmā pana bhagavā evamāha? Kiṃ atirekavassasataṃ tiṭṭhamānaṃ rūpaṃ nāma atthi? Nanu paṭhamavaye pavattaṃ rūpaṃ majjhimavayaṃ na pāpuṇāti, majjhimavaye pavattaṃ pacchimavayaṃ, purebhatte pavattaṃ pacchābhattaṃ, pacchābhatte pavattaṃ paṭhamayāmaṃ, paṭhamayāme pavattaṃ majjhimayāmaṃ, majjhimayāme pavattaṃ pacchimayāmaṃ na pāpuṇāti? Tathā gamane pavattaṃ ṭhānaṃ, ṭhāne pavattaṃ nisajjaṃ, nisajjāya pavattaṃ sayanaṃ na pāpuṇāti. Ekairiyāpathepi pādassa uddharaṇe pavattaṃ atiharaṇaṃ, atiharaṇe pavattaṃ vītiharaṇaṃ, vītiharaṇe pavattaṃ vossajjanaṃ, vossajjane pavattaṃ sannikkhepanaṃ, sannikkhepane pavattaṃ sannirujjhanaṃ na pāpuṇāti, tattha tattheva odhi odhi pabbaṃ pabbaṃ hutvā tattakapāle pakkhittatilā viya paṭapaṭāyantā saṅkhārā bhijjantīti? Saccametaṃ. Yathā pana padīpassa jalato jātā taṃ taṃ vaṭṭippadesaṃ anatikkamitvā tattha tattheva bhijjati, atha ca pana paveṇisambandhavasena sabbarattiṃ jalito padīpoti vuccati, evamidhāpi paveṇivasena ayampi kāyo evaṃ ciraṭṭhitiko viya katvā dassito.

Rattiyā ca divasassa cāti rattimhi ca divase ca. Bhummatthe hetaṃ sāmivacanaṃ. Aññadeva uppajjati, aññaṃ nirujjhatīti yaṃ rattiṃ uppajjati ca nirujjhati ca, tato aññadeva divā uppajjati ca nirujjhati cāti attho. Aññaṃ uppajjati, anuppannameva aññaṃ nirujjhatīti evaṃ pana attho na gahetabbo. ‘‘Rattiyā ca divasassa cā’’ti idaṃ purimapaveṇito parittakaṃ paveṇiṃ gahetvā paveṇivaseneva vuttaṃ, ekarattiṃ pana ekadivasaṃ vā ekameva cittaṃ ṭhātuṃ samatthaṃ nāma natthi. Ekasmiñhi accharākkhaṇe anekāni cittakoṭisatasahassāni uppajjanti. Vuttampi cetaṃ milindapañhe –

‘‘Vāhasataṃ kho, mahārāja , vīhīnaṃ, aḍḍhacūḷañca vāhā, vīhisattambaṇāni, dve ca tumbā, ekaccharākkhaṇe pavattassa cittassa ettakā vīhī lakkhaṃ ṭhapīyamānā parikkhayaṃ pariyādānaṃ gaccheyyu’’nti.

Pavaneti mahāvane. Taṃ muñcitvā aññaṃ gaṇhāti, taṃ muñcitvā aññaṃ gaṇhātīti iminā na so gaṇhitabbasākhaṃ alabhitvā bhūmiṃ otarati. Atha kho tasmiṃ mahāvane vicaranto taṃ taṃ sākhaṃ gaṇhantoyeva caratīti ayamattho dassito.

Evameva khoti ettha idaṃ opammasaṃsandanaṃ – araññamahāvanaṃ viya hi ārammaṇavanaṃ veditabbaṃ. Tasmiṃ vane vicaraṇamakkaṭo viya ārammaṇavane uppajjanakacittaṃ. Sākhāgahaṇaṃ viya ārammaṇe lubbhanaṃ. Yathā so araññe vicaranto makkaṭo taṃ taṃ sākhaṃ pahāya taṃ taṃ sākhaṃ gaṇhāti, evamidaṃ ārammaṇavane vicarantaṃ cittampi kadāci rūpārammaṇaṃ gahetvā uppajjati, kadāci saddādīsu aññataraṃ, kadāci atītaṃ, kadāci anāgataṃ vā paccuppannaṃ vā, tathā kadāci ajjhattaṃ, kadāci bāhiraṃ. Yathā ca so araññe vicaranto makkaṭo sākhaṃ alabhitvā oruyha bhūmiyaṃ nisinnoti na vattabbo, ekaṃ pana paṇṇasākhaṃ gahetvāva nisīdati, evameva ārammaṇavane vicarantaṃ cittampi ekaṃ olubbhārammaṇaṃ alabhitvā uppannanti na vattabbaṃ, ekajātiyaṃ pana ārammaṇaṃ gahetvāva uppajjatīti veditabbaṃ. Ettāvatā ca pana bhagavatā rūpato nīharitvā arūpe gāho patiṭṭhāpito, arūpato nīharitvā rūpe.

Idāni taṃ ubhayato nikkaḍḍhitukāmo tatra, bhikkhave, sutavā ariyasāvakoti desanaṃ ārabhi. Ayaṃ panattho āsīvisadaṭṭhūpamāya dīpetabbo – eko kira puriso āsīvisena daṭṭho, athassa visaṃ harissāmīti cheko bhisakko āgantvā vamanaṃ kāretvā heṭṭhā garuḷo, upari nāgoti mantaṃ parivattetvā visaṃ upari āropesi. So yāva akkhippadesā āruḷhabhāvaṃ ñatvā ‘‘ito paraṃ abhiruhituṃ na dassāmi, daṭṭhaṭṭhāneyeva ṭhapessāmī’’ti upari garuḷo, heṭṭhā nāgoti mantaṃ parivattetvā kaṇṇe dhumetvā daṇḍakena paharitvā visaṃ otāretvā daṭṭhaṭṭhāneyeva ṭhapesi. Tatrassa ṭhitabhāvaṃ ñatvā agadalepena visaṃ nimmathetvā nhāpetvā ‘‘sukhī hohī’’ti vatvā yenakāmaṃ pakkāmi.

Tattha āsīvisena daṭṭhassa kāye visapatiṭṭhānaṃ viya imesaṃ bhikkhūnaṃ rūpe adhimattagāhakālo, cheko bhisakko viya tathāgato, mantaṃ parivattetvā upari visassa āropitakālo viya tathāgatena tesaṃ bhikkhūnaṃ rūpato gāhaṃ nīharitvā arūpe patiṭṭhāpitakālo, yāva akkhippadesā āruḷhavisassa upari abhiruhituṃ adatvā puna mantabalena otāretvā daṭṭhaṭṭhāneyeva ṭhapanaṃ viya satthārā tesaṃ bhikkhūnaṃ arūpato gāhaṃ nīharitvā rūpe patiṭṭhāpitakālo. Daṭṭhaṭṭhāne ṭhitassa visassa agadalepena nimmathanaṃ viya ubhayato gāhaṃ nīharaṇatthāya imissā desanāya āraddhakālo veditabbo. Tattha nibbindaṃ virajjatīti iminā maggo kathito, virāgā vimuccatīti phalaṃ, vimuttasmintiādinā paccavekkhaṇā. Paṭhamaṃ.

2. Dutiyaassutavāsuttavaṇṇanā

62. Dutiye sukhavedaniyanti sukhavedanāya paccayaṃ. Phassanti cakkhusamphassādiṃ. Nanu ca cakkhusamphasso sukhavedanāya paccayo na hotīti? Sahajātapaccayena na hoti, upanissayapaccayena pana javanavedanāya hoti , taṃ sandhāyetaṃ vuttaṃ. Sotasamphassādīsupi eseva nayo. Tajjanti tajjātikaṃ tassāruppaṃ, tassa phassassa anurūpanti attho. Dukkhavedaniyantiādi vuttanayeneva veditabbaṃ. Saṅghaṭṭanasamodhānāti saṅghaṭṭanena ceva samodhānena ca, saṅghaṭṭanasampiṇḍanenāti attho. Usmāti uṇhākāro. Tejo abhinibbattatīti aggicuṇṇo nikkhamatīti na gahetabbaṃ, usmākārasseva pana etaṃ vevacanaṃ. Tattha dvinnaṃ kaṭṭhānanti dvinnaṃ araṇīnaṃ. Tattha adhoaraṇī viya vatthu, uttarāraṇī viya ārammaṇaṃ, saṅghaṭṭanaṃ viya phasso, usmādhātu viya vedanā. Dutiyaṃ.

3. Puttamaṃsūpamasuttavaṇṇanā

63. Tatiye cattārome, bhikkhave, āhārātiādi vuttanayameva. Yasmā panassa aṭṭhuppattiko nikkhepo, tasmā taṃ dassetvāvettha anupubbapadavaṇṇanaṃ karissāmi. Katarāya pana idaṃ aṭṭhuppattiyā nikkhittanti? Lābhasakkārena. Bhagavato kira mahālābhasakkāro uppajji, yathā taṃ cattāro asaṅkhyeyye pūritadānapāramīsañcayassa. Sabbadisāsu hissa yamakamahāmegho vuṭṭhahitvā mahoghaṃ viya sabbapāramiyo ‘‘ekasmiṃ attabhāve vipākaṃ dassāmā’’ti sampiṇḍitā viya lābhasakkāramahoghaṃ nibbattayiṃsu. Tato tato annapānayānavatthamālāgandhavilepanādihatthā khattiyabrāhmaṇādayo āgantvā, ‘‘kahaṃ buddho, kahaṃ bhagavā, kahaṃ devadevo narāsabho purisasīho’’ti? Bhagavantaṃ pariyesanti. Sakaṭasatehipi paccaye āharitvā okāsaṃ alabhamānā samantā gāvutappamāṇampi sakaṭadhurena sakaṭadhuraṃ āhacca tiṭṭhanti ceva anuppavattanti ca andhakavindabrāhmaṇādayo viya. Sabbaṃ khandhake tesu tesu suttesu ca āgatanayena veditabbaṃ.

