2. Yuganaddhavaggo

1. Yuganaddhakathā

1. Evaṃ me sutaṃ – ekaṃ samayaṃ āyasmā ānando kosambiyaṃ viharati ghositārāme. Tatra kho āyasmā ānando bhikkhū āmantesi – ‘‘āvuso bhikkhavo’’ti. ‘‘Āvuso’’ti kho te bhikkhū āyasmato ānandassa paccassosuṃ. Āyasmā ānando etadavoca –

‘‘Yo hi koci, āvuso, bhikkhu vā bhikkhunī vā mama santike arahattapattaṃ [arahattaṃ (syā.), arahattapattiṃ a. ni. 4.170] byākaroti, sabbaso catūhi maggehi etesaṃ vā aññatarena. Katamehi catūhi?

‘‘Idhāvuso, bhikkhu samathapubbaṅgamaṃ vipassanaṃ bhāveti. Tassa samathapubbaṅgamaṃ vipassanaṃ bhāvayato maggo sañjāyati. So taṃ maggaṃ āsevati bhāveti bahulīkaroti [bahuliṃ karoti (ka.) a. ni. 4.170 passitabbā]. Tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saññojanāni pahīyanti, anusayā byantīhonti.

‘‘Puna caparaṃ, āvuso, bhikkhu vipassanāpubbaṅgamaṃ samathaṃ bhāveti. Tassa vipassanāpubbaṅgamaṃ samathaṃ bhāvayato maggo sañjāyati. So taṃ maggaṃ āsevati bhāveti bahulīkaroti. Tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saññojanāni pahīyanti, anusayā byantīhonti.

‘‘Puna caparaṃ, āvuso, bhikkhu samathavipassanaṃ yuganaddhaṃ [yuganandhaṃ (ka. sī. aṭṭha.)] bhāveti. Tassa samathavipassanaṃ yuganaddhaṃ bhāvayato maggo sañjāyati. So taṃ maggaṃ āsevati bhāveti bahulīkaroti. Tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saññojanāni pahīyanti, anusayā byantīhonti.

‘‘Puna caparaṃ, āvuso, bhikkhuno dhammuddhaccaviggahitaṃ mānasaṃ hoti. So, āvuso, samayo yaṃ taṃ cittaṃ ajjhattameva [ajjhattaññeva (syā. ka.)] santiṭṭhati sannisīdati ekodi hoti samādhiyati. Tassa maggo sañjāyati. So taṃ maggaṃ āsevati bhāveti bahulīkaroti. Tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saññojanāni pahīyanti, anusayā byantīhonti.

‘‘Yo hi koci, āvuso, bhikkhu vā bhikkhunī vā mama santike arahattapattaṃ byākaroti, sabbaso imehi catūhi maggehi, etesaṃ vā aññatarenā’’ti.

1. Suttantaniddeso

2. Kathaṃ samathapubbaṅgamaṃ vipassanaṃ bhāveti? Nekkhammavasena cittassa ekaggatā avikkhepo samādhi. Tattha jāte dhamme aniccato anupassanaṭṭhena vipassanā, dukkhato anupassanaṭṭhena vipassanā, anattato anupassanaṭṭhena vipassanā. Iti paṭhamaṃ samatho, pacchā vipassanā. Tena vuccati – ‘‘samathapubbaṅgamaṃ vipassanaṃ bhāvetī’’ti. Bhāvetīti catasso bhāvanā – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā, indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagavīriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena bhāvanā.

Maggo sañjāyatīti kathaṃ maggo sañjāyati? Dassanaṭṭhena sammādiṭṭhi maggo sañjāyati, abhiniropanaṭṭhena sammāsaṅkappo maggo sañjāyati, pariggahaṭṭhena sammāvācā maggo sañjāyati, samuṭṭhānaṭṭhena sammākammanto maggo sañjāyati, vodānaṭṭhena sammāājīvo maggo sañjāyati, paggahaṭṭhena sammāvāyāmo maggo sañjāyati, upaṭṭhānaṭṭhena sammāsati maggo sañjāyati, avikkhepaṭṭhena sammāsamādhi maggo sañjāyati – evaṃ maggo sañjāyati.

So taṃ maggaṃ āsevati bhāveti bahulīkaroti āsevatīti kathaṃ āsevati? Āvajjanto āsevati, jānanto āsevati, passanto āsevati, paccavekkhanto āsevati, cittaṃ adhiṭṭhahanto āsevati, saddhāya adhimuccanto āsevati, vīriyaṃ paggaṇhanto āsevati, satiṃ upaṭṭhāpento āsevati, cittaṃ samādahanto āsevati, paññāya pajānanto āsevati, abhiññeyyaṃ abhijānanto āsevati, pariññeyyaṃ parijānanto āsevati, pahātabbaṃ pajahanto āsevati , bhāvetabbaṃ bhāvento āsevati, sacchikātabbaṃ sacchikaronto āsevati – evaṃ āsevati.

Bhāvetīti kathaṃ bhāveti? Āvajjanto bhāveti, jānanto bhāveti, passanto bhāveti, paccavekkhanto bhāveti, cittaṃ adhiṭṭhahanto bhāveti, saddhāya adhimuccanto bhāveti, vīriyaṃ paggaṇhanto bhāveti, satiṃ upaṭṭhāpento bhāveti, cittaṃ samādahanto bhāveti, paññāya pajānanto bhāveti, abhiññeyyaṃ abhijānanto bhāveti, pariññeyyaṃ parijānanto bhāveti, pahātabbaṃ pajahanto bhāveti, bhāvetabbaṃ bhāvento bhāveti, sacchikātabbaṃ sacchikaronto bhāveti – evaṃ bhāveti.

Bahulīkarotīti kathaṃ bahulīkaroti? Āvajjanto bahulīkaroti, jānanto bahulīkaroti, passanto bahulīkaroti, paccavekkhanto bahulīkaroti, cittaṃ adhiṭṭhahanto bahulīkaroti, saddhāya adhimuccanto bahulīkaroti, vīriyaṃ paggaṇhanto bahulīkaroti, satiṃ upaṭṭhāpento bahulīkaroti, cittaṃ samādahanto bahulīkaroti, paññāya pajānanto bahulīkaroti, abhiññeyyaṃ abhijānanto bahulīkaroti, pariññeyyaṃ parijānanto bahulīkaroti, pahātabbaṃ pajahanto bahulīkaroti, bhāvetabbaṃ bhāvento bahulīkaroti, sacchikātabbaṃ sacchikaronto bahulīkaroti – evaṃ bahulīkaroti.

Tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saññojanāni pahīyantianusayā byantīhontīti kathaṃ saññojanāni pahīyanti, anusayā byantīhonti? Sotāpattimaggena, sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso – imāni tīṇi saññojanāni pahīyanti; diṭṭhānusayo, vicikicchānusayo – ime dve anusayā byantīhonti. Sakadāgāmimaggena oḷārikaṃ kāmarāgasaññojanaṃ, paṭighasaññojanaṃ – imāni dve saññojanāni pahīyanti; oḷāriko kāmarāgānusayo, paṭighānusayo – ime dve anusayā byantīhonti. Anāgāmimaggena anusahagataṃ kāmarāgasaññojanaṃ, paṭighasaññojanaṃ – imāni dve saññojanāni pahīyanti; anusahagato kāmarāgānusayo, paṭighānusayo – ime dve anusayā byantīhonti. Arahattamaggena rūparāgo, arūparāgo, māno, uddhaccaṃ, avijjā – imāni pañca saññojanāni pahīyanti; mānānusayo, bhavarāgānusayo , avijjānusayo – ime tayo anusayā byantīhonti. Evaṃ saññojanāni pahīyanti, anusayā byantīhonti.

3. Abyāpādavasena cittassa ekaggatā avikkhepo samādhi…pe… ālokasaññāvasena cittassa ekaggatā avikkhepo samādhi…pe… paṭinissaggānupassī assāsavasena paṭinissaggānupassī passāsavasena cittassa ekaggatā avikkhepo samādhi. Tattha jāte dhamme aniccato anupassanaṭṭhena vipassanā, dukkhato anupassanaṭṭhena vipassanā, anattato anupassanaṭṭhena vipassanā. Iti paṭhamaṃ samatho, pacchā vipassanā. Tena vuccati – ‘‘samathapubbaṅgamaṃ vipassanaṃ bhāvetī’’ti. Bhāvetīti catasso bhāvanā – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā, indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagavīriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena bhāvanā.

Maggo sañjāyatīti kathaṃ maggo sañjāyati? Dassanaṭṭhena sammādiṭṭhi maggo sañjāyati, abhiniropanaṭṭhena sammāsaṅkappo maggo sañjāyati…pe… avikkhepaṭṭhena sammāsamādhi maggo sañjāyati. Evaṃ maggo sañjāyati.

So taṃ maggaṃ āsevati bhāveti bahulīkaroti āsevatīti kathaṃ āsevati? Āvajjanto āsevati…pe… sacchikātabbaṃ sacchikaronto āsevati, evaṃ āsevati. Bhāvetīti kathaṃ bhāveti? Āvajjanto bhāveti, jānanto bhāveti…pe… sacchikātabbaṃ sacchikaronto bhāveti, evaṃ bhāveti. Bahulīkarotīti kathaṃ bahulīkaroti? Āvajjanto bahulīkaroti, jānanto bahulīkaroti…pe… sacchikātabbaṃ sacchikaronto bahulīkaroti, evaṃ bahulīkaroti.

Tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saññojanāni pahīyanti, anusayā byantīhontīti kathaṃ saññojanā pahīyanti, anusayā byantīhonti? Sotāpattimaggena sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso – imāni tīṇi saññojanāni pahīyanti; diṭṭhānusayo, vicikicchānusayo – ime dve anusayā byantīhonti. Sakadāgāmimaggena oḷārikaṃ kāmarāgasaññojanaṃ, paṭighasaññojanaṃ – imāni dve saññojanāni pahīyanti; oḷāriko kāmarāgānusayo paṭighānusayo – ime dve anusayā byantīhonti. Anāgāmimaggena anusahagataṃ kāmarāgasaññojanaṃ, paṭighasaññojanaṃ – imāni dve saññojanāni pahīyanti; anusahagato kāmarāgānusayo, paṭighānusayo – ime dve anusayā byantīhonti. Arahattamaggena rūparāgo, arūparāgo, māno, uddhaccaṃ, avijjā – imāni pañca saññojanāni pahīyanti; mānānusayo, bhavarāgānusayo, avijjānusayo – ime tayo anusayā byantīhonti. Evaṃ saññojanāni pahīyanti, anusayā byantīhonti. Evaṃ samathapubbaṅgamaṃ vipassanaṃ bhāveti.

4. Kathaṃ vipassanāpubbaṅgamaṃ samathaṃ bhāveti? Aniccato anupassanaṭṭhena vipassanā, dukkhato anupassanaṭṭhena vipassanā, anattato anupassanaṭṭhena vipassanā. Tattha jātānaṃ dhammānañca vosaggārammaṇatā [vossaggārammaṇatā (syā. ka.)] cittassa ekaggatā avikkhepo. Samādhi iti paṭhamaṃ vipassanā, pacchā samatho. Tena vuccati – ‘‘vipassanāpubbaṅgamaṃ samathaṃ bhāvetī’’ti. Bhāvetīti catasso bhāvanā – āsevanaṭṭhena bhāvanā…pe… maggo sañjāyatīti kathaṃ maggo sañjāyati…pe… evaṃ maggo sañjāyati. Evaṃ saññojanāni pahīyanti, anusayā byantīhonti.

Rūpaṃ aniccato anupassanaṭṭhena vipassanā, rūpaṃ dukkhato anupassanaṭṭhena vipassanā, rūpaṃ anattato anupassanaṭṭhena vipassanā. Tattha jātānaṃ dhammānañca vosaggārammaṇatā cittassa ekaggatā avikkhepo samādhi. Iti paṭhamaṃ vipassanā, pacchā samatho. Tena vuccati – ‘‘vipassanāpubbaṅgamaṃ samathaṃ bhāvetī’’ti. Bhāvetīti catasso bhāvanā – āsevanaṭṭhena bhāvanā…pe… maggo sañjāyatīti kathaṃ maggo sañjāyati…pe… evaṃ maggo sañjāyati. Evaṃ saññojanāni pahīyanti, anusayā byantīhonti.

Vedanaṃ…pe… saññaṃ … saṅkhāre… viññāṇaṃ… cakkhuṃ…pe… jarāmaraṇaṃ aniccato anupassanaṭṭhena vipassanā, jarāmaraṇaṃ dukkhato…pe… anattato anupassanaṭṭhena vipassanā. Tattha jātānaṃ dhammānañca vosaggārammaṇatā cittassa ekaggatā avikkhepo samādhi. Iti paṭhamaṃ vipassanā, pacchā samatho. Tena vuccati – ‘‘vipassanāpubbaṅgamaṃ samathaṃ bhāvetī’’ti. Bhāvetīti catasso bhāvanā – āsevanaṭṭhena bhāvanā…pe… maggo sañjāyatīti kathaṃ maggo sañjāyati…pe… evaṃ maggo sañjāyati. Evaṃ saññojanāni pahīyanti, anusayā byantīhonti. Evaṃ vipassanāpubbaṅgamaṃ samathaṃ bhāveti.

5. Kathaṃ samathavipassanaṃ yuganaddhaṃ bhāveti? Soḷasahi ākārehi samathavipassanaṃ yuganaddhaṃ bhāveti. Ārammaṇaṭṭhena gocaraṭṭhena pahānaṭṭhena pariccāgaṭṭhena vuṭṭhānaṭṭhena vivaṭṭanaṭṭhena santaṭṭhena paṇītaṭṭhena vimuttaṭṭhena anāsavaṭṭhena taraṇaṭṭhena animittaṭṭhena appaṇihitaṭṭhena suññataṭṭhena ekarasaṭṭhena anativattanaṭṭhena yuganaddhaṭṭhena.

Kathaṃ ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti? Uddhaccaṃ pajahato cittassa ekaggatā avikkhepo samādhi nirodhārammaṇo, avijjaṃ pajahato anupassanaṭṭhena vipassanā nirodhārammaṇā. Iti ārammaṇaṭṭhena samathavipassanā ekarasā honti, yuganaddhā honti, aññamaññaṃ nātivattantīti. Tena vuccati – ‘‘ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāvetī’’ti. Bhāvetīti catasso bhāvanā – āsevanaṭṭhena bhāvanā…pe… maggo sañjāyatīti kathaṃ maggo sañjāyati…pe… evaṃ maggo sañjāyati. Evaṃ saññojanāni pahīyanti, anusayā byantīhonti. Evaṃ ārammaṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti.

Kathaṃ gocaraṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti? Uddhaccaṃ pajahato cittassa ekaggatā avikkhepo samādhi nirodhagocaro, avijjaṃ pajahato anupassanaṭṭhena vipassanā nirodhagocarā. Iti gocaraṭṭhena samathavipassanā ekarasā honti, yuganaddhā honti, aññamaññaṃ nātivattantīti . Tena vuccati – ‘‘gocaraṭṭhena samathavipassanaṃ yuganaddhaṃ bhāvetī’’ti.

Kathaṃ pahānaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti? Uddhaccasahagatakilese ca khandhe ca pajahato cittassa ekaggatā avikkhepo samādhi nirodhagocaro, avijjāsahagatakilese ca khandhe ca pajahato anupassanaṭṭhena vipassanā nirodhagocarā. Iti pahānaṭṭhena samathavipassanā ekarasā honti, yuganaddhā honti, aññamaññaṃ nātivattantīti. Tena vuccati – ‘‘pahānaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāvetī’’ti.

Kathaṃ pariccāgaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti? Uddhaccasahagatakilese ca khandhe ca pariccajato cittassa ekaggatā avikkhepo samādhi nirodhagocaro, avijjāsahagatakilese ca khandhe ca pariccajato anupassanaṭṭhena vipassanā nirodhagocarā. Iti pariccāgaṭṭhena samathavipassanā ekarasā honti, yuganaddhā honti, aññamaññaṃ nātivattantīti. Tena vuccati – ‘‘pariccāgaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāvetī’’ti.

Kathaṃ vuṭṭhānaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti? Uddhaccasahagatakilesehi ca khandhehi ca vuṭṭhahato cittassa ekaggatā avikkhepo samādhi nirodhagocaro, avijjāsahagatakilesehi ca khandhehi ca vuṭṭhahato anupassanaṭṭhena vipassanā nirodhagocarā. Iti vuṭṭhānaṭṭhena samathavipassanā ekarasā honti, yuganaddhā honti, aññamaññaṃ nātivattantīti. Tena vuccati – ‘‘vuṭṭhānaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāvetī’’ti.

Kathaṃ vivaṭṭanaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti? Uddhaccasahagatakilesehi ca khandhehi ca vivaṭṭato cittassa ekaggatā avikkhepo samādhi nirodhagocaro, avijjāsahagatakilesehi ca khandhehi ca vivaṭṭato anupassanaṭṭhena vipassanā nirodhagocarā. Iti vivaṭṭanaṭṭhena samathavipassanā ekarasā honti, yuganaddhā honti, aññamaññaṃ nātivattantīti. Tena vuccati – ‘‘vivaṭṭanaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāvetī’’ti.

Kathaṃ santaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti? Uddhaccaṃ pajahato cittassa ekaggatā avikkhepo samādhi santo honti nirodhagocaro, avijjaṃ pajahato anupassanaṭṭhena vipassanā santā hoti nirodhagocarā. Iti santaṭṭhena samathavipassanā ekarasā honti, yuganaddhā honti, aññamaññaṃ nātivattantīti. Tena vuccati – ‘‘santaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāvetī’’ti.

Kathaṃ paṇītaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti? Uddhaccaṃ pajahato cittassa ekaggatā avikkhepo samādhi paṇīto hoti nirodhagocaro, avijjaṃ pajahato anupassanaṭṭhena vipassanā paṇītā hoti nirodhagocarā . Iti paṇītaṭṭhena samathavipassanā ekarasā honti, yuganaddhā honti, aññamaññaṃ nātivattantīti. Tena vuccati – ‘‘paṇītaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāvetī’’ti.

Kathaṃ vimuttaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti? Uddhaccaṃ pajahato cittassa ekaggatā avikkhepo samādhi kāmāsavā vimutto hoti nirodhagocaro, avijjaṃ pajahato anupassanaṭṭhena vipassanā avijjāsavā vimuttā hoti nirodhagocarā. Iti rāgavirāgā cetovimutti avijjāvirāgā paññā vimuttaṭṭhena samathavipassanā ekarasā honti, yuganaddhā honti, aññamaññaṃ nātivattantīti. Tena vuccati – ‘‘vimuttaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāvetī’’ti.

Kathaṃ anāsavaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti? Uddhaccaṃ pajahato cittassa ekaggatā avikkhepo samādhi kāmāsavena anāsavo hoti nirodhagocaro, avijjaṃ pajahato anupassanaṭṭhena vipassanā avijjāsavena anāsavā hoti nirodhagocarā. Iti anāsavaṭṭhena samathavipassanā ekarasā honti, yuganaddhā honti, aññamaññaṃ nātivattantīti. Tena vuccati – ‘‘anāsavaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāvetī’’ti.

Kathaṃ taraṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti? Uddhaccasahagatakilese ca khandhe ca tarato cittassa ekaggatā avikkhepo samādhi nirodhagocaro, avijjāsahagatakilese ca khandhe ca tarato anupassanaṭṭhena vipassanā nirodhagocarā. Iti taraṇaṭṭhena samathavipassanā ekarasā honti, yuganaddhā honti, aññamaññaṃ nātivattantīti. Tena vuccati – ‘‘taraṇaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāvetī’’ti.

Kathaṃ animittaṭṭhena samathavipassanaṃ yuganaddhaṃbhāveti? Uddhaccaṃ pajahato cittassa ekaggatā avikkhepo samādhi sabbanimittehi animitto hoti nirodhagocaro, avijjaṃ pajahato anupassanaṭṭhena vipassanā sabbanimittehi animittā hoti nirodhagocarā. Iti animittaṭṭhena samathavipassanā ekarasā honti, yuganaddhā honti, aññamaññaṃ nātivattantīti. Tena vuccati – ‘‘animittaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāvetī’’ti.

Kathaṃ appaṇihitaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti? Uddhaccaṃ pajahato cittassa ekaggatā avikkhepo samādhi sabbapaṇidhīhi appaṇihito hoti nirodhagocaro, avijjaṃ pajahato anupassanaṭṭhena vipassanā sabbapaṇidhīhi appaṇihitā hoti nirodhagocarā. Iti appaṇihitaṭṭhena samathavipassanā ekarasā honti, yuganaddhā honti, aññamaññaṃ nātivattantīti. Tena vuccati – ‘‘appaṇihitaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāvetī’’ti.

Kathaṃ suññataṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti? Uddhaccaṃ pajahato cittassa ekaggatā avikkhepo samādhi sabbābhinivesehi suñño hoti nirodhagocaro, avijjaṃ pajahato anupassanaṭṭhena vipassanā sabbābhinivesehi suññā hoti nirodhagocarā. Iti suññataṭṭhena samathavipassanā ekarasā honti, yuganaddhā honti, aññamaññaṃ nātivattantīti. Tena vuccati – ‘‘suññataṭṭhena samathavipassanaṃ yuganaddhaṃ bhāvetī’’ti. Bhāvetīti catasso bhāvanā – āsevanaṭṭhena bhāvanā…pe… maggo sañjāyatīti kathaṃ maggo sañjāyati…pe… evaṃ maggo sañjāyati. Evaṃ saññojanāni pahīyanti, anusayā byantīhonti. Evaṃ suññataṭṭhena samathavipassanaṃ yuganaddhaṃ bhāveti. Imehi soḷasahi ākārehi samathavipassanaṃ yuganaddhaṃ bhāveti, evaṃ samathavipassanaṃ yuganaddhaṃ bhāveti.

Suttantaniddeso.

2. Dhammuddhaccavāraniddeso

6. Kathaṃ dhammuddhaccaviggahitaṃ mānasaṃ hoti? Aniccato manasikaroto obhāso uppajjati, obhāso dhammoti obhāsaṃ āvajjati, tato vikkhepo uddhaccaṃ. Tena uddhaccena viggahitamānaso aniccato upaṭṭhānaṃ yathābhūtaṃ nappajānāti, dukkhato upaṭṭhānaṃ yathābhūtaṃ nappajānāti, anattato upaṭṭhānaṃ yathābhūtaṃ nappajānāti. Tena vuccati – ‘‘dhammuddhaccaviggahitamānaso hoti so samayo, yaṃ taṃ cittaṃ ajjhattameva santiṭṭhati sannisīdati ekodi hoti samādhiyati . Tassa maggo sañjāyatī’’ti kathaṃ maggo sañjāyati…pe… evaṃ maggo sañjāyati, evaṃ saññojanāni pahīyanti, anusayā byantīhonti.

Aniccato manasikaroto ñāṇaṃ uppajjati, pīti uppajjati, passaddhi uppajjati, sukhaṃ uppajjati, adhimokkho uppajjati, paggaho uppajjati, upaṭṭhānaṃ uppajjati, upekkhā uppajjati, nikanti uppajjati, ‘nikanti dhammo’ti nikantiṃ āvajjati. Tato vikkhepo uddhaccaṃ. Tena uddhaccena viggahitamānaso aniccato upaṭṭhānaṃ yathābhūtaṃ nappajānāti, dukkhato upaṭṭhānaṃ yathābhūtaṃ nappajānāti, anattato upaṭṭhānaṃ yathābhūtaṃ nappajānāti. Tena vuccati – ‘‘dhammuddhaccaviggahitamānaso hoti so samayo, yaṃ taṃ cittaṃ ajjhattameva santiṭṭhati sannisīdati ekodi hoti samādhiyati. Tassa maggo sañjāyatī’’ti. Kathaṃ maggo sañjāyati…pe… evaṃ maggo sañjāyati, evaṃ saññojanāni pahīyanti, anusayā byantīhonti.

Dukkhato manasikaroto…pe… anattato manasikaroto obhāso uppajjati…pe… ñāṇaṃ uppajjati, pīti uppajjati, passaddhi uppajjati, sukhaṃ uppajjati, adhimokkho uppajjati, paggaho uppajjati, upaṭṭhānaṃ uppajjati, upekkhā uppajjati, nikanti uppajjati, ‘nikanti dhammo’ti nikantiṃ āvajjati. Tato vikkhepo uddhaccaṃ. Tena uddhaccena viggahitamānaso anattato upaṭṭhānaṃ, aniccato upaṭṭhānaṃ, dukkhato upaṭṭhānaṃ yathābhūtaṃ nappajānāti . Tena vuccati – ‘‘dhammuddhaccaviggahitamānaso…pe… evaṃ saññojanāni pahīyanti, anusayā byantīhonti’’.

Rūpaṃ aniccato manasikaroto…pe… rūpaṃ dukkhato manasikaroto… rūpaṃ anattato manasikaroto… vedanaṃ…pe… saññaṃ… saṅkhāre… viññāṇaṃ… cakkhuṃ…pe… jarāmaraṇaṃ aniccato manasikaroto…pe… jarāmaraṇaṃ dukkhato manasikaroto, jarāmaraṇaṃ anattato manasikaroto obhāso uppajjati…pe… ñāṇaṃ uppajjati, pīti uppajjati, passaddhi uppajjati, sukhaṃ uppajjati, adhimokkho uppajjati, paggaho uppajjati, upaṭṭhānaṃ uppajjati, upekkhā uppajjati, nikanti uppajjati, ‘nikanti dhammo’ti nikantiṃ āvajjati. Tato vikkhepo uddhaccaṃ. Tena uddhaccena viggahitamānaso. Jarāmaraṇaṃ anattato upaṭṭhānaṃ yathābhūtaṃ nappajānāti. Jarāmaraṇaṃ aniccato upaṭṭhānaṃ yathābhūtaṃ nappajānāti, jarāmaraṇaṃ dukkhato upaṭṭhānaṃ yathābhūtaṃ nappajānāti. Tena vuccati – ‘‘dhammuddhaccaviggahitamānaso hoti. So samayo, yaṃ taṃ cittaṃ ajjhattameva santiṭṭhati sannisīdati ekodi hoti samādhiyati. Tassa maggo sañjāyatī’’ti. Kathaṃ maggo sañjāyati…pe… evaṃ maggo sañjāyati. Evaṃ saññojanāni pahīyanti, anusayā byantīhonti. Evaṃ dhammuddhaccaviggahitaṃ mānasaṃ hoti.

7.

Obhāse ceva ñāṇe ca, pītiyā ca vikampati;

Passaddhiyā sukhe ceva, yehi cittaṃ pavedhati.

Adhimokkhe ca paggāhe, upaṭṭhāne ca kampati;

Upekkhāvajjanāya ceva, upekkhāya ca nikantiyā.

Imāni dasa ṭhānāni, paññā yassa pariccitā;

Dhammuddhaccakusalo hoti, na ca sammoha gacchati.

Vikkhipati ceva kilissati ca, cavati cittabhāvanā;

Vikkhipati na kilissati, bhāvanā parihāyati.

Vikkhipati na kilissati, bhāvanā na parihāyati;

Na ca vikkhipate cittaṃ na kilissati, na cavati cittabhāvanā.

Imehi catūhi ṭhānehi cittassa saṅkhepavikkhepaviggahitaṃ [saṅkhepaṃ vikkhepaṃ viggahitaṃ (syā.)] dasa ṭhāne sampajānātīti.

Yuganaddhakathā niṭṭhitā.

2. Saccakathā

8. Purimanidānaṃ . ‘‘Cattārimāni , bhikkhave [saṃ. ni. 5.1090], tathāni avitathāni anaññathāni. Katamāni cattāri? ‘Idaṃ dukkha’nti, bhikkhave, tathametaṃ avitathametaṃ anaññathametaṃ ; ‘ayaṃ dukkhasamudayo’ti tathametaṃ avitathametaṃ anaññathametaṃ, ‘ayaṃ dukkhanirodho’ti tathametaṃ avitathametaṃ anaññathametaṃ, ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti tathametaṃ avitathametaṃ anaññathametaṃ. Imāni kho, bhikkhave, cattāri tathāni avitathāni anaññathāni’’.

1. Paṭhamasuttantaniddeso

Kathaṃ dukkhaṃ tathaṭṭhena saccaṃ? Cattāro dukkhassa dukkhaṭṭhā tathā avitathā anaññathā. Dukkhassa pīḷanaṭṭho, saṅkhataṭṭho, santāpaṭṭho, vipariṇāmaṭṭho – ime cattāro dukkhassa dukkhaṭṭhā tathā avitathā anaññathā. Evaṃ dukkhaṃ tathaṭṭhena saccaṃ.

Kathaṃ samudayo tathaṭṭhena saccaṃ? Cattāro samudayassa samudayaṭṭhā tathā avitathā anaññathā. Samudayassa āyūhanaṭṭho, nidānaṭṭho, saṃyogaṭṭho palibodhaṭṭho – ime cattāro samudayassa samudayaṭṭhā tathā avitathā anaññathā. Evaṃ samudayo tathaṭṭhena saccaṃ.

Kathaṃ nirodho tathaṭṭhena saccaṃ? Cattāro nirodhassa nirodhaṭṭhā tathā avitathā anaññathā. Nirodhassa nissaraṇaṭṭho, vivekaṭṭho, asaṅkhataṭṭho, amataṭṭho – ime cattāro nirodhassa nirodhaṭṭhā tathā avitathā anaññathā. Evaṃ nirodho tathaṭṭhena saccaṃ.

Kathaṃ maggo tathaṭṭhena saccaṃ? Cattāro maggassa maggaṭṭhā tathā avitathā anaññathā. Maggassa niyyānaṭṭho, hetuṭṭho, dassanaṭṭho, ādhipateyyaṭṭho – ime cattāro maggassa maggaṭṭhā tathā avitathā anaññathā. Evaṃ maggo tathaṭṭhena saccaṃ.

9. Katihākārehi cattāri saccāni ekappaṭivedhāni? Catūhākārehi cattāri saccāni ekappaṭivedhāni. Tathaṭṭhena, anattaṭṭhena, saccaṭṭhena, paṭivedhaṭṭhena – imehi catūhākārehi cattāri saccāni ekasaṅgahitāni. Yaṃ ekasaṅgahitaṃ taṃ ekattaṃ. Ekattaṃ ekena ñāṇena paṭivijjhatīti – cattāri saccāni ekappaṭivedhāni.

