Namo tassa bhagavato arahato sammāsambuddhassa

Khuddakanikāye

Paṭisambhidāmaggapāḷi

1. Mahāvaggo

Mātikā

1. Sotāvadhāne paññā sutamaye ñāṇaṃ.

2. Sutvāna saṃvare paññā sīlamaye ñāṇaṃ.

3. Saṃvaritvā samādahane paññā samādhibhāvanāmaye ñāṇaṃ.

4. Paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ.

5. Atītānāgatapaccuppannānaṃ dhammānaṃ saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ.

6. Paccuppannānaṃ dhammānaṃ vipariṇāmānupassane paññā udayabbayānupassane ñāṇaṃ.

7. Ārammaṇaṃ paṭisaṅkhā bhaṅgānupassane paññā vipassane ñāṇaṃ.

8. Bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ.

9. Muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ.

10. Bahiddhā vuṭṭhānavivaṭṭane paññā gotrabhuñāṇaṃ.

11. Dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ.

12. Payogappaṭippassaddhi paññā phale ñāṇaṃ .

13. Chinnavaṭumānupassane [chinnamanupassane (syā.), chinnavaṭṭamanupassane (sī. aṭṭha.)] paññā vimuttiñāṇaṃ.

14. Tadā samudāgate [samupāgate (syā.)] dhamme passane paññā paccavekkhaṇe ñāṇaṃ.

15. Ajjhattavavatthāne paññā vatthunānatte ñāṇaṃ.

16. Bahiddhāvavatthāne paññā gocaranānatte ñāṇaṃ.

17. Cariyāvavatthāne paññā cariyānānatte ñāṇaṃ.

18. Catudhammavavatthāne paññā bhūminānatte ñāṇaṃ.

19. Navadhammavavatthāne paññā dhammanānatte ñāṇaṃ.

20. Abhiññāpaññā ñātaṭṭhe ñāṇaṃ.

21. Pariññāpaññā tīraṇaṭṭhe ñāṇaṃ.

22. Pahāne paññā pariccāgaṭṭhe ñāṇaṃ.

23. Bhāvanāpaññā ekarasaṭṭhe ñāṇaṃ.

24. Sacchikiriyāpaññā phassanaṭṭhe [phusanaṭṭhe (ka.)] ñāṇaṃ.

25. Atthanānatte paññā atthapaṭisambhide ñāṇaṃ.

26. Dhammanānatte paññā dhammapaṭisambhide ñāṇaṃ.

27. Niruttinānatte paññā niruttipaṭisambhide ñāṇaṃ.

28. Paṭibhānanānatte paññā [paṭibhāṇanānatte (syā.)] paṭibhānapaṭisambhide ñāṇaṃ.

29. Vihāranānatte paññā vihāraṭṭhe ñāṇaṃ.

30. Samāpattinānatte paññā samāpattaṭṭhe ñāṇaṃ.

31. Vihārasamāpattinānatte paññā vihārasamāpattaṭṭhe ñāṇaṃ.

32. Avikkhepaparisuddhattā āsavasamucchede paññā ānantarikasamādhimhi ñāṇaṃ.

33. Dassanādhipateyyaṃ santo ca vihārādhigamo paṇītādhimuttatā paññā araṇavihāre ñāṇaṃ.

34. Dvīhi balehi samannāgatattā tayo ca saṅkhārānaṃ paṭippassaddhiyā soḷasahi ñāṇacariyāhi navahi samādhicariyāhi vasibhāvatā paññā nirodhasamāpattiyā ñāṇaṃ.

35. Sampajānassa pavattapariyādāne paññā parinibbāne ñāṇaṃ.

36. Sabbadhammānaṃ sammā samucchede nirodhe ca anupaṭṭhānatā paññā samasīsaṭṭhe ñāṇaṃ.

37. Puthunānattatejapariyādāne paññā sallekhaṭṭhe ñāṇaṃ.

38. Asallīnattapahitattapaggahaṭṭhe paññā vīriyārambhe ñāṇaṃ.

39. Nānādhammappakāsanatā paññā atthasandassane ñāṇaṃ.

40. Sabbadhammānaṃ ekasaṅgahatānānattekattapaṭivedhe paññā dassanavisuddhiñāṇaṃ.

41. Viditattā paññā khantiñāṇaṃ.

42. Phuṭṭhattā paññā pariyogāhaṇe [pariyogāhane (syā.)] ñāṇaṃ.

43. Samodahane paññā padesavihāre ñāṇaṃ.

44. Adhipatattā paññā saññāvivaṭṭe ñāṇaṃ.

45. Nānatte paññā cetovivaṭṭe ñāṇaṃ.

46. Adhiṭṭhāne paññā cittavivaṭṭe ñāṇaṃ.

47. Suññate paññā ñāṇavivaṭṭe ñāṇaṃ.

48. Vosagge [vossagge (bahūsu)] paññā vimokkhavivaṭṭe ñāṇaṃ.

49. Tathaṭṭhe paññā saccavivaṭṭe ñāṇaṃ.

50. Kāyampi cittampi ekavavatthānatā sukhasaññañca lahusaññañca adhiṭṭhānavasena ijjhanaṭṭhe paññā iddhividhe ñāṇaṃ.

51. Vitakkavipphāravasena nānattekattasaddanimittānaṃ pariyogāhaṇe paññā sotadhātuvisuddhiñāṇaṃ.

52. Tiṇṇannaṃ cittānaṃ vipphārattā indriyānaṃ pasādavasena nānattekattaviññāṇacariyā pariyogāhaṇe paññā cetopariyañāṇaṃ.

53. Paccayappavattānaṃ dhammānaṃ nānattekattakammavipphāravasena pariyogāhaṇe paññā pubbenivāsānussatiñāṇaṃ.

54. Obhāsavasena nānattekattarūpanimittānaṃ dassanaṭṭhe paññā dibbacakkhuñāṇaṃ.

55. Catusaṭṭhiyā ākārehi tiṇṇannaṃ indriyānaṃ vasībhāvatā paññā āsavānaṃ khaye ñāṇaṃ.

56. Pariññaṭṭhe paññā dukkhe ñāṇaṃ.

57. Pahānaṭṭhe paññā samudaye ñāṇaṃ.

58. Sacchikiriyaṭṭhe paññā nirodhe ñāṇaṃ.

59. Bhāvanaṭṭhe paññā magge ñāṇaṃ.

60. Dukkhe ñāṇaṃ.

61. Dukkhasamudaye ñāṇaṃ.

62. Dukkhanirodhe ñāṇaṃ.

63. Dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ.

64. Atthapaṭisambhide ñāṇaṃ.

65. Dhammapaṭisambhide ñāṇaṃ.

66. Niruttipaṭisambhide ñāṇaṃ.

67. Paṭibhānapaṭisambhide ñāṇaṃ.

68. Indriyaparopariyatte ñāṇaṃ.

69. Sattānaṃ āsayānusaye ñāṇaṃ.

70. Yamakapāṭihīre ñāṇaṃ.

71. Mahākaruṇāsamāpattiyā ñāṇaṃ.

72. Sabbaññutañāṇaṃ.

73. Anāvaraṇañāṇaṃ .

Imāni tesattati ñāṇāni. Imesaṃ tesattatiyā ñāṇānaṃ sattasaṭṭhi ñāṇāni sāvakasādhāraṇāni; cha ñāṇāni asādhāraṇāni sāvakehi.

Mātikā niṭṭhitā.

1. Ñāṇakathā

1. Sutamayañāṇaniddeso

1. Kathaṃ sotāvadhāne paññā sutamaye ñāṇaṃ?

‘‘Ime dhammā abhiññeyyā’’ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ.

‘‘Ime dhammā pariññeyyā’’ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ.

‘‘Ime dhammā pahātabbā’’ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ.

‘‘Ime dhammā bhāvetabbā’’ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ.

‘‘Ime dhammā sacchikātabbā’’ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ.

‘‘Ime dhammā hānabhāgiyā’’ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ.

‘‘Ime dhammā ṭhitibhāgiyā’’ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ.

‘‘Ime dhammā visesabhāgiyā’’ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ.

‘‘Ime dhammā nibbedhabhāgiyā’’ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ.

‘‘Sabbe saṅkhārā aniccā’’ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ.

‘‘Sabbe saṅkhārā dukkhā’’ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ.

‘‘Sabbe dhammā anattā’’ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ.

‘‘Idaṃ dukkhaṃ ariyasacca’’nti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ.

‘‘Idaṃ dukkhasamudayaṃ [dukkhasamudayo (syā.)] ariyasacca’’nti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ.

‘‘Idaṃ dukkhanirodhaṃ [dukkhanirodho (syā.) aṭṭhakathā oloketabbā] ariyasacca’’nti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ.

‘‘Idaṃ dukkhanirodhagāminī paṭipadā ariyasacca’’nti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ.

2. Kathaṃ ‘‘ime dhammā abhiññeyyā’’ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ?

Eko dhammo abhiññeyyo – sabbe sattā āhāraṭṭhitikā. Dve dhammā abhiññeyyā – dve dhātuyo. Tayo dhammā abhiññeyyā – tisso dhātuyo. Cattāro dhammā abhiññeyyā – cattāri ariyasaccāni. Pañca dhammā abhiññeyyā – pañca vimuttāyatanāni. Cha dhammā abhiññeyyā – cha anuttariyāni. Satta dhammā abhiññeyyā – satta niddasavatthūni. Aṭṭha dhammā abhiññeyyā – aṭṭha abhibhāyatanāni. Nava dhammā abhiññeyyā – nava anupubbavihārā. Dasa dhammā abhiññeyyā – dasa nijjaravatthūni.

3. ‘‘Sabbaṃ, bhikkhave, abhiññeyyaṃ. Kiñca, bhikkhave, sabbaṃ abhiññeyyaṃ? Cakkhu [cakkhuṃ (syā. ka.)], bhikkhave, abhiññeyyaṃ; rūpā abhiññeyyā; cakkhuviññāṇaṃ abhiññeyyaṃ; cakkhusamphasso abhiññeyyo; yampidaṃ [yamidaṃ (ka.) saṃ. ni. 4.52 passitabbo] cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi abhiññeyyaṃ. Sotaṃ abhiññeyyaṃ; saddā abhiññeyyā…pe… ghānaṃ abhiññeyyaṃ; gandhā abhiññeyyā… jivhā abhiññeyyā; rasā abhiññeyyā… kāyo abhiññeyyo; phoṭṭhabbā abhiññeyyā… mano abhiññeyyo; dhammā abhiññeyyā; manoviññāṇaṃ abhiññeyyaṃ, manosamphasso abhiññeyyo; yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi abhiññeyyaṃ.’’

Rūpaṃ abhiññeyyaṃ; vedanā abhiññeyyā; saññā abhiññeyyā; saṅkhārā abhiññeyyā; viññāṇaṃ abhiññeyyaṃ.

Cakkhu abhiññeyyaṃ; sotaṃ abhiññeyyaṃ; ghānaṃ abhiññeyyaṃ; jivhā abhiññeyyā; kāyo abhiññeyyo; mano abhiññeyyo. Rūpā abhiññeyyā; saddā abhiññeyyā; gandhā abhiññeyyā; rasā abhiññeyyā; phoṭṭhabbā abhiññeyyā; dhammā abhiññeyyā. Cakkhuvttññāṇaṃ abhiññeyyaṃ; sotaviññāṇaṃ abhiññeyyaṃ; ghānaviññāṇaṃ abhiññeyyaṃ; jivhāviññāṇaṃ abhiññeyyaṃ; kāyaviññāṇaṃ abhiññeyyaṃ; manoviññāṇaṃ abhiññeyyaṃ. Cakkhusamphasso abhiññeyyo ; sotasamphasso abhiññeyyo; ghānasamphasso abhiññeyyo; jivhāsamphasso abhiññeyyo; kāyasamphasso abhiññeyyo; manosamphasso abhiññeyyo; cakkhusamphassajā vedanā abhiññeyyā; sotasamphassajā vedanā abhiññeyyā; ghānasamphassajā vedanā abhiññeyyā ; jivhāsamphassajā vedanā abhiññeyyā; kāyasamphassajā vedanā abhiññeyyā; manosamphassajā vedanā abhiññeyyā. Rūpasaññā abhiññeyyā; saddasaññā abhiññeyyā; gandhasaññā abhiññeyyā ; rasasaññā abhiññeyyā; phoṭṭhabbasaññā abhiññeyyā; dhammasaññā abhiññeyyā. Rūpasañcetanā abhiññeyyā; saddasañcetanā abhiññeyyā; gandhasañcetanā abhiññeyyā; rasasañcetanā abhiññeyyā; phoṭṭhabbasañcetanā abhiññeyyā; dhammasañcetanā abhiññeyyā. Rūpataṇhā abhiññeyyā; saddataṇhā abhiññeyyā; gandhataṇhā abhiññeyyā; rasataṇhā abhiññeyyā; phoṭṭhabbataṇhā abhiññeyyā; dhammataṇhā abhiññeyyā. Rūpavitakko abhiññeyyo; saddavitakko abhiññeyyo; gandhavitakko abhiññeyyo; rasavitakko abhiññeyyo; phoṭṭhabbavitakko abhiññeyyo; dhammavitakko abhiññeyyo. Rūpavicāro abhiññeyyo; saddavicāro abhiññeyyo ; gandhavicāro abhiññeyyo; rasavicāro abhiññeyyo; phoṭṭhabbavicāro abhiññeyyo; dhammavicāro abhiññeyyo.

4. Pathavīdhātu abhiññeyyā; āpodhātu abhiññeyyā; tejodhātu abhiññeyyā; vāyodhātu abhiññeyyā; ākāsadhātu abhiññeyyā; viññāṇadhātu abhiññeyyā.

Pathavīkasiṇaṃ abhiññeyyaṃ; āpokasiṇaṃ abhiññeyyaṃ; tejokasiṇaṃ abhiññeyyaṃ; vāyokasiṇaṃ abhiññeyyaṃ; nīlakasiṇaṃ abhiññeyyaṃ; pītakasiṇaṃ abhiññeyyaṃ; lohitakasiṇaṃ abhiññeyyaṃ; odātakasiṇaṃ abhiññeyyaṃ; ākāsakasiṇaṃ abhiññeyyaṃ; viññāṇakasiṇaṃ abhiññeyyaṃ.

Kesā abhiññeyyā; lomā abhiññeyyā; nakhā abhiññeyyā; dantā abhiññeyyā; taco abhiññeyyo, maṃsaṃ abhiññeyyaṃ; nhārū [nahārū (syā.)] abhiññeyyā; aṭṭhī abhiññeyyā; aṭṭhimiñjā abhiññeyyā [aṭṭhimañjaṃ abhiññeyyaṃ (syā. ka.)]; vakkaṃ abhiññeyyaṃ; hadayaṃ abhiññeyyaṃ; yakanaṃ abhiññeyyaṃ; kilomakaṃ abhiññeyyaṃ; pihakaṃ abhiññeyyaṃ; papphāsaṃ abhiññeyyaṃ; antaṃ abhiññeyyaṃ antaguṇaṃ abhiññeyyaṃ; udariyaṃ abhiññeyyaṃ; karīsaṃ abhiññeyyaṃ; pittaṃ abhiññeyyaṃ; semhaṃ abhiññeyyaṃ; pubbo abhiññeyyo; lohitaṃ abhiññeyyaṃ; sedo abhiññeyyo; medo abhiññeyyo; assu abhiññeyyaṃ; vasā abhiññeyyā; kheḷo abhiññeyyo; siṅghāṇikā abhiññeyyā; lasikā abhiññeyyā; muttaṃ abhiññeyyaṃ; matthaluṅgaṃ abhiññeyyaṃ.

Cakkhāyatanaṃ abhiññeyyaṃ; rūpāyatanaṃ abhiññeyyaṃ. Sotāyatanaṃ abhiññeyyaṃ; saddāyatanaṃ abhiññeyyaṃ . Ghānāyatanaṃ abhiññeyyaṃ; gandhāyatanaṃ abhiññeyyaṃ. Jivhāyatanaṃ abhiññeyyaṃ; rasāyatanaṃ abhiññeyyaṃ. Kāyāyatanaṃ abhiññeyyaṃ; phoṭṭhabbāyatanaṃ abhiññeyyaṃ. Manāyatanaṃ abhiññeyyaṃ; dhammāyatanaṃ abhiññeyyaṃ.

Cakkhudhātu abhiññeyyā; rūpadhātu abhiññeyyā; cakkhuviññāṇadhātu abhiññeyyā. Sotadhātu abhiññeyyā; saddadhātu abhiññeyyā; sotaviññāṇadhātu abhiññeyyā. Ghānadhātu abhiññeyyā; gandhadhātu abhiññeyyā; ghānaviññāṇadhātu abhiññeyyā. Jivhādhātu abhiññeyyā ; rasadhātu abhiññeyyā; jivhāviññāṇadhātu abhiññeyyā. Kāyadhātu abhiññeyyā; phoṭṭhabbadhātu abhiññeyyā; kāyaviññāṇadhātu abhiññeyyā. Manodhātu abhiññeyyā; dhammadhātu abhiññeyyā; manoviññāṇadhātu abhiññeyyā.

Cakkhundriyaṃ abhiññeyyaṃ; sotindriyaṃ abhiññeyyaṃ; ghānindriyaṃ abhiññeyyaṃ; jivhindriyaṃ abhiññeyyaṃ; kāyindriyaṃ abhiññeyyaṃ; manindriyaṃ abhiññeyyaṃ; jīvitindriyaṃ abhiññeyyaṃ; itthindriyaṃ abhiññeyyaṃ; purisindriyaṃ abhiññeyyaṃ; sukhindriyaṃ abhiññeyyaṃ; dukkhindriyaṃ abhiññeyyaṃ; somanassindriyaṃ abhiññeyyaṃ; domanassindriyaṃ abhiññeyyaṃ; upekkhindriyaṃ abhiññeyyaṃ; saddhindriyaṃ abhiññeyyaṃ; vīriyindriyaṃ [viriyindriyaṃ (syā.)] abhiññeyyaṃ; satindriyaṃ abhiññeyyaṃ; samādhindriyaṃ abhiññeyyaṃ; paññindriyaṃ abhiññeyyaṃ; anaññātaññassāmītindriyaṃ abhiññeyyaṃ; aññindriyaṃ abhiññeyyaṃ; aññātāvindriyaṃ abhiññeyyaṃ.

5. Kāmadhātu abhiññeyyā; rūpadhātu abhiññeyyā; arūpadhātu abhiññeyyā. Kāmabhavo abhiññeyyo; rūpabhavo abhiññeyyo ; arūpabhavo abhiññeyyo. Saññābhavo abhiññeyyo; asaññābhavo abhiññeyyo; nevasaññānāsaññābhavo abhiññeyyo. Ekavokārabhavo abhiññeyyo; catuvokārabhavo abhiññeyyo; pañcavokārabhavo abhiññeyyo.

6. Paṭhamaṃ jhānaṃ [paṭhamajjhānaṃ (syā.) evamīdisesu ṭhānesu] abhiññeyyaṃ; dutiyaṃ jhānaṃ abhiññeyyaṃ; tatiyaṃ jhānaṃ abhiññeyyaṃ; catutthaṃ jhānaṃ abhiññeyyaṃ. Mettācetovimutti abhiññeyyā; karuṇācetovimutti abhiññeyyā; muditācetovimutti abhiññeyyā; upekkhācetovimutti abhiññeyyā. Ākāsānañcāyatanasamāpatti abhiññeyyā; viññāṇañcāyatanasamāpatti abhiññeyyā; ākiñcaññāyatanasamāpatti abhiññeyyā; nevasaññānāsaññāyatanasamāpatti abhiññeyyā.

Avijjā abhiññeyyā; saṅkhārā abhiññeyyā; viññāṇaṃ abhiññeyyaṃ; nāmarūpaṃ abhiññeyyaṃ; saḷāyatanaṃ abhiññeyyaṃ; phasso abhiññeyyo; vedanā abhiññeyyā; taṇhā abhiññeyyā; upādānaṃ abhiññeyyaṃ; bhavo abhiññeyyo; jāti abhiññeyyā; jarāmaraṇaṃ abhiññeyyaṃ.

7. Dukkhaṃ abhiññeyyaṃ; dukkhasamudayo abhiññeyyo; dukkhanirodho abhiññeyyo; dukkhanirodhagāminī paṭipadā abhiññeyyā. Rūpaṃ abhiññeyyaṃ; rūpasamudayo abhiññeyyo; rūpanirodho abhiññeyyo; rūpanirodhagāminī paṭipadā abhiññeyyā. Vedanā abhiññeyyā…pe… saññā abhiññeyyā…pe… saṅkhārā abhiññeyyā…pe… viññāṇaṃ abhiññeyyaṃ. Cakkhu abhiññeyyaṃ…pe… jarāmaraṇaṃ abhiññeyyaṃ; jarāmaraṇasamudayo abhiññeyyo; jarāmaraṇanirodho abhiññeyyo; jarāmaraṇanirodhagāminī paṭipadā abhiññeyyā.

Dukkhassa pariññaṭṭho abhiññeyyo; dukkhasamudayassa pahānaṭṭho abhiññeyyo; dukkhanirodhassa sacchikiriyaṭṭho abhiññeyyo; dukkhanirodhagāminiyā paṭipadāya bhāvanaṭṭho abhiññeyyo. Rūpassa pariññaṭṭho abhiññeyyo; rūpasamudayassa pahānaṭṭho abhiññeyyo; rūpanirodhassa sacchikiriyaṭṭho abhiññeyyo; rūpanirodhagāminiyā paṭipadāya bhāvanaṭṭho abhiññeyyo. Vedanāya…pe… saññāya… saṅkhārānaṃ… viññāṇassa… cakkhussa…pe… jarāmaraṇassa pariññaṭṭho abhiññeyyo; jarāmaraṇasamudayassa pahānaṭṭho abhiññeyyo; jarāmaraṇanirodhassa sacchikiriyaṭṭho abhiññeyyo; jarāmaraṇanirodhagāminiyā paṭipadāya bhāvanaṭṭho abhiññeyyo.

Dukkhassa pariññāpaṭivedhaṭṭho abhiññeyyo; dukkhasamudayassa pahānapaṭivedhaṭṭho abhiññeyyo; dukkhanirodhassa sacchikiriyāpaṭivedhaṭṭho abhiññeyyo; dukkhanirodhagāminiyā paṭipadāya bhāvanāpaṭivedhaṭṭho abhiññeyyo. Rūpassa pariññāpaṭivedhaṭṭho abhiññeyyo; rūpasamudayassa pahānapaṭivedhaṭṭho abhiññeyyo; rūpanirodhassa sacchikiriyāpaṭivedhaṭṭho abhiññeyyo; rūpanirodhagāminiyā paṭipadāya bhāvanāpaṭivedhaṭṭho abhiññeyyo. Vedanāya…pe… saññāya… saṅkhārānaṃ… viññāṇassa… cakkhussa…pe… jarāmaraṇassa pariññāpaṭivedhaṭṭho abhiññeyyo; jarāmaraṇasamudayassa pahānapaṭivedhaṭṭho abhiññeyyo; jarāmaraṇanirodhassa sacchikiriyāpaṭivedhaṭṭho abhiññeyyo; jarāmaraṇanirodhagāminiyā paṭipadāya bhāvanāpaṭivedhaṭṭho abhiññeyyo.

8. Dukkhaṃ abhiññeyyaṃ; dukkhasamudayo abhiññeyyo; dukkhanirodho abhiññeyyo; dukkhassa samudayanirodho abhiññeyyo; dukkhassa chandarāganirodho abhiññeyyo; dukkhassa assādo abhiññeyyo; dukkhassa ādīnavo abhiññeyyo; dukkhassa nissaraṇaṃ abhiññeyyaṃ. Rūpaṃ abhiññeyyaṃ; rūpasamudayo abhiññeyyo; rūpanirodho abhiññeyyo; rūpassa samudayanirodho abhiññeyyo; rūpassa chandarāganirodho abhiññeyyo; rūpassa assādo abhiññeyyo; rūpassa ādīnavo abhiññeyyo; rūpassa nissaraṇaṃ abhiññeyyaṃ. Vedanā abhiññeyyā…pe… saññā abhiññeyyā… saṅkhārā abhiññeyyā… viññāṇaṃ abhiññeyyaṃ… cakkhu abhiññeyyaṃ…pe… jarāmaraṇaṃ abhiññeyyaṃ; jarāmaraṇasamudayo abhiññeyyo; jarāmaraṇanirodho abhiññeyyo; jarāmaraṇassa samudayanirodho abhiññeyyo; jarāmaraṇassa chandarāganirodho abhiññeyyo; jarāmaraṇassa assādo abhiññeyyo; jarāmaraṇassa ādīnavo abhiññeyyo; jarāmaraṇassa nissaraṇaṃ abhiññeyyaṃ.

Dukkhaṃ abhiññeyyaṃ; dukkhasamudayo abhiññeyyo ; dukkhanirodho abhiññeyyo; dukkhanirodhagāminī paṭipadā abhiññeyyā; dukkhassa assādo abhiññeyyo; dukkhassa ādīnavo abhiññeyyo; dukkhassa nissaraṇaṃ abhiññeyyaṃ. Rūpaṃ abhiññeyyaṃ; rūpasamudayo abhiññeyyo; rūpanirodho abhiññeyyo; rūpanirodhagāminī paṭipadā abhiññeyyā; rūpassa assādo abhiññeyyo; rūpassa ādīnavo abhiññeyyo; rūpassa nissaraṇaṃ abhiññeyyaṃ. Vedanā abhiññeyyā…pe… saññā abhiññeyyā… saṅkhārā abhiññeyyā… viññāṇaṃ abhiññeyyaṃ… cakkhu abhiññeyyaṃ…pe… jarāmaraṇaṃ abhiññeyyaṃ; jarāmaraṇasamudayo abhiññeyyo; jarāmaraṇanirodho abhiññeyyo; jarāmaraṇanirodhagāminī paṭipadā abhiññeyyā; jarāmaraṇassa assādo abhiññeyyo; jarāmaraṇassa ādīnavo abhiññeyyo; jarāmaraṇassa nissaraṇaṃ abhiññeyyaṃ.

9. Aniccānupassanā abhiññeyyā; dukkhānupassanā abhiññeyyā; anattānupassanā abhiññeyyā; nibbidānupassanā abhiññeyyā; virāgānupassanā abhiññeyyā; nirodhānupassanā abhiññeyyā; paṭinissaggānupassanā abhiññeyyā. Rūpe aniccānupassanā abhiññeyyā; rūpe dukkhānupassanā abhiññeyyā; rūpe anattānupassanā abhiññeyyā; rūpe nibbidānupassanā abhiññeyyā; rūpe virāgānupassanā abhiññeyyā; rūpe nirodhānupassanā abhiññeyyā; rūpe paṭinissaggānupassanā abhiññeyyā. Vedanāya…pe… saññāya… saṅkhāresu… viññāṇe… cakkhusmiṃ…pe… jarāmaraṇe aniccānupassanā abhiññeyyā; jarāmaraṇe dukkhānupassanā abhiññeyyā; jarāmaraṇe anattānupassanā abhiññeyyā; jarāmaraṇe nibbidānupassanā abhiññeyyā; jarāmaraṇe virāgānupassanā abhiññeyyā ; jarāmaraṇe nirodhānupassanā abhiññeyyā; jarāmaraṇe paṭinissaggānupassanā abhiññeyyā.

10. Uppādo abhiññeyyo; pavattaṃ abhiññeyyaṃ; nimittaṃ abhiññeyyaṃ; āyūhanā [āyuhanā (syā.) evamuparipi] abhiññeyyā; paṭisandhi abhiññeyyā; gati abhiññeyyā; nibbatti abhiññeyyā; upapatti abhiññeyyā; jāti abhiññeyyā; jarā abhiññeyyā; byādhi abhiññeyyo , maraṇaṃ abhiññeyyaṃ; soko abhiññeyyo; paridevo abhiññeyyo; upāyāso abhiññeyyo.

Anuppādo abhiññeyyo; appavattaṃ abhiññeyyaṃ; animittaṃ abhiññeyyaṃ; anāyūhanā [anāyuhanā (syā.) evamuparipi] abhiññeyyā; appaṭisandhi abhiññeyyā; agati abhiññeyyā; anibbatti abhiññeyyā; anupapatti abhiññeyyā; ajāti abhiññeyyā; ajarā abhiññeyyā; abyādhi abhiññeyyo; amataṃ abhiññeyyaṃ; asoko abhiññeyyo; aparidevo abhiññeyyo; anupāyāso abhiññeyyo.

Uppādo abhiññeyyo; anuppādo abhiññeyyo; pavattaṃ abhiññeyyaṃ; appavattaṃ abhiññeyyaṃ. Nimittaṃ abhiññeyyaṃ; animittaṃ abhiññeyyaṃ. Āyūhanā abhiññeyyā; anāyūhanā abhiññeyyā. Paṭisandhi abhiññeyyā; appaṭisandhi abhiññeyyā. Gati abhiññeyyā; agati abhiññeyyā. Nibbatti abhiññeyyā; anibbatti abhiññeyyā. Upapatti abhiññeyyā; anupapatti abhiññeyyā . Jāti abhiññeyyā; ajāti abhiññeyyā. Jarā abhiññeyyā; ajarā abhiññeyyā. Byādhi abhiññeyyo; abyādhi abhiññeyyo. Maraṇaṃ abhiññeyyaṃ; amataṃ abhiññeyyaṃ. Soko abhiññeyyo; asoko abhiññeyyo. Paridevo abhiññeyyo; aparidevo abhiññeyyo. Upāyāso abhiññeyyo; anupāyāso abhiññeyyo.

Uppādo dukkhanti abhiññeyyaṃ. Pavattaṃ dukkhanti abhiññeyyaṃ. Nimittaṃ dukkhanti abhiññeyyaṃ. Āyūhanā dukkhanti abhiññeyyaṃ. Paṭisandhi dukkhanti abhiññeyyaṃ. Gati dukkhanti abhiññeyyaṃ. Nibbatti dukkhanti abhiññeyyaṃ. Upapatti dukkhanti abhiññeyyaṃ. Jāti dukkhanti abhiññeyyaṃ. Jarā dukkhanti abhiññeyyaṃ. Byādhi dukkhanti abhiññeyyaṃ. Maraṇaṃ dukkhanti abhiññeyyaṃ. Soko dukkhanti abhiññeyyaṃ. Paridevo dukkhanti abhiññeyyaṃ. Upāyāso dukkhanti abhiññeyyaṃ.

Anuppādo sukhanti abhiññeyyaṃ. Appavattaṃ sukhanti abhiññeyyaṃ. Animittaṃ sukhanti abhiññeyyaṃ. Anāyūhanā sukhanti abhiññeyyaṃ. Appaṭisandhi sukhanti abhiññeyyaṃ. Agati sukhanti abhiññeyyaṃ. Anibbatti sukhanti abhiññeyyaṃ. Anupapatti sukhanti abhiññeyyaṃ. Ajāti sukhanti abhiññeyyaṃ. Ajarā sukhanti abhiññeyyaṃ. Abyādhi sukhanti abhiññeyyaṃ. Amataṃ sukhanti abhiññeyyaṃ. Asoko sukhanti abhiññeyyaṃ. Aparidevo sukhanti abhiññeyyaṃ. Anupāyāso sukhanti abhiññeyyaṃ.

Uppādo dukkhaṃ, anuppādo sukhanti abhiññeyyaṃ. Pavattaṃ dukkhaṃ, appavattaṃ sukhanti abhiññeyyaṃ. Nimittaṃ dukkhaṃ, animittaṃ sukhanti abhiññeyyaṃ. Āyūhanā dukkhaṃ, anāyūhanā sukhanti abhiññeyyaṃ. Paṭisandhi dukkhaṃ, appaṭisandhi sukhanti abhiññeyyaṃ. Gati dukkhaṃ, agati sukhanti abhiññeyyaṃ. Nibbatti dukkhaṃ, anibbatti sukhanti abhiññeyyaṃ. Upapatti dukkhaṃ, anupapatti sukhanti abhiññeyyaṃ. Jāti dukkhaṃ, ajāti sukhanti abhiññeyyaṃ. Jarā dukkhaṃ, ajarā sukhanti abhiññeyyaṃ. Byādhi dukkhaṃ, abyādhi sukhanti abhiññeyyaṃ. Maraṇaṃ dukkhaṃ, amataṃ sukhanti abhiññeyyaṃ. Soko dukkhaṃ, asoko sukhanti abhiññeyyaṃ. Paridevo dukkhaṃ, aparidevo sukhanti abhiññeyyaṃ. Upāyāso dukkhaṃ, anupāyāso sukhanti abhiññeyyaṃ.

Uppādo bhayanti abhiññeyyaṃ. Pavattaṃ bhayanti abhiññeyyaṃ. Nimittaṃ bhayanti abhiññeyyaṃ. Āyūhanā bhayanti abhiññeyyaṃ. Paṭisandhi bhayanti abhiññeyyaṃ. Gati bhayanti abhiññeyyaṃ. Nibbatti bhayanti abhiññeyyaṃ. Upapatti bhayanti abhiññeyyaṃ. Jāti bhayanti abhiññeyyaṃ. Jarā bhayanti abhiññeyyaṃ. Byādhi bhayanti abhiññeyyaṃ. Maraṇaṃ bhayanti abhiññeyyaṃ. Soko bhayanti abhiññeyyaṃ. Paridevo bhayanti abhiññeyyaṃ. Upāyāso bhayanti abhiññeyyaṃ.

Anuppādo khemanti abhiññeyyaṃ. Appavattaṃ khemanti abhiññeyyaṃ. Animittaṃ khemanti abhiññeyyaṃ. Anāyūhanā khemanti abhiññeyyaṃ. Appaṭisandhi khemanti abhiññeyyaṃ. Agati khemanti abhiññeyyaṃ. Anibbatti khemanti abhiññeyyaṃ. Anupapatti khemanti abhiññeyyaṃ. Ajāti khemanti abhiññeyyaṃ . Ajarā khemanti abhiññeyyaṃ. Abyādhi khemanti abhiññeyyaṃ. Amataṃ khemanti abhiññeyyaṃ. Asoko khemanti abhiññeyyaṃ. Aparidevo khemanti abhiññeyyaṃ. Anupāyāso khemanti abhiññeyyaṃ.

Uppādo bhayaṃ, anuppādo khemanti abhiññeyyaṃ. Pavattaṃ bhayaṃ, appavattaṃ khemanti abhiññeyyaṃ. Nimittaṃ bhayaṃ, animittaṃ khemanti abhiññeyyaṃ. Āyūhanā bhayaṃ, anāyūhanā khemanti abhiññeyyaṃ. Paṭisandhi bhayaṃ, appaṭisandhi khemanti abhiññeyyaṃ. Gati bhayaṃ, agati khemanti abhiññeyyaṃ. Nibbatti bhayaṃ, anibbatti khemanti abhiññeyyaṃ. Upapatti bhayaṃ, anupapatti khemanti abhiññeyyaṃ. Jāti bhayaṃ, ajāti khemanti abhiññeyyaṃ. Jarā bhayaṃ, ajarā khemanti abhiññeyyaṃ. Byādhi bhayaṃ, abyādhi khemanti abhiññeyyaṃ. Maraṇaṃ bhayaṃ, amataṃ khemanti abhiññeyyaṃ. Soko bhayaṃ, asoko khemanti abhiññeyyaṃ. Paridevo bhayaṃ, aparidevo khemanti abhiññeyyaṃ. Upāyāso bhayaṃ, anupāyāso khemanti abhiññeyyaṃ.

Uppādo sāmisanti abhiññeyyaṃ. Pavattaṃ sāmisanti abhiññeyyaṃ . Nimittaṃ sāmisanti abhiññeyyaṃ. Āyūhanā sāmisanti abhiññeyyaṃ. Paṭisandhi sāmisanti abhiññeyyaṃ. Gati sāmisanti abhiññeyyaṃ. Nibbatti sāmisanti abhiññeyyaṃ. Upapatti sāmisanti abhiññeyyaṃ. Jāti sāmisanti abhiññeyyaṃ. Jarā sāmisanti abhiññeyyaṃ. Byādhi sāmisanti abhiññeyyaṃ. Maraṇaṃ sāmisanti abhiññeyyaṃ. Soko sāmisanti abhiññeyyaṃ. Paridevo sāmisanti abhiññeyyaṃ. Upāyāso sāmisanti abhiññeyyaṃ.

Anuppādo nirāmisanti abhiññeyyaṃ. Appavattaṃ nirāmisanti abhiññeyyaṃ. Animittaṃ nirāmisanti abhiññeyyaṃ. Anāyūhanā nirāmisanti abhiññeyyaṃ. Appaṭisandhi nirāmisanti abhiññeyyaṃ. Agati nirāmisanti abhiññeyyaṃ. Anibbatti nirāmisanti abhiññeyyaṃ. Anupapatti nirāmisanti abhiññeyyaṃ. Ajāti nirāmisanti abhiññeyyaṃ. Ajarā nirāmisanti abhiññeyyaṃ. Abyādhi nirāmisanti abhiññeyyaṃ. Amataṃ nirāmisanti abhiññeyyaṃ. Asoko nirāmisanti abhiññeyyaṃ. Aparidevo nirāmisanti abhiññeyyaṃ. Anupāyāso nirāmisanti abhiññeyyaṃ.

Uppādo sāmisaṃ, anuppādo nirāmisanti abhiññeyyaṃ. Pavattaṃ sāmisaṃ, appavattaṃ nirāmisanti abhiññeyyaṃ. Nimittaṃ sāmisaṃ, animittaṃ nirāmisanti abhiññeyyaṃ. Āyūhanā sāmisaṃ, anāyūhanā nirāmisanti abhiññeyyaṃ. Paṭisandhi sāmisaṃ, appaṭisandhi nirāmisanti abhiññeyyaṃ . Gati sāmisaṃ, agati nirāmisanti abhiññeyyaṃ. Nibbatti sāmisaṃ, anibbatti nirāmisanti abhiññeyyaṃ. Upapatti sāmisaṃ, anupapatti nirāmisanti abhiññeyyaṃ. Jāti sāmisaṃ, ajāti nirāmisanti abhiññeyyaṃ. Jarā sāmisaṃ, ajarā nirāmisanti abhiññeyyaṃ. Byādhi sāmisaṃ, abyādhi nirāmisanti abhiññeyyaṃ. Maraṇaṃ sāmisaṃ, amataṃ nirāmisanti abhiññeyyaṃ. Soko sāmisaṃ, asoko nirāmisanti abhiññeyyaṃ. Paridevo sāmisaṃ, aparidevo nirāmisanti abhiññeyyaṃ. Upāyāso sāmisaṃ, anupāyāso nirāmisanti abhiññeyyaṃ.

Uppādo saṅkhārāti abhiññeyyaṃ. Pavattaṃ saṅkhārāti abhiññeyyaṃ. Nimittaṃ saṅkhārāti abhiññeyyaṃ. Āyūhanā saṅkhārāti abhiññeyyaṃ. Paṭisandhi saṅkhārāti abhiññeyyaṃ. Gati saṅkhārāti abhiññeyyaṃ. Nibbatti saṅkhārāti abhiññeyyaṃ. Upapatti saṅkhārāti abhiññeyyaṃ. Jāti saṅkhārāti abhiññeyyaṃ. Jarā saṅkhārāti abhiññeyyaṃ. Byādhi saṅkhārāti abhiññeyyaṃ. Maraṇaṃ saṅkhārāti abhiññeyyaṃ. Soko saṅkhārāti abhiññeyyaṃ. Paridevo saṅkhārāti abhiññeyyaṃ. Upāyāso saṅkhārāti abhiññeyyaṃ.

Anuppādo nibbānanti abhiññeyyaṃ. Appavattaṃ nibbānanti abhiññeyyaṃ. Animittaṃ nibbānanti abhiññeyyaṃ. Anāyūhanā nibbānanti abhiññeyyaṃ. Appaṭisandhi nibbānanti abhiññeyyaṃ. Agati nibbānanti abhiññeyyaṃ. Anibbatti nibbānanti abhiññeyyaṃ. Anupapatti nibbānanti abhiññeyyaṃ. Ajāti nibbānanti abhiññeyyaṃ. Ajaraṃ nibbānanti abhiññeyyaṃ. Abyādhi nibbānanti abhiññeyyaṃ. Amataṃ nibbānanti abhiññeyyaṃ . Asoko nibbānanti abhiññeyyaṃ. Aparidevo nibbānanti abhiññeyyaṃ. Anupāyāso nibbānanti abhiññeyyaṃ.

Uppādo saṅkhārā, anuppādo nibbānanti abhiññeyyaṃ. Pavattaṃ saṅkhārā, appavattaṃ nibbānanti abhiññeyyaṃ. Nimittaṃ saṅkhārā, animittaṃ nibbānanti abhiññeyyaṃ. Āyūhanā saṅkhārā, anāyūhanā nibbānanti abhiññeyyaṃ. Paṭisandhi saṅkhārā, appaṭisandhi nibbānanti abhiññeyyaṃ. Gati saṅkhārā, agati nibbānanti abhiññeyyaṃ. Nibbatti saṅkhārā, anibbatti nibbānanti abhiññeyyaṃ. Upapatti saṅkhārā, anupapatti nibbānanti abhiññeyyaṃ. Jāti saṅkhārā, ajāti nibbānanti abhiññeyyaṃ. Jarā saṅkhārā, ajarā nibbānanti abhiññeyyaṃ. Byādhi saṅkhārā, abyādhi nibbāna’’nti abhiññeyyaṃ. Maraṇaṃ saṅkhārā, amataṃ nibbānanti abhiññeyyaṃ. Soko saṅkhārā, asoko nibbānanti abhiññeyyaṃ. Paridevo saṅkhārā, aparidevo nibbānanti abhiññeyyaṃ. Upāyāso saṅkhārā, anupāyāso nibbānanti abhiññeyyaṃ.

Paṭhamabhāṇavāro.

11. Pariggahaṭṭho abhiññeyyo; parivāraṭṭho abhiññeyyo; paripūraṭṭho [paripūraṇaṭṭho (ka.), paripūriṭṭho (sī. aṭṭha.)] abhiññeyyo; ekaggaṭṭho abhiññeyyo; avikkhepaṭṭho abhiññeyyo ; paggahaṭṭho abhiññeyyo; avisāraṭṭho abhiññeyyo; anāvilaṭṭho abhiññeyyo; aniñjanaṭṭho abhiññeyyo; ekattupaṭṭhānavasena cittassa ṭhitaṭṭho abhiññeyyo; ārammaṇaṭṭho abhiññeyyo; gocaraṭṭho abhiññeyyo; pahānaṭṭho abhiññeyyo; pariccāgaṭṭho abhiññeyyo; vuṭṭhānaṭṭho abhiññeyyo; vivaṭṭanaṭṭho [nivattanaṭṭho (ka.)] abhiññeyyo; santaṭṭho abhiññeyyo; paṇītaṭṭho abhiññeyyo; vimuttaṭṭho abhiññeyyo; anāsavaṭṭho abhiññeyyo; taraṇaṭṭho abhiññeyyo; animittaṭṭho abhiññeyyo; appaṇihitaṭṭho abhiññeyyo; suññataṭṭho abhiññeyyo; ekarasaṭṭho abhiññeyyo ; anativattanaṭṭho abhiññeyyo; yuganaddhaṭṭho [yuganandhanaṭṭho (ka.)] abhiññeyyo; niyyānaṭṭho abhiññeyyo; hetuṭṭho [hetaṭṭho (syā.)] abhiññeyyo; dassanaṭṭho abhiññeyyo; ādhipateyyaṭṭho abhiññeyyo.

12. Samathassa avikkhepaṭṭho abhiññeyyo; vipassanāya anupassanaṭṭho abhiññeyyo; samathavipassanānaṃ ekarasaṭṭho abhiññeyyo; yuganaddhassa anativattanaṭṭho abhiññeyyo; sikkhāya samādānaṭṭho abhiññeyyo; ārammaṇassa gocaraṭṭho abhiññeyyo; līnassa cittassa paggahaṭṭho abhiññeyyo; uddhatassa cittassa niggahaṭṭho abhiññeyyo; ubhovisuddhānaṃ ajjhupekkhanaṭṭho abhiññeyyo; visesādhigamaṭṭho abhiññeyyo; uttari paṭivedhaṭṭho abhiññeyyo; saccābhisamayaṭṭho abhiññeyyo; nirodhe patiṭṭhāpakaṭṭho abhiññeyyo .