Yathā bhagavato, evaṃ bhikkhusaṅghassāpi. Vuttañcetaṃ –

‘‘Tena kho pana samayena bhagavā sakkato hoti garukato mānito pūjito apacito lābhī cīvara-piṇḍapāta-senāsana-gilāna-paccaya-bhesajja-parikkhārānaṃ. Bhikkhusaṅghopi kho sakkato hoti…pe… parikkhārāna’’nti (udā. 14; saṃ. ni. 2.70).

Tathā ‘‘yāvatā kho, cunda, etarahi saṅgho vā gaṇo vā loke uppanno, nāhaṃ, cunda, aññaṃ ekasaṅghampi samanupassāmi evaṃ lābhaggayasaggapattaṃ yatharivāyaṃ, cunda, bhikkhusaṅgho’’ti (dī. ni. 3.176).

Svāyaṃ bhagavato ca saṅghassa ca uppanno lābhasakkāro ekato hutvā dvinnaṃ mahānadīnaṃ udakaṃ viya appameyyo ahosi. Atha satthā rahogato cintesi – ‘‘mahālābhasakkāro atītabuddhānampi evarūpo ahosi, anāgatānampi evarūpo bhavissati . Kiṃ nu kho bhikkhū āhārapariggāhakena satisampajaññena samannāgatā majjhattā nicchandarāgā hutvā āhāraṃ paribhuñjituṃ sakkonti, na sakkontī’’ti?

So addasa ekacce adhunā pabbajite kulaputte apaccavekkhitvā āhāraṃ paribhuñjamāne. Disvānassa etadahosi – ‘‘mayā kappasatasahassādhikāni cattāri asaṅkhyeyyāni pāramiyo pūrentena na cīvarādihetu pūritā, uttamaphalassa pana arahattassatthāya pūritā. Imepi bhikkhū mama santike pabbajantā na cīvarādihetu pabbajitā, arahattasseva pana atthāya pabbajitā. Te idāni asārameva sāraṃ anatthameva ca atthaṃ karontī’’ti evamassa dhammasaṃvego udapādi. Tato cintesi – ‘‘sace pañcamaṃ pārājikaṃ paññapetuṃ sakkā abhavissa, apaccavekkhitāhāraparibhogo pañcamaṃ pārājikaṃ katvā paññapetabbo bhaveyya. Na pana sakkā evaṃ kātuṃ, dhuvapaṭisevanaṭṭhānañhetaṃ sattānaṃ. Yathā pana kathite pañcamaṃ pārājikaṃ viya naṃ passissanti. Evaṃ dhammādāsaṃ saṃvaraṃ mariyādaṃ ṭhapessāmi, yaṃ āvajjitvā āvajjitvā anāgate bhikkhū cattāro paccaye paccavekkhitvā paribhuñjissantī’’ti. Imāya aṭṭhuppattiyā imaṃ puttamaṃsūpamasuttantaṃ nikkhipi. Tattha cattārome, bhikkhave, āhārātiādi heṭṭhā vuttatthameva.

Cattāro pana āhāre vitthāretvā idāni tesu ādīnavaṃ dassetuṃ kathañca, bhikkhave, kabaḷīkāro āhāro daṭṭhabbotiādimāha? Tattha jāyampatikāti jāyā ceva pati ca. Parittaṃ sambalanti puṭabhattasattumodakādīnaṃ aññataraṃ appamattakaṃ pātheyyaṃ. Kantāramagganti kantārabhūtaṃ maggaṃ, kantāre vā maggaṃ. Kantāranti corakantāraṃ vāḷakantāraṃ amanussakantāraṃ nirudakakantāraṃ appabhakkhakantāranti pañcavidhaṃ. Tesu yattha corabhayaṃ atthi , taṃ corakantāraṃ. Yattha sīhabyagghādayo vāḷā atthi, taṃ vāḷakantāraṃ. Yattha balavāmukhayakkhiniādīnaṃ amanussānaṃ vasena bhayaṃ atthi, taṃ amanussakantāraṃ. Yattha pātuṃ vā nhāyituṃ vā udakaṃ natthi, taṃ nirudakakantāraṃ. Yattha khāditabbaṃ vā bhuñjitabbaṃ vā antamaso kandamūlādimattampi natthi, taṃ appabhakkhakantāraṃ nāma. Yattha panetaṃ pañcavidhampi bhayaṃ atthi, taṃ kantārameva. Taṃ panetaṃ ekāhadvīhatīhādivasena nittharitabbampi atthi, na taṃ idha adhippetaṃ. Idha pana nirudakaṃ appabhakkhaṃ yojanasatikakantāraṃ adhippetaṃ. Evarūpe kantāre maggaṃ. Paṭipajjeyyunti chātakabhayena ceva rogabhayena ca rājabhayena ca upaddutā paṭipajjeyyuṃ ‘‘etaṃ kantāraṃ nittharitvā dhammikassa rañño nirupaddave raṭṭhe sukhaṃ vasissāmā’’ti maññamānā.

Ekaputtakoti ukkhipitvā gahito anukampitabbayutto athirasarīro ekaputtako. Vallūrañca soṇḍikañcāti ghanaghanaṭṭhānato gahetvā vallūraṃ, aṭṭhinissitasirānissitaṭṭhānāni gahetvā sūlamaṃsañcāti attho. Paṭipiseyyunti pahareyyuṃ. Kahaṃ ekaputtakāti ayaṃ tesaṃ paridevanākāro.

Ayaṃ panettha bhūtamatthaṃ katvā ādito paṭṭhāya saṅkhepato atthavaṇṇanā – dve kira jāyampatikā puttaṃ gahetvā parittena pātheyyena yojanasatikaṃ kantāramaggaṃ paṭipajjiṃsu. Tesaṃ paññāsayojanāni gantvā pātheyyaṃ niṭṭhāsi, te khuppipāsāturā viraḷacchāyāyaṃ nisīdiṃsu. Tato puriso bhariyaṃ āha – ‘‘bhadde ito samantā paññāsayojanāni gāmo vā nigamo vā natthi. Tasmā yaṃ taṃ purisena kātabbaṃ bahumpi kasigorakkhādikammaṃ, na dāni sakkā taṃ mayā kātuṃ, ehi maṃ māretvā upaḍḍhamaṃsaṃ khāditvā upaḍḍhaṃ pātheyyaṃ katvā puttena saddhiṃ kantāraṃ nittharāhī’’ti. Puna sāpi taṃ āha – ‘‘sāmi mayā dāni yaṃ taṃ itthiyā kātabbaṃ bahumpi suttakantanādikammaṃ, taṃ kātuṃ na sakkā, ehi maṃ māretvā upaḍḍhamaṃsaṃ khāditvā upaḍḍhaṃ pātheyyaṃ katvā puttena saddhiṃ kantāraṃ nittharāhī’’ti. Puna sopi taṃ āha – ‘‘bhadde mātugāmamaraṇena dvinnaṃ maraṇaṃ paññāyati . Na hi mando kumāro mātarā vinā jīvituṃ sakkoti. Yadi pana mayaṃ jīvāma. Puna dārakaṃ labheyyāma. Handa dāni puttakaṃ māretvā, maṃsaṃ gahetvā kantāraṃ nittharāmā’’ti. Tato mātā puttamāha – ‘‘tāta, pitusantikaṃ gacchā’’ti, so agamāsi. Athassa pitā, ‘‘mayā ‘puttakaṃ posessāmī’ti kasigorakkhādīhi anappakaṃ dukkhamanubhūtaṃ, na sakkomi ahaṃ puttaṃ māretuṃ, tvaṃyeva tava puttaṃ mārehī’’ti vatvā, ‘‘tāta mātusantikaṃ gacchā’’ti āha. So agamāsi. Athassa mātāpi, ‘‘mayā puttaṃ patthentiyā govatakukkuravatadevatāyācanādīhipi tāva anappakaṃ dukkhamanubhūtaṃ, ko pana vādo kucchinā pariharantiyā? Na sakkomi ahaṃ puttaṃ māretu’’nti vatvā ‘‘tāta, pitusantikameva gacchā’’ti āha. Evaṃ so dvinnamantarā gacchantoyeva mato. Te taṃ disvā paridevitvā vuttanayena maṃsāni gahetvā khādantā pakkamiṃsu.

Tesaṃ so puttamaṃsāhāro navahi kāraṇehi paṭikūlattā neva davāya hoti, na madāya, na maṇḍanāya, na vibhūsanāya, kevalaṃ kantāranittharaṇatthāyeva hoti. Katamehi navahi kāraṇehi paṭikūloti ce? Sajātimaṃsatāya ñātimaṃsatāya puttamaṃsatāya piyaputtamaṃsatāya taruṇamaṃsatāya āmakamaṃsatāya abhogamaṃsatāya aloṇatāya adhūpitatāyāti. Evañhi te navahi kāraṇehi paṭikūlaṃ taṃ puttamaṃsaṃ khādantā na sārattā giddhamānasā hutvā khādiṃsu, majjhattabhāveyeva pana nicchandarāgaparibhoge ṭhitā khādiṃsu. Na aṭṭhinhārucammanissitaṭṭhānāni apanetvā thūlathūlaṃ varamaṃsameva khādiṃsu, hatthasampattaṃ maṃsameva pana khādiṃsu. Na yāvadatthaṃ kaṇṭhappamāṇaṃ katvā khādiṃsu, thokaṃ thokaṃ pana ekadivasaṃ yāpanamattameva khādiṃsu. Na aññamaññaṃ maccharāyantā khādiṃsu, vigatamaccheramalena pana parisuddheneva cetasā khādiṃsu. Na aññaṃ kiñci migamaṃsaṃ vā moramaṃsādīnaṃ vā aññataraṃ khādāmāti sammūḷhā khādiṃsu, piyaputtamaṃsabhāvaṃ pana jānantāva khādiṃsu. Na ‘‘aho vata mayaṃ punapi evarūpaṃ puttamaṃsaṃ khādeyyāmā’’ti patthanaṃ katvā khādiṃsu, patthanaṃ pana vītivattāva hutvā khādiṃsu. Na ‘‘ettakaṃ kantāre khāditvā avasiṭṭhaṃ kantāraṃ atikkamma loṇambilādīhi yojetvā khādissāmā’’ti sannidhiṃ akaṃsu, kantārapariyosāne pana ‘‘pure mahājano passatī’’ti bhūmiyaṃ vā nikhaṇiṃsu, agginā vā jhāpayiṃsu. Na ‘‘koci añño amhe viya evarūpaṃ puttamaṃsaṃ khādituṃ na labhatī’’ti mānaṃ vā dappaṃ vā akaṃsu, nihatamānā pana nihatadappā hutvā khādiṃsu. ‘‘Kiṃ iminā aloṇena anambilena adhūpitena duggandhenā’’ti na hīḷetvā khādiṃsu, hīḷanaṃ pana vītivattā hutvā khādiṃsu . Na ‘‘tuyhaṃ bhāgo mayhaṃ bhāgo tava putto mama putto’’ti aññamaññaṃ atimaññiṃsu. Samaggā pana sammodamānā hutvā khādiṃsu. Imaṃ nesaṃ evarūpaṃ nicchandarāgādiparibhogaṃ sampassamāno satthā bhikkhusaṅghampi taṃ kāraṇaṃ anujānāpento taṃ kiṃ maññatha, bhikkhave, api nu te davāya vā āhāraṃ āhāreyyuntiādimāha. Tattha davāya vātiādīni visuddhimagge (visuddhi. 1.18) vitthāritāneva. Kantārassāti nittiṇṇāvasesassa kantārassa.

