2. Abhisamayasaṃyuttaṃ

1. Nakhasikhāsuttavaṇṇanā

74. Abhisamayasaṃyuttassa paṭhame nakhasikhāyanti maṃsaṭṭhānena vimutte nakhagge. Nakhasikhā ca nāma lokiyānaṃ mahatīpi hoti, satthu pana rattuppalapattakoṭi viya sukhumā. Kathaṃ panettha paṃsu patiṭṭhitoti? Adhiṭṭhānabalena. Bhagavatā hi atthaṃ ñāpetukāmena adhiṭṭhānabalena tattha patiṭṭhāpito. Satimaṃ kalanti mahāpathaviyā paṃsuṃ satakoṭṭhāse katvā tato ekakoṭṭhāsaṃ. Paratopi eseva nayo. Abhisametāvinoti paññāya ariyasaccāni abhisametvā ṭhitassa. Purimaṃ dukkhakkhandhaṃ parikkhīṇaṃ pariyādiṇṇaṃ upanidhāyāti etadeva bahutaraṃ dukkhaṃ, yadidaṃ parikkhīṇanti evaṃ paṭhamaṃ vuttaṃ dukkhakkhandhaṃ upanidhāya, ñāṇena taṃ tassa santike ṭhapetvā upaparikkhiyamāneti attho. Katamaṃ panettha purimadukkhaṃ nāma? Yaṃ parikkhīṇaṃ. Katamaṃ pana parikkhīṇaṃ? Yaṃ paṭhamamaggassa abhāvitattā uppajjeyya. Katamaṃ pana upanidhāya? Yaṃ sattasu attabhāvesu apāye aṭṭhamañca paṭisandhiṃ ādiṃ katvā yattha katthaci uppajjeyya, sabbaṃ taṃ parikkhīṇanti veditabbaṃ. Sattakkhattunti satta vāre, sattasu attabhāvesūti attho. Paramatāti idamassa paraṃ pamāṇanti dasseti. Mahatthiyoti mahato atthassa nipphādako. Paṭhamaṃ.

2. Pokkharaṇīsuttavaṇṇanā

75. Dutiye pokkharaṇīti vāpī. Ubbedhenāti gambhīratāya. Samatittikāti mukhavaṭṭisamā. Kākapeyyāti sakkā hoti tīre ṭhitena kākena pakatiyāpi mukhatuṇḍikaṃ otāretvā pātuṃ. Dutiyaṃ.

3. Saṃbhejjaudakasuttādivaṇṇanā

76-77. Tatiye yatthimāti yasmiṃ sambhijjaṭṭhāne imā. Saṃsandantīti samāgantvā sandanti. Samentīti samāgacchanti. Dve vā ti vāti dve vā tīṇi vā. Udakaphusitānīti udakabindūni. Saṃbhejjaudakanti aññāhi nadīhi saddhiṃ sambhinnaṭṭhāne udakaṃ. Catutthaṃ uttānatthameva. Tatiyacatutthāni.

5. Pathavīsuttādivaṇṇanā

78-84. Pañcame mahāpathaviyāti cakkavāḷabbhantarāya mahāpathaviyā uddharitvā. Kolaṭṭhimattiyoti padaraṭṭhipamāṇā. Guḷikāti mattikaguḷikā. Upanikkhipeyyāti ekasmiṃ ṭhāne ṭhapeyya. Chaṭṭhādīsu vuttanayeneva attho veditabbo. Pariyosāne pana aññatitthiyasamaṇabrāhmaṇaparibbājakānaṃ adhigamoti bāhirakānaṃ sabbopi guṇādhigamo paṭhamamaggena adhigataguṇānaṃ satabhāgampi sahassabhāgampi satasahassabhāgampi na upagacchatīti. Pañcamādīni.

Abhisamayasaṃyuttavaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app