Saddhindriyassa adhimokkhaṭṭho abhiññeyyo; vīriyindriyassa paggahaṭṭho abhiññeyyo; satindriyassa upaṭṭhānaṭṭho abhiññeyyo; samādhindriyassa avikkhepaṭṭho abhiññeyyo; paññindriyassa dassanaṭṭho abhiññeyyo.

Saddhābalassa assaddhiye akampiyaṭṭho abhiññeyyo; vīriyabalassa kosajje akampiyaṭṭho abhiññeyyo; satibalassa pamāde akampiyaṭṭho abhiññeyyo; samādhibalassa uddhacce akampiyaṭṭho abhiññeyyo; paññābalassa avijjāya akampiyaṭṭho abhiññeyyo.

Satisambojjhaṅgassa upaṭṭhānaṭṭho abhiññeyyo; dhammavicayasambojjhaṅgassa pavicayaṭṭho abhiññeyyo; vīriyasambojjhaṅgassa paggahaṭṭho abhiññeyyo; pītisambojjhaṅgassa pharaṇaṭṭho abhiññeyyo; passaddhisambojjhaṅgassa upasamaṭṭho abhiññeyyo; samādhisambojjhaṅgassa avikkhepaṭṭho abhiññeyyo; upekkhāsambojjhaṅgassa paṭisaṅkhānaṭṭho abhiññeyyo.

Sammādiṭṭhiyā dassanaṭṭho abhiññeyyo; sammāsaṅkappassa abhiniropanaṭṭho abhiññeyyo; sammāvācāya pariggahaṭṭho abhiññeyyo; sammākammantassa samuṭṭhānaṭṭho abhiññeyyo; sammāājīvassa vodānaṭṭho abhiññeyyo ; sammāvāyāmassa paggahaṭṭho abhiññeyyo; sammāsatiyā upaṭṭhānaṭṭho abhiññeyyo; sammāsamādhissa avikkhepaṭṭho abhiññeyyo.

13. Indriyānaṃ ādhipateyyaṭṭho abhiññeyyo; balānaṃ akampiyaṭṭho abhiññeyyo; bojjhaṅgānaṃ niyyānaṭṭho abhiññeyyo; maggassa hetuṭṭho abhiññeyyo; satipaṭṭhānānaṃ upaṭṭhānaṭṭho abhiññeyyo; sammappadhānānaṃ padahanaṭṭho abhiññeyyo; iddhipādānaṃ ijjhanaṭṭho abhiññeyyo; saccānaṃ tathaṭṭho abhiññeyyo; payogānaṃ [maggānaṃ (sabbattha) aṭṭhakathā passitabbā] paṭippassaddhaṭṭho abhiññeyyo; phalānaṃ sacchikiriyaṭṭho abhiññeyyo.

Vitakkassa abhiniropanaṭṭho abhiññeyyo; vicārassa upavicāraṭṭho abhiññeyyo; pītiyā pharaṇaṭṭho abhiññeyyo; sukhassa abhisandanaṭṭho abhiññeyyo. Cittassa ekaggaṭṭho abhiññeyyo. Āvajjanaṭṭho abhiññeyyo; vijānanaṭṭho abhiññeyyo; pajānanaṭṭho abhiññeyyo; sañjānanaṭṭho abhiññeyyo; ekodaṭṭho abhiññeyyo . Abhiññāya ñātaṭṭho abhiññeyyo; pariññāya tīraṇaṭṭho abhiññeyyo; pahānassa pariccāgaṭṭho abhiññeyyo; bhāvanāya ekarasaṭṭho abhiññeyyo; sacchikiriyāya phassanaṭṭho abhiññeyyo; khandhānaṃ khandhaṭṭho abhiññeyyo; dhātūnaṃ dhātuṭṭho [dhātaṭṭho (syā.)] abhiññeyyo; āyatanānaṃ āyatanaṭṭho abhiññeyyo; saṅkhatānaṃ saṅkhataṭṭho abhiññeyyo; asaṅkhatassa asaṅkhataṭṭho abhiññeyyo.

14. Cittaṭṭho abhiññeyyo; cittānantariyaṭṭho abhiññeyyo; cittassa vuṭṭhānaṭṭho abhiññeyyo; cittassa vivaṭṭanaṭṭho abhiññeyyo; cittassa hetuṭṭho abhiññeyyo; cittassa paccayaṭṭho abhiññeyyo; cittassa vatthuṭṭho [vatthaṭṭho (syā.)] abhiññeyyo; cittassa bhūmaṭṭho [bhummaṭṭho (syā. sī. aṭṭha.) (ekatte upanibandhanaṭṭho abhiññeyyo) (ka.) aṭṭhakathā passitabbā] abhiññeyyo; cittassa ārammaṇaṭṭho abhiññeyyo; cittassa gocaraṭṭho abhiññeyyo; cittassa cariyaṭṭho abhiññeyyo; cittassa gataṭṭho abhiññeyyo; cittassa abhinīhāraṭṭho abhiññeyyo; cittassa niyyānaṭṭho abhiññeyyo; cittassa nissaraṇaṭṭho abhiññeyyo.

15. Ekatte āvajjanaṭṭho abhiññeyyo; ekatte vijānanaṭṭho abhiññeyyo ; ekatte pajānanaṭṭho abhiññeyyo; ekatte sañjānanaṭṭho abhiññeyyo; ekatte ekadaṭṭho abhiññeyyo; ekatte upanibandhaṭṭho abhiññeyyo; ekatte pakkhandanaṭṭho abhiññeyyo; ekatte pasīdanaṭṭho abhiññeyyo ; ekatte santiṭṭhanaṭṭho abhiññeyyo; ekatte vimuccanaṭṭho abhiññeyyo; ekatte ‘‘etaṃ santa’’nti passanaṭṭho abhiññeyyo; ekatte yānīkataṭṭho abhiññeyyo; ekatte vatthukataṭṭho abhiññeyyo; ekatte anuṭṭhitaṭṭho abhiññeyyo; ekatte paricitaṭṭho abhiññeyyo; ekatte susamāraddhaṭṭho abhiññeyyo ; ekatte pariggahaṭṭho abhiññeyyo; ekatte parivāraṭṭho abhiññeyyo; ekatte paripūraṭṭho abhiññeyyo; ekatte samodhānaṭṭho abhiññeyyo; ekatte adhiṭṭhānaṭṭho abhiññeyyo; ekatte āsevanaṭṭho abhiññeyyo; ekatte bhāvanaṭṭho abhiññeyyo; ekatte bahulīkammaṭṭho abhiññeyyo; ekatte susamuggataṭṭho abhiññeyyo; ekatte suvimuttaṭṭho abhiññeyyo ; ekatte bujjhanaṭṭho abhiññeyyo; ekatte anubujjhanaṭṭho abhiññeyyo; ekatte paṭibujjhanaṭṭho abhiññeyyo; ekatte sambujjhanaṭṭho abhiññeyyo; ekatte bodhanaṭṭho abhiññeyyo; ekatte anubodhanaṭṭho abhiññeyyo; ekatte paṭibodhanaṭṭho abhiññeyyo; ekatte sambodhanaṭṭho abhiññeyyo; ekatte bodhipakkhiyaṭṭho abhiññeyyo; ekatte anubodhipakkhiyaṭṭho abhiññeyyo; ekatte paṭibodhipakkhiyaṭṭho abhiññeyyo; ekatte sambodhipakkhiyaṭṭho abhiññeyyo; ekatte jotanaṭṭho abhiññeyyo; ekatte ujjotanaṭṭho abhiññeyyo; ekatte anujotanaṭṭho abhiññeyyo; ekatte paṭijotanaṭṭho abhiññeyyo; ekatte sañjotanaṭṭho abhiññeyyo.

16. Patāpanaṭṭho [pakāsanaṭṭho (ka.)] abhiññeyyo; virocanaṭṭho abhiññeyyo; kilesānaṃ santāpanaṭṭho abhiññeyyo; amalaṭṭho abhiññeyyo; vimalaṭṭho abhiññeyyo; nimmalaṭṭho abhiññeyyo; samaṭṭho abhiññeyyo; samayaṭṭho abhiññeyyo; vivekaṭṭho abhiññeyyo; vivekacariyaṭṭho abhiññeyyo; virāgaṭṭho abhiññeyyo; virāgacariyaṭṭho abhiññeyyo; nirodhaṭṭho abhiññeyyo; nirodhacariyaṭṭho abhiññeyyo; vosaggaṭṭho [vossaggaṭṭho (syā. ka.)] abhiññeyyo; vosaggacariyaṭṭho abhiññeyyo; vimuttaṭṭho abhiññeyyo; vimutticariyaṭṭho abhiññeyyo.

Chandaṭṭho abhiññeyyo; chandassa mūlaṭṭho abhiññeyyo; chandassa pādaṭṭho abhiññeyyo; chandassa padhānaṭṭho abhiññeyyo; chandassa ijjhanaṭṭho abhiññeyyo; chandassa adhimokkhaṭṭho abhiññeyyo; chandassa paggahaṭṭho abhiññeyyo; chandassa upaṭṭhānaṭṭho abhiññeyyo; chandassa avikkhepaṭṭho abhiññeyyo; chandassa dassanaṭṭho abhiññeyyo.

Vīriyaṭṭho abhiññeyyo; vīriyassa mūlaṭṭho abhiññeyyo; vīriyassa pādaṭṭho abhiññeyyo; vīriyassa padhānaṭṭho abhiññeyyo; vīriyassa ijjhanaṭṭho abhiññeyyo; vīriyassa adhimokkhaṭṭho abhiññeyyo; vīriyassa paggahaṭṭho abhiññeyyo; vīriyassa upaṭṭhānaṭṭho abhiññeyyo; vīriyassa avikkhepaṭṭho abhiññeyyo; vīriyassa dassanaṭṭho abhiññeyyo.

Cittaṭṭho abhiññeyyo; cittassa mūlaṭṭho abhiññeyyo; cittassa pādaṭṭho abhiññeyyo; cittassa padhānaṭṭho abhiññeyyo; cittassa ijjhanaṭṭho abhiññeyyo; cittassa adhimokkhaṭṭho abhiññeyyo; cittassa paggahaṭṭho abhiññeyyo; cittassa upaṭṭhānaṭṭho abhiññeyyo; cittassa avikkhepaṭṭho abhiññeyyo; cittassa dassanaṭṭho abhiññeyyo.

Vīmaṃsaṭṭho abhiññeyyo; vīmaṃsāya mūlaṭṭho abhiññeyyo; vīmaṃsāya pādaṭṭho abhiññeyyo; vīmaṃsāya padhānaṭṭho abhiññeyyo; vīmaṃsāya ijjhanaṭṭho abhiññeyyo; vīmaṃsāya adhimokkhaṭṭho abhiññeyyo; vīmaṃsāya paggahaṭṭho abhiññeyyo; vīmaṃsāya upaṭṭhānaṭṭho abhiññeyyo; vīmaṃsāya avikkhepaṭṭho abhiññeyyo; vīmaṃsāya dassanaṭṭho abhiññeyyo.

17. Dukkhaṭṭho abhiññeyyo; dukkhassa pīḷanaṭṭho abhiññeyyo; dukkhassa saṅkhataṭṭho abhiññeyyo; dukkhassa santāpaṭṭho abhiññeyyo; dukkhassa vipariṇāmaṭṭho abhiññeyyo. Samudayaṭṭho abhiññeyyo; samudayassa āyūhanaṭṭho [āyuhanaṭṭho (syā.)] abhiññeyyo; samudayassa nidānaṭṭho abhiññeyyo; samudayassa saññogaṭṭho abhiññeyyo; samudayassa palibodhaṭṭho abhiññeyyo; nirodhaṭṭho abhiññeyyo ; nirodhassa nissaraṇaṭṭho abhiññeyyo; nirodhassa vivekaṭṭho abhiññeyyo; nirodhassa asaṅkhataṭṭho abhiññeyyo; nirodhassa amataṭṭho abhiññeyyo. Maggaṭṭho abhiññeyyo; maggassa niyyānaṭṭho abhiññeyyo; maggassa hetuṭṭho abhiññeyyo; maggassa dassanaṭṭho abhiññeyyo; maggassa ādhipateyyaṭṭho abhiññeyyo.

Tathaṭṭho abhiññeyyo; anattaṭṭho abhiññeyyo; saccaṭṭho abhiññeyyo; paṭivedhaṭṭho abhiññeyyo; abhijānanaṭṭho abhiññeyyo; parijānanaṭṭho abhiññeyyo; dhammaṭṭho abhiññeyyo; dhātuṭṭho abhiññeyyo; ñātaṭṭho abhiññeyyo; sacchikiriyaṭṭho abhiññeyyo; phassanaṭṭho abhiññeyyo; abhisamayaṭṭho abhiññeyyo.

18. Nekkhammaṃ abhiññeyyaṃ; abyāpādo abhiññeyyo; ālokasaññā abhiññeyyā; avikkhepo abhiññeyyo; dhammavavatthānaṃ abhiññeyyaṃ; ñāṇaṃ abhiññeyyaṃ; pāmojjaṃ [pāmujjaṃ (syā.)] abhiññeyyaṃ.

Paṭhamaṃ jhānaṃ abhiññeyyaṃ; dutiyaṃ jhānaṃ abhiññeyyaṃ; tatiyaṃ jhānaṃ abhiññeyyaṃ; catutthaṃ jhānaṃ abhiññeyyaṃ. Ākāsānañcāyatanasamāpatti abhiññeyyā; viññāṇañcāyatanasamāpatti abhiññeyyā; ākiñcaññāyatanasamāpatti abhiññeyyā; nevasaññānāsaññāyatanasamāpatti abhiññeyyā.

Aniccānupassanā abhiññeyyā; dukkhānupassanā abhiññeyyā; anattānupassanā abhiññeyyā; nibbidānupassanā abhiññeyyā; virāgānupassanā abhiññeyyā; nirodhānupassanā abhiññeyyā; paṭinissaggānupassanā abhiññeyyā; khayānupassanā abhiññeyyā; vayānupassanā abhiññeyyā; vipariṇāmānupassanā abhiññeyyā; animittānupassanā abhiññeyyā; appaṇihitānupassanā abhiññeyyā; suññatānupassanā abhiññeyyā; adhipaññādhammavipassanā abhiññeyyā; yathābhūtañāṇadassanaṃ abhiññeyyaṃ; ādīnavānupassanā abhiññeyyā; paṭisaṅkhānupassanā abhiññeyyā; vivaṭṭanānupassanā abhiññeyyā.

19. Sotāpattimaggo abhiññeyyo; sotāpattiphalasamāpatti abhiññeyyā; sakadāgāmimaggo abhiññeyyo; sakadāgāmiphalasamāpatti abhiññeyyā; anāgāmimaggo abhiññeyyo ; anāgāmiphalasamāpatti abhiññeyyā; arahattamaggo abhiññeyyo; arahattaphalasamāpatti abhiññeyyā.

Adhimokkhaṭṭhena saddhindriyaṃ abhiññeyyaṃ; paggahaṭṭhena vīriyindriyaṃ abhiññeyyaṃ; upaṭṭhānaṭṭhena satindriyaṃ abhiññeyyaṃ; avikkhepaṭṭhena samādhindriyaṃ abhiññeyyaṃ; dassanaṭṭhena paññindriyaṃ abhiññeyyaṃ; assaddhiye akampiyaṭṭhena saddhābalaṃ abhiññeyyaṃ; kosajje akampiyaṭṭhena vīriyabalaṃ abhiññeyyaṃ; pamāde akampiyaṭṭhena satibalaṃ abhiññeyyaṃ; uddhacce akampiyaṭṭhena samādhibalaṃ abhiññeyyaṃ; avijjāya akampiyaṭṭhena paññābalaṃ abhiññeyyaṃ; upaṭṭhānaṭṭhena satisambojjhaṅgo abhiññeyyo; pavicayaṭṭhena dhammavicayasambojjhaṅgo abhiññeyyo; paggahaṭṭhena vīriyasambojjhaṅgo abhiññeyyo; pharaṇaṭṭhena pītisambojjhaṅgo abhiññeyyo ; upasamaṭṭhena passaddhisambojjhaṅgo abhiññeyyo; avikkhepaṭṭhena samādhisambojjhaṅgo abhiññeyyo; paṭisaṅkhānaṭṭhena upekkhāsambojjhaṅgo abhiññeyyo.

Dassanaṭṭhena sammādiṭṭhi abhiññeyyā; abhiniropanaṭṭhena sammāsaṅkappo abhiññeyyo; pariggahaṭṭhena sammāvācā abhiññeyyā; samuṭṭhānaṭṭhena sammākammanto abhiññeyyo; vodānaṭṭhena sammāājīvo abhiññeyyo; paggahaṭṭhena sammāvāyāmo abhiññeyyo; upaṭṭhānaṭṭhena sammāsati abhiññeyyā; avikkhepaṭṭhena sammāsamādhi abhiññeyyo.

Ādhipateyyaṭṭhena indriyā abhiññeyyā; akampiyaṭṭhena balā abhiññeyyā; niyyānaṭṭhena bojjhaṅgā abhiññeyyā; hetuṭṭhena maggo abhiññeyyo; upaṭṭhānaṭṭhena satipaṭṭhānā abhiññeyyā; padahanaṭṭhena sammappadhānā abhiññeyyā; ijjhanaṭṭhena iddhipādā abhiññeyyā; tathaṭṭhena saccā abhiññeyyā; avikkhepaṭṭhena samatho abhiññeyyo; anupassanaṭṭhena vipassanā abhiññeyyā; ekarasaṭṭhena samathavipassanā abhiññeyyā; anativattanaṭṭhena yuganaddhaṃ abhiññeyyaṃ.

Saṃvaraṭṭhena sīlavisuddhi abhiññeyyā; avikkhepaṭṭhena cittavisuddhi abhiññeyyā; dassanaṭṭhena diṭṭhivisuddhi abhiññeyyā; muttaṭṭhena vimokkho abhiññeyyo; paṭivedhaṭṭhena vijjā abhiññeyyā ; pariccāgaṭṭhena vimutti abhiññeyyā; samucchedaṭṭhena khaye ñāṇaṃ abhiññeyyaṃ; paṭippassaddhaṭṭhena anuppāde ñāṇaṃ abhiññeyyaṃ.

20. Chando mūlaṭṭhena abhiññeyyo; manasikāro samuṭṭhānaṭṭhena abhiññeyyo; phasso samodhānaṭṭhena abhiññeyyo; vedanā samosaraṇaṭṭhena abhiññeyyā; samādhi pamukhaṭṭhena abhiññeyyo; sati ādhipateyyaṭṭhena abhiññeyyā; paññā tatuttaraṭṭhena abhiññeyyā; vimutti sāraṭṭhena abhiññeyyā; amatogadhaṃ nibbānaṃ pariyosānaṭṭhena abhiññeyyaṃ.

Ye ye dhammā abhiññātā honti te te dhammā ñātā honti. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – ‘‘ime dhammā abhiññeyyāti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇa’’nti.

Dutiyabhāṇavāro.

21. Kathaṃ ‘‘ime dhammā pariññeyyā’’ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ?

Eko dhammo pariññeyyo – phasso sāsavo upādāniyo. Dve dhammā pariññeyyā – nāmañca rūpañca. Tayo dhammā pariññeyyā – tisso vedanā. Cattāro dhammā pariññeyyā – cattāro āhārā. Pañca dhammā pariññeyyā – pañcupādānakkhandhā. Cha dhammā pariññeyyā – cha ajjhattikāni āyatanāni. Satta dhammā pariññeyyā – satta viññāṇaṭṭhitiyo. Aṭṭha dhammā pariññeyyā – aṭṭha lokadhammā. Nava dhammā pariññeyyā – nava sattāvāsā. Dasa dhammā pariññeyyā – dasāyatanāni.

‘‘Sabbaṃ, bhikkhave, pariññeyyaṃ. Kiñca, bhikkhave, sabbaṃ pariññeyyaṃ? Cakkhu, bhikkhave, pariññeyyaṃ; rūpā pariññeyyā; cakkhuviññāṇaṃ pariññeyyaṃ; cakkhusamphasso pariññeyyo; yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi pariññeyyaṃ. Sotaṃ pariññeyyaṃ; saddā pariññeyyā…pe… ghānaṃ pariññeyyaṃ, gandhā pariññeyyā… jivhā pariññeyyā; rasā pariññeyyā… kāyo pariññeyyo; phoṭṭhabbā pariññeyyā…pe… mano pariññeyyo; dhammā pariññeyyā… manoviññāṇaṃ pariññeyyaṃ; manosamphasso pariññeyyo; yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi pariññeyyaṃ.’’ Rūpaṃ pariññeyyaṃ…pe… vedanā pariññeyyā… saññā pariññeyyā… saṅkhārā pariññeyyā… viññāṇaṃ pariññeyyaṃ… cakkhu pariññeyyaṃ…pe… jarāmaraṇaṃ pariññeyyaṃ… amatogadhaṃ nibbānaṃ pariyosānaṭṭhena pariññeyyaṃ. Yesaṃ yesaṃ dhammānaṃ paṭilābhatthāya vāyamantassa te te dhammā paṭiladdhā honti, evaṃ te dhammā pariññātā ceva honti tīritā ca.

22. Nekkhammaṃ paṭilābhatthāya vāyamantassa nekkhammaṃ paṭiladdhaṃ hoti. Evaṃ so dhammo pariññāto ceva hoti tīrito ca. Abyāpādaṃ paṭilābhatthāya vāyamantassa abyāpādo paṭiladdho hoti. Evaṃ so dhammo pariññāto ceva hoti tīrito ca. Ālokasaññaṃ paṭilābhatthāya vāyamantassa ālokasaññā paṭiladdhā hoti. Evaṃ so dhammo pariññāto ceva hoti tīrito ca. Avikkhepaṃ paṭilābhatthāya vāyamantassa avikkhepo paṭiladdho hoti. Evaṃ so dhammo pariññāto ceva hoti tīrito ca. Dhammavavatthānaṃ paṭilābhatthāya vāyamantassa dhammavavatthānaṃ paṭiladdhaṃ hoti. Evaṃ so dhammo pariññāto ceva hoti tīrito ca. Ñāṇaṃ paṭilābhatthāya vāyamantassa ñāṇaṃ paṭiladdhaṃ hoti. Evaṃ so dhammo pariññāto ceva hoti tīrito ca. Pāmojjaṃ paṭilābhatthāya vāyamantassa pāmojjaṃ paṭiladdhaṃ hoti. Evaṃ so dhammo pariññāto ceva hoti tīrito ca.

Paṭhamaṃ jhānaṃ paṭilābhatthāya vāyamantassa paṭhamaṃ jhānaṃ paṭiladdhaṃ hoti. Evaṃ so dhammo pariññāto ceva hoti tīrito ca. Dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ… catutthaṃ jhānaṃ paṭilābhatthāya vāyamantassa catutthaṃ jhānaṃ paṭiladdhaṃ hoti. Evaṃ so dhammo pariññāto ceva hoti tīrito ca. Ākāsānañcāyatanasamāpattiṃ paṭilābhatthāya vāyamantassa ākāsānañcāyatanasamāpatti paṭiladdhā hoti. Evaṃ so dhammo pariññāto ceva hoti tīrito ca. Viññāṇañcāyatanasamāpattiṃ paṭilābhatthāya vāyamantassa viññāṇañcāyatanasamāpatti paṭiladdhā hoti. Evaṃ so dhammo pariññāto ceva hoti tīrito ca. Ākiñcaññāyatanasamāpattiṃ paṭilābhatthāya vāyamantassa ākiñcaññāyatanasamāpatti paṭiladdhā hoti. Evaṃ so dhammo pariññāto ceva hoti tīrito ca. Nevasaññānāsaññāyatanasamāpattiṃ paṭilābhatthāya vāyamantassa nevasaññānāsaññāyatanasamāpatti paṭiladdhā hoti. Evaṃ so dhammo pariññāto ceva hoti tīrito ca.

Aniccānupassanaṃ paṭilābhatthāya vāyamantassa aniccānupassanā paṭiladdhā hoti. Evaṃ so dhammo pariññāto ceva hoti tīrito ca. Dukkhānupassanaṃ paṭilābhatthāya vāyamantassa dukkhānupassanā paṭiladdhā hoti. Evaṃ so dhammo pariññāto ceva hoti tīrito ca. Anattānupassanaṃ paṭilābhatthāya vāyamantassa anattānupassanā paṭiladdhā hoti. Evaṃ so dhammo pariññāto ceva hoti tīrito ca. Nibbidānupassanaṃ paṭilābhatthāya vāyamantassa nibbidānupassanā paṭiladdhā hoti. Evaṃ so dhammo pariññāto ceva hoti tīrito ca. Virāgānupassanaṃ paṭilābhatthāya vāyamantassa virāgānupassanā paṭiladdhā hoti. Evaṃ so dhammo pariññāto ceva hoti tīrito ca. Nirodhānupassanaṃ paṭilābhatthāya vāyamantassa nirodhānupassanā paṭiladdhā hoti. Evaṃ so dhammo pariññāto ceva hoti tīrito ca. Paṭinissaggānupassanaṃ paṭilābhatthāya vāyamantassa paṭinissaggānupassanā paṭiladdhā hoti. Evaṃ so dhammo pariññāto ceva hoti tīrito ca. Khayānupassanaṃ paṭilābhatthāya vāyamantassa khayānupassanā paṭiladdhā hoti. Evaṃ so dhammo pariññāto ceva hoti tīrito ca. Vayānupassanaṃ paṭilābhatthāya vāyamantassa vayānupassanā paṭiladdhā hoti. Evaṃ so dhammo pariññāto ceva hoti tīrito ca. Vipariṇāmānupassanaṃ paṭilābhatthāya vāyamantassa vipariṇāmānupassanā paṭiladdhā hoti. Evaṃ so dhammo pariññāto ceva hoti tīrito ca. Animittānupassanaṃ paṭilābhatthāya vāyamantassa animittānupassanā paṭiladdhā hoti. Evaṃ so dhammo pariññāto ceva hoti tīrito ca. Appaṇihitānupassanaṃ paṭilābhatthāya vāyamantassa appaṇihitānupassanā paṭiladdhā hoti . Evaṃ so dhammo pariññāto ceva hoti tīrito ca. Suññatānupassanaṃ paṭilābhatthāya vāyamantassa suññatānupassanā paṭiladdhā hoti. Evaṃ so dhammo pariññāto ceva hoti tīrito ca.

Adhipaññādhammavipassanaṃ paṭilābhatthāya vāyamantassa adhipaññādhammavipassanā paṭiladdhā hoti. Evaṃ so dhammo pariññāto ceva hoti tīrito ca. Yathābhūtañāṇadassanaṃ paṭilābhatthāya vāyamantassa yathābhūtañāṇadassanaṃ paṭiladdhaṃ hoti. Evaṃ so dhammo pariññāto ceva hoti tīrito ca. Ādīnavānupassanaṃ paṭilābhatthāya vāyamantassa ādīnavānupassanā paṭiladdhā hoti. Evaṃ so dhammo pariññāto ceva hoti tīrito ca. Paṭisaṅkhānupassanaṃ paṭilābhatthāya vāyamantassa paṭisaṅkhānupassanā paṭiladdhā hoti. Evaṃ so dhammo pariññāto ceva hoti tīrito ca. Vivaṭṭanānupassanaṃ paṭilābhatthāya vāyamantassa vivaṭṭanānupassanā paṭiladdhā hoti. Evaṃ so dhammo pariññāto ceva hoti tīrito ca.

Sotāpattimaggaṃ paṭilābhatthāya vāyamantassa sotāpattimaggo paṭiladdho hoti. Evaṃ so dhammo pariññāto ceva hoti tīrito ca. Sakadāgāmimaggaṃ paṭilābhatthāya vāyamantassa sakadāgāmimaggo paṭiladdho hoti. Evaṃ so dhammo pariññāto ceva hoti tīrito ca. Anāgāmimaggaṃ paṭilābhatthāya vāyamantassa anāgāmimaggo paṭiladdho hoti. Evaṃ so dhammo pariññāto ceva hoti tīrito ca. Arahattamaggaṃ paṭilābhatthāya vāyamantassa arahattamaggo paṭiladdho hoti. Evaṃ so dhammo pariññāto ceva hoti tīrito ca.

Yesaṃ yesaṃ dhammānaṃ paṭilābhatthāya vāyamantassa te te dhammā paṭiladdhā honti. Evaṃ te dhammā pariññātā ceva honti tīritā ca. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – ‘‘ime dhammā pariññeyyāti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇa’’nti.

23. Kathaṃ ‘‘ime dhammā pahātabbā’’ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ?

Eko dhammo pahātabbo – asmimāno. Dve dhammā pahātabbā – avijjā ca bhavataṇhā ca. Tayo dhammā pahātabbā – tisso taṇhā. Cattāro dhammā pahātabbā – cattāro oghā. Pañca dhammā pahātabbā – pañca nīvaraṇāni. Cha dhammā pahātabbā – cha taṇhākāyā. Satta dhammā pahātabbā – sattānusayā. Aṭṭha dhammā pahātabbā – aṭṭha micchattā. Nava dhammā pahātabbā – nava taṇhāmūlakā. Dasa dhammā pahātabbā – dasa micchattā.

24. Dve pahānāni – samucchedappahānaṃ, paṭippassaddhippahānaṃ. Samucchedappahānañca lokuttaraṃ khayagāmimaggaṃ bhāvayato; paṭippassaddhippahānañca phalakkhaṇe. Tīṇi pahānāni – kāmānametaṃ nissaraṇaṃ yadidaṃ nekkhammaṃ; rūpānametaṃ nissaraṇaṃ yadidaṃ āruppaṃ; yaṃ kho pana kiñci bhūtaṃ saṅkhataṃ paṭiccasamuppannaṃ, nirodho tassa nissaraṇaṃ. Nekkhammaṃ paṭiladdhassa kāmā pahīnā ceva honti pariccattā ca. Āruppaṃ paṭiladdhassa rūpā pahīnā ceva honti pariccattā ca. Nirodhaṃ paṭiladdhassa saṅkhārā pahīnā ceva honti pariccattā ca. Cattāri pahānāni dukkhasaccaṃ pariññāpaṭivedhaṃ paṭivijjhanto pajahati; samudayasaccaṃ pahānapaṭivedhaṃ paṭivijjhanto pajahati; nirodhasaccaṃ sacchikiriyāpaṭivedhaṃ paṭivijjhanto pajahati; maggasaccaṃ bhāvanāpaṭivedhaṃ paṭivijjhanto pajahati. Pañca pahānāni – vikkhambhanappahānaṃ, tadaṅgappahānaṃ, samucchedappahānaṃ, paṭippassaddhippahānaṃ, nissaraṇappahānaṃ. Vikkhambhanappahānañca nīvaraṇānaṃ paṭhamaṃ jhānaṃ bhāvayato; tadaṅgappahānañca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ bhāvayato; samucchedappahānañca lokuttaraṃ khayagāmimaggaṃ bhāvayato; paṭippassaddhippahānañca phalakkhaṇe; nissaraṇappahānañca nirodho nibbānaṃ.

‘‘Sabbaṃ, bhikkhave, pahātabbaṃ. Kiñca, bhikkhave, sabbaṃ pahātabbaṃ? Cakkhu, bhikkhave, pahātabbaṃ; rūpā pahātabbā; cakkhuviññāṇaṃ pahātabbaṃ; cakkhusamphasso pahātabbo; yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi pahātabbaṃ. Sotaṃ pahātabbaṃ; saddā pahātabbā…pe… ghānaṃ pahātabbaṃ; gandhā pahātabbā… jivhā pahātabbā; rasā pahātabbā… kāyo pahātabbo; phoṭṭhabbā pahātabbā… mano pahātabbo; dhammā pahātabbā… manoviññāṇaṃ pahātabbaṃ;… manosamphasso pahātabbo; yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi pahātabbaṃ.’’ Rūpaṃ passanto pajahati, vedanaṃ passanto pajahati, saññaṃ passanto pajahati, saṅkhāre passanto pajahati, viññāṇaṃ passanto pajahati. Cakkhuṃ…pe… jarāmaraṇaṃ…pe… amatogadhaṃ nibbānaṃ pariyosānaṭṭhena passanto pajahati. Ye ye dhammā pahīnā honti te te dhammā pariccattā honti. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – ‘‘ime dhammā pahātabbāti sotāvadhānaṃ, taṃ pajānanā paññā sutamaye ñāṇa’’nti.

Tatiyabhāṇavāro.

25. Kathaṃ ‘‘ime dhammā bhāvetabbā’’ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ?

Eko dhammo bhāvetabbo – kāyagatāsati sātasahagatā. Dve dhammā bhāvetabbā – samatho ca vipassanā ca. Tayo dhammā bhāvetabbā – tayo samādhī. Cattāro dhammā bhāvetabbā – cattāro satipaṭṭhānā. Pañca dhammā bhāvetabbā – pañcaṅgiko samādhi [sammāsamādhī (syā.)]. Cha dhammā bhāvetabbā – cha anussatiṭṭhānāni. Satta dhammā bhāvetabbā – satta bojjhaṅgā. Aṭṭha dhammā bhāvetabbā – ariyo aṭṭhaṅgiko maggo. Nava dhammā bhāvetabbā – nava pārisuddhipadhāniyaṅgāni. Dasa dhammā bhāvetabbā – dasa kasiṇāyatanāni.

26. Dve bhāvanā – lokiyā ca bhāvanā, lokuttarā ca bhāvanā. Tisso bhāvanā – rūpāvacarakusalānaṃ dhammānaṃ bhāvanā, arūpāvacarakusalānaṃ dhammānaṃ bhāvanā, apariyāpannakusalānaṃ dhammānaṃ bhāvanā. Rūpāvacarakusalānaṃ dhammānaṃ bhāvanā atthi hīnā, atthi majjhimā, atthi paṇītā. Arūpāvacarakusalānaṃ dhammānaṃ bhāvanā atthi hīnā , atthi majjhimā, atthi paṇītā. Apariyāpannakusalānaṃ dhammānaṃ bhāvanā paṇītā.

27. Catasso bhāvanā – dukkhasaccaṃ pariññāpaṭivedhaṃ paṭivijjhanto bhāveti, samudayasaccaṃ pahānappaṭivedhaṃ paṭivijjhanto bhāveti, nirodhasaccaṃ sacchikiriyāpaṭivedhaṃ paṭivijjhanto bhāveti, maggasaccaṃ bhāvanāpaṭivedhaṃ paṭivijjhanto bhāveti. Imā catasso bhāvanā.

Aparāpi catasso bhāvanā – esanābhāvanā, paṭilābhābhāvanā, ekarasābhāvanā, āsevanābhāvanā. Katamā esanābhāvanā? Sabbesaṃ samādhiṃ samāpajjantānaṃ tattha jātā dhammā ekarasā hontīti – ayaṃ esanābhāvanā. Katamā paṭilābhābhāvanā? Sabbesaṃ samādhiṃ samāpannānaṃ tattha jātā dhammā aññamaññaṃ nātivattantīti – ayaṃ paṭilābhābhāvanā. Katamā ekarasābhāvanā? Adhimokkhaṭṭhena saddhindriyaṃ bhāvayato saddhindriyassa vasena cattāri indriyāni ekarasā hontīti – indriyānaṃ ekarasaṭṭhena bhāvanā. Paggahaṭṭhena vīriyindriyaṃ bhāvayato vīriyindriyassa vasena cattāri indriyāni ekarasā hontīti – indriyānaṃ ekarasaṭṭhena bhāvanā . Upaṭṭhānaṭṭhena satindriyaṃ bhāvayato satindriyassa vasena cattāri indriyāni ekarasā hontīti – indriyānaṃ ekarasaṭṭhena bhāvanā. Avikkhepaṭṭhena samādhindriyaṃ bhāvayato samādhindriyassa vasena cattāri indriyāni ekarasā hontīti – indriyānaṃ ekarasaṭṭhena bhāvanā. Dassanaṭṭhena paññindriyaṃ bhāvayato paññindriyassa vasena cattāri indriyāni ekarasā hontīti – indriyānaṃ ekarasaṭṭhena bhāvanā.

Assaddhiye akampiyaṭṭhena saddhābalaṃ bhāvayato saddhābalassa vasena cattāri balāni ekarasā hontīti – balānaṃ ekarasaṭṭhena bhāvanā. Kosajje akampiyaṭṭhena vīriyabalaṃ bhāvayato vīriyabalassa vasena cattāri balāni ekarasā hontīti – balānaṃ ekarasaṭṭhena bhāvanā. Pamāde akampiyaṭṭhena satibalaṃ bhāvayato satibalassa vasena cattāri balāni ekarasā hontīti – balānaṃ ekarasaṭṭhena bhāvanā. Uddhacce akampiyaṭṭhena samādhibalaṃ bhāvayato samādhibalassa vasena cattāri balāni ekarasā hontīti – balānaṃ ekarasaṭṭhena bhāvanā. Avijjāya akampiyaṭṭhena paññābalaṃ bhāvayato paññābalassa vasena cattāri balāni ekarasā hontīti – balānaṃ ekarasaṭṭhena bhāvanā.

Upaṭṭhānaṭṭhena satisambojjhaṅgaṃ bhāvayato satisambojjhaṅgassa vasena cha bojjhaṅgā ekarasā hontīti – bojjhaṅgānaṃ ekarasaṭṭhena bhāvanā. Pavicayaṭṭhena dhammavicayasambojjhaṅgaṃ bhāvayato dhammavicayasambojjhaṅgassa vasena cha bojjhaṅgā ekarasā hontīti – bojjhaṅgānaṃ ekarasaṭṭhena bhāvanā. Paggahaṭṭhena vīriyasambojjhaṅgaṃ bhāvayato vīriyasambojjhaṅgassa vasena cha bojjhaṅgā ekarasā hontīti – bojjhaṅgānaṃ ekarasaṭṭhena bhāvanā. Pharaṇaṭṭhena pītisambojjhaṅgaṃ bhāvayato pītisambojjhaṅgassa vasena cha bojjhaṅgā ekarasā hontīti – bojjhaṅgānaṃ ekarasaṭṭhena bhāvanā. Upasamaṭṭhena passaddhisambojjhaṅgaṃ bhāvayato passaddhisambojjhaṅgassa vasena cha bojjhaṅgā ekarasā hontīti – bojjhaṅgānaṃ ekarasaṭṭhena bhāvanā. Avikkhepaṭṭhena samādhisambojjhaṅgaṃ bhāvayato samādhisambojjhaṅgassa vasena cha bojjhaṅgā ekarasā hontīti – bojjhaṅgānaṃ ekarasaṭṭhena bhāvanā. Paṭisaṅkhānaṭṭhena upekkhāsambojjhaṅgaṃ bhāvayato upekkhāsambojjhaṅgassa vasena cha bojjhaṅgā ekarasā hontīti – bojjhaṅgānaṃ ekarasaṭṭhena bhāvanā.

Dassanaṭṭhena sammādiṭṭhiṃ bhāvayato sammādiṭṭhiyā vasena satta maggaṅgā ekarasā hontīti – maggaṅgānaṃ ekarasaṭṭhena bhāvanā. Abhiniropanaṭṭhena sammāsaṅkappaṃ bhāvayato sammāsaṅkappassa vasena satta maggaṅgā ekarasā hontīti – maggaṅgānaṃ ekarasaṭṭhena bhāvanā. Pariggahaṭṭhena sammāvācaṃ bhāvayato sammāvācāya vasena satta maggaṅgā ekarasā hontīti – maggaṅgānaṃ ekarasaṭṭhena bhāvanā. Samuṭṭhānaṭṭhena sammākammantaṃ bhāvayato sammākammantassa vasena satta maggaṅgā ekarasā hontīti – maggaṅgānaṃ ekarasaṭṭhena bhāvanā. Vodānaṭṭhena sammāājīvaṃ bhāvayato sammāājīvassa vasena satta maggaṅgā ekarasā hontīti – maggaṅgānaṃ ekarasaṭṭhena bhāvanā . Paggahaṭṭhena sammāvāyāmaṃ bhāvayato sammāvāyāmassa vasena satta maggaṅgā ekarasā hontīti – maggaṅgānaṃ ekarasaṭṭhena bhāvanā. Upaṭṭhānaṭṭhena sammāsatiṃ bhāvayato sammāsatiyā vasena satta maggaṅgā ekarasā hontīti – maggaṅgānaṃ ekarasaṭṭhena bhāvanā. Avikkhepaṭṭhena sammāsamādhiṃ bhāvayato sammāsamādhissa vasena satta maggaṅgā ekarasā hontīti – maggaṅgānaṃ ekarasaṭṭhena bhāvanā. Ayaṃ ekarasābhāvanā.

Katamā āsevanābhāvanā? Idha bhikkhu pubbaṇhasamayaṃ āsevati, majjhanhikasamayampi [majjhantikasamayampi (syā. ka.)] āsevati, sāyanhasamayampi āsevati, purebhattampi āsevati, pacchābhattampi āsevati, purimepi yāme āsevati, majjhimepi yāme āsevati, pacchimepi yāme āsevati, rattimpi āsevati, divāpi āsevati, rattindivāpi [rattidivāpi (ka.)] āsevati, kāḷepi āsevati, juṇhepi āsevati, vassepi āsevati, hemantepi āsevati, gimhepi āsevati, purimepi vayokhandhe āsevati, majjhimepi vayokhandhe āsevati, pacchimepi vayokhandhe āsevati – ayaṃ āsevanābhāvanā. Imā catasso bhāvanā.

28. Aparāpi catasso bhāvanā – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā, indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagavīriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena bhāvanā. Kathaṃ tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā? Kāmacchandaṃ pajahato nekkhammavasena jātā dhammā aññamaññaṃ nātivattantīti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā. Byāpādaṃ pajahato abyāpādavasena jātā dhammā aññamaññaṃ nātivattantīti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā. Thinamiddhaṃ [thīnamiddhaṃ (syā. sī. aṭṭha.)] pajahato ālokasaññāvasena jātā dhammā aññamaññaṃ nātivattantīti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā. Uddhaccaṃ pajahato avikkhepavasena jātā dhammā aññamaññaṃ nātivattantīti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā. Vicikicchaṃ pajahato dhammavavatthānavasena jātā dhammā aññamaññaṃ nātivattantīti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā. Avijjaṃ pajahato ñāṇavasena jātā dhammā aññamaññaṃ nātivattantīti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā . Aratiṃ pajahato pāmojjavasena jātā dhammā aññamaññaṃ nātivattantīti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā. Nīvaraṇe pajahato paṭhamajjhānavasena jātā dhammā aññamaññaṃ nātivattantīti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā. Vitakkavicāre pajahato dutiyajjhānavasena jātā dhammā aññamaññaṃ nātivattantīti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā. Pītiṃ pajahato tatiyajjhānavasena jātā dhammā aññamaññaṃ nātivattantīti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā. Sukhadukkhe pajahato catutthajjhānavasena jātā dhammā aññamaññaṃ nātivattantīti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā.

Rūpasaññaṃ paṭighasaññaṃ nānattasaññaṃ pajahato ākāsānañcāyatanasamāpattivasena jātā dhammā aññamaññaṃ nātivattantīti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā . Ākāsānañcāyatanasaññaṃ pajahato viññāṇañcāyatanasamāpattivasena jātā dhammā aññamaññaṃ nātivattantīti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā. Viññāṇañcāyatanasaññaṃ pajahato ākiñcaññāyatanasamāpattivasena jātā dhammā aññamaññaṃ nātivattantīti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā. Ākiñcaññāyatanasaññaṃ pajahato nevasaññānāsaññāyatanasamāpattivasena jātā dhammā aññamaññaṃ nātivattantīti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā.