Kathaṃ tathaṭṭhena cattāri saccāni ekappaṭivedhāni? Catūhākārehi tathaṭṭhena cattāri saccāni ekappaṭivedhāni. Dukkhassa dukkhaṭṭho tathaṭṭho, samudayassa samudayaṭṭho tathaṭṭho, nirodhassa nirodhaṭṭho tathaṭṭho, maggassa maggaṭṭho tathaṭṭho – imehi catūhākārehi tathaṭṭhena cattāri saccāni ekasaṅgahitāni. Yaṃ ekasaṅgahitaṃ taṃ ekattaṃ. Ekattaṃ ekena ñāṇena paṭivijjhatīti – cattāri saccāni ekappaṭivedhāni.

Kathaṃ anattaṭṭhena cattāri saccāni ekappaṭivedhāni? Catūhākārehi anattaṭṭhena cattāri saccāni ekappaṭivedhāni. Dukkhassa dukkhaṭṭho anattaṭṭho, samudayassa samudayaṭṭho anattaṭṭho, nirodhassa nirodhaṭṭho anattaṭṭho, maggassa maggaṭṭho anattaṭṭho – imehi catūhākārehi anattaṭṭhena cattāri saccāni ekasaṅgahitāni. Yaṃ ekasaṅgahitaṃ taṃ ekattaṃ. Ekattaṃ ekena ñāṇena paṭivijjhatīti – cattāri saccāni ekappaṭivedhāni.

Kathaṃ saccaṭṭhena cattāri saccāni ekappaṭivedhāni? Catūhākārehi saccaṭṭhena cattāri saccāni ekappaṭivedhāni. Dukkhassa dukkhaṭṭho saccaṭṭho, samudayassa samudayaṭṭho saccaṭṭho, nirodhassa nirodhaṭṭho saccaṭṭho, maggassa maggaṭṭho saccaṭṭho – imehi catūhākārehi saccaṭṭhena cattāri saccāni ekasaṅgahitāni. Yaṃ ekasaṅgahitaṃ taṃ ekattaṃ. Ekattaṃ ekena ñāṇena paṭivijjhatīti – cattāri saccāni ekappaṭivedhāni.

Kathaṃ paṭivedhaṭṭhena cattāri saccāni ekappaṭivedhāni? Catūhākārehi paṭivedhaṭṭhena cattāri saccāni ekappaṭivedhāni. Dukkhassa dukkhaṭṭho paṭivedhaṭṭho, samudayassa samudayaṭṭho paṭivedhaṭṭho nirodhassa nirodhaṭṭho paṭivedhaṭṭho, maggassa maggaṭṭho paṭivedhaṭṭho – imehi catūhākārehi paṭivedhaṭṭhena cattāri saccāni ekasaṅgahitāni yaṃ ekasaṅgahitaṃ taṃ ekattaṃ. Ekattaṃ ekena ñāṇena paṭivijjhatīti – cattāri saccāni ekappaṭivedhāni.

10. Katihākārehi cattāri saccāni ekappaṭivedhāni? Yaṃ aniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ taṃ aniccaṃ, yaṃ aniccañca dukkhañca taṃ anattā. Yaṃ aniccañca dukkhañca anattā ca taṃ tathaṃ. Yaṃ aniccaṃ ca dukkhañca anattā ca tathañca taṃ saccaṃ. Yaṃ aniccañca dukkhañca anattā ca tathañca saccañca taṃ ekasaṅgahitaṃ. Yaṃ ekasaṅgahitaṃ taṃ ekattaṃ. Ekattaṃ ekena ñāṇena paṭivijjhatīti – cattāri saccāni ekappaṭivedhāni.

Katihākārehi cattāri saccāni ekappaṭivedhāni? Navahākārehi cattāri saccāni ekappaṭivedhāni. Tathaṭṭhena, anattaṭṭhena, saccaṭṭhena, paṭivedhaṭṭhena, abhiññaṭṭhena, pariññaṭṭhena, pahānaṭṭhena, bhāvanaṭṭhena, sacchikiriyaṭṭhena – imehi navahākārehi cattāri saccāni ekasaṅgahitāni. Yaṃ ekasaṅgahitaṃ taṃ ekattaṃ. Ekattaṃ ekena ñāṇena paṭivijjhatīti – cattāri saccāni ekappaṭivedhāni.

Kathaṃ tathaṭṭhena cattāri saccāni ekappaṭivedhāni? Navahākārehi tathaṭṭhena cattāri saccāni ekappaṭivedhāni. Dukkhassa dukkhaṭṭho tathaṭṭho, samudayassa samudayaṭṭho tathaṭṭho, nirodhassa nirodhaṭṭho tathaṭṭho, maggassa maggaṭṭho tathaṭṭho, abhiññāya abhiññaṭṭho tathaṭṭho, pariññāya pariññaṭṭho tathaṭṭho, pahānassa pahānaṭṭho tathaṭṭho, bhāvanāya bhāvanaṭṭho tathaṭṭho, sacchikiriyāya sacchikiriyaṭṭho tathaṭṭho – imehi navahākārehi tathaṭṭhena cattāri saccāni ekasaṅgahitāni. Yaṃ ekasaṅgahitaṃ taṃ ekattaṃ. Ekattaṃ ekena ñāṇena paṭivijjhatīti – cattāri saccāni ekappaṭivedhāni.

Kathaṃ anattaṭṭhena… saccaṭṭhena… paṭivedhaṭṭhena cattāri saccāni ekappaṭivedhāni? Navahākārehi paṭivedhaṭṭhena cattāri saccāni ekappaṭivedhāni. Dukkhassa dukkhaṭṭho paṭivedhaṭṭho, samudayassa samudayaṭṭho paṭivedhaṭṭho, nirodhassa nirodhaṭṭho paṭivedhaṭṭho, maggassa maggaṭṭho paṭivedhaṭṭho, abhiññāya abhiññaṭṭho paṭivedhaṭṭho, pariññāya pariññaṭṭho paṭivedhaṭṭho, pahānassa pahānaṭṭho paṭivedhaṭṭho, bhāvanāya bhāvanaṭṭho paṭivedhaṭṭho, sacchikiriyāya sacchikiriyaṭṭho paṭivedhaṭṭho – imehi navahākārehi paṭivedhaṭṭhena cattāri saccāni ekasaṅgahitāni. Yaṃ ekasaṅgahitaṃ taṃ ekattaṃ. Ekattaṃ ekena ñāṇena paṭivijjhatīti – cattāri saccāni ekappaṭivedhāni.

11. Katihākārehi cattāri saccāni ekappaṭivedhāni? Dvādasahi ākārehi cattāri saccāni ekappaṭivedhāni. Tathaṭṭhena, anattaṭṭhena, saccaṭṭhena, paṭivedhaṭṭhena, abhijānanaṭṭhena, parijānanaṭṭhena, dhammaṭṭhena, tathaṭṭhena, ñātaṭṭhena, sacchikiriyaṭṭhena, phassanaṭṭhena, abhisamayaṭṭhena – imehi dvādasahi ākārehi cattāri saccāni ekasaṅgahitāni. Yaṃ ekasaṅgahitaṃ taṃ ekattaṃ. Ekattaṃ ekena ñāṇena paṭivijjhatīti – cattāri saccāni ekappaṭivedhāni.

Kathaṃ tathaṭṭhena cattāri saccāni ekappaṭivedhāni? Soḷasahi ākārehi tathaṭṭhena cattāri saccāni ekappaṭivedhāni. Dukkhassa pīḷanaṭṭho, saṅkhataṭṭho, santāpaṭṭho, vipariṇāmaṭṭho, tathaṭṭho; samudayassa āyūhanaṭṭho, nidānaṭṭho, saṃyogaṭṭho, palibodhaṭṭho tathaṭṭho; nirodhassa nissaraṇaṭṭho, vivekaṭṭho, asaṅkhataṭṭho, amataṭṭho tathaṭṭho; maggassa niyyānaṭṭho, hetuṭṭho, dassanaṭṭho, ādhipateyyaṭṭho tathaṭṭho – imehi soḷasahi ākārehi tathaṭṭhena cattāri saccāni ekasaṅgahitāni. Yaṃ ekasaṅgahitaṃ taṃ ekattaṃ. Ekattaṃ ekena ñāṇena paṭivijjhatīti – cattāri saccāni ekappaṭivedhāni.

Kathaṃ anattaṭṭhena…pe… saccaṭṭhena… paṭivedhaṭṭhena… abhijānanaṭṭhena… parijānanaṭṭhena… dhammaṭṭhena… tathaṭṭhena… ñātaṭṭhena… sacchikiriyaṭṭhena… phassanaṭṭhena… abhisamayaṭṭhena cattāri saccāni ekappaṭivedhāni? Soḷasahi ākārehi abhisamayaṭṭhena cattāri saccāni ekappaṭivedhāni. Dukkhassa pīḷanaṭṭho, saṅkhataṭṭho, santāpaṭṭho, vipariṇāmaṭṭho, abhisamayaṭṭho; samudayassa āyūhanaṭṭho, nidānaṭṭho, saṃyogaṭṭho, palibodhaṭṭho, abhisamayaṭṭho; nirodhassa nissaraṇaṭṭho , vivekaṭṭho, asaṅkhataṭṭho, amataṭṭho, abhisamayaṭṭho; maggassa niyyānaṭṭho, hetuṭṭho, dassanaṭṭho, ādhipateyyaṭṭho, abhisamayaṭṭho – imehi soḷasahi ākārehi abhisamayaṭṭhena cattāri saccāni ekasaṅgahitāni. Yaṃ ekasaṅgahitaṃ taṃ ekattaṃ. Ekattaṃ ekena ñāṇena paṭivijjhatīti – cattāri saccāni ekappaṭivedhāni.

12. Saccānaṃ kati lakkhaṇāni? Saccānaṃ dve lakkhaṇāni. Saṅkhatalakkhaṇañca, asaṅkhatalakkhaṇañca – saccānaṃ imāni dve lakkhaṇāni.

Saccānaṃ kati lakkhaṇāni? Saccānaṃ cha lakkhaṇāni. Saṅkhatānaṃ saccānaṃ uppādo paññāyati, vayo paññāyati, ṭhitānaṃ aññathattaṃ paññāyati asaṅkhatassa saccassa na uppādo paññāyati , na vayo paññāyati, na ṭhitassa aññathattaṃ paññāyati – saccānaṃ imāni cha lakkhaṇāni.

Saccānaṃ kati lakkhaṇāni? Saccānaṃ dvādasa lakkhaṇāni. Dukkhasaccassa uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyati; samudayasaccassa uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyati; maggasaccassa uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyati; nirodhasaccassa na uppādo paññāyati, na vayo paññāyati, na ṭhitassa aññathattaṃ paññāyati – saccānaṃ imāni dvādasa lakkhaṇāni.

Catunnaṃ saccānaṃ kati kusalā, kati akusalā, kati abyākatā? Samudayasaccaṃ akusalaṃ, maggasaccaṃ kusalaṃ , nirodhasaccaṃ abyākataṃ. Dukkhasaccaṃ siyā kusalaṃ, siyā akusalaṃ, siyā abyākataṃ.

Siyā tīṇi saccāni ekasaccena saṅgahitāni, ekasaccaṃ tīhi saccehi saṅgahitaṃ? Vatthuvasena pariyāyena siyāti. Kathañca siyā? Yaṃ dukkhasaccaṃ akusalaṃ, samudayasaccaṃ akusalaṃ – evaṃ akusalaṭṭhena dve saccāni ekasaccena saṅgahitāni, ekasaccaṃ dvīhi saccehi saṅgahitaṃ. Yaṃ dukkhasaccaṃ kusalaṃ, maggasaccaṃ kusalaṃ – evaṃ kusalaṭṭhena dve saccāni ekasaccena saṅgahitāni , ekasaccaṃ dvīhi saccehi saṅgahitaṃ. Yaṃ dukkhasaccaṃ abyākataṃ, nirodhasaccaṃ abyākataṃ – evaṃ abyākataṭṭhena dve saccāni ekasaccena saṅgahitāni, ekasaccaṃ dvīhi saccehi saṅgahitaṃ. Evaṃ siyā tīṇi saccāni ekasaccena saṅgahitāni, ekasaccaṃ tīhi saccehi saṅgahitaṃ vatthuvasena pariyāyenāti.

2. Dutiyasuttantapāḷi

13. ‘‘Pubbe me, bhikkhave [saṃ. ni. 3.26], sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi – ‘ko nu kho rūpassa assādo, ko ādīnavo, kiṃ nissaraṇaṃ; ko vedanāya assādo, ko ādīnavo, kiṃ nissaraṇaṃ; ko saññāya assādo, ko ādīnavo, kiṃ nissaraṇaṃ; ko saṅkhārānaṃ assādo, ko ādīnavo, kiṃ nissaraṇaṃ; ko viññāṇassa assādo, ko ādīnavo, kiṃ nissaraṇa’nti? Tassa mayhaṃ, bhikkhave, etadahosi – ‘yaṃ kho rūpaṃ paṭicca uppajjati sukhaṃ somanassaṃ – ayaṃ rūpassa assādo. Yaṃ rūpaṃ aniccaṃ, taṃ dukkhaṃ vipariṇāmadhammaṃ – ayaṃ rūpassa ādīnavo. Yo rūpasmiṃ chandarāgavinayo chandarāgappahānaṃ – idaṃ rūpassa nissaraṇaṃ. Yaṃ vedanaṃ paṭicca…pe… yaṃ saññaṃ paṭicca… yaṃ saṅkhāre paṭicca… yaṃ viññāṇaṃ paṭicca uppajjati sukhaṃ somanassaṃ – ayaṃ viññāṇassa assādo. Yaṃ viññāṇaṃ aniccaṃ taṃ dukkhaṃ vipariṇāmadhammaṃ – ayaṃ viññāṇassa ādīnavo. Yo viññāṇasmiṃ chandarāgavinayo chandarāgappahānaṃ – idaṃ viññāṇassa nissaraṇaṃ’’.

‘‘Yāvakīvañcāhaṃ , bhikkhave, imesaṃ pañcannaṃ upādānakkhandhānaṃ evaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ nābbhaññāsiṃ, neva tāvāhaṃ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ‘anuttaraṃ sammāsambodhiṃ abhisambuddho’ti paccaññāsiṃ [abhisambuddho paccaññāsiṃ (syā.) saṃ. ni. 3.26 passitabbā] yato ca khvāhaṃ, bhikkhave, imesaṃ pañcannaṃ upādānakkhandhānaṃ evaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ abbhaññāsiṃ, athāhaṃ, bhikkhave, ‘sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddho’ti paccaññāsiṃ. Ñāṇañca pana me dassanaṃ udapādi – ‘akuppā me vimutti [cetovimutti (syā. ka.) saṃ. ni. 3.27 passitabbā]. Ayamantimā jāti, natthi dāni punabbhavo’’’ti.

3. Dutiyasuttantaniddeso

14. Yaṃ rūpaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ rūpassa assādoti – pahānappaṭivedho samudayasaccaṃ. Yaṃ rūpaṃ aniccaṃ taṃ dukkhaṃ vipariṇāmadhammaṃ, ayaṃ rūpassa ādīnavoti – pariññāpaṭivedho dukkhasaccaṃ. Yo rūpasmiṃ chandarāgavinayo chandarāgappahānaṃ, idaṃ rūpassa nissaraṇanti – sacchikiriyāpaṭivedho nirodhasaccaṃ. Yā imesu tīsu ṭhānesu diṭṭhi saṅkappo vācā kammanto ājīvo vāyāmo sati samādhi – bhāvanāpaṭivedho maggasaccaṃ.

Yaṃ vedanaṃ paṭicca…pe… yaṃ saññaṃ paṭicca… yaṃ saṅkhāre paṭicca… yaṃ viññāṇaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ viññāṇassa assādoti – pahānappaṭivedho samudayasaccaṃ. Yaṃ viññāṇaṃ aniccaṃ taṃ dukkhaṃ vipariṇāmadhammaṃ, ayaṃ viññāṇassa ādīnavoti – pariññāpaṭivedho dukkhasaccaṃ. Yo viññāṇasmiṃ chandarāgavinayo chandarāgappahānaṃ, idaṃ viññāṇassa nissaraṇanti – sacchikiriyāpaṭivedho nirodhasaccaṃ. Yā imesu tīsu ṭhānesu diṭṭhi saṅkappo vācā kammanto ājīvo vāyāmo sati samādhi – bhāvanāpaṭivedho maggasaccaṃ.

15.Saccanti katihākārehi saccaṃ? Esanaṭṭhena , pariggahaṭṭhena, paṭivedhaṭṭhena. Kathaṃ esanaṭṭhena saccaṃ? Jarāmaraṇaṃ kiṃnidānaṃ, kiṃsamudayaṃ, kiṃjātikaṃ, kiṃpabhavanti – evaṃ esanaṭṭhena saccaṃ. Jarāmaraṇaṃ jātinidānaṃ, jātisamudayaṃ, jātijātikaṃ, jātippabhavanti – evaṃ pariggahaṭṭhena saccaṃ. Jarāmaraṇañca pajānāti, jarāmaraṇasamudayañca pajānāti, jarāmaraṇanirodhañca pajānāti, jarāmaraṇanirodhagāminiṃ paṭipadañca pajānāti – evaṃ paṭivedhaṭṭhena saccaṃ.

Jāti kiṃnidānā, kiṃsamudayā, kiṃjātikā, kiṃpabhavāti – evaṃ esanaṭṭhena saccaṃ. Jāti bhavanidānā, bhavasamudayā, bhavajātikā, bhavappabhavāti – evaṃ pariggahaṭṭhena saccaṃ. Jātiñca pajānāti, jātisamudayañca pajānāti, jātinirodhañca pajānāti, jātinirodhagāminiṃ paṭipadañca pajānāti – evaṃ paṭivedhaṭṭhena saccaṃ.

Bhavo kiṃnidāno, kiṃsamudayo, kiṃjātiko, kiṃpabhavoti – evaṃ esanaṭṭhena saccaṃ . Bhavo upādānanidāno, upādānasamudayo, upādānajātiko, upādānappabhavoti – evaṃ pariggahaṭṭhena saccaṃ. Bhavaṃ ca pajānāti, bhavasamudayañca pajānāti, bhavanirodhañca pajānāti, bhavanirodhagāminiṃ paṭipadañca pajānāti – evaṃ paṭivedhaṭṭhena saccaṃ.

Upādānaṃ kiṃnidānaṃ, kiṃsamudayaṃ, kiṃjātikaṃ, kiṃpabhavanti – evaṃ esanaṭṭhena saccaṃ. Upādānaṃ taṇhānidānaṃ, taṇhāsamudayaṃ, taṇhājātikaṃ, taṇhāpabhavanti – evaṃ pariggahaṭṭhena saccaṃ. Upādānañca pajānāti, upādānasamudayañca pajānāti, upādānanirodhañca pajānāti upādānanirodhagāminiṃ paṭipadañca pajānāti – evaṃ paṭivedhaṭṭhena saccaṃ.

Taṇhā kiṃnidānā, kiṃsamudayā, kiṃjātikā, kiṃpabhavāti – evaṃ esanaṭṭhena saccaṃ. Taṇhā vedanānidānā, vedanāsamudayā, vedanājātikā, vedanāpabhavāti – evaṃ pariggahaṭṭhena saccaṃ. Taṇhañca pajānāti, taṇhāsamudayañca pajānāti, taṇhānirodhañca pajānāti, taṇhānirodhagāminiṃ paṭipadañca pajānāti – evaṃ paṭivedhaṭṭhena saccaṃ.

Vedanā kiṃnidānā, kiṃsamudayā, kiṃjātikā, kiṃpabhavāti – evaṃ esanaṭṭhena saccaṃ. Vedanā phassanidānā, phassasamudayā, phassajātikā, phassappabhavāti – evaṃ pariggahaṭṭhena saccaṃ. Vedanañca pajānāti, vedanāsamudayañca pajānāti, vedanānirodhañca pajānāti, vedanānirodhagāminiṃ paṭipadañca pajānāti – evaṃ paṭivedhaṭṭhena saccaṃ.

Phasso kiṃnidāno, kiṃsamudayo, kiṃjātiko, kiṃpabhavoti – evaṃ esanaṭṭhena saccaṃ. Phasso saḷāyatananidāno, saḷāyatanasamudayo, saḷāyatanajātiko, saḷāyatanappabhavoti – evaṃ pariggahaṭṭhena saccaṃ. Phassañca pajānāti, phassasamudayañca pajānāti, phassanirodhañca pajānāti, phassanirodhagāminiṃ paṭipadañca pajānāti – evaṃ paṭivedhaṭṭhena saccaṃ.

Saḷāyatanaṃ kiṃnidānaṃ, kiṃsamudayaṃ, kiṃjātikaṃ, kiṃpabhavanti – evaṃ esanaṭṭhena saccaṃ. Saḷāyatanaṃ nāmarūpanidānaṃ, nāmarūpasamudayaṃ, nāmarūpajātikaṃ, nāmarūpappabhavanti – evaṃ pariggahaṭṭhena saccaṃ. Saḷāyatanañca pajānāti, saḷāyatanasamudayañca pajānāti, saḷāyatananirodhañca pajānāti, saḷāyatananirodhagāminiṃ paṭipadañca pajānāti – evaṃ paṭivedhaṭṭhena saccaṃ.

Nāmarūpaṃ kiṃnidānaṃ, kiṃsamudayaṃ, kiṃjātikaṃ, kiṃpabhavanti – evaṃ esanaṭṭhena saccaṃ. Nāmarūpaṃ viññāṇanidānaṃ, viññāṇasamudayaṃ, viññāṇajātikaṃ, viññāṇappabhavanti – evaṃ pariggahaṭṭhena saccaṃ. Nāmarūpañca pajānāti, nāmarūpasamudayañca pajānāti, nāmarūpanirodhañca pajānāti, nāmarūpanirodhagāminiṃ paṭipadañca pajānāti – evaṃ paṭivedhaṭṭhena saccaṃ.

Viññāṇaṃ kiṃnidānaṃ, kiṃsamudayaṃ, kiṃjātikaṃ, kiṃpabhavanti – evaṃ esanaṭṭhena saccaṃ. Viññāṇaṃ saṅkhāranidānaṃ, saṅkhārasamudayaṃ, saṅkhārajātikaṃ , saṅkhārappabhavanti – evaṃ pariggahaṭṭhena saccaṃ. Viññāṇañca pajānāti, viññāṇasamudayañca pajānāti, viññāṇanirodhañca pajānāti, viññāṇanirodhagāminiṃ paṭipadañca pajānāti – evaṃ paṭivedhaṭṭhena saccaṃ.

Saṅkhārā kiṃnidānā, kiṃsamudayā, kiṃjātikā, kiṃpabhavāti – evaṃ esanaṭṭhena saccaṃ. Saṅkhārā avijjānidānā, avijjāsamudayā, avijjājātikā, avijjāpabhavāti – evaṃ pariggahaṭṭhena saccaṃ. Saṅkhāre ca pajānāti, saṅkhārasamudayañca pajānāti, saṅkhāranirodhañca pajānāti, saṅkhāranirodhagāminiṃ paṭipadañca pajānāti – evaṃ paṭivedhaṭṭhena saccaṃ.

16. Jarāmaraṇaṃ dukkhasaccaṃ, jāti samudayasaccaṃ, ubhinnampi nissaraṇaṃ nirodhasaccaṃ, nirodhappajānanā maggasaccaṃ. Jāti dukkhasaccaṃ, bhavo samudayasaccaṃ, ubhinnampi nissaraṇaṃ nirodhasaccaṃ, nirodhappajānanā maggasaccaṃ. Bhavo dukkhasaccaṃ, upādānaṃ samudayasaccaṃ, ubhinnampi nissaraṇaṃ nirodhasaccaṃ, nirodhappajānanā maggasaccaṃ. Upādānaṃ dukkhasaccaṃ, taṇhā samudayasaccaṃ, ubhinnampi nissaraṇaṃ nirodhasaccaṃ, nirodhappajānanā maggasaccaṃ. Taṇhā dukkhasaccaṃ, vedanā samudayasaccaṃ, ubhinnampi nissaraṇaṃ nirodhasaccaṃ, nirodhappajānanā maggasaccaṃ. Vedanā dukkhasaccaṃ, phasso samudayasaccaṃ, ubhinnampi nissaraṇaṃ nirodhasaccaṃ, nirodhappajānanā maggasaccaṃ. Phasso dukkhasaccaṃ, saḷāyatanaṃ samudayasaccaṃ, ubhinnampi nissaraṇaṃ nirodhasaccaṃ, nirodhappajānanā maggasaccaṃ. Saḷāyatanaṃ dukkhasaccaṃ, nāmarūpaṃ samudayasaccaṃ, ubhinnampi nissaraṇaṃ nirodhasaccaṃ, nirodhappajānanā maggasaccaṃ. Nāmarūpaṃ dukkhasaccaṃ, viññāṇaṃ samudayasaccaṃ, ubhinnampi nissaraṇaṃ nirodhasaccaṃ, nirodhappajānanā maggasaccaṃ. Viññāṇaṃ dukkhasaccaṃ, saṅkhārā samudayasaccaṃ, ubhinnampi nissaraṇaṃ nirodhasaccaṃ, nirodhappajānanā maggasaccaṃ. Saṅkhārā dukkhasaccaṃ, avijjā samudayasaccaṃ, ubhinnampi nissaraṇaṃ nirodhasaccaṃ, nirodhappajānanā maggasaccaṃ.

Jarāmaraṇaṃ siyā dukkhasaccaṃ, siyā samudayasaccaṃ, ubhinnampi nissaraṇaṃ nirodhasaccaṃ, nirodhappajānanā maggasaccaṃ. Jāti siyā dukkhasaccaṃ , siyā samudayasaccaṃ…pe… bhavo siyā dukkhasaccaṃ, siyā samudayasaccaṃ, ubhinnampi nissaraṇaṃ nirodhasaccaṃ, nirodhappajānanā maggasaccanti.

Bhāṇavāro.

Saccakathā niṭṭhitā.

3. Bojjhaṅgakathā

17. Sāvatthinidānaṃ. ‘‘Sattime , bhikkhave [saṃ. ni. 5.200], bojjhaṅgā. Katame satta? Satisambojjhaṅgo , dhammavicayasambojjhaṅgo, vīriyasambojjhaṅgo, pītisambojjhaṅgo, passaddhisambojjhaṅgo, samādhisambojjhaṅgo, upekkhāsambojjhaṅgo – ime kho, bhikkhave, satta bojjhaṅgā’’.

Bojjhaṅgāti kenaṭṭhena bojjhaṅgā? Bodhāya saṃvattantīti – bojjhaṅgā. Bujjhantīti – bojjhaṅgā. Anubujjhantīti – bojjhaṅgā. Paṭibujjhantīti – bojjhaṅgā. Sambujjhantīti – bojjhaṅgā.

Bujjhanaṭṭhena bojjhaṅgā, anubujjhanaṭṭhena bojjhaṅgā, paṭibujjhanaṭṭhena bojjhaṅgā, sambujjhanaṭṭhena bojjhaṅgā.

Bodhentīti – bojjhaṅgā. Anubodhentīti – bojjhaṅgā. Paṭibodhentīti – bojjhaṅgā. Sambodhentīti – bojjhaṅgā.

Bodhanaṭṭhena bojjhaṅgā, anubodhanaṭṭhena bojjhaṅgā, paṭibodhanaṭṭhena bojjhaṅgā, sambodhanaṭṭhena bojjhaṅgā.

Bodhipakkhiyaṭṭhena bojjhaṅgā, anubodhipakkhiyaṭṭhena bojjhaṅgā, paṭibodhipakkhiyaṭṭhena bojjhaṅgā, sambodhipakkhiyaṭṭhena bojjhaṅgā.

Buddhilabhanaṭṭhena bojjhaṅgā, buddhipaṭilabhanaṭṭhena bojjhaṅgā, buddhiropanaṭṭhena bojjhaṅgā, buddhiabhiropanaṭṭhena bojjhaṅgā, buddhipāpanaṭṭhena bojjhaṅgā, buddhisampāpanaṭṭhena bojjhaṅgā.

Mūlamūlakādidasakaṃ

18. Mūlaṭṭhena bojjhaṅgā, mūlacariyaṭṭhena bojjhaṅgā, mūlapariggahaṭṭhena bojjhaṅgā, mūlaparivāraṭṭhena bojjhaṅgā , mūlaparipūraṇaṭṭhena [mūlaparipūraṭṭhena (syā. ka.) evamuparipi] bojjhaṅgā, mūlaparipākaṭṭhena bojjhaṅgā, mūlapaṭisambhidaṭṭhena bojjhaṅgā, mūlapaṭisambhidāpāpanaṭṭhena bojjhaṅgā, mūlapaṭisambhidāya vasībhāvaṭṭhena bojjhaṅgā, mūlapaṭisambhidāya vasībhāvappattānampi bojjhaṅgā.

Hetuṭṭhena bojjhaṅgā, hetucariyaṭṭhena bojjhaṅgā, hetupariggahaṭṭhena bojjhaṅgā, hetuparivāraṭṭhena bojjhaṅgā, hetuparipūraṇaṭṭhena bojjhaṅgā, hetuparipākaṭṭhena bojjhaṅgā, hetupaṭisambhidaṭṭhena bojjhaṅgā, hetupaṭisambhidāpāpanaṭṭhena bojjhaṅgā, hetupaṭisambhidāya vasībhāvaṭṭhena bojjhaṅgā, hetupaṭisambhidāya vasībhāvappattānampi bojjhaṅgā.

Paccayaṭṭhena bojjhaṅgā, paccayacariyaṭṭhena bojjhaṅgā, paccayapariggahaṭṭhena bojjhaṅgā, paccayaparivāraṭṭhena bojjhaṅgā, paccayaparipūraṇaṭṭhena bojjhaṅgā, paccayaparipākaṭṭhena bojjhaṅgā, paccayapaṭisambhidaṭṭhena bojjhaṅgā, paccayapaṭisambhidāpāpanaṭṭhena bojjhaṅgā, paccayapaṭisambhidāya vasībhāvaṭṭhena bojjhaṅgā, paccayapaṭisambhidāya vasībhāvappattānampi bojjhaṅgā.