Evameva khoti navannaṃ pāṭikulyānaṃ vasena piyaputtamaṃsasadiso katvā daṭṭhabboti attho. Katamesaṃ navannaṃ? Gamanapāṭikulyatādīnaṃ. Gamanapāṭikulyataṃ paccavekkhantopi kabaḷīkārāhāraṃ pariggaṇhāti, pariyesanapāṭikulyataṃ paccavekkhantopi, paribhoganidhānaāsayaparipakkāparipakkasammakkhaṇanissandapāṭikulyataṃ paccavekkhantopi, tāni panetāni gamanapāṭikulyatādīni visuddhimagge (visuddhi. 1.294) āhārapāṭikulyatāniddese vitthāritāneva. Iti imesaṃ navannaṃ pāṭikulyānaṃ vasena puttamaṃsūpamaṃ katvā āhāro paribhuñjitabbo.

Yathā te jāyampatikā pāṭikulyaṃ piyaputtamaṃsaṃ khādantā na sārattā giddhamānasā hutvā khādiṃsu, majjhattabhāveyeva nicchandarāgaparibhoge ṭhitā khādiṃsu, evaṃ nicchandarāgaparibhogaṃ katvā paribhuñjitabbo. Yathā ca te na aṭṭhinhārucammanissitaṃ apanetvā thūlathūlaṃ varamaṃsameva khādiṃsu, hatthasampattameva pana khādiṃsu, evaṃ sukkhabhattamandabyañjanādīni piṭṭhihatthena apaṭikkhipitvā vaṭṭakena viya kukkuṭena viya ca odhiṃ adassetvā tato tato sappimaṃsādisaṃsaṭṭhavarabhojanaṃyeva vicinitvā abhuñjantena sīhena viya sapadānaṃ paribhuñjitabbo.

Yathā ca te na yāvadatthaṃ kaṇṭhappamāṇaṃ khādiṃsu, thokaṃ thokaṃ pana ekekadivasaṃ yāpanamattameva khādiṃsu, evameva āharahatthakādibrāhmaṇānaṃ aññatarena viya yāvadatthaṃ udarāvadehakaṃ abhuñjantena catunnaṃ pañcannaṃ vā ālopānaṃ okāsaṃ ṭhapetvāva dhammasenāpatinā viya paribhuñjitabbo. So kira pañcacattālīsa vassāni tiṭṭhamāno ‘‘pacchābhatte ambiluggārasamuṭṭhāpakaṃ katvā ekadivasampi āhāraṃ na āhāresi’’nti vatvā sīhanādaṃ nadanto imaṃ gāthamāha –

‘‘Cattāro pañca ālope, abhutvā udakaṃ pive;

Alaṃ phāsuvihārāya, pahitattassa bhikkhuno’’ti. (theragā. 983);

Yathā ca te na aññamaññaṃ maccharāyantā khādiṃsu, vigatamalamaccherena pana parisuddheneva cetasā khādiṃsu, evameva piṇḍapātaṃ labhitvā amaccharāyitvā ‘‘imaṃ sabbaṃ gaṇhantassa sabbaṃ dassāmi, upaḍḍhaṃ gaṇhantassa upaḍḍhaṃ, sace gahitāvaseso bhavissati, attanā paribhuñjissāmī’’ti sāraṇīyadhamme ṭhiteneva paribhuñjitabbo. Yathā ca te na ‘‘aññaṃ kiñci mayaṃ migamaṃsaṃ vā moramaṃsādīnaṃ vā aññataraṃ khādāmā’’ti sammūḷhā khādiṃsu, piyaputtamaṃsabhāvaṃ pana jānantāva khādiṃsu, evameva piṇḍapātaṃ labhitvā ‘‘ahaṃ khādāmi bhuñjāmī’’ti attūpaladdhisammohaṃ anuppādetvā ‘‘kabaḷīkārāhāro na jānāti ‘cātumahābhūtikakāyaṃ vaḍḍhemī’ti, kāyopi na jānāti ‘kabaḷīkārāhāro maṃ vaḍḍhetī’’’ti, evaṃ sammohaṃ pahāya paribhuñjitabbo. Satisampajaññavasenāpi cesa asammūḷheneva hutvā paribhuñjitabbo.

Yathā ca te na ‘‘aho vata mayaṃ punapi evarūpaṃ puttamaṃsaṃ khādeyyāmā’’ti patthanaṃ katvā khādiṃsu, patthanaṃ pana vītivattāva hutvā khādiṃsu, evameva paṇītabhojanaṃ laddhā ‘aho vatāhaṃ svepi punadivasepi evarūpaṃ labheyyaṃ’, lūkhaṃ vā pana laddhā ‘‘hiyyo viya me ajja paṇītabhojanaṃ na laddha’’nti patthanaṃ vā anusocanaṃ vā akatvā nittaṇhena –

‘‘Atītaṃ nānusocāmi, nappajappāmināgataṃ;

Paccuppannena yāpemi, tena vaṇṇo pasīdatī’’ti. (jā. 2.22.90) –

Imaṃ ovādaṃ anussarantena ‘‘paccuppanneneva yāpessāmī’’ti paribhuñjitabbo.

Yathā ca te na ‘‘ettakaṃ kantāre khāditvā avasiṭṭhaṃ kantāraṃ atikkamma loṇambilādīhi yojetvā khādissāmā’’ti sannidhiṃ akaṃsu, kantārapariyosāne pana ‘‘pure mahājano passatī’’ti bhūmiyaṃ vā nikhaṇiṃsu, agginā vā jhāpayiṃsu, evameva –

‘‘Annānamatho pānānaṃ,

Khādanīyānaṃ athopi vatthānaṃ;

Laddhā na sannidhiṃ kayirā,

Na ca parittase tāni alabhamāno’’ti. (su. ni. 930); –

Imaṃ ovādaṃ anussarantena catūsu paccayesu yaṃ yaṃ labhati, tato tato attano yāpanamattaṃ gahetvā, sesaṃ sabrahmacārīnaṃ vissajjetvā sannidhiṃ parivajjantena paribhuñjitabbo. Yathā ca te na ‘‘koci añño amhe viya evarūpaṃ puttamaṃsaṃ khādituṃ na labhatī’’ti mānaṃ vā dappaṃ vā akaṃsu, nihatamānā pana nihatadappā hutvā khādiṃsu, evameva paṇītabhojanaṃ labhitvā ‘‘ahamasmi lābhī cīvarapiṇḍapātādīna’’nti na māno vā dappo vā kātabbo. ‘‘Nāyaṃ pabbajjā cīvarādihetu, arahattahetu panāyaṃ pabbajjā’’ti paccavekkhitvā nihatamānadappeneva paribhuñjitabbo.

Yathā ca te ‘‘kiṃ iminā aloṇena anambilena adhūpitena duggandhenā’’ti hīḷetvā na khādiṃsu, hīḷanaṃ pana vītivattā hutvā khādiṃsu, evameva piṇḍapātaṃ labhitvā ‘‘kiṃ iminā assagoṇabhattasadisena lūkhena nirasena, suvānadoṇiyaṃ taṃ pakkhipathā’’ti evaṃ piṇḍapātaṃ vā ‘‘ko imaṃ bhuñjissati, kākasunakhādīnaṃ dehī’’ti evaṃ dāyakaṃ vā ahīḷentena –

‘‘Sa pattapāṇi vicaranto, amūgo mūgasammato;

Appaṃ dānaṃ na hīḷeyya, dātāraṃ nāvajāniyā’’ti. (su. ni. 718); –

Imaṃ ovādaṃ anussarantena paribhuñjitabbo. Yathā ca te na ‘‘tuyhaṃ bhāgo, mayhaṃ bhāgo, tava putto mama putto’’ti aññamaññaṃ atimaññiṃsu, samaggā pana, sammodamānā hutvā khādiṃsu, evamevaṃ piṇḍapātaṃ labhitvā yathā ekacco ‘‘ko tumhādisānaṃ dassati nikkāraṇā ummāresu pakkhalantānaṃ āhiṇḍantānaṃ vijātamātāpi vo dātabbaṃ na maññati, mayaṃ pana gatagataṭṭhāne paṇītāni cīvarādīni labhāmā’’ti sīlavante sabrahmacārī atimaññati, yaṃ sandhāya vuttaṃ –

‘‘So tena lābhasakkārasilokena abhibhūto pariyādiṇṇacitto aññe pesale bhikkhū atimaññati. Tañhi tassa, bhikkhave, moghapurisassa hoti dīgharattaṃ ahitāya dukkhāyā’’ti (saṃ. ni. 2.161).

Evaṃ kañci anatimaññitvā sabbehi sabrahmacārīhi saddhiṃ samaggena sammodamānena hutvā paribhuñjitabbaṃ.