Niccasaññaṃ pajahato aniccānupassanāvasena jātā dhammā aññamaññaṃ nātivattantīti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā. Sukhasaññaṃ pajahato dukkhānupassanāvasena jātā dhammā aññamaññaṃ nātivattantīti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā. Attasaññaṃ pajahato anattānupassanāvasena jātā dhammā aññamaññaṃ nātivattantīti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā. Nandiṃ pajahato nibbidānupassanāvasena jātā dhammā aññamaññaṃ nātivattantīti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā. Rāgaṃ pajahato virāgānupassanāvasena jātā dhammā aññamaññaṃ nātivattantīti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā. Samudayaṃ pajahato nirodhānupassanāvasena jātā dhammā aññamaññaṃ nātivattantīti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā . Ādānaṃ pajahato paṭinissaggānupassanāvasena jātā dhammā aññamaññaṃ nātivattantīti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā. Ghanasaññaṃ pajahato khayānupassanāvasena jātā dhammā aññamaññaṃ nātivattantīti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā. Āyūhanaṃ pajahato vayānupassanāvasena jātā dhammā aññamaññaṃ nātivattantīti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā. Dhuvasaññaṃ pajahato vipariṇāmānupassanāvasena jātā dhammā aññamaññaṃ nātivattantīti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā. Nimittaṃ pajahato animittānupassanāvasena jātā dhammā aññamaññaṃ nātivattantīti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā. Paṇidhiṃ pajahato appaṇihitānupassanāvasena jātā dhammā aññamaññaṃ nātivattantīti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā. Abhinivesaṃ pajahato suññatānupassanāvasena jātā dhammā aññamaññaṃ nātivattantīti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā. Sārādānābhinivesaṃ pajahato adhipaññā dhammavipassanāvasena jātā dhammā aññamaññaṃ nātivattantīti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā. Sammohābhinivesaṃ pajahato yathābhūtañāṇadassanavasena jātā dhammā aññamaññaṃ nātivattantīti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā. Ālayābhinivesaṃ pajahato ādīnavānupassanāvasena jātā dhammā aññamaññaṃ nātivattantīti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā. Appaṭisaṅkhaṃ pajahato paṭisaṅkhānupassanāvasena jātā dhammā aññamaññaṃ nātivattantīti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā. Saññogābhinivesaṃ pajahato vivaṭṭanānupassanāvasena jātā dhammā aññamaññaṃ nātivattantīti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā.

Diṭṭhekaṭṭhe kilese pajahato sotāpattimaggavasena jātā dhammā aññamaññaṃ nātivattantīti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā. Oḷārike kilese pajahato sakadāgāmimaggavasena jātā dhammā aññamaññaṃ nātivattantīti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā. Anusahagate kilese pajahato anāgāmimaggavasena jātā dhammā aññamaññaṃ nātivattantīti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā. Sabbakilese pajahato arahattamaggavasena jātā dhammā aññamaññaṃ nātivattantīti – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā. Evaṃ tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā.

Kathaṃ indriyānaṃ ekarasaṭṭhena bhāvanā? Kāmacchandaṃ pajahato nekkhammavasena pañcindriyāni ekarasā hontīti – indriyānaṃ ekarasaṭṭhena bhāvanā. Byāpādaṃ pajahato abyāpādavasena pañcindriyāni ekarasā hontīti – indriyānaṃ ekarasaṭṭhena bhāvanā…pe… sabbakilese pajahato arahattamaggavasena pañcindriyāni ekarasā hontīti – indriyānaṃ ekarasaṭṭhena bhāvanā. Evaṃ indriyānaṃ ekarasaṭṭhena bhāvanā.

Kathaṃ tadupagavīriyavāhanaṭṭhena bhāvanā? Kāmacchandaṃ pajahato nekkhammavasena vīriyaṃ vāhetīti – tadupagavīriyavāhanaṭṭhena bhāvanā. Byāpādaṃ pajahato abyāpādavasena vīriyaṃ vāhetīti – tadupagavīriyavāhanaṭṭhena bhāvanā…pe… sabbakilese pajahato arahattamaggavasena vīriyaṃ vāhetīti – tadupagavīriyavāhanaṭṭhena bhāvanā. Evaṃ tadupagavīriyavāhanaṭṭhena bhāvanā.

Kathaṃ āsevanaṭṭhena bhāvanā? Kāmacchandaṃ pajahanto nekkhammaṃ āsevatīti – āsevanaṭṭhena bhāvanā. Byāpādaṃ pajahanto abyāpādaṃ āsevatīti – āsevanaṭṭhena bhāvanā…pe… sabbakilese pajahanto arahattamaggaṃ āsevatīti – āsevanaṭṭhena bhāvanā. Evaṃ āsevanaṭṭhena bhāvanā.

Imā catasso bhāvanā rūpaṃ passanto bhāveti, vedanaṃ passanto bhāveti, saññaṃ passanto bhāveti, saṅkhāre passanto bhāveti, viññāṇaṃ passanto bhāveti, cakkhuṃ…pe… jarāmaraṇaṃ…pe… amatogadhaṃ nibbānaṃ pariyosānaṭṭhena passanto bhāveti. Ye ye dhammā bhāvitā honti te te dhammā ekarasā honti. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – ‘‘ime dhammā bhāvetabbāti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇa’’nti.

Catutthabhāṇavāro.

29. Kathaṃ ‘‘ime dhammā sacchikātabbā’’ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ?

Eko dhammo sacchikātabbo – akuppā cetovimutti. Dve dhammā sacchikātabbā – vijjā ca vimutti ca. Tayo dhammā sacchikātabbā – tisso vijjā. Cattāro dhammā sacchikātabbā – cattāri sāmaññaphalāni. Pañca dhammā sacchikātabbā – pañca dhammakkhandhā. Cha dhammā sacchikātabbā – cha abhiññā. Satta dhammā sacchikātabbā – satta khīṇāsavabalāni. Aṭṭha dhammā sacchikātabbā – aṭṭha vimokkhā. Nava dhammā sacchikātabbā – nava anupubbanirodhā. Dasa dhammā sacchikātabbā – dasa asekkhā dhammā.

‘‘Sabbaṃ, bhikkhave, sacchikātabbaṃ. Kiñca, bhikkhave, sabbaṃ sacchikātabbaṃ? Cakkhu, bhikkhave, sacchikātabbaṃ; rūpā sacchikātabbā; cakkhuviññāṇaṃ sacchikātabbaṃ; cakkhusamphasso sacchikātabbo ; yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi sacchikātabbaṃ. Sotaṃ sacchikātabbaṃ; saddā sacchikātabbā…pe… ghānaṃ sacchikātabbaṃ; gandhā sacchikātabbā… jivhā sacchikātabbā; rasā sacchikātabbā… kāyo sacchikātabbo; phoṭṭhabbā sacchikātabbā… mano sacchikātabbo; dhammā sacchikātabbā; manoviññāṇaṃ sacchikātabbaṃ; manosamphasso sacchikātabbo ; yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi sacchikātabbaṃ’’. Rūpaṃ passanto sacchikaroti, vedanaṃ passanto sacchikaroti, saññaṃ passanto sacchikaroti, saṅkhāre passanto sacchikaroti, viññāṇaṃ passanto sacchikaroti. Cakkhuṃ…pe… jarāmaraṇaṃ…pe… amatogadhaṃ nibbānaṃ pariyosānaṭṭhena passanto sacchikaroti. Ye ye dhammā sacchikatā honti te te dhammā phassitā [phusitā (syā.)] honti. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – ‘‘ime dhammā sacchikātabbāti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇa’’nti.

30. Kathaṃ ‘‘ime dhammā hānabhāgiyā, ime dhammā ṭhitibhāgiyā, ime dhammā visesabhāgiyā, ime dhammā nibbedhabhāgiyā’’ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ?

Paṭhamassa jhānassa lābhiṃ kāmasahagatā saññāmanasikārā samudācaranti – hānabhāgiyo dhammo. Tadanudhammatā sati santiṭṭhati – ṭhitibhāgiyo dhammo. Avitakkasahagatā saññāmanasikārā samudācaranti – visesabhāgiyo dhammo. Nibbidāsahagatā saññāmanasikārā samudācaranti virāgūpasaṃhitā – nibbedhabhāgiyo dhammo.

Dutiyassa jhānassa lābhiṃ vitakkasahagatā saññāmanasikārā samudācaranti – hānabhāgiyo dhammo. Tadanudhammatā sati santiṭṭhati – ṭhitibhāgiyo dhammo. Upekkhāsukhasahagatā saññāmanasikārā samudācaranti – visesabhāgiyo dhammo. Nibbidāsahagatā saññāmanasikārā samudācaranti virāgūpasaṃhitā – nibbedhabhāgiyo dhammo.

Tatiyassa jhānassa lābhiṃ pītisukhasahagatā saññāmanasikārā samudācaranti – hānabhāgiyo dhammo. Tadanudhammatā sati santiṭṭhati – ṭhitibhāgiyo dhammo. Adukkhamasukhasahagatā saññāmanasikārā samudācaranti – visesabhāgiyo dhammo. Nibbidāsahagatā saññāmanasikārā samudācaranti virāgūpasaṃhitā – nibbedhabhāgiyo dhammo.

Catutthassa jhānassa lābhiṃ upekkhāsahagatā saññāmanasikārā samudācaranti – hānabhāgiyo dhammo. Tadanudhammatā sati santiṭṭhati – ṭhitibhāgiyo dhammo. Ākāsānañcāyatanasahagatā saññāmanasikārā samudācaranti – visesabhāgiyo dhammo. Nibbidāsahagatā saññāmanasikārā samudācaranti virāgūpasaṃhitā – nibbedhabhāgiyo dhammo.

Ākāsānañcāyatanassa lābhiṃ rūpasahagatā saññāmanasikārā samudācaranti – hānabhāgiyo dhammo. Tadanudhammatā sati santiṭṭhati – ṭhitibhāgiyo dhammo. Viññāṇañcāyatanasahagatā saññāmanasikārā samudācaranti – visesabhāgiyo dhammo. Nibbidāsahagatā saññāmanasikārā samudācaranti virāgūpasaṃhitā – nibbedhabhāgiyo dhammo.

Viññāṇañcāyatanassa lābhiṃ ākāsānañcāyatanasahagatā saññāmanasikārā samudācaranti – hānabhāgiyo dhammo. Tadanudhammatā sati santiṭṭhati – ṭhitibhāgiyo dhammo. Ākiñcaññāyatanasahagatā saññāmanasikārā samudācaranti – visesabhāgiyo dhammo. Nibbidāsahagatā saññāmanasikārā samudācaranti virāgūpasaṃhitā – nibbedhabhāgiyo dhammo.

Ākiñcaññāyatanassa lābhiṃ viññāṇañcāyatanasahagatā saññāmanasikārā samudācaranti – hānabhāgiyo dhammo. Tadanudhammatā sati santiṭṭhati – ṭhitibhāgiyo dhammo. Nevasaññānāsaññāyatanasahagatā saññāmanasikārā samudācaranti – visesabhāgiyo dhammo. Nibbidāsahagatā saññāmanasikārā samudācaranti virāgūpasaṃhitā – nibbedhabhāgiyo dhammo. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – ‘‘ime dhammā hānabhāgiyā, ime dhammā ṭhitibhāgiyā, ime dhammā visesabhāgiyā, ime dhammā nibbedhabhāgiyāti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ’’.

31. Kathaṃ ‘‘sabbe saṅkhārā aniccā, sabbe saṅkhārā dukkhā, sabbe dhammā anattā’’ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ? ‘‘Rūpaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asārakaṭṭhenā’’ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ. ‘‘Vedanā…pe… saññā… saṅkhārā… viññāṇaṃ… cakkhu…pe… jarāmaraṇaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asārakaṭṭhenā’’ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – ‘‘sabbe saṅkhārā aniccā, sabbe saṅkhārā dukkhā, sabbe dhammā anattā’’ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ.

32. Kathaṃ ‘‘idaṃ dukkhaṃ ariyasaccaṃ, idaṃ dukkhasamudayaṃ ariyasaccaṃ, idaṃ dukkhanirodhaṃ ariyasaccaṃ, idaṃ dukkhanirodhagāminī paṭipadā ariyasacca’’nti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ?

33. Tattha katamaṃ dukkhaṃ ariyasaccaṃ? Jātipi dukkhā, jarāpi dukkhā, maraṇampi dukkhaṃ, sokaparidevadukkhadomanassupāyāsāpi dukkhā, appiyehi sampayogo dukkho, piyehi vippayogo dukkho, yampicchaṃ na labhati tampi dukkhaṃ; saṅkhittena pañcupādānakkhandhā [pañcupādānakkhandhāpi (ka.) satipaṭṭhānasutte saccavibhaṅge ca passitabbaṃ] dukkhā.

Tattha katamā jāti? Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jāti sañjāti okkanti abhinibbatti khandhānaṃ pātubhāvo āyatanānaṃ paṭilābho – ayaṃ vuccati jāti.

Tattha katamā jarā yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ paripāko – ayaṃ vuccati jarā.

Tattha katamaṃ maraṇaṃ? Yā tesaṃ tesaṃ sattānaṃ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṃ maccu maraṇaṃ kālakiriyā [kālaṃkiriyā (ka.)] khandhānaṃ bhedo kaḷevarassa nikkhepo jīvitindriyassupacchedo – idaṃ vuccati maraṇaṃ.

Tattha katamo soko? Ñātibyasanena [yo ñātibyasanena (syā.) passa saccavibhaṅge] vā phuṭṭhassa, bhogabyasanena vā phuṭṭhassa, rogabyasanena vā phuṭṭhassa, sīlabyasanena vā phuṭṭhassa, diṭṭhibyasanena vā phuṭṭhassa, aññataraññatarena byasanena samannāgatassa, aññataraññatarena dukkhadhammena phuṭṭhassa soko socanā socitattaṃ antosoko antoparisoko cetaso parijjhāyanā domanassaṃ sokasallaṃ – ayaṃ vuccati soko.

Tattha katamo paridevo? Ñātibyasanena vā phuṭṭhassa, bhogabyasanena vā phuṭṭhassa, rogabyasanena vā phuṭṭhassa, sīlabyasanena vā phuṭṭhassa, diṭṭhibyasanena vā phuṭṭhassa, aññataraññatarena byasanena samannāgatassa, aññataraññatarena dukkhadhammena phuṭṭhassa ādevo paridevo ādevanā, paridevanā ādevitattaṃ paridevitattaṃ vācā palāpo vippalāpo lālappo lālappanā lālappitattaṃ – ayaṃ vuccati paridevo.

Tattha katamaṃ dukkhaṃ? Yaṃ kāyikaṃ asātaṃ kāyikaṃ dukkhaṃ kāyasamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ, kāyasamphassajā asātā dukkhā vedanā – idaṃ vuccati dukkhaṃ.

Tattha katamaṃ domanassaṃ? Yaṃ cetasikaṃ asātaṃ cetasikaṃ dukkhaṃ, cetosamphassajaṃ asātaṃ vedayitaṃ, cetosamphassajā asātā dukkhā vedanā – idaṃ vuccati domanassaṃ.

Tattha katamo upāyāso? Ñātibyasanena vā phuṭṭhassa, bhogabyasanena vā phuṭṭhassa, rogabyasanena vā phuṭṭhassa, sīlabyasanena vā phuṭṭhassa, diṭṭhibyasanena vā phuṭṭhassa, aññataraññatarena byasanena samannāgatassa, aññataraññatarena dukkhadhammena phuṭṭhassa āyāso upāyāso āyāsanā upāyāsanā āyāsitattaṃ upāyāsitattaṃ – ayaṃ vuccati upāyāso.

Tattha katamo appiyehi sampayogo dukkho? Idha yassa te honti aniṭṭhā akantā amanāpā rūpā saddā gandhā rasā phoṭṭhabbā, ye vā panassa te honti anatthakāmā ahitakāmā aphāsukāmā ayogakkhemakāmā, yā tehi saddhiṃ saṅgati samāgamo samodhānaṃ missībhāvo – ayaṃ vuccati appiyehi sampayogo dukkho.

Tattha katamo piyehi vippayogo dukkho? Idha yassa te honti iṭṭhā kantā manāpā rūpā saddā gandhā rasā phoṭṭhabbā, ye vā panassa te honti atthakāmā hitakāmā phāsukāmā yogakkhemakāmā mātā vā pitā vā bhātā vā bhaginī vā mittā vā amaccā vā ñātī vā sālohitā vā, yā tehi saddhiṃ asaṅgati asamāgamo asamodhānaṃ amissībhāvo – ayaṃ vuccati piyehi vippayogo dukkho.

Tattha katamaṃ yampicchaṃ na labhati tampi dukkhaṃ? Jātidhammānaṃ sattānaṃ evaṃ icchā uppajjati – ‘‘aho vata mayaṃ na jātidhammā assāma, na ca vata no jāti āgaccheyyā’’ti. Na kho panetaṃ icchāya pattabbaṃ – idampi yampicchaṃ na labhati tampi dukkhaṃ. Jarādhammānaṃ sattānaṃ…pe… byādhidhammānaṃ sattānaṃ… maraṇadhammānaṃ sattānaṃ… sokaparidevadukkhadomanassupāyāsadhammānaṃ sattānaṃ evaṃ icchā uppajjati – ‘‘aho vata mayaṃ na sokaparidevadukkhadomanassupāyāsadhammā assāma, na ca vata no sokaparidevadukkhadomanassupāyāsā āgaccheyyu’’nti. Na kho panetaṃ icchāya pattabbaṃ – idampi yampicchaṃ na labhati tampi dukkhaṃ.

Tattha katame saṅkhittena pañcupādānakkhandhā dukkhā? Seyyathidaṃ [seyyathīdaṃ (syā. sī. aṭṭha.)] – rūpupādānakkhandho, [rūpūpādānakkhandho (syā.) evamuparipi], vedanupādānakkhandho saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandho – ime vuccanti saṅkhittena pañcupādānakkhandhā dukkhā. Idaṃ vuccati dukkhaṃ ariyasaccaṃ.

34. Tattha katamaṃ dukkhasamudayaṃ ariyasaccaṃ? Yāyaṃ taṇhā ponobhavikā [ponobbhavikā (syā.)] nandirāgasahagatā tatratatrābhinandinī, seyyathidaṃ – kāmataṇhā bhavataṇhā vibhavataṇhā , sā kho panesā taṇhā kattha uppajjamānā uppajjati, kattha nivisamānā nivisati? Yaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Kiñca loke piyarūpaṃ sātarūpaṃ? Cakkhu loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Sotaṃ loke…pe… ghānaṃ loke… jivhā loke… kāyo loke… mano loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Rūpā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Saddā loke piyarūpaṃ sātarūpaṃ…pe… dhammā loke… cakkhuviññāṇaṃ loke…pe… manoviññāṇaṃ loke… cakkhusamphasso loke…pe… manosamphasso loke… cakkhusamphassajā vedanā loke…pe… manosamphassajā vedanā loke… rūpasaññā loke…pe… dhammasaññā loke… rūpasañcetanā loke…pe… dhammasañcetanā loke… rūpataṇhā loke…pe… dhammataṇhā loke… rūpavitakko loke…pe… dhammavitakko loke… rūpavicāro loke…pe… dhammavicāro loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Idaṃ vuccati dukkhasamudayaṃ ariyasaccaṃ.

35. Tattha katamaṃ dukkhanirodhaṃ ariyasaccaṃ? Yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo, sā kho panesā taṇhā kattha pahīyamānā pahīyati, kattha nirujjhamānā nirujjhati? Yaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Kiñca loke piyarūpaṃ sātarūpaṃ? Cakkhuloke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati…pe… dhammavicāro loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Idaṃ vuccati dukkhanirodhaṃ ariyasaccaṃ.

36. Tattha katamaṃ dukkhanirodhagāminī paṭipadā ariyasaccaṃ? Ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṃ – sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Tattha katamā sammādiṭṭhi? Dukkhe ñāṇaṃ, dukkhasamudaye ñāṇaṃ, dukkhanirodhe ñāṇaṃ, dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ – ayaṃ vuccati sammādiṭṭhi.

Tattha katamo sammāsaṅkappo? Nekkhammasaṅkappo, abyāpādasaṅkappo, avihiṃsāsaṅkappo – ayaṃ vuccati sammāsaṅkappo.

Tattha katamā sammāvācā? Musāvādā veramaṇī [veramaṇi (ka.)], pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī – ayaṃ vuccati sammāvācā.

Tattha katamo sammākammanto? Pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesumicchācārā veramaṇī – ayaṃ vuccati sammākammanto.

Tattha katamo sammāājīvo? Idha ariyasāvako micchāājīvaṃ pahāya sammāājīvena jīvikaṃ [jīvitaṃ (ka.)] kappeti – ayaṃ vuccati sammāājīvo.

Tattha katamo sammāvāyāmo? Idha bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati, uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya…pe… anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya …pe… uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati – ayaṃ vuccati sammāvāyāmo.

Tattha katamā sammāsati? Idha bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu…pe… citte…pe… dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ – ayaṃ vuccati sammāsati.

Tattha katamo sammāsamādhi? Idha bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti – ‘‘upekkhako satimā sukhavihārī’’ti tatiyaṃ jhānaṃ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati sammāsamādhi. Idaṃ vuccati dukkhanirodhagāminī paṭipadā ariyasaccaṃ. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – ‘‘idaṃ dukkhaṃ ariyasaccaṃ, idaṃ dukkhasamudayaṃ ariyasaccaṃ, idaṃ dukkhanirodhaṃ ariyasaccaṃ, idaṃ dukkhanirodhagāminī paṭipadā ariyasacca’’nti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ. Evaṃ sotāvadhāne paññā sutamaye ñāṇaṃ.

Sutamayañāṇaniddeso paṭhamo.

2. Sīlamayañāṇaniddeso

37. Kathaṃ sutvāna saṃvare paññā sīlamaye ñāṇaṃ? Pañca sīlāni – pariyantapārisuddhisīlaṃ, apariyantapārisuddhisīlaṃ, paripuṇṇapārisuddhisīlaṃ, aparāmaṭṭhapārisuddhisīlaṃ, paṭippassaddhipārisuddhisīlanti.

Tattha katamaṃ pariyantapārisuddhisīlaṃ? Anupasampannānaṃ pariyantasikkhāpadānaṃ – idaṃ pariyantapārisuddhisīlaṃ. Katamaṃ apariyantapārisuddhisīlaṃ? Upasampannānaṃ apariyantasikkhāpadānaṃ – idaṃ apariyantapārisuddhisīlaṃ. Katamaṃ paripuṇṇapārisuddhisīlaṃ? Puthujjanakalyāṇakānaṃ kusaladhamme yuttānaṃ sekkhapariyante [sekhapariyante (ka.)] paripūrakārīnaṃ kāye ca jīvite ca anapekkhānaṃ pariccattajīvitānaṃ – idaṃ paripuṇṇapārisuddhisīlaṃ. Katamaṃ aparāmaṭṭhapārisuddhisīlaṃ? Sattannaṃ sekkhānaṃ – idaṃ aparāmaṭṭhapārisuddhisīlaṃ. Katamaṃ paṭippassaddhipārisuddhisīlaṃ? Tathāgatasāvakānaṃ khīṇāsavānaṃ paccekabuddhānaṃ tathāgatānaṃ arahantānaṃ sammāsambuddhānaṃ – idaṃ paṭippassaddhipārisuddhisīlaṃ.

38. Atthi sīlaṃ pariyantaṃ, atthi sīlaṃ apariyantaṃ. Tattha katamaṃ taṃ sīlaṃ pariyantaṃ? Atthi sīlaṃ lābhapariyantaṃ, atthi sīlaṃ yasapariyantaṃ, atthi sīlaṃ ñātipariyantaṃ, atthi sīlaṃ aṅgapariyantaṃ, atthi sīlaṃ jīvitapariyantaṃ.

Katamaṃ taṃ sīlaṃ lābhapariyantaṃ? Idhekacco lābhahetu lābhapaccayā lābhakāraṇā yathāsamādinnaṃ [yathāsamādiṇṇaṃ (ka.)] sikkhāpadaṃ vītikkamati – idaṃ taṃ sīlaṃ lābhapariyantaṃ. Katamaṃ taṃ sīlaṃ yasapariyantaṃ? Idhekacco yasahetu yasapaccayā yasakāraṇā yathāsamādinnaṃ sikkhāpadaṃ vītikkamati – idaṃ taṃ sīlaṃ yasapariyantaṃ. Katamaṃ taṃ sīlaṃ ñātipariyantaṃ? Idhekacco ñātihetu ñātipaccayā ñātikāraṇā yathāsamādinnaṃ sikkhāpadaṃ vītikkamati – idaṃ taṃ sīlaṃ ñātipariyantaṃ. Katamaṃ taṃ sīlaṃ aṅgapariyantaṃ? Idhekacco aṅgahetu aṅgapaccayā aṅgakāraṇā yathāsamādinnaṃ sikkhāpadaṃ vītikkamati – idaṃ taṃ sīlaṃ aṅgapariyantaṃ. Katamaṃ taṃ sīlaṃ jīvitapariyantaṃ? Idhekacco jīvitahetu jīvitapaccayā jīvitakāraṇā yathāsamādinnaṃ sikkhāpadaṃ vītikkamati – idaṃ taṃ sīlaṃ jīvitapariyantaṃ. Evarūpāni sīlāni khaṇḍāni chiddāni sabalāni kammāsāni na bhujissāni na viññuppasatthāni [na viññūpasatthāni (ka.)] parāmaṭṭhāni asamādhisaṃvattanikāni [na samādhisaṃvattanikāni (ka.)] na avippaṭisāravatthukāni na pāmojjavatthukāni na pītivatthukāni na passaddhivatthukāni na sukhavatthukāni na samādhivatthukāni na yathābhūtañāṇadassanavatthukāni na ekantanibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattanti – idaṃ taṃ sīlaṃ pariyantaṃ.

Katamaṃ taṃ sīlaṃ apariyantaṃ? Atthi sīlaṃ na lābhapariyantaṃ , atthi sīlaṃ na yasapariyantaṃ, atthi sīlaṃ na ñātipariyantaṃ, atthi sīlaṃ na aṅgapariyantaṃ, atthi sīlaṃ na jīvitapariyantaṃ.

Katamaṃ taṃ sīlaṃ na lābhapariyantaṃ? Idhekacco lābhahetu lābhapaccayā lābhakāraṇā yathāsamādinnaṃ sikkhāpadaṃ vītikkamāya cittampi na uppādeti, kiṃ so vītikkamissati! Idaṃ taṃ sīlaṃ na lābhapariyantaṃ. Katamaṃ taṃ sīlaṃ na yasapariyantaṃ? Idhekacco yasahetu yasapaccayā yasakāraṇā yathāsamādinnaṃ sikkhāpadaṃ vītikkamāya cittampi na uppādeti , kiṃ so vītikkamissati! Idaṃ taṃ sīlaṃ na yasapariyantaṃ. Katamaṃ taṃ sīlaṃ na ñātipariyantaṃ? Idhekacco ñātihetu ñātipaccayā ñātikāraṇā yathāsamādinnaṃ sikkhāpadaṃ vītikkamāya cittampi na uppādeti, kiṃ so vītikkamissati! Idaṃ taṃ sīlaṃ na ñātipariyantaṃ. Katamaṃ taṃ sīlaṃ na aṅgapariyantaṃ? Idhekacco aṅgahetu aṅgapaccayā aṅgakāraṇā yathāsamādinnaṃ sikkhāpadaṃ vītikkamāya cittampi na uppādeti, kiṃ so vītikkamissati! Idaṃ taṃ sīlaṃ na aṅgapariyantaṃ. Katamaṃ taṃ sīlaṃ na jīvitapariyantaṃ? Idhekacco jīvitahetu jīvitapaccayā jīvitakāraṇā yathāsamādinnaṃ sikkhāpadaṃ vītikkamāya cittampi na uppādeti, kiṃ so vītikkamissati! Idaṃ taṃ sīlaṃ na jīvitapariyantaṃ. Evarūpāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññuppasatthāni aparāmaṭṭhāni samādhisaṃvattanikāni avippaṭisāravatthukāni pāmojjavatthukāni pītivatthukāni passaddhivatthukāni sukhavatthukāni samādhivatthukāni yathābhūtañāṇadassanavatthukāni ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti – idaṃ taṃ sīlaṃ apariyantaṃ.

39. Kiṃ sīlaṃ? Kati sīlāni? Kiṃ samuṭṭhānaṃ sīlaṃ? Kati dhammasamodhānaṃ sīlaṃ?

Kiṃ sīlanti cetanā sīlaṃ, cetasikaṃ sīlaṃ, saṃvaro sīlaṃ, avītikkamo sīlaṃ. Kati sīlānīti tīṇi sīlāni – kusalasīlaṃ, akusalasīlaṃ, abyākatasīlaṃ.Kiṃ samuṭṭhānaṃ sīlanti kusalacittasamuṭṭhānaṃ kusalasīlaṃ , akusalacittasamuṭṭhānaṃ akusalasīlaṃ, abyākatacittasamuṭṭhānaṃ abyākatasīlaṃ. Kati dhammasamodhānaṃ sīlanti saṃvarasamodhānaṃ sīlaṃ, avītikkamasamodhānaṃ sīlaṃ, tathābhāve jātacetanāsamodhānaṃ sīlaṃ.

40. Pāṇātipātaṃ saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena sīlaṃ. Adinnādānaṃ saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena sīlaṃ. Kāmesumicchācāraṃ saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena sīlaṃ. Musāvādaṃ saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena sīlaṃ. Pisuṇaṃ vācaṃ [pisuṇāvācaṃ (syā. ka.) dī. ni. 1.9 passitabbā] saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena sīlaṃ. Pharusaṃ vācaṃ [pharusavācaṃ (syā. ka.)] saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena sīlaṃ. Samphappalāpaṃ saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena sīlaṃ . Abhijjhaṃ saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena sīlaṃ. Byāpādaṃ saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena sīlaṃ. Micchādiṭṭhiṃ saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena sīlaṃ.

41. Nekkhammena kāmacchandaṃ saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena sīlaṃ. Abyāpādena byāpādaṃ saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena sīlaṃ. Ālokasaññāya thinamiddhaṃ…pe… avikkhepaṭṭhena uddhaccaṃ… dhammavavatthānena vicikicchaṃ… ñāṇena avijjaṃ… pāmojjena aratiṃ….

Paṭhamena jhānena [paṭhamajjhānena (syā.) evamīdisesu ṭhānesu] nīvaraṇe…pe… dutiyena jhānena vitakkavicāre… tatiyena jhānena pītiṃ… catutthena jhānena sukhadukkhaṃ… ākāsānañcāyatanasamāpattiyā rūpasaññaṃ paṭighasaññaṃ nānattasaññaṃ… viññāṇañcāyatanasamāpattiyā ākāsānañcāyatanasaññaṃ… ākiñcaññāyatanasamāpattiyā viññāṇañcāyatanasaññaṃ… nevasaññānāsaññāyatanasamāpattiyā ākiñcaññāyatanasaññaṃ.

Aniccānupassanāya niccasaññaṃ…pe… dukkhānupassanāya sukhasaññaṃ… anattā anupassanāya attasaññaṃ… nibbidānupassanāya nandiṃ… virāgānupassanāya rāgaṃ… nirodhā anupassanāya samudayaṃ… paṭinissaggānupassanāya ādānaṃ… khayānupassanāya ghanasaññaṃ… vayānupassanāya āyūhanaṃ.. vipariṇāmānupassanāya dhuvasaññaṃ… animittānupassanāya nimittaṃ…. appaṇihitānupassanāya paṇidhiṃ… suññatānupassanāya abhinivesaṃ… adhipaññādhammavipassanāya sārādānābhinivesaṃ… yathābhūtañāṇadassanena sammohābhinivesaṃ… ādīnavānupassanāya ālayābhinivesaṃ… paṭisaṅkhānupassanāya appaṭisaṅkhaṃ… vivaṭṭanānupassanāya saññogābhinivesaṃ….

Sotāpattimaggena diṭṭhekaṭṭhe kilese…pe… sakadāgāmimaggena oḷārike kilese… anāgāmimaggena aṇusahagate kilese… arahattamaggena sabbakilese saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena sīlaṃ.

Pañca sīlāni – pāṇātipātassa pahānaṃ sīlaṃ, veramaṇī sīlaṃ, cetanā sīlaṃ, saṃvaro sīlaṃ, avītikkamo sīlaṃ. Evarūpāni sīlāni cittassa avippaṭisārāya saṃvattanti, pāmojjāya saṃvattanti, pītiyā saṃvattanti, passaddhiyā saṃvattanti, somanassāya saṃvattanti, āsevanāya saṃvattanti, bhāvanāya saṃvattanti, bahulīkammāya saṃvattanti, alaṅkārāya saṃvattanti, parikkhārāya saṃvattanti, parivārāya saṃvattanti, pāripūriyā saṃvattanti, ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti.

Evarūpānaṃ sīlānaṃ saṃvarapārisuddhi adhisīlaṃ, saṃvarapārisuddhiyā ṭhitaṃ cittaṃ na vikkhepaṃ gacchati, avikkhepapārisuddhi adhicittaṃ saṃvarapārisuddhiṃ sammā passati, avikkhepapārisuddhiṃ sammā passati. Dassanapārisuddhi adhipaññā. Yo tattha saṃvaraṭṭho, ayaṃ adhisīlasikkhā . Yo tattha avikkhepaṭṭho, ayaṃ adhicittasikkhā. Yo tattha dassanaṭṭho, ayaṃ adhipaññāsikkhā.

Imā tisso sikkhāyo āvajjanto sikkhati, jānanto sikkhati, passanto sikkhati, paccavekkhanto sikkhati, cittaṃ adhiṭṭhahanto sikkhati, saddhāya adhimuccanto sikkhati, vīriyaṃ paggaṇhanto sikkhati, satiṃ upaṭṭhapento sikkhati, cittaṃ samādahanto sikkhati, paññāya pajānanto sikkhati, abhiññeyyaṃ abhijānanto sikkhati, pariññeyyaṃ parijānanto sikkhati, pahātabbaṃ pajahanto sikkhati, sacchikātabbaṃ sacchikaronto sikkhati, bhāvetabbaṃ bhāvento sikkhati.

Pañca sīlāni – adinnādānassa…pe… kāmesumicchācārassa… musāvādassa… pisuṇāya vācāya… pharusāya vācāya… samphappalāpassa… abhijjhāya… byāpādassa… micchādiṭṭhiyā… bhāvetabbaṃ bhāvento sikkhanti.

Nekkhammena kāmacchandassa…pe… abyāpādena byāpādassa… ālokasaññāya thinamiddhassa… avikkhepena uddhaccassa… … dhammavavatthānena vicikicchāya… ñāṇena avijjāya… pāmojjena aratiyā… bhāvetabbaṃ bhāvento sikkhati.

Paṭhamena jhānena nīvaraṇānaṃ…pe… dutiyena jhānena vitakkavicārānaṃ… tatiyena jhānena pītiyā… catutthena jhānena sukhadukkhānaṃ… ākāsānañcāyatanasamāpattiyā rūpasaññāya paṭighasaññāya nānattasaññāya… viññāṇañcāyatanasamāpattiyā ākāsānañcāyatanasaññāya… ākiñcaññāyatanasamāpattiyā viññāṇañcāyatanasaññāya… nevasaññānāsaññāyatanasamāpattiyā ākiñcaññāyatanasaññāya… bhāvetabbaṃ bhāvento sikkhati.

Aniccānupassanāya niccasaññāya…pe… dukkhānupassanāya sukhasaññāya… anattānupassanāya attasaññāya… nibbidānupassanāya nandiyā… virāgānupassanāya rāgassa… nirodhānupassanāya samudayassa… paṭinissaggānupassanāya ādānassa… khayānupassanāya ghanasaññāya… vayānupassanāya āyūhanassa… vipariṇāmānupassanāya dhuvasaññāya… animittānupassanāya nimittassa… appaṇihitānupassanāya paṇidhiyā… suññatānupassanāya abhinivesassa… adhipaññādhammavipassanāya sārāgābhinivesassa… yathābhūtañāṇadassanena sammohābhinivesassa… ādīnavānupassanāya ālayābhinivesassa… paṭisaṅkhānupassanāya appaṭisaṅkhāya… vivaṭṭanānupassanāya saññogābhinivesassa bhāvetabbaṃ bhāvento sikkhati.

Sotāpattimaggena diṭṭhekaṭṭhānaṃ kilesānaṃ…pe… sakadāgāmimaggena oḷārikānaṃ kilesānaṃ… anāgāmimaggena anusahagatānaṃ kilesānaṃ… arahattamaggena sabbakilesānaṃ pahānaṃ sīlaṃ, veramaṇī sīlaṃ, cetanā sīlaṃ, saṃvaro sīlaṃ, avītikkamo sīlaṃ. Evarūpāni sīlāni cittassa avippaṭisārāya saṃvattanti, pāmojjāya saṃvattanti, pītiyā saṃvattanti, passaddhiyā saṃvattanti, somanassāya saṃvattanti, āsevanāya saṃvattanti, bhāvanāya saṃvattanti, bahulīkammāya saṃvattanti, alaṅkārāya saṃvattanti, parikkhārāya saṃvattanti, parivārāya saṃvattanti, pāripūriyā saṃvattanti, ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti.

42. Evarūpānaṃ sīlānaṃ saṃvarapārisuddhi adhisīlaṃ. Saṃvarapārisuddhiyā ṭhitaṃ cittaṃ avikkhepaṃ gacchati, avikkhepapārisuddhi adhicittaṃ. Saṃvarapārisuddhiṃ sammā passati, avikkhepapārisuddhiṃ sammā passati. Dassanapārisuddhi adhipaññā. Yo tattha saṃvaraṭṭho, ayaṃ adhisīlasikkhā. Yo tattha avikkhepaṭṭho, ayaṃ adhicittasikkhā. Yo tattha dassanaṭṭho, ayaṃ adhipaññāsikkhā. Imā tisso sikkhāyo āvajjanto sikkhati, jānanto sikkhati, passanto sikkhati, paccavekkhanto sikkhati, cittaṃ adhiṭṭhahanto sikkhati, saddhāya adhimuccanto sikkhati, vīriyaṃ paggaṇhanto sikkhati, satiṃ upaṭṭhapento sikkhati, cittaṃ samādahanto sikkhati, paññāya pajānanto sikkhati, abhiññeyyaṃ abhijānanto sikkhati, pariññeyyaṃ parijānanto sikkhati pahātabbaṃ pajahanto sikkhati, sacchikātabbaṃ sacchikaronto sikkhati, bhāvetabbaṃ bhāvento sikkhati. Taṃ ñātaṭṭhena ñāṇaṃ pajānanaṭṭhena paññā. Tena vuccati – ‘‘sutvāna saṃvare paññā sīlamaye ñāṇaṃ’’.

Sīlamayañāṇaniddeso dutiyo.

3. Samādhibhāvanāmayañāṇaniddeso

43. Kathaṃ saṃvaritvā samādahane paññā samādhibhāvanāmaye ñāṇaṃ? Eko samādhi – cittassa ekaggatā. Dve samādhī – lokiyo samādhi, lokuttaro samādhi. Tayo samādhī – savitakkasavicāro samādhi, avitakkavicāramatto samādhi, avitakkaavicāro samādhi. Cattāro samādhī – hānabhāgiyo samādhi, ṭhitibhāgiyo samādhi, visesabhāgiyo samādhi, nibbedhabhāgiyo samādhi. Pañca samādhī – pītipharaṇatā, sukhapharaṇatā, cetopharaṇatā, ālokapharaṇatā, paccavekkhaṇānimittaṃ [paccavekkhanānimittaṃ (ka.)].

Cha samādhī – buddhānussativasena cittassa ekaggatā avikkhepo samādhi, dhammānussativasena cittassa ekaggatā avikkhepo samādhi, saṅghānussativasena cittassa ekaggatā avikkhepo samādhi, sīlānussativasena cittassa ekaggatā avikkhepo samādhi, cāgānussativasena cittassa ekaggatā avikkhepo samādhi, devatānussativasena cittassa ekaggatā avikkhepo samādhi. Satta samādhī – samādhikusalatā, samādhissa samāpattikusalatā, samādhissa ṭhitikusalatā, samādhissa vuṭṭhānakusalatā , samādhissa kallatākusalatā [kallitakusalatā (syā. ka.)], samādhissa gocarakusalatā, samādhissa abhinīhārakusalatā. Aṭṭha samādhī – pathavīkasiṇavasena cittassa ekaggatā avikkhepo samādhi, āpokasiṇavasena…pe… tejokasiṇavasena… vāyokasiṇavasena… nīlakasiṇavasena… pītakasiṇavasena… lohitakasiṇavasena… odātakasiṇavasena cittassa ekaggatā avikkhepo samādhi. Nava samādhī – rūpāvacaro samādhi atthi hīno, atthi majjhomo, atthi paṇīto; arūpāvacaro samādhi atthi hīno, atthi majjhomo, atthi paṇīto; suññato samādhi, animitto samādhi, appaṇihito samādhi. Dasa samādhī – uddhumātakasaññāvasena cittassa ekaggatā avikkhepo samādhi, vinīlakasaññāvasena…pe… vipubbakasaññāvasena… vicchiddakasaññāvasena… vikkhāyitakasaññāvasena… vikkhittakasaññāvasena… hatavikkhittakasaññāvasena… lohitakasaññāvasena… puḷavakasaññāvasena [puḷuvaka saññāvasena (ka.)] … aṭṭhikasaññāvasena cittassa ekaggatā avikkhepo samādhi. Ime pañcapaññāsa samādhi.

44. Api ca, pañcavīsati samādhissa samādhiṭṭhā – pariggahaṭṭhena samādhi, parivāraṭṭhena samādhi, paripūraṭṭhena samādhi, ekaggaṭṭhena samādhi, avikkhepaṭṭhena samādhi, avisāraṭṭhena samādhi, anāvilaṭṭhena samādhi, aniñjanaṭṭhena samādhi, vimuttaṭṭhena samādhi, ekattupaṭṭhānavasena cittassa ṭhitattā samādhi, samaṃ esatīti samādhi, visamaṃ nesatīti samādhi, samaṃ esitattā samādhi, visamaṃ nesitattā samādhi, samaṃ ādiyatīti samādhi, visamaṃ nādiyatīti samādhi, samaṃ ādinnattā samādhi, visamaṃ anādinnattā samādhi, samaṃ paṭipajjatīti samādhi, visamaṃ nappaṭipajjatīti samādhi, samaṃ paṭipannattā samādhi, visamaṃ nappaṭipannattā samādhi, samaṃ jhāyatīti samādhi, visamaṃ jhāpetīti samādhi, samaṃ jhātattā samādhi, visamaṃ jhāpitattā samādhi, samo ca hito ca sukho cāti samādhi. Ime pañcavīsati samādhissa samādhiṭṭhā. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – ‘‘saṃvaritvā samādahane paññā samādhibhāvanāmaye ñāṇaṃ’’.

Samādhibhāvanāmayañāṇaniddeso tatiyo.

4. Dhammaṭṭhitiñāṇaniddeso

45. Kathaṃ paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ? Avijjā saṅkhārānaṃ uppādaṭṭhiti ca pavattaṭṭhiti ca nimittaṭṭhiti ca āyūhanaṭṭhiti ca saññogaṭṭhiti ca palibodhaṭṭhiti ca samudayaṭṭhiti ca hetuṭṭhiti ca paccayaṭṭhiti ca. Imehi navahākārehi avijjā paccayo, saṅkhārā paccayasamuppannā. Ubhopete dhammā paccayasamuppannāti – paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ. Atītampi addhānaṃ… anāgatampi addhānaṃ avijjā saṅkhārānaṃ uppādaṭṭhiti ca pavattaṭṭhiti ca nimittaṭṭhiti ca āyūhanaṭṭhiti ca saññogaṭṭhiti ca palibodhaṭṭhiti ca samudayaṭṭhiti ca hetuṭṭhiti ca paccayaṭṭhiti ca. Imehi navahākārehi avijjā paccayo, saṅkhārā paccayasamuppannā. Ubhopete dhammā paccayasamuppannāti – paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ.