Visuddhaṭṭhena bojjhaṅgā, visuddhicariyaṭṭhena bojjhaṅgā, visuddhipariggahaṭṭhena bojjhaṅgā, visuddhiparivāraṭṭhena bojjhaṅgā, visuddhiparipūraṇaṭṭhena bojjhaṅgā, visuddhiparipākaṭṭhena bojjhaṅgā, visuddhipaṭisambhidaṭṭhena bojjhaṅgā, visuddhipaṭisambhidāpāpanaṭṭhena bojjhaṅgā, visuddhipaṭisambhidāya vasībhāvaṭṭhena bojjhaṅgā, visuddhipaṭisambhidāya vasībhāvappattānampi bojjhaṅgā.

Anavajjaṭṭhena bojjhaṅgā, anavajjacariyaṭṭhena bojjhaṅgā, anavajjapariggahaṭṭhena bojjhaṅgā, anavajjaparivāraṭṭhena bojjhaṅgā, anavajjaparipūraṇaṭṭhena bojjhaṅgā, anavajjaparipākaṭṭhena bojjhaṅgā, anavajjapaṭisambhidaṭṭhena bojjhaṅgā, anavajjapaṭisambhidāpāpanaṭṭhena bojjhaṅgā, anavajjapaṭisambhidāya vasībhāvaṭṭhena bojjhaṅgā, anavajjapaṭisambhidāya vasībhāvappattānampi bojjhaṅgā.

Nekkhammaṭṭhena bojjhaṅgā, nekkhammacariyaṭṭhena bojjhaṅgā, nekkhammapariggahaṭṭhena bojjhaṅgā, nekkhammaparivāraṭṭhena bojjhaṅgā, nekkhammaparipūraṇaṭṭhena bojjhaṅgā, nekkhammaparipākaṭṭhena bojjhaṅgā, nekkhammapaṭisambhidaṭṭhena bojjhaṅgā, nekkhammapaṭisambhidāpāpanaṭṭhena bojjhaṅgā, nekkhammapaṭisambhidāya vasībhāvaṭṭhena bojjhaṅgā, nekkhammapaṭisambhidāya vasībhāvappattānampi bojjhaṅgā.

Vimuttaṭṭhena bojjhaṅgā, vimutticariyaṭṭhena bojjhaṅgā, vimuttipariggahaṭṭhena bojjhaṅgā, vimuttiparivāraṭṭhena bojjhaṅgā, vimuttiparipūraṇaṭṭhena bojjhaṅgā, vimuttiparipākaṭṭhena bojjhaṅgā, vimuttipaṭisambhidaṭṭhena bojjhaṅgā, vimuttipaṭisambhidāpāpanaṭṭhena bojjhaṅgā, vimuttipaṭisambhidāya vasībhāvaṭṭhena bojjhaṅgā, vimuttipaṭisambhidāya vasībhāvappattānampi bojjhaṅgā.

Anāsavaṭṭhena bojjhaṅgā, anāsavacariyaṭṭhena bojjhaṅgā, anāsavapariggahaṭṭhena bojjhaṅgā, anāsavaparivāraṭṭhena bojjhaṅgā, anāsavaparipūraṇaṭṭhena bojjhaṅgā, anāsavaparipākaṭṭhena bojjhaṅgā , anāsavapaṭisambhidaṭṭhena bojjhaṅgā, anāsavapaṭisambhidāpāpanaṭṭhena bojjhaṅgā, anāsavapaṭisambhidāya vasībhāvaṭṭhena bojjhaṅgā, anāsavapaṭisambhidāya vasībhāvappattānampi bojjhaṅgā.

Vivekaṭṭhena bojjhaṅgā, vivekacariyaṭṭhena bojjhaṅgā, vivekapariggahaṭṭhena bojjhaṅgā, vivekaparivāraṭṭhena bojjhaṅgā, vivekaparipūraṇaṭṭhena bojjhaṅgā, vivekaparipākaṭṭhena bojjhaṅgā, vivekapaṭisambhidaṭṭhena bojjhaṅgā, vivekapaṭisambhidāpāpanaṭṭhena bojjhaṅgā, vivekapaṭisambhidāya vasībhāvaṭṭhena bojjhaṅgā, vivekapaṭisambhidāya vasībhāvappattānampi bojjhaṅgā.

Vosaggaṭṭhena bojjhaṅgā, vosaggacariyaṭṭhena bojjhaṅgā, vosaggapariggahaṭṭhena bojjhaṅgā, vosaggaparivāraṭṭhena bojjhaṅgā, vosaggaparipūraṇaṭṭhena bojjhaṅgā, vosaggaparipākaṭṭhena bojjhaṅgā, vosaggapaṭisambhidaṭṭhena bojjhaṅgā, vosaggapaṭisambhidāpāpanaṭṭhena bojjhaṅgā, vosaggapaṭisambhidāya vasībhāvaṭṭhena bojjhaṅgā, vosaggapaṭisambhidāya vasībhāvappattānampi bojjhaṅgā.

19. Mūlaṭṭhaṃ bujjhantīti – bojjhaṅgā. Hetuṭṭhaṃ bujjhantīti – bojjhaṅgā. Paccayaṭṭhaṃ bujjhantīti – bojjhaṅgā. Visuddhaṭṭhaṃ bujjhantīti – bojjhaṅgā. Anavajjaṭṭhaṃ bujjhantīti – bojjhaṅgā. Nekkhammaṭṭhaṃ bujjhantīti – bojjhaṅgā. Vimuttaṭṭhaṃ bujjhantīti – bojjhaṅgā. Anāsavaṭṭhaṃ bujjhantīti – bojjhaṅgā. Vivekaṭṭhaṃ bujjhantīti – bojjhaṅgā . Vosaggaṭṭhaṃ bujjhantīti – bojjhaṅgā.

Mūlacariyaṭṭhaṃ bujjhantīti – bojjhaṅgā. Hetucariyaṭṭhaṃ bujjhantīti – bojjhaṅgā. Paccayacariyaṭṭhaṃ bujjhantīti – bojjhaṅgā. Visuddhicariyaṭṭhaṃ bujjhantīti – bojjhaṅgā. Anavajjacariyaṭṭhaṃ bujjhantīti – bojjhaṅgā. Nekkhammacariyaṭṭhaṃ bujjhantīti – bojjhaṅgā. Vimutticariyaṭṭhaṃ bujjhantīti – bojjhaṅgā. Anāsavacariyaṭṭhaṃ bujjhantīti – bojjhaṅgā. Vivekacariyaṭṭhaṃ bujjhantīti – bojjhaṅgā. Vosaggacariyaṭṭhaṃ bujjhantīti – bojjhaṅgā.

Mūlapariggahaṭṭhaṃ bujjhantīti – bojjhaṅgā…pe… vosaggapariggahaṭṭhaṃ bujjhantīti – bojjhaṅgā. Mūlaparivāraṭṭhaṃ bujjhantīti – bojjhaṅgā…pe… vosaggaparivāraṭṭhaṃ bujjhantīti – bojjhaṅgā. Mūlaparipūraṇaṭṭhaṃ bujjhantīti – bojjhaṅgā…pe… vosaggaparipūraṭṭhaṃ bujjhantīti – bojjhaṅgā. Mūlaparipākaṭṭhaṃ bujjhantīti – bojjhaṅgā…pe… vosaggaparipākaṭṭhaṃ bujjhantīti – bojjhaṅgā. Mūlapaṭisambhidaṭṭhaṃ bujjhantīti – bojjhaṅgā…pe… vosaggapaṭisambhidaṭṭhaṃ bujjhantīti – bojjhaṅgā. Mūlapaṭisambhidāpāpanaṭṭhaṃ bujjhantīti – bojjhaṅgā…pe… vosaggapaṭisambhidāpāpanaṭṭhaṃ bujjhantīti – bojjhaṅgā. Mūlapaṭisambhidāya vasībhāvaṭṭhaṃ bujjhantīti – bojjhaṅgā…pe… vosaggapaṭisambhidāya vasībhāvaṭṭhaṃ bujjhantīti – bojjhaṅgā…pe….

Pariggahaṭṭhaṃ bujjhantīti – bojjhaṅgā. Parivāraṭṭhaṃ bujjhantīti – bojjhaṅgā. Paripūraṇaṭṭhaṃ bujjhantīti – bojjhaṅgā. Ekaggaṭṭhaṃ bujjhantīti – bojjhaṅgā. Avikkhepaṭṭhaṃ bujjhantīti – bojjhaṅgā. Paggahaṭṭhaṃ bujjhantīti – bojjhaṅgā. Avisāraṭṭhaṃ bujjhantīti – bojjhaṅgā. Anāvilaṭṭhaṃ bujjhantīti – bojjhaṅgā. Aniñjanaṭṭhaṃ bujjhantīti – bojjhaṅgā. Ekattupaṭṭhānavasena cittassa ṭhitaṭṭhaṃ bujjhantīti – bojjhaṅgā. Ārammaṇaṭṭhaṃ bujjhantīti – bojjhaṅgā. Gocaraṭṭhaṃ bujjhantīti – bojjhaṅgā. Pahānaṭṭhaṃ bujjhantīti – bojjhaṅgā. Pariccāgaṭṭhaṃ bujjhantīti – bojjhaṅgā. Vuṭṭhānaṭṭhaṃ bujjhantīti – bojjhaṅgā. Vivaṭṭanaṭṭhaṃ bujjhantīti – bojjhaṅgā. Santaṭṭhaṃ bujjhantīti – bojjhaṅgā. Paṇītaṭṭhaṃ bujjhantīti – bojjhaṅgā. Vimuttaṭṭhaṃ bujjhantīti – bojjhaṅgā. Anāsavaṭṭhaṃ bujjhantīti – bojjhaṅgā. Taraṇaṭṭhaṃ bujjhantīti – bojjhaṅgā. Animittaṭṭhaṃ bujjhantīti – bojjhaṅgā. Appaṇihitaṭṭhaṃ bujjhantīti – bojjhaṅgā. Suññataṭṭhaṃ bujjhantīti – bojjhaṅgā. Ekarasaṭṭhaṃ bujjhantīti – bojjhaṅgā. Anativattanaṭṭhaṃ bujjhantīti – bojjhaṅgā. Yuganaddhaṭṭhaṃ bujjhantīti – bojjhaṅgā. Niyyānaṭṭhaṃ bujjhantīti – bojjhaṅgā. Hetuṭṭhaṃ bujjhantīti – bojjhaṅgā. Dassanaṭṭhaṃ bujjhantīti – bojjhaṅgā. Ādhipateyyaṭṭhaṃ bujjhantīti – bojjhaṅgā.

Samathassa avikkhepaṭṭhaṃ bujjhantīti – bojjhaṅgā. Vipassanāya anupassanaṭṭhaṃ bujjhantīti – bojjhaṅgā. Samathavipassanānaṃ ekarasaṭṭhaṃ bujjhantīti – bojjhaṅgā. Yuganaddhassa anativattanaṭṭhaṃ bujjhantīti – bojjhaṅgā. Sikkhāya samādānaṭṭhaṃ bujjhantīti – bojjhaṅgā. Ārammaṇassa gocaraṭṭhaṃ bujjhantīti – bojjhaṅgā. Līnassa cittassa paggahaṭṭhaṃ bujjhantīti – bojjhaṅgā. Uddhatassa cittassa niggahaṭṭhaṃ bujjhantīti – bojjhaṅgā. Ubhovisuddhānaṃ ajjhupekkhanaṭṭhaṃ bujjhantīti – bojjhaṅgā. Visesādhigamaṭṭhaṃ bujjhantīti – bojjhaṅgā. Uttari paṭivedhaṭṭhaṃ bujjhantīti – bojjhaṅgā. Saccābhisamayaṭṭhaṃ bujjhantīti – bojjhaṅgā. Nirodhe patiṭṭhāpakaṭṭhaṃ bujjhantīti – bojjhaṅgā.

Saddhindriyassa adhimokkhaṭṭhaṃ bujjhantīti – bojjhaṅgā…pe… paññindriyassa dassanaṭṭhaṃ bujjhantīti – bojjhaṅgā. Saddhābalassa assaddhiye akampiyaṭṭhaṃ bujjhantīti – bojjhaṅgā…pe… paññābalassa avijjāya akampiyaṭṭhaṃ bujjhantīti – bojjhaṅgā. Satisambojjhaṅgassa upaṭṭhānaṭṭhaṃ bujjhantīti – bojjhaṅgā…pe… upekkhāsambojjhaṅgassa paṭisaṅkhānaṭṭhaṃ bujjhantīti – bojjhaṅgā. Sammādiṭṭhiyā dassanaṭṭhaṃ bujjhantīti – bojjhaṅgā…pe… sammāsamādhissa avikkhepaṭṭhaṃ bujjhantīti – bojjhaṅgā.

Indriyānaṃ ādhipateyyaṭṭhaṃ bujjhantīti – bojjhaṅgā. Balānaṃ akampiyaṭṭhaṃ bujjhantīti – bojjhaṅgā. Niyyānaṭṭhaṃ bujjhantīti – bojjhaṅgā. Maggassa hetuṭṭhaṃ bujjhantīti – bojjhaṅgā. Satipaṭṭhānānaṃ upaṭṭhānaṭṭhaṃ bujjhantīti – bojjhaṅgā. Sammappadhānānaṃ padahanaṭṭhaṃ bujjhantīti – bojjhaṅgā. Iddhipādānaṃ ijjhanaṭṭhaṃ bujjhantīti – bojjhaṅgā. Saccānaṃ tathaṭṭhaṃ bujjhantīti – bojjhaṅgā. Payogānaṃ paṭippassaddhaṭṭhaṃ bujjhantīti – bojjhaṅgā. Phalānaṃ sacchikiriyaṭṭhaṃ bujjhantīti – bojjhaṅgā.

Vitakkassa abhiniropanaṭṭhaṃ bujjhantīti – bojjhaṅgā. Vicārassa upavicāraṭṭhaṃ bujjhantīti – bojjhaṅgā. Pītiyā pharaṇaṭṭhaṃ bujjhantīti – bojjhaṅgā. Sukhassa abhisandanaṭṭhaṃ bujjhantīti – bojjhaṅgā. Cittassa ekaggaṭṭhaṃ bujjhantīti – bojjhaṅgā.

Āvajjanaṭṭhaṃ bujjhantīti – bojjhaṅgā. Vijānanaṭṭhaṃ bujjhantīti – bojjhaṅgā. Pajānanaṭṭhaṃ bujjhantīti – bojjhaṅgā. Sañjānanaṭṭhaṃ bujjhantīti – bojjhaṅgā. Ekodaṭṭhaṃ bujjhantīti – bojjhaṅgā. Abhiññāya ñātaṭṭhaṃ [abhiññeyyatthaṃ (syā.)] bujjhantīti – bojjhaṅgā. Pariññāya tīraṇaṭṭhaṃ bujjhantīti – bojjhaṅgā. Pahānassa pariccāgaṭṭhaṃ bujjhantīti – bojjhaṅgā. Bhāvanāya ekarasaṭṭhaṃ bujjhantīti – bojjhaṅgā . Sacchikiriyāya phassanaṭṭhaṃ bujjhantīti – bojjhaṅgā . Khandhānaṃ khandhaṭṭhaṃ bujjhantīti – bojjhaṅgā. Dhātūnaṃ dhātuṭṭhaṃ bujjhantīti – bojjhaṅgā. Āyatanānaṃ āyatanaṭṭhaṃ bujjhantīti – bojjhaṅgā. Saṅkhatānaṃ saṅkhataṭṭhaṃ bujjhantīti – bojjhaṅgā. Asaṅkhatassa asaṅkhataṭṭhaṃ bujjhantīti – bojjhaṅgā.

Cittaṭṭhaṃ bujjhantīti – bojjhaṅgā. Cittānantariyaṭṭhaṃ bujjhantīti – bojjhaṅgā. Cittassa vuṭṭhānaṭṭhaṃ bujjhantīti – bojjhaṅgā. Cittassa vivaṭṭanaṭṭhaṃ [vivajjanaṭṭhaṃ (syā.)] bujjhantīti – bojjhaṅgā. Cittassa hetuṭṭhaṃ bujjhantīti – bojjhaṅgā. Cittassa paccayaṭṭhaṃ bujjhantīti – bojjhaṅgā. Cittassa vatthuṭṭhaṃ bujjhantīti – bojjhaṅgā. Cittassa bhūmaṭṭhaṃ [bhummaṭṭhaṃ (syā.) paṭi. ma. 1.14 passitabbā] bujjhantīti – bojjhaṅgā. Cittassa ārammaṇaṭṭhaṃ bujjhantīti – bojjhaṅgā. Cittassa gocaraṭṭhaṃ bujjhantīti – bojjhaṅgā. Cittassa cariyaṭṭhaṃ bujjhantīti – bojjhaṅgā. Cittassa gataṭṭhaṃ bujjhantīti – bojjhaṅgā. Cittassa abhinīhāraṭṭhaṃ bujjhantīti – bojjhaṅgā. Cittassa niyyānaṭṭhaṃ bujjhantīti – bojjhaṅgā. Cittassa nissaraṇaṭṭhaṃ bujjhantīti – bojjhaṅgā.

Ekatte āvajjanaṭṭhaṃ bujjhantīti – bojjhaṅgā. Ekatte vijānanaṭṭhaṃ bujjhantīti – bojjhaṅgā. Ekatte pajānanaṭṭhaṃ bujjhantīti – bojjhaṅgā. Ekatte sañjānanaṭṭhaṃ bujjhantīti – bojjhaṅgā. Ekatte ekodaṭṭhaṃ bujjhantīti – bojjhaṅgā. ( ) [(ekatte upanibandhanaṭṭhaṃ bujjhantīti – bojjhaṅgā) (sabbattha)]. Ekatte pakkhandanaṭṭhaṃ bujjhantīti – bojjhaṅgā. Ekatte pasīdanaṭṭhaṃ bujjhantīti – bojjhaṅgā. Ekatte santiṭṭhanaṭṭhaṃ bujjhantīti – bojjhaṅgā. Ekatte vimuccanaṭṭhaṃ bujjhantīti – bojjhaṅgā. Ekatte etaṃ santanti passanaṭṭhaṃ bujjhantīti – bojjhaṅgā. Ekatte yānīkataṭṭhaṃ bujjhantīti – bojjhaṅgā. Ekatte vatthukataṭṭhaṃ bujjhantīti – bojjhaṅgā. Ekatte anuṭṭhitaṭṭhaṃ bujjhantīti – bojjhaṅgā. Ekatte paricitaṭṭhaṃ bujjhantīti – bojjhaṅgā. Ekatte susamāraddhaṭṭhaṃ bujjhantīti – bojjhaṅgā . Ekatte pariggahaṭṭhaṃ bujjhantīti – bojjhaṅgā. Ekatte parivāraṭṭhaṃ bujjhantīti – bojjhaṅgā. Ekatte paripūraṇaṭṭhaṃ bujjhantīti – bojjhaṅgā. Ekatte samodhānaṭṭhaṃ bujjhantīti – bojjhaṅgā. Ekatte adhiṭṭhānaṭṭhaṃ bujjhantīti – bojjhaṅgā. Ekatte āsevanaṭṭhaṃ bujjhantīti – bojjhaṅgā. Ekatte bhāvanaṭṭhaṃ bujjhantīti – bojjhaṅgā. Ekatte bahulīkammaṭṭhaṃ bujjhantīti – bojjhaṅgā. Ekatte susamuggataṭṭhaṃ bujjhantīti – bojjhaṅgā. Ekatte suvimuttaṭṭhaṃ bujjhantīti – bojjhaṅgā. Ekatte bujjhanaṭṭhaṃ bujjhantīti – bojjhaṅgā. Ekatte anubujjhanaṭṭhaṃ bujjhantīti – bojjhaṅgā. Ekatte paṭibujjhanaṭṭhaṃ bujjhantīti – bojjhaṅgā. Ekatte sambujjhanaṭṭhaṃ bujjhantīti – bojjhaṅgā. Ekatte bodhanaṭṭhaṃ bujjhantīti – bojjhaṅgā. Ekatte anubodhanaṭṭhaṃ bujjhantīti – bojjhaṅgā. Ekatte paṭibodhanaṭṭhaṃ bujjhantīti – bojjhaṅgā. Ekatte sambujjhanaṭṭhaṃ bujjhantīti – bojjhaṅgā. Ekatte bodhipakkhiyaṭṭhaṃ bujjhantīti – bojjhaṅgā. Ekatte anubodhipakkhiyaṭṭhaṃ bujjhantīti – bojjhaṅgā. Ekatte paṭibodhipakkhiyaṭṭhaṃ bujjhantīti – bojjhaṅgā. Ekatte sambodhipakkhiyaṭṭhaṃ bujjhantīti – bojjhaṅgā. Ekatte jotanaṭṭhaṃ bujjhantīti – bojjhaṅgā. Ekatte ujjotanaṭṭhaṃ bujjhantīti – bojjhaṅgā. Ekatte anujotanaṭṭhaṃ bujjhantīti – bojjhaṅgā. Ekatte paṭijotanaṭṭhaṃ bujjhantīti – bojjhaṅgā. Ekatte sañjotanaṭṭhaṃ bujjhantīti – bojjhaṅgā.

Patāpanaṭṭhaṃ bujjhantīti – bojjhaṅgā. Virocanaṭṭhaṃ bujjhantīti – bojjhaṅgā . Kilesānaṃ santāpanaṭṭhaṃ bujjhantīti – bojjhaṅgā. Amalaṭṭhaṃ bujjhantīti – bojjhaṅgā. Vimalaṭṭhaṃ bujjhantīti – bojjhaṅgā. Nimmalaṭṭhaṃ bujjhantīti – bojjhaṅgā. Samaṭṭhaṃ bujjhantīti – bojjhaṅgā. Samayaṭṭhaṃ bujjhantīti – bojjhaṅgā. Vivekaṭṭhaṃ bujjhantīti – bojjhaṅgā. Vivekacariyaṭṭhaṃ bujjhantīti – bojjhaṅgā. Virāgaṭṭhaṃ bujjhantīti – bojjhaṅgā. Virāgacariyaṭṭhaṃ bujjhantīti – bojjhaṅgā. Nirodhaṭṭhaṃ bujjhantīti – bojjhaṅgā. Nirodhacariyaṭṭhaṃ bujjhantīti – bojjhaṅgā. Vosaggaṭṭhaṃ bujjhantīti – bojjhaṅgā. Vosaggacariyaṭṭhaṃ bujjhantīti – bojjhaṅgā. Vimuttaṭṭhaṃ bujjhantīti – bojjhaṅgā. Vimutticariyaṭṭhaṃ bujjhantīti – bojjhaṅgā.

Chandaṭṭhaṃ bujjhantīti – bojjhaṅgā. Chandassa mūlaṭṭhaṃ bujjhantīti – bojjhaṅgā. Chandassa pādaṭṭhaṃ bujjhantīti – bojjhaṅgā. Chandassa padhānaṭṭhaṃ bujjhantīti – bojjhaṅgā. Chandassa ijjhanaṭṭhaṃ bujjhantīti – bojjhaṅgā. Chandassa adhimokkhaṭṭhaṃ bujjhantīti – bojjhaṅgā. Chandassa paggahaṭṭhaṃ bujjhantīti – bojjhaṅgā. Chandassa upaṭṭhānaṭṭhaṃ bujjhantīti – bojjhaṅgā. Chandassa avikkhepaṭṭhaṃ bujjhantīti – bojjhaṅgā. Chandassa dassanaṭṭhaṃ bujjhantīti – bojjhaṅgā.

Vīriyaṭṭhaṃ bujjhantīti – bojjhaṅgā…pe… cittaṭṭhaṃ bujjhantīti – bojjhaṅgā…pe… vīmaṃsaṭṭhaṃ bujjhantīti – bojjhaṅgā. Vīmaṃsāya mūlaṭṭhaṃ bujjhantīti – bojjhaṅgā. Vīmaṃsāya pādaṭṭhaṃ bujjhantīti – bojjhaṅgā. Vīmaṃsāya padhānaṭṭhaṃ bujjhantīti – bojjhaṅgā. Vīmaṃsāya ijjhanaṭṭhaṃ bujjhantīti – bojjhaṅgā. Vīmaṃsāya adhimokkhaṭṭhaṃ bujjhantīti – bojjhaṅgā. Vīmaṃsāya paggahaṭṭhaṃ bujjhantīti – bojjhaṅgā. Vīmaṃsāya upaṭṭhānaṭṭhaṃ bujjhantīti – bojjhaṅgā. Vīmaṃsāya avikkhepaṭṭhaṃ bujjhantīti – bojjhaṅgā. Vīmaṃsāya dassanaṭṭhaṃ bujjhantīti – bojjhaṅgā.

Dukkhaṭṭhaṃ bujjhantīti – bojjhaṅgā. Dukkhassa pīḷanaṭṭhaṃ bujjhantīti – bojjhaṅgā. Dukkhassa saṅkhataṭṭhaṃ bujjhantīti – bojjhaṅgā. Dukkhassa santāpaṭṭhaṃ bujjhantīti – bojjhaṅgā. Dukkhassa vipariṇāmaṭṭhaṃ bujjhantīti – bojjhaṅgā. Samudayaṭṭhaṃ bujjhantīti – bojjhaṅgā. Samudayassa āyūhanaṭṭhaṃ nidānaṭṭhaṃ saññogaṭṭhaṃ palibodhaṭṭhaṃ bujjhantīti – bojjhaṅgā. Nirodhaṭṭhaṃ bujjhantīti – bojjhaṅgā. Nirodhassa nissaraṇaṭṭhaṃ vivekaṭṭhaṃ asaṅkhataṭṭhaṃ amataṭṭhaṃ bujjhantīti – bojjhaṅgā. Maggaṭṭhaṃ bujjhantīti – bojjhaṅgā. Maggassa niyyānaṭṭhaṃ hetuṭṭhaṃ dassanaṭṭhaṃ ādhipateyyaṭṭhaṃ bujjhantīti – bojjhaṅgā.

Tathaṭṭhaṃ bujjhantīti – bojjhaṅgā. Anattaṭṭhaṃ bujjhantīti – bojjhaṅgā. Saccaṭṭhaṃ bujjhantīti – bojjhaṅgā. Paṭivedhaṭṭhaṃ bujjhantīti – bojjhaṅgā. Abhijānanaṭṭhaṃ bujjhantīti – bojjhaṅgā. Parijānanaṭṭhaṃ bujjhantīti – bojjhaṅgā. Dhammaṭṭhaṃ bujjhantīti – bojjhaṅgā. Dhātuṭṭhaṃ bujjhantīti – bojjhaṅgā. Ñātaṭṭhaṃ bujjhantīti – bojjhaṅgā. Sacchikiriyaṭṭhaṃ bujjhantīti – bojjhaṅgā. Phassanaṭṭhaṃ bujjhantīti – bojjhaṅgā. Abhisamayaṭṭhaṃ bujjhantīti – bojjhaṅgā.

Nekkhammaṃ bujjhantīti – bojjhaṅgā. Abyāpādaṃ bujjhantīti – bojjhaṅgā. Ālokasaññaṃ bujjhantīti – bojjhaṅgā. Avikkhepaṃ bujjhantīti – bojjhaṅgā. Dhammavavatthānaṃ bujjhantīti – bojjhaṅgā. Ñāṇaṃ bujjhantīti – bojjhaṅgā. Pāmojjaṃ bujjhantīti – bojjhaṅgā. Paṭhamaṃ jhānaṃ bujjhantīti – bojjhaṅgā…pe… arahattamaggaṃ bujjhantīti – bojjhaṅgā. Arahattaphalasamāpattiṃ bujjhantīti – bojjhaṅgā.

Adhimokkhaṭṭhena saddhindriyaṃ bujjhantīti – bojjhaṅgā…pe… dassanaṭṭhena paññindriyaṃ bujjhantīti – bojjhaṅgā. Assaddhiye akampiyaṭṭhena saddhābalaṃ bujjhantīti – bojjhaṅgā…pe… avijjāya akampiyaṭṭhena paññābalaṃ bujjhantīti – bojjhaṅgā. Upaṭṭhānaṭṭhena satisambojjhaṅgaṃ bujjhantīti – bojjhaṅgā…pe… paṭisaṅkhānaṭṭhena upekkhāsambojjhaṅgaṃ bujjhantīti – bojjhaṅgā.

Dassanaṭṭhena sammādiṭṭhiṃ bujjhantīti – bojjhaṅgā…pe… avikkhepaṭṭhena sammāsamādhiṃ bujjhantīti – bojjhaṅgā. Ādhipateyyaṭṭhena indriyaṃ bujjhantīti – bojjhaṅgā. Akampiyaṭṭhena balaṃ bujjhantīti – bojjhaṅgā. Niyyānaṭṭhaṃ bujjhantīti – bojjhaṅgā. Hetuṭṭhena maggaṃ bujjhantīti – bojjhaṅgā. Upaṭṭhānaṭṭhena satipaṭṭhānaṃ bujjhantīti – bojjhaṅgā. Padahanaṭṭhena sammappadhānaṃ bujjhantīti – bojjhaṅgā. Ijjhanaṭṭhena iddhipādaṃ bujjhantīti – bojjhaṅgā. Tathaṭṭhena saccaṃ bujjhantīti – bojjhaṅgā. Avikkhepaṭṭhena samathaṃ bujjhantīti – bojjhaṅgā. Anupassanaṭṭhe vipassanaṃ …pe… ekarasaṭṭhena samathavipassanaṃ bujjhantīti – bojjhaṅgā. Anativattanaṭṭhena yuganaddhaṃ bujjhantīti – bojjhaṅgā. Saṃvaraṭṭhena sīlavisuddhiṃ bujjhantīti – bojjhaṅgā. Avikkhepaṭṭhena cittavisuddhiṃ bujjhantīti – bojjhaṅgā. Dassanaṭṭhena diṭṭhivisuddhiṃ bujjhantīti – bojjhaṅgā. Muttaṭṭhena vimokkhaṃ bujjhantīti – bojjhaṅgā. Paṭivedhaṭṭhena vijjaṃ bujjhantīti – bojjhaṅgā. Pariccāgaṭṭhena vimuttiṃ bujjhantīti – bojjhaṅgā. Samucchedaṭṭhena khaye ñāṇaṃ bujjhantīti – bojjhaṅgā. Paṭippassaddhaṭṭhena anuppāde ñāṇaṃ bujjhantīti – bojjhaṅgā.