Pariññāteti ñātapariññā tīraṇapariññā pahānapariññāti imāhi tīhi pariññāhi pariññāte. Kathaṃ? Idha bhikkhu ‘‘kabaḷīkārāhāro nāma ayaṃ savatthukavasena ojaṭṭhamakarūpaṃ hoti, ojaṭṭhamakarūpaṃ kattha paṭihaññati? Jivhāpasāde, jivhāpasādo kinnissito? Catumahābhūtanissito. Iti ojaṭṭhamakaṃ jivhāpasādo tassa paccayāni mahābhūtānīti ime dhammā rūpakkhandho nāma, taṃ pariggaṇhato uppannā phassapañcamakā dhammā cattāro arūpakkhandhā. Iti sabbepime pañcakkhandhā saṅkhepato nāmarūpamattaṃ hotī’’ti pajānāti. So te dhamme sarasalakkhaṇato vavatthapetvā tesaṃ paccayaṃ pariyesanto anulomapaṭilomaṃ paṭiccasamuppādaṃ passati. Ettāvatānena kabaḷīkārāhāramukhena sappaccayassa nāmarūpassa yāthāvato diṭṭhattā kabaḷīkārāhāro ñātapariññāya pariññāto hoti. So tadeva sappaccayaṃ nāmarūpaṃ aniccaṃ dukkhaṃ anattāti tīṇi lakkhaṇāni āropetvā sattannaṃ anupassanānaṃ vasena sammasati. Ettāvatānena so tilakkhaṇapaṭivedhasammasanañāṇasaṅkhātāya tīraṇapariññāya pariññāto hoti. Tasmiṃyeva nāmarūpe chandarāgāvakaḍḍhanena anāgāmimaggena parijānatā pahānapariññāya pariññāto hotīti.

Pañcakāmaguṇikoti pañcakāmaguṇasambhavo rāgo pariññāto hoti. Ettha pana tisso pariññā ekapariññā sabbapariññā mūlapariññāti. Katamā ekapariññā? Yo bhikkhu jivhādvāre ekarasataṇhaṃ parijānāti, tena pañcakāmaguṇiko rāgo pariññātova hotīti. Kasmā? Tassāyeva tattha uppajjanato. Sāyeva hi taṇhā cakkhudvāre uppannā rūparāgo nāma hoti, sotadvārādīsu uppannā saddarāgādayo. Iti yathā ekasseva corassa pañcamagge hanato ekasmiṃ magge gahetvā sīse chinne pañcapi maggā khemā honti, evaṃ jivhādvāre rasataṇhāya pariññātāya pañcakāmaguṇiko rāgo pariññāto hotīti ayaṃ ekapariññā nāma.

Katamā sabbapariññā? Patte pakkhittapiṇḍapātasmiñhi ekasmiṃyeva pañcakāmaguṇikarāgo labbhati. Kathaṃ? Parisuddhaṃ tāvassa vaṇṇaṃ olokayato rūparāgo hoti, uṇhe sappimhi tattha āsiñcante paṭapaṭāti saddo uṭṭhahati, tathārūpaṃ khādanīyaṃ vā khādantassa murumurūti saddo uppajjati, taṃ assādayato saddarāgo. Jīrakādivasagandhaṃ assādentassa gandharāgo, sādurasavasena rasarāgo. Mudubhojanaṃ phassavantanti assādayato phoṭṭhabbarāgo. Iti imasmiṃ āhāre satisampajaññena pariggahetvā nicchandarāgaparibhogena paribhutte sabbopi so pariññāto hotīti ayaṃ sabbapariññā nāma.

Katamā mūlapariññā? Pañcakāmaguṇikarāgassa hi kabaḷīkārāhāro mūlaṃ. Kasmā? Tasmiṃ sati tassuppattito . Brāhmaṇatissabhaye kira dvādasa vassāni jāyampatikānaṃ upanijjhānacittaṃ nāma nāhosi. Kasmā? Āhāramandatāya. Bhaye pana vūpasante yojanasatiko tambapaṇṇidīpo dārakānaṃ jātamaṅgalehi ekamaṅgalo ahosi. Iti mūlabhūte āhāre pariññāte pañcakāmaguṇiko rāgo pariññātova hotīti ayaṃ mūlapariññā nāma.

Natthi taṃ saṃyojananti tena rāgena saddhiṃ pahānekaṭṭhatāya pahīnattā natthi. Evamayaṃ desanā yāva anāgāmimaggā kathitā. ‘‘Ettakena pana mā vosānaṃ āpajjiṃsū’’ti etesaṃyeva rūpādīnaṃ vasena pañcasu khandhesu vipassanaṃ vaḍḍhetvā yāva arahattā kathetuṃ vaṭṭatīti. Paṭhamāhāro (niṭṭhito).

Dutiye niccammāti khurato paṭṭhāya yāva siṅgamūlā sakalasarīrato uddālitacammā kiṃsukarāsivaṇṇā. Kasmā pana aññaṃ hatthiassagoṇādiupamaṃ agahetvā niccammagāvūpamā gahitāti? Titikkhituṃ asamatthabhāvadīpanatthaṃ. Mātugāmo hi uppannaṃ dukkhavedanaṃ titikkhituṃ adhivāsetuṃ na sakkoti, evameva phassāhāro abalo dubbaloti dassanatthaṃ sadisameva upamaṃ āhari. Kuṭṭanti silākuṭṭādīnaṃ aññataraṃ. Kuṭṭanissitā pāṇā nāma uṇṇanābhisarabūmūsikādayo. Rukkhanissitāti uccāliṅgapāṇakādayo. Udakanissitāti macchasuṃsumārādayo. Ākāsanissitāti ḍaṃsamakasakākakulalādayo. Khādeyyunti luñcitvā khādeyyuṃ. Sā tasmiṃ tasmiṃ ṭhāne taṃ taṃṭhānasannissayamūlikaṃ pāṇakhādanabhayaṃ sampassamānā neva attano sakkārasammānaṃ, na piṭṭhiparikammasarīrasambāhanauṇhodakāni icchati, evameva bhikkhu phassāhāramūlakaṃ kilesapāṇakakhādanabhayaṃ sampassamāno tebhūmakaphassena anatthiko hoti.

Phasse, bhikkhave, āhāre pariññāteti tīhi pariññāhi pariññāte. Idhāpi tisso pariññā. Tattha ‘‘phasso saṅkhārakkhandho , taṃsampayuttā vedanā vedanākkhandho, saññā saññākkhandho, cittaṃ viññāṇakkhandho, tesaṃ vatthārammaṇāni rūpakkhandho’’ti evaṃ sappaccayassa nāmarūpassa yāthāvato dassanaṃ ñātapariññā. Tattheva tilakkhaṇaṃ āropetvā sattannaṃ anupassanānaṃ vasena aniccādito tulanaṃ tīraṇapariññā. Tasmiṃyeva pana nāmarūpe chandarāganikkaḍḍhano arahattamaggo pahānapariññā. Tisso vedanāti evaṃ phassāhāre tīhi pariññāhi pariññāte tisso vedanā pariññātāva honti tammūlakattā taṃsampayuttattā ca. Iti phassāhāravasena desanā yāva arahattā kathitā. Dutiyāhāro.

Tatiye aṅgārakāsūti aṅgārānaṃ kāsu. Kāsūti rāsipi vuccati āvāṭopi.

‘‘Aṅgārakāsuṃ apare phuṇanti,

Narā rudantā paridaḍḍhagattā;

Bhayañhi maṃ vindati sūta disvā,

Pucchāmi taṃ mātali devasārathī’’ti. (jā. 2.22.462); –

Ettha rāsi ‘‘kāsū’’ti vutto.

‘‘Kinnu santaramānova, kāsuṃ khanasi sārathī’’ti? (Jā. 2.22.3). –

Ettha āvāṭo. Idhāpi ayameva adhippeto. Sādhikaporisāti atirekaporisā pañcaratanappamāṇā. Vītaccikānaṃ vītadhūmānanti etenassa mahāpariḷāhataṃ dasseti. Jālāya vā hi dhūme vā sati vāto samuṭṭhāti, pariḷāho mahā na hoti, tadabhāve vātābhāvato pariḷāho mahā hoti. Ārakāvassāti dūreyeva bhaveyya.

Evamevakhoti ettha idaṃ opammasaṃsandanaṃ – aṅgārakāsu viya hi tebhūmakavaṭṭaṃ daṭṭhabbaṃ. Jīvitukāmo puriso viya vaṭṭanissito bālaputhujjano. Dve balavanto purisā viya kusalākusalakammaṃ. Tesaṃ taṃ purisaṃ nānābāhāsu gahetvā aṅgārakāsuṃ upakaḍḍhanakālo viya puthujjanassa kammāyūhanakālo. Kammañhi āyūhiyamānameva paṭisandhiṃ ākaḍḍhati nāma. Aṅgārakāsunidānaṃ dukkhaṃ viya kammanidānaṃ vaṭṭadukkhaṃ veditabbaṃ.

Pariññāteti tīhi pariññāhi pariññāte. Pariññāyojanā panettha phasse vuttanayeneva veditabbā. Tisso taṇhāti kāmataṇhā bhavataṇhā vibhavataṇhāti imā pariññātā honti. Kasmā? Taṇhāmūlakattā manosañcetanāya. Na hi hetumhi appahīne phalaṃ pahīyati. Iti manosañcetanāhāravasenapi yāva arahattā desanā kathitā. Tatiyāhāro.

Catutthe āgucārinti pāpacāriṃ dosakārakaṃ. Kathaṃ so purisoti so puriso kathaṃbhūto, kiṃ yāpeti, na yāpetīti pucchati? Tatheva deva jīvatīti yathā pubbe, idānipi tatheva jīvati.