Saṅkhārā viññāṇassa…pe… viññāṇaṃ nāmarūpassa… nāmarūpaṃ saḷāyatanassa… saḷāyatanaṃ phassassa… phasso vedanāya… vedanā taṇhāya… taṇhā upādānassa… upādānaṃ bhavassa… bhavo jātiyā… jāti jarāmaraṇassa uppādaṭṭhiti ca pavattaṭṭhiti ca nimittaṭṭhiti ca āyūhanaṭṭhiti ca saññogaṭṭhiti ca palibodhaṭṭhiti ca samudayaṭṭhiti ca hetuṭṭhiti ca paccayaṭṭhiti ca. Imehi navahākārehi jāti paccayo, jarāmaraṇaṃ paccayasamuppannaṃ. Ubhopete dhammā paccayasamuppannāti – paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ. Atītampi addhānaṃ… anāgatampi addhānaṃ jāti jarāmaraṇassa uppādaṭṭhiti ca pavattaṭṭhiti ca nimittaṭṭhiti ca āyūhanaṭṭhiti ca saññogaṭṭhiti ca palibodhaṭṭhiti ca samudayaṭṭhiti ca hetuṭṭhiti ca paccayaṭṭhiti ca. Imehi navahākārehi jāti paccayo, jarāmaraṇaṃ paccayasamuppannaṃ. Ubhopete dhammā paccayasamuppannāti – paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ.

46. Avijjā hetu, saṅkhārā hetusamuppannā. Ubhopete dhammā hetusamuppannāti – paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ. Atītampi addhānaṃ… anāgatampi addhānaṃ avijjā hetu, saṅkhārā hetusamuppannā. Ubhopete dhammā hetusamuppannāti – paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ.

Saṅkhārā hetu, viññāṇaṃ hetusamuppannaṃ…pe… viññāṇaṃ hetu, nāmarūpaṃ hetusamuppannaṃ… nāmarūpaṃ hetu, saḷāyatanaṃ hetusamuppannaṃ… saḷāyatanaṃ hetu, phasso hetusamuppanno… phasso hetu, vedanā hetusamuppannā… vedanā hetu, taṇhā hetusamuppannā… taṇhā hetu, upādānaṃ hetusamuppannaṃ… upādānaṃ hetu, bhavo hetusamuppanno… bhavo hetu, jāti hetusamuppannā… jāti hetu, jarāmaraṇaṃ hetusamuppannaṃ. Ubhopete dhammā hetusamuppannāti – paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ. Atītampi addhānaṃ… anāgatampi addhānaṃ jāti hetu, jarāmaraṇaṃ hetusamuppannaṃ. Ubhopete dhammā hetusamuppannāti – paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ.

Avijjā paṭiccā, saṅkhārā paṭiccasamuppannā. Ubhopete dhammā paṭiccasamuppannāti – paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ. Atītampi addhānaṃ… anāgatampi addhānaṃ avijjā paṭiccā, saṅkhārā paṭiccasamuppannā. Ubhopete dhammā paṭiccasamuppannāti – paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ.

Saṅkhārā paṭiccā, viññāṇaṃ paṭiccasamuppannaṃ…pe… viññāṇaṃ paṭiccā, nāmarūpaṃ paṭiccasamuppannaṃ… nāmarūpaṃ paṭiccā, saḷāyatanaṃ paṭiccasamuppannaṃ… saḷāyatanaṃ paṭiccā, phasso paṭiccasamuppanno… phasso paṭiccā, vedanā paṭiccasamuppannā… vedanā paṭiccā, taṇhā paṭiccasamuppannā… taṇhā paṭiccā, upādānaṃ paṭiccasamuppannaṃ… upādānaṃ paṭiccā, bhavo paṭiccasamuppanno… bhavo paṭiccā, jāti paṭiccasamuppannā… jāti paṭiccā, jarāmaraṇaṃ paṭiccasamuppannaṃ. Ubhopete dhammā paṭiccasamuppannāti – paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ. Atītampi addhānaṃ… anāgatampi addhānaṃ jāti paṭiccā, jarāmaraṇaṃ paṭiccasamuppannaṃ. Ubhopete dhammā paṭiccasamuppannāti – paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ.

Avijjā paccayo, saṅkhārā paccayasamuppannā. Ubhopete dhammā paccayasamuppannāti – paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ . Atītampi addhānaṃ… anāgatampi addhānaṃ avijjā paccayo, saṅkhārā paccayasamuppannā. Ubhopete dhammā paccayasamuppannāti – paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ.

Saṅkhārā paccayā, viññāṇaṃ paccayasamuppannaṃ…pe… viññāṇaṃ paccayo, nāmarūpaṃ paccayasamuppannaṃ… nāmarūpaṃ paccayo, saḷāyatanaṃ paccayasamuppannaṃ… saḷāyatanaṃ paccayo, phasso paccayasamuppanno… phasso paccayo, vedanā paccayasamuppannā… vedanā paccayo, taṇhā paccayasamuppannā… taṇhā paccayo, upādānaṃ paccayasamuppannaṃ… upādānaṃ paccayo, bhavo paccayasamuppanno… bhavo paccayo, jāti paccayasamuppannā… jāti paccayo, jarāmaraṇaṃ paccayasamuppannaṃ. Ubhopete dhammā paccayasamuppannāti – paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ. Atītampi addhānaṃ… anāgatampi addhānaṃ jāti paccayo, jarāmaraṇaṃ paccayasamuppannaṃ. Ubhopete dhammā paccayasamuppannāti – paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ.

47. Purimakammabhavasmiṃ moho avijjā, āyūhanā saṅkhārā, nikanti taṇhā, upagamanaṃ upādānaṃ, cetanā bhavo. Ime pañca dhammā purimakammabhavasmiṃ idha paṭisandhiyā paccayā. Idha paṭisandhi viññāṇaṃ, okkanti nāmarūpaṃ, pasādo āyatanaṃ, phuṭṭho phasso, vedayitaṃ vedanā. Ime pañca dhammā idhupapattibhavasmiṃ purekatassa kammassa paccayā. Idha paripakkattā āyatanānaṃ moho avijjā, āyūhanā saṅkhārā, nikanti taṇhā upagamanaṃ upādānaṃ, cetanā bhavo. Ime pañca dhammā idha kammabhavasmiṃ āyatiṃ paṭisandhiyā paccayā. Āyatiṃ paṭisandhi viññāṇaṃ, okkanti nāmarūpaṃ, pasādo āyatanaṃ, phuṭṭho phasso, vedayitaṃ vedanā. Ime pañca dhammā āyatiṃ upapattibhavasmiṃ idha katassa kammassa paccayā. Itime catusaṅkhepe tayo addhe tisandhiṃ vīsatiyā ākārehi paṭiccasamuppādaṃ jānāti passati aññāti paṭivijjhati. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – ‘‘paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ’’.

Dhammaṭṭhitiñāṇaniddeso catuttho.

5. Sammasanañāṇaniddeso

48. Kathaṃ atītānāgatapaccuppannānaṃ dhammānaṃ saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ?

Yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ rūpaṃ aniccato vavattheti ekaṃ sammasanaṃ, dukkhato vavattheti ekaṃ sammasanaṃ, anattato vavattheti ekaṃ sammasanaṃ.

Yā kāci vedanā…pe… yā kāci saññā… ye keci saṅkhārā… yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ viññāṇaṃ aniccato vavattheti ekaṃ sammasanaṃ, dukkhato vavattheti ekaṃ sammasanaṃ, anattato vavattheti ekaṃ sammasanaṃ.

Cakkhuṃ…pe… jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccato vavattheti ekaṃ sammasanaṃ, dukkhato vavattheti ekaṃ sammasanaṃ, anattato vavattheti ekaṃ sammasanaṃ.

Rūpaṃ atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena anattā asārakaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Vedanā…pe… saññā…pe… saṅkhārā…pe… viññāṇaṃ…pe… cakkhu…pe… jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asārakaṭṭhenāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ.

Rūpaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Vedanā…pe… saññā… saṅkhārā… viññāṇaṃ… cakkhu…pe… jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ.

Jātipaccayā jarāmaraṇaṃ, asati jātiyā natthi jarāmaraṇanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Atītampi addhānaṃ… anāgatampi addhānaṃ jātipaccayā jarāmaraṇaṃ, asati jātiyā natthi jarāmaraṇanti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Bhavapaccayā jāti, asati…pe… upādānapaccayā bhavo, asati…pe… taṇhāpaccayā upādānaṃ, asati…pe… vedanāpaccayā taṇhā, asati…pe… phassapaccayā vedanā, asati…pe… saḷāyatanapaccayā phasso, asati…pe… nāmarūpapaccayā saḷāyatanaṃ, asati…pe… viññāṇapaccayā nāmarūpaṃ, asati…pe… saṅkhārapaccayā viññāṇaṃ, asati…pe… avijjāpaccayā saṅkhārā, asati avijjāya natthi saṅkhārāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Atītampi addhānaṃ… anāgatampi addhānaṃ avijjāpaccayā saṅkhārā, asati avijjāya natthi saṅkhārāti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – ‘‘atītānāgatapaccuppannānaṃ dhammānaṃ saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ’’.

Sammasanañāṇaniddeso pañcamo.

6. Udayabbayañāṇaniddeso

49. Kathaṃ paccuppannānaṃ dhammānaṃ vipariṇāmānupassane paññā udayabbayānupassane ñāṇaṃ? Jātaṃ rūpaṃ paccuppannaṃ, tassa nibbattilakkhaṇaṃ udayo, vipariṇāmalakkhaṇaṃ vayo, anupassanā ñāṇaṃ. Jātā vedanā…pe… jātā saññā… jātā saṅkhārā… jātaṃ viññāṇaṃ… jātaṃ cakkhu…pe… jāto bhavo paccuppanno, tassa nibbattilakkhaṇaṃ udayo, vipariṇāmalakkhaṇaṃ vayo, anupassanā ñāṇaṃ.

50. Pañcannaṃ khandhānaṃ udayaṃ passanto kati lakkhaṇāni passati, vayaṃ passanto kati lakkhaṇāni passati, udayabbayaṃ passanto kati lakkhaṇāni passati? Pañcannaṃ khandhānaṃ udayaṃ passanto pañcavīsati lakkhaṇāni passati, vayaṃ passanto pañcavīsati lakkhaṇāni passati ; udayabbayaṃ passanto paññāsa lakkhaṇāni passati.

Rūpakkhandhassa udayaṃ passanto kati lakkhaṇāni passati, vayaṃ passanto kati lakkhaṇāni passati, udayabbayaṃ passanto kati lakkhaṇāni passati? Vedanākkhandhassa…pe… saññākkhandhassa…pe… saṅkhārakkhandhassa…pe… viññāṇakkhandhassa udayaṃ passanto kati lakkhaṇāni passati, vayaṃ passanto kati lakkhaṇāni passati, udayabbayaṃ passanto kati lakkhaṇāni passati? Rūpakkhandhassa udayaṃ passanto pañca lakkhaṇāni passati, vayaṃ passanto pañca lakkhaṇāni passati; udayabbayaṃ passanto dasa lakkhaṇāni passati. Vedanākkhandhassa…pe… saññākkhandhassa… saṅkhārakkhandhassa… viññāṇakkhandhassa udayaṃ passanto pañca lakkhaṇāni passati, vayaṃ passanto pañca lakkhaṇāni passati; udayabbayaṃ passanto dasa lakkhaṇāni passati.

Rūpakkhandhassa udayaṃ passanto katamāni pañca lakkhaṇāni passati? Avijjāsamudayā rūpasamudayoti – paccayasamudayaṭṭhena rūpakkhandhassa udayaṃ passati. Taṇhāsamudayā rūpasamudayoti – paccayasamudayaṭṭhena rūpakkhandhassa udayaṃ passati. Kammasamudayā rūpasamudayoti – paccayasamudayaṭṭhena rūpakkhandhassa udayaṃ passati. Āhārasamudayā rūpasamudayoti – paccayasamudayaṭṭhena rūpakkhandhassa udayaṃ passati. Nibbattilakkhaṇaṃ passantopi rūpakkhandhassa udayaṃ passati. Rūpakkhandhassa udayaṃ passanto imāni pañca lakkhaṇāni passati.

Vayaṃ passanto katamāni pañca lakkhaṇāni passati? Avijjānirodhā rūpanirodhoti – paccayanirodhaṭṭhena rūpakkhandhassa vayaṃ passati. Taṇhānirodhā rūpanirodhoti – paccayanirodhaṭṭhena rūpakkhandhassa vayaṃ passati. Kammanirodhā rūpanirodhoti – paccayanirodhaṭṭhena rūpakkhandhassa vayaṃ passati. Āhāranirodhā rūpanirodhoti – paccayanirodhaṭṭhena rūpakkhandhassa vayaṃ passati . Vipariṇāmalakkhaṇaṃ passantopi rūpakkhandhassa vayaṃ passati. Rūpakkhandhassa vayaṃ passanto imāni pañca lakkhaṇāni passati. Udayabbayaṃ passanto imāni dasa lakkhaṇāni passati.

Vedanākkhandhassa udayaṃ passanto katamāni pañca lakkhaṇāni passati? Avijjāsamudayā vedanāsamudayoti – paccayasamudayaṭṭhena vedanākkhandhassa udayaṃ passati. Taṇhāsamudayā vedanāsamudayoti – paccayasamudayaṭṭhena vedanākkhandhassa udayaṃ passati. Kammasamudayā vedanāsamudayoti – paccayasamudayaṭṭhena vedanākkhandhassa udayaṃ passati. Phassasamudayā vedanāsamudayoti – paccayasamudayaṭṭhena vedanākkhandhassa udayaṃ passati. Nibbattilakkhaṇaṃ passantopi vedanākkhandhassa udayaṃ passati. Vedanākkhandhassa udayaṃ passanto imāni pañca lakkhaṇāni passati.

Vayaṃ passanto katamāni pañca lakkhaṇāni passati? Avijjānirodhā vedanānirodhoti – paccayanirodhaṭṭhena vedanākkhandhassa vayaṃ passati. Taṇhānirodhā vedanānirodhoti – paccayanirodhaṭṭhena vedanākkhandhassa vayaṃ passati. Kammanirodhā vedanānirodhoti – paccayanirodhaṭṭhena vedanākkhandhassa vayaṃ passati. Phassanirodhā vedanānirodhoti – paccayanirodhaṭṭhena vedanākkhandhassa vayaṃ passati. Vipariṇāmalakkhaṇaṃ passantopi vedanākkhandhassa vayaṃ passati. Vedanākkhandhassa vayaṃ passanto imāni pañca lakkhaṇāni passati. Udayabbayaṃ passanto imāni dasa lakkhaṇāni passati.

Saññākkhandhassa…pe… saṅkhārakkhandhassa…pe… viññāṇakkhandhassa udayaṃ passanto katamāni pañca lakkhaṇāni passati? Avijjāsamudayā viññāṇasamudayoti – paccayasamudayaṭṭhena viññāṇakkhandhassa udayaṃ passati. Taṇhāsamudayā viññāṇasamudayotipaccayasamudayaṭṭhena viññāṇakkhandhassa udayaṃ passati. Kammasamudayā viññāṇasamudayoti – paccayasamudayaṭṭhena viññāṇakkhandhassa udayaṃ passati. Nāmarūpasamudayā viññāṇasamudayoti – paccayasamudayaṭṭhena viññāṇakkhandhassa udayaṃ passati. Nibbattilakkhaṇaṃ passantopi viññāṇakkhandhassa udayaṃ passati. Viññāṇakkhandhassa udayaṃ passanto imāni pañca lakkhaṇāni passati.

Vayaṃ passanto katamāni pañca lakkhaṇāni passati? Avijjānirodhā viññāṇanirodhoti – paccayanirodhaṭṭhena viññāṇakkhandhassa vayaṃ passati. Taṇhānirodhā viññāṇanirodhoti – paccayanirodhaṭṭhena viññāṇakkhandhassa vayaṃ passati. Kammanirodhā viññāṇanirodhoti – paccayanirodhaṭṭhena viññāṇakkhandhassa vayaṃ passati. Nāmarūpanirodhā viññāṇanirodhoti – paccayanirodhaṭṭhena viññāṇakkhandhassa vayaṃ passati. Vipariṇāmalakkhaṇaṃ passantopi viññāṇakkhandhassa vayaṃ passati. Viññāṇakkhandhassa vayaṃ passanto imāni pañca lakkhaṇāni passati. Udayabbayaṃ passanto imāni dasa lakkhaṇāni passati.

Pañcannaṃ khandhānaṃ udayaṃ passanto imāni pañcavīsati lakkhaṇāni passati, vayaṃ passanto imāni pañcavīsati lakkhaṇāni passati, udayabbayaṃ passanto imāni paññāsa lakkhaṇāni passati. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – ‘‘paccuppannānaṃ dhammānaṃ vipariṇāmānupassane paññā udayabbayānupassane ñāṇaṃ’’. Rūpakkhandho [rūpakkhandhā (syā.)] āhārasamudayo . Vedanā, saññā, saṅkhārā – tayo [saṅkhārāti sesā (syā.)] khandhā phassasamudayā. Viññāṇakkhandho nāmarūpasamudayo.

Udayabbayañāṇaniddeso chaṭṭho.

7. Bhaṅgānupassanāñāṇaniddeso

51. Kathaṃ ārammaṇaṃ paṭisaṅkhā bhaṅgānupassane paññā vipassane ñāṇaṃ? Rūpārammaṇatā cittaṃ uppajjitvā bhijjati. Taṃ ārammaṇaṃ paṭisaṅkhā tassa cittassa bhaṅgaṃ anupassati. Anupassatīti, kathaṃ anupassati? Aniccato anupassati, no niccato. Dukkhato anupassati, no sukhato. Anattato anupassati, no attato. Nibbindati, no nandati, virajjati, no rajjati. Nirodheti, no samudeti. Paṭinissajjati, no ādiyati.

52. Aniccato anupassanto niccasaññaṃ pajahati. Dukkhato anupassanto sukhasaññaṃ pajahati. Anattato anupassanto attasaññaṃ pajahati. Nibbindanto nandiṃ pajahati. Virajjanto rāgaṃ pajahati. Nirodhento samudayaṃ pajahati. Paṭinissajjanto ādānaṃ pajahati.

Vedanārammaṇatā…pe… saññārammaṇatā… saṅkhārārammaṇatā… viññāṇārammaṇatā… cakkhu…pe… jarāmaraṇārammaṇatā cittaṃ uppajjitvā bhijjati. Taṃ ārammaṇaṃ paṭisaṅkhā tassa cittassa bhaṅgaṃ anupassati. Anupassatīti, kathaṃ anupassati? Aniccato anupassati, no niccato. Dukkhato anupassati, no sukhato. Anattato anupassati, no attato. Nibbindati, no nandati. Virajjati, no rajjati. Nirodheti, no samudeti. Paṭinissajjati, no ādiyati.

Aniccato anupassanto niccasaññaṃ pajahati. Dukkhato anupassanto sukhasaññaṃ pajahati. Anattato anupassanto attasaññaṃ pajahati. Nibbindanto nandiṃ pajahati. Virajjanto rāgaṃ pajahati. Nirodhento samudayaṃ pajahati. Paṭinissajjanto ādānaṃ pajahati.

Vatthusaṅkamanā ceva, paññāya ca vivaṭṭanā;

Āvajjanā balañceva, paṭisaṅkhā vipassanā.

Ārammaṇaanvayena, ubho ekavavatthanā [ekavavatthānā (ka.)];

Nirodhe adhimuttatā, vayalakkhaṇavipassanā.

Ārammaṇañca paṭisaṅkhā, bhaṅgañca anupassati;

Suññato ca upaṭṭhānaṃ, adhipaññā vipassanā.

Kusalo tīsu anupassanāsu, catasso ca [catūsu ca (syā.)] vipassanāsu;

Tayo upaṭṭhāne kusalatā, nānādiṭṭhīsu na kampatīti.

Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – ‘‘ārammaṇaṃ paṭisaṅkhā bhaṅgānupassane paññā vipassane ñāṇaṃ’’.

Bhaṅgānupassanāñāṇaniddeso sattamo.

8. Ādīnavañāṇaniddeso

53. Kathaṃ bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ? Uppādo bhayanti – bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ. Pavattaṃ bhayanti – bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ. Nimittaṃ bhayanti…pe… āyūhanā bhayanti…pe… paṭisandhi bhayanti… gati bhayanti… nibbatti bhayanti… upapatti bhayanti… jāti bhayanti… jarā bhayanti… byādhi bhayanti … maraṇaṃ bhayanti… soko bhayanti… paridevo bhayanti… upāyāso bhayanti – bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ.

Anuppādo khemanti – santipade ñāṇaṃ. Appavattaṃ khemanti – santipade ñāṇaṃ…pe… anupāyāso khemanti – santipade ñāṇaṃ.

Uppādo bhayaṃ, anuppādo khemanti – santipade ñāṇaṃ. Pavattaṃ bhayaṃ, appavattaṃ khemanti – santipade ñāṇaṃ…pe… upāyāso bhayaṃ, anupāyāso khemanti – santipade ñāṇaṃ.

Uppādo dukkhanti – bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ. Pavattaṃ dukkhanti – bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ…pe… upāyāso dukkhanti – bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ.

Anuppādo sukhanti – santipade ñāṇaṃ. Appavattaṃ sukhanti – santipade ñāṇaṃ…pe… anupāyāso sukhanti – santipade ñāṇaṃ.

Uppādo dukkhaṃ, anuppādo sukhanti – santipade ñāṇaṃ. Pavattaṃ dukkhaṃ, appavattaṃ sukhanti – santipade ñāṇaṃ…pe… upāyāso dukkhaṃ, anupāyāso sukhanti – santipade ñāṇaṃ.

Uppādo sāmisanti – bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ. Pavattaṃ sāmisanti – bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ…pe… upāyāso sāmisanti – bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ.

Anuppādo nirāmisanti – santipade ñāṇaṃ. Appavattaṃ nirāmisanti – santipade ñāṇaṃ…pe… anupāyāso nirāmisanti – santipade ñāṇaṃ.

Uppādo sāmisaṃ, anuppādo nirāmisanti – santipade ñāṇaṃ. Pavattaṃ sāmisaṃ, appavattaṃ nirāmisanti – santipade ñāṇaṃ…pe… upāyāso sāmisaṃ, anupāyāso nirāmisanti – santipade ñāṇaṃ.

Uppādo saṅkhārāti – bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ. Pavattaṃ saṅkhārāti – bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ…pe… upāyāso saṅkhārāti – bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ.

Anuppādo nibbānanti – santipade ñāṇaṃ. Appavattaṃ nibbānanti – santipade ñāṇaṃ…pe… anupāyāso nibbānanti – santipade ñāṇaṃ.

Uppādo saṅkhārā, anuppādo nibbānanti – santipade ñāṇaṃ. Pavattaṃ saṅkhārā, appavattaṃ nibbānanti – santipade ñāṇaṃ…pe… upāyāso saṅkhārā, anupāyāso nibbānanti – santipade ñāṇaṃ.

Uppādañca pavattañca, nimittaṃ dukkhanti passati;

Āyūhanaṃ paṭisandhiṃ, ñāṇaṃ ādīnave idaṃ.

Anuppādaṃ appavattaṃ, animittaṃ sukhanti ca;

Anāyūhanaṃ appaṭisandhiṃ, ñāṇaṃ santipade idaṃ.

Idaṃ ādīnave ñāṇaṃ, pañcaṭhānesu jāyati;

Pañcaṭhāne santipade, dasa ñāṇe pajānāti;

Dvinnaṃ ñāṇānaṃ kusalatā, nānādiṭṭhīsu na kampatīti.

Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – ‘‘bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ’’.

Ādīnavañāṇaniddeso aṭṭhamo.

9. Saṅkhārupekkhāñāṇaniddeso

54. Kathaṃ muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā [muccitukamyatāpaṭisaṅkhāsantiṭṭhanā (ka.)] paññā saṅkhārupekkhāsu ñāṇaṃ? Uppādaṃ muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā [uppādamuñcitukamyatā… (syā.)] paññā saṅkhārupekkhāsu ñāṇaṃ, pavattaṃ muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ, nimittaṃ muñcitukamyatā…pe… āyūhanaṃ muñcitukamyatā… paṭisandhiṃ muñcitukamyatā… gatiṃ muñcitukamyatā… nibbattiṃ muñcitukamyatā… upapattiṃ muñcitukamyatā… jātiṃ muñcitukamyatā… jaraṃ muñcitukamyatā… byādhiṃ muñcitukamyatā… maraṇaṃ muñcitukamyatā… sokaṃ muñcitukamyatā… paridevaṃ muñcitukamyatā…pe… upāyāsaṃ muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ.

Uppādo dukkhanti – muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ. Pavattaṃ dukkhanti – muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ…pe… upāyāso dukkhanti – muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ.

Uppādo bhayanti – muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ. Pavattaṃ bhayanti – muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ…pe… upāyāso bhayanti – muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ.

Uppādo sāmisanti – muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ. Pavattaṃ sāmisanti – muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ…pe… upāyāso sāmisanti – muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ.

Uppādo saṅkhārāti – muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ. Pavattaṃ saṅkhārāti – muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ…pe… upāyāso saṅkhārāti – muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ.

Uppādo saṅkhārā, te saṅkhāre ajjhupekkhatīti – saṅkhārupekkhā. Ye ca saṅkhārā yā ca upekkhā ubhopete saṅkhārā, te saṅkhāre ajjhupekkhatīti – saṅkhārupekkhā. Pavattaṃ saṅkhārā…pe… nimittaṃ saṅkhārā… āyūhanā saṅkhārā… paṭisandhi saṅkhārā… gati saṅkhārā… nibbatti saṅkhārā… upapatti saṅkhārā… jāti saṅkhārā… jarā saṅkhārā… byādhi saṅkhārā… maraṇaṃ saṅkhārā… soko saṅkhārā… paridevo saṅkhārā…pe… upāyāso saṅkhārā, te saṅkhāre ajjhupekkhatīti – saṅkhārupekkhā. Ye ca saṅkhārā yā ca upekkhā ubhopete saṅkhārā, te saṅkhāre ajjhupekkhatīti – saṅkhārupekkhā.

55. Katihākārehi saṅkhārupekkhāya cittassa abhinīhāro hoti? Aṭṭhahākārehi saṅkhārupekkhāya cittassa abhinīhāro hoti. Puthujjanassa katihākārehi saṅkhārupekkhāya cittassa abhinīhāro hoti? Sekkhassa katihākārehi saṅkhārupekkhāya cittassa abhinīhāro hoti? Vītarāgassa katihākārehi saṅkhārupekkhāya cittassa abhinīhāro hoti? Puthujjanassa dvīhākārehi saṅkhārupekkhāya cittassa abhinīhāro hoti. Sekkhassa tīhākārehi saṅkhārupekkhāya cittassa abhinīhāro hoti. Vītarāgassa tīhākārehi saṅkhārupekkhāya cittassa abhinīhāro hoti.

Puthujjanassa katamehi dvīhākārehi saṅkhārupekkhāya cittassa abhinīhāro hoti? Puthujjano saṅkhārupekkhaṃ abhinandati vā vipassati vā. Puthujjanassa imehi dvīhākārehi saṅkhārupekkhāya cittassa abhinīhāro hoti. Sekkhassa katamehi tīhākārehi saṅkhārupekkhāya cittassa abhinīhāro hoti? Sekkho saṅkhārupekkhaṃ abhinandati vā vipassati vā paṭisaṅkhāya vā phalasamāpattiṃ samāpajjati. Sekkhassa imehi tīhākārehi saṅkhārupekkhāya cittassa abhinīhāro hoti. Vītarāgassa katamehi tīhākārehi saṅkhārupekkhāya cittassa abhinīhāro hoti? Vītarāgo saṅkhārupekkhaṃ vipassati vā paṭisaṅkhāya vā phalasamāpattiṃ samāpajjati, tadajjhupekkhitvā suññatavihārena vā animittavihārena vā appaṇihitavihārena vā viharati. Vītarāgassa imehi tīhākārehi saṅkhārupekkhāya cittassa abhinīhāro hoti.

56. Kathaṃ puthujjanassa ca sekkhassa ca saṅkhārupekkhāya cittassa abhinīhāro ekattaṃ hoti? Puthujjanassa saṅkhārupekkhaṃ abhinandato cittaṃ kilissati, bhāvanāya paripantho hoti, paṭivedhassa antarāyo hoti, āyatiṃ paṭisandhiyā paccayo hoti. Sekkhassapi saṅkhārupekkhaṃ abhinandato cittaṃ kilissati, bhāvanāya paripantho hoti, uttaripaṭivedhassa antarāyo hoti, āyatiṃ paṭisandhiyā paccayo hoti. Evaṃ puthujjanassa ca sekkhassa ca saṅkhārupekkhāya cittassa abhinīhāro ekattaṃ hoti abhinandaṭṭhena.

Kathaṃ puthujjanassa ca sekkhassa ca vītarāgassa ca saṅkhārupekkhāya cittassa abhinīhāro ekattaṃ hoti? Puthujjano saṅkhārupekkhaṃ aniccatopi dukkhatopi anattatopi vipassati. Sekkhopi saṅkhārupekkhaṃ aniccatopi dukkhatopi anattatopi vipassati. Vītarāgopi saṅkhārupekkhaṃ aniccatopi dukkhatopi anattatopi vipassati. Evaṃ puthujjanassa ca sekkhassa ca vītarāgassa ca saṅkhārupekkhāya cittassa abhinīhāro ekattaṃ hoti anupassanaṭṭhena.

Kathaṃ puthujjanassa ca sekkhassa ca vītarāgassa ca saṅkhārupekkhāya cittassa abhinīhāro nānattaṃ hoti? Puthujjanassa saṅkhārupekkhā kusalā hoti. Sekkhassapi saṅkhārupekkhā kusalā hoti. Vītarāgassa saṅkhārupekkhā abyākatā hoti. Evaṃ puthujjanassa ca sekkhassa ca vītarāgassa ca saṅkhārupekkhāya cittassa abhinīhāro nānattaṃ hoti kusalābyākataṭṭhena.

Kathaṃ puthujjanassa ca sekkhassa ca vītarāgassa ca saṅkhārupekkhāya cittassa abhinīhāro nānattaṃ hoti? Puthujjanassa saṅkhārupekkhā kiñcikāle suviditā hoti, kiñcikāle na suviditā hoti. Sekkhassapi saṅkhārupekkhā kiñcikāle suviditā hoti, kiñcikāle na suviditā hoti. Vītarāgassa saṅkhārupekkhā accantaṃ suviditā hoti. Evaṃ puthujjanassa ca sekkhassa ca vītarāgassa ca saṅkhārupekkhāya cittassa abhinīhāro nānattaṃ hoti viditaṭṭhena ca aviditaṭṭhena ca.

Kathaṃ puthujjanassa ca sekkhassa ca vītarāgassa ca saṅkhārupekkhāya cittassa abhinīhāro nānattaṃ hoti? Puthujjano saṅkhārupekkhaṃ atittattā vipassati. Sekkhopi saṅkhārupekkhaṃ atittattā vipassati. Vītarāgo saṅkhārupekkhaṃ tittattā vipassati. Evaṃ puthujjanassa ca sekkhassa ca vītarāgassa ca saṅkhārupekkhāya cittassa abhinīhāro nānattaṃ hoti tittaṭṭhena ca atittaṭṭhena ca.

Kathaṃ puthujjanassa ca sekkhassa ca vītarāgassa ca saṅkhārupekkhāya cittassa abhinīhāro nānattaṃ hoti? Puthujjano saṅkhārupekkhaṃ tiṇṇaṃ saṃyojanānaṃ pahānāya sotāpattimaggaṃ paṭilābhatthāya vipassati. Sekkho saṅkhārupekkhaṃ tiṇṇaṃ saññojanānaṃ pahīnattā uttaripaṭilābhatthāya vipassati. Vītarāgo saṅkhārupekkhaṃ sabbakilesānaṃ pahīnattā diṭṭhadhammasukhavihāratthāya vipassati. Evaṃ puthujjanassa ca sekkhassa ca vītarāgassa ca saṅkhārupekkhāya cittassa abhinīhāro nānattaṃ hoti pahīnaṭṭhena ca appahīnaṭṭhena ca.

Kathaṃ sekkhassa ca vītarāgassa ca saṅkhārupekkhāya cittassa abhinīhāro nānattaṃ hoti? Sekkho saṅkhārupekkhaṃ abhinandati vā vipassati vā paṭisaṅkhāya vā phalasamāpattiṃ samāpajjati. Vītarāgo saṅkhārupekkhaṃ vipassati vā paṭisaṅkhāya vā phalasamāpattiṃ samāpajjati, tadajjhupekkhitvā suññatavihārena vā animittavihārena vā appaṇihitavihārena vā viharati. Evaṃ sekkhassa ca vītarāgassa ca saṅkhārupekkhāya cittassa abhinīhāro nānattaṃ hoti vihārasamāpattaṭṭhena.

57. Kati saṅkhārupekkhā samathavasena uppajjanti? Kati saṅkhārupekkhā vipassanāvasena uppajjanti? Aṭṭha saṅkhārupekkhā samathavasena uppajjanti. Dasa saṅkhārupekkhā vipassanāvasena uppajjanti.

Katamā aṭṭha saṅkhārupekkhā samathavasena uppajjanti? Paṭhamaṃ jhānaṃ paṭilābhatthāya nīvaraṇe paṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ. Dutiyaṃ jhānaṃ paṭilābhatthāya vitakkavicāre paṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ. Tatiyaṃ jhānaṃ paṭilābhatthāya pītiṃ paṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ . Catutthaṃ jhānaṃ paṭilābhatthāya sukhadukkhe paṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ. Ākāsānañcāyatanasamāpattiṃ paṭilābhatthāya rūpasaññaṃ paṭighasaññaṃ nānattasaññaṃ paṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ. Viññāṇañcāyatanasamāpattiṃ paṭilābhatthāya ākāsānañcāyatanasaññaṃ paṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ. Ākiñcaññāyatanasamāpattiṃ paṭilābhatthāya viññāṇañcāyatanasaññaṃ paṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ. Nevasaññānāsaññāyatanasamāpattiṃ paṭilābhatthāya ākiñcaññāyatanasaññaṃ paṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ. Imā aṭṭha saṅkhārupekkhā samathavasena uppajjanti.

Katamā dasa saṅkhārupekkhā vipassanāvasena uppajjanti? Sotāpattimaggaṃ paṭilābhatthāya uppādaṃ pavattaṃ nimittaṃ āyūhanaṃ paṭisandhiṃ gatiṃ nibbattiṃ upapattiṃ jātiṃ jaraṃ byādhiṃ maraṇaṃ sokaṃ paridevaṃ upāyāsaṃ paṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ. Sotāpattiphalasamāpattatthāya uppādaṃ pavattaṃ nimittaṃ āyūhanaṃ paṭisandhiṃ…pe… paṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ. Sakadāgāmimaggaṃ paṭilābhatthāya…pe… sakadāgāmiphalasamāpattatthāya…pe… anāgāmimaggaṃ paṭilābhatthāya…pe… anāgāmiphalasamāpattatthāya …pe… arahattamaggaṃ paṭilābhatthāya uppādaṃ pavattaṃ nimittaṃ āyūhanaṃ paṭisandhiṃ gatiṃ nibbattiṃ upapattiṃ jātiṃ jaraṃ byādhiṃ maraṇaṃ sokaṃ paridevaṃ upāyāsaṃ paṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ. Arahattaphalasamāpattatthāya…pe… suññatavihārasamāpattatthāya…pe… animittavihārasamāpattatthāya uppādaṃ pavattaṃ nimittaṃ āyūhanaṃ paṭisandhiṃ…pe… paṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ. Imā dasa saṅkhārupekkhā vipassanāvasena uppajjanti.

58. Kati saṅkhārupekkhā kusalā, kati akusalā, kati abyākatā? Pannarasa saṅkhārupekkhā kusalā, tisso saṅkhārupekkhā abyākatā. Natthi saṅkhārupekkhā akusalā.

Paṭisaṅkhāsantiṭṭhanā paññā, aṭṭha cittassa gocarā;

Puthujjanassa dve honti, tayo sekkhassa gocarā;

Tayo ca vītarāgassa, yehi cittaṃ vivaṭṭati.

Aṭṭha samādhissa paccayā, dasa ñāṇassa gocarā;

Aṭṭhārasa saṅkhārupekkhā, tiṇṇaṃ vimokkhāna paccayā.

Ime aṭṭhārasākārā, paññā yassa pariccitā;

Kusalo saṅkhārupekkhāsu, nānādiṭṭhīsu na kampatīti.

Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – ‘‘muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ’’.

Saṅkhārupekkhāñāṇaniddeso navamo.

10. Gotrabhuñāṇaniddeso

59. Kathaṃ bahiddhā vuṭṭhānavivaṭṭane paññā gotrabhuñāṇaṃ? Uppādaṃ abhibhuyyatīti – gotrabhu. Pavattaṃ abhibhuyyatīti – gotrabhu. Nimittaṃ abhibhuyyatīti – gotrabhu. Āyūhanaṃ abhibhuyyatīti – gotrabhu. Paṭisandhiṃ abhibhuyyatīti – gotrabhu. Gatiṃ abhibhuyyatīti – gotrabhu. Nibbattiṃ abhibhuyyatīti – gotrabhu. Upapattiṃ abhibhuyyatīti – gotrabhu. Jātiṃ abhibhuyyatīti – gotrabhu. Jaraṃ abhibhuyyatīti – gotrabhu. Byādhiṃ abhibhuyyatīti – gotrabhu. Maraṇaṃ abhibhuyyatīti – gotrabhu. Sokaṃ abhibhuyyatīti – gotrabhu. Paridevaṃ abhibhuyyatīti – gotrabhu. Upāyāsaṃ abhibhuyyatīti – gotrabhu. Bahiddhā saṅkhāranimittaṃ abhibhuyyatīti – gotrabhu. Anuppādaṃ pakkhandatīti – gotrabhu. Appavattaṃ pakkhandatīti – gotrabhu…pe… nirodhaṃ nibbānaṃ pakkhandatīti – gotrabhu.

Uppādaṃ abhibhuyyitvā anuppādaṃ pakkhandatīti – gotrabhu. Pavattaṃ abhibhuyyitvā appavattaṃ pakkhandatīti – gotrabhu. Nimittaṃ abhibhuyyitvā animittaṃ pakkhandatīti – gotrabhu …pe… bahiddhā saṅkhāranimittaṃ abhibhuyyitvā nirodhaṃ nibbānaṃ pakkhandatīti – gotrabhu.

Uppādā vuṭṭhātīti – gotrabhu. Pavattā vuṭṭhātīti – gotrabhu. Nimittā vuṭṭhātīti – gotrabhu. Āyūhanā vuṭṭhātīti – gotrabhu. Paṭisandhiyā vuṭṭhātīti – gotrabhu. Gatiyā vuṭṭhātīti – gotrabhu. Nibbattiyā vuṭṭhātīti – gotrabhu. Upapattiyā vuṭṭhātīti – gotrabhu. Jātiyā vuṭṭhātīti – gotrabhu. Jarāya vuṭṭhātīti – gotrabhu. Byādhimhā vuṭṭhātīti – gotrabhu. Maraṇā vuṭṭhātīti – gotrabhu. Sokā vuṭṭhātīti – gotrabhu. Paridevā vuṭṭhātīti – gotrabhu. Upāyāsā vuṭṭhātīti – gotrabhu. Bahiddhā saṅkhāranimittā vuṭṭhātīti – gotrabhu. Anuppādaṃ pakkhandatīti – gotrabhu. Appavattaṃ pakkhandatīti – gotrabhu…pe… nirodhaṃ nibbānaṃ pakkhandatīti – gotrabhu.

Uppādā vuṭṭhahitvā [vuṭṭhitvā (syā. ka.)] anuppādaṃ pakkhandatīti – gotrabhu. Pavattā vuṭṭhahitvā appavattaṃ pakkhandatīti – gotrabhu. Nimittā vuṭṭhahitvā animittaṃ pakkhandatīti – gotrabhu. Āyūhanā vuṭṭhahitvā anāyūhanaṃ pakkhandatīti – gotrabhu. Paṭisandhiyā vuṭṭhahitvā appaṭisandhiṃ pakkhandatīti – gotrabhu. Gatiyā vuṭṭhahitvā agatiṃ pakkhandatīti – gotrabhu. Nibbattiyā vuṭṭhahitvā anibbattiṃ pakkhandatīti – gotrabhu. Upapattiyā vuṭṭhahitvā anupapattiṃ pakkhandatīti – gotrabhu. Jātiyā vuṭṭhahitvā ajātiṃ pakkhandatīti – gotrabhu. Jarāya vuṭṭhahitvā ajaraṃ pakkhandatīti – gotrabhu. Byādhimhā vuṭṭhahitvā abyādhiṃ pakkhandatīti – gotrabhu. Maraṇā vuṭṭhahitvā amataṃ pakkhandatīti – gotrabhu. Sokā vuṭṭhahitvā asokaṃ pakkhandatīti – gotrabhu. Paridevā vuṭṭhahitvā aparidevaṃ pakkhandatīti – gotrabhu. Upāyāsā vuṭṭhahitvā anupāyāsaṃ pakkhandatīti – gotrabhu. Bahiddhā saṅkhāranimittā vuṭṭhahitvā nirodhaṃ nibbānaṃ pakkhandatīti – gotrabhu.

Uppādā vivaṭṭatīti – gotrabhu. Pavattā vivaṭṭatīti – gotrabhu…pe… bahiddhā saṅkhāranimittā vivaṭṭatīti – gotrabhu. Anuppādaṃ pakkhandatīti – gotrabhu. Appavattaṃ pakkhandatīti – gotrabhu…pe… nirodhaṃ nibbānaṃ pakkhandatīti – gotrabhu.

Uppādā vivaṭṭitvā anuppādaṃ pakkhandatīti – gotrabhu. Pavattā vivaṭṭitvā appavattaṃ pakkhandatīti – gotrabhu…pe… bahiddhā saṅkhāranimittā vivaṭṭitvā nirodhaṃ nibbānaṃ pakkhandatīti – gotrabhu.

60. Kati gotrabhū dhammā samathavasena uppajjanti? Kati gotrabhū dhammā vipassanāvasena uppajjanti? Aṭṭha gotrabhū dhammā samathavasena uppajjanti. Dasa gotrabhū dhammā vipassanāvasena uppajjanti.

Katame aṭṭha gotrabhū dhammā samathavasena uppajjanti? Paṭhamaṃ jhānaṃ paṭilābhatthāya nīvaraṇe abhibhuyyatīti – gotrabhu. Dutiyaṃ jhānaṃ paṭilābhatthāya vitakkavicāre abhibhuyyatīti – gotrabhu. Tatiyaṃ jhānaṃ paṭilābhatthāya pītiṃ abhibhuyyatīti – gotrabhu. Catutthaṃ jhānaṃ paṭilābhatthāya sukhadukkhe abhibhuyyatīti – gotrabhu. Ākāsānañcāyatanasamāpattiṃ paṭilābhatthāya rūpasaññaṃ paṭighasaññaṃ nānattasaññaṃ abhibhuyyatīti – gotrabhu. Viññāṇañcāyatanasamāpattiṃ paṭilābhatthāya ākāsānañcāyatanasaññaṃ abhibhuyyatīti – gotrabhu. Ākiñcaññāyatanasamāpattiṃ paṭilābhatthāya viññāṇañcāyatanasaññaṃ abhibhuyyatīti – gotrabhu . Nevasaññānāsaññāyatanasamāpattiṃ paṭilābhatthāya ākiñcaññāyatanasaññaṃ abhibhuyyatīti – gotrabhu. Ime aṭṭha gotrabhū dhammā samathavasena uppajjanti.