Chandaṃ mūlaṭṭhena bujjhantīti – bojjhaṅgā. Manasikāraṃ samuṭṭhānaṭṭhena bujjhantīti – bojjhaṅgā. Phassaṃ samodhānaṭṭhena bujjhantīti – bojjhaṅgā. Vedanaṃ samosaraṇaṭṭhena bujjhantīti – bojjhaṅgā. Samādhiṃ pamukhaṭṭhena bujjhantīti – bojjhaṅgā. Satiṃ ādhipateyyaṭṭhena bujjhantīti – bojjhaṅgā. Paññaṃ tatuttaraṭṭhena bujjhantīti – bojjhaṅgā. Vimuttiṃ sāraṭṭhena bujjhantīti – bojjhaṅgā. Amatogadhaṃ nibbānaṃ pariyosānaṭṭhena bujjhantīti – bojjhaṅgā.

20. Sāvatthinidānaṃ. Tatra kho āyasmā sāriputto bhikkhū āmantesi – ‘‘āvuso bhikkhavo’’ti [āvusoti (syā.) saṃ. ni. 5.185 passitabbā]. ‘‘Āvuso’’ti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca –

‘‘Sattime, āvuso, bojjhaṅgā . Katame satta? Satisambojjhaṅgo, dhammavicayasambojjhaṅgo…pe… upekkhāsambojjhaṅgo – ime kho, āvuso, satta bojjhaṅgā. Imesaṃ khvāhaṃ, āvuso, sattannaṃ bojjhaṅgānaṃ yena yena bojjhaṅgena ākaṅkhāmi pubbaṇhasamayaṃ viharituṃ, tena tena bojjhaṅgena pubbaṇhasamayaṃ viharāmi. Yena yena bojjhaṅgena ākaṅkhāmi majjhanhikasamayaṃ…pe… sāyanhasamayaṃ viharituṃ, tena tena bojjhaṅgena sāyanhasamayaṃ viharāmi. Satisambojjhaṅgo iti ce me, ‘āvuso, hoti, appamāṇo’ti me hoti, ‘susamāraddho’ti me hoti. Tiṭṭhantañca naṃ [tiṭṭhantaṃ caraṃ (syā.) saṃ. ni. 5.185 passitabbā] ‘tiṭṭhatī’ti pajānāmi. Sacepi me cavati, ‘idappaccayā me cavatī’ti pajānāmi. Dhammavicayasambojjhaṅgo…pe… upekkhāsambojjhaṅgo iti ce me, āvuso, hoti, ‘appamāṇo’ti me hoti, ‘susamāraddho’ti me hoti. Tiṭṭhantañca naṃ ‘tiṭṭhatī’ti pajānāmi. Sacepi me cavati, ‘idappaccayā me cavatī’ti pajānāmi.

‘‘Seyyathāpi, āvuso, rañño vā rājamahāmattassa vā nānārattānaṃ dussānaṃ dussakaraṇḍako pūro assa. So yaññadeva dussayugaṃ ākaṅkheyya pubbaṇhasamayaṃ pārupituṃ, taṃ tadeva dussayugaṃ pubbaṇhasamayaṃ pārupeyya. Yaññadeva dussayugaṃ ākaṅkheyya majjhanhikasamayaṃ…pe… sāyanhasamayaṃ pārupituṃ, taṃ tadeva dussayugaṃ sāyanhasamayaṃ pārupeyya. Evameva khvāhaṃ, āvuso, imesaṃ sattannaṃ bojjhaṅgānaṃ yena yena bojjhaṅgena ākaṅkhāmi pubbaṇhasamayaṃ viharituṃ, tena tena bojjhaṅgena pubbaṇhasamayaṃ viharāmi. Yena yena bojjhaṅgena ākaṅkhāmi majjhanhikasamayaṃ…pe… sāyanhasamayaṃ viharituṃ, tena tena bojjhaṅgena sāyanhasamayaṃ viharāmi. Satisambojjhaṅgo iti ce me, āvuso, hoti, ‘appamāṇo’ti me hoti, ‘susamāraddho’ti me hoti. Tiṭṭhantañca naṃ ‘tiṭṭhatī’ti pajānāmi. Sacepi me cavati, ‘idappaccayā me cavatī’ti pajānāmi…pe… upekkhāsambojjhaṅgo iti ce me, āvuso, hoti, ‘appamāṇo’ti me hoti, ‘susamāraddho’ti me hoti. Tiṭṭhantañca naṃ ‘tiṭṭhatī’ti pajānāmi. Sacepi me cavati, ‘idappaccayā me cavatī’ti pajānāmi’’.

Suttantaniddeso

21. Kathaṃ satisambojjhaṅgo iti ce me hotīti bojjhaṅgo? Yāvatā nirodhūpaṭṭhāti tāvatā satisambojjhaṅgo. Iti ce me hotīti bojjhaṅgo. Seyyathāpi telappadīpassa jhāyato yāvatā acci tāvatā vaṇṇo, yāvatā vaṇṇo tāvatā acci. Evameva yāvatā nirodhūpaṭṭhāti tāvatā satisambojjhaṅgo. Iti ce me hotīti bojjhaṅgo.

Kathaṃ appamāṇo iti ce me hotīti bojjhaṅgo? Pamāṇabaddhā [pamāṇavantā (syā.), aṭṭhakathā oloketabbā] kilesā, sabbe ca pariyuṭṭhānā, ye ca saṅkhārā ponobhavikā appamāṇo nirodho acalaṭṭhena asaṅkhataṭṭhena. Yāvatā nirodhūpaṭṭhāti tāvatā appamāṇo. Iti ce me hotīti bojjhaṅgo.

Kathaṃ susamāraddho iti ce me hotīti – bojjhaṅgo? Visamā kilesā, sabbe ca pariyuṭṭhānā, ye ca saṅkhārā ponobhavikā, samadhammo nirodho santaṭṭhena paṇītaṭṭhena. Yāvatā nirodhūpaṭṭhāti tāvatā susamāraddho iti ce me hotīti bojjhaṅgo.

Kathaṃ ‘‘tiṭṭhantañca naṃ tiṭṭhatī’’ti pajānāmi; sacepi cavati ‘‘idappaccayā cavatī’’ti pajānāmi? Katihākārehi satisambojjhaṅgo tiṭṭhati? Katihākārehi satisambojjhaṅgo cavati? Aṭṭhahākārehi satisambojjhaṅgo tiṭṭhati. Aṭṭhahākārehi satisambojjhaṅgo cavati.

Katamehi aṭṭhahākārehi satisambojjhaṅgo tiṭṭhati? Anuppādaṃ āvajjitattā satisambojjhaṅgo tiṭṭhati, uppādaṃ anāvajjitattā satisambojjhaṅgo tiṭṭhati, appavattaṃ āvajjitattā satisambojjhaṅgo tiṭṭhati, pavattaṃ anāvajjitattā satisambojjhaṅgo tiṭṭhati, animittaṃ āvajjitattā satisambojjhaṅgo tiṭṭhati, nimittaṃ anāvajjitattā satisambojjhaṅgo tiṭṭhati, nirodhaṃ āvajjitattā satisambojjhaṅgo tiṭṭhati, saṅkhāre anāvajjitattā satisambojjhaṅgo tiṭṭhati – imehi aṭṭhahākārehi satisambojjhaṅgo tiṭṭhati.

Katamehi aṭṭhahākārehi satisambojjhaṅgo cavati? Uppādaṃ āvajjitattā satisambojjhaṅgo cavati, anuppādaṃ anāvajjitattā satisambojjhaṅgo cavati, pavattaṃ āvajjitattā satisambojjhaṅgo cavati, appavattaṃ anāvajjitattā satisambojjhaṅgo cavati, nimittaṃ āvajjitattā satisambojjhaṅgo cavati, animittaṃ anāvajjitattā satisambojjhaṅgo cavati, saṅkhāre āvajjitattā satisambojjhaṅgo cavati, nirodhaṃ anāvajjitattā satisambojjhaṅgo cavati – imehi aṭṭhahākārehi satisambojjhaṅgo cavati. Evaṃ ‘‘tiṭṭhantañca naṃ tiṭṭhatī’’ti pajānāmi. Sacepi cavati, ‘‘idappaccayā me cavatī’’ti pajānāmi…pe….

Kathaṃ upekkhāsambojjhaṅgo iti ce me hotīti bojjhaṅgo? Yāvatā nirodhūpaṭṭhāti tāvatā upekkhāsambojjhaṅgo iti ce me hotīti bojjhaṅgo. Seyyathāpi telappadīpassa jhāyato yāvatā acci tāvatā vaṇṇo, yāvatā vaṇṇo tāvatā acci. Evameva yāvatā nirodhūpaṭṭhāti tāvatā upekkhāsambojjhaṅgo iti ce hotīti bojjhaṅgo.

Kathaṃ appamāṇo iti ce hotīti bojjhaṅgo? Pamāṇabaddhā kilesā, sabbe ca pariyuṭṭhānā, ye ca saṅkhārā ponobhavikā appamāṇo nirodho acalaṭṭhena asaṅkhataṭṭhena. Yāvatā nirodhūpaṭṭhāti tāvatā appamāṇo iti ce hotīti bojjhaṅgo.

Kathaṃ susamāraddho iti ce hotīti bojjhaṅgo? Visamā kilesā, sabbe ca pariyuṭṭhānā, ye ca saṅkhārā ponobhavikā samadhammo nirodho santaṭṭhena paṇītaṭṭhena. Yāvatā nirodhūpaṭṭhāti tāvatā susamāraddho iti ce hotīti bojjhaṅgo.

Kathaṃ ‘‘tiṭṭhantañca naṃ tiṭṭhatī’’ti pajānāmi; sacepi cavati ‘‘idappaccayāme cavatī’’ti pajānāmi? Katihākārehi upekkhāsambojjhaṅgo tiṭṭhati? Katihākārehi upekkhāsambojjhaṅgo cavati ? Aṭṭhahākārehi upekkhāsambojjhaṅgo tiṭṭhati. Aṭṭhahākārehi upekkhāsambojjhaṅgo cavati.

Katamehi aṭṭhahākārehi upekkhāsambojjhaṅgo tiṭṭhati? Anuppādaṃ āvajjitattā upekkhāsambojjhaṅgo tiṭṭhati, uppādaṃ anāvajjitattā upekkhāsambojjhaṅgo tiṭṭhati, appavattaṃ āvajjitattā upekkhāsambojjhaṅgo tiṭṭhati, pavattaṃ anāvajjitattā upekkhāsambojjhaṅgo tiṭṭhati, animittaṃ āvajjitattā upekkhāsambojjhaṅgo tiṭṭhati, nimittaṃ anāvajjitattā upekkhāsambojjhaṅgo tiṭṭhati, nirodhaṃ āvajjitattā upekkhāsambojjhaṅgo tiṭṭhati, saṅkhāre anāvajjitattā upekkhāsambojjhaṅgo tiṭṭhati – imehi aṭṭhahākārehi upekkhāsambojjhaṅgo tiṭṭhati.

Katamehi aṭṭhahākārehi upekkhāsambojjhaṅgo cavati? Uppādaṃ āvajjitattā upekkhāsambojjhaṅgo cavati, anuppādaṃ anāvajjitattā upekkhāsambojjhaṅgo cavati, pavattaṃ āvajjitattā upekkhāsambojjhaṅgo cavati, appavattaṃ anāvajjitattā upekkhāsambojjhaṅgo cavati, nimittaṃ āvajjitattā upekkhāsambojjhaṅgo cavati , animittaṃ anāvajjitattā upekkhāsambojjhaṅgo cavati, saṅkhāre āvajjitattā upekkhāsambojjhaṅgo cavati, nirodhaṃ anāvajjitattā upekkhāsambojjhaṅgo cavati – imehi aṭṭhahākārehi upekkhāsambojjhaṅgo cavati. Evaṃ ‘‘tiṭṭhantañca naṃ tiṭṭhatī’’ti pajānāmi; sacepi cavati, ‘‘idappaccayā me cavatī’’ti pajānāmi.

Bojjhaṅgakathā niṭṭhitā.

4. Mettākathā

22. Sāvatthinidānaṃ . ‘‘Mettāya , bhikkhave, cetovimuttiyā āsevitāya bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya ekādasānisaṃsā pāṭikaṅkhā. Katame ekādasa? Sukhaṃ supati, sukhaṃ paṭibujjhati, na pāpakaṃ supinaṃ passati, manussānaṃ piyo hoti, amanussānaṃ piyo hoti, devatā rakkhanti, nāssa aggi vā visaṃ vā satthaṃ vā kamati, tuvaṭaṃ cittaṃ samādhiyati, mukhavaṇṇo vippasīdati, asammūḷho kālaṅkaroti, uttari [uttariṃ (syā. pī.) a. ni. 11.15 passitabbā] appaṭivijjhanto brahmalokūpago hoti. Mettāya, bhikkhave, cetovimuttiyā āsevitāya bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya – ime ekādasānisaṃsā pāṭikaṅkhā’’ .

Atthi anodhiso pharaṇā mettācetovimutti, atthi odhiso pharaṇā mettācetovimutti, atthi disāpharaṇā mettācetovimutti. Katihākārehi anodhiso pharaṇā mettācetovimutti, katihākārehi odhiso pharaṇā mettācetovimutti, katihākārehi disāpharaṇā mettācetovimutti? Pañcahākārehi anodhiso pharaṇā mettācetovimutti, sattahākārehi odhiso pharaṇā mettācetovimutti, dasahākārehi disāpharaṇā mettācetovimutti.

Katamehi pañcahākārehi anodhiso pharaṇā mettācetovimutti? Sabbe sattā averā abyāpajjā [abyāpajjhā (syā.)] anīghā sukhī attānaṃ pariharantu. Sabbe pāṇā…pe… sabbe bhūtā…pe… sabbe puggalā…pe… sabbe attabhāvapariyāpannā averā abyāpajjā anīghā sukhī attānaṃ pariharantūti. Imehi pañcahākārehi anodhiso pharaṇā mettācetovimutti.

Katamehi sattahākārehi odhiso pharaṇā mettācetovimutti? Sabbā itthiyo averā abyāpajjā anīghā sukhī attānaṃ pariharantu. Sabbe purisā…pe… sabbe ariyā…pe… sabbe anariyā…pe… sabbe devā…pe… sabbe manussā…pe… sabbe vinipātikā averā abyāpajjā anīghā sukhī attānaṃ pariharantūti. Imehi sattahākārehi odhiso pharaṇā mettācetovimutti.

Katamehi dasahākārehi disāpharaṇā mettācetovimutti? Sabbe puratthimāya disāya sattā averā abyāpajjā anīghā sukhī attānaṃ pariharantu . Sabbe pacchimāya disāya sattā…pe… sabbe uttarāya disāya sattā…pe… sabbe dakkhiṇāya disāya sattā…pe… sabbe puratthimāya anudisāya sattā…pe… sabbe pacchimāya anudisāya sattā…pe… sabbe uttarāya anudisāya sattā…pe… sabbe dakkhiṇāya anudisāya sattā…pe… sabbe heṭṭhimāya disāya sattā…pe… sabbe uparimāya disāya sattā averā abyāpajjā anīghā sukhī attānaṃ pariharantu. Sabbe puratthimāya disāya pāṇā…pe… bhūtā… puggalā… attabhāvapariyāpannā… sabbā itthiyo… sabbe purisā… sabbe ariyā… sabbe anariyā… sabbe devā… sabbe manussā… sabbe vinipātikā averā abyāpajjā anīghā sukhī attānaṃ pariharantu. Sabbe pacchimāya disāya vinipātikā…pe… sabbe uttarāya disāya vinipātikā… sabbe dakkhiṇāya disāya vinipātikā… sabbe puratthimāya anudisāya vinipātikā… sabbe pacchimāya anudisāya vinipātikā… sabbe uttarāya anudisāya vinipātikā… sabbe dakkhiṇāya anudisāya vinipātikā… sabbe heṭṭhimāya disāya vinipātikā… sabbe uparimāya disāya vinipātikā averā abyāpajjā anīghā sukhī attānaṃ pariharantūti. Imehi dasahākārehi disāpharaṇā mettācetovimutti.

1. Indriyavāro

23. Sabbesaṃ sattānaṃ pīḷanaṃ vajjetvā apīḷanāya, upaghātaṃ vajjetvā anupaghātena, santāpaṃ vajjetvā asantāpena, pariyādānaṃ vajjetvā apariyādānena, vihesaṃ vajjetvā avihesāya, sabbe sattā averino hontu mā verino, sukhino hontu mā dukkhino, sukhitattā hontu mā dukkhitattāti – imehi aṭṭhahākārehi sabbe satte mettāyatīti – mettā. Taṃ dhammaṃ cetayatīti – ceto. Sabbabyāpādapariyuṭṭhānehi vimuccatīti – vimutti. Mettā ca ceto ca vimutti cāti – mettācetovimutti.

Sabbe sattā averino hontu, khemino hontu, sukhino hontūti – saddhāya adhimuccati. Saddhindriyaparibhāvitā hoti mettācetovimutti.

Sabbe sattā averino hontu, khemino hontu, sukhino hontūti – vīriyaṃ paggaṇhāti. Vīriyindriyaparibhāvitā hoti mettācetovimutti.

Sabbe sattā averino hontu, khemino hontu, sukhino hontūti – satiṃ upaṭṭhāpeti. Satindriyaparibhāvitā hoti mettācetovimutti.

Sabbe sattā averino hontu, khemino hontu, sukhino hontūti – cittaṃ samādahati. Samādhindriyaparibhāvitā hoti mettācetovimutti.

Sabbe sattā averino hontu, khemino hontu, sukhino hontūti – paññāya pajānāti. Paññindriyaparibhāvitā hoti mettācetovimutti.

Imāni pañcindriyāni mettāya cetovimuttiyā āsevanā honti. Imehi pañcahi indriyehi mettācetovimutti āsevīyati. Imāni pañcindriyāni mettāya cetovimuttiyā bhāvanā honti. Imehi pañcahi indriyehi mettācetovimutti bhāvīyati. Imāni pañcindriyāni mettāya cetovimuttiyā bahulīkatā honti. Imehi pañcahi indriyehi mettācetovimutti bahulīkarīyati. Imāni pañcindriyāni mettāya cetovimuttiyā alaṅkārā honti. Imehi pañcahi indriyehi mettācetovimutti svālaṅkatā hoti. Imāni pañcindriyāni mettāya cetovimuttiyā parikkhārā honti. Imehi pañcahi indriyehi mettācetovimutti suparikkhatā hoti. Imāni pañcindriyāni mettāya cetovimuttiyā parivārā honti. Imehi pañcahi indriyehi mettācetovimutti suparivutā hoti. Imāni pañcindriyāni mettāya cetovimuttiyā āsevanā honti, bhāvanā honti, bahulīkatā honti, alaṅkārā honti, parikkhārā honti, parivārā honti, pāripūrī honti, sahagatā honti, sahajātā honti, saṃsaṭṭhā honti, sampayuttā honti, pakkhandanā honti, pasīdanā [saṃsīdanā (ka. sī. aṭṭha.)] honti, santiṭṭhanā honti, vimuccanā honti, ‘‘etaṃ santa’’nti phassanā honti, yānīkatā honti , vatthukatā honti, anuṭṭhitā honti, paricitā honti, susamāraddhā honti, subhāvitā honti, svādhiṭṭhitā honti, susamuggatā honti , suvimuttā honti, nibbattenti jotenti patāpenti.

2. Balavāro

24. Sabbe sattā averino hontu, khemino hontu, sukhino hontūti – assaddhiye na kampati. Saddhābalaparibhāvitā hoti mettācetovimutti.

Sabbe sattā averino hontu, khemino hontu, sukhino hontūti – kosajje na kampati. Vīriyabalaparibhāvitā hoti mettācetovimutti.

Sabbe sattā averino hontu, khemino hontu, sukhino hontūti – pamāde na kampati. Satibalaparibhāvitā hoti mettācetovimutti.

Sabbe sattā averino hontu, khemino hontu, sukhino hontūti – uddhacce na kampati. Samādhibalaparibhāvitā hoti mettācetovimutti.

Sabbe sattā averino hontu, khemino hontu, sukhino hontūti – avijjāya na kampati. Paññābalaparibhāvitā hoti mettācetovimutti.

Imāni pañca balāni mettāya cetovimuttiyā āsevanā honti. Imehi pañcahi balehi mettācetovimutti āsevīyati. Imāni pañca balāni mettāya cetovimuttiyā bhāvanā honti. Imehi pañcahi balehi mettācetovimutti bhāvīyati. Imāni pañca balāni mettāya cetovimuttiyā bahulīkatā honti. Imehi pañcahi balehi mettācetovimutti bahulīkarīyati. Imāni pañca balāni mettāya cetovimuttiyā alaṅkārā honti. Imehi pañcahi balehi mettācetovimutti svālaṅkatā hoti. Imāni pañca balāni mettāya cetovimuttiyā parikkhārā honti. Imehi pañcahi balehi mettācetovimutti suparikkhatā hoti. Imāni pañca balāni mettāya cetovimuttiyā parivārā honti. Imehi pañcahi balehi mettācetovimutti suparivutā hoti. Imāni pañca balāni mettāya cetovimuttiyā āsevanā honti, bhāvanā honti, bahulīkatā honti, alaṅkārā honti, parikkhārā honti, parivārā honti, pāripūrī honti, sahagatā honti, sahajātā honti, saṃsaṭṭhā honti, sampayuttā honti, pakkhandanā honti, pasīdanā honti, santiṭṭhanā honti, vimuccanā honti, ‘‘etaṃ santa’’nti phassanā honti, yānīkatā honti, vatthukatā honti, anuṭṭhitā honti, paricitā honti, susamāraddhā honti, subhāvitā honti, svādhiṭṭhitā honti, susamuggatā honti, suvimuttā honti nibbattenti jotenti patāpenti.

3. Bojjhaṅgavāro

25. Sabbe sattā averino hontu, khemino hontu, sukhino hontūti – satiṃ upaṭṭhāpeti. Satisambojjhaṅgaparibhāvitā hoti mettācetovimutti.

Sabbe sattā averino hontu, khemino hontu, sukhino hontūti – paññāya pavicināti. Dhammavicayasambojjhaṅgaparibhāvitā hoti mettācetovimutti.

Sabbe sattā averino hontu, khemino hontu, sukhino hontūti – vīriyaṃ paggaṇhāti. Vīriyasambojjhaṅgaparibhāvitā hoti mettācetovimutti.

Sabbe sattā averino hontu, khemino hontu, sukhino hontūti – pariḷāhaṃ paṭippassambheti. Pītisambojjhaṅgaparibhāvitā hoti mettācetovimutti.

Sabbe sattā averino hontu, khemino hontu, sukhino hontūti – duṭṭhullaṃ paṭippassambheti. Passaddhisambojjhaṅgaparibhāvitā hoti mettācetovimutti.

Sabbe sattā averino hontu, khemino hontu, sukhino hontūti – cittaṃ samādahati. Samādhisambojjhaṅgaparibhāvitā hoti mettācetovimutti.

Sabbe sattā averino hontu, khemino hontu, sukhino hontūti – ñāṇena kilese paṭisaṅkhāti. Upekkhāsambojjhaṅgaparibhāvitā hoti mettācetovimutti.

Ime satta bojjhaṅgā mettāya cetovimuttiyā āsevanā honti. Imehi sattahi bojjhaṅgehi mettācetovimutti āsevīyati. Ime satta bojjhaṅgā mettāya cetovimuttiyā bhāvanā honti. Imehi sattahi bojjhaṅgehi mettācetovimutti bhāvīyati. Ime satta bojjhaṅgā mettāya cetovimuttiyā bahulīkatā honti. Imehi sattahi bojjhaṅgehi mettācetovimutti bahulīkarīyati. Ime satta bojjhaṅgā mettāya cetovimuttiyā alaṅkārā honti. Imehi sattahi bojjhaṅgehi mettācetovimutti svālaṅkatā hoti. Ime satta bojjhaṅgā mettāya cetovimuttiyā parikkhārā honti. Imehi sattahi bojjhaṅgehi mettācetovimutti suparikkhatā hoti. Ime satta bojjhaṅgā mettāya cetovimuttiyā parivārā honti. Imehi sattahi bojjhaṅgehi mettācetovimutti suparivutā hoti. Ime satta bojjhaṅgā mettāya cetovimuttiyā āsevanā honti, bhāvanā honti, bahulīkatā honti, alaṅkārā honti, parikkhārā honti, parivārā honti, pāripūrī honti, sahagatā honti, sahajātā honti, saṃsaṭṭhā honti, sampayuttā honti, pakkhandanā honti, pasīdanā honti, santiṭṭhanā honti, vimuccanā honti, ‘‘etaṃ santa’’nti phassanā honti, yānīkatā honti, vatthukatā honti, anuṭṭhitā honti, paricitā honti, susamāraddhā honti, subhāvitā honti, svādhiṭṭhitā honti, susamuggatā honti, suvimuttā honti, nibbattenti jotenti patāpenti.

4. Maggaṅgavāro

26. Sabbe sattā averino hontu, khemino hontu, sukhino hontūti – sammā passati. Sammādiṭṭhiparibhāvitā hoti mettācetovimutti.

Sabbe sattā averino hontu, khemino hontu, sukhino hontūti – sammā abhiniropeti. Sammāsaṅkappaparibhāvitā hoti mettācetovimutti.

Sabbe sattā averino hontu, khemino hontu, sukhino hontūti – sammā pariggaṇhāti. Sammāvācāparibhāvitā hoti mettācetovimutti.

Sabbe sattā averino hontu, khemino hontu, sukhino hontūti – sammā samuṭṭhāpeti. Sammākammantaparibhāvitā hoti mettācetovimutti.

Sabbe sattā averino hontu, khemino hontu, sukhino hontūti – sammā vodāpeti . Sammāājīvaparibhāvitā hoti mettācetovimutti.

Sabbe sattā averino hontu, khemino hontu, sukhino hontūti – sammā paggaṇhāti. Sammāvāyāmaparibhāvitā hoti mettācetovimutti.

Sabbe sattā averino hontu, khemino hontu, sukhino hontūti – sammā upaṭṭhāpeti. Sammāsatiparibhāvitā hoti mettācetovimutti.

Sabbe sattā averino hontu, khemino hontu, sukhino hontūti – sammā samādahati. Sammāsamādhiparibhāvitā hoti mettācetovimutti.

Ime aṭṭha maggaṅgā mettāya cetovimuttiyā āsevanā honti. Imehi aṭṭhahi maggaṅgehi mettācetovimutti āsevīyati. Ime aṭṭha maggaṅgā mettāya cetovimuttiyā bhāvanā honti. Imehi aṭṭhahi maggaṅgehi mettācetovimutti bhāvīyati. Ime aṭṭha maggaṅgā mettāya cetovimuttiyā bahulīkatā honti. Imehi aṭṭhahi maggaṅgehi mettācetovimutti bahulīkarīyati. Ime aṭṭha maggaṅgā mettāya cetovimuttiyā alaṅkārā honti. Imehi aṭṭhahi maggaṅgehi mettācetovimutti svālaṅkatā honti. Ime aṭṭha maggaṅgā mettāya cetovimuttiyā parikkhārā honti. Imehi aṭṭhahi maggaṅgehi mettācetovimutti suparikkhatā hoti. Ime aṭṭha maggaṅgā mettāya cetovimuttiyā parivārā honti. Imehi aṭṭhahi maggaṅgehi mettācetovimutti suparivutā hoti. Ime aṭṭha maggaṅgā mettāya cetovimuttiyā āsevanā honti , bhāvanā honti , bahulīkatā honti, alaṅkārā honti, parikkhārā honti, parivārā honti, pāripūrī honti, sahagatā honti, sahajātā honti, saṃsaṭṭhā honti, sampayuttā honti, pakkhandanā honti, pasīdanā honti, santiṭṭhanā honti, vimuccanā honti, ‘‘etaṃ santa’’nti phassanā honti, yānīkatā honti, vatthukatā honti, anuṭṭhitā honti, paricitā honti, susamāraddhā honti, subhāvitā honti, svādhiṭṭhitā honti, susamuggatā honti, suvimuttā honti nibbattenti jotenti patāpenti.

27. Sabbesaṃ pāṇānaṃ…pe… sabbesaṃ bhūtānaṃ… sabbesaṃ puggalānaṃ… sabbesaṃ attabhāvapariyāpannānaṃ… sabbāsaṃ itthīnaṃ… sabbesaṃ purisānaṃ… sabbesaṃ ariyānaṃ… sabbesaṃ anariyānaṃ… sabbesaṃ devānaṃ… sabbesaṃ manussānaṃ… sabbesaṃ vinipātikānaṃ pīḷanaṃ vajjetvā apīḷanāya, upaghātaṃ vajjetvā anupaghātena, santāpaṃ vajjetvā asantāpena, pariyādānaṃ vajjetvā apariyādānena, vihesaṃ vajjetvā avihesāya, sabbe vinipātikā averino hontu mā verino, sukhino hontu mā dukkhino, sukhitattā hontu mā dukkhitattāti – imehi aṭṭhahākārehi sabbe vinipātike mettāyatīti – mettā. Taṃ dhammaṃ cetayatīti – ceto. Sabbabyāpādapariyuṭṭhānehi vimuccatīti – vimutti. Mettā ca ceto ca vimutti cāti – mettācetovimutti.

Sabbe vinipātikā averino hontu, khemino hontu, sukhino hontūti – saddhāya adhimuccati. Saddhindriyaparibhāvitā hoti mettācetovimutti…pe… nibbattenti jotenti patāpenti.

Sabbesaṃ puratthimāya disāya sattānaṃ…pe… sabbesaṃ pacchimāya disāya sattānaṃ… sabbesaṃ uttarāya disāya sattānaṃ… sabbesaṃ dakkhiṇāya disāya sattānaṃ… sabbesaṃ puratthimāya anudisāya sattānaṃ… sabbesaṃ pacchimāya anudisāya sattānaṃ… sabbesaṃ uttarāya anudisāya sattānaṃ… sabbesaṃ dakkhiṇāya anudisāya sattānaṃ… sabbesaṃ heṭṭhimāya disāya sattānaṃ… sabbesaṃ uparimāya disāya sattānaṃ pīḷanaṃ vajjetvā apīḷanāya, upaghātaṃ vajjetvā anupaghātena, santāpaṃ vajjetvā asantāpena, pariyādānaṃ vajjetvā apariyādānena, vihesaṃ vajjetvā avihesāya, sabbe uparimāya disāya sattā averino hontu mā verino, sukhino hontu mā dukkhino, sukhitattā hontu mā dukkhitattāti – imehi aṭṭhahākārehi sabbe uparimāya disāya satte mettāyatīti – mettā. Taṃ dhammaṃ cetayatīti – ceto. Sabbabyāpādapariyuṭṭhānehi vimuccatīti – vimutti. Mettā ca ceto ca vimutti cāti – mettācetovimutti.