Evamevakhoti idhāpi idaṃ opammasaṃsandanaṃ – rājā viya hi kammaṃ daṭṭhabbaṃ, āgucārī puriso viya vaṭṭasannissito bālaputhujjano, tīṇi sattisatāni viya paṭisandhiviññāṇaṃ, āgucāriṃ purisaṃ ‘‘tīhi sattisatehi hanathā’’ti raññā āṇattakālo viya kammaraññā vaṭṭasannissitaputhujjanaṃ gahetvā paṭisandhiyaṃ pakkhipanakālo. Tattha kiñcāpi tīṇi sattisatāni viya paṭisandhiviññāṇaṃ, sattīsu pana dukkhaṃ natthi, sattīhi pahaṭavaṇamūlakaṃ dukkhaṃ, evameva paṭisandhiyampi dukkhaṃ natthi, dinnāya pana paṭisandhiyā pavatte vipākadukkhaṃ sattipahaṭavaṇamūlakaṃ dukkhaṃ viya hoti.

Pariññāteti tīheva pariññāhi pariññāte. Idhāpi pariññāyojanā phassāhāre vuttanayeneva veditabbā. Nāmarūpanti viññāṇapaccayā nāmarūpaṃ. Viññāṇasmiñhi pariññāte taṃ pariññātameva hoti tammūlakattā sahuppannattā ca. Iti viññāṇāhāravasenapi yāva arahattā desanā kathitāti. Catutthāhāro. Tatiyaṃ.

4. Atthirāgasuttavaṇṇanā

64. Catutthe rāgotiādīni lobhasseva nāmāni. So hi rañjanavasena rāgo, nandanavasena nandī, taṇhāyanavasena taṇhāti vuccati. Patiṭṭhitaṃ tattha viññāṇaṃ virūḷhanti kammaṃ javāpetvā paṭisandhiākaḍḍhanasamatthatāya patiṭṭhitañceva virūḷhañca. Yatthāti tebhūmakavaṭṭe bhummaṃ, sabbattha vā purimapurimapade etaṃ bhummaṃ. Atthi tattha saṅkhārānaṃ vuddhīti idaṃ imasmiṃ vipākavaṭṭe ṭhitassa āyativaṭṭahetuke saṅkhāre sandhāya vuttaṃ. Yattha atthi āyatiṃ punabbhavābhinibbattīti yasmiṃ ṭhāne āyatiṃ punabbhavābhinibbatti atthi.

Evameva khoti ettha idaṃ opammasaṃsandanaṃ – rajakacittakārā viya hi sahakammasambhāraṃ kammaṃ, phalakabhittidussapaṭā viya tebhūmakavaṭṭaṃ. Yathā rajakacittakārā parisuddhesu phalakādīsu rūpaṃ samuṭṭhāpenti, evameva sasambhārakakammaṃ bhavesu rūpaṃ samuṭṭhāpeti. Tattha yathā akusalena cittakārena samuṭṭhāpitaṃ rūpaṃ virūpaṃ hoti dussaṇṭhitaṃ amanāpaṃ, evameva ekacco kammaṃ karonto ñāṇavippayuttena cittena karoti, taṃ kammaṃ rūpaṃ samuṭṭhāpentaṃ cakkhādīnaṃ sampattiṃ adatvā dubbaṇṇaṃ dussaṇṭhitaṃ mātāpitūnampi amanāpaṃ rūpaṃ samuṭṭhāpeti. Yathā pana kusalena cittakārena samuṭṭhāpitaṃ rūpaṃ surūpaṃ hoti susaṇṭhitaṃ manāpaṃ, evameva ekacco kammaṃ karonto ñāṇasampayuttena cittena karoti, taṃ kammaṃ rūpaṃ samuṭṭhāpentaṃ cakkhādīnaṃ sampattiṃ datvā suvaṇṇaṃ susaṇṭhitaṃ alaṅkatapaṭiyattaṃ viya rūpaṃ samuṭṭhāpeti.

Ettha ca āhāraṃ viññāṇena saddhiṃ saṅkhipitvā āhāranāmarūpānaṃ antare eko sandhi, vipākavidhiṃ nāmarūpena saṅkhipitvā nāmarūpasaṅkhārānaṃ antare eko sandhi, saṅkhārānañca āyatibhavassa ca antare eko sandhīti veditabbo.

Kūṭāgāranti ekakaṇṇikaṃ gāhāpetvā kataṃ agāraṃ. Kūṭāgārasālāti dve kaṇṇike gahetvā katasālā. Evameva khoti ettha khīṇāsavassa kammaṃ sūriyarasmisamaṃ veditabbaṃ. Sūriyarasmi pana atthi, sā kevalaṃ patiṭṭhāya abhāvena appatiṭṭhā nāma jātā, khīṇāsavassa kammaṃ natthitāya eva appatiṭṭhaṃ. Tassa hi kāyādayo atthi, tehi pana katakammaṃ kusalākusalaṃ nāma na hoti, kiriyamatte ṭhatvā avipākaṃ hoti. Evamassa kammaṃ natthitāya eva appatiṭṭhaṃ nāma jātanti. Catutthaṃ.

5. Nagarasuttavaṇṇanā

65. Pañcame nāmarūpe kho sati viññāṇanti ettha ‘‘saṅkhāresu sati viññāṇa’’nti ca ‘‘avijjāya sati saṅkhārā’’ti ca vattabbaṃ bhaveyya, tadubhayampi na vuttaṃ. Kasmā? Avijjāsaṅkhārā hi tatiyo bhavo, tehi saddhiṃ ayaṃ vipassanā na ghaṭīyati. Mahāpuriso hi paccuppannapañcavokāravasena abhiniviṭṭhoti.

Nanu ca avijjāsaṅkhāresu adiṭṭhesu na sakkā buddhena bhavitunti. Saccaṃ na sakkā, iminā pana te bhavaupādānataṇhāvasena diṭṭhāva. Tasmā yathā nāma godhaṃ anubandhanto puriso taṃ kūpaṃ paviṭṭhaṃ disvā otaritvā paviṭṭhaṭṭhānaṃ khaṇitvā godhaṃ gahetvā pakkameyya, na parabhāgaṃ khaneyya , kasmā? Kassaci natthitāya. Evaṃ mahāpurisopi godhaṃ anubandhanto puriso viya bodhipallaṅke nisinno jarāmaraṇato paṭṭhāya ‘‘imassa ayaṃ paccayo, imassa ayaṃ paccayo’’ti pariyesanto yāva nāmarūpadhammānaṃ paccayaṃ disvā tassapi paccayaṃ pariyesanto viññāṇameva addasa. Tato ‘‘ettako pañcavokārabhavavasena sammasanacāro’’ti vipassanaṃ paṭinivattesi, parato tucchakūpassa abhinnaṭṭhānaṃ viya avijjāsaṅkhāradvayaṃ atthi, tadetaṃ heṭṭhā vipassanāya gahitattā pāṭiyekkaṃ sammasanūpagaṃ na hotīti na aggahesi.

Paccudāvattatīti paṭinivattati. Katamaṃ panettha viññāṇaṃ paccudāvattatīti? Paṭisandhiviññāṇampi vipassanāviññāṇampi. Tattha paṭisandhiviññāṇaṃ paccayato paṭinivattati, vipassanāviññāṇaṃ ārammaṇato. Ubhayampi nāmarūpaṃ nātikkamati, nāmarūpato paraṃ na gacchati. Ettāvatā jāyetha vātiādīsu viññāṇe nāmarūpassa paccaye honte, nāmarūpe viññāṇassa paccaye honte, dvīsupi aññamaññapaccayesu hontesu ettakena jāyetha vā upapajjetha vā. Ito hi paraṃ kimaññaṃ jāyetha vā upapajjetha vā, nanu etadeva jāyati ca upapajjati cāti?

Evaṃ saddhiṃ aparāparacutipaṭisandhīhi pañca padāni dassetvā puna taṃ ettāvatāti vuttamatthaṃ niyyātento yadidaṃ nāmarūpapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpanti vatvā tato paraṃ anulomapaccayākāravasena viññāṇapaccayā nāmarūpamūlakaṃ āyatijarāmaraṇaṃ dassetuṃ nāmarūpapaccayā saḷāyatanantiādimāha.

Añjasanti maggasseva vevacanaṃ. Uddhāpavantanti āpato uggatattā uddhāpanti laddhavohārena pākāravatthunā samannāgataṃ. Ramaṇīyanti samantā catunnaṃ dvārānaṃ abbhantare ca nānābhaṇḍānaṃ sampattiyā ramaṇīyaṃ. Māpehīti mahājanaṃ pesetvā vāsaṃ kārehi. Māpeyyāti vāsaṃ kāreyya. Kārento ca paṭhamaṃ aṭṭhārasa manussakoṭiyo pesetvā ‘‘sampuṇṇa’’nti pucchitvā ‘‘na tāva sampuṇṇa’’nti vutte aparāni pañcakulāni peseyya. Puna pucchitvā ‘‘na tāva sampuṇṇa’’nti vutte aparāni pañcapaññāsakulāni peseyya. Puna pucchitvā ‘‘na tāva sampuṇṇa’’nti vutte aparāni tiṃsa kulāni peseyya. Puna pucchitvā ‘‘na tāva sampuṇṇa’’nti vutte aparaṃ kulasahassaṃ peseyya. Puna pucchitvā ‘‘na tāva sampuṇṇa’’nti vutte aparāni ekādasanahutāni kulāni peseyya. Puna pucchitvā ‘‘na tāva sampuṇṇa’’nti vutte aparāni caturāsītikulasahassāni peseyya. Puna ‘‘sampuṇṇa’’nti pucchite, ‘‘mahārāja, kiṃ vadesi? Mahantaṃ nagaraṃ asambādhaṃ, iminā nayena kulāni pesetvā na sakkā pūretuṃ, bheriṃ pana carāpetvā ‘amhākaṃ nagaraṃ imāya ca imāya ca sampattiyā sampannaṃ, ye tattha vasitukāmā, yathāsukhaṃ gacchantu, imañcimañca parihāraṃ labhissantī’ti nagarassa ceva vaṇṇaṃ lokassa ca parihāralābhaṃ ghosāpethā’’ti vadeyya. So evaṃ kareyya. Tato manussā nagaraguṇañceva parihāralābhañca sutvā sabbadisāhi samosaritvā nagaraṃ pūreyyuṃ. Taṃ aparena samayena iddhañceva assa phītañca. Taṃ sandhāya tadassa nagaraṃ aparena samayena iddhañceva phītañcātiādi vuttaṃ.