Katame dasa gotrabhū dhammā vipassanāvasena uppajjanti? Sotāpattimaggaṃ paṭilābhatthāya uppādaṃ pavattaṃ nimittaṃ āyūhanaṃ paṭisandhiṃ gatiṃ nibbattiṃ upapattiṃ jātiṃ jaraṃ byādhiṃ maraṇaṃ sokaṃ paridevaṃ upāyāsaṃ bahiddhā saṅkhāranimittaṃ abhibhuyyatīti – gotrabhu. Sotāpattiphalasamāpattatthāya uppādaṃ pavattaṃ nimittaṃ āyūhanaṃ paṭisandhiṃ…pe… abhibhuyyatīti – gotrabhu. Sakadāgāmimaggaṃ paṭilābhatthāya…pe… sakadāgāmiphalasamāpattatthāya… anāgāmimaggaṃ paṭilābhatthāya… anāgāmiphalasamāpattatthāya… arahattamaggaṃ paṭilābhatthāya uppādaṃ pavattaṃ nimittaṃ āyūhanaṃ paṭisandhiṃ gatiṃ nibbattiṃ upapattiṃ jātiṃ jaraṃ byādhiṃ maraṇaṃ sokaṃ paridevaṃ upāyāsaṃ bahiddhā saṅkhāranimittaṃ abhibhuyyatīti – gotrabhu. Arahattaphalasamāpattatthāya… suññatavihārasamāpattatthāya… animittavihārasamāpattatthāya uppādaṃ pavattaṃ nimittaṃ āyūhanaṃ paṭisandhiṃ…pe… abhibhuyyatīti – gotrabhu. Ime dasa gotrabhū dhammā vipassanāvasena uppajjanti.

Kati gotrabhū dhammā kusalā, kati akusalā, kati abyākatā? Pannarasa gotrabhū dhammā kusalā, tayo gotrabhū dhammā abyākatā. Natthi gotrabhū dhammā akusalāti.

Sāmisañca nirāmisaṃ, paṇihitañca appaṇihitaṃ;

Saññuttañca visaññuttaṃ, vuṭṭhitañca avuṭṭhitaṃ.

Aṭṭha samādhissa paccayā, dasa ñāṇassa gocarā;

Aṭṭhārasa gotrabhū dhammā, tiṇṇaṃ vimokkhāna paccayā.

Ime aṭṭhārasākārā, paññā yassa pariccitā;

Kusalo vivaṭṭe vuṭṭhāne, nānādiṭṭhīsu na kampatīti.

Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – ‘‘bahiddhā vuṭṭhānavivaṭṭane paññā gotrabhuñāṇaṃ’’.

Gotrabhuñāṇaniddeso dasamo.

11. Maggañāṇaniddeso

61. Kathaṃ dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ? Sotāpattimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi micchādiṭṭhiyā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Tena vuccati – ‘‘dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ’’. Abhiniropanaṭṭhena sammāsaṅkappo micchāsaṅkappā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Tena vuccati – ‘‘dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ’’.

Pariggahaṭṭhena sammāvācā micchāvācāya vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Tena vuccati – ‘‘dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ’’.

Samuṭṭhānaṭṭhena sammākammanto micchākammantā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Tena vuccati – ‘‘dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ’’.

Vodānaṭṭhena sammāājīvo micchāājīvā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Tena vuccati – ‘‘dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ’’.

Paggahaṭṭhena sammāvāyāmo micchāvāyāmā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Tena vuccati – ‘‘dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ’’.

Upaṭṭhānaṭṭhena sammāsati micchāsatiyā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Tena vuccati – ‘‘dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ’’.

Avikkhepaṭṭhena sammāsamādhi micchāsamādhito vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Tena vuccati – ‘‘dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ’’.

Sakadāgāmimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi …pe… avikkhepaṭṭhena sammāsamādhi oḷārikā kāmarāgasaññojanā paṭighasaññojanā oḷārikā kāmarāgānusayā paṭighānusayā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Tena vuccati – ‘‘dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ’’.

Anāgāmimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi…pe… avikkhepaṭṭhena sammāsamādhi anusahagatā kāmarāgasaññojanā paṭighasaññojanā anusahagatā kāmarāgānusayā paṭighānusayā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Tena vuccati – ‘‘dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ’’.

Arahattamaggakkhaṇe dassanaṭṭhena sammādiṭṭhi…pe… avikkhepaṭṭhena sammāsamādhi rūparāgā arūparāgā mānā uddhaccā avijjāya mānānusayā bhavarāgānusayā avijjānusayā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Tena vuccati – ‘‘dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ’’.

62.

Ajātaṃ jhāpeti jātena, jhānaṃ tena pavuccati;

Jhānavimokkhe kusalatā, nānādiṭṭhīsu na kampati.

Samādahitvā yathā ce vipassati, vipassamāno tathā ce samādahe;

Vipassanā ca samatho tadā ahu, samānabhāgā yuganaddhā vattare.

Dukkhā saṅkhārā sukho, nirodho iti dassanaṃ [nirodhoti dassanaṃ (syā. ka.)];

Dubhato vuṭṭhitā paññā, phasseti amataṃ padaṃ.

Vimokkhacariyaṃ jānāti, nānattekattakovido;

Dvinnaṃ ñāṇānaṃ kusalatā, nānādiṭṭhīsu na kampatīti.

Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – ‘‘dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ’’.

Maggañāṇaniddeso ekādasamo.

12. Phalañāṇaniddeso

63. Kathaṃ payogappaṭippassaddhipaññā phale ñāṇaṃ? Sotāpattimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi micchādiṭṭhiyā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Taṃpayogappaṭippassaddhattā uppajjati sammādiṭṭhi. Maggassetaṃ phalaṃ.

Abhiniropanaṭṭhena sammāsaṅkappo micchāsaṅkappā vuṭṭhāti tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Taṃpayogappaṭippassaddhattā uppajjati sammāsaṅkappo. Maggassetaṃ phalaṃ.

Pariggahaṭṭhena sammāvācā micchāvācāya vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Taṃpayogappaṭippassaddhattā uppajjati sammāvācā. Maggassetaṃ phalaṃ.

Samuṭṭhānaṭṭhena sammākammanto micchākammantā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Taṃpayogappaṭippassaddhattā uppajjati sammākammanto. Maggassetaṃ phalaṃ.

Vodānaṭṭhena sammāājīvo micchāājīvā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Taṃpayogappaṭippassaddhattā uppajjati sammāājīvo. Maggassetaṃ phalaṃ.

Paggahaṭṭhena sammāvāyāmo micchāvāyāmā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Taṃpayogappaṭippassaddhattā uppajjati sammāvāyāmo. Maggassetaṃ phalaṃ.

Upaṭṭhānaṭṭhena sammāsati micchāsatiyā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Taṃpayogappaṭippassaddhattā uppajjati sammāsati. Maggassetaṃ phalaṃ.

Avikkhepaṭṭhena sammāsamādhi micchāsamādhito vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Taṃpayogappaṭippassaddhattā uppajjati sammāsamādhi. Maggassetaṃ phalaṃ.

Sakadāgāmimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi…pe… avikkhepaṭṭhena sammāsamādhi oḷārikā kāmarāgasaññojanā paṭighasaññojanā oḷārikā kāmarāgānusayā paṭighānusayā vuṭṭhāti , tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Taṃpayogappaṭippassaddhattā uppajjati sammāsamādhi. Maggassetaṃ phalaṃ.

Anāgāmimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi…pe… avikkhepaṭṭhena sammāsamādhi anusahagatā kāmarāgasaññojanā paṭighasaññojanā anusahagatā kāmarāgānusayā paṭighānusayā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Taṃpayogappaṭippassaddhattā uppajjati sammāsamādhi. Maggassetaṃ phalaṃ.

Arahattamaggakkhaṇe dassanaṭṭhena sammādiṭṭhi…pe… avikkhepaṭṭhena sammāsamādhi rūparāgā arūparāgā mānā uddhaccā avijjāya mānānusayā bhavarāgānusayā avijjānusayā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Taṃpayogappaṭippassaddhattā uppajjati sammāsamādhi. Maggassetaṃ phalaṃ. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – ‘‘payogappaṭippassaddhipaññā phale ñāṇaṃ’’.

Phalañāṇaniddeso dvādasamo.

13. Vimuttiñāṇaniddeso

64. Kathaṃ chinnavaṭumānupassane paññā vimuttiñāṇaṃ? Sotāpattimaggena sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso, diṭṭhānusayo, vicikicchānusayo attano cittassa upakkilesā sammā samucchinnā honti. Imehi pañcahi upakkilesehi sapariyuṭṭhānehi cittaṃ vimuttaṃ hoti suvimuttaṃ. Taṃvimutti ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – ‘‘chinnavaṭumānupassane paññā vimuttiñāṇaṃ’’.

Sakadāgāmimaggena oḷārikaṃ kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, oḷāriko kāmarāgānusayo, paṭighānusayo – attano cittassa upakkilesā sammā samucchinnā honti. Imehi catūhi upakkilesehi sapariyuṭṭhānehi cittaṃ vimuttaṃ hoti suvimuttaṃ. Taṃvimutti ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – ‘‘chinnavaṭumānupassane paññā vimuttiñāṇaṃ’’.

Anāgāmimaggena anusahagataṃ kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, anusahagato kāmarāgānusayo, paṭighānusayo – attano cittassa upakkilesā sammā samucchinnā honti. Imehi catūhi upakkilesehi sapariyuṭṭhānehi cittaṃ vimuttaṃ hoti suvimuttaṃ. Taṃvimutti ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – ‘‘chinnavaṭumānupassane paññā vimuttiñāṇaṃ’’.

Arahattamaggena rūparāgo, arūparāgo, māno, uddhaccaṃ, avijjā, mānānusayo, bhavarāgānusayo, avijjānusayo – attano cittassa upakkilesā sammā samucchinnā honti. Imehi aṭṭhahi upakkilesehi sapariyuṭṭhānehi cittaṃ vimuttaṃ hoti suvimuttaṃ. Taṃvimutti ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – ‘‘chinnavaṭumānupassane paññā vimuttiñāṇaṃ’’. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – ‘‘chinnavaṭumānupassane paññā vimuttiñāṇaṃ’’.

Vimuttiñāṇaniddeso terasamo.

14. Paccavekkhaṇañāṇaniddeso

65. Kathaṃ tadā samudāgate dhamme passane paññā paccavekkhaṇe ñāṇaṃ? Sotāpattimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi tadā samudāgatā. Abhiniropanaṭṭhena sammāsaṅkappo tadā samudāgato. Pariggahaṭṭhena sammāvācā tadā samudāgatā. Samuṭṭhānaṭṭhena sammākammanto tadā samudāgato. Vodānaṭṭhena sammāājīvo tadā samudāgato. Paggahaṭṭhena sammāvāyāmo tadā samudāgato. Upaṭṭhānaṭṭhena sammāsati tadā samudāgatā. Avikkhepaṭṭhena sammāsamādhi tadā samudāgato.

Upaṭṭhānaṭṭhena satisambojjhaṅgo tadā samudāgato. Pavicayaṭṭhena dhammavicayasambojjhaṅgo tadā samudāgato. Paggahaṭṭhena vīriyasambojjhaṅgo tadā samudāgato. Pharaṇaṭṭhena pītisambojjhaṅgo tadā samudāgato. Upasamaṭṭhena passaddhisambojjhaṅgo tadā samudāgato. Avikkhepaṭṭhena samādhisambojjhaṅgo tadā samudāgato. Paṭisaṅkhānaṭṭhena upekkhāsambojjhaṅgo tadā samudāgato.

Assaddhiye akampiyaṭṭhena saddhābalaṃ tadā samudāgataṃ. Kosajje akampiyaṭṭhena vīriyabalaṃ tadā samudāgataṃ. Pamāde akampiyaṭṭhena satibalaṃ tadā samudāgataṃ. Uddhacce akampiyaṭṭhena samādhibalaṃ tadā samudāgataṃ. Avijjāya akampiyaṭṭhena paññābalaṃ tadā samudāgataṃ.

Adhimokkhaṭṭhena saddhindriyaṃ tadā samudāgataṃ. Paggahaṭṭhena vīriyindriyaṃ tadā samudāgataṃ. Upaṭṭhānaṭṭhena satindriyaṃ tadā samudāgataṃ. Avikkhepaṭṭhena samādhindriyaṃ tadā samudāgataṃ. Dassanaṭṭhena paññindriyaṃ tadā samudāgataṃ.

Ādhipateyyaṭṭhena indriyā tadā samudāgatā. Akampiyaṭṭhena balā tadā samudāgatā. Niyyānaṭṭhena sambojjhaṅgā tadā samudāgatā. Hetuṭṭhena maggo tadā samudāgato. Upaṭṭhānaṭṭhena satipaṭṭhānā tadā samudāgatā. Padahanaṭṭhena sammappadhānā tadā samudāgatā. Ijjhanaṭṭhena iddhipādā tadā samudāgatā. Tathaṭṭhena saccā tadā samudāgatā. Avikkhepaṭṭhena samatho tadā samudāgato. Anupassanaṭṭhena vipassanā tadā samudāgatā. Ekarasaṭṭhena samathavipassanā tadā samudāgatā. Anativattanaṭṭhena yuganaddhaṃ tadā samudāgataṃ. Saṃvaraṭṭhena sīlavisuddhi tadā samudāgatā. Avikkhepaṭṭhena cittavisuddhi tadā samudāgatā. Dassanaṭṭhena diṭṭhivisuddhi tadā samudāgatā. Vimuttaṭṭhena vimokkho tadā samudāgato. Paṭivedhaṭṭhena vijjā tadā samudāgatā. Pariccāgaṭṭhena vimutti tadā samudāgatā. Samucchedaṭṭhena khaye ñāṇaṃ tadā samudāgataṃ.

Chando mūlaṭṭhena tadā samudāgato. Manasikāro samuṭṭhānaṭṭhena tadā samudāgato. Phasso samodhānaṭṭhena tadā samudāgato. Vedanā samosaraṇaṭṭhena tadā samudāgatā. Samādhi pamukhaṭṭhena tadā samudāgato. Sati ādhipateyyaṭṭhena tadā samudāgatā. Paññā taduttaraṭṭhena tadā samudāgatā . Vimutti sāraṭṭhena tadā samudāgatā. Amatogadhaṃ nibbānaṃ pariyosānaṭṭhena tadā samudāgataṃ. Vuṭṭhahitvā paccavekkhati, ime dhammā tadā samudāgatā.

Sotāpattiphalakkhaṇe dassanaṭṭhena sammādiṭṭhi tadā samudāgatā. Abhiniropanaṭṭhena sammāsaṅkappo tadā samudāgato…pe… paṭippassaddhaṭṭhena anuppāde ñāṇaṃ tadā samudāgataṃ. Chando mūlaṭṭhena tadā samudāgato. Manasikāro samuṭṭhānaṭṭhena tadā samudāgato. Phasso samodhānaṭṭhena tadā samudāgato. Vedanā samosaraṇaṭṭhena tadā samudāgatā. Samādhi pamukhaṭṭhena tadā samudāgato. Sati ādhipateyyaṭṭhena tadā samudāgatā. Paññā taduttaraṭṭhena tadā samudāgatā. Vimutti sāraṭṭhena tadā samudāgatā. Amatogadhaṃ nibbānaṃ pariyosānaṭṭhena tadā samudāgataṃ. Vuṭṭhahitvā paccavekkhati, ime dhammā tadā samudāgatā.

Sakadāgāmimaggakkhaṇe…pe… sakadāgāmiphalakkhaṇe…pe… anāgāmimaggakkhaṇe…pe… anāgāmiphalakkhaṇe…pe… arahattamaggakkhaṇe dassanaṭṭhena sammādiṭṭhi tadā samudāgatā…pe… samucchedaṭṭhena khaye ñāṇaṃ tadā samudāgataṃ. Chando mūlaṭṭhena tadā samudāgato…pe… amatogadhaṃ nibbānaṃ pariyosānaṭṭhena tadā samudāgataṃ. Vuṭṭhahitvā paccavekkhati, ime dhammā tadā samudāgatā.

Arahattaphalakkhaṇe dassanaṭṭhena sammādiṭṭhi tadā samudāgatā …pe… paṭippassaddhaṭṭhena anuppāde ñāṇaṃ tadā samudāgataṃ. Chando mūlaṭṭhena tadā samudāgato …pe… amatogadhaṃ nibbānaṃ pariyosānaṭṭhena tadā samudāgataṃ. Vuṭṭhahitvā paccavekkhati, ime dhammā tadā samudāgatā. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – ‘‘tadā samudāgate dhamme passane paññā paccavekkhaṇe ñāṇaṃ’’.

Paccavekkhaṇañāṇaniddeso cuddasamo.

15. Vatthunānattañāṇaniddeso

66. Kathaṃ ajjhattavavatthāne paññā vatthunānatte ñāṇaṃ? Kathaṃ ajjhattadhamme vavattheti? Cakkhuṃ ajjhattaṃ vavattheti, sotaṃ ajjhattaṃ vavattheti, ghānaṃ ajjhattaṃ vavattheti, jivhaṃ ajjhattaṃ vavattheti, kāyaṃ ajjhattaṃ vavattheti, manaṃ ajjhattaṃ vavattheti.

Kathaṃ cakkhuṃ ajjhattaṃ vavattheti? Cakkhu avijjāsambhūtanti vavattheti, cakkhu taṇhāsambhūtanti vavattheti, cakkhu kammasambhūtanti vavattheti, cakkhu āhārasambhūtanti vavattheti, cakkhu catunnaṃ mahābhūtānaṃ upādāyāti vavattheti, cakkhu uppannanti vavattheti, cakkhu samudāgatanti vavattheti. Cakkhu ahutvā sambhūtaṃ, hutvā na bhavissatīti vavattheti. Cakkhuṃ antavantato vavattheti, cakkhu addhuvaṃ asassataṃ vipariṇāmadhammanti vavattheti, cakkhu aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti vavattheti . Cakkhuṃ aniccato vavattheti, no niccato; dukkhato vavattheti, no sukhato; anattato vavattheti, no attato; nibbindati, no nandati; virajjati, no rajjati; nirodheti, no samudeti; paṭinissajjati, no ādiyati. Aniccato vavatthento niccasaññaṃ pajahati, dukkhato vavatthento sukhasaññaṃ pajahati, anattato vavatthento attasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati. Evaṃ cakkhuṃ ajjhattaṃ vavattheti.

Kathaṃ sotaṃ ajjhattaṃ vavattheti? Sotaṃ avijjāsambhūtanti vavattheti…pe… evaṃ sotaṃ ajjhattaṃ vavattheti. Kathaṃ ghānaṃ ajjhattaṃ vavattheti? Ghānaṃ avijjāsambhūtanti vavattheti…pe… evaṃ ghānaṃ ajjhattaṃ vavattheti. Kathaṃ jivhaṃ ajjhattaṃ vavattheti? Jivhā avijjāsambhūtāti vavattheti, jivhā taṇhāsambhūtāti vavattheti, jivhā kammasambhūtāti vavattheti, jivhā āhārasambhūtāti vavattheti, jivhā catunnaṃ mahābhūtānaṃ upādāyāti vavattheti, jivhā uppannāti vavattheti jivhā samudāgatāti vavattheti. Jivhā ahutvā sambhūtā, hutvā na bhavissatīti vavattheti. Jivhaṃ antavantato vavattheti, jivhā addhuvā asassatā vipariṇāmadhammāti vavattheti, jivhā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammāti vavattheti. Jivhaṃ aniccato vavattheti, no niccato…pe… paṭinissajjati, no ādiyati. Aniccato vavatthento niccasaññaṃ pajahati…pe… paṭinissajjanto ādānaṃ pajahati. Evaṃ jivhaṃ ajjhattaṃ vavattheti.

Kathaṃ kāyaṃ ajjhattaṃ vavattheti? Kāyo avijjāsambhūtoti vavattheti, kāyo taṇhāsambhūtoti vavattheti, kāyo kammasambhūtoti vavattheti, kāyo āhārasambhūtoti vavattheti, kāyo catunnaṃ mahābhūtānaṃ upādāyāti vavattheti, kāyo uppannoti vavattheti, kāyo samudāgatoti vavattheti. Kāyo ahutvā sambhūto, hutvā na bhavissatīti vavattheti. Kāyaṃ antavantato vavattheti, kāyo addhuvo asassato vipariṇāmadhammoti vavattheti, kāyo anicco saṅkhato paṭiccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammoti vavattheti. Kāyaṃ aniccato vavattheti, no niccato; dukkhato vavattheti, no sukhato…pe… paṭinissajjati, no ādiyati. Aniccato vavatthento niccasaññaṃ pajahati, dukkhato vavatthento sukhasaññaṃ pajahati…pe… paṭinissajjanto ādānaṃ pajahati. Evaṃ kāyaṃ ajjhattaṃ vavattheti.

Kathaṃ manaṃ ajjhattaṃ vavattheti? Mano avijjāsambhūtoti vavattheti, mano taṇhāsambhūtoti vavattheti, mano kammasambhūtoti vavattheti, mano āhārasambhūtoti vavattheti, mano uppannoti vavattheti , mano samudāgatoti vavattheti. Mano ahutvā sambhūto, hutvā na bhavissatīti vavattheti. Manaṃ antavantato vavattheti, mano addhuvo asassato vipariṇāmadhammoti vavattheti, mano anicco saṅkhato paṭiccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammoti vavattheti. Manaṃ aniccato vavattheti, no niccato; dukkhato vavattheti, no sukhato; anattato vavattheti, no attato; nibbindati, no nandati; virajjati, no rajjati; nirodheti, no samudeti; paṭinissajjati, no ādiyati. Aniccato vavatthento niccasaññaṃ pajahati, dukkhato vavatthento sukhasaññaṃ pajahati, anattato vavatthento attasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati. Evaṃ manaṃ ajjhattaṃ vavattheti. Evaṃ ajjhattadhamme vavattheti. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – ‘‘ajjhattavavatthāne paññā vatthunānatte ñāṇaṃ’’.

Vatthunānattañāṇaniddeso pannarasamo.

16. Gocaranānattañāṇaniddeso

67. Kathaṃ bahiddhā vavatthāne paññā gocaranānatte ñāṇaṃ? Kathaṃ bahiddhā dhamme vavattheti? Rūpe bahiddhā vavattheti, sadde bahiddhā vavattheti, gandhe bahiddhā vavattheti, rase bahiddhā vavattheti, phoṭṭhabbe bahiddhā vavattheti, dhamme bahiddhā vavattheti .

Kathaṃ rūpe bahiddhā vavattheti? Rūpā avijjāsambhūtāti vavattheti rūpā taṇhāsambhūtāti vavattheti, rūpā kammasambhūtāti vavattheti, rūpā āhārasambhūtāti vavattheti, rūpā catunnaṃ mahābhūtānaṃ upādāyāti vavattheti, rūpā uppannāti vavattheti, rūpā samudāgatāti vavattheti. Rūpā ahutvā sambhūtā, hutvā na bhavissantīti vavattheti. Rūpe antavantato vavattheti, rūpā addhuvā asassatā vipariṇāmadhammāti vavattheti . Rūpā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammāti vavattheti. Rūpe aniccato vavattheti, no niccato; dukkhato vavattheti, no sukhato; anattato vavattheti, no attato; nibbindati, no nandati ; virajjati, no rajjati; nirodheti, no samudeti; paṭinissajjati, no ādiyati. Aniccato vavatthento niccasaññaṃ pajahati, dukkhato vavatthento sukhasaññaṃ pajahati, anattato vavatthento attasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati. Evaṃ rūpe bahiddhā vavattheti.

Kathaṃ sadde bahiddhā vavattheti? Saddā avijjāsambhūtāti vavattheti…pe… saddā catunnaṃ mahābhūtānaṃ upādāyāti vavattheti, saddā uppannāti vavattheti, saddā samudāgatāti vavattheti. Saddā ahutvā sambhūtā, hutvā na bhavissantīti vavattheti. Sadde antavantato vavattheti, saddā addhuvā asassatā vipariṇāmadhammāti vavattheti, saddā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammāti vavattheti. Sadde aniccato vavattheti, no niccato…pe… evaṃ sadde bahiddhā vavattheti.

Kathaṃ gandhe bahiddhā vavattheti? Gandhā avijjāsambhūtāti vavattheti, gandhā taṇhāsambhūtāti vavattheti…pe… evaṃ gandhe bahiddhā vavattheti. Kathaṃ rase bahiddhā vavattheti? Rasā avijjāsambhūtāti vavattheti, rasā taṇhāsambhūtāti vavattheti…pe… evaṃ rase bahiddhā vavattheti. Kathaṃ phoṭṭhabbe bahiddhā vavattheti? Phoṭṭhabbā avijjāsambhūtāti vavattheti, phoṭṭhabbā taṇhāsambhūtāti vavattheti, phoṭṭhabbā kammasambhūtāti vavattheti, phoṭṭhabbā āhārasambhūtāti vavattheti, phoṭṭhabbā uppannāti vavattheti. Phoṭṭhabbā samudāgatāti vavattheti…pe… evaṃ phoṭṭhabbe bahiddhā vavattheti.

Kathaṃ dhamme bahiddhā vavattheti? Dhammā avijjāsambhūtāti vavattheti, dhammā taṇhāsambhūtāti vavattheti, dhammā kammasambhūtāti vavattheti, dhammā āhārasambhūtāti vavattheti, dhammā uppannāti vavattheti, dhammā samudāgatāti vavattheti. Dhammā ahutvā sambhūtā , hutvā na bhavissantīti vavattheti. Dhamme antavantato vavattheti, dhammā addhuvā asassatā vipariṇāmadhammāti vavattheti, dhammā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammāti vavattheti. Dhamme aniccato vavattheti, no niccato; dukkhato vavattheti, no sukhato; anattato vavattheti, no attato; nibbindati, no nandati; virajjati, no rajjati; nirodheti, no samudeti; paṭinissajjati, no ādiyati…pe… aniccato vavatthento niccasaññaṃ pajahati, dukkhato vavatthento sukhasaññaṃ pajahati, anattato vavatthento attasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati. Evaṃ dhamme bahiddhā vavattheti. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – ‘‘bahiddhā vavatthāne paññā gocaranānatte ñāṇaṃ’’.

Gocaranānattañāṇaniddeso soḷasamo.

17. Cariyānānattañāṇaniddeso

68. Kathaṃ cariyāvavatthāne paññā cariyānānatte ñāṇaṃ? Cariyāti tisso cariyāyo – viññāṇacariyā, aññāṇacariyā, ñāṇacariyā.

Katamā viññāṇacariyā? Dassanatthāya āvajjanakiriyābyākatā viññāṇacariyā rūpesu, dassanaṭṭho cakkhuviññāṇaṃ viññāṇacariyā rūpesu, diṭṭhattā abhiniropanā vipākamanodhātu [abhiniropanavipākamanodhātu (syā.)] viññāṇacariyā rūpesu, abhiniropitattā vipākamanoviññāṇadhātu viññāṇacariyā rūpesu. Savanatthāya āvajjanakiriyābyākatā viññāṇacariyā saddesu, savanattho sotaviññāṇaṃ viññāṇacariyā saddesu, sutattā abhiniropanā vipākamanodhātu viññāṇacariyā saddesu, abhiniropitattā vipākamanoviññāṇadhātu viññāṇacariyā saddesu. Ghāyanatthāya āvajjanakiriyābyākatā viññāṇacariyā gandhesu, ghāyanaṭṭho [ghāyanattho (syā. ka.)] ghānaviññāṇaṃ viññāṇacariyā gandhesu, ghāyitattā abhiniropanā vipākamanodhātu viññāṇacariyā gandhesu, abhiniropitattā vipākamanoviññāṇadhātu viññāṇacariyā gandhesu. Sāyanatthāya āvajjanakiriyābyākatā viññāṇacariyā rasesu, sāyanaṭṭho jivhāviññāṇaṃ viññāṇacariyā rasesu, sāyitattā abhiniropanā vipākamanodhātu viññāṇacariyā rasesu, abhiniropitattā vipākamanoviññāṇadhātu viññāṇacariyā rasesu. Phusanatthāya āvajjanakiriyābyākatā viññāṇacariyā phoṭṭhabbesu, phusanaṭṭho kāyaviññāṇaṃ viññāṇacariyā phoṭṭhabbesu, phuṭṭhattā abhiniropanā vipākamanodhātu viññāṇacariyā phoṭṭhabbesu, abhiniropitattā vipākamanoviññāṇadhātu viññāṇacariyā phoṭṭhabbesu. Vijānanatthāya āvajjanakiriyābyākatā viññāṇacariyā dhammesu, vijānanaṭṭho manoviññāṇaṃ viññāṇacariyā dhammesu, viññātattā abhiniropanā vipākamanodhātu viññāṇacariyā dhammesu, abhiniropitattā vipākamanoviññāṇadhātu viññāṇacariyā dhammesu.

69.Viññāṇacariyāti kenaṭṭhena viññāṇacariyā? Nīrāgā caratīti – viññāṇacariyā. Niddosā caratīti – viññāṇacariyā. Nimmohā caratīti – viññāṇacariyā. Nimmānā caratīti – viññāṇacariyā. Niddiṭṭhi caratīti – viññāṇacariyā niuddhaccā caratīti – viññāṇacariyā. Nibbicikicchā caratīti – viññāṇacariyā. Nānusayā caratīti – viññāṇacariyā. Rāgavippayuttā caratīti – viññāṇacariyā. Dosavippayuttā caratīti – viññāṇacariyā. Mohavippayuttā caratīti – viññāṇacariyā. Mānavippayuttā caratīti – viññāṇacariyā. Diṭṭhivippayuttā caratīti – viññāṇacariyā. Uddhaccavippayuttā caratīti – viññāṇacariyā. Vicikicchāvippayuttā caratīti – viññāṇacariyā. Anusayavippayuttā caratīti – viññāṇacariyā. Kusalehi kammehi sampayuttā caratīti – viññāṇacariyā. Akusalehi kammehi vippayuttā caratīti – viññāṇacariyā. Sāvajjehi kammehi vippayuttā caratīti – viññāṇacariyā. Anavajjehi kammehi sampayuttā caratīti – viññāṇacariyā. Kaṇhehi kammehi vippayuttā caratīti – viññāṇacariyā. Sukkehi kammehi sampayuttā caratīti – viññāṇacariyā. Sukhudrayehi kammehi sampayuttā caratīti – viññāṇacariyā. Dukkhudrayehi kammehi vippayuttā caratīti – viññāṇacariyā. Sukhavipākehi kammehi sampayuttā caratīti – viññāṇacariyā. Dukkhavipākehi kammehi vippayuttā caratīti – viññāṇacariyā. Viññāte caratīti – viññāṇacariyā. Viññāṇassa evarūpā cariyā hotīti – viññāṇacariyā. Pakatiparisuddhamidaṃ cittaṃ nikkilesaṭṭhenāti – viññāṇacariyā. Ayaṃ viññāṇacariyā.

Katamā aññāṇacariyā? Manāpiyesu rūpesu rāgassa javanatthāya āvajjanakiriyābyākatā viññāṇacariyā; rāgassa javanā aññāṇacariyā. Amanāpiyesu rūpesu dosassa javanatthāya āvajjanakiriyābyākatā viññāṇacariyā; dosassa javanā aññāṇacariyā. Tadubhayena asamapekkhanasmiṃ vatthusmiṃ mohassa javanatthāya āvajjanakiriyābyākatā viññāṇacariyā; mohassa javanā aññāṇacariyā. Vinibandhassa mānassa javanatthāya āvajjanakiriyābyākatā viññāṇacariyā; mānassa javanā aññāṇacariyā. Parāmaṭṭhāya diṭṭhiyā javanatthāya āvajjanakiriyābyākatā viññāṇacariyā; diṭṭhiyā javanā aññāṇacariyā. Vikkhepagatassa uddhaccassa javanatthāya āvajjanakiriyābyākatā viññāṇacariyā; uddhaccassa javanā aññāṇacariyā. Aniṭṭhaṅgatāya vicikicchāya javanatthāya āvajjanakiriyābyākatā viññāṇacariyā; vicikicchāya javanā aññāṇacariyā. Thāmagatassa anusayassa javanatthāya āvajjanakiriyābyākatā viññāṇacariyā ; anusayassa javanā aññāṇacariyā.

Manāpiyesu saddesu…pe… manāpiyesu gandhesu…pe… manāpiyesu rasesu…pe… manāpiyesu phoṭṭhabbesu…pe… manāpiyesu dhammesu rāgassa javanatthāya āvajjanakiriyābyākatā viññāṇacariyā; rāgassa javanā aññāṇacariyā. Amanāpiyesu dhammesu dosassa javanatthāya āvajjanakiriyābyākatā viññāṇacariyā; dosassa javanā aññāṇacariyā. Tadubhayena asamapekkhanasmiṃ vatthusmiṃ mohassa javanatthāya āvajjanakiriyābyākatā viññāṇacariyā; mohassa javanā aññāṇacariyā. Vinibandhassa mānassa javanatthāya āvajjanakiriyābyākatā viññāṇacariyā; mānassa javanā aññāṇacariyā. Parāmaṭṭhāya diṭṭhiyā javanatthāya āvajjanakiriyābyākatā viññāṇacariyā; diṭṭhiyā javanā aññāṇacariyā. Vikkhepagatassa uddhaccassa javanatthāya āvajjanakiriyābyākatā viññāṇacariyā; uddhaccassa javanā aññāṇacariyā; aniṭṭhaṅgatāya vicikicchāya javanatthāya āvajjanakiriyābyākatā viññāṇacariyā; vicikicchāya javanā aññāṇacariyā. Thāmagatassa anusayassa javanatthāya āvajjanakiriyābyākatā viññāṇacariyā; anusayassa javanā aññāṇacariyā.

70.Aññāṇacariyāti kenaṭṭhena aññāṇacariyā? Sarāgā caratīti – aññāṇacariyā. Sadosā caratīti – aññāṇacariyā. Samohā caratīti – aññāṇacariyā. Samānā caratīti – aññāṇacariyā. Sadiṭṭhi caratīti – aññāṇacariyā. Sauddhaccā caratīti – aññāṇacariyā. Savicikicchā caratīti – aññāṇacariyā. Sānusayā caratīti – aññāṇacariyā . Rāgasampayuttā caratīti – aññāṇacariyā. Dosasampayuttā caratīti – aññāṇacariyā. Mohasampayuttā caratīti – aññāṇacariyā. Mānasampayuttā caratīti – aññāṇacariyā . Diṭṭhisampayuttā caratīti – aññāṇacariyā. Uddhaccasampayuttā caratīti – aññāṇacariyā. Vicikicchāsampayuttā caratīti – aññāṇacariyā. Anusayasampayuttā caratīti – aññāṇacariyā. Kusalehi kammehi vippayuttā caratīti – aññāṇacariyā. Akusalehi kammehi sampayuttā caratīti – aññāṇacariyā. Sāvajjehi kammehi sampayuttā caratīti – aññāṇacariyā. Anavajjehi kammehi vippayuttā caratīti – aññāṇacariyā . Kaṇhehi kammehi sampayuttā caratīti – aññāṇacariyā. Sukkehi kammehi vippayuttā caratīti – aññāṇacariyā. Sukhudrayehi kammehi vippayuttā caratīti – aññāṇacariyā. Dukkhudrayehi kammehi sampayuttā caratīti – aññāṇacariyā. Sukhavipākehi kammehi vippayuttā caratīti – aññāṇacariyā. Dukkhavipākehi kammehi sampayuttā caratīti – aññāṇacariyā. Aññāte caratīti – aññāṇacariyā. Aññāṇassa evarūpā cariyā hotīti – aññāṇacariyā. Ayaṃ aññāṇacariyā.

71. Katamā ñāṇacariyā? Aniccānupassanatthāya āvajjanakiriyābyākatā viññāṇacariyā; aniccānupassanā ñāṇacariyā. Dukkhānupassanatthāya āvajjanakiriyābyākatā viññāṇacariyā; dukkhānupassanā ñāṇacariyā. Anattānupassanatthāya āvajjanakiriyābyākatā viññāṇacariyā; anattānupassanā ñāṇacariyā. Nibbidānupassanatthāya…pe… virāgānupassanatthāya… nirodhānupassanatthāya… paṭinissaggānupassanatthāya… khayānupassanatthāya… vayānupassanatthāya… vipariṇāmānupassanatthāya… animittānupassanatthāya… appaṇihitānupassanatthāya… suññatānupassanatthāya… adhipaññādhammānupassanatthāya… yathābhūtañāṇadassanatthāya… ādīnavānupassanatthāya… paṭisaṅkhānupassanatthāya āvajjanakiriyābyākatā viññāṇacariyā; paṭisaṅkhānupassanā ñāṇacariyā. Vivaṭṭanānupassanā ñāṇacariyā. Sotāpattimaggo ñāṇacariyā. Sotāpattiphalasamāpatti ñāṇacariyā. Sakadāgāmimaggo ñāṇacariyā. Sakadāgāmiphalasamāpatti ñāṇacariyā. Anāgāmimaggo ñāṇacariyā. Anāgāmiphalasamāpatti ñāṇacariyā. Arahattamaggo ñāṇacariyā. Arahattaphalasamāpatti ñāṇacariyā.

Ñāṇacariyāti kenaṭṭhena ñāṇacariyā? Nīrāgā caratīti – ñāṇacariyā. Niddosā caratīti – ñāṇacariyā…pe… nānusayā caratīti – ñāṇacariyā. Rāgavippayuttā caratīti – ñāṇacariyā. Dosavippayuttā caratīti – ñāṇacariyā. Mohavippayuttā caratīti – ñāṇacariyā. Mānavippayuttā…pe… diṭṭhivippayuttā… uddhaccavippayuttā… vicikicchāvippayuttā… anusayavippayuttā… kusalehi kammehi sampayuttā… akusalehi kammehi vippayuttā… sāvajjehi kammehi vippayuttā… anavajjehi kammehi sampayuttā… kaṇhehi kammehi vippayuttā… sukkehi kammehi sampayuttā… sukhudrayehi kammehi sampayuttā… dukkhudrayehi kammehi vippayuttā… sukhavipākehi kammehi sampayuttā caratīti – ñāṇacariyā. Dukkhavipākehi kammehi vippayuttā caratīti – ñāṇacariyā. Ñāte caratīti – ñāṇacariyā . Ñāṇassa evarūpā cariyā hotīti – ñāṇacariyā. Ayaṃ ñāṇacariyā. Aññā viññāṇacariyā, aññā aññāṇacariyā, aññā ñāṇacariyāti. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – ‘‘cariyāvavatthāne paññā cariyānānatte ñāṇaṃ’’.

Cariyānānattañāṇaniddeso sattarasamo.

18. Bhūminānattañāṇaniddeso

72. Kathaṃ catudhammavavatthāne paññā bhūminānatte ñāṇaṃ? Catasso bhūmiyo – kāmāvacarā bhūmi, rūpāvacarā bhūmi, arūpāvacarā bhūmi, apariyāpannā bhūmi. Katamā kāmāvacarā bhūmi? Heṭṭhato avīcinirayaṃ pariyantaṃ karitvā uparito paranimmitavasavattī deve [paranimmitavasavattideve (ka.)] antokaritvā yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannā khandhadhātuāyatanā rūpaṃ vedanā saññā saṅkhārā viññāṇaṃ – ayaṃ kāmāvacarā bhūmi.

Katamā rūpāvacarā bhūmi? Heṭṭhato brahmalokaṃ pariyantaṃ karitvā uparito akaniṭṭhe deve antokaritvā yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannā samāpannassa vā upapannassa vā diṭṭhadhammasukhavihārissa vā cittacetasikā dhammā – ayaṃ rūpāvacarā bhūmi.

Katamā arūpāvacarā bhūmi? Heṭṭhato ākāsānañcāyatanūpage deve pariyantaṃ karitvā uparito nevasaññānāsaññāyatanūpage deve antokaritvā yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannā samāpannassa vā upapannassa vā diṭṭhadhammasukhavihārissa vā cittacetasikā dhammā – ayaṃ arūpāvacarā bhūmi.

Katamā apariyāpannā bhūmi? Apariyāpannā maggā ca maggaphalāni ca asaṅkhatā ca dhātu – ayaṃ apariyāpannā bhūmi. Imā catasso bhūmiyo.

Aparāpi catasso bhūmiyo cattāro satipaṭṭhānā cattāro sammappadhānā, cattāro iddhipādā, cattāri jhānāni, catasso appamaññāyo, catasso arūpasamāpattiyo, catasso paṭisambhidā, catasso paṭipadā, cattāri ārammaṇāni, cattāro ariyavaṃsā, cattāri saṅgahavatthūni , cattāri cakkāni, cattāri dhammapadāni – imā catasso bhūmiyo. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – ‘‘catudhammavavatthāne paññā bhūminānatte ñāṇaṃ’’.

Bhūminānattañāṇaniddeso aṭṭhārasamo.

19. Dhammanānattañāṇaniddeso

73. Kathaṃ navadhammavavatthāne paññā dhammanānatte ñāṇaṃ? Kathaṃ dhamme vavattheti? Kāmāvacare dhamme kusalato vavattheti, akusalato vavattheti, abyākatato vavattheti. Rūpāvacare dhamme kusalato vavattheti, abyākatato vavattheti. Arūpāvacare dhamme kusalato vavattheti, abyākatato vavattheti. Apariyāpanne dhamme kusalato vavattheti, abyākatato vavattheti.

Kathaṃ kāmāvacare dhamme kusalato vavattheti, akusalato vavattheti, abyākatato vavattheti? Dasa kusalakammapathe kusalato vavattheti, dasa akusalakammapathe akusalato vavattheti, rūpañca vipākañca kiriyañca abyākatato vavattheti – evaṃ kāmāvacare dhamme kusalato vavattheti, akusalato vavattheti, abyākatato vavattheti.

Kathaṃ rūpāvacare dhamme kusalato vavattheti, abyākatato vavattheti? Idhaṭṭhassa cattāri jhānāni kusalato vavattheti, tatrūpapannassa cattāri jhānāni abyākatato vavattheti – evaṃ rūpāvacare dhamme kusalato vavattheti, abyākatato vavattheti.

Kathaṃ arūpāvacare dhamme kusalato vavattheti, abyākatato vavattheti? Idhaṭṭhassa catasso arūpāvacarasamāpattiyo kusalato vavattheti, tatrūpapannassa catasso arūpāvacarasamāpattiyo abyākatato vavattheti – evaṃ arūpāvacare dhamme kusalato vavattheti, abyākatato vavattheti.

Kathaṃ apariyāpanne dhamme kusalato vavattheti, abyākatato vavattheti? Cattāro ariyamagge kusalato vavattheti, cattāri ca sāmaññaphalāni nibbānañca abyākatato vavattheti – evaṃ apariyāpanne dhamme kusalato vavattheti, abyākatato vavattheti. Evaṃ dhamme vavattheti.

Nava pāmojjamūlakā dhammā. Aniccato manasikaroto pāmojjaṃ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati. Samāhite citte yathābhūtaṃ pajānāti passati. Yathābhūtaṃ jānaṃ passaṃ nibbindati, nibbindaṃ virajjati, virāgā vimuccati. Dukkhato manasikaroto pāmojjaṃ jāyati…pe… anattato manasikaroto pāmojjaṃ jāyati…pe… vimuccati.

Rūpaṃ aniccato manasikaroto pāmojjaṃ jāyati…pe… rūpaṃ dukkhato manasikaroto…pe… vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ… cakkhuṃ…pe… jarāmaraṇaṃ aniccato manasikaroto pāmojjaṃ jāyati…pe… jarāmaraṇaṃ dukkhato manasikaroto pāmojjaṃ jāyati…pe… jarāmaraṇaṃ anattato manasikaroto pāmojjaṃ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati. Samāhite citte yathābhūtaṃ pajānāti passati. Yathābhūtaṃ jānaṃ passaṃ nibbindati, nibbindaṃ virajjati, virāgā vimuccati. Ime nava pāmojjamūlakā dhammā .

74. Nava yoniso manasikāramūlakā dhammā. Aniccato yoniso manasikaroto pāmojjaṃ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati. Samāhitena cittena ‘‘idaṃ dukkha’’nti yathābhūtaṃ pajānāti, ‘‘ayaṃ dukkhasamudayo’’ti yathābhūtaṃ pajānāti, ‘‘ayaṃ dukkhanirodho’’ti yathābhūtaṃ pajānāti, ‘‘ayaṃ dukkhanirodhagāminī paṭipadā’’ti yathābhūtaṃ pajānāti. Dukkhato yoniso manasikaroto pāmojjaṃ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati. Samāhitena cittena ‘‘idaṃ dukkha’’nti yathābhūtaṃ pajānāti, ‘‘ayaṃ dukkhasamudayo’’ti yathābhūtaṃ pajānāti, ‘‘ayaṃ dukkhanirodho’’ti yathābhūtaṃ pajānāti, ‘‘ayaṃ dukkhanirodhagāminī paṭipadā’’ti yathābhūtaṃ pajānāti. Anattato yoniso manasikaroto pāmojjaṃ jāyati…pe….