Sabbe uparimāya disāya sattā averino hontu, khemino hontu, sukhino hontūti – saddhāya adhimuccati. Saddhindriyaparibhāvitā hoti mettācetovimutti…pe… nibbattenti jotenti patāpenti.

Sabbesaṃ puratthimāya disāya pāṇānaṃ…pe… bhūtānaṃ… puggalānaṃ attabhāvapariyāpannānaṃ… sabbāsaṃ itthīnaṃ… sabbesaṃ purisānaṃ… sabbesaṃ ariyānaṃ… sabbesaṃ anariyānaṃ… sabbesaṃ devānaṃ… sabbesaṃ manussānaṃ… sabbesaṃ vinipātikānaṃ… sabbesaṃ pacchimāya disāya vinipātikānaṃ… sabbesaṃ uttarāya disāya vinipātikānaṃ… sabbesaṃ dakkhiṇāya disāya vinipātikānaṃ… sabbesaṃ puratthimāya anudisāya vinipātikānaṃ… sabbesaṃ pacchimāya anudisāya vinipātikānaṃ… sabbesaṃ uttarāya anudisāya vinipātikānaṃ… sabbesaṃ dakkhiṇāya anudisāya vinipātikānaṃ… sabbesaṃ heṭṭhimāya disāya vinipātikānaṃ… sabbesaṃ uparimāya disāya vinipātikānaṃ pīḷanaṃ vajjetvā apīḷanāya, upaghātaṃ vajjetvā anupaghātena, santāpaṃ vajjetvā asantāpena, pariyādānaṃ vajjetvā apariyādānena, vihesaṃ vajjetvā avihesāya, sabbe uparimāya disāya vinipātikā averino hontu mā verino, sukhino hontu mā dukkhino, sukhitattā hontu mā dukkhitattāti – imehi aṭṭhahākārehi sabbe uparimāya disāya vinipātike mettāyatīti – mettā. Taṃ dhammaṃ cetayatīti – ceto. Sabbabyāpādapariyuṭṭhānehi vimuccatīti – vimutti. Mettā ca ceto ca vimutti cāti – mettācetovimutti.

Sabbe uparimāya disāya vinipātikā averino hontu, khemino hontu, sukhino hontūti – saddhāya adhimuccati. Saddhindriyaparibhāvitā hoti mettācetovimutti.

Sabbe uparimāya disāya vinipātikā averino hontu, khemino hontu, sukhino hontūti – vīriyaṃ paggaṇhāti. Vīriyindriyaparibhāvitā hoti mettācetovimutti.

Satiṃ upaṭṭhāpeti. Satindriyaparibhāvitā hoti mettācetovimutti. Cittaṃ samādahati. Samādhindriyaparibhāvitā hoti mettācetovimutti. Paññāya pajānāti. Paññindriyaparibhāvitā hoti mettācetovimutti.

Imāni pañcindriyāni mettāya cetovimuttiyā āsevanā honti. Imehi pañcahi indriyehi mettācetovimutti āsevīyati…pe… nibbattenti jotenti patāpenti.

Sabbe uparimāya disāya vinipātikā averino hontu, khemino hontu, sukhino hontūti – assaddhiye na kampati. Saddhābalaparibhāvitā hoti mettācetovimutti. Kosajje na kampati. Vīriyabalaparibhāvitā hoti mettācetovimutti. Pamāde na kampati. Satibalaparibhāvitā hoti mettācetovimutti. Uddhacce na kampati. Samādhibalaparibhāvitā hoti mettācetovimutti. Avijjāya na kampati. Paññābalaparibhāvitā hoti mettācetovimutti.

Imāni pañca balāni mettāya cetovimuttiyā āsevanā honti. Imehi pañcahi balehi mettācetovimutti āsevīyati…pe… nibbattenti jotenti patāpenti.

Sabbe uparimāya disāya vinipātikā averino hontu, khemino hontu, sukhino hontūti – satiṃ upaṭṭhāpeti. Satisambojjhaṅgaparibhāvitā hoti mettācetovimutti.

Paññāya pavicināti. Dhammavicayasambojjhaṅgaparibhāvitā hoti mettācetovimutti. Vīriyaṃ paggaṇhāti. Vīriyasambojjhaṅgaparibhāvitā hoti mettācetovimutti. Pariḷāhaṃ paṭippassambheti. Pītisambojjhaṅgaparibhāvitā hoti mettācetovimutti. Duṭṭhullaṃ paṭippassambheti. Passaddhisambojjhaṅgaparibhāvitā hoti mettācetovimutti. Cittaṃ samādahati. Samādhisambojjhaṅgaparibhāvitā hoti mettācetovimutti. Ñāṇena kilese paṭisaṅkhāti. Upekkhāsambojjhaṅgaparibhāvitā hoti mettācetovimutti.

Ime satta bojjhaṅgā mettāya cetovimuttiyā āsevanā honti. Imehi sattahi bojjhaṅgehi mettācetovimutti āsevīyati…pe… nibbattenti jotenti patāpenti.

Sabbe uparimāya disāya vinipātikā averino hontu, khemino hontu, sukhino hontūti – sammā passati. Sammādiṭṭhi paribhāvitā hoti mettācetovimutti. Sammā abhiniropeti. Sammāsaṅkappaparibhāvitā hoti mettācetovimutti. Sammā pariggaṇhāti. Sammāvācāparibhāvitā hoti mettācetovimutti. Sammā samuṭṭhāpeti. Sammākammantaparibhāvitā hoti mettācetovimutti. Sammā vodāpeti. Sammā ājīvaparibhāvitā hoti mettācetovimutti. Sammā paggaṇhāti. Sammāvāyāmaparibhāvitā hoti mettācetovimutti. Sammā upaṭṭhāti. Sammāsatiparibhāvitā hoti mettācetovimutti. Sammā samādahati. Sammāsamādhiparibhāvitā hoti mettācetovimutti.

Ime aṭṭha maggaṅgā mettāya cetovimuttiyā āsevanā honti. Imehi aṭṭhahi maggaṅgehi mettācetovimutti āsevīyati…pe… ime aṭṭha maggaṅgā mettāya cetovimuttiyā paribhāvitā honti. Imehi aṭṭhahi maggaṅgehi mettācetovimutti suparivutā hoti. Ime aṭṭha maggaṅgā mettāya cetovimuttiyā āsevanā honti, bhāvanā honti, bahulīkatā honti, alaṅkārā honti, parikkhārā honti, parivārā honti, pāripūrī honti, sahagatā honti, sahajātā honti , saṃsaṭṭhā honti, sampayuttā honti, pakkhandanā honti, pasīdanā honti, santiṭṭhanā honti, vimuccanā honti, ‘‘etaṃ santa’’nti phassanā honti, yānīkatā honti, vatthukatā honti, anuṭṭhitā honti, paricitā honti, susamāraddhā honti, subhāvitā honti, svādhiṭṭhitā honti, susamuggatā honti, suvimuttā honti nibbattenti jotenti patāpentīti.

Mettākathā niṭṭhitā.

5. Virāgakathā

28. Virāgo maggo, vimutti phalaṃ. Kathaṃ virāgo maggo? Sotāpattimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi micchādiṭṭhiyā virajjati, tadanuvattakakilesehi ca khandhehi ca virajjati, bahiddhā ca sabbanimittehi virajjati. Virāgo virāgārammaṇo virāgagocaro virāge samudāgato [samupāgato (syā.)] virāge ṭhito virāge patiṭṭhito.

Virāgoti dve virāgā – nibbānañca virāgo, ye ca nibbānārammaṇatājātā dhammā sabbe virāgā hontīti – virāgā. Sahajātāni sattaṅgāni virāgaṃ gacchantīti – virāgo maggo. Etena maggena buddhā ca sāvakā ca agataṃ disaṃ nibbānaṃ gacchantīti – aṭṭhaṅgiko maggo. Yāvatā puthusamaṇabrāhmaṇānaṃ parappavādānaṃ maggā, ayameva ariyo aṭṭhaṅgiko maggo aggo ca seṭṭho ca pāmokkho [vimokkho (syā.), mokkho (aṭṭha.)] ca uttamo ca pavaro cāti – maggānaṃ aṭṭhaṅgiko seṭṭho.

Abhiniropanaṭṭhena sammāsaṅkappo micchāsaṅkappā virajjati. Pariggahaṭṭhena sammāvācā micchāvācāya virajjati. Samuṭṭhānaṭṭhena sammākammanto micchākammantā virajjati. Vodānaṭṭhena sammāājīvo micchāājīvā virajjati. Paggahaṭṭhena sammāvāyāmo micchāvāyāmā virajjati. Upaṭṭhānaṭṭhena sammāsati micchāsatiyā virajjati. Avikkhepaṭṭhena sammāsamādhi micchāsamādhito virajjati. Tadanuvattakakilesehi ca khandhehi ca virajjati. Bahiddhā ca sabbanimittehi virajjati. Virāgo virāgārammaṇo virāgagocaro virāge samudāgato virāge ṭhito virāge patiṭṭhito.

Virāgoti dve virāgā – nibbānañca virāgo, ye ca nibbānārammaṇatājātā dhammā sabbe virāgā hontīti – virāgā. Sahajātāni sattaṅgāni virāgaṃ gacchantīti – virāgo maggo . Etena maggena buddhā ca sāvakā ca agataṃ disaṃ nibbānaṃ gacchantīti – aṭṭhaṅgiko maggo. Yāvatā puthusamaṇabrāhmaṇānaṃ parappavādānaṃ maggā, ayameva ariyo aṭṭhaṅgiko maggo aggo ca seṭṭho ca pāmokkho ca uttamo ca pavaro cāti – maggānaṃ aṭṭhaṅgiko seṭṭho.

Sakadāgāmimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi…pe… avikkhepaṭṭhena sammāsamādhi oḷārikā kāmarāgasaññojanā paṭighasaññojanā oḷārikā kāmarāgānusayā paṭighānusayā virajjati, tadanuvattakakilesehi ca khandhehi ca virajjati, bahiddhā ca sabbanimittehi virajjati. Virāgo virāgārammaṇo virāgagocaro virāge samudāgato virāge ṭhito virāge patiṭṭhito.

Virāgoti dve virāgā – nibbānañca virāgo, ye ca nibbānārammaṇatājātā dhammā sabbe virāgā hontīti – virāgā. Sahajātāni sattaṅgāni virāgaṃ gacchantīti – virāgo maggo. Etena maggena buddhā ca sāvakā ca agataṃ disaṃ nibbānaṃ gacchantīti – aṭṭhaṅgiko maggo. Yāvatā puthusamaṇabrāhmaṇānaṃ parappavādānaṃ maggā. Ayameva ariyo aṭṭhaṅgiko maggo aggo ca seṭṭho ca pāmokkho ca uttamo ca pavaro cāti – maggānaṃ aṭṭhaṅgiko seṭṭho.

Anāgāmimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi…pe… avikkhepaṭṭhena sammāsamādhi anusahagatā kāmarāgasaññojanā paṭighasaññojanā anusahagatā kāmarāgānusayā paṭighānusayā virajjati, tadanuvattakakilesehi ca khandhehi ca virajjati, bahiddhā ca sabbanimittehi virajjati. Virāgo virāgārammaṇo…pe… maggānaṃ aṭṭhaṅgiko seṭṭho.

Arahattamaggakkhaṇe dassanaṭṭhena sammādiṭṭhi…pe… avikkhepaṭṭhena sammāsamādhi rūparāgā arūparāgā mānā uddhaccā avijjāya mānānusayā bhavarāgānusayā avijjānusayā virajjati, tadanuvattakakilesehi ca khandhehi ca virajjati, bahiddhā ca sabbanimittehi virajjati virāgo virāgārammaṇo virāgagocaro virāge samudāgato virāge ṭhito virāge patiṭṭhito.

Virāgoti dve virāgā – nibbānañca virāgo, ye ca nibbānārammaṇatājātā dhammā sabbe virāgā hontīti – virāgā. Sahajātāni sattaṅgāni virāgaṃ gacchantīti – virāgo maggo. Etena maggena buddhā ca sāvakā ca agataṃ disaṃ nibbānaṃ gacchantīti – aṭṭhaṅgiko maggo . Yāvatā puthusamaṇabrāhmaṇānaṃ parappavādānaṃ maggā. Ayameva ariyo aṭṭhaṅgiko maggo aggo ca seṭṭho ca pāmokkho ca uttamo ca pavaro cāti – maggānaṃ aṭṭhaṅgiko seṭṭho.

Dassanavirāgo sammādiṭṭhi. Abhiniropanavirāgo sammāsaṅkappo. Pariggahavirāgo sammāvācā. Samuṭṭhānavirāgo sammākammanto. Vodānavirāgo sammāājīvo . Paggahavirāgo sammāvāyāmo. Upaṭṭhānavirāgo sammāsati. Avikkhepavirāgo sammāsamādhi. Upaṭṭhānavirāgo satisambojjhaṅgo. Pavicayavirāgo dhammavicayasambojjhaṅgo. Paggahavirāgo vīriyasambojjhaṅgo. Pharaṇavirāgo pītisambojjhaṅgo. Upasamavirāgo passaddhisambojjhaṅgo. Avikkhepavirāgo samādhisambojjhaṅgo. Paṭisaṅkhānavirāgo upekkhāsambojjhaṅgo. Assaddhiye akampiyavirāgo saddhābalaṃ. Kosajje akampiyavirāgo vīriyabalaṃ. Pamāde akampiyavirāgo satibalaṃ. Uddhacce akampiyavirāgo samādhibalaṃ. Avijjāya akampiyavirāgo paññābalaṃ. Adhimokkhavirāgo saddhindriyaṃ. Paggahavirāgo vīriyindriyaṃ. Upaṭṭhānavirāgo satindriyaṃ. Avikkhepavirāgo samādhindriyaṃ. Dassanavirāgo paññindriyaṃ. Ādhipateyyaṭṭhena indriyāni virāgo. Akampiyaṭṭhena balaṃ virāgo. Niyyānaṭṭhena bojjhaṅgā virāgo. Hetuṭṭhena maggo virāgo. Upaṭṭhānaṭṭhena satipaṭṭhānā virāgo. Padahanaṭṭhena sammappadhānā virāgo. Ijjhanaṭṭhena iddhipādā virāgo. Tathaṭṭhena saccā virāgo. Avikkhepaṭṭhena samatho virāgo. Anupassanaṭṭhena vipassanā virāgo. Ekarasaṭṭhena samathavipassanā virāgo. Anativattanaṭṭhena yuganaddhaṃ virāgo. Saṃvaraṭṭhena sīlavisuddhi virāgo. Avikkhepaṭṭhena cittavisuddhi virāgo. Dassanaṭṭhena diṭṭhivisuddhi virāgo. Vimuttaṭṭhena vimokkho virāgo. Paṭivedhaṭṭhena vijjā virāgo. Pariccāgaṭṭhena vimutti virāgo. Samucchedaṭṭhena khaye ñāṇaṃ virāgo. Chando mūlaṭṭhena virāgo. Manasikāro samuṭṭhānaṭṭhena virāgo. Phasso samodhānaṭṭhena virāgo. Vedanā samosaraṇaṭṭhena virāgo. Samādhi pamukhaṭṭhena virāgo. Sati ādhipateyyaṭṭhena virāgo. Paññā tatuttaraṭṭhena virāgo. Vimutti sāraṭṭhena virāgo. Amatogadhaṃ nibbānaṃ pariyosānaṭṭhena maggo.

Dassanamaggo sammādiṭṭhi, abhiniropanamaggo sammāsaṅkappo…pe… amatogadhaṃ nibbānaṃ pariyosānaṭṭhena maggo. Evaṃ virāgo maggo.

29. Kathaṃ vimutti phalaṃ? Sotāpattiphalakkhaṇe dassanaṭṭhena sammādiṭṭhi micchādiṭṭhiyā vimuttā hoti, tadanuvattakakilesehi ca khandhehi ca vimuttā hoti, bahiddhā ca sabbanimittehi vimuttā hoti, vimutti vimuttārammaṇā vimuttigocarā vimuttiyā samudāgatā vimuttiyā ṭhitā vimuttiyā patiṭṭhitā. Vimuttīti dve muttiyo – nibbānañca vimutti, ye ca nibbānārammaṇatājātā dhammā sabbe ca vimuttā hontīti – vimutti phalaṃ.

Abhiniropanaṭṭhena sammāsaṅkappo micchāsaṅkappā vimutto hoti, tadanuvattakakilesehi ca khandhehi ca vimutto hoti, bahiddhā ca sabbanimittehi vimutto hoti, vimutti vimuttārammaṇā vimuttigocarā vimuttiyā samudāgatā vimuttiyā ṭhitā vimuttiyā patiṭṭhitā. Vimuttīti dve vimuttiyo – nibbānañca vimutti, ye ca nibbānārammaṇatājātā dhammā sabbe vimuttā hontīti – vimutti phalaṃ.

Pariggahaṭṭhena sammāvācā micchāvācāya vimuttā hoti, samuṭṭhānaṭṭhena sammākammanto micchākammantā vimutto hoti, vodānaṭṭhena sammāājīvo micchāājīvā vimutto hoti, paggahaṭṭhena sammāvāyāmo micchāvāyāmā vimutto hoti, upaṭṭhānaṭṭhena sammāsati micchāsatiyā vimuttā hoti, avikkhepaṭṭhena sammāsamādhi micchāsamādhito vimutto hoti, tadanuvattakakilesehi ca khandhehi ca vimutto hoti, bahiddhā ca sabbanimittehi vimutto hoti, vimutti vimuttārammaṇā vimuttigocarā vimuttiyā samudāgatā vimuttiyā ṭhitā vimuttiyā patiṭṭhitā. Vimuttīti. Dve vimuttiyo – nibbānañca vimutti, ye ca nibbānārammaṇatājātā dhammā sabbe vimuttā hontīti – vimutti phalaṃ.

Sakadāgāmiphalakkhaṇe dassanaṭṭhena sammādiṭṭhi…pe… avikkhepaṭṭhena sammāsamādhi oḷārikā kāmarāgasaññojanā paṭighasaññojanā oḷārikā kāmarāgānusayā paṭighānusayā vimutto hoti, tadanuvattakakilesehi ca khandhehi ca vimutto hoti, bahiddhā ca sabbanimittehi vimutto hoti, vimutti vimuttārammaṇā vimuttigocarā vimuttiyā samudāgatā vimuttiyā ṭhitā vimuttiyā patiṭṭhitā. Vimuttīti dve vimuttiyo – nibbānañca vimutti, ye ca nibbānārammaṇatājātā dhammā sabbe vimuttā hontīti – vimutti phalaṃ.

Anāgāmiphalakkhaṇe dassanaṭṭhena sammādiṭṭhi…pe… avikkhepaṭṭhena sammāsamādhi anusahagatā kāmarāgasaññojanā paṭighasaññojanā anusahagatā kāmarāgānusayā paṭighānusayā vimutto hoti, tadanuvattakakilesehi ca khandhehi ca vimutto hoti, bahiddhā ca sabbanimittehi vimutto hoti, vimutti vimuttārammaṇā vimuttigocarā vimuttiyā samudāgatā vimuttiyā ṭhitā vimuttiyā patiṭṭhitā…pe….

Arahattaphalakkhaṇe dassanaṭṭhena sammādiṭṭhi…pe… avikkhepaṭṭhena sammāsamādhi rūparāgā arūparāgā mānā uddhaccā avijjāya mānānusayā bhavarāgānusayā avijjānusayā vimutto hoti, tadanuvattakakilesehi ca khandhehi ca vimutto hoti, bahiddhā ca sabbanimittehi vimutto hoti, vimutti vimuttārammaṇā vimuttigocarā vimuttiyā samudāgatā vimuttiyā ṭhitā vimuttiyā patiṭṭhitā. Vimuttīti dve vimuttiyo – nibbānañca vimutti, ye ca nibbānārammaṇatā jātā dhammā sabbe vimuttā hontīti – vimutti phalaṃ.

Dassanavimutti sammādiṭṭhi…pe… avikkhepavimutti sammāsamādhi, upaṭṭhānavimutti satisambojjhaṅgo, paṭisaṅkhānavimutti upekkhāsambojjhaṅgo. Assaddhiye akampiyavimutti saddhābalaṃ…pe… avijjāya akampiyavimutti paññābalaṃ. Adhimokkhavimutti saddhindriyaṃ…pe… dassanavimutti paññindriyaṃ.

Ādhipateyyaṭṭhena indriyā vimutti. Akampiyaṭṭhena balā vimutti, niyyānaṭṭhena bojjhaṅgā vimutti, hetuṭṭhena maggo vimutti, upaṭṭhānaṭṭhena satipaṭṭhānā vimutti, padahanaṭṭhena sammappadhānā vimutti, ijjhanaṭṭhena iddhipādā vimutti, tathaṭṭhena saccā vimutti, avikkhepaṭṭhena samatho vimutti, anupassanaṭṭhena vipassanā vimutti, ekarasaṭṭhena samathavipassanā vimutti, anativattanaṭṭhena yuganaddhaṃ vimutti, saṃvaraṭṭhena sīlavisuddhi vimutti, avikkhepaṭṭhena cittavisuddhi vimutti, dassanaṭṭhena diṭṭhivisuddhi vimutti, vimuttaṭṭhena vimokkho vimutti, paṭivedhaṭṭhena vijjā vimutti, pariccāgaṭṭhena vimutti vimutti, paṭippassaddhiyaṭṭhena anuppāde ñāṇaṃ vimutti, chando mūlaṭṭhena vimutti, manasikāro samuṭṭhānaṭṭhena vimutti, phasso samodhānaṭṭhena vimutti, vedanā samosaraṇaṭṭhena vimutti, samādhi pamukhaṭṭhena vimutti, sati ādhipateyyaṭṭhena vimutti, paññā tatuttaraṭṭhena vimutti, vimutti sāraṭṭhena vimutti, amatogadhaṃ nibbānaṃ pariyosānaṭṭhena vimutti. Evaṃ vimutti phalaṃ. Evaṃ virāgo maggo , vimutti phalanti.

Virāgakathā niṭṭhitā.

6. Paṭisambhidākathā

1. Dhammacakkapavattanavāro

30. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā bārāṇasiyaṃ viharati isipatane migadāye. Tatra kho bhagavā pañcavaggiye bhikkhū āmantesi –

‘‘Dveme , bhikkhave, antā pabbajitena na sevitabbā. Katame dve? Yo cāyaṃ kāmesu kāmasukhallikānuyogo hīno gammo pothujjaniko anariyo anatthasaṃhito; yo cāyaṃ attakilamathānuyogo dukkho anariyo anatthasaṃhito. Ete kho [ete te (syā. ka. sī. aṭṭha.) saṃ. ni. 5.1081; mahāva. 13 passitabbā], bhikkhave, ubho ante anupagamma majjhimā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati.

‘‘Katamā ca sā, bhikkhave, majjhimā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati? Ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi. Ayaṃ kho sā, bhikkhave, majjhimā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati.

‘‘Idaṃ kho pana, bhikkhave, dukkhaṃ ariyasaccaṃ. Jātipi dukkhā, jarāpi dukkhā, byādhipi dukkho, maraṇampi dukkhaṃ, appiyehi sampayogo dukkho, piyehi vippayogo dukkho, yampicchaṃ na labhati tampi dukkhaṃ; saṃkhittena pañcupādānakkhandhā dukkhā. Idaṃ kho pana, bhikkhave, dukkhasamudayaṃ ariyasaccaṃ – yāyaṃ taṇhā ponobhavikā nandirāgasahagatā tatratatrābhinandinī , seyyathidaṃ – kāmataṇhā, bhavataṇhā, vibhavataṇhā. Idaṃ kho pana, bhikkhave, dukkhanirodhaṃ ariyasaccaṃ – yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo. Idaṃ kho pana, bhikkhave, dukkhanirodhagāminī paṭipadā ariyasaccaṃ – ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi.

‘‘‘Idaṃ dukkhaṃ ariyasacca’nti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. ‘Taṃ kho panidaṃ dukkhaṃ ariyasaccaṃ pariññeyya’nti me, bhikkhave…pe… pariññātanti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

‘‘‘Idaṃ dukkhasamudayaṃ ariyasacca’nti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. ‘Taṃ kho panidaṃ dukkhasamudayaṃ ariyasaccaṃ pahātabba’nti me, bhikkhave…pe… pahīnanti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

‘‘‘Idaṃ dukkhanirodhaṃ ariyasacca’nti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. ‘Taṃ kho panidaṃ dukkhanirodhaṃ ariyasaccaṃ sacchikātabba’nti me, bhikkhave…pe… sacchikatanti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

‘‘‘Idaṃ dukkhanirodhagāminī paṭipadā ariyasacca’nti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. ‘Taṃ kho panidaṃ dukkhanirodhagāminī paṭipadā ariyasaccaṃ bhāvetabba’nti me, bhikkhave…pe… bhāvitanti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

‘‘Yāvakīvañca me, bhikkhave, imesu catūsu ariyasaccesu evaṃ tiparivaṭṭaṃ dvādasākāraṃ yathābhūtaṃ ñāṇadassanaṃ na suvisuddhaṃ ahosi , neva tāvāhaṃ, bhikkhave , sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ‘anuttaraṃ sammāsambodhiṃ abhisambuddho’ti paccaññāsiṃ. Yato ca kho me, bhikkhave, imesu catūsu ariyasaccesu evaṃ tiparivaṭṭaṃ dvādasākāraṃ yathābhūtaṃ ñāṇadassanaṃ suvisuddhaṃ ahosi, athāhaṃ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ‘anuttaraṃ sammāsambodhiṃ abhisambuddho’ti paccaññāsiṃ. Ñāṇañca pana me dassanaṃ udapādi – ‘akuppā me vimutti, ayamantimā jāti, natthi dāni punabbhavo’’’ti.

Idamavoca bhagavā. Attamanā pañcavaggiyā bhikkhū bhagavato bhāsitaṃ abhinandunti.

Imasmiñca pana veyyākaraṇasmiṃ bhaññamāne āyasmato koṇḍaññassa virajaṃ vītamalaṃ dhammacakkhuṃ udapādi – ‘‘yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma’’nti.

Pavattite ca pana bhagavatā dhammacakke bhummā [bhūmā (ka.)] devā saddamanussāvesuṃ – ‘‘etaṃ bhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appaṭivattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmi’’nti. Bhummānaṃ devānaṃ saddaṃ sutvā cātumahārājikā [cātummahārājikā (syā.)] devā saddamanussāvesuṃ…pe… cātumahārājikānaṃ devānaṃ saddaṃ sutvā tāvatiṃsā devā…pe… yāmā devā…pe… tusitā devā…pe… nimmānaratī devā…pe… paranimmitavasavattī devā…pe… brahmakāyikā devā saddamanussāvesuṃ – ‘‘etaṃ bhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appaṭivattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmi’’nti.

Itiha tena khaṇena tena layena tena muhuttena yāva brahmalokā saddo abbhuggacchi. Ayañca dasasahassī lokadhātu saṃkampi sampakampi sampavedhi, appamāṇo ca uḷāro obhāso loke pāturahosi atikkamma [atikkammeva (syā. ka.) saṃ. ni. 5.1081 passitabbā] devānaṃ devānubhāvanti.

Atha kho bhagavā imaṃ udānaṃ udānesi – ‘‘aññāsi vata, bho, koṇḍañño; aññāsi vata, bho, koṇḍañño’’ti. Iti hidaṃ āyasmato koṇḍaññassa aññāsikoṇḍañño tveva [aññākoṇḍaññotveva (syā.)] nāmaṃ ahosi.

[Ka] ‘idaṃ dukkhaṃ ariyasacca’nti pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi’’.

Cakkhuṃ udapādīti – kenaṭṭhena? Ñāṇaṃ udapādīti – kenaṭṭhena? Paññā udapādīti – kenaṭṭhena? Vijjā udapādīti – kenaṭṭhena? Āloko udapādīti – kenaṭṭhena? Cakkhuṃ udapādīti – dassanaṭṭhena. Ñāṇaṃ udapādīti – ñātaṭṭhena. Paññā udapādīti – pajānanaṭṭhena. Vijjā udapādīti – paṭivedhaṭṭhena. Āloko udapādīti – obhāsaṭṭhena.

Cakkhuṃ dhammo, ñāṇaṃ dhammo, paññā dhammo, vijjā dhammo, āloko dhammo. Ime pañca dhammā dhammapaṭisambhidāya ārammaṇā ceva honti gocarā ca. Ye tassā ārammaṇā te tassā gocarā. Ye tassā gocarā te tassā ārammaṇā. Tena vuccati – ‘‘dhammesu ñāṇaṃ dhammapaṭisambhidā’’.

Dassanaṭṭho attho, ñātaṭṭho attho, pajānanaṭṭho attho, paṭivedhaṭṭho attho, obhāsaṭṭho attho. Ime pañca atthā atthapaṭisambhidāya ārammaṇā ceva honti gocarā ca. Ye tassā ārammaṇā te tassā gocarā. Ye tassā gocarā te tassā ārammaṇā. Tena vuccati – ‘‘atthesu ñāṇaṃ atthapaṭisambhidā’’.

Pañca dhamme sandassetuṃ byañjananiruttābhilāpā, pañca atthe sandassetuṃ byañjananiruttābhilāpā. Imā dasa niruttiyā niruttipaṭisambhidāya ārammaṇā ceva honti gocarā ca. Ye tassā ārammaṇā te tassā gocarā. Ye tassā gocarā te tassā ārammaṇā. Tena vuccati – ‘‘niruttīsu ñāṇaṃ niruttipaṭisambhidā’’.

Pañcasu dhammesu ñāṇāni, pañcasu atthesu ñāṇāni, dasasu niruttīsu ñāṇāni. Imāni vīsati ñāṇāni paṭibhānapaṭisambhidāya ārammaṇā ceva honti gocarā ca. Ye tassā ārammaṇā te tassā gocarā. Ye tassā gocarā te tassā ārammaṇā. Tena vuccati – ‘‘paṭibhānesu ñāṇaṃ paṭibhānapaṭisambhidā’’.