Tattha iddhanti samiddhaṃ subhikkhaṃ. Phītanti sabbasampattīhi pupphitaṃ. Bāhujaññanti bahūhi ñātabbaṃ, bahujanānaṃ hitaṃ vā. ‘‘Bahujana’’ntipi pāṭho. Ākiṇṇamanussanti manussehi ākiṇṇaṃ nirantaraṃ phuṭṭhaṃ. Vuḍḍhivepullappattanti vuḍḍhippattañceva vepullappattañca, seṭṭhabhāvañceva vipulabhāvañca pattaṃ, dasasahassacakkavāḷe agganagaraṃ jātanti attho.

Evamevakhoti ettha idaṃ opammasaṃsandanaṃ – araññapavane caramānapuriso viya hi dīpaṅkarapādamūlato paṭṭhāya pāramiyo pūrayamāno mahāpuriso daṭṭhabbo, tassa purisassa pubbakehi manussehi anuyātamaggadassanaṃ viya mahāsattassa anupubbena bodhipallaṅke nisinnassa pubbabhāge aṭṭhaṅgikassa vipassanāmaggassa dassanaṃ, purisassa taṃ ekapadikamaggaṃ anugacchato aparabhāge mahāmaggadassanaṃ viya mahāsattassa uparivipassanāya ciṇṇante lokuttaramaggadassanaṃ, purisassa teneva maggena gacchato purato nagaradassanaṃ viya tathāgatassa nibbānanagaradassanaṃ, bahinagaraṃ panettha aññena diṭṭhaṃ, aññena manussavāsaṃ kataṃ, nibbānanagaraṃ satthā sayameva passi, sayaṃ vāsamakāsi. Tassa purisassa catunnaṃ dvārānaṃ diṭṭhakālo viya tathāgatassa catunnaṃ maggānaṃ diṭṭhakālo, tassa catūhi dvārehi nagaraṃ paviṭṭhakālo viya tathāgatassa catūhi maggehi nibbānaṃ paviṭṭhakālo, tassa nagarabbhantare bhaṇḍavavatthānakālo viya tathāgatassa paccavekkhaṇañāṇena paropaṇṇāsakusaladhammavavatthānakālo. Nagarassa agārakaraṇatthaṃ kulapariyesanakālo viya satthu phalasamāpattito vuṭṭhāya veneyyasatte volokanakālo, tena purisena yācitassa rañño ekaṃ mahākuṭumbikaṃ diṭṭhakālo viya mahābrahmunā yācitassa bhagavato aññāsikoṇḍaññattheraṃ diṭṭhakālo, rañño mahākuṭumbikaṃ pakkosāpetvā ‘‘nagaravāsaṃ karohī’’ti pahitakālo viya bhagavato ekasmiṃ pacchābhatte aṭṭhārasayojanamaggaṃ gantvā āsāḷhipuṇṇamadivase bārāṇasiyaṃ isipatanaṃ pavisitvā theraṃ kāyasakkhiṃ katvā dhammaṃ desitakālo, mahākuṭumbikena aṭṭhārasa purisakoṭiyo gahetvā nagaraṃ ajjhāvuṭṭhakālo viya tathāgatena dhammacakke pavattite therassa aṭṭhārasahi brahmakoṭīhi saddhiṃ sotāpattiphale patiṭṭhitakālo, evaṃ nibbānanagaraṃ paṭhamaṃ āvāsitaṃ, tato sampuṇṇaṃ nagaranti pucchitvā na tāvāti vutte pañca kulāni ādiṃ katvā yāva caturāsītikulasahassapesanaṃ viya tathāgatassa pañcamadivasato paṭṭhāya anattalakkhaṇasuttādīni desetvā pañcavaggiye ādiṃ katvā yasapamukhā pañcapaṇṇāsa kulaputtā, tiṃsa bhaddavaggiyā, sahassapurāṇajaṭilā, bimbisārapamukhāni ekādasapurisanahutāni, tirokuṭṭānumodane caturāsītisahassānīti ettakassa janassa ariyamaggaṃ otāretvā nibbānanagaraṃ pesitakālo, atha tena nayena nagare apūriyamāne bheriṃ carāpetvā nagarassa vaṇṇaghosanaṃ kulānaṃ parihāralābhaghosanaṃ viya ca māsassa aṭṭha divase tattha tattha nisīditvā dhammakathikānaṃ nibbānavaṇṇassa ceva nibbānappattānaṃ jātikantārādinittharaṇānisaṃsassa ca ghosanaṃ, tato sabbadisāhi āgantvā manussānaṃ nagarasamosaraṇaṃ viya tattha tattha dhammakathaṃ sutvā tato tato nikkhamitvā pabbajjaṃ ādiṃ katvā anulomapaṭipadaṃ paṭipannānaṃ aparimāṇānaṃ kulaputtānaṃ nibbānasamosaraṇaṃ daṭṭhabbaṃ.

Purāṇaṃ magganti ariyaṃ aṭṭhaṅgikaṃ maggaṃ. Ayañhi ariyamaggo pavāraṇasutte (saṃ. ni. 1.215) avattamānakaṭṭhena ‘‘anuppannamaggo’’ti vutto, imasmiṃ sutte avaḷañjanaṭṭhena ‘‘purāṇamaggo’’ti. Brahmacariyanti sikkhattayasaṅgahaṃ sakalasāsanaṃ. Iddhanti jhānassādena samiddhaṃ subhikkhaṃ. Phītanti abhiññābharaṇehi pupphitaṃ. Vitthārikanti vitthiṇṇaṃ. Bāhujaññanti bahujanaviññeyyaṃ. Yāva devamanussehisuppakāsitanti yāva dasasahassacakkavāḷe devamanussehi paricchedo atthi, etasmiṃ antare suppakāsitaṃ sudesitaṃ tathāgatenāti. Pañcamaṃ.

6. Sammasasuttavaṇṇanā

66. Chaṭṭhe āmantesīti kasmā āmantesi? Yasmāssa sukhumā tilakkhaṇāhatā dhammadesanā upaṭṭhāsi. Tasmiṃ kira janapade manussā sahetukā paññavanto. Siniddhāni kirettha bhojanāni, tānisevato janassa paññā vaḍḍhati, te gambhīraṃ tilakkhaṇāhataṃ dhammakathaṃ paṭivijjhituṃ samatthā honti. Teneva bhagavā dīghamajjhimesu mahāsatipaṭṭhānāni (dī. ni. 2.372 ādayo) mahānidānaṃ (dī. ni. 2.95 ādayo), āneñjasappāyaṃ (ma. ni. 3.66 ādayo), saṃyuttake cūḷanidānādisuttanti evamādīni aññāni gambhīrāni suttāni tattheva kathesi. Sammasatha noti sammasatha nu. Antaraṃ sammasanti abbhantaraṃ paccayasammasanaṃ. Na so bhikkhu bhagavato cittaṃ ārādhesīti paccayākāravasena byākārāpetukāmassa bhagavato tathā abyākaritvā dvattiṃsākāravasena byākaronto ajjhāsayaṃ gahetuṃ nāsakkhi.

Etadavocāti desanā yathānusandhiṃ na gatā, desanāya yathānusandhigamanatthaṃ etadavoca. Tenahānanda, suṇāthāti idaṃ tepiṭake buddhavacane asambhinnapadaṃ. Aññattha hi evaṃ vuttaṃ nāma natthi. Upadhinidānanti khandhupadhinidānaṃ. Khandhapañcakañhettha upadhīti adhippetaṃ. Uppajjatīti jāyati. Nivisatīti punappunaṃ pavattivasena patiṭṭhahati.

Yaṃ kho loke piyarūpaṃ sātarūpanti yaṃ lokasmiṃ piyasabhāvañceva madhurasabhāvañca. Cakkhuṃ loketiādīsu lokasmiñhi cakkhādīsu mamattena abhiniviṭṭhā sattā sampattiyaṃ patiṭṭhitā attano cakkhuṃ ādāsādīsu nimittaggahaṇānusārena vippasannapañcapasādaṃ suvaṇṇavimāne ugghāṭitamaṇisīhapañjaraṃ viya maññanti, sotaṃ rajatapanāḷikaṃ viya pāmaṅgasuttaṃ viya ca maññanti, tuṅganāsāti laddhavohāraṃ ghānaṃ vaṭṭetvā ṭhapitaharitālavaṭṭiṃ viya maññanti, jivhaṃ rattakambalapaṭalaṃ viya mudusiniddhamadhurarasadaṃ maññanti, kāyaṃ sālalaṭṭhiṃ viya suvaṇṇatoraṇaṃ viya ca maññanti, manaṃ aññesaṃ manena asadisaṃ uḷāraṃ maññanti.

Niccato addakkhunti niccanti addasaṃsu. Sesapadesupi eseva nayo. Na parimucciṃsu dukkhasmāti sakalasmāpi vaṭṭadukkhā na parimucciṃsu. Dakkhissantīti passissanti. Āpānīyakaṃsoti sarakassa nāmaṃ. Yasmā panettha āpaṃ pivanti, tasmā ‘‘āpānīyo’’ti vuccati. Āpānīyo ca so kaṃso cāti āpānīyakaṃso. Surāmaṇḍasarakassetaṃ nāmaṃ. ‘‘Vaṇṇasampanno’’tiādivacanato pana kaṃse ṭhitapānameva evaṃ vuttaṃ. Ghammābhitattoti ghammena abhitatto. Ghammaparetoti ghammena phuṭṭho, anugatoti attho. Pivato hi kho taṃ chādessatīti pivantassa taṃ pānīyaṃ vaṇṇādisampattiyā ruccissati, sakalasarīraṃ vā pharitvā tuṭṭhiṃ uppādayamānaṃ ṭhassati. Appaṭisaṅkhāti apaccavekkhitvā.