Rūpaṃ aniccato yoniso manasikaroto pāmojjaṃ jāyati…pe… rūpaṃ dukkhato yoniso manasikaroto pāmojjaṃ jāyati…pe… rūpaṃ anattato yoniso manasikaroto pāmojjaṃ jāyati…pe… vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ… cakkhuṃ…pe… jarāmaraṇaṃ aniccato yoniso manasikaroto pāmojjaṃ jāyati…pe… jarāmaraṇaṃ dukkhato yoniso manasikaroto pāmojjaṃ jāyati…pe… jarāmaraṇaṃ anattato yoniso manasikaroto pāmojjaṃ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati. Samāhitena cittena ‘‘idaṃ dukkha’’nti yathābhūtaṃ pajānāti, ‘‘ayaṃ dukkhasamudayo’’ti yathābhūtaṃ pajānāti, ‘‘ayaṃ dukkhanirodho’’ti yathābhūtaṃ pajānāti, ‘‘ayaṃ dukkhanirodhagāminī paṭipadā’’ti yathābhūtaṃ pajānāti. Ime nava yoniso manasikāramūlakā dhammā.

Nava nānattā – dhātunānattaṃ paṭicca uppajjati phassanānattaṃ, phassanānattaṃ paṭicca uppajjati vedanānānattaṃ, vedanānānattaṃ paṭicca uppajjati saññānānattaṃ, saññānānattaṃ paṭicca uppajjati saṅkappanānattaṃ, saṅkappanānattaṃ paṭicca uppajjati chandanānattaṃ, chandanānattaṃ paṭicca uppajjati pariḷāhanānattaṃ, pariḷāhanānattaṃ paṭicca uppajjati pariyesanānānattaṃ, pariyesanānānattaṃ paṭicca uppajjati lābhanānattaṃ – ime nava nānattā. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – ‘‘navadhammavavatthāne paññā dhammanānatte ñāṇaṃ’’.

Dhammanānattañāṇaniddeso ekūnavīsatimo.

20-24. Ñāṇapañcakaniddeso

75. Kathaṃ abhiññāpaññā ñātaṭṭhe ñāṇaṃ, pariññāpaññā tīraṇaṭṭhe ñāṇaṃ, pahānepaññā pariccāgaṭṭhe ñāṇaṃ, bhāvanā paññā ekarasaṭṭhe ñāṇaṃ, sacchikiriyāpaññā phassanaṭṭhe ñāṇaṃ? Ye ye dhammā abhiññātā honti, te te dhammā ñātā honti. Ye ye dhammā pariññātā honti, te te dhammā tīritā honti. Ye ye dhammā pahīnā honti, te te dhammā pariccattā honti. Ye ye dhammā bhāvitā honti, te te dhammā ekarasā honti. Ye ye dhammā sacchikatā honti, te te dhammā phassitā honti. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – ‘‘abhiññā paññā ñātaṭṭhe ñāṇaṃ, pariññā paññā tīraṇaṭṭhe ñāṇaṃ, pahāne paññā pariccāgaṭṭhe ñāṇaṃ, bhāvanā paññā ekarasaṭṭhe ñāṇaṃ, sacchikiriyā paññā phusanaṭṭhe ñāṇaṃ’’.

Ñāṇapañcakaniddeso catuvīsatimo.

25-28. Paṭisambhidāñāṇaniddeso

76. Kathaṃ atthanānatte paññā atthapaṭisambhide ñāṇaṃ, dhammanānatte paññā dhammapaṭisambhide ñāṇaṃ, niruttinānatte paññā niruttipaṭisambhide ñāṇaṃ, paṭibhānanānatte paññā paṭibhānapaṭisambhide ñāṇaṃ? Saddhindriyaṃ dhammo, vīriyindriyaṃ dhammo, satindriyaṃ dhammo, samādhindriyaṃ dhammo, paññindriyaṃ dhammo. Añño saddhindriyaṃ dhammo, añño vīriyindriyaṃ dhammo, añño satindriyaṃ dhammo, añño samādhindriyaṃ dhammo, añño paññindriyaṃ dhammo. Yena ñāṇena ime nānā dhammā ñātā, teneva ñāṇena ime nānā dhammā paṭividitāti. Tena vuccati – ‘‘dhammanānatte paññā dhammapaṭisambhide ñāṇaṃ’’.

Adhimokkhaṭṭho attho, paggahaṭṭho attho, upaṭṭhānaṭṭho attho, avikkhepaṭṭho attho, dassanaṭṭho attho. Añño adhimokkhaṭṭho attho, añño paggahaṭṭho attho, añño upaṭṭhānaṭṭho attho, añño avikkhepaṭṭho attho, añño dassanaṭṭho attho. Yena ñāṇena ime nānā atthā ñātā, teneva ñāṇena ime nānā atthā paṭividitāti. Tena vuccati ‘‘atthanānatte paññā atthapaṭisambhide ñāṇaṃ’’.

Pañca dhamme sandassetuṃ byañjananiruttābhilāpā, pañca atthe sandassetuṃ byañjananiruttābhilāpā. Aññā dhammaniruttiyo, aññā atthaniruttiyo. Yena ñāṇena imā nānā niruttiyo ñātā, teneva ñāṇena imā nānā niruttiyo paṭividitāti. Tena vuccati – ‘‘niruttinānatte paññā niruttipaṭisambhide ñāṇaṃ’’.

Pañcasu dhammesu ñāṇāni, pañcasu atthesu ñāṇāni, dasasu niruttīsu ñāṇāni. Aññāni dhammesu ñāṇāni, aññāni atthesu ñāṇāni, aññāni niruttīsu ñāṇāni. Yena ñāṇena ime nānā ñāṇā ñātā, teneva ñāṇena ime nānā ñāṇā paṭividitāti. Tena vuccati – ‘‘paṭibhānanānatte paññā paṭibhānapaṭisambhide ñāṇaṃ’’.

77. Saddhābalaṃ dhammo, vīriyabalaṃ dhammo, satibalaṃ dhammo, samādhibalaṃ dhammo, paññābalaṃ dhammo. Añño saddhābalaṃ dhammo, añño vīriyabalaṃ dhammo, añño satibalaṃ dhammo, añño samādhibalaṃ dhammo, añño paññābalaṃ dhammo. Yena ñāṇena ime nānā dhammā ñātā, teneva ñāṇena ime nānā dhammā paṭividitāti. Tena vuccati – ‘‘dhammanānatte paññā dhammapaṭisambhide ñāṇaṃ’’.

Assaddhiye akampiyaṭṭho attho. Kosajje akampiyaṭṭho attho. Pamāde akampiyaṭṭho attho. Uddhacce akampiyaṭṭho attho. Avijjāya akampiyaṭṭho attho. Añño assaddhiye akampiyaṭṭho attho, añño kosajje akampiyaṭṭho attho, añño pamāde akampiyaṭṭho attho, añño uddhacce akampiyaṭṭho attho, añño avijjāya akampiyaṭṭho attho. Yena ñāṇena ime nānā atthā ñātā, teneva ñāṇena ime nānā atthā paṭividitāti. Tena vuccati – ‘‘atthanānatte paññā atthapaṭisambhide ñāṇaṃ’’.

Pañca dhamme sandassetuṃ byañjananiruttābhilāpā, pañca atthe sandassetuṃ byañjananiruttābhilāpā. Aññā dhammaniruttiyo, aññā atthaniruttiyo. Yena ñāṇena imā nānā niruttiyo ñātā, teneva ñāṇena imā nānā niruttiyo paṭividitāti. Tena vuccati – ‘‘niruttinānatte paññā niruttipaṭisambhide ñāṇaṃ’’.

Pañcasu [pañca (?)] dhammesu ñāṇāni, pañcasu [pañca (?)] atthesu ñāṇāni, dasasu [dasa (?)] niruttīsu ñāṇāni. Aññāni dhammesu ñāṇāni, aññāni atthesu ñāṇāni, aññāni niruttīsu ñāṇāni. Yena ñāṇena ime nānā ñāṇā ñātā, teneva ñāṇena ime nānā ñāṇā paṭividitāti. Tena vuccati – ‘‘paṭibhānanānatte paññā paṭibhānapaṭisambhide ñāṇaṃ’’.

Satisambojjhaṅgo dhammo, dhammavicayasambojjhaṅgo dhammo, vīriyasambojjhaṅgo dhammo, pītisambojjhaṅgo dhammo, passaddhisambojjhaṅgo dhammo, samādhisambojjhaṅgo dhammo, upekkhāsambojjhaṅgo dhammo. Añño satisambojjhaṅgo dhammo, añño dhammavicayasambojjhaṅgo dhammo, añño vīriyasambojjhaṅgo dhammo, añño pītisambojjhaṅgo dhammo, añño passaddhisambojjhaṅgo dhammo, añño samādhisambojjhaṅgo dhammo, añño upekkhāsambojjhaṅgo dhammo. Yena ñāṇena ime nānā dhammā ñātā, teneva ñāṇena ime nānā dhammā paṭividitāti. Tena vuccati – ‘‘dhammanānatte paññā dhammapaṭisambhide ñāṇaṃ’’.

Upaṭṭhānaṭṭho attho, pavicayaṭṭho attho, paggahaṭṭho attho, pharaṇaṭṭho attho, upasamaṭṭho attho, avikkhepaṭṭho attho, paṭisaṅkhānaṭṭho attho. Añño upaṭṭhānaṭṭho attho, añño pavicayaṭṭho attho, añño paggahaṭṭho attho, añño pharaṇaṭṭho attho, añño upasamaṭṭho attho, añño avikkhepaṭṭho attho, añño paṭisaṅkhānaṭṭho attho. Yena ñāṇena ime nānā atthā ñātā, teneva ñāṇena ime nānā atthā paṭividitāti. Tena vuccati – ‘‘atthanānatte paññā atthapaṭisambhide ñāṇaṃ’’.

Satta dhamme sandassetuṃ byañjananiruttābhilāpā, satta atthe sandassetuṃ byañjananiruttābhilāpā. Aññā dhammaniruttiyo, aññā atthaniruttiyo. Yena ñāṇena imā nānā niruttiyo ñātā, teneva ñāṇena imā nānā niruttiyo paṭividitāti. Tena vuccati – ‘‘niruttinānatte paññā niruttipaṭisambhide ñāṇaṃ’’.

Sattasu dhammesu ñāṇāni, sattasu atthesu ñāṇāni, cuddasasu niruttīsu ñāṇāni. Aññāni dhammesu ñāṇāni, aññāni atthesu ñāṇāni, aññāni niruttīsu ñāṇāni. Yena ñāṇena ime nānā ñāṇā ñātā, teneva ñāṇena ime nānā ñāṇā paṭividitāti. Tena vuccati – ‘‘paṭibhānanānatte paññā paṭibhānapaṭisambhide ñāṇaṃ’’.

Sammādiṭṭhi dhammo, sammāsaṅkappo dhammo, sammāvācā dhammo, sammākammanto dhammo, sammāājīvo dhammo, sammāvāyāmo dhammo, sammāsati dhammo, sammāsamādhi dhammo. Añño sammādiṭṭhi dhammo, añño sammāsaṅkappo dhammo, añño sammāvācā dhammo, añño sammākammanto dhammo, añño sammāājīvo dhammo, añño sammāvāyāmo dhammo, añño sammāsati dhammo, añño sammāsamādhi dhammo. Yena ñāṇena ime nānā dhammā ñātā, teneva ñāṇena ime nānā dhammā paṭividitāti. Tena vuccati – ‘‘dhammanānatte paññā dhammapaṭisambhide ñāṇaṃ’’.

Dassanaṭṭho attho, abhiniropanaṭṭho attho, pariggahaṭṭho attho, samuṭṭhānaṭṭho attho, vodānaṭṭho attho, paggahaṭṭho attho, upaṭṭhānaṭṭho attho, avikkhepaṭṭho attho. Añño dassanaṭṭho attho, añño abhiniropanaṭṭho attho, añño pariggahaṭṭho attho, añño samuṭṭhānaṭṭho attho, añño vodānaṭṭho attho, añño paggahaṭṭho attho, añño upaṭṭhānaṭṭho attho, añño avikkhepaṭṭho attho. Yena ñāṇena ime nānā atthā ñātā teneva ñāṇena ime nānā atthā paṭividitāti. Tena vuccati – ‘‘atthanānatte paññā atthapaṭisambhide ñāṇaṃ’’.

Aṭṭha dhamme sandassetuṃ byañjananiruttābhilāpā, aṭṭha atthe sandassetuṃ byañjananiruttābhilāpā. Aññā dhammaniruttiyo, aññā atthaniruttiyo. Yena ñāṇena imā nānā niruttiyo ñātā , teneva ñāṇena imā nānā niruttiyo paṭividitāti. Tena vuccati – ‘‘niruttinānatte paññā niruttipaṭisambhide ñāṇaṃ’’.

Aṭṭhasu dhammesu ñāṇāni, aṭṭhasu atthesu ñāṇāni soḷasasu niruttīsu ñāṇāni. Aññāni dhammesu ñāṇāni, aññāni atthesu ñāṇāni, aññāni niruttīsu ñāṇāni. Yena ñāṇena ime nānā ñāṇā ñātā, teneva ñāṇena ime nānā ñāṇā paṭividitāti. Tena vuccati – ‘‘paṭibhānanānatte paññā paṭibhānapaṭisambhide ñāṇaṃ’’. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – ‘‘atthanānatte paññā atthapaṭisambhide ñāṇaṃ. Dhammanānatte paññā dhammapaṭisambhide ñāṇaṃ. Niruttinānatte paññā niruttipaṭisambhide ñāṇaṃ. Paṭibhānanānatte paññā paṭibhānapaṭisambhide ñāṇaṃ’’.

Paṭisambhidāñāṇaniddeso aṭṭhavīsatimo.

29-31. Ñāṇattayaniddeso

78. Kathaṃ vihāranānatte paññā vihāraṭṭhe ñāṇaṃ, samāpattinānatte paññā samāpattaṭṭhe ñāṇaṃ, vihārasamāpattinānatte paññā vihārasamāpattaṭṭhe ñāṇaṃ? Nimittaṃ bhayato sampassamāno animitte adhimuttattā phussa phussa vayaṃ passati – animitto vihāro. Paṇidhiṃ bhayato sampassamāno appaṇihite adhimuttattā phussa phussa vayaṃ passati – appaṇihito vihāro. Abhinivesaṃ bhayato sampassamāno suññate adhimuttattā phussa phussa vayaṃ passati – suññato vihāro.

Nimittaṃ bhayato sampassamāno animitte adhimuttattā pavattaṃ ajjhupekkhitvā nirodhaṃ nibbānaṃ animittaṃ āvajjitvā samāpajjati – animittā samāpatti. Paṇidhiṃ bhayato sampassamāno appaṇihite adhimuttattā pavattaṃ ajjhupekkhitvā nirodhaṃ nibbānaṃ appaṇihitaṃ āvajjitvā samāpajjati – appaṇihitā samāpatti. Abhinivesaṃ bhayato sampassamāno suññate adhimuttattā pavattaṃ ajjhupekkhitvā nirodhaṃ nibbānaṃ suññataṃ āvajjitvā samāpajjati – suññatā samāpatti.

Nimittaṃ bhayato sampassamāno animitte adhimuttattā phussa phussa vayaṃ passati, pavattaṃ ajjhupekkhitvā nirodhaṃ nibbānaṃ animittaṃ āvajjitvā samāpajjati – animittavihārasamāpatti. Paṇidhiṃ bhayato sampassamāno appaṇihite adhimuttattā phussa phussa vayaṃ passati, pavattaṃ ajjhupekkhitvā nirodhaṃ nibbānaṃ appaṇihitaṃ āvajjitvā samāpajjati – appaṇihitavihārasamāpatti. Abhinivesaṃ bhayato sampassamāno suññate adhimuttattā phussa phussa vayaṃ passati, pavattaṃ ajjhupekkhitvā nirodhaṃ nibbānaṃ suññataṃ āvajjitvā samāpajjati – suññatavihārasamāpatti.

79. Rūpanimittaṃ bhayato sampassamāno animitte adhimuttattā phussa phussa vayaṃ passati – animitto vihāro. Rūpapaṇidhiṃ bhayato sampassamāno appaṇihite adhimuttattā phussa phussa vayaṃ passati – appaṇihito vihāro. Rūpābhinivesaṃ bhayato sampassamāno suññate adhimuttattā phussa phussa vayaṃ passati – suññato vihāro.

Rūpanimittaṃ bhayato sampassamāno animitte adhimuttattā pavattaṃ ajjhupekkhitvā nirodhaṃ nibbānaṃ animittaṃ āvajjitvā samāpajjati – animittā samāpatti . Rūpapaṇidhiṃ bhayato sampassamāno appaṇihite adhimuttattā pavattaṃ ajjhupekkhitvā nirodhaṃ nibbānaṃ appaṇihitaṃ āvajjitvā samāpajjati – appaṇihitā samāpatti. Rūpābhinivesaṃ bhayato sampassamāno suññate adhimuttattā pavattaṃ ajjhupekkhitvā nirodhaṃ nibbānaṃ suññataṃ āvajjitvā samāpajjati – suññatā samāpatti.

Rūpanimittaṃ bhayato sampassamāno animitte adhimuttattā phussa phussa vayaṃ passati, pavattaṃ ajjhupekkhitvā nirodhaṃ nibbānaṃ animittaṃ āvajjitvā samāpajjati – animittavihārasamāpatti. Rūpapaṇidhiṃ bhayato sampassamāno appaṇihite adhimuttattā phussa phussa vayaṃ passati, pavattaṃ ajjhupekkhitvā nirodhaṃ nibbānaṃ appaṇihitaṃ āvajjitvā samāpajjati – appaṇihitavihārasamāpatti. Rūpābhinivesaṃ bhayato sampassamāno suññate adhimuttattā phussa phussa vayaṃ passati, pavattaṃ ajjhupekkhitvā nirodhaṃ nibbānaṃ suññataṃ āvajjitvā samāpajjati – suññatavihārasamāpatti.

Vedanānimittaṃ …pe… saññānimittaṃ… saṅkhāranimittaṃ… viññāṇanimittaṃ… cakkhunimittaṃ…pe… jarāmaraṇanimittaṃ bhayato sampassamāno animitte adhimuttattā phussa phussa vayaṃ passati – animitto vihāro. Jarāmaraṇapaṇidhiṃ bhayato sampassamāno appaṇihite adhimuttattā phussa phussa vayaṃ passati – appaṇihito vihāro. Jarāmaraṇābhinivesaṃ bhayato sampassamāno suññate adhimuttattā phussa phussa vayaṃ passati – suññato vihāro.

Jarāmaraṇanimittaṃ bhayato sampassamāno animitte adhimuttattā pavattaṃ ajjhupekkhitvā nirodhaṃ nibbānaṃ animittaṃ āvajjitvā samāpajjati – animittā samāpatti. Jarāmaraṇapaṇidhiṃ bhayato sampassamāno appaṇihite adhimuttattā pavattaṃ ajjhupekkhitvā nirodhaṃ nibbānaṃ appaṇihitaṃ āvajjitvā samāpajjati – appaṇihitā samāpatti. Jarāmaraṇābhinivesaṃ bhayato sampassamāno suññate adhimuttattā pavattaṃ ajjhupekkhitvā nirodhaṃ nibbānaṃ suññataṃ āvajjitvā samāpajjati – suññatā samāpatti.

Jarāmaraṇanimittaṃ bhayato sampassamāno animitte adhimuttattā phussa phussa vayaṃ passati, pavattaṃ ajjhupekkhitvā nirodhaṃ nibbānaṃ animittaṃ āvajjitvā samāpajjati – animittavihārasamāpatti. Jarāmaraṇapaṇidhiṃ bhayato sampassamāno appaṇihite adhimuttattā phussa phussa vayaṃ passati, pavattaṃ ajjhupekkhitvā nirodhaṃ nibbānaṃ appaṇihitaṃ āvajjitvā samāpajjati – appaṇihitavihārasamāpatti. Jarāmaraṇābhinivesaṃ bhayato sampassamāno suññate adhimuttattā phussa phussa vayaṃ passati, pavattaṃ ajjhupekkhitvā nirodhaṃ nibbānaṃ suññataṃ āvajjitvā samāpajjati – suññatavihārasamāpatti. Añño animitto vihāro, añño appaṇihito vihāro, añño suññato vihāro. Aññā animittasamāpatti, aññā appaṇihitasamāpatti, aññā suññatasamāpatti. Aññā animittā vihārasamāpatti, aññā appaṇihitā vihārasamāpatti, aññā suññatā vihārasamāpatti. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – ‘‘vihāranānatte paññā vihāraṭṭhe ñāṇaṃ, samāpattinānatte paññā samāpattaṭṭhe ñāṇaṃ, vihārasamāpattinānatte paññā vihārasamāpattaṭṭhe ñāṇaṃ’’.

Ñāṇattayaniddeso ekatiṃsatimo.

32. Ānantarikasamādhiñāṇaniddeso

80. Kathaṃ avikkhepaparisuddhattā āsavasamucchede paññā ānantarikasamādhimhi ñāṇaṃ? Nekkhammavasena cittassa ekaggatā avikkhepo samādhi. Tassa samādhissa vasena uppajjati ñāṇaṃ. Tena ñāṇena āsavā khīyanti. Iti paṭhamaṃ samatho, pacchā ñāṇaṃ. Tena ñāṇena āsavānaṃ khayo hoti . Tena vuccati – ‘‘avikkhepaparisuddhattā āsavasamucchede paññā ānantarikasamādhimhi ñāṇaṃ’’.

Āsavāti katame te āsavā? Kāmāsavo, bhavāsavo, diṭṭhāsavo, avijjāsavo. Katthete āsavā khīyanti? Sotāpattimaggena anavaseso diṭṭhāsavo khīyati, apāyagamanīyo kāmāsavo khīyati, apāyagamanīyo bhavāsavo khīyati, apāyagamanīyo avijjāsavo khīyati. Etthete āsavā khīyanti. Sakadāgāmimaggena oḷāriko kāmāsavo khīyati, tadekaṭṭho bhavāsavo khīyati, tadekaṭṭho avijjāsavo khīyati. Etthete āsavā khīyanti. Anāgāmimaggena anavaseso kāmāsavo khīyati, tadekaṭṭho bhavāsavo khīyati, tadekaṭṭho avijjāsavo khīyati. Etthete āsavā khīyanti. Arahattamaggena anavaseso bhavāsavo khīyati, anavaseso avijjāsavo khīyati. Etthete āsavā khīyanti.

Abyāpādavasena …pe… ālokasaññāvasena… avikkhepavasena… dhammavavatthānavasena… ñāṇavasena… pāmojjavasena… paṭhamajjhānavasena… dutiyajjhānavasena… tatiyajjhānavasena… catutthajjhānavasena… ākāsānañcāyatanasamāpattivasena… viññāṇañcāyatanasamāpattivasena… ākiñcaññāyatanasamāpattivasena… nevasaññānāsaññāyatanasamāpattivasena… pathavīkasiṇavasena… āpokasiṇavasena … tejokasiṇavasena… vāyokasiṇavasena… nīlakasiṇavasena… pītakasiṇavasena… lohitakasiṇavasena… odātakasiṇavasena… ākāsakasiṇavasena… viññāṇakasiṇavasena… buddhānussativasena… dhammānussativasena… saṅghānussativasena… sīlānussativasena… cāgānussativasena… devatānussativasena… ānāpānassativasena… maraṇassativasena… kāyagatāsativasena… upasamānussativasena… uddhumātakasaññāvasena… vinīlakasaññāvasena… vipubbakasaññāvasena… vicchiddakasaññāvasena… vikkhāyitakasaññāvasena… vikkhittakasaññāvasena… hatavikkhittakasaññāvasena … lohitakasaññāvasena… puḷavakasaññāvasena… aṭṭhikasaññāvasena.

81. Dīghaṃ assāsavasena…pe… dīghaṃ passāsavasena… rassaṃ assāsavasena… rassaṃ passāsavasena… sabbakāyapaṭisaṃvedī assāsavasena… sabbakāyapaṭisaṃvedī passāsavasena… passambhayaṃ kāyasaṅkhāraṃ assāsavasena… passambhayaṃ kāyasaṅkhāraṃ passāsavasena… pītipaṭisaṃvedī assāsavasena… pītipaṭisaṃvedī passāsavasena… sukhapaṭisaṃvedī assāsavasena… sukhapaṭisaṃvedī passāsavasena… cittasaṅkhārapaṭisaṃvedī assāsavasena… cittasaṅkhārapaṭisaṃvedī passāsavasena… passambhayaṃ cittasaṅkhāraṃ assāsavasena… passambhayaṃ cittasaṅkhāraṃ passāsavasena… cittapaṭisaṃvedī assāsavasena… cittapaṭisaṃvedī passāsavasena… abhippamodayaṃ cittaṃ assāsavasena… abhippamodayaṃ cittaṃ passāsavasena… samādahaṃ cittaṃ…pe… vimocayaṃ cittaṃ… aniccānupassī … virāgānupassī… nirodhānupassī… paṭinissaggānupassī assāsavasena… paṭinissaggānupassī passāsavasena cittassa ekaggatā avikkhepo samādhi. Tassa samādhissa vasena uppajjati ñāṇaṃ, tena ñāṇena āsavā khīyanti. Iti paṭhamaṃ samatho, pacchā ñāṇaṃ. Tena ñāṇena āsavānaṃ khayo hoti. Tena vuccati – ‘‘avikkhepaparisuddhattā āsavasamucchede paññā ānantarikasamādhimhi ñāṇaṃ’’.

Āsavāti katame te āsavā? Kāmāsavo, bhavāsavo, diṭṭhāsavo, avijjāsavo. Katthete āsavā khīyanti? Sotāpattimaggena anavaseso diṭṭhāsavo khīyati, apāyagamanīyo kāmāsavo khīyati, apāyagamanīyo bhavāsavo khīyati, apāyagamanīyo avijjāsavo khīyati. Etthete āsavā khīyanti. Sakadāgāmimaggena oḷāriko kāmāsavo khīyati, tadekaṭṭho bhavāsavo khīyati, tadekaṭṭho avijjāsavo khīyati. Etthete āsavā khīyanti. Anāgāmimaggena anavaseso kāmāsavo khīyati, tadekaṭṭho bhavāsavo khīyati, tadekaṭṭho avijjāsavo khīyati. Etthete āsavā khīyanti. Arahattamaggena anavaseso bhavāsavo khīyati, anavaseso avijjāsavo khīyati. Etthete āsavā khīyanti. Taṃ ñātaṭṭhena ñāṇaṃ , pajānanaṭṭhena paññā. Tena vuccati – ‘‘avikkhepaparisuddhattā āsavasamucchede paññā ānantarikasamādhimhi ñāṇaṃ’’.

Ānantarikasamādhiñāṇaniddeso dvattiṃsatimo.

33. Araṇavihārañāṇaniddeso

82. Kathaṃ dassanādhipateyyaṃ santo ca vihārādhigamo paṇītādhimuttatā paññā araṇavihāre ñāṇaṃ? Dassanādhipateyyanti aniccānupassanā dassanādhipateyyaṃ, dukkhānupassanā dassanādhipateyyaṃ, anattānupassanā dassanādhipateyyaṃ, rūpe aniccānupassanā dassanādhipateyyaṃ, rūpe dukkhānupassanā dassanādhipateyyaṃ, rūpe anattānupassanā dassanādhipateyyaṃ; vedanāya…pe… saññāya… saṅkhāresu… viññāṇe… cakkhusmiṃ…pe… jarāmaraṇe aniccānupassanā dassanādhipateyyaṃ, jarāmaraṇe dukkhānupassanā dassanādhipateyyaṃ, jarāmaraṇe anattānupassanā dassanādhipateyyaṃ.

Santoca vihārādhigamoti suññato vihāro santo vihārādhigamo. Animitto vihāro santo vihārādhigamo. Appaṇihito vihāro santo vihārādhigamo.

Paṇītādhimuttatāti suññate adhimuttatā paṇītādhimuttatā. Animitte adhimuttatā paṇītādhimuttatā. Appaṇihite adhimuttatā paṇītādhimuttatā.

Araṇavihāroti paṭhamaṃ jhānaṃ araṇavihāro. Dutiyaṃ jhānaṃ araṇavihāro. Tatiyaṃ jhānaṃ araṇavihāro. Catutthaṃ jhānaṃ araṇavihāro. Ākāsānañcāyatanasamāpatti araṇavihāro…pe… nevasaññānāsaññāyatanasamāpatti araṇavihāro.

Araṇavihāroti kenaṭṭhena araṇavihāro? Paṭhamena jhānena nīvaraṇe haratīti – araṇavihāro. Dutiyena jhānena vitakkavicāre haratīti – araṇavihāro. Tatiyena jhānena pītiṃ haratīti – araṇavihāro. Catutthena jhānena sukhadukkhe haratīti – araṇavihāro. Ākāsānañcāyatanasamāpattiyā rūpasaññaṃ paṭighasaññaṃ nānattasaññaṃ haratīti – araṇavihāro. Viññāṇañcāyatanasamāpattiyā ākāsānañcāyatanasaññaṃ haratīti – araṇavihāro. Ākiñcaññāyatanasamāpattiyā viññāṇañcāyatanasaññaṃ haratīti – araṇavihāro. Nevasaññānāsaññāyatanasamāpattiyā ākiñcaññāyatanasaññaṃ haratīti – araṇavihāro. Ayaṃ araṇavihāro. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – ‘‘dassanādhipateyyaṃ santo ca vihārādhigamo paṇītādhimuttatā paññā araṇavihāre ñāṇaṃ’’.

Araṇavihārañāṇaniddeso tettiṃsatimo.

34. Nirodhasamāpattiñāṇaniddeso

83. Kathaṃ dvīhi balehi samannāgatattā tayo ca saṅkhārānaṃ paṭippassaddhiyā soḷasahi ñāṇacariyāhi navahi samādhicariyāhi vasibhāvatā paññā nirodhasamāpattiyā ñāṇaṃ?

Dvīhibalehīti dve balāni – samathabalaṃ, vipassanābalaṃ. Katamaṃ samathabalaṃ? Nekkhammavasena cittassekaggatā avikkhepo samathabalaṃ. Abyāpādavasena cittassekaggatā avikkhepo samathabalaṃ. Ālokasaññāvasena cittassekaggatā avikkhepo samathabalaṃ. Avikkhepavasena cittassekaggatā avikkhepo samathabalaṃ…pe… paṭinissaggānupassī assāsavasena cittassekaggatā avikkhepo samathabalaṃ. Paṭinissaggānupassī passāsavasena cittassekaggatā avikkhepo samathabalaṃ.

Samathabalanti kenaṭṭhena samathabalaṃ? Paṭhamena jhānena nīvaraṇe na kampatīti – samathabalaṃ. Dutiyena jhānena vitakkavicāre na kampatīti – samathabalaṃ. Tatiyena jhānena pītiyā na kampatīti – samathabalaṃ. Catutthena jhānena sukhadukkhe na kampatīti – samathabalaṃ. Ākāsānañcāyatanasamāpattiyā rūpasaññāya paṭighasaññāya nānattasaññāya na kampatīti – samathabalaṃ. Viññāṇañcāyatanasamāpattiyā ākāsānañcāyatanasaññāya na kampatīti – samathabalaṃ. Ākiñcaññāyatanasamāpattiyā viññāṇañcāyatanasaññāya na kampatīti – samathabalaṃ. Nevasaññānāsaññāyatanasamāpattiyā ākiñcaññāyatanasaññāya na kampatīti – samathabalaṃ. Uddhacce ca uddhaccasahagatakilese ca khandhe ca na kampati na calati na vedhatīti – samathabalaṃ. Idaṃ samathabalaṃ.

Katamaṃ vipassanābalaṃ? Aniccānupassanā vipassanābalaṃ. Dukkhānupassanā vipassanābalaṃ. Anattānupassanā vipassanābalaṃ. Nibbidānupassanā vipassanābalaṃ. Virāgānupassanā vipassanābalaṃ . Nirodhānupassanā vipassanābalaṃ. Paṭinissaggānupassanā vipassanābalaṃ. Rūpe aniccānupassanā vipassanābalaṃ …pe… rūpe paṭinissaggānupassanā vipassanābalaṃ. Vedanāya…pe… saññāya… saṅkhāresu… viññāṇe… cakkhusmiṃ…pe… jarāmaraṇe aniccānupassanā vipassanābalaṃ…pe… jarāmaraṇe paṭinissaggānupassanā vipassanābalaṃ.

Vipassanābalanti kenaṭṭhena vipassanābalaṃ? Aniccānupassanāya niccasaññāya na kampatīti – vipassanābalaṃ. Dukkhānupassanāya sukhasaññāya na kampatīti – vipassanābalaṃ. Anattānupassanāya attasaññāya na kampatīti – vipassanābalaṃ. Nibbidānupassanāya nandiyā na kampatīti – vipassanābalaṃ. Virāgānupassanāya rāge na kampatīti – vipassanābalaṃ. Nirodhānupassanāya samudaye na kampatīti – vipassanābalaṃ. Paṭinissaggānupassanāya ādāne na kampatīti – vipassanābalaṃ. Avijjāya ca avijjā sahagatakilese ca khandhe ca na kampati na calati na vedhatīti – vipassanābalaṃ. Idaṃ vipassanābalaṃ.

Tayo ca saṅkhārānaṃ paṭippassaddhiyāti katamesaṃ tiṇṇannaṃ saṅkhārānaṃ paṭippassaddhiyā? Dutiyaṃ jhānaṃ samāpannassa vitakkavicārā vacīsaṅkhārā paṭippassaddhā honti. Catutthaṃ jhānaṃ samāpannassa assāsapassāsā kāyasaṅkhārā paṭippassaddhā honti. Saññāvedayitanirodhaṃ samāpannassa saññā ca vedanā ca cittasaṅkhārā paṭippassaddhā honti. Imesaṃ tiṇṇannaṃ saṅkhārānaṃ paṭippassaddhiyā .

84.Soḷasahi ñāṇacariyāhīti katamāhi soḷasahi ñāṇacariyāhi? Aniccānupassanā ñāṇacariyā, dukkhānupassanā ñāṇacariyā, anattānupassanā ñāṇacariyā, nibbidānupassanā ñāṇacariyā, virāgānupassanā ñāṇacariyā, nirodhānupassanā ñāṇacariyā, paṭinissaggānupassanā ñāṇacariyā, vivaṭṭanānupassanā ñāṇacariyā, sotāpattimaggo ñāṇacariyā, sotāpattiphalasamāpatti ñāṇacariyā, sakadāgāmimaggo ñāṇacariyā, sakadāgāmiphalasamāpatti ñāṇacariyā, anāgāmimaggo ñāṇacariyā, anāgāmiphalasamāpatti ñāṇacariyā, arahattamaggo ñāṇacariyā, arahattaphalasamāpatti ñāṇacariyā – imāhi soḷasahi ñāṇacariyāhi.

85.Navahi samādhicariyāhīti katamāhi navahi samādhicariyāhi? Paṭhamaṃ jhānaṃ samādhicariyā, dutiyaṃ jhānaṃ samādhicariyā, tatiyaṃ jhānaṃ samādhicariyā, catutthaṃ jhānaṃ samādhicariyā, ākāsānañcāyatanasamāpatti…pe… viññāṇañcāyatanasamāpatti… ākiñcaññāyatanasamāpatti… nevasaññānāsaññāyatanasamāpatti samādhicariyā. Paṭhamaṃ jhānaṃ paṭilābhatthāya vitakko ca vicāro ca pīti ca sukhañca cittekaggatā ca…pe… nevasaññānāsaññāyatanasamāpattiṃ paṭilābhatthāya vitakko ca vicāro ca pīti ca sukhañca cittekaggatā ca – imāhi navahi samādhicariyāhi.

Vasīti pañca vasiyo. Āvajjanavasī, samāpajjanavasī, adhiṭṭhānavasī , vuṭṭhānavasī, paccavekkhaṇāvasī. Paṭhamaṃ jhānaṃ yatthicchakaṃ yadicchakaṃ yāvaticchakaṃ āvajjati; āvajjanāya dandhāyitattaṃ natthīti – āvajjanavasī. Paṭhamaṃ jhānaṃ yatthicchakaṃ yadicchakaṃ yāvaticchakaṃ samāpajjati; samāpajjanāya dandhāyitattaṃ natthīti – samāpajjanavasī. Paṭhamaṃ jhānaṃ yatthicchakaṃ yadicchakaṃ yāvaticchakaṃ adhiṭṭhāti ; adhiṭṭhāne dandhāyitattaṃ natthīti – adhiṭṭhānavasī. Paṭhamaṃ jhānaṃ yatthicchakaṃ yadicchakaṃ yāvaticchakaṃ vuṭṭhāti; vuṭṭhāne dandhāyitattaṃ natthīti – vuṭṭhānavasī. Paṭhamaṃ jhānaṃ yatthicchakaṃ yadicchakaṃ yāvaticchakaṃ paccavekkhati; paccavekkhaṇāya dandhāyitattaṃ natthīti – paccavekkhaṇāvasī.

Dutiyaṃ jhānaṃ…pe… nevasaññānāsaññāyatanasamāpattiṃ yatthicchakaṃ yadicchakaṃ yāvaticchakaṃ āvajjati; āvajjanāya dandhāyitattaṃ natthīti – āvajjanavasī. Nevasaññānāsaññāyatanasamāpattiṃ yatthicchakaṃ yadicchakaṃ yāvaticchakaṃ samāpajjati…pe… adhiṭṭhāti… vuṭṭhāti… paccavekkhati; paccavekkhaṇāya dandhāyitattaṃ natthīti – paccavekkhaṇāvasī. Imā pañca vasiyo. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – ‘‘dvīhi balehi samannāgatattā tayo ca saṅkhārānaṃ paṭipassaddhiyā soḷasahi ñāṇacariyāhi navahi samādhicariyāhi vasībhāvatā paññā nirodhasamāpattiyā ñāṇaṃ’’.

Nirodhasamāpattiñāṇaniddeso catuttiṃsatimo.

35. Parinibbānañāṇaniddeso

86. Kathaṃ sampajānassa pavattapariyādāne paññā parinibbāne ñāṇaṃ? Idha sampajāno nekkhammena kāmacchandassa pavattaṃ pariyādiyati, abyāpādena byāpādassa pavattaṃ pariyādiyati, ālokasaññāya thinamiddhassa pavattaṃ pariyādiyati, avikkhepena uddhaccassa pavattaṃ pariyādiyati, dhammavavatthānena vicikicchāya…pe… ñāṇena avijjāya… pāmojjena aratiyā … paṭhamena jhānena nīvaraṇānaṃ pavattaṃ pariyādiyati…pe… arahattamaggena sabbakilesānaṃ pavattaṃ pariyādiyati.

Atha vā pana sampajānassa anupādisesāya nibbānadhātuyā parinibbāyantassa idañceva cakkhupavattaṃ pariyādiyati, aññañca cakkhupavattaṃ na uppajjati. Idañceva sotapavattaṃ…pe… ghānapavattaṃ… jivhāpavattaṃ… kāyapavattaṃ… manopavattaṃ pariyādiyati, aññañca manopavattaṃ na uppajjati. Idaṃ sampajānassa pavattapariyādāne paññā parinibbāne ñāṇaṃ. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – ‘‘sampajānassa pavattapariyādāne paññā parinibbāne ñāṇaṃ’’.

Parinibbānañāṇaniddeso pañcatiṃsatimo.

36. Samasīsaṭṭhañāṇaniddeso

87. Kathaṃ sabbadhammānaṃ sammā samucchede nirodhe ca anupaṭṭhānatā paññā samasīsaṭṭhe ñāṇaṃ? Sabbadhammānanti – pañcakkhandhā, dvādasāyatanāni, aṭṭhārasa dhātuyo , kusalā dhammā, akusalā dhammā, abyākatā dhammā, kāmāvacarā dhammā, rūpāvacarā dhammā, arūpāvacarā dhammā, apariyāpannā dhammā. Sammā samucchedeti nekkhammena kāmacchandaṃ sammā samucchindati. Abyāpādena byāpādaṃ sammā samucchindati. Ālokasaññāya thinamiddhaṃ sammā samucchindati. Avikkhepena uddhaccaṃ sammā samucchindati. Dhammavavatthānena vicikicchaṃ sammā samucchindati. Ñāṇena avijjaṃ sammā samucchindati. Pāmojjena aratiṃ sammā samucchindati. Paṭhamena jhānena nīvaraṇe sammā samucchindati…pe… arahattamaggena sabbakilese sammā samucchindati.

Nirodheti nekkhammena kāmacchandaṃ nirodheti. Abyāpādena byāpādaṃ nirodheti. Ālokasaññāya thinamiddhaṃ nirodheti. Avikkhepena uddhaccaṃ nirodheti. Dhammavavatthānena vicikicchaṃ nirodheti. Ñāṇena avijjaṃ nirodheti. Pāmojjena aratiṃ nirodheti. Paṭhamena jhānena nīvaraṇe nirodheti…pe… arahattamaggena sabbakilese nirodheti.

Anupaṭṭhānatāti nekkhammaṃ paṭiladdhassa kāmacchando na upaṭṭhāti. Abyāpādaṃ paṭiladdhassa byāpādo na upaṭṭhāti. Ālokasaññaṃ paṭiladdhassa thinamiddhaṃ na upaṭṭhāti. Avikkhepaṃ paṭiladdhassa uddhaccaṃ na upaṭṭhāti. Dhammavavatthānaṃ paṭiladdhassa vicikicchā na upaṭṭhāti. Ñāṇaṃ paṭiladdhassa avijjā na upaṭṭhāti. Pāmojjaṃ paṭiladdhassa arati na upaṭṭhāti. Paṭhamaṃ jhānaṃ paṭiladdhassa nīvaraṇā na upaṭṭhahanti…pe… arahattamaggaṃ paṭiladdhassa sabbakilesā na upaṭṭhahanti.

Samanti kāmacchandassa pahīnattā nekkhammaṃ samaṃ. Byāpādassa pahīnattā abyāpādo samaṃ. Thinamiddhassa pahīnattā ālokasaññā samaṃ. Uddhaccassa pahīnattā avikkhepo samaṃ. Vicikicchāya pahīnattā dhammavavatthānaṃ samaṃ. Avijjāya pahīnattā ñāṇaṃ samaṃ. Aratiyā pahīnattā pāmojjaṃ samaṃ. Nīvaraṇānaṃ pahīnattā paṭhamaṃ jhānaṃ samaṃ…pe… sabbakilesānaṃ pahīnattā arahattamaggo samaṃ.

Sīsanti terasa sīsāni – palibodhasīsañca taṇhā, vinibandhanasīsañca māno, parāmāsasīsañca diṭṭhi, vikkhepasīsañca uddhaccaṃ, saṃkilesasīsañca avijjā, adhimokkhasīsañca saddhā, paggahasīsañca vīriyaṃ, upaṭṭhānasīsañca sati, avikkhepasīsañca samādhi, dassanasīsañca paññā, pavattasīsañca jīvitindriyaṃ, gocarasīsañca vimokkho, saṅkhārasīsañca nirodho. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – ‘‘sabbadhammānaṃ sammā samucchede nirodhe ca anupaṭṭhānatā paññā samasīsaṭṭhe ñāṇaṃ’’.

Samasīsaṭṭhañāṇaniddeso chattiṃsatimo.

37. Sallekhaṭṭhañāṇaniddeso

88. Kathaṃ puthunānattekattatejapariyādāne paññā sallekhaṭṭhe [puthunānattekattatejapariyādāne (ka.)] ñāṇaṃ? Puthūti – rāgo puthu, doso puthu, moho puthu, kodho…pe… upanāho… makkho… paḷāso… issā… macchariyaṃ… māyā… sāṭheyyaṃ… thambho… sārambho… māno… atimāno… mado… pamādo… sabbe kilesā… sabbe duccaritā… sabbe abhisaṅkhārā… sabbe bhavagāmikammā.