‘‘‘Taṃ kho panidaṃ dukkhaṃ ariyasaccaṃ pariññeyya’nti…pe… pariññātanti pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi’’.

Cakkhuṃ udapādīti – kenaṭṭhena? Ñāṇaṃ udapādīti – kenaṭṭhena? Paññā udapādīti – kenaṭṭhena? Vijjā udapādīti – kenaṭṭhena? Āloko udapādīti – kenaṭṭhena? Cakkhuṃ udapādīti – dassanaṭṭhena. Ñāṇaṃ udapādīti – ñātaṭṭhena. Paññā udapādīti – pajānanaṭṭhena. Vijjā udapādīti – paṭivedhaṭṭhena. Āloko udapādīti – obhāsaṭṭhena.

Cakkhuṃ dhammo, ñāṇaṃ dhammo, paññā dhammo, vijjā dhammo, āloko dhammo. Ime pañca dhammā dhammapaṭisambhidāya ārammaṇā ceva honti gocarā ca . Ye tassā ārammaṇā te tassā gocarā. Ye tassā gocarā te tassā ārammaṇā. Tena vuccati – ‘‘dhammesu ñāṇaṃ dhammapaṭisambhidā’’.

Dassanaṭṭho attho, ñātaṭṭho attho, pajānanaṭṭho attho, paṭivedhaṭṭho attho, obhāsaṭṭho attho. Ime pañca atthā atthapaṭisambhidāya ārammaṇā ceva honti gocarā ca. Ye tassā ārammaṇā te tassā gocarā. Ye tassā gocarā te tassā ārammaṇā. Tena vuccati – ‘‘atthesu ñāṇaṃ atthapaṭisambhidā’’.

Pañca dhamme sandassetuṃ byañjananiruttābhilāpā, pañca atthe sandassetuṃ byañjananiruttābhilāpā. Imā dasa niruttiyo niruttipaṭisambhidāya ārammaṇā ceva honti gocarā ca. Ye tassā ārammaṇā te tassā gocarā. Ye tassā gocarā te tassā ārammaṇā. Tena vuccati – ‘‘niruttīsu ñāṇaṃ niruttipaṭisambhidā’’.

Pañcasu dhammesu ñāṇāni, pañcasu atthesu ñāṇāni, dasasu niruttīsu ñāṇāni. Imāni vīsati ñāṇāni paṭibhānapaṭisambhidāya ārammaṇā ceva honti gocarā ca. Ye tassā ārammaṇā te tassā gocarā. Ye tassā gocarā te tassā ārammaṇā. Tena vuccati – ‘‘paṭibhānesu ñāṇaṃ paṭibhānapaṭisambhidā’’.

Dukkhe ariyasacce pannarasa dhammā, pannarasa atthā, tiṃsa niruttiyo, saṭṭhi ñāṇāni.

[Kha] ‘‘‘idaṃ dukkhasamudayaṃ ariyasacca’nti pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādi. ‘Taṃ kho panidaṃ dukkhasamudayaṃ ariyasaccaṃ pahātabba’nti…pe… pahīnanti pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe. … āloko udapādi…pe…’’.

Dukkhasamudaye ariyasacce pannarasa dhammā, pannarasa atthā, tiṃsa niruttiyo, saṭṭhi ñāṇāni.

[Ga] ‘‘‘idaṃ dukkhanirodhaṃ ariyasacca’nti pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādi. ‘Taṃ kho panidaṃ dukkhanirodhaṃ ariyasaccaṃ sacchikātabba’nti…pe… sacchikatanti pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādi…pe…’’.

Dukkhanirodhe ariyasacce pannarasa dhammā, pannarasa atthā, tiṃsa niruttiyo, saṭṭhi ñāṇāni.

[Gha] ‘‘‘idaṃ dukkhanirodhagāminī paṭipadā ariyasacca’nti pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādi. ‘Taṃ kho panidaṃ dukkhanirodhagāminī paṭipadā ariyasaccaṃ bhāvetabba’nti…pe… bhāvitanti pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādi…pe…’’.

Dukkhanirodhagāminiyā paṭipadāya ariyasacce pannarasa dhammā, pannarasa atthā, tiṃsa niruttiyo, saṭṭhi ñāṇāni.

Catūsu ariyasaccesu saṭṭhi dhammā, saṭṭhi atthā, vīsatisataniruttiyo, cattālīsañca dve ca ñāṇasatāni.

2. Satipaṭṭhānavāro

31. ‘‘‘Ayaṃ kāye kāyānupassanā’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādi. Sā kho panāyaṃ kāye kāyānupassanā bhāvetabbāti me, bhikkhave,…pe… bhāvitāti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādi’’.

‘‘Ayaṃ vedanāsu…pe… ayaṃ citte…pe… ayaṃ dhammesu dhammānupassanāti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādi. Sā kho panāyaṃ dhammesu dhammānupassanā bhāvetabbā ti…pe… bhāvitāti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādi’’.

[Ka] ‘‘‘ayaṃ kāye kāyānupassanā’ti pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādi…pe… sā kho panāyaṃ kāye kāyānupassanā bhāvetabbāti…pe… bhāvitāti pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi’’.

Cakkhuṃ udapādīti – kenaṭṭhena? Ñāṇaṃ udapādīti – kenaṭṭhena? Paññā udapādīti – kenaṭṭhena? Vijjā udapādīti – kenaṭṭhena? Āloko udapādīti – kenaṭṭhena? Cakkhuṃ udapādīti – dassanaṭṭhena. Ñāṇaṃ udapādīti – ñātaṭṭhena. Paññāudapādīti – pajānanaṭṭhena. Vijjā udapādīti – paṭivedhaṭṭhena. Āloko udapādīti – obhāsaṭṭhena.

Cakkhuṃ dhammo, ñāṇaṃ dhammo, paññā dhammo, vijjā dhammo, āloko dhammo. Ime pañca dhammā dhammapaṭisambhidāya ārammaṇā ceva honti gocarā ca. Ye tassā ārammaṇā te tassā gocarā. Ye tassā gocarā te tassā ārammaṇā. Tena vuccati – ‘‘dhammesu ñāṇaṃ dhammapaṭisambhidā’’.

Dassanaṭṭho attho, ñātaṭṭho attho, pajānanaṭṭho attho, paṭivedhaṭṭho attho, obhāsaṭṭho attho. Ime pañca atthā atthapaṭisambhidāya ārammaṇā ceva honti gocarā ca. Ye tassā ārammaṇā te tassā gocarā. Ye tassā gocarā te tassā ārammaṇā. Tena vuccati – ‘‘atthesu ñāṇaṃ atthapaṭisambhidā’’.

Pañca dhamme sandassetuṃ byañjananiruttābhilāpā, pañca atthe sandassetuṃ byañjananiruttābhilāpā . Imā dasa niruttiyo niruttipaṭisambhidāya ārammaṇā ceva honti gocarā ca. Ye tassā ārammaṇā te tassā gocarā. Ye tassā gocarā te tassā ārammaṇā. Tena vuccati – ‘‘niruttīsu ñāṇaṃ niruttipaṭisambhidā’’.

Pañcasu dhammesu ñāṇāni, pañcasu atthesu ñāṇāni, dasasu niruttīsu ñāṇāni. Imāni vīsati ñāṇāni paṭibhānapaṭisambhidāya ārammaṇā ceva honti gocarā ca. Ye tassā ārammaṇā te tassā gocarā. Ye tassā gocarā te tassā ārammaṇā. Tena vuccati – ‘‘paṭibhānesu ñāṇaṃ paṭibhānapaṭisambhidā’’.

Kāye kāyānupassanāsatipaṭṭhāne pannarasa dhammā, pannarasa atthā, tiṃsa niruttiyo, saṭṭhi ñāṇāni.

[Kha-gha] ‘‘ayaṃ vedanāsu…pe… ayaṃ citte…pe… ayaṃ dhammesu dhammānupassanāti pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādi…pe… sā kho panāyaṃ dhammesu dhammānupassanā bhāvetabbā ti…pe… bhāvitāti pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādi…pe…’’.

Dhammesu dhammānupassanā satipaṭṭhāne pannarasa dhammā, pannarasa atthā, tiṃsa niruttiyo, saṭṭhi ñāṇāni.

Catūsu satipaṭṭhānesu saṭṭhi dhammā, saṭṭhi atthā, vīsatisataniruttiyo, cattālīsañca dve ca ñāṇasatāni.

3. Iddhipādavāro

32. ‘‘Ayaṃ chandasamādhipadhānasaṅkhārasamannāgato iddhipādoti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādi. So kho panāyaṃ chandasamādhipadhānasaṅkhārasamannāgato iddhipādo bhāvetabboti me, bhikkhave…pe… bhāvitoti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādi.

‘‘Ayaṃ vīriyasamādhi…pe… ayaṃ cittasamādhi…pe… ayaṃ vīmaṃsāsamādhipadhānasaṅkhārasamannāgato iddhipādoti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādi. So kho panāyaṃ vīmaṃsāsamādhipadhānasaṅkhārasamannāgato iddhipādo bhāvetabboti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādi’’.

[Ka] ‘‘‘ayaṃ chandasamādhipadhānasaṅkhārasamannāgato iddhipādo’ti pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādi…pe… so kho panāyaṃ chandasamādhipadhānasaṅkhārasamannāgato iddhipādo bhāvetabboti…pe… bhāvitoti pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi’’.

Cakkhuṃ udapādīti – kenaṭṭhena? Ñāṇaṃ udapādīti – kenaṭṭhena? Paññā udapādīti – kenaṭṭhena? Vijjā udapādīti – kenaṭṭhena? Āloko udapādīti – kenaṭṭhena? Cakkhuṃ udapādīti – dassanaṭṭhena. Ñāṇaṃ udapādīti – ñātaṭṭhena. Paññā udapādīti – pajānanaṭṭhena. Vijjā udapādīti – paṭivedhaṭṭhena. Ālokoudapādīti – obhāsaṭṭhena.

Cakkhuṃ dhammo, ñāṇaṃ dhammo, paññā dhammo, vijjā dhammo, āloko dhammo. Ime pañca dhammā dhammapaṭisambhidāya ārammaṇā ceva honti gocarā ca. Ye tassā ārammaṇā te tassā gocarā. Ye tassā gocarā te tassā ārammaṇā. Tena vuccati – ‘‘dhammesu ñāṇaṃ dhammapaṭisambhidā’’.

Dassanaṭṭho attho, ñātaṭṭho attho, pajānanaṭṭho attho, paṭivedhaṭṭho attho, obhāsaṭṭho attho. Ime pañca atthā atthapaṭisambhidāya ārammaṇā ceva honti gocarā ca. Ye tassā ārammaṇā te tassā gocarā. Ye tassā gocarā te tassā ārammaṇā. Tena vuccati – ‘‘atthesu ñāṇaṃ atthapaṭisambhidā’’.

Pañca dhamme sandassetuṃ byañjananiruttābhilāpā, pañca atthe sandassetuṃ byañjananiruttābhilāpā. Imā dasa niruttiyo niruttipaṭisambhidāya ārammaṇā ceva honti gocarā ca. Ye tassā ārammaṇā te tassā gocarā. Ye tassā gocarā te tassā ārammaṇā. Tena vuccati – ‘‘niruttīsu ñāṇaṃ niruttipaṭisambhidā’’.

Pañcasu dhammesu ñāṇāni, pañcasu atthesu ñāṇāni, dasasu niruttīsu ñāṇāni. Imāni vīsati ñāṇāni paṭibhānapaṭisambhidāya ārammaṇā ceva honti gocarā ca. Ye tassā ārammaṇā te tassā gocarā. Ye tassā gocarā te tassā ārammaṇā. Tena vuccati – ‘‘paṭibhānesu ñāṇaṃ paṭibhānapaṭisambhidā’’.

Chandasamādhipadhānasaṅkhārasamannāgate iddhipāde pannarasa dhammā, pannarasa atthā, tiṃsa niruttiyo, saṭṭhi ñāṇāni.

[Kha-gha] ‘‘ayaṃ vīriyasamādhi…pe… ayaṃ cittasamādhi…pe… ayaṃ vīmaṃsāsamādhipadhānasaṅkhārasamannāgato iddhipādoti pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādi…pe… so kho panāyaṃ vīmaṃsāsamādhipadhānasaṅkhārasamannāgato iddhipādo bhāvetabboti…pe… bhāvitoti pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādi…pe…’’.

Vīmaṃsāsamādhipadhānasaṅkhārasamannāgate iddhipāde pannarasa dhammā, pannarasa atthā, tiṃsa niruttiyo, saṭṭhi ñāṇāni.

Catūsu iddhipādesu saṭṭhi dhammā, saṭṭhi atthā, vīsatisataniruttiyo, cattālīsañca dve ca ñāṇasatāni.

4. Sattabodhisattavāro

33. ‘‘‘Samudayo samudayo’ti kho, bhikkhave, vipassissa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādi. ‘Nirodho nirodho’ti kho, bhikkhave, vipassissa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādi’’. Vipassissa bodhisattassa veyyākaraṇe dasa dhammā, dasa atthā, vīsati niruttiyo, cattālīsaṃ [cattālīsa (ka.)] ñāṇāni.

‘‘‘Samudayo samudayo’ti kho, bhikkhave, sikhissa bodhisattassa…pe… vessabhussa bodhisattassa…pe… kakusandhassa bodhisattassa…pe… koṇāgamanassa bodhisattassa…pe… kassapassa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādi. ‘Nirodho nirodho’ti kho, bhikkhave, kassapassa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādi’’. Kassapassa bodhisattassa veyyākaraṇe dasa dhammā, dasa atthā, vīsati niruttiyo, cattālīsa ñāṇāni.

‘‘‘Samudayo samudayo’ti kho, bhikkhave, gotamassa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādi. ‘Nirodho nirodho’ti kho, bhikkhave, gotamassa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādi’’. Gotamassa bodhisattassa veyyākaraṇe dasa dhammā, dasa atthā, vīsati niruttiyo, cattālīsa ñāṇāni.

Sattannaṃ bodhisattānaṃ sattasu veyyākaraṇesu sattati dhammā, sattati atthā, cattālīsasataṃ [cattārīsasatā (syā.)] niruttiyo, asīti ca dve ca ñāṇasatāni.

5. Abhiññādivāro

34. ‘‘‘Yāvatā abhiññāya abhiññaṭṭho ñāto diṭṭho vidito sacchikato phassito paññāya. Aphassito paññāya abhiññaṭṭho natthī’ti – cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi’’. Abhiññāya abhiññaṭṭhe pañcavīsati dhammā , pañcavīsati atthā, paññāsa niruttiyo, sataṃ ñāṇāni.

‘‘‘Yāvatā pariññāya pariññaṭṭho…pe… yāvatā pahānassa pahānaṭṭho…pe… yāvatā bhāvanāya bhāvanaṭṭho…pe… yāvatā sacchikiriyāya sacchikiriyaṭṭho ñāto diṭṭho vidito sacchikato phassito paññāya. Aphassito paññāya sacchikiriyaṭṭho natthī’ti – cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi’’. Sacchikiriyāya sacchikiriyaṭṭhe pañcavīsati dhammā, pañcavīsati atthā, paññāsa niruttiyo, sataṃ ñāṇāni.

Abhiññāya abhiññaṭṭhe, pariññāya pariññaṭṭhe, pahānāya pahānaṭṭhe, bhāvanāya bhāvanaṭṭhe, sacchikiriyāya sacchikiriyaṭṭhe pañcavīsasataṃ dhammā, pañcavīsasataṃ atthā, aḍḍhateyyāni niruttisatāni, pañca ñāṇasatāni.

6. Khandhādivāro

35. ‘‘‘Yāvatā khandhānaṃ khandhaṭṭho, ñāto diṭṭho vidito sacchikato phassito paññāya. Aphassito paññāya khandhaṭṭho natthī’ti – cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi’’. Khandhānaṃ khandhaṭṭhe pañcavīsati dhammā, pañcavīsati atthā, paññāsa niruttiyo, sataṃ ñāṇāni.

‘‘‘Yāvatā dhātūnaṃ dhātuṭṭho…pe… yāvatā āyatanānaṃ āyatanaṭṭho…pe… yāvatā saṅkhatānaṃ saṅkhataṭṭho…pe… yāvatā asaṅkhatassa asaṅkhataṭṭho ñāto diṭṭho vidito sacchikato phassito paññāya. Aphassito paññāya asaṅkhataṭṭho natthī’ti – cakkhuṃ udapādi…pe… āloko udapādi’’. Asaṅkhatassa asaṅkhataṭṭhe pañcavīsati dhammā, pañcavīsati atthā, paññāsa niruttiyo, sataṃ ñāṇāni.

Khandhānaṃ khandhaṭṭhe, dhātūnaṃ dhātuṭṭhe, āyatanānaṃ āyatanaṭṭhe saṅkhatānaṃ saṅkhataṭṭhe, asaṅkhatassa asaṅkhataṭṭhe pañcavīsatisataṃ dhammā, pañcavīsatisataṃ atthā, aḍḍhateyyāni niruttisatāni, pañca ñāṇasatāni.

7. Saccavāro

36. ‘‘‘Yāvatā dukkhassa dukkhaṭṭho, ñāto diṭṭho vidito sacchikato phassito paññāya. Aphassito paññāya dukkhaṭṭho natthī’ti – cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi’’. Dukkhassa dukkhaṭṭhe pañcavīsati dhammā, pañcavīsati atthā, paññāsa niruttiyo, sataṃ ñāṇāni.

‘‘‘Yāvatā samudayassa samudayaṭṭho…pe… yāvatā nirodhassa nirodhaṭṭho…pe… yāvatā maggassa maggaṭṭho ñāto diṭṭho vidito sacchikato phassito paññāya. Aphassito paññāya maggaṭṭho natthī’ti – cakkhuṃ udapādi…pe… āloko udapādi’’. Maggassa maggaṭṭhe pañcavīsati dhammā, pañcavīsati atthā, paññāsa niruttiyo, sataṃ ñāṇāni.

Catūsu ariyasaccesu sataṃ dhammā, sataṃ atthā, dve niruttisatāni, cattāri ñāṇasatāni.

8. Paṭisambhidāvāro

37. ‘‘‘Yāvatā atthapaṭisambhidāya atthapaṭisambhidaṭṭho, ñāto diṭṭho vidito sacchikato phassito paññāya. Aphassito paññāya atthapaṭisambhidaṭṭho natthī’ti – cakkhuṃ udapādi…pe… āloko udapādi’’. Atthapaṭisambhidāya atthapaṭisambhidaṭṭhe pañcavīsati dhammā, pañcavīsati atthā, paññāsa niruttiyo, sataṃ ñāṇāni.

‘‘‘Yāvatā dhammapaṭisambhidāya dhammapaṭisambhidaṭṭho…pe… yāvatā niruttipaṭisambhidāya niruttipaṭisambhidaṭṭho…pe… yāvatā paṭibhānapaṭisambhidāya paṭibhānapaṭisambhidaṭṭho, ñāto diṭṭho vidito sacchikato phassito paññāya. Aphassito paññāya paṭibhānapaṭisambhidaṭṭho natthī’ti – cakkhuṃ udapādi …pe… āloko udapādi’’. Paṭibhānapaṭisambhidaṭṭhe pañcavīsati dhammā, pañcavīsati atthā, paññāsa niruttiyo, sataṃ ñāṇāni.

Catūsu paṭisambhidāsu sataṃ dhammā, sataṃ atthā, dve niruttisatāni, cattāri ñāṇasatāni.

9. Chabuddhadhammavāro

38. ‘‘‘Yāvatā indriyaparopariyatte ñāṇaṃ, ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya. Aphassitaṃ paññāya indriyaparopariyatte ñāṇaṃ natthī’ti – cakkhuṃ udapādi…pe… āloko udapādi’’. Indriyaparopariyatte ñāṇe pañcavīsati dhammā, pañcavīsati atthā, paññāsa niruttiyo, sataṃ ñāṇāni.

‘‘‘Yāvatā sattānaṃ āsayānusaye ñāṇaṃ…pe… yāvatā yamakapāṭihīre ñāṇaṃ …pe… yāvatā mahākaruṇāsamāpattiyā ñāṇaṃ…pe… yāvatā sabbaññutaññāṇaṃ…pe… yāvatā anāvaraṇaṃ ñāṇaṃ, ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya. Aphassitaṃ paññāya anāvaraṇaṃ ñāṇaṃ natthī’ti – cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi , vijjā udapādi, āloko udapādi’’. Anāvaraṇe ñāṇe pañcavīsati dhammā, pañcavīsati atthā, paññāsa niruttiyo, sataṃ ñāṇāni.

Chasu buddhadhammesu diyaḍḍhasataṃ dhammā, diyaḍḍhasataṃ atthā, tīṇi niruttisatāni, cha ñāṇasatāni.

Paṭisambhidādhikaraṇe [paṭisambhidāpakaraṇe (syā.)] aḍḍhanavadhammasatāni [aḍḍhanavamāni dhammasatāni (syā.), aḍḍhanavamadhammasatāni (ka.)], aḍḍhanavaatthasatāni, niruttisahassañca satta ca niruttisatāni, tīṇi ca ñāṇasahassāni, cattāri ca ñāṇasatānīti.

Paṭisambhidākathā niṭṭhitā.

7. Dhammacakkakathā

1. Saccavāro

39. Ekaṃ samayaṃ bhagavā bārāṇasiyaṃ viharati…pe… iti hidaṃ āyasmato koṇḍaññassa ‘‘aññāsikoṇḍañño’’ tveva nāmaṃ ahosi.

[Ka] ‘‘idaṃ dukkhaṃ ariyasacca’’nti pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

Cakkhuṃ udapādīti – kenaṭṭhena? Ñāṇaṃ udapādīti – kenaṭṭhena? Paññā udapādīti – kenaṭṭhena? Vijjā udapādīti – kenaṭṭhena? Āloko udapādīti – kenaṭṭhena? Cakkhuṃ udapādīti – dassanaṭṭhena. Ñāṇaṃ udapādīti – ñātaṭṭhena. Paññā udapādīti – pajānanaṭṭhena . Vijjā udapādīti – paṭivedhaṭṭhena. Āloko udapādīti – obhāsaṭṭhena.

Cakkhuṃ dhammo, dassanaṭṭho attho. Ñāṇaṃ dhammo, ñātaṭṭho attho. Paññā dhammo, pajānanaṭṭho attho. Vijjā dhammo, paṭivedhaṭṭho attho. Āloko dhammo, obhāsaṭṭho attho. Ime pañca dhammā pañca atthā dukkhavatthukā saccavatthukā saccārammaṇā saccagocarā saccasaṅgahitā saccapariyāpannā sacce samudāgatā sacce ṭhitā sacce patiṭṭhitā.

40.Dhammacakkanti kenaṭṭhena dhammacakkaṃ? Dhammañca pavatteti cakkañcāti – dhammacakkaṃ. Cakkañca pavatteti dhammañcāti – dhammacakkaṃ. Dhammena pavattetīti – dhammacakkaṃ. Dhammacariyāya pavattetīti – dhammacakkaṃ. Dhamme ṭhito pavattetīti – dhammacakkaṃ. Dhamme patiṭṭhito pavattetīti – dhammacakkaṃ. Dhamme patiṭṭhāpento pavattetīti – dhammacakkaṃ. Dhamme vasippatto pavattetīti – dhammacakkaṃ. Dhamme vasiṃ pāpento pavattetīti – dhammacakkaṃ . Dhamme pāramippatto pavattetīti – dhammacakkaṃ. Dhamme pāramiṃ pāpento pavattetīti – dhammacakkaṃ. Dhamme vesārajjappatto pavattetīti – dhammacakkaṃ. Dhamme vesārajjaṃ pāpento pavattetīti – dhammacakkaṃ. Dhammaṃ sakkaronto pavattetīti – dhammacakkaṃ. Dhammaṃ garuṃ karonto [garukaronto (syā.)] pavattetīti – dhammacakkaṃ. Dhammaṃ mānento pavattetīti – dhammacakkaṃ. Dhammaṃ pūjento pavattetīti – dhammacakkaṃ . Dhammaṃ apacāyamāno pavattetīti – dhammacakkaṃ. Dhammaddhajo pavattetīti – dhammacakkaṃ. Dhammaketu pavattetīti – dhammacakkaṃ. Dhammādhipateyyo pavattetīti – dhammacakkaṃ. Taṃ kho pana dhammacakkaṃ appaṭivattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti – dhammacakkaṃ.

Saddhindriyaṃ dhammo. Taṃ dhammaṃ pavattetīti – dhammacakkaṃ. Vīriyindriyaṃ dhammo. Taṃ dhammaṃ pavattetīti – dhammacakkaṃ. Satindriyaṃ dhammo. Taṃ dhammaṃ pavattetīti – dhammacakkaṃ. Samādhindriyaṃ dhammo. Taṃ dhammaṃ pavattetīti – dhammacakkaṃ. Paññindriyaṃ dhammo. Taṃ dhammaṃ pavattetīti – dhammacakkaṃ. Saddhābalaṃ dhammo. Taṃ dhammaṃ pavattetīti – dhammacakkaṃ. Vīriyabalaṃ dhammo. Taṃ dhammaṃ pavattetīti – dhammacakkaṃ. Satibalaṃ dhammo. Taṃ dhammaṃ pavattetīti – dhammacakkaṃ. Samādhibalaṃ dhammo. Taṃ dhammaṃ pavattetīti – dhammacakkaṃ. Paññābalaṃ dhammo. Taṃ dhammaṃ pavattetīti – dhammacakkaṃ. Satisambojjhaṅgo dhammo. Taṃ dhammaṃ pavattetīti – dhammacakkaṃ. Dhammavicayasambojjhaṅgo dhammo. Taṃ dhammaṃ pavattetīti – dhammacakkaṃ. Vīriyasambojjhaṅgo dhammo. Taṃ dhammaṃ pavattetīti – dhammacakkaṃ. Pītisambojjhaṅgo dhammo. Taṃ dhammaṃ pavattetīti – dhammacakkaṃ. Passaddhisambojjhaṅgo dhammo. Taṃ dhammaṃ pavattetīti – dhammacakkaṃ. Samādhisambojjhaṅgo dhammo. Taṃ dhammaṃ pavattetīti – dhammacakkaṃ. Upekkhāsambojjhaṅgo dhammo. Taṃ dhammaṃ pavattetīti – dhammacakkaṃ . Sammādiṭṭhi dhammo. Taṃ dhammaṃ pavattetīti – dhammacakkaṃ. Sammāsaṅkappo dhammo. Taṃ dhammaṃ pavattetīti – dhammacakkaṃ. Sammāvācā dhammo. Taṃ dhammaṃ pavattetīti – dhammacakkaṃ. Sammākammanto dhammo. Taṃ dhammaṃ pavattetīti – dhammacakkaṃ. Sammāājīvo dhammo. Taṃ dhammaṃ pavattetīti – dhammacakkaṃ. Sammāvāyāmo dhammo. Taṃ dhammaṃ pavattetīti – dhammacakkaṃ. Sammāsati dhammo. Taṃ dhammaṃ pavattetīti – dhammacakkaṃ. Sammāsamādhi dhammo. Taṃ dhammaṃ pavattetīti – dhammacakkaṃ.

Ādhipateyyaṭṭhena indriyaṃ dhammo. Taṃ dhammaṃ pavattetīti – dhammacakkaṃ. Akampiyaṭṭhena balaṃ dhammo. Taṃ dhammaṃ pavattetīti – dhammacakkaṃ. Niyyānikaṭṭhena bojjhaṅgo dhammo. Taṃ dhammaṃ pavattetīti – dhammacakkaṃ. Hetuṭṭhena maggo dhammo. Taṃ dhammaṃ pavattetīti – dhammacakkaṃ. Upaṭṭhānaṭṭhena satipaṭṭhānā dhammo. Taṃ dhammaṃ pavattetīti – dhammacakkaṃ. Padahanaṭṭhena sammappadhānā dhammo. Taṃ dhammaṃ pavattetīti – dhammacakkaṃ. Ijjhanaṭṭhena iddhipādā dhammo. Taṃ dhammaṃ pavattetīti – dhammacakkaṃ. Tathaṭṭhena saccā dhammo. Taṃ dhammaṃ pavattetīti – dhammacakkaṃ. Avikkhepaṭṭhena samatho dhammo. Taṃ dhammaṃ pavattetīti – dhammacakkaṃ. Anupassanaṭṭhena vipassanā dhammo. Taṃ dhammaṃ pavattetīti – dhammacakkaṃ. Ekarasaṭṭhena samathavipassanā dhammo. Taṃ dhammaṃ pavattetīti – dhammacakkaṃ. Anativattanaṭṭhena yuganaddhaṃ dhammo. Taṃ dhammaṃ pavattetīti – dhammacakkaṃ. Saṃvaraṭṭhena sīlavisuddhi dhammo. Taṃ dhammaṃ pavattetīti – dhammacakkaṃ. Avikkhepaṭṭhena cittavisuddhi dhammo. Taṃ dhammaṃ pavattetīti – dhammacakkaṃ. Dassanaṭṭhena diṭṭhivisuddhi dhammo. Taṃ dhammaṃ pavattetīti – dhammacakkaṃ. Muttaṭṭhena vimokkho dhammo. Taṃ dhammaṃ pavattetīti – dhammacakkaṃ. Paṭivedhaṭṭhena vijjā dhammo. Taṃ dhammaṃ pavattetīti – dhammacakkaṃ. Pariccāgaṭṭhena vimutti dhammo . Taṃ dhammaṃ pavattetīti – dhammacakkaṃ. Samucchedaṭṭhena khaye ñāṇaṃ dhammo. Taṃ dhammaṃ pavattetīti – dhammacakkaṃ. Paṭippassaddhaṭṭhena anuppāde ñāṇaṃ dhammo. Taṃ dhammaṃ pavattetīti – dhammacakkaṃ. Chando mūlaṭṭhena dhammo. Taṃ dhammo pavattetīti – dhammacakkaṃ. Manasikāro samuṭṭhānaṭṭhena dhammo. Taṃ dhammaṃ pavattetīti – dhammacakkaṃ. Phasso samodhānaṭṭhena dhammo. Taṃ dhammaṃ pavattetīti – dhammacakkaṃ. Vedanā samosaraṇaṭṭhena dhammo. Taṃ dhammaṃ pavattetīti – dhammacakkaṃ. Samādhi pamukhaṭṭhena dhammo. Taṃ dhammaṃ pavattetīti – dhammacakkaṃ. Sati ādhipateyyaṭṭhena dhammo. Taṃ dhammaṃ pavattetīti – dhammacakkaṃ. Paññā tatuttaraṭṭhena dhammo. Taṃ dhammaṃ pavattetīti – dhammacakkaṃ. Vimutti sāraṭṭhena dhammo. Taṃ dhammaṃ pavattetīti – dhammacakkaṃ. Amatogadhaṃ nibbānaṃ pariyosānaṭṭhena dhammo. Taṃ dhammaṃ pavattetīti – dhammacakkaṃ.