Evameva khoti ettha idaṃ opammasaṃsandanaṃ – āpānīyakaṃso viya hi loke piyarūpaṃ sātarūpaṃ ārammaṇaṃ daṭṭhabbaṃ, ghammābhitattapuriso viya vaṭṭanissito puthujjano, āpānīyakaṃsena nimantanapuriso viya loke piyarūpena sātarūpena ārammaṇena nimantakajano, āpānīyakaṃse sampattiñca ādīnavañca ārocento āpānakamanusso viya ācariyupajjhāyādiko kalyāṇamitto. Yatheva hi tassa purisassa apalokitamanusso āpānīyakaṃse guṇañca ādīnavañca āroceti, evameva ācariyo vā upajjhāyo vā bhikkhuno pañcasu kāmaguṇesu assādañca nissaraṇañca katheti.

Tattha yathā āpānīyakaṃsamhi guṇe ca ādīnave ca ārocite so puriso piyavaṇṇādisampadāyameva sañjātavego ‘‘sace maraṇaṃ bhavissati, pacchā jānissāmī’’ti sahasā appaṭisaṅkhāya taṃ pivitvā maraṇaṃ vā maraṇamattaṃ vā dukkhaṃ nigacchati, evameva, bhikkhu, ‘‘pañcasu kāmaguṇesu dassanādivasena uppannasomanassamattameva assādo, ādīnavo pana diṭṭhadhammikasamparāyiko bahu nānappakāro, appassādā kāmā bahudukkhā bahupāyāsā’’ti evaṃ ācariyupajjhāyehi ānisaṃsañca ādīnavañca kathetvā – ‘‘samaṇapaṭipadaṃ paṭipajja, indriyesu guttadvāro bhava bhojane mattaññū jāgariyaṃ anuyutto’’ti evaṃ ovaditopi assādabaddhacittatāya ‘‘sace vuttappakāro ādīnavo bhavissati, pacchā jānissāmī’’ti ācariyupajjhāye apasādetvā uddesaparipucchādīni ceva vattapaṭipattiñca pahāya lokāmisakathaṃ kathento kāme paribhuñjitukāmatāya sikkhaṃ paccakkhāya hīnāyāvattati. Tato duccaritāni pūrento sandhicchedanādikāle ‘‘coro aya’’nti gahetvā rañño dassito idheva hatthapādādichedanaṃ patvā samparāye catūsu apāyesu mahādukkhaṃ anubhoti.

Pānīyena vā vinetunti sītena vārinā harituṃ. Dadhimaṇḍakenāti dadhimaṇḍanamattena. Bhaṭṭhaloṇikāyāti saloṇena sattupānīyena. Loṇasovīrakenāti sabbadhaññaphalakaḷīrādīni pakkhipitvā loṇasovīrakaṃ nāma karonti, tena.

Opammasaṃsandanaṃ panettha – ghammābhitattapuriso viya vaṭṭasannissitakāle yogāvacaro daṭṭhabbo, tassa purisassa paṭisaṅkhā āpānīyakaṃsaṃ pahāya pānīyādīhi pipāsassa vinodanaṃ viya bhikkhuno ācariyupajjhāyānaṃ ovāde ṭhatvā chadvārādīni pariggahetvā anukkamena vipassanaṃ vaḍḍhentassa arahattaphalādhigamo, pānīyādīni cattāri pānāni viya hi cattāro maggā, tesu aññataraṃ pivitvā surāpipāsitaṃ vinodetvā sukhino yena kāmaṃ gamanaṃ viya khīṇāsavassa catumaggapānaṃ pivitvā taṇhaṃ vinodetvā agatapubbaṃ nibbānadisaṃ gamanakālo veditabbo. Chaṭṭhaṃ.

7. Naḷakalāpīsuttavaṇṇanā

67. Sattame kinnu kho, āvusoti kasmā pucchati? ‘‘Evaṃ puṭṭho kathaṃ nu kho byākareyyā’’ti. Therassa ajjhāsayajānanatthaṃ. Apica atīte dve aggasāvakā imaṃ pañhaṃ vinicchayiṃsūti anāgate bhikkhū jānissantītipi pucchati. Idāneva kho mayanti idaṃ thero yassa nāmarūpassa viññāṇaṃ paccayoti vuttaṃ, tadeva nāmarūpaṃ viññāṇassa paccayoti vuttattā āha . Naḷakalāpiyoti idha pana ayakalāpādivasena upamaṃ anāharitvā viññāṇanāmarūpānaṃ abaladubbalabhāvadassanatthaṃ ayaṃ upamā ābhatā.

Nirodho hotīti ettake ṭhāne paccayuppannapañcavokārabhavavasena desanā kathitā. Chattiṃsāya vatthūhīti heṭṭhā vissajjitesu dvādasasu padesu ekekasmiṃ tiṇṇaṃ tiṇṇaṃ vasena chattiṃsāya kāraṇehi. Ettha ca paṭhamo dhammakathikaguṇo, dutiyā paṭipatti, tatiyaṃ paṭipattiphalaṃ. Tattha paṭhamanayena desanāsampatti kathitā, dutiyena sekkhabhūmi, tatiyena asekkhabhūmīti. Sattamaṃ.

8. Kosambisuttavaṇṇanā

68. Aṭṭhame aññatrevāti ekacco hi parassa saddahitvā yaṃ esa bhaṇati, taṃ bhūtanti gaṇhāti. Aparassa nisīditvā cintentassa yaṃ kāraṇaṃ ruccati, so ‘‘atthi eta’’nti ruciyā gaṇhāti. Eko ‘‘cirakālato paṭṭhāya evaṃ anussavo atthi, bhūtameta’’nti anussavena gaṇhāti. Aññassa vitakkayato ekaṃ kāraṇaṃ upaṭṭhāti, so ‘‘attheta’’nti ākāraparivitakkena gaṇhāti. Aparassa cintayato ekā diṭṭhi uppajjati, yāyassa taṃ kāraṇaṃ nijjhāyantassa khamati, so ‘‘attheta’’nti diṭṭhinijjhānakkhantiyā gaṇhāti. Thero pana pañcapi etāni kāraṇāni paṭikkhipitvā paccakkhañāṇena paṭividdhabhāvaṃ pucchanto aññatreva, āvuso musila, saddhāyātiādimāha. Tattha aññatrevāti saddhādīni kāraṇāni ṭhapetvā, vinā etehi kāraṇehīti attho. Bhavanirodho nibbānanti pañcakkhandhanirodho nibbānaṃ.

Tuṇhī ahosīti thero khīṇāsavo, ahaṃ pana khīṇāsavoti vā na vāti vā avatvā tuṇhīyeva ahosi. Āyasmā nārado āyasmantaṃ paviṭṭhaṃ etadavocāti kasmā avoca? So kira cintesi – ‘‘bhavanirodho nibbānaṃ nāmāti sekhehipi jānitabbo pañho esa, ayaṃ pana thero imaṃ theraṃ asekhabhūmiyā kāreti, imaṃ ṭhānaṃ jānāpessāmī’’ti etaṃ avoca.

Sammappaññāyasudiṭṭhanti saha vipassanāya maggapaññāya suṭṭhu diṭṭhaṃ. Na camhi arahanti anāgāmimagge ṭhitattā arahaṃ na homīti dīpeti. Yaṃ panassa idāni ‘‘bhavanirodho nibbāna’’nti ñāṇaṃ, taṃ ekūnavīsatiyā paccavekkhaṇañāṇehi vimuttaṃ paccavekkhaṇañāṇaṃ. Udapānoti vīsatiṃsahatthagambhīro pānīyakūpo. Udakavārakoti udakaussiñcanavārako. Udakanti hi kho ñāṇaṃ assāti tīre ṭhitassa olokayato evaṃ ñāṇaṃ bhaveyya. Na ca kāyena phusitvāti udakaṃ pana nīharitvā kāyena phusitvā viharituṃ na sakkuṇeyya. Udapāne udakadassanaṃ viya hi anāgāmino nibbānadassanaṃ, ghammābhitattapuriso viya anāgāmī, udakavārako viya arahattamaggo, yathā ghammābhitattapuriso udapāne udakaṃ passati. Evaṃ anāgāmī paccavekkhaṇañāṇena ‘‘upari arahattaphalasamayo nāma atthī’’ti jānāti. Yathā pana so puriso udakavārakassa natthitāya udakaṃ nīharitvā kāyena phusituṃ na labhati, evaṃ anāgāmī arahattamaggassa natthitāya nibbānaṃ ārammaṇaṃ katvā arahattaphalasamāpattiṃ appetvā nisīdituṃ na labhati. Aṭṭhamaṃ.

9. Upayantisuttavaṇṇanā

69. Navame upayantoti udakavaḍḍhanasamaye upari gacchanto. Mahānadiyoti gaṅgāyamunādikā mahāsaritāyo. Upayāpetīti upari yāpeti, vaḍḍheti pūretīti attho. Avijjā upayantīti avijjā upari gacchantī saṅkhārānaṃ paccayo bhavituṃ sakkuṇantī. Saṅkhāre upayāpetīti saṅkhāre upari yāpeti vaḍḍheti. Evaṃ sabbapadesu attho veditabbo. Apayantoti apagacchanto osaranto. Avijjā apayantīti avijjā apagacchamānā osaramānā upari saṅkhārānaṃ paccayo bhavituṃ na sakkuṇantīti attho. Saṅkhāre apayāpetīti saṅkhāre apagacchāpeti. Esa nayo sabbapadesu. Navamaṃ.

10. Susimasuttavaṇṇanā

70. Dasame garukatoti sabbehi devamanussehi pāsāṇacchattaṃ viya cittena garukato. Mānitoti manena piyāyito. Pūjitoti catupaccayapūjāya pūjito. Apacitoti nīcavuttikaraṇena apacito. Satthārañhi disvā manussā hatthikkhandhādīhi otaranti maggaṃ denti, aṃsakūṭato sāṭakaṃ apanenti, āsanato vuṭṭhahanti vandanti. Evaṃ so tehi apacito nāma hoti. Susimoti evaṃnāmako vedaṅgesu kusalo paṇḍitaparibbājako. Ehi tvanti tesaṃ kira etadahosi – ‘‘samaṇo gotamo na jātigottādīni āgamma lābhaggappatto jāto, kaviseṭṭho panesa uttamakavitāya sāvakānaṃ ganthaṃ bandhitvā deti, taṃ te uggaṇhitvā upaṭṭhākānaṃ upanisinnakathampi anumodanampi sarabhaññampīti evamādīni kathenti, te tesaṃ pasannā lābhaṃ upasaṃharanti. Sace mayaṃ yaṃ samaṇo gotamo jānāti, tato thokaṃ jāneyyāma, attano samayaṃ tattha pakkhipitvā mayampi upaṭṭhākānaṃ katheyyāma, tato etehi lābhitarā bhaveyyāma. Ko nu kho samaṇassa gotamassa santike pabbajitvā khippameva uggaṇhituṃ sakkhissatī’’ti. Te evaṃ cintetvā ‘‘susimo paṭibalo’’ti disvā taṃ upasaṅkamitvā evamāhaṃsu.