Nānattekattanti kāmacchando nānattaṃ, nekkhammaṃ ekattaṃ. Byāpādo nānattaṃ, abyāpādo ekattaṃ. Thinamiddhaṃ nānattaṃ, ālokasaññā ekattaṃ. Uddhaccaṃ nānattaṃ, avikkhepo ekattaṃ. Vicikicchā nānattaṃ, dhammavavatthānaṃ ekattaṃ. Avijjā nānattaṃ, ñāṇaṃ ekattaṃ. Arati nānattaṃ, pāmojjaṃ ekattaṃ. Nīvaraṇā nānattaṃ, paṭhamaṃ jhānaṃ ekattaṃ…pe… sabbe kilesā nānattaṃ, arahattamaggo ekattaṃ.

Tejoti pañca tejā – caraṇatejo, guṇatejo, paññātejo, puññatejo, dhammatejo. Caraṇatejena tejitattā dussīlyatejaṃ pariyādiyati. Guṇatejena tejitattā aguṇatejaṃ pariyādiyati. Paññātejena tejitattā duppaññatejaṃ pariyādiyati. Puññatejena tejitattā apuññatejaṃ pariyādiyati. Dhammatejena tejitattā adhammatejaṃ pariyādiyati.

Sallekhoti kāmacchando asallekho, nekkhammaṃ sallekho . Byāpādo asallekho, abyāpādo sallekho. Thinamiddhaṃ asallekho, ālokasaññā sallekho. Uddhaccaṃ asallekho, avikkhepo sallekho. Vicikicchā asallekho, dhammavavatthānaṃ sallekho. Avijjā asallekho, ñāṇaṃ sallekho. Arati asallekho, pāmojjaṃ sallekho. Nīvaraṇā asallekho, paṭhamaṃ jhānaṃ sallekho…pe… sabbakilesā asallekho, arahattamaggo sallekho. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – ‘‘puthunānattatejapariyādāne paññā sallekhaṭṭhe ñāṇaṃ’’.

Sallekhaṭṭhañāṇaniddeso sattatiṃsatimo.

38. Vīriyārambhañāṇaniddeso

89. Kathaṃ asallīnattapahitattapaggahaṭṭhe paññā vīriyārambhe ñāṇaṃ? Anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya asallīnattapahitattapaggahaṭṭhe paññā vīriyārambhe ñāṇaṃ. Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya asallīnattapahitattapaggahaṭṭhe paññā vīriyārambhe ñāṇaṃ. Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya asallīnattapahitattapaggahaṭṭhe paññā vīriyārambhe ñāṇaṃ. Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā asallīnattapahitattapaggahaṭṭhe paññā vīriyārambhe ñāṇaṃ.

Anuppannassa kāmacchandassa anuppādāya asallīnattapahitattapaggahaṭṭhe paññā vīriyārambhe ñāṇaṃ. Uppannassa kāmacchandassa pahānāya asallīnattapahitattapaggahaṭṭhe paññā vīriyārambhe ñāṇaṃ. Anuppannassa nekkhammassa uppādāya asallīnattapahitattapaggahaṭṭhe paññā vīriyārambhe ñāṇaṃ. Uppannassa nekkhammassa ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā asallīnattapahitattapaggahaṭṭhe paññā vīriyārambhe ñāṇaṃ…pe….

Anuppannānaṃ sabbakilesānaṃ anuppādāya asallīnattapahitattapaggahaṭṭhe paññā vīriyārambhe ñāṇaṃ. Uppannānaṃ sabbakilesānaṃ pahānāya asallīnattapahitattapaggahaṭṭhe paññā vīriyārambhe ñāṇaṃ…pe… anuppannassa arahattamaggassa uppādāya asallīnattapahitattapaggahaṭṭhe paññā vīriyārambhe ñāṇaṃ. Uppannassa arahattamaggassa ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā asallīnattapahitattapaggahaṭṭhe paññā vīriyārambhe ñāṇaṃ. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – ‘‘asallīnattapahitattapaggahaṭṭhe paññā vīriyārambhe ñāṇaṃ’’.

Vīriyārambhañāṇaniddeso aṭṭhatiṃsatimo.

39. Atthasandassanañāṇaniddeso

90. Kathaṃ nānādhammappakāsanatā paññā atthasandassane ñāṇaṃ? Nānādhammāti pañcakkhandhā, dvādasāyatanāni, aṭṭhārasa dhātuyo, kusalā dhammā, akusalā dhammā, abyākatā dhammā, kāmāvacarā dhammā, rūpāvacarā dhammā, arūpāvacarā dhammā, apariyāpannā dhammā.

Pakāsanatāti rūpaṃ aniccato pakāseti, rūpaṃ dukkhato pakāseti, rūpaṃ anattato pakāseti. Vedanaṃ…pe… saññaṃ… saṅkhāre… viññāṇaṃ… cakkhuṃ…pe… jarāmaraṇaṃ aniccato pakāseti, jarāmaraṇaṃ dukkhato pakāseti, jarāmaraṇaṃ anattato pakāseti.

Atthasandassaneti kāmacchandaṃ pajahanto nekkhammatthaṃ sandasseti. Byāpādaṃ pajahanto abyāpādatthaṃ sandasseti. Thinamiddhaṃ pajahanto ālokasaññatthaṃ sandasseti. Uddhaccaṃ pajahanto avikkhepatthaṃ sandasseti. Vicikicchaṃ pajahanto dhammavavatthānatthaṃ sandasseti. Avijjaṃ pajahanto ñāṇatthaṃ sandasseti. Aratiṃ pajahanto pāmojjatthaṃ sandasseti. Nīvaraṇe pajahanto paṭhamajhānatthaṃ sandasseti …pe… sabbakilese pajahanto arahattamaggatthaṃ sandasseti. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – ‘‘nānādhammapakāsanatā paññā atthasandassane ñāṇaṃ’’.

Atthasandassanañāṇaniddeso navatiṃsatimo.

40. Dassanavisuddhiñāṇaniddeso

91. Kathaṃ sabbadhammānaṃ ekasaṅgahatānānattekattapaṭivedhe paññā dassanavisuddhiñāṇaṃ? Sabbadhammānanti pañcakkhandhā…pe… apariyāpannā dhammā.

Ekasaṅgahatāti dvādasahi ākārehi sabbe dhammā ekasaṅgahitā. Tathaṭṭhena, anattaṭṭhena, saccaṭṭhena, paṭivedhaṭṭhena, abhijānanaṭṭhena, parijānanaṭṭhena, dhammaṭṭhena, dhātuṭṭhena, ñātaṭṭhena, sacchikiriyaṭṭhena, phusanaṭṭhena, abhisamayaṭṭhena – imehi dvādasahi ākārehi sabbe dhammā ekasaṅgahitā.

Nānattekattanti kāmacchando nānattaṃ, nekkhammaṃ ekattaṃ…pe… sabbakilesā nānattaṃ, arahattamaggo ekattaṃ.

Paṭivedheti dukkhasaccaṃ pariññāpaṭivedhaṃ paṭivijjhati. Samudayasaccaṃ pahānapaṭivedhaṃ paṭivijjhati. Nirodhasaccaṃ sacchikiriyāpaṭivedhaṃ paṭivijjhati. Maggasaccaṃ bhāvanāpaṭivedhaṃ paṭivijjhati.

Dassanavisuddhīti sotāpattimaggakkhaṇe dassanaṃ visujjhati; sotāpattiphalakkhaṇe dassanaṃ visuddhaṃ. Sakadāgāmimaggakkhaṇe dassanaṃ visujjhati; sakadāgāmiphalakkhaṇe dassanaṃ visuddhaṃ. Anāgāmimaggakkhaṇe dassanaṃ visujjhati; anāgāmiphalakkhaṇe dassanaṃ visuddhaṃ. Arahattamaggakkhaṇe dassanaṃ visujjhati; arahattaphalakkhaṇe dassanaṃ visuddhaṃ. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – ‘‘sabbadhammānaṃ ekasaṅgahatānānattekattapaṭivedhe paññā dassanavisuddhiñāṇaṃ’’.

Dassanavisuddhiñāṇaniddeso cattālīsamo.

41. Khantiñāṇaniddeso

92. Kathaṃ viditattā paññā khantiñāṇaṃ? Rūpaṃ aniccato viditaṃ , rūpaṃ dukkhato viditaṃ, rūpaṃ anattato viditaṃ. Yaṃ yaṃ viditaṃ taṃ taṃ khamatīti – viditattā paññā khantiñāṇaṃ. Vedanā…pe… saññā… saṅkhārā… viññāṇaṃ… cakkhu…pe… jarāmaraṇaṃ aniccato viditaṃ, jarāmaraṇaṃ dukkhato viditaṃ, jarāmaraṇaṃ anattato viditaṃ. Yaṃ yaṃ viditaṃ taṃ taṃ khamatīti – viditattā paññā khantiñāṇaṃ. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – ‘‘viditattā paññā khantiñāṇaṃ’’.

Khantiñāṇaniddeso ekacattālīsamo.

42. Pariyogāhaṇañāṇaniddeso

93. Kathaṃ phuṭṭhattā paññā pariyogāhaṇe ñāṇaṃ? Rūpaṃ aniccato phusati, rūpaṃ dukkhato phusati, rūpaṃ anattato phusati. Yaṃ yaṃ phusati taṃ taṃ pariyogāhatīti – phuṭṭhattā paññā pariyogāhaṇe ñāṇaṃ. Vedanaṃ…pe… saññaṃ… saṅkhāre… viññāṇaṃ… cakkhuṃ…pe… jarāmaraṇaṃ aniccato phusati, dukkhato phusati, anattato phusati. Yaṃ yaṃ phusati taṃ taṃ pariyogāhatīti – phuṭṭhattā paññā pariyogāhaṇe ñāṇaṃ. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – ‘‘phuṭṭhattā paññā pariyogāhaṇe ñāṇaṃ’’.

Pariyogāhaṇañāṇaniddeso dvecattālīsamo.

43. Padesavihārañāṇaniddeso

94. Kathaṃ samodahane paññā padesavihāre ñāṇaṃ? Micchādiṭṭhipaccayāpi vedayitaṃ, micchādiṭṭhivūpasamapaccayāpi vedayitaṃ. Sammādiṭṭhipaccayāpi vedayitaṃ, sammādiṭṭhivūpasamapaccayāpi vedayitaṃ. Micchāsaṅkappapaccayāpi vedayitaṃ, micchāsaṅkappavūpasamapaccayāpi vedayitaṃ. Sammāsaṅkappapaccayāpi vedayitaṃ, sammāsaṅkappavūpasamapaccayāpi vedayitaṃ…pe… micchāvimuttipaccayāpi vedayitaṃ, micchāvimuttivūpasamapaccayāpi vedayitaṃ. Sammāvimuttipaccayāpi vedayitaṃ, sammāvimuttivūpasamapaccayāpi vedayitaṃ. Chandapaccayāpi vedayitaṃ, chandavūpasamapaccayāpi vedayitaṃ. Vitakkapaccayāpi vedayitaṃ, vitakkavūpasamapaccayāpi vedayitaṃ. Saññāpaccayāpi vedayitaṃ, saññāvūpasamapaccayāpi vedayitaṃ.

Chando ca avūpasanto hoti, vitakko ca avūpasanto hoti, saññā ca avūpasantā hoti, tappaccayāpi vedayitaṃ. Chando ca vūpasanto hoti, vitakko ca avūpasanto hoti, saññā ca avūpasantā hoti, tappaccayāpi vedayitaṃ. Chando ca vūpasanto hoti, vitakko ca vūpasanto hoti, saññā ca avūpasantā hoti, tappaccayāpi vedayitaṃ. Chando ca vūpasanto hoti, vitakko ca vūpasanto hoti, saññā ca vūpasantā hoti, tappaccayāpi vedayitaṃ. Appattassa pattiyā atthi āsavaṃ, tasmimpi ṭhāne anuppatte tappaccayāpi vedayitaṃ. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – ‘‘samodahane paññā padesavihāre ñāṇaṃ’’.

Padesavihārañāṇaniddeso tecattālīsamo.

44-49. Chavivaṭṭañāṇaniddeso

95. Kathaṃ adhipatattā paññā saññāvivaṭṭe ñāṇaṃ? Nekkhammādhipatattā paññā kāmacchandato saññāya vivaṭṭatīti – adhipatattā paññā saññāvivaṭṭe ñāṇaṃ. Abyāpādādhipatattā paññā byāpādato saññāya vivaṭṭatīti – adhipatattā paññā saññāvivaṭṭe ñāṇaṃ. Ālokasaññādhipatattā paññā thinamiddhato saññāya vivaṭṭatīti – adhipatattā paññā saññāvivaṭṭe ñāṇaṃ. Avikkhepādhipatattā paññā uddhaccato saññāya vivaṭṭatīti – adhipatattā paññā saññāvivaṭṭe ñāṇaṃ. Dhammavavatthānādhipatattā paññā vicikicchāya saññāya vivaṭṭatīti – adhipatattā paññā saññāvivaṭṭe ñāṇaṃ. Ñāṇādhipatattā paññā avijjāya saññāya vivaṭṭatīti – adhipatattā paññā saññāvivaṭṭe ñāṇaṃ. Pāmojjādhipatattā paññā aratiyā saññāya vivaṭṭatīti – adhipatattā paññā saññāvivaṭṭe ñāṇaṃ. Paṭhamajjhānādhipatattā paññā nīvaraṇehi saññāya vivaṭṭatīti – adhipatattā paññā saññāvivaṭṭe ñāṇaṃ…pe… arahattamaggādhipatattā paññā sabbakilesehi saññāya vivaṭṭatīti – adhipatattā paññā saññāvivaṭṭe ñāṇaṃ . Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – ‘‘adhipatattā paññā saññāvivaṭṭe ñāṇaṃ’’.

96. Kathaṃ nānatte paññā cetovivaṭṭe ñāṇaṃ? Kāmacchando nānattaṃ, nekkhammaṃ ekattaṃ. Nekkhammekattaṃ cetayato kāmacchandato cittaṃ vivaṭṭatīti – nānatte paññā cetovivaṭṭe ñāṇaṃ. Byāpādo nānattaṃ, abyāpādo ekattaṃ. Abyāpādekattaṃ cetayato byāpādato cittaṃ vivaṭṭatīti – nānatte paññā cetovivaṭṭe ñāṇaṃ. Thinamiddhaṃ nānattaṃ, ālokasaññā ekattaṃ. Ālokasaññekattaṃ cetayato thinamiddhato cittaṃ vivaṭṭatīti – nānatte paññā cetovivaṭṭe ñāṇaṃ…pe… sabbakilesā nānattaṃ, arahattamaggo ekattaṃ. Arahattamaggekattaṃ cetayato sabbakilesehi cittaṃ vivaṭṭatīti – nānatte paññā cetovivaṭṭe ñāṇaṃ. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – ‘‘nānatte paññā cetovivaṭṭe ñāṇaṃ’’.

97. Kathaṃ adhiṭṭhāne paññā cittavivaṭṭe ñāṇaṃ? Kāmacchandaṃ pajahanto nekkhammavasena cittaṃ adhiṭṭhātīti – adhiṭṭhāne paññā cittavivaṭṭe ñāṇaṃ. Byāpādaṃ pajahanto abyāpādavasena cittaṃ adhiṭṭhātīti – adhiṭṭhāne paññā cittavivaṭṭe ñāṇaṃ. Thinamiddhaṃ pajahanto ālokasaññāvasena cittaṃ adhiṭṭhātīti – adhiṭṭhāne paññā cittavivaṭṭe ñāṇaṃ…pe… sabbakilese pajahanto arahattamaggavasena cittaṃ adhiṭṭhātīti – adhiṭṭhāne paññā cittavivaṭṭe ñāṇaṃ. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – ‘‘adhiṭṭhāne paññā cittavivaṭṭe ñāṇaṃ’’.

98. Kathaṃ suññate paññā ñāṇavivaṭṭe ñāṇaṃ? ‘‘Cakkhu suññaṃ attena vā attaniyena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā’’ti yathābhūtaṃ jānato [pajānato (syā.)] passato cakkhābhinivesato [kāmābhinivesato (syā.) aṭṭhakathā oloketabbā] ñāṇaṃ vivaṭṭatīti – suññate paññā ñāṇavivaṭṭe ñāṇaṃ. ‘‘Sotaṃ suññaṃ…pe… ghānaṃ suññaṃ… jivhā suññā… kāyo suñño… mano suñño attena vā attaniyena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā’’ti yathābhūtaṃ jānato passato manābhinivesato ñāṇaṃ vivaṭṭatīti – suññate paññā ñāṇavivaṭṭe ñāṇaṃ. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – ‘‘suññate paññā ñāṇavivaṭṭe ñāṇaṃ’’.

99. Kathaṃ vosagge paññā vimokkhavivaṭṭe ñāṇaṃ? Nekkhammena kāmacchandaṃ vosajjatīti – vosagge paññā vimokkhavivaṭṭe ñāṇaṃ. Abyāpādena byāpādaṃ vosajjatīti – vosagge paññā vimokkhavivaṭṭe ñāṇaṃ. Ālokasaññāya thinamiddhaṃ vosajjatīti – vosagge paññā vimokkhavivaṭṭe ñāṇaṃ . Avikkhepena uddhaccaṃ vosajjatīti – vosagge paññā vimokkhavivaṭṭe ñāṇaṃ. Dhammavavatthānena vicikicchaṃ vosajjatīti – vosagge paññā vimokkhavivaṭṭe ñāṇaṃ…pe… arahattamaggena sabbakilese vosajjatīti – vosagge paññā vimokkhavivaṭṭe ñāṇaṃ. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – ‘‘vosagge paññā vimokkhavivaṭṭe ñāṇaṃ’’.

100. Kathaṃ tathaṭṭhe paññā saccavivaṭṭe ñāṇaṃ? Dukkhassa pīḷanaṭṭhaṃ saṅkhataṭṭhaṃ santāpaṭṭhaṃ vipariṇāmaṭṭhaṃ parijānanto vivaṭṭatīti – tathaṭṭhe paññā saccavivaṭṭe ñāṇaṃ. Samudayassa āyūhanaṭṭhaṃ nidānaṭṭhaṃ saññogaṭṭhaṃ palibodhaṭṭhaṃ pajahanto vivaṭṭatīti – tathaṭṭhe paññā saccavivaṭṭe ñāṇaṃ. Nirodhassa nissaraṇaṭṭhaṃ vivekaṭṭhaṃ asaṅkhataṭṭhaṃ amataṭṭhaṃ sacchikaronto vivaṭṭatīti – tathaṭṭhe paññā saccavivaṭṭe ñāṇaṃ. Maggassa niyyānaṭṭhaṃ hetuṭṭhaṃ dassanaṭṭhaṃ ādhipateyyaṭṭhaṃ bhāvento vivaṭṭatīti – tathaṭṭhe paññā saccavivaṭṭe ñāṇaṃ.

Saññāvivaṭṭo, cetovivaṭṭo, cittavivaṭṭo, ñāṇavivaṭṭo, vimokkhavivaṭṭo , saccavivaṭṭo. Sañjānanto vivaṭṭatīti – saññāvivaṭṭo. Cetayanto vivaṭṭatīti – cetovivaṭṭo. Vijānanto vivaṭṭatīti – cittavivaṭṭo. Ñāṇaṃ karonto vivaṭṭatīti – ñāṇavivaṭṭo. Vosajjanto vivaṭṭatīti – vimokkhavivaṭṭo. Tathaṭṭhe vivaṭṭatīti – saccavivaṭṭo.

Yattha saññāvivaṭṭo, tattha cetovivaṭṭo. Yattha cetovivaṭṭo, tattha saññāvivaṭṭo. Yattha saññāvivaṭṭo cetovivaṭṭo tattha cittavivaṭṭo. Yattha cittavivaṭṭo, tattha saññāvivaṭṭo cetovivaṭṭo. Yattha saññāvivaṭṭo cetovivaṭṭo cittavivaṭṭo, tattha ñāṇavivaṭṭo. Yattha ñāṇavivaṭṭo, tattha saññāvivaṭṭo cetovivaṭṭo cittavivaṭṭo. Yattha saññāvivaṭṭo cetovivaṭṭo cittavivaṭṭo ñāṇavivaṭṭo, tattha vimokkhavivaṭṭo. Yattha vimokkhavivaṭṭo, tattha saññāvivaṭṭo cetovivaṭṭo cittavivaṭṭo ñāṇavivaṭṭo. Yattha saññāvivaṭṭo cetovivaṭṭo cittavivaṭṭo ñāṇavivaṭṭo vimokkhavivaṭṭo, tattha saccavivaṭṭo. Yattha saccavivaṭṭo, tattha saññāvivaṭṭo cetovivaṭṭo cittavivaṭṭo ñāṇavivaṭṭo vimokkhavivaṭṭo. Taṃ ñātaṭṭhena ñāṇaṃ , pajānanaṭṭhena paññā. Tena vuccati – ‘‘tathaṭṭhe paññā saccavivaṭṭe ñāṇaṃ’’.

Chavivaṭṭañāṇaniddeso navacattālīsamo.

50. Iddhividhañāṇaniddeso

101. Kathaṃ kāyampi cittampi ekavavatthānatā sukhasaññañca lahusaññañca adhiṭṭhānavasena ijjhanaṭṭhe paññā iddhividhe ñāṇaṃ? Idha bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. So imesu catūsu iddhipādesu cittaṃ paribhāveti paridameti, muduṃ karoti kammaniyaṃ. So imesu catūsu iddhipādesu cittaṃ paribhāvetvā paridametvā muduṃ karitvā kammaniyaṃ kāyampi citte samodahati, cittampi kāye samodahati, kāyavasena cittaṃ pariṇāmeti, cittavasena kāyaṃ pariṇāmeti, kāyavasena cittaṃ adhiṭṭhāti, cittavasena kāyaṃ adhiṭṭhāti; kāyavasena cittaṃ pariṇāmetvā cittavasena kāyaṃ pariṇāmetvā kāyavasena cittaṃ adhiṭṭhahitvā cittavasena kāyaṃ adhiṭṭhahitvā sukhasaññañca lahusaññañca kāye okkamitvā viharati. So tathābhāvitena cittena parisuddhena pariyodātena iddhividhañāṇāya cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ iddhividhaṃ paccanubhoti.

102. Ekopi hutvā bahudhā hoti, bahudhāpi hutvā eko hoti; āvibhāvaṃ tirobhāvaṃ; tirokuṭṭaṃ [tirokuḍḍaṃ (syā.)] tiropākāraṃ tiropabbataṃ asajjamāno gacchati, seyyathāpi ākāse; pathaviyāpi ummujjanimujjaṃ karoti, seyyathāpi udake; udakepi abhijjamāne gacchati, seyyathāpi pathaviyaṃ ; ākāsepi pallaṅkena kamati [caṅkamati (syā.) dī. ni. 1.238 passitabbā] seyyathāpi pakkhī sakuṇo imepi candimasūriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parāmasati [parimasati (syā.)] parimajjati; yāva brahmalokāpi kāyena vasaṃ vatteti. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – ‘‘kāyampi cittampi ekavavatthānatā sukhasaññañca lahusaññañca adhiṭṭhānavasena ijjhanaṭṭhe paññā iddhividhe ñāṇaṃ’’.

Iddhividhañāṇaniddeso paññāsamo.

51. Sotadhātuvisuddhiñāṇaniddeso

103. Kathaṃ vitakkavipphāravasena nānattekattasaddanimittānaṃ pariyogāhaṇe paññā sotadhātuvisuddhiñāṇaṃ ? Idha bhikkhu chandasamādhi…pe… vīriyasamādhi… cittasamādhi… vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. So imesu catūsu iddhipādesu cittaṃ paribhāveti paridameti, muduṃ karoti kammaniyaṃ. So imesu catūsu iddhipādesu cittaṃ paribhāvetvā paridametvā, muduṃ karitvā kammaniyaṃ dūrepi saddānaṃ saddanimittaṃ manasi karoti, santikepi saddānaṃ saddanimittaṃ manasi karoti, oḷārikānampi saddānaṃ saddanimittaṃ manasi karoti, sukhumānampi saddānaṃ saddanimittaṃ manasi karoti, saṇhasaṇhānampi saddānaṃ saddanimittaṃ manasi karoti, puratthimāyapi disāya saddānaṃ saddanimittaṃ manasi karoti, pacchimāyapi disāya saddānaṃ saddanimittaṃ manasi karoti, uttarāyapi disāya saddānaṃ saddanimittaṃ manasi karoti, dakkhiṇāyapi disāya saddānaṃ saddanimittaṃ manasi karoti, puratthimāyapi anudisāya saddānaṃ saddanimittaṃ manasi karoti, pacchimāyapi anudisāya saddānaṃ saddanimittaṃ manasi karoti, uttarāyapi anudisāya saddānaṃ saddanimittaṃ manasi karoti, dakkhiṇāyapi anudisāya saddānaṃ saddanimittaṃ manasi karoti, heṭṭhimāyapi disāya saddānaṃ saddanimittaṃ manasi karoti, uparimāyapi disāya saddānaṃ saddanimittaṃ manasi karoti. So tathābhāvitena cittena parisuddhena pariyodātena sotadhātuvisuddhiñāṇāya cittaṃ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti – dibbe ca mānuse ca ye dūre santike ca. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – ‘‘vitakkavipphāravasena nānattekattasaddanimittānaṃ pariyogāhaṇe paññā sotadhātuvisuddhiñāṇaṃ’’.

Sotadhātuvisuddhiñāṇaniddeso ekapaññāsamo.

52. Cetopariyañāṇaniddeso

104. Kathaṃ tiṇṇaṃ cittānaṃ vipphārattā indriyānaṃ pasādavasena nānattekattaviññāṇacariyāpariyogāhaṇe paññā cetopariyañāṇaṃ? Idha bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīriyasamādhi…pe… cittasamādhi…pe… vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. So imesu catūsu iddhipādesu cittaṃ paribhāveti paridameti, muduṃ karoti kammaniyaṃ. So imesu catūsu iddhipādesu cittaṃ paribhāvetvā paridametvā, muduṃ karitvā kammaniyaṃ evaṃ pajānāti – ‘‘idaṃ rūpaṃ somanassindriyasamuṭṭhitaṃ, idaṃ rūpaṃ domanassindriyasamuṭṭhitaṃ, idaṃ rūpaṃ upekkhindriyasamuṭṭhita’’nti . So tathābhāvitena cittena parisuddhena pariyodātena cetopariyañāṇāya cittaṃ abhinīharati abhininnāmeti. So parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti – sarāgaṃ vā cittaṃ ‘‘sarāgaṃ citta’’nti pajānāti, vītarāgaṃ vā cittaṃ ‘‘vītarāgaṃ citta’’nti pajānāti, sadosaṃ vā cittaṃ…pe… vītadosaṃ vā cittaṃ… samohaṃ vā cittaṃ… vītamohaṃ vā cittaṃ… saṃkhittaṃ vā cittaṃ… vikkhittaṃ vā cittaṃ… mahaggataṃ vā cittaṃ… amahaggataṃ vā cittaṃ… sauttaraṃ vā cittaṃ… anuttaraṃ vā cittaṃ… samāhitaṃ vā cittaṃ… asamāhitaṃ vā cittaṃ… vimuttaṃ vā cittaṃ… avimuttaṃ vā cittaṃ ‘‘avimuttaṃ cittanti pajānāti. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – ‘‘tiṇṇaṃ cittānaṃ vipphārattā indriyānaṃ pasādavasena nānattekattaviññāṇacariyāpariyogāhaṇe paññā cetopariyañāṇaṃ’’.

Cetopariyañāṇaniddeso dvepaññāsamo.

53. Pubbenivāsānussatiñāṇaniddeso

105. Kathaṃ paccayapavattānaṃ dhammānaṃ nānattekattakammavipphāravasena pariyogāhaṇe paññā pubbenivāsānussatiñāṇaṃ? Idha bhikkhu chandasamādhi…pe… muduṃ karitvā kammaniyaṃ evaṃ pajānāti – ‘‘imasmiṃ sati idaṃ hoti, imassuppādā idaṃ uppajjati, yadidaṃ – avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti; evametassa kevalassa dukkhakkhandhassa samudayo hoti’’.

So tathābhāvitena cittena parisuddhena pariyodātena pubbenivāsānussatiñāṇāya cittaṃ abhinīharati abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ anussarati, seyyathidaṃ – ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo, jātisatampi jātisahassampi jātisatasahassampi, anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe – ‘‘amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ; tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evama āyupariyanto, so tato cuto idhūpapanno’’ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – ‘‘paccayapavattānaṃ dhammānaṃ nānattekattakammavipphāravasena pariyogāhaṇe paññā pubbenivāsānussatiñāṇaṃ’’.

Pubbenivāsānussatiñāṇaniddeso tepaññāsamo.

54. Dibbacakkhuñāṇaniddeso

106. Kathaṃ obhāsavasena nānattekattarūpanimittānaṃ dassanaṭṭhe paññā dibbacakkhuñāṇaṃ? Idha bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīriyasamādhi…pe… cittasamādhi…pe… vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. So imesu catūsu iddhipādesu cittaṃ paribhāveti paridameti, muduṃ karoti kammaniyaṃ. So imesu catūsu iddhipādesu cittaṃ paribhāvetvā paridametvā, muduṃ karitvā kammaniyaṃ ālokasaññaṃ manasi karoti, divāsaññaṃ adhiṭṭhāti – ‘‘yathā divā tathā rattiṃ, yathā rattiṃ tathā divā’’. Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti. So tathābhāvitena cittena parisuddhena pariyodātena sattānaṃ cutūpapātañāṇāya cittaṃ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena, satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti – ‘‘ime vata bhonto sattā kāyaduccaritena samannāgatā, vacīduccaritena samannāgatā, manoduccaritena samannāgatā, ariyānaṃ upavādakā, micchādiṭṭhikā, micchādiṭṭhikammasamādānā; te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā, vacīsucaritena samannāgatā, manosucaritena samannāgatā ariyānaṃ anupavādakā, sammādiṭṭhikā sammādiṭṭhikammasamādānā; te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannā’’ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe, sugate duggate yathākammūpage satte pajānāti. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – ‘‘obhāsavasena nānattekattarūpanimittānaṃ dassanaṭṭhe paññā dibbacakkhuñāṇaṃ’’.

Dibbacakkhuñāṇaniddeso catupaññāsamo.

55. Āsavakkhayañāṇaniddeso

107. Kathaṃ catusaṭṭhiyā ākārehi tiṇṇannaṃ indriyānaṃ vasibhāvatā paññā āsavānaṃ khaye ñāṇaṃ? Katamesaṃ tiṇṇannaṃ indriyānaṃ? Anaññātaññassāmītindriyassa aññindriyassa aññātāvindriyassa.

Anaññātaññassāmītindriyaṃ kati ṭhānāni gacchati, aññindriyaṃ kati ṭhānāni gacchati, aññātāvindriyaṃ kati ṭhānāni gacchati? Anaññātaññassāmītindriyaṃ ekaṃ ṭhānaṃ gacchati – sotāpattimaggaṃ. Aññindriyaṃ cha ṭhānāni gacchati – sotāpattiphalaṃ , sakadāgāmimaggaṃ , sakadāgāmiphalaṃ, anāgāmimaggaṃ, anāgāmiphalaṃ, arahattamaggaṃ. Aññātāvindriyaṃ ekaṃ ṭhānaṃ gacchati – arahattaphalaṃ.

Sotāpattimaggakkhaṇe anaññātaññassāmītindriyassa saddhindriyaṃ adhimokkhaparivāraṃ hoti, vīriyindriyaṃ paggahaparivāraṃ hoti, satindriyaṃ upaṭṭhānaparivāraṃ hoti, samādhindriyaṃ avikkhepaparivāraṃ hoti, paññindriyaṃ dassanaparivāraṃ hoti, manindriyaṃ vijānanaparivāraṃ hoti, somanassindriyaṃ abhisandanaparivāraṃ hoti, jīvitindriyaṃ pavattasantatādhipateyyaparivāraṃ hoti. Sotāpattimaggakkhaṇe jātā dhammā ṭhapetvā cittasamuṭṭhānaṃ rūpaṃ sabbeva kusalā honti, sabbeva anāsavā honti, sabbeva niyyānikā honti, sabbeva apacayagāmino honti, sabbeva lokuttarā honti, sabbeva nibbānārammaṇā honti. Sotāpattimaggakkhaṇe anaññātaññassāmītindriyassa imāni aṭṭhindriyāni sahajātaparivārā honti, aññamaññaparivārā honti, nissayaparivārā honti, sampayuttaparivārā honti, sahagatā honti, sahajātā honti, saṃsaṭṭhā honti, sampayuttā honti. Teva tassa ākārā ceva honti parivārā ca.

Sotāpattiphalakkhaṇe aññindriyassa saddhindriyaṃ adhimokkhaparivāraṃ hoti, vīriyindriyaṃ paggahaparivāraṃ hoti, satindriyaṃ upaṭṭhānaparivāraṃ hoti, samādhindriyaṃ avikkhepaparivāraṃ hoti, paññindriyaṃ dassanaparivāraṃ hoti, manindriyaṃ vijānanaparivāraṃ hoti, somanassindriyaṃ abhisandanaparivāraṃ hoti, jīvitindriyaṃ pavattasantatādhipateyyaparivāraṃ hoti. Sotāpattiphalakkhaṇe jātā dhammā sabbeva abyākatā honti, ṭhapetvā cittasamuṭṭhānaṃ rūpaṃ sabbeva anāsavā honti, sabbeva lokuttarā honti, sabbeva nibbānārammaṇā honti. Sotāpattiphalakkhaṇe aññindriyassa imāni aṭṭhindriyāni sahajātaparivārā honti, aññamaññaparivārā honti, nissayaparivārā honti, sampayuttaparivārā honti, sahagatā honti, sahajātā honti, saṃsaṭṭhā honti, sampayuttā honti. Teva tassa ākārā ceva honti parivārā ca.

Sakadāgāmimaggakkhaṇe …pe… sakadāgāmiphalakkhaṇe…pe… anāgāmimaggakkhaṇe…pe… anāgāmiphalakkhaṇe…pe… arahattamaggakkhaṇe aññindriyassa saddhindriyaṃ adhimokkhaparivāraṃ hoti…pe… jīvitindriyaṃ pavattasantatādhipateyyaparivāraṃ hoti. Arahattamaggakkhaṇe jātā dhammā ṭhapetvā cittasamuṭṭhānaṃ rūpaṃ sabbeva kusalā honti, sabbeva anāsavā honti, sabbeva niyyānikā honti, sabbeva apacayagāmino honti, sabbeva lokuttarā honti, sabbeva nibbānārammaṇā honti. Arahattamaggakkhaṇe aññindriyassa imāni aṭṭhindriyāni sahajātaparivārā honti, aññamaññaparivārā honti, nissayaparivārā honti, sampayuttaparivārā honti, sahagatā honti, sahajātā honti, saṃsaṭṭhā honti, sampayuttā honti. Teva tassa ākārā ceva honti parivārā ca.

Arahattaphalakkhaṇe aññātāvindriyassa saddhindriyaṃ adhimokkhaparivāraṃ hoti, vīriyindriyaṃ paggahaparivāraṃ hoti, satindriyaṃ upaṭṭhānaparivāraṃ hoti, samādhindriyaṃ avikkhepaparivāraṃ hoti, paññindriyaṃ dassanaparivāraṃ hoti, manindriyaṃ vijānanaparivāraṃ hoti, somanassindriyaṃ abhisandanaparivāraṃ hoti, jīvitindriyaṃ pavattasantatādhipateyyaparivāraṃ hoti. Arahattaphalakkhaṇe jātā dhammā sabbeva abyākatā honti, ṭhapetvā cittasamuṭṭhānaṃ rūpaṃ sabbeva anāsavā honti, sabbeva lokuttarā honti, sabbeva nibbānārammaṇā honti. Arahattaphalakkhaṇe aññātāvindriyassa imāni aṭṭhindriyāni sahajātaparivārā honti, aññamaññaparivārā honti, nissayaparivārā honti, sampayuttaparivārā honti, sahagatā honti, sahajātā honti, saṃsaṭṭhā honti, sampayuttā honti. Teva tassa ākārā ceva honti parivārā ca. Iti imāni aṭṭhaṭṭhakāni catusaṭṭhi honti.

Āsavāti katame te āsavā? Kāmāsavo, bhavāsavo, diṭṭhāsavo, avijjāsavo. Katthete āsavā khīyanti? Sotāpattimaggena anavaseso diṭṭhāsavo khīyati, apāyagamanīyo kāmāsavo khīyati, apāyagamanīyo bhavāsavo khīyati, apāyagamanīyo avijjāsavo khīyati. Etthete āsavā khīyanti. Sakadāgāmimaggena oḷāriko kāmāsavo khīyati, tadekaṭṭho bhavāsavo khīyati, tadekaṭṭho avijjāsavo khīyati. Etthete āsavā khīyanti. Anāgāmimaggena anavaseso kāmāsavo khīyati, tadekaṭṭho bhavāsavo khīyati, tadekaṭṭho avijjāsavo khīyati. Etthete āsavā khīyanti. Arahattamaggena anavaseso bhavāsavo khīyati, anavaseso avijjāsavo khīyati. Etthete āsavā khīyanti. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – ‘‘catusaṭṭhiyā ākārehi tiṇṇannaṃ indriyānaṃ vasibhāvatā paññā āsavānaṃ khaye ñāṇaṃ’’.

Āsavakkhayañāṇaniddeso pañcapaññāsamo.

56-63. Saccañāṇacatukkadvayaniddeso

108. Kathaṃ pariññaṭṭhe paññā dukkhe ñāṇaṃ, pahānaṭṭhe paññā samudaye ñāṇaṃ, sacchikiriyaṭṭhe paññā nirodhe ñāṇaṃ, bhāvanaṭṭhe paññā magge ñāṇaṃ? Dukkhassa pīḷanaṭṭho saṅkhataṭṭho santāpaṭṭho vipariṇāmaṭṭho pariññātaṭṭho; samudayassa āyūhanaṭṭho nidānaṭṭho saññogaṭṭho palibodhaṭṭho pahānaṭṭho; nirodhassa nissaraṇaṭṭho vivekaṭṭho asaṅkhataṭṭho amataṭṭho sacchikiriyaṭṭho; maggassa niyyānaṭṭho hetuṭṭho dassanaṭṭho ādhipateyyaṭṭho bhāvanaṭṭho. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – ‘‘pariññaṭṭhe paññā dukkhe ñāṇaṃ, pahānaṭṭhe paññā samudaye ñāṇaṃ, sacchikiriyaṭṭhe paññā nirodhe ñāṇaṃ, bhāvanaṭṭhe paññā magge ñāṇaṃ’’.

109. Kathaṃ dukkhe ñāṇaṃ, dukkhasamudaye ñāṇaṃ, dukkhanirodhe ñāṇaṃ, dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ? Maggasamaṅgissa ñāṇaṃ dukkhe petaṃ ñāṇaṃ, dukkhasamudaye petaṃ ñāṇaṃ, dukkhanirodhe petaṃ ñāṇaṃ, dukkhanirodhagāminiyā paṭipadāya petaṃ ñāṇaṃ.

Tattha katamaṃ dukkhe ñāṇaṃ? Dukkhaṃ ārabbha yā uppajjati paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūri medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi – idaṃ vuccati dukkhe ñāṇaṃ. Dukkhasamudayaṃ ārabbha…pe… dukkhanirodhaṃ ārabbha…pe… dukkhanirodhagāminiṃ paṭipadaṃ ārabbha yā uppajjati paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – idaṃ vuccati dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – ‘‘dukkhe ñāṇaṃ, dukkhasamudaye ñāṇaṃ , dukkhanirodhe ñāṇaṃ, dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ’’.

Saccañāṇacatukkadvayaniddeso tesaṭṭhimo.

64-67. Suddhikapaṭisambhidāñāṇaniddeso

110. Kathaṃ atthapaṭisambhide ñāṇaṃ, dhammapaṭisambhide ñāṇaṃ, niruttipaṭisambhide ñāṇaṃ, paṭibhānapaṭisambhide ñāṇaṃ? Atthesu ñāṇaṃ atthapaṭisambhidā, dhammesu ñāṇaṃ dhammapaṭisambhidā, niruttīsu ñāṇaṃ niruttipaṭisambhidā, paṭibhānesu ñāṇaṃ paṭibhānapaṭisambhidā. Atthanānatte paññā atthapaṭisambhide ñāṇaṃ, dhammanānatte paññā dhammapaṭisambhide ñāṇaṃ, niruttinānatte paññā niruttipaṭisambhide ñāṇaṃ, paṭibhānanānatte paññā paṭibhānapaṭisambhide ñāṇaṃ, atthavavatthāne paññā atthapaṭisambhide ñāṇaṃ, dhammavavatthāne paññā dhammapaṭisambhide ñāṇaṃ niruttivavatthāne paññā niruttipaṭisambhide ñāṇaṃ, paṭibhānavavatthāne paññā paṭibhānapaṭisambhide ñāṇaṃ.

Atthasallakkhaṇe paññā atthapaṭisambhide ñāṇaṃ, dhammasallakkhaṇe paññā dhammapaṭisambhide ñāṇaṃ, niruttisallakkhaṇe paññā niruttipaṭisambhide ñāṇaṃ, paṭibhānasallakkhaṇe paññā paṭibhānapaṭisambhide ñāṇaṃ. Atthūpalakkhaṇe paññā atthapaṭisambhide ñāṇaṃ, dhammūpalakkhaṇe paññā dhammapaṭisambhide ñāṇaṃ, niruttūpalakkhaṇe paññā niruttipaṭisambhide ñāṇaṃ, paṭibhānūpalakkhaṇe paññā paṭibhānapaṭisambhide ñāṇaṃ.

Atthappabhede paññā atthapaṭisambhide ñāṇaṃ, dhammappabhede paññā dhammapaṭisambhide ñāṇaṃ, niruttippabhede paññā niruttipaṭisambhide ñāṇaṃ, paṭibhānappabhede paññā paṭibhānapaṭisambhide ñāṇaṃ. Atthappabhāvane paññā atthapaṭisambhide ñāṇaṃ, dhammappabhāvane paññā dhammapaṭisambhide ñāṇaṃ, niruttippabhāvane paññā niruttipaṭisambhide ñāṇaṃ, paṭibhānappabhāvane paññā paṭibhānapaṭisambhide ñāṇaṃ.

Atthajotane paññā atthapaṭisambhide ñāṇaṃ, dhammajotane paññā dhammapaṭisambhide ñāṇaṃ, niruttijotane paññā niruttipaṭisambhide ñāṇaṃ, paṭibhānajotane paññā paṭibhānapaṭisambhide ñāṇaṃ. Atthavirocane paññā atthapaṭisambhide ñāṇaṃ, dhammavirocane paññā dhammapaṭisambhide ñāṇaṃ, niruttivirocane paññā niruttipaṭisambhide ñāṇaṃ, paṭibhānavirocane paññā paṭibhānapaṭisambhide ñāṇaṃ. Atthappakāsane paññā atthapaṭisambhide ñāṇaṃ, dhammappakāsane paññā dhammapaṭisambhide ñāṇaṃ, niruttippakāsane paññā niruttipaṭisambhide ñāṇaṃ, paṭibhānappakāsane paññā paṭibhānapaṭisambhide ñāṇaṃ. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – ‘‘atthapaṭisambhide ñāṇaṃ, dhammapaṭisambhide ñāṇaṃ, niruttipaṭisambhide ñāṇaṃ, paṭibhānapaṭisambhide ñāṇaṃ’’.

Suddhikapaṭisambhidāñāṇaniddeso sattasaṭṭhimo.

68. Indriyaparopariyattañāṇaniddeso

111. Katamaṃ tathāgatassa indriyaparopariyatta ñāṇaṃ? Idha tathāgato satte passati apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye appekacce paralokavajjabhayadassāvino appekacce na paralokavajjabhayadassāvino.