‘‘Taṃ kho panidaṃ dukkhaṃ ariyasaccaṃ pariññeyya’’nti…pe… pariññātanti pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādi.

Cakkhuṃ udapādīti – kenaṭṭhena…pe… āloko udapādīti – kenaṭṭhena? Cakkhuṃ udapādīti – dassanaṭṭhena…pe… āloko udapādīti – obhāsaṭṭhena. Cakkhuṃ dhammo, dassanaṭṭho attho…pe… āloko dhammo, obhāsaṭṭho attho. Ime pañca dhammā pañca atthā dukkhavatthukā saccavatthukā saccārammaṇā saccagocarā saccasaṅgahitā saccapariyāpannā sacce samudāgatā sacce ṭhitā sacce patiṭṭhitā.

Dhammacakkanti kenaṭṭhena dhammacakkaṃ? Dhammañca pavatteti cakkañcāti – dhammacakkaṃ. Cakkañca pavatteti dhammañcāti – dhammacakkaṃ. Dhammena pavattetīti – dhammacakkaṃ. Dhammapariyāya pavattetīti – dhammacakkaṃ. Dhamme ṭhito pavattetīti – dhammacakkaṃ. Dhamme patiṭṭhito pavattetīti – dhammacakkaṃ…pe… amatogadhaṃ nibbānaṃ pariyosānaṭṭhena dhammo taṃ dhammaṃ pavattetīti – dhammacakkaṃ.

[Kha-gha] ‘‘idaṃ dukkhasamudayaṃ ariyasacca’’nti pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādi…pe… ‘‘taṃ kho panidaṃ dukkhasamudayaṃ ariyasaccaṃ pahātabba’’nti…pe… ‘‘pahīna’’nti pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādi.

Cakkhuṃ udapādīti – kenaṭṭhena…pe… āloko udapādīti – kenaṭṭhena? Cakkhuṃ udapādīti – dassanaṭṭhena…pe… āloko udapādīti – obhāsaṭṭhena.

Cakkhuṃ dhammo, dassanaṭṭho attho…pe… āloko dhammo, obhāsaṭṭho attho. Ime pañca dhammā pañca atthā samudayavatthukā saccavatthukā…pe… nirodhavatthukā saccavatthukā…pe… maggavatthukā saccavatthukā saccārammaṇā saccagocarā saccasaṅgahitā saccapariyāpannā sacce samudāgatā sacce ṭhitā sacce patiṭṭhitā.

Dhammacakkanti kenaṭṭhena dhammacakkaṃ? Dhammañca pavatteti cakkañcāti – dhammacakkaṃ. Cakkañca pavatteti dhammañcāti – dhammacakkaṃ. Dhammena pavattetīti – dhammacakkaṃ. Dhammacariyāya pavattetīti – dhammacakkaṃ. Dhamme ṭhito pavattetīti – dhammacakkaṃ. Dhamme patiṭṭhito pavattetīti – dhammacakkaṃ…pe… amatogadhaṃ nibbānaṃ pariyosānaṭṭhena dhammo. Taṃ dhammaṃ pavattetīti – dhammacakkaṃ.

2. Satipaṭṭhānavāro

41. ‘‘‘Ayaṃ kāye kāyānupassanā’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādi. Sā kho panāyaṃ kāye kāyānupassanā bhāvetabbāti me, bhikkhave,…pe… bhāvitāti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādi’’.

‘‘Ayaṃ vedanāsu…pe… ayaṃ citte… ayaṃ dhammesu dhammānupassanāti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādi. Sā kho panāyaṃ dhammesu dhammānupassanā bhāvetabbāti me, bhikkhave…pe… bhāvitāti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādi’’.

Ayaṃ kāye kāyānupassanāti pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādi…pe… sā kho panāyaṃ kāye kāyānupassanā bhāvetabbāti…pe… bhāvitāti pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādi.

Cakkhuṃ udapādīti – kenaṭṭhena…pe… āloko udapādīti – kenaṭṭhena? Cakkhuṃ udapādīti – dassanaṭṭhena…pe… āloko udapādīti – obhāsaṭṭhena.

Cakkhuṃ dhammo, dassanaṭṭho attho…pe… āloko dhammo, obhāsaṭṭho attho. Ime pañca dhammā pañca atthā kāyavatthukā satipaṭṭhānavatthukā…pe… vedanāvatthukā satipaṭṭhānavatthukā… cittavatthukā satipaṭṭhānavatthukā… dhammavatthukā satipaṭṭhānavatthukā satipaṭṭhānārammaṇā satipaṭṭhānagocarā satipaṭṭhānasaṅgahitā satipaṭṭhānapariyāpannā satipaṭṭhāne samudāgatā satipaṭṭhāne ṭhitā satipaṭṭhāne patiṭṭhitā.

Dhammacakkanti kenaṭṭhena dhammacakkaṃ? Dhammañca pavatteti cakkañcāti – dhammacakkaṃ. Cakkañca pavatteti dhammañcāti – dhammacakkaṃ. Dhammena pavattetīti – dhammacakkaṃ. Dhammacariyāya pavattetīti – dhammacakkaṃ. Dhamme ṭhito pavattetīti – dhammacakkaṃ. Dhamme patiṭṭhito pavattetīti – dhammacakkaṃ …pe… amatogadhaṃ nibbānaṃ pariyosānaṭṭhena dhammo. Taṃ dhammaṃ pavattetīti – dhammacakkaṃ.

3. Iddhipādavāro

42. ‘‘‘Ayaṃ chandasamādhipadhānasaṅkhārasamannāgato iddhipādo’ti me , bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādi. ‘So kho panāyaṃ chandasamādhipadhānasaṅkhārasamannāgato iddhipādo bhāvetabbo’ti me, bhikkhave…pe… bhāvitoti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādi.

‘‘Ayaṃ vīriyasamādhi…pe… ayaṃ cittasamādhi…pe… ayaṃ vīmaṃsāsamādhipadhānasaṅkhārasamannāgato iddhipādoti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādi. So kho panāyaṃ vīmaṃsāsamādhipadhānasaṅkhārasamannāgato iddhipādo bhāvetabboti me, bhikkhave…pe… bhāvitoti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādi’’.

Ayaṃ chandasamādhipadhānasaṅkhārasamannāgato iddhipādoti pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādi…pe… so kho panāyaṃ chandasamādhipadhānasaṅkhārasamannāgato iddhipādo bhāvetabboti…pe… bhāvitoti pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

Cakkhuṃ udapādīti – kenaṭṭhena? Ñāṇaṃ udapādīti – kenaṭṭhena? Paññā udapādīti – kenaṭṭhena? Vijjā udapādīti – kenaṭṭhena? Āloko udapādīti – kenaṭṭhena? Cakkhuṃ udapādīti – dassanaṭṭhena. Ñāṇaṃ udapādīti – ñātaṭṭhena. Paññāudapādīti – pajānanaṭṭhena. Vijjā udapādīti – paṭivedhaṭṭhena. Āloko udapādīti – obhāsaṭṭhena.

Cakkhuṃ dhammo, dassanaṭṭho attho. Ñāṇaṃ dhammo, ñātaṭṭho attho. Paññā dhammo, pajānanaṭṭho attho. Vijjā dhammo, paṭivedhaṭṭho attho. Āloko dhammo, obhāsaṭṭho attho. Ime pañca dhammā pañca atthā chandavatthukā iddhipādavatthukā iddhipādārammaṇā iddhipādagocarā iddhipādasaṅgahitā iddhipādapariyāpannā iddhipāde samudāgatā iddhipāde ṭhitā iddhipāde patiṭṭhitā.

Dhammacakkanti kenaṭṭhena dhammacakkaṃ? Dhammañca pavatteti cakkañcāti – dhammacakkaṃ. Cakkañca pavatteti dhammañcāti – dhammacakkaṃ. Dhammena pavattetīti – dhammacakkaṃ. Dhammacariyāya pavattetīti – dhammacakkaṃ. Dhamme ṭhito pavattetīti – dhammacakkaṃ. Dhamme patiṭṭhito pavattetīti – dhammacakkaṃ. Dhamme patiṭṭhāpento pavattetīti – dhammacakkaṃ. Dhamme vasippatto pavattetīti – dhammacakkaṃ. Dhamme vasiṃ pāpento pavattetīti – dhammacakkaṃ. Dhamme pāramippatto pavattetīti – dhammacakkaṃ. Dhamme pāramiṃ pāpento pavattetīti – dhammacakkaṃ…pe… dhammaṃ apacāyamāno pavattetīti – dhammacakkaṃ. Dhammaddhajo pavattetīti – dhammacakkaṃ. Dhammaketu pavattetīti – dhammacakkaṃ. Dhammādhipateyyo pavattetīti – dhammacakkaṃ. Taṃ kho pana dhammacakkaṃ appaṭivattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti – dhammacakkaṃ.

Saddhindriyaṃ dhammo. Taṃ dhammaṃ pavattetīti – dhammacakkaṃ…pe… amatogadhaṃ nibbānaṃ pariyosānaṭṭhena dhammo. Taṃ dhammaṃ pavattetīti – dhammacakkaṃ.

Ayaṃ vīriyasamādhipadhānasaṅkhārasamannāgato iddhipādoti pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādi…pe… so kho panāyaṃ vīriyasamādhipadhānasaṅkhārasamannāgato iddhipādo bhāvetabboti…pe… bhāvitoti pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādi.

Cakkhuṃ udapādīti – kenaṭṭhena…pe… āloko udapādīti – kenaṭṭhena? Cakkhuṃ udapādīti – dassanaṭṭhena…pe… āloko udapādīti – obhāsaṭṭhena.

Cakkhuṃ dhammo, dassanaṭṭho attho…pe… āloko dhammo, obhāsaṭṭho attho. Ime pañca dhammā pañca atthā vīriyavatthukā iddhipādavatthukā…pe… cittavatthukā iddhipādavatthukā… vīmaṃsāvatthukā iddhipādavatthukā iddhipādārammaṇā iddhipādagocarā iddhipādasaṅgahitā iddhipādapariyāpannā iddhipāde samudāgatā iddhipāde ṭhitā iddhipāde patiṭṭhitā .

Dhammacakkanti kenaṭṭhena dhammacakkaṃ? Dhammañca pavatteti cakkañcāti – dhammacakkaṃ. Cakkañca pavatteti dhammañcāti – dhammacakkaṃ. Dhammena pavattetīti – dhammacakkaṃ. Dhammacariyāya pavattetīti – dhammacakkaṃ. Dhamme ṭhito pavattetīti – dhammacakkaṃ. Dhamme patiṭṭhito pavattetīti – dhammacakkaṃ…pe… amatogadhaṃ nibbānaṃ pariyosānaṭṭhena dhammo. Taṃ dhammaṃ pavattetīti – dhammacakkanti.

Dhammacakkakathā niṭṭhitā.

8. Lokuttarakathā

43. Katame dhammā lokuttarā? Cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañcindriyāni, pañca balāni, satta bojjhaṅgā, ariyo aṭṭhaṅgiko maggo, cattāro ariyamaggā, cattāri ca sāmaññaphalāni, nibbānañca – ime dhammā lokuttarā.

Lokuttarāti kenaṭṭhena lokuttarā? Lokaṃ tarantīti – lokuttarā. Lokā uttarantīti – lokuttarā. Lokato uttarantīti – lokuttarā. Lokamhā uttarantīti – lokuttarā. Lokaṃ atikkamantīti – lokuttarā. Lokaṃ samatikkamantīti – lokuttarā. Lokaṃ samatikkantāti – lokuttarā. Lokena atirekāti – lokuttarā. Lokantaṃ tarantīti – lokuttarā. Lokā nissarantīti – lokuttarā. Lokato nissarantīti – lokuttarā. Lokamhā nissarantīti – lokuttarā. Lokā nissaṭāti – lokuttarā. Lokena nissaṭāti – lokuttarā. Lokamhā nissaṭāti – lokuttarā. Loke na tiṭṭhantīti – lokuttarā. Lokasmiṃ na tiṭṭhantīti – lokuttarā. Loke na limpantīti – lokuttarā. Lokena na limpantīti – lokuttarā. Loke asaṃlittāti – lokuttarā. Lokena asaṃlittāti – lokuttarā. Loke anupalittāti – lokuttarā. Lokena anupalittāti – lokuttarā. Loke vippamuttāti – lokuttarā. Lokena vippamuttāti – lokuttarā. Lokā vippamuttāti – lokuttarā. Lokato vippamuttāti – lokuttarā. Lokamhā vippamuttāti – lokuttarā. Loke visaññuttāti – lokuttarā. Lokena visaññuttāti – lokuttarā. Lokā visaññuttāti – lokuttarā. Lokasmiṃ visaññuttāti – lokuttarā. Lokato visaññuttāti – lokuttarā. Lokamhā visaññuttāti – lokuttarā. Lokā sujjhantīti – lokuttarā. Lokato sujjhantīti – lokuttarā. Lokamhā sujjhantīti – lokuttarā. Lokā visujjhantīti – lokuttarā. Lokato visujjhantīti – lokuttarā. Lokamhā visujjhantīti – lokuttarā. Lokā vuṭṭhahantīti [uddharantīti (ka.), uṭṭhahantīti (sī. aṭṭha.)] – lokuttarā. Lokato vuṭṭhahantīti – lokuttarā. Lokamhā vuṭṭhahantīti – lokuttarā. Lokā vivaṭṭantīti – lokuttarā . Lokato vivaṭṭantīti – lokuttarā. Lokamhā vivaṭṭantīti – lokuttarā. Loke na sajjantīti – lokuttarā. Loke na gayhantīti – lokuttarā. Loke na bajjhantīti – lokuttarā. Lokaṃ samucchindantīti – lokuttarā. Lokaṃ samucchinnattāti – lokuttarā. Lokaṃ paṭippassambhentīti – lokuttarā. Lokaṃ paṭippassambhitattāti – lokuttarā. Lokassa apathāti – lokuttarā. Lokassa agatīti – lokuttarā. Lokassa avisayāti – lokuttarā. Lokassa asādhāraṇāti – lokuttarā. Lokaṃ vamantīti – lokuttarā. Lokaṃ na paccāvamantīti – lokuttarā. Lokaṃ pajahantīti – lokuttarā. Lokaṃ na upādiyantīti – lokuttarā. Lokaṃ visinentīti – lokuttarā. Lokaṃ na ussinentīti – lokuttarā. Lokaṃ vidhūpentīti – lokuttarā. Lokaṃ na saṃdhūpentīti – lokuttarā. Lokaṃ samatikkamma abhibhuyya tiṭṭhantīti – lokuttarā.

Lokuttarakathā niṭṭhitā.

9. Balakathā

44. Sāvatthinidānaṃ [saṃ. ni. 5.705-716 passitabbā]. ‘‘Pañcimāni , bhikkhave, balāni. Katamāni pañca? Saddhābalaṃ, vīriyabalaṃ, satibalaṃ, samādhibalaṃ, paññābalaṃ – imāni kho, bhikkhave, pañca balāni.

‘‘Api ca, aṭṭhasaṭṭhi balāni – saddhābalaṃ, vīriyabalaṃ, satibalaṃ, samādhibalaṃ, paññābalaṃ, hiribalaṃ, ottappabalaṃ, paṭisaṅkhānabalaṃ, bhāvanābalaṃ, anavajjabalaṃ, saṅgahabalaṃ, khantibalaṃ, paññattibalaṃ, nijjhattibalaṃ, issariyabalaṃ , adhiṭṭhānabalaṃ, samathabalaṃ, vipassanābalaṃ, dasa sekhabalāni, dasa asekhabalāni, dasa khīṇāsavabalāni, dasa iddhibalāni, dasa tathāgatabalāni’’.

Katamaṃ saddhābalaṃ? Assaddhiye na kampatīti – saddhābalaṃ. Sahajātānaṃ dhammānaṃ upatthambhanaṭṭhena saddhābalaṃ, kilesānaṃ pariyādānaṭṭhena saddhābalaṃ, paṭivedhādivisodhanaṭṭhena saddhābalaṃ, cittassa adhiṭṭhānaṭṭhena saddhābalaṃ, cittassa vodānaṭṭhena saddhābalaṃ, visesādhigamaṭṭhena saddhābalaṃ, uttari paṭivedhaṭṭhena saddhābalaṃ, saccābhisamayaṭṭhena saddhābalaṃ, nirodhe patiṭṭhāpakaṭṭhena saddhābalaṃ. Idaṃ saddhābalaṃ.

Katamaṃ vīriyabalaṃ? Kosajje na kampatīti – vīriyabalaṃ. Sahajātānaṃ dhammānaṃ upatthambhanaṭṭhena vīriyabalaṃ, kilesānaṃ pariyādānaṭṭhena vīriyabalaṃ, paṭivedhādivisodhanaṭṭhena vīriyabalaṃ, cittassa adhiṭṭhānaṭṭhena vīriyabalaṃ, cittassa vodānaṭṭhena vīriyabalaṃ, visesādhigamaṭṭhena vīriyabalaṃ, uttari paṭivedhaṭṭhena vīriyabalaṃ, saccābhisamayaṭṭhena vīriyabalaṃ, nirodhe patiṭṭhāpakaṭṭhena vīriyabalaṃ. Idaṃ vīriyabalaṃ.

Katamaṃ satibalaṃ? Pamāde na kampatīti – satibalaṃ. Sahajātānaṃ dhammānaṃ upatthambhanaṭṭhena satibalaṃ…pe… nirodhe patiṭṭhāpakaṭṭhena satibalaṃ. Idaṃ satibalaṃ.

Katamaṃ samādhibalaṃ? Uddhacce na kampatīti – samādhibalaṃ. Sahajātānaṃ dhammānaṃ upatthambhanaṭṭhena samādhibalaṃ…pe… nirodhe patiṭṭhāpakaṭṭhena samādhibalaṃ. Idaṃ samādhibalaṃ.

Katamaṃ paññābalaṃ? Avijjāya na kampatīti – paññābalaṃ. Sahajātānaṃ dhammānaṃ upatthambhanaṭṭhena paññābalaṃ…pe… nirodhe patiṭṭhāpakaṭṭhena paññābalaṃ. Idaṃ paññābalaṃ.

Katamaṃ hiribalaṃ? Nekkhammena kāmacchandaṃ hirīyatīti [hiriyatīti (syā. ka.)] – hiribalaṃ. Abyāpādena byāpādaṃ hirīyatīti – hiribalaṃ. Ālokasaññāya thinamiddhaṃ hirīyatīti – hiribalaṃ. Avikkhepena uddhaccaṃ hirīyatīti – hiribalaṃ. Dhammavavatthānena vicikicchaṃ hirīyatīti – hiribalaṃ. Ñāṇena avijjaṃ hirīyatīti – hiribalaṃ. Pāmojjena aratiṃ hirīyatīti – hiribalaṃ. Paṭhamena jhānena nīvaraṇe hirīyatīti – hiribalaṃ…pe… arahattamaggena sabbakilese hirīyatīti – hiribalaṃ. Idaṃ hiribalaṃ.

Katamaṃ ottappabalaṃ? Nekkhammena kāmacchandaṃ ottappatīti – ottappabalaṃ. Abyāpādena byāpādaṃ ottappatīti – ottappabalaṃ. Ālokasaññāya thinamiddhaṃ ottappatīti – ottappabalaṃ. Avikkhepena uddhaccaṃ ottappatīti – ottappabalaṃ. Dhammavavatthānena vicikicchaṃ ottappatīti – ottappabalaṃ. Ñāṇena avijjaṃ ottappatīti – ottappabalaṃ . Pāmojjena aratiṃ ottappatīti – ottappabalaṃ. Paṭhamena jhānena nīvaraṇe ottappatīti – ottappabalaṃ…pe… arahattamaggena sabbakilese ottappatīti – ottappabalaṃ. Idaṃ ottappabalaṃ.

Katamaṃ paṭisaṅkhānabalaṃ? Nekkhammena kāmacchandaṃ paṭisaṅkhātīti – paṭisaṅkhānabalaṃ. Abyāpādena byāpādaṃ paṭisaṅkhātīti – paṭisaṅkhānabalaṃ. Ālokasaññāya thinamiddhaṃ paṭisaṅkhātīti – paṭisaṅkhānabalaṃ. Avikkhepena uddhaccaṃ paṭisaṅkhātīti – paṭisaṅkhānabalaṃ. Dhammavavatthānena vicikicchaṃ paṭisaṅkhātīti – paṭisaṅkhānabalaṃ. Ñāṇena avijjaṃ paṭisaṅkhātīti – paṭisaṅkhānabalaṃ . Pāmojjena aratiṃ paṭisaṅkhātīti – paṭisaṅkhānabalaṃ. Paṭhamena jhānena nīvaraṇe paṭisaṅkhātīti – paṭisaṅkhānabalaṃ…pe… arahattamaggena sabbakilese paṭisaṅkhātīti – paṭisaṅkhānabalaṃ. Idaṃ paṭisaṅkhānabalaṃ.

Katamaṃ bhāvanābalaṃ? Kāmacchandaṃ pajahanto nekkhammaṃ bhāvetīti – bhāvanābalaṃ. Byāpādaṃ pajahanto abyāpādaṃ bhāvetīti – bhāvanābalaṃ. Thinamiddhaṃ pajahanto ālokasaññaṃ bhāvetīti – bhāvanābalaṃ. Uddhaccaṃ pajahanto avikkhepaṃ bhāvetīti – bhāvanābalaṃ. Vicikicchaṃ pajahanto dhammavavatthānaṃ bhāvetīti – bhāvanābalaṃ. Avijjaṃ pajahanto ñāṇaṃ bhāvetīti – bhāvanābalaṃ. Aratiṃ pajahanto pāmojjaṃ bhāvetīti – bhāvanābalaṃ. Nīvaraṇe pajahanto paṭhamaṃ jhānaṃ bhāvetīti – bhāvanābalaṃ…pe… sabbakilese pajahanto arahattamaggaṃ bhāvetīti – bhāvanābalaṃ. Idaṃ bhāvanābalaṃ.

Katamaṃ anavajjabalaṃ? Kāmacchandassa pahīnattā nekkhamme natthi kiñci vajjanti – anavajjabalaṃ. Byāpādassa pahīnattā abyāpāde natthi kiñci vajjanti – anavajjabalaṃ. Thinamiddhassa pahīnattā ālokasaññāya natthi kiñci vajjanti – anavajjabalaṃ. Uddhaccassa pahīnattā avikkhepe natthi kiñci vajjanti – anavajjabalaṃ. Vicikicchāya pahīnattā dhammavavatthāne natthi kiñci vajjanti – anavajjabalaṃ. Avijjāya pahīnattā ñāṇe natthi kiñci vajjanti – anavajjabalaṃ. Aratiyā pahīnattā pāmojje natthi kiñci vajjanti anavajjabalaṃ. Nīvaraṇānaṃ pahīnattā paṭhamajjhāne natthi kiñci vajjanti – anavajjabalaṃ…pe… sabbakilesānaṃ pahīnattā arahattamagge natthi kiñci vajjanti – anavajjabalaṃ. Idaṃ anavajjabalaṃ.

Katamaṃ saṅgahabalaṃ? Kāmacchandaṃ pajahanto nekkhammavasena cittaṃ saṅgaṇhātīti – saṅgahabalaṃ. Byāpādaṃ pajahanto abyāpādavasena cittaṃ saṅgaṇhātīti – saṅgahabalaṃ. Thinamiddhaṃ pajahanto ālokasaññāvasena cittaṃ saṅgaṇhātīti – saṅgahabalaṃ…pe… sabbakilese pajahanto arahattamaggavasena cittaṃ saṅgaṇhātīti – saṅgahabalaṃ. Idaṃ saṅgahabalaṃ.

Katamaṃ khantibalaṃ? Kāmacchandassa pahīnattā nekkhammaṃ khamatīti – khantibalaṃ. Byāpādassa pahīnattā abyāpādo khamatīti – khantibalaṃ. Thinamiddhassa pahīnattā ālokasaññā khamatīti – khantibalaṃ. Uddhaccassa pahīnattā avikkhepo khamatīti – khantibalaṃ. Vicikicchāya pahīnattā dhammavavatthānaṃ khamatīti – khantibalaṃ. Avijjāya pahīnattā ñāṇaṃ khamatīti – khantibalaṃ. Aratiyā pahīnattā pāmojjaṃ khamatīti – khantibalaṃ. Nīvaraṇānaṃ pahīnattā paṭhamaṃ jhānaṃ khamatīti – khantibalaṃ…pe… sabbakilesānaṃ pahīnattā arahattamaggo khamatīti – khantibalaṃ. Idaṃ khantibalaṃ.

Katamaṃ paññattibalaṃ? Kāmacchandaṃ pajahanto nekkhammavasena cittaṃ paññapetīti – paññattibalaṃ. Byāpādaṃ pajahanto abyāpādavasena cittaṃ paññapetīti – paññattibalaṃ. Thinamiddhaṃ pajahanto ālokasaññāvasena cittaṃ paññapetīti – paññattibalaṃ…pe… sabbakilese pajahanto arahattamaggavasena cittaṃ paññapetīti – paññattibalaṃ. Idaṃ paññattibalaṃ.

Katamaṃ nijjhattibalaṃ? Kāmacchandaṃ pajahanto nekkhammavasena cittaṃ nijjhāpetīti – nijjhattibalaṃ. Byāpādaṃ pajahanto abyāpādavasena cittaṃ nijjhāpetīti – nijjhattibalaṃ. Thinamiddhaṃ pajahanto ālokasaññāvasena cittaṃ nijjhāpetīti – nijjhattibalaṃ…pe… sabbakilese pajahanto arahattamaggavasena cittaṃ nijjhāpetīti – nijjhattibalaṃ. Idaṃ nijjhattibalaṃ.

Katamaṃ issariyabalaṃ? Kāmacchandaṃ pajahanto nekkhammavasena cittaṃ vasaṃ vattetīti – issariyabalaṃ. Byāpādaṃ pajahanto abyāpādavasena cittaṃ vasaṃ vattetīti – issariyabalaṃ. Thinamiddhaṃ pajahanto ālokasaññāvasena cittaṃ vasaṃ vattetīti – issariyabalaṃ…pe… sabbakilese pajahanto arahattamaggavasena cittaṃ vasaṃ vattetīti – issariyabalaṃ. Idaṃ issariyabalaṃ.

Katamaṃ adhiṭṭhānabalaṃ? Kāmacchandaṃ pajahanto nekkhammavasena cittaṃ adhiṭṭhātīti – adhiṭṭhānabalaṃ. Byāpādaṃ pajahanto abyāpādavasena cittaṃ adhiṭṭhātīti – adhiṭṭhānabalaṃ. Thinamiddhaṃ pajahanto ālokasaññāvasena cittaṃ adhiṭṭhātīti – adhiṭṭhānabalaṃ…pe… sabbakilese pajahanto arahattamaggavasena cittaṃ adhiṭṭhātīti – adhiṭṭhānabalaṃ. Idaṃ adhiṭṭhānabalaṃ.

Katamaṃ samathabalaṃ? Nekkhammavasena cittassa ekaggatā avikkhepo samathabalaṃ, abyāpādavasena cittassa ekaggatā avikkhepo samathabalaṃ, ālokasaññāvasena cittassa ekaggatā avikkhepo samathabalaṃ…pe… paṭinissaggānupassī assāsavasena cittassa ekaggatā avikkhepo samathabalaṃ, paṭinissaggānupassī passāsavasena cittassa ekaggatā avikkhepo samathabalaṃ.

Samathabalanti kenaṭṭhena samathabalaṃ? Paṭhamena jhānena nīvaraṇe na kampatīti – samathabalaṃ. Dutiyena jhānena vitakkavicāre na kampatīti – samathabalaṃ. Tatiyena jhānena pītiyā na kampatīti – samathabalaṃ. Catutthena jhānena sukhadukkhe na kampatīti – samathabalaṃ. Ākāsānañcāyatanasamāpattiyā rūpasaññāya paṭighasaññāya nānattasaññāya na kampatīti – samathabalaṃ . Viññāṇañcāyatanasamāpattiyā ākāsānañcāyatanasaññāya na kampatīti – samathabalaṃ. Ākiñcaññāyatanasamāpattiyā viññāṇañcāyatanasaññāya na kampatīti – samathabalaṃ. Nevasaññānāsaññāyatanasamāpattiyā ākiñcaññāyatanasaññāya na kampatīti – samathabalaṃ. Uddhacce ca uddhaccasahagatakilese ca khandhe ca na kampatī na calati na vedhatīti – samathabalaṃ. Idaṃ samathabalaṃ.

Katamaṃ vipassanābalaṃ? Aniccānupassanā vipassanābalaṃ, dukkhānupassanā vipassanābalaṃ…pe… paṭinissaggānupassanā vipassanābalaṃ, rūpe aniccānupassanā vipassanābalaṃ, rūpe dukkhānupassanā vipassanābalaṃ…pe… rūpe paṭinassaggānupassanā vipassanābalaṃ, vedanāya…pe… saññāya… saṅkhāresu… viññāṇe… cakkhusmiṃ…pe… jarāmaraṇe aniccānupassanā vipassanābalaṃ, jarāmaraṇe dukkhānupassanā vipassanābalaṃ…pe… jarāmaraṇe paṭinissaggānupassanā vipassanābalaṃ. Vipassanābalanti kenaṭṭhena vipassanābalaṃ? Aniccānupassanāya niccasaññāya na kampatīti – vipassanābalaṃ. Dukkhānupassanāya sukhasaññāya na kampatīti – vipassanābalaṃ. Anattānupassanāya attasaññāya kampatīti – vipassanābalaṃ. Nibbidānupassanāya nandiyā na kampatīti – vipassanābalaṃ. Virāgānupassanāya rāge na kampatīti – vipassanābalaṃ. Nirodhānupassanā samudaye na kampatīti – vipassanābalaṃ . Paṭinissaggānupassanāya ādāne na kampatīti – vipassanābalaṃ. Avijjāya avijjāsahagatakilese ca khandhe ca na kampati na calati na vedhatīti – vipassanābalaṃ. Idaṃ vipassanābalaṃ.