Yenāyasmā ānando tenupasaṅkamīti kasmā upasaṅkami? Evaṃ kirassa ahosi, ‘‘kassa nu kho santikaṃ gantvā ahaṃ imaṃ dhammaṃ khippaṃ laddhuṃ sakkhissāmī’’ti? Tato cintesi – ‘‘samaṇo gotamo garu tejussado niyamamanuyutto, na sakkā akāle upasaṅkamituṃ, aññepi bahū khattiyādayo samaṇaṃ gotamaṃ upasaṅkamanti, tasmimpi samaye na sakkā upasaṅkamituṃ. Sāvakesupissa sāriputto mahāpañño vipassanālakkhaṇamhi etadagge ṭhapito, mahāmoggallāno samādhilakkhaṇasmiṃ etadagge ṭhapito, mahākassapo dhutaṅgadharesu anuruddho dibbacakkhukesu, puṇṇo mantāṇiputto dhammakathikesu, upālitthero vinayadharesu etadagge ṭhapito, ayaṃ pana ānando bahussuto tipiṭakadharo, satthāpissa tattha tattha kathitaṃ dhammaṃ āharitvā katheti, pañcasu ṭhānesu etadagge ṭhapito, aṭṭhannaṃ varānaṃ lābhī, catūhi acchariyabbhutadhammehi samannāgato, tassa samīpaṃ gato khippaṃ dhammaṃ laddhuṃ sakkhissāmī’’ti. Tasmā yenāyasmā ānando tenupasaṅkami.

Yenabhagavā tenupasaṅkamīti kasmā sayaṃ apabbājetvā upasaṅkami? Evaṃ kirassa ahosi – ‘‘ayaṃ titthiyasamaye pāṭiyekko ‘ahaṃ satthā’ti paṭijānanto carati, pabbajitvā sāsanassa alābhāyapi parisakkeyya. Na kho panassāhaṃ ajjhāsayaṃ ājānāmi, satthā jānissatī’’ti. Tasmā taṃ ādāya yena bhagavā tenupasaṅkami. Tenahānanda, susimaṃ pabbājethāti satthā kira cintesi – ‘‘ayaṃ paribbājako titthiyasamaye ‘ahaṃ pāṭiyekko satthā’ti paṭijānamāno carati, ‘idha maggabrahmacariyaṃ carituṃ icchāmī’ti kira vadati. Kiṃ nu kho mayi pasanno, udāhu mayhaṃ sāvakesu, udāhu mayhaṃ vā mama sāvakānaṃ vā dhammakathāya pasanno’’ti? Athassa ekaṭṭhānepi pasādābhāvaṃ ñatvā, ‘‘ayaṃ mama sāsane dhammaṃ thenessāmīti pabbajati. Itissa āgamanaṃ aparisuddhaṃ; nipphatti nu kho kīdisā’’ti? Olokento ‘‘kiñcāpi ‘dhammaṃ thenessāmī’ti pabbajati, katipāheneva pana ghaṭetvā arahattaṃ gaṇhissatī’’ti ñatvā ‘‘tenahānanda, susimaṃ pabbājethā’’ti āha.

Aññā byākatā hotīti te kira bhikkhū satthu santike kammaṭṭhānaṃ gahetvā temāsaṃ vassaṃ vasantā tasmiṃyeva antotemāse ghaṭentā vāyamantā arahattaṃ paṭilabhiṃsu. Te ‘‘paṭiladdhaguṇaṃ satthu ārocessāmā’’ti pavāritapavāraṇā senāsanaṃ saṃsāmetvā satthu santikaṃ āgantvā attano paṭiladdhaguṇaṃ ārocesuṃ. Taṃ sandhāyetaṃ vuttaṃ. Aññāti arahattassa nāmaṃ. Byākatāti ārocitā. Assosīti so kira ohitasoto hutvā tesaṃ tesaṃ bhikkhūnaṃ ṭhitaṭṭhānaṃ gacchati taṃ taṃ kathaṃ suṇitukāmo. Yena te bhikkhū tenupasaṅkamīti kasmā upasaṅkami? Taṃ kirassa pavattiṃ sutvā etadahosi – ‘‘aññā nāma imasmiṃ sāsane paramappamāṇaṃ sārabhūtā ācariyamuṭṭhi maññe bhavissati, pucchitvā naṃ jānissāmī’’ti. Tasmā upasaṅkami.

Anekavihitanti anekavidhaṃ. Iddhividhanti iddhikoṭṭhāsaṃ. Āvibhāvaṃ tirobhāvanti āvibhāvaṃ gahetvā tirobhāvaṃ, tirobhāvaṃ gahetvā āvibhāvaṃ kātuṃ sakkothāti pucchati. Tirokuṭṭanti parakuṭṭaṃ. Itarapadadvayepi eseva nayo. Ummujjanimujjanti ummujjanañca nimujjanañca. Pallaṅkenāti pallaṅkabandhanena. Kamathāti nisīdituṃ vā gantuṃ vā sakkothāti pucchati? Pakkhī sakuṇoti pakkhayutto sakuṇo. Ayamettha saṅkhepo, vitthārato pana imassa iddhividhassa, ito paresaṃ dibbasotādīnañca vaṇṇanānayo visuddhimagge vuttanayena veditabboti.

Santā vimokkhāti aṅgasantatāya ceva ārammaṇasantatāya ca santā āruppavimokkhā. Kāyena phusitvāti nāmakāyena phusitvā paṭilabhitvā. Paññāvimuttā kho mayaṃ, āvusoti, āvuso, mayaṃ nijjhānakā sukkhavipassakā paññāmatteneva vimuttāti dasseti. Ājāneyyāsi vā tvaṃ, āvuso susima, na vā tvaṃ ājāneyyāsīti kasmā evamāhaṃsu? Evaṃ kira nesaṃ ahosi – ‘‘mayaṃ imassa ajjhāsayaṃ gahetvā kathetuṃ na sakkhissāma, dasabalaṃ pana pucchitvā nikkaṅkho bhavissatī’’ti. Dhammaṭṭhitiñāṇanti vipassanāñāṇaṃ, taṃ paṭhamataraṃ uppajjati. Nibbāne ñāṇanti vipassanāya ciṇṇante pavattamaggañāṇaṃ, taṃ pacchā uppajjati. Tasmā bhagavā evamāha.

Ājāneyyāsi vātiādi kasmā vuttaṃ? Vināpi samādhiṃ evaṃ ñāṇuppattidassanatthaṃ. Idañhi vuttaṃ hoti – susima, maggo vā phalaṃ vā na samādhinissando, na samādhiānisaṃso, na samādhissa nipphatti, vipassanāya paneso nissando, vipassanāya ānisaṃso, vipassanāya nipphatti, tasmā jāneyyāsi vā tvaṃ, na vā tvaṃ jāneyyāsi, atha kho dhammaṭṭhitiñāṇaṃ pubbe, pacchā nibbāne ñāṇanti.

Idānissa paṭivedhabhabbataṃ ñatvā teparivaṭṭaṃ dhammadesanaṃ desento taṃ kiṃ maññasi, susima? Rūpaṃ niccaṃ vā aniccaṃ vātiādimāha? Te parivaṭṭadesanāvasāne pana thero arahattaṃ patto. Idānissa anuyogaṃ āropento jātipaccayā jarāmaraṇanti, susima, passasītiādimāha. Api pana tvaṃ, susimāti idaṃ kasmā ārabhi? Nijjhānakānaṃ sukkhavipassakabhikkhūnaṃ pākaṭakaraṇatthaṃ. Ayañhettha adhippāyo – na kevalaṃ tvameva nijjhānako sukkhavipassako, etepi bhikkhū evarūpāyevāti. Sesaṃ sabbattha pākaṭamevāti. Dasamaṃ.

Mahāvaggo sattamo.

8. Samaṇabrāhmaṇavaggo

1. Jarāmaraṇasuttādivaṇṇanā

71-72. Samaṇabrāhmaṇavagge jarāmaraṇādīsu ekekapadavasena ekekaṃ katvā ekādasa suttāni vuttāni, tāni uttānatthānevāti.

Samaṇabrāhmaṇavaggo aṭṭhamo.

9. Antarapeyyālaṃ

1. Satthusuttādivaṇṇanā

73. Ito paraṃ ‘‘satthā pariyesitabbo’’tiādinayappavattā dvādasa antarapeyyālavaggā nāma honti. Te sabbepi tathā tathā bujjhanakānaṃ veneyyapuggalānaṃ ajjhāsayavasena vuttā. Tattha satthāti buddho vā hotu sāvako vā, yaṃ nissāya maggañāṇaṃ labhati, ayaṃ satthā nāma, so pariyesitabbo. Sikkhā karaṇīyāti tividhāpi sikkhā kātabbā. Yogādīsu yogoti payogo. Chandoti kattukamyatākusalacchando. Ussoḷhīti sabbasahaṃ adhimattavīriyaṃ. Appaṭivānīti anivattanā. Ātappanti kilesatāpanavīriyameva. Sātaccanti satatakiriyaṃ. Satīti jarāmaraṇādivasena catusaccapariggāhikā sati. Sampajaññanti tādisameva ñāṇaṃ. Appamādoti saccabhāvanāya appamādo. Sesaṃ sabbattha uttānamevāti.

Antarapeyyālo navamo.

Nidānasaṃyuttavaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app