Katamāni dasa sekhabalāni, dasa asekhabalāni? Sammādiṭṭhiṃ [sammādiṭṭhi (ka.) evamīdisesu navasu padesu dutiyantavacanena. dī. ni. 3.348 passitabbā] sikkhatīti – sekhabalaṃ. Tattha sikkhitattā asekhabalaṃ. Sammāsaṅkappaṃ sikkhatīti – sekhabalaṃ. Tattha sikkhitattā – asekhabalaṃ . Sammāvācaṃ…pe… sammākammantaṃ… sammāājīvaṃ… sammāvāyāmaṃ… sammāsatiṃ… sammāsamādhiṃ… sammāñāṇaṃ…pe… sammāvimuttiṃ sikkhatīti – sekhabalaṃ. Tattha sikkhitattā – asekhabalaṃ. Imāni dasa sekhabalāni, dasa asekhabalāni.

Katamāni dasa khīṇāsavabalāni?[a. ni. 10.90 passitabbā] Idha khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaṃ sammappaññāya sudiṭṭhā honti. Yampi khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaṃ sammappaññāya sudiṭṭhā honti, idampi khīṇāsavassa bhikkhuno balaṃ hoti, yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti – ‘‘khīṇā me āsavā’’ti.

Puna caparaṃ khīṇāsavassa bhikkhuno aṅgārakāsūpamā kāmā yathābhūtaṃ sammappaññāya sudiṭṭhā honti. Yampi khīṇāsavassa bhikkhuno aṅgārakāsūpamā kāmā yathābhūtaṃ sammappaññāya sudiṭṭhā honti, idampi khīṇāsavassa bhikkhuno balaṃ hoti, yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti – ‘‘khīṇā me āsavā’’ti.

Puna caparaṃ khīṇāsavassa bhikkhuno vivekaninnaṃ cittaṃ hoti vivekapoṇaṃ vivekapabbhāraṃ vivekaṭṭhaṃ nekkhammābhirataṃ byantībhūtaṃ [byantibhūtaṃ (ka.)] sabbaso āsavaṭṭhāniyehi dhammehi. Yampi khīṇāsavassa bhikkhuno vivekaninnaṃ cittaṃ hoti vivekapoṇaṃ vivekapabbhāraṃ vivekaṭṭhaṃ nekkhammābhirataṃ byantibhūtaṃ sabbaso āsavaṭṭhāniyehi dhammehi, idampi khīṇāsavassa bhikkhuno balaṃ hoti, yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti – ‘‘khīṇā me āsavā’’ti.

Puna caparaṃ khīṇāsavassa bhikkhuno cattāro satipaṭṭhānā bhāvitā honti subhāvitā. Yampi khīṇāsavassa bhikkhuno cattāro satipaṭṭhānā bhāvitā honti subhāvitā, idampi khīṇāsavassa bhikkhuno balaṃ hoti, yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti – ‘‘khīṇā me āsavā’’ti.

Puna caparaṃ khīṇāsavassa bhikkhuno cattāro sammappadhānā bhāvitā honti subhāvitā…pe… cattāro iddhipādā bhāvitā honti subhāvitā… pañcindriyāni bhāvitāni honti subhāvitāni… pañca balāni bhāvitāni honti subhāvitāni… satta bojjhaṅgā bhāvitā honti subhāvitā…pe… ariyo aṭṭhaṅgiko maggo bhāvito hoti subhāvito. Yampi khīṇāsavassa bhikkhuno aṭṭhaṅgiko maggo bhāvito hoti subhāvito, idampi khīṇāsavassa bhikkhuno balaṃ hoti, yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti – ‘‘khīṇā me āsavā’’ti. Imāni dasa khīṇāsavabalāni.

Katamāni dasa iddhibalāni? Adhiṭṭhānā iddhi, vikubbanā iddhi, manomayā iddhi, ñāṇavipphārā iddhi, samādhivipphārā iddhi, ariyā iddhi, kammavipākajā iddhi, puññavato iddhi, vijjāmayā iddhi, tattha tattha sammā payogappaccayā ijjhanaṭṭhena iddhi – imāni dasa iddhibalāni.

Katamāni dasa tathāgatabalāni? Idha tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāti. Yampi tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāti, idampi tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.

Puna caparaṃ tathāgato atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ pajānāti. Yampi tathāgato atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ pajānāti, idampi tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ, nadati, brahmacakkaṃ pavatteti.

Puna caparaṃ tathāgato sabbatthagāminiṃ paṭipadaṃ [sabbatthagāminīpaṭipadaṃ (syā.) ma. ni. 1.148 passitabbā] yathābhūtaṃ pajānāti. Yampi tathāgato sabbatthagāminiṃ paṭipadaṃ yathābhūtaṃ pajānāti, idampi tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.

Puna caparaṃ tathāgato anekadhātunānādhātulokaṃ yathābhūtaṃ pajānāti. Yampi tathāgato anekadhātunānādhātulokaṃ yathābhūtaṃ pajānāti, idampi tathāgatassa…pe….

Puna caparaṃ tathāgato sattānaṃ nānādhimuttikataṃ yathābhūtaṃ pajānāti. Yampi tathāgato sattānaṃ nānādhimuttikataṃ yathābhūtaṃ pajānāti, idampi tathāgatassa…pe….

Puna caparaṃ tathāgato parasattānaṃ parapuggalānaṃ indriyaparopariyattaṃ yathābhūtaṃ pajānāti. Yampi tathāgato parasattānaṃ parapuggalānaṃ indriyaparopariyattaṃ yathābhūtaṃ pajānāti, idampi tathāgatassa…pe….

Puna caparaṃ tathāgato jhānavimokkhasamādhisamāpattīnaṃ saṃkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ pajānāti. Yampi tathāgato jhānavimokkhasamādhisamāpattīnaṃ saṃkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ pajānāti, idampi tathāgatassa…pe….

Puna caparaṃ tathāgato anekavihitaṃ pubbenivāsaṃ anussarati, seyyathidaṃ – ekampi jātiṃ dvepi jātiyo…pe… iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Yampi tathāgato anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathidaṃ – ekampi jātiṃ dvepi jātiyo…pe… idampi tathāgatassa…pe….

Puna caparaṃ tathāgato dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne…pe… yampi tathāgato dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne…pe… idampi tathāgatassa…pe….

Puna caparaṃ tathāgato āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Yampi tathāgato āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati, idampi tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti. Imāni dasa tathāgatabalāni.

45. Kenaṭṭhena saddhābalaṃ? Kenaṭṭhena vīriyabalaṃ? Kenaṭṭhena satibalaṃ? Kenaṭṭhena samādhibalaṃ? Kenaṭṭhena paññābalaṃ? Kenaṭṭhena hiribalaṃ? Kenaṭṭhena ottappabalaṃ? Kenaṭṭhena paṭisaṅkhānabalaṃ…pe… kenaṭṭhena tathāgatabalaṃ?

Assaddhiye akampiyaṭṭhena saddhābalaṃ. Kosajje akampiyaṭṭhena vīriyabalaṃ. Pamāde akampiyaṭṭhena satibalaṃ. Uddhacce akampiyaṭṭhena samādhibalaṃ. Avijjāya akampiyaṭṭhena paññābalaṃ . Hirīyati pāpake akusale dhammeti – hiribalaṃ. Ottappati pāpake akusale dhammeti – ottappabalaṃ. Ñāṇena kilese paṭisaṅkhātīti – paṭisaṅkhānabalaṃ. Tattha jātā dhammā ekarasā hontīti – bhāvanābalaṃ. Tattha natthi kiñci vajjanti – anavajjabalaṃ. Tena cittaṃ saṅgaṇhātīti – saṅgahabalaṃ. Taṃ tassa khamatīti – [taṃ khamatīti (ka.)] khantibalaṃ. Tena cittaṃ paññapetīti – paññattibalaṃ. Tena cittaṃ nijjhāpetīti – nijjhattibalaṃ. Tena cittaṃ vasaṃ vattetīti – issariyabalaṃ. Tena cittaṃ adhiṭṭhātīti – adhiṭṭhānabalaṃ. Tena cittaṃ ekagganti – samathabalaṃ. Tattha jāte dhamme anupassatīti – vipassanābalaṃ. Tattha sikkhatīti – sekhabalaṃ. Tattha sikkhitattā – asekhabalaṃ. Tena āsavā khīṇāti – khīṇāsavabalaṃ. Tassa ijjhatīti – iddhibalaṃ. Appameyyaṭṭhena tathāgatabalanti.

Balakathā niṭṭhitā.

10. Suññakathā

46. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca –

‘‘‘Suñño loko, suñño loko’ti, bhante, vuccati . Kittāvatā nu kho, bhante, ‘suñño loko’ti vuccatī’’ti? ‘‘Yasmā kho, ānanda, suññaṃ attena vā attaniyena vā, tasmā ‘suñño loko’ti vuccati. Kiñcānanda [kiñca ānanda saṃ. ni. 4.85], suññaṃ attena vā attaniyena vā? Cakkhu kho, ānanda, suññaṃ attena vā attaniyena vā. Rūpā suññā attena vā attaniyena vā. Cakkhuviññāṇaṃ suññaṃ attena vā attaniyena vā. Cakkhusamphasso suñño attena vā attaniyena vā. Yampidaṃ [yadidaṃ (ka.) saṃ. ni. 4.85 passitabbā] cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi suññaṃ attena vā attaniyena vā.

‘‘Sotaṃ suññaṃ…pe… saddā suññā… ghānaṃ suññaṃ… gandhā suññā… jivhā suññā… rasā suññā… kāyo suñño… phoṭṭhabbā suññā… mano suñño attena vā attaniyena vā. Dhammā suññā attena vā attaniyena vā. Manoviññāṇaṃ suññaṃ attena vā attaniyena vā. Manosamphasso suñño attena vā attaniyena vā. Yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi suññaṃ attena vā attaniyena vā. Yasmā kho, ānanda, suññaṃ attena vā attaniyena vā tasmā ‘suñño loko’ti vuccatī’’ti.

1. Mātikā

47. Suññasuññaṃ [suññaṃ suññaṃ (syā.)], saṅkhārasuññaṃ, vipariṇāmasuññaṃ, aggasuññaṃ, lakkhaṇasuññaṃ, vikkhambhanasuññaṃ, tadaṅgasuññaṃ, samucchedasuññaṃ, paṭippassaddhisuññaṃ , nissaraṇasuññaṃ, ajjhattasuññaṃ , bahiddhāsuññaṃ, dubhatosuññaṃ, sabhāgasuññaṃ, visabhāgasuññaṃ, esanāsuññaṃ, pariggahasuññaṃ, paṭilābhasuññaṃ, paṭivedhasuññaṃ, ekattasuññaṃ, nānattasuññaṃ, khantisuññaṃ, adhiṭṭhānasuññaṃ, pariyogāhaṇasuññaṃ [pariyogāhanasuññaṃ (syā.)], sampajānassa pavattapariyādānaṃ sabbasuññatānaṃ paramatthasuññaṃ.

2. Niddeso

48. Katamaṃ suññasuññaṃ? Cakkhu suññaṃ attena vā attaniyena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā. Sotaṃ suññaṃ…pe… ghānaṃ suññaṃ… jivhā suññā… kāyo suñño… mano suñño attena vā attaniyena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā. Idaṃ suññasuññaṃ.

Katamaṃ saṅkhārasuññaṃ? Tayo saṅkhārā – puññābhisaṅkhāro, apuññābhisaṅkhāro, āneñjābhisaṅkhāro. Puññābhisaṅkhāro apuññābhisaṅkhārena ca āneñjābhisaṅkhārena ca suñño. Apuññābhisaṅkhāro puññābhisaṅkhārena ca āneñjābhisaṅkhārena ca suñño. Āneñjābhisaṅkhāro puññābhisaṅkhārena ca apuññābhisaṅkhārena ca suñño. Ime tayo saṅkhārā.

Aparepi tayo saṅkhārā – kāyasaṅkhāro, vacīsaṅkhāro, cittasaṅkhāro. Kāyasaṅkhāro vacīsaṅkhārena ca cittasaṅkhārena ca suñño. Vacīsaṅkhāro kāyasaṅkhārena ca cittasaṅkhārena ca suñño. Cittasaṅkhāro kāyasaṅkhārena ca vacīsaṅkhārena ca suñño. Ime tayo saṅkhārā.

Aparepi tayo saṅkhārā – atītā saṅkhārā, anāgatā saṅkhārā, paccuppannā saṅkhārā. Atītā saṅkhārā anāgatehi ca paccuppannehi ca saṅkhārehi suññā. Anāgatā saṅkhārā atītehi ca paccuppannehi ca saṅkhārehi suññā paccuppannā saṅkhārā atītehi ca anāgatehi ca saṅkhārehi suññā. Ime tayo saṅkhārā; idaṃ saṅkhārasuññaṃ.

Katamaṃ vipariṇāmasuññaṃ? Jātaṃ rūpaṃ sabhāvena suññaṃ. Vigataṃ rūpaṃ vipariṇatañceva suññañca. Jātā vedanā sabhāvena suññā. Vigatā vedanā vipariṇatā ceva suññā ca …pe… jātā saññā… jātā saṅkhārā… jātaṃ viññāṇaṃ… jātaṃ cakkhu…pe… jāto bhavo sabhāvena suñño. Vigato bhavo vipariṇato ceva suñño ca. Idaṃ vipariṇāmasuññaṃ.

Katamaṃ aggasuññaṃ? Aggametaṃ padaṃ seṭṭhametaṃ padaṃ visiṭṭhametaṃ [viseṭṭhametaṃ (ka.)] padaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. Idaṃ aggasuññaṃ.

Katamaṃ lakkhaṇasuññaṃ? Dve lakkhaṇāni – bālalakkhaṇañca paṇḍitalakkhaṇañca. Bālalakkhaṇaṃ paṇḍitalakkhaṇena suññaṃ. Paṇḍitalakkhaṇaṃ bālalakkhaṇena suññaṃ. Tīṇi lakkhaṇāni – uppādalakkhaṇaṃ, vayalakkhaṇaṃ, ṭhitaññathattalakkhaṇaṃ. Uppādalakkhaṇaṃ vayalakkhaṇena ca ṭhitaññathattalakkhaṇena ca suññaṃ. Vayalakkhaṇaṃ uppādalakkhaṇena ca ṭhitaññathattalakkhaṇena ca suññaṃ, ṭhitaññathattalakkhaṇaṃ uppādalakkhaṇena ca vayalakkhaṇena ca suññaṃ.

Rūpassa uppādalakkhaṇaṃ vayalakkhaṇena ca ṭhitaññathattalakkhaṇena ca suññaṃ. Rūpassa vayalakkhaṇaṃ uppādalakkhaṇena ca ṭhitaññathattalakkhaṇena ca suññaṃ. Rūpassa ṭhitaññathattalakkhaṇaṃ uppādalakkhaṇena ca vayalakkhaṇena ca suññaṃ. Vedanāya…pe… saññāya… saṅkhārānaṃ… viññāṇassa… cakkhussa… jarāmaraṇassa uppādalakkhaṇaṃ vayalakkhaṇena ca ṭhitaññathattalakkhaṇena ca suññaṃ. Jarāmaraṇassa vayalakkhaṇaṃ uppādalakkhaṇena ca ṭhitaññathattalakkhaṇena ca suññaṃ. Jarāmaraṇassa ṭhitaññathattalakkhaṇaṃ uppādalakkhaṇena ca vayalakkhaṇena ca suññaṃ. Idaṃ lakkhaṇasuññaṃ.

Katamaṃ vikkhambhanasuññaṃ? Nekkhammena kāmacchando vikkhambhito ceva suñño ca. Abyāpādena byāpādo vikkhambhito ceva suñño ca. Ālokasaññāya thinamiddhaṃ vikkhambhitañceva suññañca. Avikkhepena uddhaccaṃ vikkhambhitañceva suññañca. Dhammavavatthānena vicikicchā vikkhambhitā ceva suññā ca. Ñāṇena avijjā vikkhambhitā ceva suññā ca. Pāmojjena arati vikkhambhitā ceva suññā ca. Paṭhamena jhānena nīvaraṇā vikkhambhitā ceva suññā ca…pe… arahattamaggena sabbakilesā vikkhambhitā ceva suññā ca. Idaṃ vikkhambhanasuññaṃ.

Katamaṃ tadaṅgasuññaṃ? Nekkhammena kāmacchando tadaṅgasuñño. Abyāpādena byāpādo tadaṅgasuñño. Ālokasaññāya thinamiddhaṃ tadaṅgasuññaṃ. Avikkhepena uddhaccaṃ tadaṅgasuññaṃ. Dhammavavatthānena vicikicchā tadaṅgasuññā. Ñāṇena avijjā tadaṅgasuññā. Pāmojjena arati tadaṅgasuññā. Paṭhamena jhānena nīvaraṇā tadaṅgasuññā…pe… vivaṭṭanānupassanāya saññogābhiniveso tadaṅgasuñño. Idaṃ tadaṅgasuññaṃ.

Katamaṃ samucchedasuññaṃ? Nekkhammena kāmacchando samucchinno ceva suñño ca. Abyāpādena byāpādo samucchinno ceva suñño ca. Ālokasaññāya thinamiddhaṃ samucchinnañceva suññañca. Avikkhepena uddhaccaṃ samucchinnañceva suññañca. Dhammavavatthānena vicikicchā samucchinnā ceva suññā ca. Ñāṇena avijjā samucchinnā ceva suññā ca. Pāmojjena arati samucchinnā ceva suññā ca. Paṭhamena jhānena nīvaraṇā samucchinnā ceva suññā ca…pe… arahattamaggena sabbakilesā samucchinnā ceva suññā ca. Idaṃ samucchedasuññaṃ.

Katamaṃ paṭippassaddhisuññaṃ? Nekkhammena kāmacchando paṭippassaddho ceva suñño ca. Abyāpādena byāpādo paṭippassaddho ceva suñño ca. Ālokasaññāya thinamiddhaṃ paṭippassaddhañceva suññañca. Avikkhepena uddhaccaṃ paṭippassaddhañceva suññañca . Dhammavavatthānena vicikicchā paṭippassaddhā ceva suññā ca. Ñāṇena avijjā paṭippassaddhā ceva suññā ca. Pāmojjena arati paṭippassaddhā ceva suññā ca. Paṭhamena jhānena nīvaraṇā paṭippassaddhā ceva suññā ca…pe… arahattamaggena sabbakilesā paṭippassaddhā ceva suññā ca. Idaṃ paṭippassaddhisuññaṃ.

Katamaṃ nissaraṇasuññaṃ? Nekkhammena kāmacchando nissaṭo ceva suñño ca. Abyāpādena byāpādo nissaṭo ceva suñño ca. Ālokasaññāya thinamiddhaṃ nissaṭañceva suññañca. Avikkhepena uddhaccaṃ nissaṭañceva suññañca. Dhammavavatthānena vicikicchā nissaṭā ceva suññā ca. Ñāṇena avijjā nissaṭā ceva suññā ca. Pāmojjena arati nissaṭā ceva suññā ca. Paṭhamena jhānena nīvaraṇā nissaṭā ceva suññā ca …pe… arahattamaggena sabbakilesā nissaṭā ceva suññā ca. Idaṃ nissaraṇasuññaṃ.

Katamaṃ ajjhattasuññaṃ? Ajjhattaṃ cakkhuṃ suññaṃ attena vā attaniyena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā. Ajjhattaṃ sotaṃ suññaṃ… ajjhattaṃ ghānaṃ suññaṃ… ajjhattaṃ jivhā suññā… ajjhattaṃ kāyo suñño… ajjhattaṃ mano suñño attena vā attaniyena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā. Idaṃ ajjhattasuññaṃ.

Katamaṃ bahiddhāsuññaṃ? Bahiddhā rūpā suññā…pe… bahiddhā dhammā suññā attena vā attaniyena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā. Idaṃ bahiddhāsuññaṃ.

Katamaṃ dubhatosuññaṃ? Yañca ajjhattaṃ cakkhu ye ca bahiddhā rūpā ubhayametaṃ suññaṃ [ubhayato taṃ suññā (syā.)] attena vā attaniyena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā. Yañca ajjhattaṃ sotaṃ ye ca bahiddhā saddā…pe… yañca ajjhattaṃ ghānaṃ ye ca bahiddhā gandhā… yā ca ajjhattaṃ jivhā ye ca bahiddhā rasā… yo ca ajjhattaṃ kāyo ye ca bahiddhā phoṭṭhabbā… yo ca ajjhattaṃ mano ye ca bahiddhā dhammā ubhayametaṃ suññaṃ attena vā attaniyena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā. Idaṃ dubhatosuññaṃ.

Katamaṃ sabhāgasuññaṃ? Cha ajjhattikāni āyatanāni sabhāgāni ceva suññāni ca. Cha bāhirāni āyatanāni sabhāgāni ceva suññāni ca. Cha viññāṇakāyā sabhāgā ceva suññā ca. Cha phassakāyā sabhāgā ceva suññā ca. Cha vedanākāyā sabhāgā ceva suññā ca. Cha saññākāyā sabhāgā ceva suññā ca. Cha cetanākāyā sabhāgā ceva suññā ca. Idaṃ sabhāgasuññaṃ.

Katamaṃ visabhāgasuññaṃ? Cha ajjhattikāni āyatanāni chahi bāhirehi āyatanehi visabhāgāni ceva suññāni ca. Cha bāhirāni āyatanāni chahi viññāṇakāyehi visabhāgāni ceva suññāni ca. Cha viññāṇakāyā chahi phassakāyehi visabhāgā ceva suññā ca. Cha phassakāyā chahi vedanākāyehi visabhāgā ceva suññā ca. Cha vedanākāyā chahi saññākāyehi visabhāgā ceva suññā ca. Cha saññākāyā chahi cetanākāyehi visabhāgā ceva suññā ca. Idaṃ visabhāgasuññaṃ.

Katamaṃ esanāsuññaṃ? Nekkhammesanā kāmacchandena suññā. Abyāpādesanā byāpādena suññā. Ālokasaññesanā thinamiddhena suññā. Avikkhepesanā uddhaccena suññā. Dhammavavatthānesanā vicikicchāya suññā. Ñāṇesanā avijjāya suññā. Pāmojjesanā aratiyā suññā. Paṭhamajjhānesanā nīvaraṇehi suññā…pe… arahattamaggesanā sabbakilesehi suññā. Idaṃ esanāsuññaṃ.

Katamaṃ pariggahasuññaṃ? Nekkhammapariggaho kāmacchandena suñño. Abyāpādapariggaho byāpādena suñño. Ālokasaññāpariggaho thinamiddhena suñño. Avikkhepapariggaho uddhaccena suñño . Dhammavavatthānapariggaho vicikicchāya suñño. Ñāṇapariggaho avijjāya suñño. Pāmojjapariggaho aratiyā suñño. Paṭhamajjhānapariggaho nīvaraṇehi suñño…pe… arahattamaggapariggaho sabbakilesehi suñño. Idaṃ pariggahasuññaṃ.

Katamaṃ paṭilābhasuññaṃ? Nekkhammapaṭilābho kāmacchandena suñño. Abyāpādapaṭilābho byāpādena suñño. Ālokasaññāpaṭilābho thinamiddhena suñño. Avikkhepapaṭilābho uddhaccena suñño. Dhammavavatthānapaṭilābho vicikicchāya suñño. Ñāṇapaṭilābho avijjāya suñño. Pāmojjapaṭilābho aratiyā suñño. Paṭhamajjhānapaṭilābho nīvaraṇehi suñño…pe… arahattamaggapaṭilābho sabbakilesehi suñño. Idaṃ paṭilābhasuññaṃ.

Katamaṃ paṭivedhasuññaṃ? Nekkhammappaṭivedho kāmacchandena suñño. Abyāpādappaṭivedho byāpādena suñño. Ālokasaññāppaṭivedho thinamiddhena suñño. Avikkhepappaṭivedho uddhaccena suñño. Dhammavavatthānappaṭivedho vicikicchāya suñño. Ñāṇappaṭivedho avijjāya suñño. Pāmojjappaṭivedho aratiyā suñño. Paṭhamajjhānappaṭivedho nīvaraṇehi suñño…pe… arahattamaggappaṭivedho sabbakilesehi suñño. Idaṃ paṭivedhasuññaṃ.

Katamaṃ ekattasuññaṃ, nānattasuññaṃ? Kāmacchando nānattaṃ, nekkhammaṃ ekattaṃ. Nekkhammekattaṃ cetayato kāmacchandena suññaṃ. Byāpādo nānattaṃ, abyāpādo ekattaṃ. Abyāpādekattaṃ cetayato byāpādena suññaṃ. Thinamiddhaṃ nānattaṃ, ālokasaññā ekattaṃ. Ālokasaññekattaṃ cetayato thinamiddhena suññaṃ. Uddhaccaṃ nānattaṃ, avikkhepo ekattaṃ. Avikkhepekattaṃ cetayato uddhaccena suññaṃ. Vicikicchā nānattaṃ, dhammavavatthānaṃ ekattaṃ. Dhammavavatthānekattaṃ cetayato vicikicchāya suññaṃ. Avijjā nānattaṃ, ñāṇaṃ ekattaṃ. Ñāṇekattaṃ cetayato avijjāya suññaṃ. Arati nānattaṃ, pāmojjaṃ ekattaṃ. Pāmojjekattaṃ cetayato aratiyā suññaṃ. Nīvaraṇā nānattaṃ, paṭhamajjhānaṃ ekattaṃ. Paṭhamajjhānekattaṃ cetayato nīvaraṇehi suññaṃ…pe… sabbakilesā nānattaṃ, arahattamaggo ekattaṃ. Arahattamaggekattaṃ cetayato sabbakilesehi suññaṃ. Idaṃ ekattasuññaṃ nānattasuññaṃ.

Katamaṃ khantisuññaṃ? Nekkhammakhanti kāmacchandena suññā. Abyāpādakhanti byāpādena suññā. Ālokasaññākhanti thinamiddhena suññā. Avikkhepakhanti uddhaccena suññā. Dhammavavatthānakhanti vicikicchāya suññā. Ñāṇakhanti avijjāya suññā. Pāmojjakhanti aratiyā suññā. Paṭhamajjhānakhanti nīvaraṇehi suññā…pe… arahattamaggakhanti sabbakilesehi suññā. Idaṃ khantisuññaṃ.

Katamaṃ adhiṭṭhānasuññaṃ? Nekkhammādhiṭṭhānaṃ kāmacchandena suññaṃ. Abyāpādādhiṭṭhānaṃ byāpādena suññaṃ. Ālokasaññādhiṭṭhānaṃ thinamiddhena suññaṃ. Avikkhepādhiṭṭhānaṃ uddhaccena suññaṃ. Dhammavavatthānādhiṭṭhānaṃ vicikicchāya suññaṃ. Ñāṇādhiṭṭhānaṃ avijjāya suññaṃ. Pāmojjādhiṭṭhānaṃ aratiyā suññaṃ. Paṭhamajjhānādhiṭṭhānaṃ nīvaraṇehi suññaṃ…pe… arahattamaggādhiṭṭhānaṃ sabbakilesehi suññaṃ. Idaṃ adhiṭṭhānasuññaṃ.

Katamaṃ pariyogāhaṇasuññaṃ? Nekkhammapariyogāhaṇaṃ kāmacchandena suññaṃ. Abyāpādapariyogāhaṇaṃ byāpādena suññaṃ. Ālokasaññāpariyogāhaṇaṃ thinamiddhena suññaṃ. Avikkhepapariyogāhaṇaṃ uddhaccena suññaṃ. Dhammavavatthānapariyogāhaṇaṃ vicikicchāya suññaṃ. Ñāṇapariyogāhaṇaṃ avijjāya suññaṃ. Pāmojjapariyogāhaṇaṃ aratiyā suññaṃ. Paṭhamajjhānapariyogāhaṇaṃ nīvaraṇehi suññaṃ…pe… arahattamaggapariyogāhaṇaṃ sabbakilesehi suññaṃ. Idaṃ pariyogāhaṇasuññaṃ.

Katamaṃ sampajānassa pavattapariyādānaṃ sabbasuññatānaṃ paramatthasuññaṃ? Idha sampajāno nekkhammena kāmacchandassa pavattaṃ pariyādiyati, abyāpādena byāpādassa pavattaṃ pariyādiyati, ālokasaññāya thinamiddhassa pavattaṃ pariyādiyati, avikkhepena uddhaccassa pavattaṃ pariyādiyati, dhammavavatthānena vicikicchāya pavattaṃ pariyādiyati, ñāṇena avijjāya pavattaṃ pariyādiyati, pāmojjena aratiyā pavattaṃ pariyādiyati, paṭhamena jhānena nīvaraṇānaṃ pavattaṃ pariyādiyati…pe… arahattamaggena sabbakilesānaṃ pavattaṃ pariyādiyati. Atha vā pana sampajānassa anupādisesāya nibbānadhātuyā parinibbāyantassa idaṃ ceva cakkhupavattaṃ pariyādiyati, aññañca cakkhupavattaṃ na uppajjati. Idañceva sotapavattaṃ…pe… ghānapavattaṃ… jivhāpavattaṃ… kāyapavattaṃ… manopavattaṃ pariyādiyati, aññañca manopavattaṃ na uppajjati. Idaṃ sampajānassa pavattapariyādānaṃ sabbasuññatānaṃ paramatthasuññanti.

Suññakathā niṭṭhitā.

Yuganaddhavaggo dutiyo.

Tassuddānaṃ –

Yuganaddhā saccabojjhaṅgā, mettā virāgapañcamā;

Paṭisambhidā dhammacakkaṃ, lokuttarabalasuññāti.

Esa nikāyadharehi ṭhapito, asamo dutiyo pavaro

Varavaggoti.

 

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)
Các bài viết trong sách

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app