Apparajakkhe mahārajakkheti saddho puggalo apparajakkho, assaddho puggalo mahārajakkho. Āraddhavīriyo puggalo apparajakkho, kusīto puggalo mahārajakkho. Upaṭṭhitassati puggalo apparajakkho, muṭṭhassati puggalo mahārajakkho. Samāhito puggalo apparajakkho, asamāhito puggalo mahārajakkho. Paññavā puggalo apparajakkho, duppañño puggalo mahārajakkho.

Tikkhindriyemudindriyeti saddho puggalo tikkhindriyo, assaddho puggalo mudindriyo. Āraddhavīriyo puggalo tikkhindriyo, kusīto puggalo mudindriyo. Upaṭṭhitassati puggalo tikkhindriyo, muṭṭhassati puggalo mudindriyo. Samāhito puggalo tikkhindriyo, asamāhito puggalo mudindriyo. Paññavā puggalo tikkhindriyo, duppañño puggalo mudindriyo.

Svākāre dvākāreti saddho puggalo svākāro, assaddho puggalo dvākāro. Āraddhavīriyo puggalo svākāro, kusīto puggalo dvākāro. Upaṭṭhitassati puggalo svākāro, muṭṭhassati puggalo dvākāro. Samāhito puggalo svākāro, asamāhito puggalo dvākāro. Paññavā puggalo svākāro, duppañño puggalo dvākāro.

Suviññāpaye duviññāpayeti saddho puggalo suviññāpayo, assaddho puggalo duviññāpayo. Āraddhavīriyo puggalo suviññāpayo, kusīto puggalo duviññāpayo. Upaṭṭhitassati puggalo suviññāpayo, muṭṭhassati puggalo duviññāpayo. Samāhito puggalo suviññāpayo , asamāhito puggalo duviññāpayo. Paññavā puggalo suviññāpayo, duppañño puggalo duviññāpayo.

Appekacce paralokavajjabhayadassāvino, appekacce na paralokavajjabhayadassāvinoti saddho puggalo paralokavajjabhayadassāvī, assaddho puggalo na paralokavajjabhayadassāvī. Āraddhavīriyo puggalo paralokavajjabhayadassāvī, kusīto puggalo na paralokavajjabhayadassāvī. Upaṭṭhitassati puggalo paralokavajjabhayadassāvī, muṭṭhassati puggalo na paralokavajjabhayadassāvī. Samāhito puggalo paralokavajjabhayadassāvī, asamāhito puggalo na paralokavajjabhayadassāvī. Paññavā puggalo paralokavajjabhayadassāvī, duppañño puggalo na paralokavajjabhayadassāvī.

112.Lokoti – khandhaloko, dhātuloko, āyatanaloko, vipattibhavaloko , vipattisambhavaloko, sampattibhavaloko, sampattisambhavaloko.

Eko loko – sabbe sattā āhāraṭṭhitikā. Dve lokā – nāmañca, rūpañca. Tayo lokā – tisso vedanā. Cattāro lokā – cattāro āhārā. Pañca lokā – pañcupādānakkhandhā. Cha lokā – cha ajjhattikāni āyatanāni. Satta lokā – satta viññāṇaṭṭhitiyo . Aṭṭha lokā – aṭṭha lokadhammā. Nava lokā – nava sattāvāsā. Dasa lokā – dasāyatanāni. Dvādasalokā – dvādasāyatanāni. Aṭṭhārasa lokā – aṭṭhārasa dhātuyo.

Vajjanti sabbe kilesā vajjā, sabbe duccaritā vajjā, sabbe abhisaṅkhārā vajjā, sabbe bhavagāmikammā vajjā. Iti imasmiñca loke imasmiñca vajje tibbā bhayasaññā paccupaṭṭhitā hoti, seyyathāpi ukkhittāsike vadhake. Imehi paññāsāya ākārehi imāni pañcindriyāni jānāti passati aññāti paṭivijjhati – idaṃ tathāgatassa indriyaparopariyatte ñāṇaṃ.

Indriyaparopariyattañāṇaniddeso aṭṭhasaṭṭhimo.

69. Āsayānusayañāṇaniddeso

113. Katamaṃ tathāgatassa sattānaṃ āsayānusaye ñāṇaṃ? Idha tathāgato sattānaṃ āsayaṃ jānāti, anusayaṃ jānāti, caritaṃ jānāti , adhimuttiṃ jānāti, bhabbābhabbe satte pajānāti. Katamo [katamo ca (syā. ka.)] sattānaṃ āsayo? ‘‘Sassato loko’’ti vā, ‘‘asassato loko’’ti vā, ‘‘antavā loko’’ti vā, ‘‘anantavā loko’’ti vā, ‘‘taṃ jīvaṃ taṃ sarīra’’nti vā, ‘‘aññaṃ jīvaṃ aññaṃ sarīra’’nti vā, ‘‘hoti tathāgato paraṃ maraṇā’’ti vā, ‘‘na hoti tathāgato paraṃ maraṇā’’ti vā, ‘‘hoti ca na ca hoti tathāgato paraṃ maraṇā’’ti vā, ‘‘neva hoti na na hoti tathāgato paraṃ maraṇā’’ti vā. Iti bhavadiṭṭhisannissitā vā sattā honti vibhavadiṭṭhisannissitā vā.

Ete vā pana ubho ante anupagamma idappaccayatāpaṭiccasamuppannesu dhammesu anulomikā khanti paṭiladdhā hoti, yathābhūtaṃ vā ñāṇaṃ. Kāmaṃ sevantaññeva jānāti – ‘‘ayaṃ puggalo kāmagaruko kāmāsayo kāmādhimutto’’ti. Kāmaṃ sevantaññeva jānāti – ‘‘ayaṃ puggalo nekkhammagaruko nekkhammāsayo nekkhammādhimutto’’ti. Nekkhammaṃ sevantaññeva jānāti – ‘‘ayaṃ puggalo (nekkhammagaruko nekkhammāsayo nekkhammādhimutto’’ti. Nekkhammaṃ sevantaññeva jānāti – ‘‘ayaṃ puggalo kāmagaruko kāmāsayo kāmādhimutto’’ti. Byāpādaṃ sevantaññeva jānāti) [( ) etthantare pāṭhā natthi syāmapotthake, evamuparipi] – ‘‘ayaṃ puggalo byāpādagaruko byāpādāsayo byāpādādhimutto’’ti. Byāpādaṃ sevantaññeva jānāti – ‘‘ayaṃ puggalo (abyāpādagaruko abyāpādāsayo abyāpādādhimutto’’ti. Abyāpādaṃ sevantaññeva jānāti – ‘‘ayaṃ puggalo abyāpādagaruko abyāpādāsayo abyāpādādhimutto’’ti. Abyāpādaṃ sevantaññeva jānāti – ‘‘ayaṃ puggalo byāpādagaruko byāpādāsayo byāpādādhimutto’’ti. Thinamiddhaṃ sevantaññeva jānāti) – ‘‘ayaṃ puggalo thinamiddhagaruko thinamiddhāsayo thinamiddhādhimutto’’ti. Thinamiddhaṃ sevantaññeva jānāti – ‘‘ayaṃ puggalo ālokasaññāgaruko ālokasaññāsayo ālokasaññādhimutto’’ti. Ālokasaññaṃ sevantaññeva jānāti – ‘‘ayaṃ puggalo (ālokasaññāgaruko ālokasaññāsayo ālokasaññādhimutto’’ti. Ālokasaññaṃ sevantaññeva jānāti – ‘‘ayaṃ puggalo thinamiddhagaruko thinamiddhāsayo thinamiddhādhimutto’’ti.) Ayaṃ sattānaṃ āsayo.

114. Katamo ca sattānaṃ anusayo? Sattānusayā – kāmarāgānusayo, paṭighānusayo, mānānusayo, diṭṭhānusayo, vicikicchānusayo, bhavarāgānusayo , avijjānusayo. Yaṃ loke piyarūpaṃ sātarūpaṃ, ettha sattānaṃ kāmarāgānusayo anuseti. Yaṃ loke appiyarūpaṃ asātarūpaṃ , ettha sattānaṃ paṭighānusayo anuseti. Iti imesu dvīsu dhammesu avijjā anupatitā, tadekaṭṭho māno ca diṭṭhi ca vicikicchā ca daṭṭhabbā. Ayaṃ sattānaṃ anusayo.

Katamañca sattānaṃ caritaṃ? Puññābhisaṅkhāro apuññābhisaṅkhāro āneñjābhisaṅkhāro parittabhūmako vā mahābhūmako vā. Idaṃ sattānaṃ caritaṃ.

115. Katamā ca sattānaṃ adhimutti? Santi sattā hīnādhimuttikā, santi sattā paṇītādhimuttikā. Hīnādhimuttikā sattā hīnādhimuttike satte sevanti bhajanti payirupāsanti. Paṇītādhimuttikā sattā paṇītādhimuttike satte sevanti bhajanti payirupāsanti. Atītampi addhānaṃ hīnādhimuttikā sattā hīnādhimuttike satte seviṃsu bhajiṃsu payirupāsiṃsu; paṇītādhimuttikā sattā paṇītādhimuttike satte seviṃsu bhajiṃsu payirupāsiṃsu. Anāgatampi addhānaṃ hīnādhimuttikā sattā hīnādhimuttike satte sevissanti bhajissanti payirupāsissanti; paṇītādhimuttikā sattā paṇītādhimuttike satte sevissanti bhajissanti payirupāsissanti. Ayaṃ sattānaṃ adhimutti.

Katame sattā abhabbā? Ye te sattā kammāvaraṇena samannāgatā, kilesāvaraṇena samannāgatā, vipākāvaraṇena samannāgatā , assaddhā acchandikā duppaññā, abhabbā niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ – ime te sattā abhabbā.

Katame sattā bhabbā? Ye te sattā na kammāvaraṇena samannāgatā, na kilesāvaraṇena samannāgatā, na vipākāvaraṇena samannāgatā, saddhā chandikā paññavanto, bhabbā niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ – ime te sattā bhabbā. Idaṃ tathāgatassa sattānaṃ āsayānusaye ñāṇaṃ.

Āsayānusayañāṇaniddeso navasaṭṭhimo.

70. Yamakapāṭihīrañāṇaniddeso

116. Katamaṃ tathāgatassa yamakapāṭihīre ñāṇaṃ? Idha tathāgato yamakapāṭihīraṃ karoti asādhāraṇaṃ sāvakehi. Uparimakāyato aggikkhandho pavattati, heṭṭhimakāyato udakadhārā pavattati; heṭṭhimakāyato aggikkhandho pavattati, uparimakāyato udakadhārā pavattati; puratthimakāyato aggikkhandho pavattati, pacchimakāyato udakadhārā pavattati; pacchimakāyato aggikkhandho pavattati, puratthimakāyato udakadhārā pavattati; dakkhiṇaakkhito aggikkhandho pavattati, vāmaakkhito udakadhārā pavattati; vāmaakkhito aggikkhandho pavattati, dakkhiṇaakkhito udakadhārā pavattati; dakkhiṇakaṇṇasotato aggikkhandho pavattati, vāmakaṇṇasotato udakadhārā pavattati; vāmakaṇṇasotato aggikkhandho pavattati, dakkhiṇakaṇṇasotato udakadhārā pavattati; dakkhiṇanāsikāsotato aggikkhandho pavattati, vāmanāsikāsotato udakadhārā pavattati; vāmanāsikāsotato aggikkhandho pavattati, dakkhiṇanāsikāsotato udakadhārā pavattati; dakkhiṇaaṃsakūṭato aggikkhandho pavattati, vāmaaṃsakūṭato udakadhārā pavattati; vāmaaṃsakūṭato aggikkhandho pavattati, dakkhiṇaaṃsakūṭato udakadhārā pavattati; dakkhiṇahatthato aggikkhandho pavattati, vāmahatthato udakadhārā pavattati; vāmahatthato aggikkhandho pavattati, dakkhiṇahatthato udakadhārā pavattati; dakkhiṇapassato aggikkhandho pavattati, vāmapassato udakadhārā pavattati; vāmapassato aggikkhandho pavattati, dakkhiṇapassato udakadhārā pavattati; dakkhiṇapādato aggikkhandho pavattati , vāmapādato udakadhārā pavattati; vāmapādato aggikkhandho pavattati, dakkhiṇapādato udakadhārā pavattati; aṅgulaṅgulehi aggikkhandho pavattati, aṅgulantarikāhi udakadhārā pavattati; aṅgulantarikāhi aggikkhandho pavattati, aṅgulaṅgulehi udakadhārā pavattati; ekekalomato aggikkhandho pavattati, ekekalomato udakadhārā pavattati; lomakūpato lomakūpato aggikkhandho pavattati, lomakūpato lomakūpato udakadhārā pavattati.

Channaṃ vaṇṇānaṃ – nīlānaṃ, pītakānaṃ, lohitakānaṃ, odātānaṃ, mañjiṭṭhānaṃ [mañjeṭṭhānaṃ (syā. ka.)], pabhassarānaṃ bhagavā caṅkamati, nimmito tiṭṭhati vā nisīdati vā seyyaṃ vā kappeti. Bhagavā tiṭṭhati, nimmito caṅkamati vā nisīdati vā seyyaṃ vā kappeti. Bhagavā nisīdati, nimmito caṅkamati vā tiṭṭhati vā seyyaṃ vā kappeti. Bhagavā seyyaṃ kappeti, nimmito caṅkamati vā tiṭṭhati vā nisīdati vā. Nimmito caṅkamati, bhagavā tiṭṭhati vā nisīdati vā seyyaṃ vā kappeti. Nimmito tiṭṭhati, bhagavā caṅkamati vā nisīdati vā seyyaṃ vā kappeti. Nimmito nisīdati, bhagavā caṅkamati vā tiṭṭhati vā seyyaṃ vā kappeti. Nimmito seyyaṃ kappeti, bhagavā caṅkamati vā tiṭṭhati vā nisīdati vā. Idaṃ tathāgatassa yamakapāṭihīre ñāṇaṃ.

Yamakapāṭihīrañāṇaniddeso sattatimo.

71. Mahākaruṇāñāṇaniddeso

117. Katamaṃ tathāgatassa mahākaruṇāsamāpattiyā ñāṇaṃ? Bahukehi ākārehi passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati. Āditto lokasannivāsoti – passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati. Uyyutto lokasannivāsoti – passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati. Payāto lokasannivāsoti – passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati. Kummaggappaṭipanno [kummaggaṃ paṭipanno (syā.)] lokasannivāsoti – passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati. Upanīyati loko addhuvoti – passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati. Atāṇo [attāṇo (syā.)] loko anabhissaroti – passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati. Assako loko , sabbaṃ pahāya gamanīyanti – passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati. Ūno loko atīto taṇhādāsoti – passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati. Atāyano lokasannivāsoti – passantānaṃ…pe… aleṇo lokasannivāsoti – passantānaṃ …pe… asaraṇo lokasannivāsoti – passantānaṃ…pe… asaraṇībhūto lokasannivāsoti – passantānaṃ…pe….

Uddhato loko avūpasantoti – passantānaṃ…pe… sasallo lokasannivāso, viddho puthusallehi; tassa natthañño koci sallānaṃ uddhatā, aññatra mayāti – passantānaṃ…pe… avijjandhakārāvaraṇo lokasannivāso aṇḍabhūto kilesapañjarapakkhitto; tassa natthañño koci ālokaṃ dassetā, aññatra mayāti – passantānaṃ…pe… avijjāgato lokasannivāso aṇḍabhūto pariyonaddho tantākulakajāto [tantākulajāto (syā.)] kulāgaṇḍikajāto [guḷāguṇṭhikajāto (syā.), gulāguṇḍikajāto (ka. sī. aṭṭha.) dī. ni. 2.95 passitabbā] muñjapabbajabhūto apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ nātivattatīti – passantānaṃ…pe… avijjāvisadosasaṃlitto lokasannivāso kilesakalalībhūtoti – passantānaṃ…pe… rāgadosamohajaṭājaṭito lokasannivāso; tassa natthañño koci jaṭaṃ vijaṭetā, aññatra mayāti – passantānaṃ…pe….

Taṇhāsaṅghāṭapaṭimukko lokasannivāsoti – passantānaṃ…pe… taṇhājālena otthaṭo [otthato (ka.)] lokasannivāsoti – passantānaṃ…pe… taṇhāsotena vuyhati lokasannivāsoti – passantānaṃ…pe… taṇhāsaññojanena saññutto lokasannivāsoti – passantānaṃ…pe… taṇhānusayena anusaṭo lokasannivāsoti – passantānaṃ…pe… taṇhāsantāpena santappati lokasannivāsoti – passantānaṃ…pe… taṇhāpariḷāhena pariḍayhati lokasannivāsoti – passantānaṃ…pe….

Diṭṭhisaṅghāṭapaṭimukko lokasannivāsoti – passantānaṃ…pe… diṭṭhijālena otthaṭo lokasannivāsoti – passantānaṃ…pe… diṭṭhisotena vuyhati lokasannivāsoti – passantānaṃ…pe… diṭṭhisaññojanena saññutto lokasannivāsoti – passantānaṃ…pe… diṭṭhānusayena anusaṭo lokasannivāsoti – passantānaṃ…pe… diṭṭhisantāpena santappati lokasannivāsoti – passantānaṃ…pe… diṭṭhipariḷāhena pariḍayhati lokasannivāsoti – passantānaṃ…pe….

Jātiyā anugato lokasannivāsoti – passantānaṃ…pe… jarāya anusaṭo lokasannivāsoti – passantānaṃ…pe… byādhinā abhibhūto lokasannivāsoti – passantānaṃ …pe… maraṇena abbhāhato lokasannivāsoti – passantānaṃ…pe… dukkhe patiṭṭhito lokasannivāsoti – passantānaṃ…pe….

Taṇhāya uḍḍito lokasannivāsoti – passantānaṃ…pe… jarāpākāraparikkhitto lokasannivāsoti – passantānaṃ…pe… maccupāsena parikkhitto lokasannivāsoti – passantānaṃ…pe… mahābandhanabandho lokasannivāso – rāgabandhanena dosabandhanena mohabandhanena mānabandhanena diṭṭhibandhanena kilesabandhanena duccaritabandhanena; tassa natthañño koci bandhanaṃ mocetā, aññatra mayāti – passantānaṃ…pe… mahāsambādhappaṭipanno lokasannivāso; tassa natthañño koci okāsaṃ dassetā, aññatra mayāti – passantānaṃ… mahāpalibodhena palibuddho lokasannivāso; tassa natthañño koci palibodhaṃ chetā, aññatra mayāti – passantānaṃ…pe… mahāpapāte patito lokasannivāso; tassa natthañño koci papātā uddhatā, aññatra mayāti – passantānaṃ…pe… mahākantārappaṭipanno lokasannivāso; tassa natthañño koci kantāraṃ tāretā, aññatra mayāti – passantānaṃ…pe… mahāsaṃsārappaṭipanno lokasannivāso; tassa natthañño koci saṃsārā mocetā, aññatra mayāti – passantānaṃ…pe… mahāvidugge samparivattati lokasannivāso; tassa natthañño koci viduggā uddhatā, aññatra mayāti – passantānaṃ…pe… mahāpalipe [mahāpallepe (syā.)] palipanno lokasannivāso ; tassa natthañño koci palipā uddhatā, aññatra mayāti – passantānaṃ…pe….

Abbhāhato lokasannivāsoti – passantānaṃ…pe… āditto lokasannivāso – rāgagginā dosagginā mohagginā jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi; tassa natthañño koci nibbāpetā, aññatra mayāti – passantānaṃ…pe… unnītako lokasannivāso haññati niccamatāṇo pattadaṇḍo takkaroti – passantānaṃ…pe… vajjabandhanabaddho lokasannivāso āghātanapaccupaṭṭhito; tassa natthañño koci bandhanaṃ mocetā, aññatra mayāti – passantānaṃ…pe… anātho lokasannivāso paramakāruññappatto; tassa natthañño koci tāyetā, aññatra mayāti – passantānaṃ…pe… dukkhābhitunno [dukkhābhituṇṇo (ka.)] lokasannivāso cirarattaṃ pīḷitoti – passantānaṃ…pe… gadhito lokasannivāso niccaṃ pipāsitoti – passantānaṃ…pe….

Andho lokasannivāso acakkhukoti – passantānaṃ…pe… hatanetto lokasannivāso apariṇāyakoti – passantānaṃ…pe… vipathapakkhando [vipathaṃ pakkhanto (syā.)] lokasannivāso añjasāparaddho; tassa natthañño koci ariyapathaṃ ānetā, aññatra mayāti – passantānaṃ…pe… mahoghapakkhando lokasannivāso; tassa natthañño koci oghā uddhatā, aññatra mayāti – passantānaṃ…pe….

118. Dvīhi diṭṭhigatehi pariyuṭṭhito lokasannivāsoti – passantānaṃ…pe… tīhi duccaritehi vippaṭipanno lokasannivāsoti – passantānaṃ…pe… catūhi yogehi yutto lokasannivāso catuyogayojitoti – passantānaṃ…pe… catūhi ganthehi [gaṇṭhehi (syā.)] ganthito lokasannivāsoti – passantānaṃ…pe… catūhi upādānehi upādiyati lokasannivāsoti – passantānaṃ…pe… pañcagatisamāruḷho lokasannivāsoti – passantānaṃ…pe… pañcahi kāmaguṇehi rajjati lokasannivāsoti – passantānaṃ…pe… pañcahi nīvaraṇehi otthaṭo lokasannivāsoti – passantānaṃ…pe… chahi vivādamūlehi vivadati lokasannivāsoti – passantānaṃ…pe… chahi taṇhākāyehi rajjati lokasannivāsoti – passantānaṃ…pe… chahi diṭṭhigatehi pariyuṭṭhito lokasannivāsoti – passantānaṃ …pe… sattahi anusayehi anusaṭo lokasannivāsoti – passantānaṃ…pe… sattahi saññojanehi saññutto lokasannivāsoti – passantānaṃ…pe… sattahi mānehi unnato [uṇṇato (syā. ka.)] lokasannivāsoti – passantānaṃ…pe… aṭṭhahi lokadhammehi samparivattati lokasannivāsoti – passantānaṃ…pe… aṭṭhahi micchattehi niyyāto lokasannivāsoti – passantānaṃ…pe… aṭṭhahi purisadosehi dussati lokasannivāsoti – passantānaṃ…pe… navahi āghātavatthūhi āghātito lokasannivāsoti – passantānaṃ …pe… navavidhamānehi unnato lokasannivāsoti – passantānaṃ…pe… navahi taṇhāmūlakehi dhammehi rajjati lokasannivāsoti – passantānaṃ…pe… dasahi kilesavatthūhi kilissati lokasannivāsoti – passantānaṃ…pe… dasahi āghātavatthūhi āghātito lokasannivāsoti – passantānaṃ…pe… dasahi akusalakammapathehi samannāgato lokasannivāsoti – passantānaṃ…pe… dasahi saññojanehi saññutto lokasannivāsoti – passantānaṃ…pe… dasahi micchattehi niyyāto lokasannivāsoti – passantānaṃ…pe… dasavatthukāya micchādiṭṭhiyā samannāgato lokasannivāsoti – passantānaṃ…pe… dasavatthukāya antaggāhikāya diṭṭhiyā samannāgato lokasannivāsoti – passantānaṃ…pe… aṭṭhasatataṇhāpapañcasatehi papañcito lokasannivāsoti – passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati. Dvāsaṭṭhiyā diṭṭhigatehi pariyuṭṭhito lokasannivāsoti – passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati.

Ahañcamhi tiṇṇo, loko ca atiṇṇo ahaṃ camhi mutto, loko ca amutto; ahañcamhi danto, loko ca adanto; ahaṃ camhi santo, loko ca asanto; ahaṃ camhi assattho, loko ca anassattho; ahaṃ camhi parinibbuto, loko ca aparinibbuto; pahomi khvāhaṃ tiṇṇo tāretuṃ, mutto mocetuṃ, danto dametuṃ, santo sametuṃ, assattho assāsetuṃ, parinibbuto pare ca parinibbāpetunti – passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati. Idaṃ tathāgatassa mahākaruṇāsamāpattiyā ñāṇaṃ.

Mahākaruṇāñāṇaniddeso ekasattatimo.

72-73. Sabbaññutañāṇaniddeso

119. Katamaṃ tathāgatassa sabbaññutaññāṇaṃ? Sabbaṃ saṅkhatamasaṅkhataṃ anavasesaṃ jānātīti – sabbaññutaññāṇaṃ. Tattha āvaraṇaṃ natthīti – anāvaraṇañāṇaṃ [anāvaraṇaṃ ñāṇaṃ (syā.) evamuparipi].

120. Atītaṃ sabbaṃ jānātīti – sabbaññutaññāṇaṃ. Tattha āvaraṇaṃ natthīti – anāvaraṇañāṇaṃ. Anāgataṃ sabbaṃ jānātīti – sabbaññutaññāṇaṃ. Tattha āvaraṇaṃ natthīti – anāvaraṇañāṇaṃ. Paccuppannaṃ sabbaṃ jānātīti – sabbaññutaññāṇaṃ. Tattha āvaraṇaṃ natthīti – anāvaraṇañāṇaṃ.

Cakkhu ceva rūpā ca, evaṃ taṃ sabbaṃ jānātīti – sabbaññutaññāṇaṃ. Tattha āvaraṇaṃ natthīti – anāvaraṇañāṇaṃ. Sotañceva saddā ca…pe… ghānañceva gandhā ca… jivhā ceva rasā ca… kāyo ceva phoṭṭhabbā ca… mano ceva dhammā ca, evaṃ taṃ sabbaṃ jānātīti – sabbaññutaññāṇaṃ. Tattha āvaraṇaṃ natthīti – anāvaraṇañāṇaṃ.

Yāvatā aniccaṭṭhaṃ dukkhaṭṭhaṃ anattaṭṭhaṃ, taṃ sabbaṃ jānātīti – sabbaññutaññāṇaṃ. Tattha āvaraṇaṃ natthīti – anāvaraṇañāṇaṃ. Yāvatā rūpassa aniccaṭṭhaṃ dukkhaṭṭhaṃ anattaṭṭhaṃ, taṃ sabbaṃ jānātīti – sabbaññutaññāṇaṃ. Tattha āvaraṇaṃ natthīti – anāvaraṇañāṇaṃ. Yāvatā vedanāya…pe… yāvatā saññāya…pe… yāvatā saṅkhārānaṃ…pe… yāvatā viññāṇassa …pe… yāvatā cakkhussa…pe… jarāmaraṇassa aniccaṭṭhaṃ dukkhaṭṭhaṃ anattaṭṭhaṃ, taṃ sabbaṃ jānātīti – sabbaññutaññāṇaṃ. Tattha āvaraṇaṃ natthīti – anāvaraṇañāṇaṃ.

Yāvatā abhiññāya abhiññaṭṭhaṃ, taṃ sabbaṃ jānātīti – sabbaññutaññāṇaṃ. Tattha āvaraṇaṃ natthīti – anāvaraṇañāṇaṃ. Yāvatā pariññāya pariññaṭṭhaṃ…pe… yāvatā pahānassa [pahānāya (syā.)] pahānaṭṭhaṃ…pe… yāvatā bhāvanāya bhāvanaṭṭhaṃ…pe… yāvatā sacchikiriyāya sacchikiriyaṭṭhaṃ, taṃ sabbaṃ jānātīti – sabbaññutaññāṇaṃ. Tattha āvaraṇaṃ natthīti – anāvaraṇañāṇaṃ.

Yāvatā khandhānaṃ khandhaṭṭhaṃ, taṃ sabbaṃ jānātīti – sabbaññutaññāṇaṃ. Tattha āvaraṇaṃ natthīti – anāvaraṇañāṇaṃ. Yāvatā dhātūnaṃ dhātuṭṭhaṃ…pe… yāvatā āyatanānaṃ āyatanaṭṭhaṃ…pe… yāvatā saṅkhatānaṃ saṅkhataṭṭhaṃ…pe… yāvatā asaṅkhatassa asaṅkhataṭṭhaṃ, taṃ sabbaṃ jānātīti – sabbaññutaññāṇaṃ. Tattha āvaraṇaṃ natthīti – anāvaraṇañāṇaṃ.

Yāvatā kusale dhamme, sabbaṃ [sabbe (aṭṭhakathā)] jānātīti – sabbaññutaññāṇaṃ. Tattha āvaraṇaṃ natthīti – anāvaraṇañāṇaṃ. Yāvatā akusale dhamme…pe… yāvatā abyākate dhamme… yāvatā kāmāvacare dhamme… yāvatā rūpāvacare dhamme… yāvatā arūpāvacare dhamme… yāvatā apariyāpanne dhamme, sabbaṃ [sabbe (aṭṭhakathā)] jānātīti – sabbaññutaññāṇaṃ. Tattha āvaraṇaṃ natthīti – anāvaraṇañāṇaṃ.

Yāvatā dukkhassa dukkhaṭṭhaṃ, taṃ sabbaṃ jānātīti – sabbaññutaññāṇaṃ. Tattha āvaraṇaṃ natthīti – anāvaraṇañāṇaṃ. Yāvatā samudayassa samudayaṭṭhaṃ…pe… yāvatā nirodhassa nirodhaṭṭhaṃ…pe… yāvatā maggassa maggaṭṭhaṃ, taṃ sabbaṃ jānātīti – sabbaññutaññāṇaṃ. Tattha āvaraṇaṃ natthīti – anāvaraṇañāṇaṃ.

Yāvatā atthapaṭisambhidāya atthapaṭisambhidaṭṭhaṃ, taṃ sabbaṃ jānātīti – sabbaññutaññāṇaṃ. Tattha āvaraṇaṃ natthīti – anāvaraṇañāṇaṃ. Yāvatā dhammapaṭisambhidāya dhammapaṭisambhidaṭṭhaṃ…pe… yāvatā niruttipaṭisambhidāya niruttipaṭisambhidaṭṭhaṃ…pe… yāvatā paṭibhānapaṭisambhidāya paṭibhānapaṭisambhidaṭṭhaṃ, taṃ sabbaṃ jānātīti – sabbaññutaññāṇaṃ. Tattha āvaraṇaṃ natthīti – anāvaraṇañāṇaṃ.

Yāvatā indriyaparopariyattañāṇaṃ, taṃ sabbaṃ jānātīti – sabbaññutaññāṇaṃ. Tattha āvaraṇaṃ natthīti – anāvaraṇañāṇaṃ. Yāvatā sattānaṃ āsayānusaye ñāṇaṃ…pe… yāvatā yamakapāṭihīre ñāṇaṃ…pe… yāvatā mahākaruṇāsamāpattiyā ñāṇaṃ, taṃ sabbaṃ jānātīti – sabbaññutaññāṇaṃ. Tattha āvaraṇaṃ natthīti – anāvaraṇañāṇaṃ.

Yāvatā sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, taṃ sabbaṃ jānātīti – sabbaññutaññāṇaṃ. Tattha āvaraṇaṃ natthīti – anāvaraṇañāṇaṃ.

121.

Na tassa addiṭṭhamidhatthi kiñci, atho aviññātamajānitabbaṃ.

Sabbaṃ abhiññāsi yadatthi neyyaṃ, tathāgato tena samantacakkhūti [mahāni. 156; cūḷani. mogharājamāṇavapucchāniddesa 85].

Samantacakkhūti kenaṭṭhena samantacakkhu? Cuddasa buddhañāṇāni. Dukkhe ñāṇaṃ buddhañāṇaṃ, dukkhasamudaye ñāṇaṃ buddhañāṇaṃ, dukkhanirodhe ñāṇaṃ buddhañāṇaṃ, dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ buddhañāṇaṃ, atthapaṭisambhide ñāṇaṃ buddhañāṇaṃ, dhammapaṭisambhide ñāṇaṃ buddhañāṇaṃ, niruttipaṭisambhide ñāṇaṃ buddhañāṇaṃ, paṭibhānapaṭisambhide ñāṇaṃ buddhañāṇaṃ, indriyaparopariyatte ñāṇaṃ buddhañāṇaṃ, sattānaṃ āsayānusaye ñāṇaṃ buddhañāṇaṃ, yamakapāṭihīre ñāṇaṃ buddhañāṇaṃ, mahākaruṇāsamāpattiyā ñāṇaṃ buddhañāṇaṃ, sabbaññutaññāṇaṃ buddhañāṇaṃ, anāvaraṇañāṇaṃ buddhañāṇaṃ – imāni cuddasa buddhañāṇāni. Imesaṃ cuddasannaṃ buddhañāṇānaṃ aṭṭha ñāṇāni sāvakasādhāraṇāni; cha ñāṇāni asādhāraṇāni sāvakehi.

Yāvatā dukkhassa dukkhaṭṭho, sabbo ñāto; aññāto dukkhaṭṭho natthīti – sabbaññutaññāṇaṃ. Tattha āvaraṇaṃ natthīti – anāvaraṇañāṇaṃ. Yāvatā dukkhassa dukkhaṭṭho, sabbo ñāto, sabbo diṭṭho, sabbo vidito, sabbo sacchikato, sabbo phassito paññāya; aphassito paññāya dukkhaṭṭho natthīti – sabbaññutaññāṇaṃ. Tattha āvaraṇaṃ natthīti – anāvaraṇañāṇaṃ. Yāvatā samudayassa samudayaṭṭho…pe… yāvatā nirodhassa nirodhaṭṭho… yāvatā maggassa maggaṭṭho…pe… yāvatā atthapaṭisambhidāya atthapaṭisambhidaṭṭho… yāvatā dhammapaṭisambhidāya dhammapaṭisambhidaṭṭho… yāvatā niruttipaṭisambhidāya niruttipaṭisambhidaṭṭho… yāvatā paṭibhānapaṭisambhidāya paṭibhānapaṭisambhidaṭṭho, sabbo ñāto, sabbo diṭṭho, sabbo vidito , sabbo sacchikato, sabbo phassito paññāya; aphassito paññāya paṭibhānapaṭisambhidaṭṭho natthīti – sabbaññutaññāṇaṃ. Tattha āvaraṇaṃ natthīti – anāvaraṇañāṇaṃ.

Yāvatā indriyaparopariyattañāṇaṃ…pe… yāvatā sattānaṃ āsayānusaye ñāṇaṃ… yāvatā yamakapāṭihīre ñāṇaṃ… yāvatā mahākaruṇāsamāpattiyā ñāṇaṃ; sabba ñātaṃ, sabbaṃ diṭṭhaṃ, sabbaṃ viditaṃ, sabbaṃ sacchikataṃ, sabbaṃ phassitaṃ paññāya; aphassitaṃ paññāya mahākaruṇāsamāpattiyā ñāṇaṃ natthīti – sabbaññutaññāṇaṃ. Tattha āvaraṇaṃ natthīti – anāvaraṇañāṇaṃ.

Yāvatā sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, sabbaṃ ñātaṃ, sabbaṃ diṭṭhaṃ, sabbaṃ viditaṃ, sabbaṃ sacchikataṃ, sabbaṃ phassitaṃ paññāya; aphassitaṃ paññāya natthīti – sabbaññutaññāṇaṃ. Tattha āvaraṇaṃ natthīti – anāvaraṇañāṇaṃ.

Na tassa addiṭṭhamidhatthi kiñci, atho aviññātamajānitabbaṃ;

Sabbaṃ abhiññāsi yadatthi neyyaṃ, tathāgato tena samantacakkhūti.

Sabbaññutañāṇaniddeso tesattatimo.

Ñāṇakathā niṭṭhitā.

2. Diṭṭhikathā

122. Kā diṭṭhi, kati diṭṭhiṭṭhānāni, kati diṭṭhipariyuṭṭhānāni, kati diṭṭhiyo, kati diṭṭhābhinivesā, katamo diṭṭhiṭṭhānasamugghātoti?

[1] Kā diṭṭhīti abhinivesaparāmāso diṭṭhi. [2] Kati diṭṭhiṭṭhānānīti aṭṭha diṭṭhiṭṭhānāni. [3] Kati diṭṭhipariyuṭṭhānānīti aṭṭhārasa diṭṭhipariyuṭṭhānāni. [4] Kati diṭṭhiyoti soḷasa diṭṭhiyo. [5] Kati diṭṭhābhinivesāti tīṇi sataṃ diṭṭhābhinivesā. [6] Katamo diṭṭhiṭṭhānasamugghātoti sotāpattimaggo diṭṭhiṭṭhānasamugghāto .

123. Kathaṃ abhinivesaparāmāso diṭṭhi?[kati abhinivesaparāmāso diṭṭhīti (syā.)] Rūpaṃ etaṃ mama, esohamasmi, eso me attāti – abhinivesaparāmāso diṭṭhi. Vedanaṃ etaṃ mama…pe… saññaṃ etaṃ mama… saṅkhāre etaṃ mama… viññāṇaṃ etaṃ mama, esohamasmi, eso me attāti – abhinivesaparāmāso diṭṭhi. Cakkhuṃ etaṃ mama…pe… sotaṃ etaṃ mama… ghānaṃ etaṃ mama… jivhaṃ etaṃ mama… kāyaṃ etaṃ mama… manaṃ etaṃ mama, esohamasmi, eso me attāti – abhinivesaparāmāso diṭṭhi. Rūpe [rūpaṃ (syā.) tathā pañcasu ārammaṇesu ekavacanena] etaṃ mama…pe… sadde etaṃ mama… gandhe etaṃ mama… rase etaṃ mama… phoṭṭhabbe etaṃ mama… dhamme etaṃ mama, esohamasmi, eso me attāti – abhinivesaparāmāso diṭṭhi. Cakkhuviññāṇaṃ etaṃ mama…pe… sotaviññāṇaṃ etaṃ mama… ghānaviññāṇaṃ etaṃ mama… jivhāviññāṇaṃ etaṃ mama… kāyaviññāṇaṃ etaṃ mama… manoviññāṇaṃ etaṃ mama, esohamasmi, eso me attāti – abhinivesaparāmāso diṭṭhi. Cakkhusamphassaṃ etaṃ mama…pe… sotasamphassaṃ etaṃ mama… ghānasamphassaṃ etaṃ mama… jivhāsamphassaṃ etaṃ mama… kāyasamphassaṃ etaṃ mama… manosamphassaṃ etaṃ mama, esohamasmi, eso me attāti – abhinivesaparāmāso diṭṭhi. Cakkhusamphassajaṃ vedanaṃ…pe… sotasamphassajaṃ vedanaṃ… ghānasamphassajaṃ vedanaṃ… jivhāsamphassajaṃ vedanaṃ… kāyasamphassajaṃ vedanaṃ… manosamphassajaṃ vedanaṃ etaṃ mama, esohamasmi, eso me attāti – abhinivesaparāmāso diṭṭhi.

Rūpasaññaṃ etaṃ mama…pe… saddasaññaṃ etaṃ mama… gandhasaññaṃ etaṃ mama… rasasaññaṃ etaṃ mama… phoṭṭhabbasaññaṃ etaṃ mama… dhammasaññaṃ etaṃ mama, esohamasmi, eso me attāti – abhinivesaparāmāso diṭṭhi. Rūpasañcetanaṃ etaṃ mama…pe… saddasañcetanaṃ etaṃ mama… gandhasañcetanaṃ etaṃ mama… rasasañcetanaṃ etaṃ mama… phoṭṭhabbasañcetanaṃ etaṃ mama… dhammasañcetanaṃ etaṃ mama, esohamasmi, eso me attāti – abhinivesaparāmāso diṭṭhi. Rūpataṇhaṃ etaṃ mama…pe… saddataṇhaṃ etaṃ mama… gandhataṇhaṃ etaṃ mama… rasataṇhaṃ etaṃ mama… phoṭṭhabbataṇhaṃ etaṃ mama… dhammataṇhaṃ etaṃ mama, esohamasmi, eso me attāti – abhinivesaparāmāso diṭṭhi. Rūpavitakkaṃ etaṃ mama…pe… saddavitakkaṃ etaṃ mama… gandhavitakkaṃ etaṃ mama… rasavitakkaṃ etaṃ mama… phoṭṭhabbavitakkaṃ etaṃ mama… dhammavitakkaṃ etaṃ mama, esohamasmi, eso me attāti – abhinivesaparāmāso diṭṭhi. Rūpavicāraṃ etaṃ mama…pe… saddavicāraṃ etaṃ mama… gandhavicāraṃ etaṃ mama… rasavicāraṃ etaṃ mama… phoṭṭhabbavicāraṃ etaṃ mama… dhammavicāraṃ etaṃ mama, esohamasmi, eso me attāti – abhinivesaparāmāso diṭṭhi.

Pathavīdhātuṃ etaṃ mama…pe… āpodhātuṃ etaṃ mama… tejodhātuṃ etaṃ mama… vāyodhātuṃ etaṃ mama… ākāsadhātuṃ etaṃ mama… viññāṇadhātuṃ etaṃ mama, esohamasmi, eso me attāti – abhinivesaparāmāso diṭṭhi. Pathavīkasiṇaṃ etaṃ mama…pe… āpokasiṇaṃ… tejokasiṇaṃ… vāyokasiṇaṃ … nīlakasiṇaṃ… pītakasiṇaṃ… lohitakasiṇaṃ… odātakasiṇaṃ… ākāsakasiṇaṃ… viññāṇakasiṇaṃ etaṃ mama, esohamasmi, eso me attāti – abhinivesaparāmāso diṭṭhi.

Kesaṃ etaṃ mama…pe… lomaṃ etaṃ mama… nakhaṃ etaṃ mama… dantaṃ etaṃ mama… tacaṃ etaṃ mama… maṃsaṃ etaṃ mama… nhāruṃ etaṃ mama… aṭṭhiṃ etaṃ mama… aṭṭhimiñjaṃ etaṃ mama… vakkaṃ etaṃ mama… hadayaṃ etaṃ mama… yakanaṃ etaṃ mama… kilomakaṃ etaṃ mama… pihakaṃ etaṃ mama… papphāsaṃ etaṃ mama… antaṃ etaṃ mama… antaguṇaṃ etaṃ mama… udariyaṃ etaṃ mama… karīsaṃ etaṃ mama… pittaṃ etaṃ mama… semhaṃ etaṃ mama… pubbaṃ etaṃ mama … lohitaṃ etaṃ mama… sedaṃ etaṃ mama… medaṃ etaṃ mama… assuṃ etaṃ mama… vasaṃ etaṃ mama … kheḷaṃ etaṃ mama… siṅghāṇikaṃ etaṃ mama… lasikaṃ etaṃ mama… muttaṃ etaṃ mama… matthaluṅgaṃ etaṃ mama, esohamasmi, eso me attāti – abhinivesaparāmāso diṭṭhi.

Cakkhāyatanaṃ etaṃ mama…pe… rūpāyatanaṃ etaṃ mama… sotāyatanaṃ etaṃ mama… saddāyatanaṃ etaṃ mama… ghānāyatanaṃ etaṃ mama… gandhāyatanaṃ etaṃ mama… jivhāyatanaṃ etaṃ mama… rasāyatanaṃ etaṃ mama… kāyāyatanaṃ etaṃ mama… phoṭṭhabbāyatanaṃ etaṃ mama… manāyatanaṃ etaṃ mama… dhammāyatanaṃ etaṃ mama, esohamasmi, eso me attāti – abhinivesaparāmāso diṭṭhi.

Cakkhudhātuṃ etaṃ mama…pe… rūpadhātuṃ etaṃ mama… cakkhuviññāṇadhātuṃ etaṃ mama… sotadhātuṃ etaṃ mama… saddadhātuṃ etaṃ mama… sotaviññāṇadhātuṃ etaṃ mama… ghānadhātuṃ etaṃ mama… gandhadhātuṃ etaṃ mama… ghānaviññāṇadhātuṃ etaṃ mama… jivhādhātuṃ etaṃ mama… rasadhātuṃ etaṃ mama… jivhāviññāṇadhātuṃ etaṃ mama… kāyadhātuṃ etaṃ mama… phoṭṭhabbadhātuṃ etaṃ mama… kāyaviññāṇadhātuṃ etaṃ mama… manodhātuṃ etaṃ mama… dhammadhātuṃ etaṃ mama… manoviññāṇadhātuṃ etaṃ mama, esohamasmi, eso me attāti – abhinivesaparāmāso diṭṭhi.

Cakkhundriyaṃ etaṃ mama…pe… sotindriyaṃ etaṃ mama… ghānindriyaṃ etaṃ mama… jivhindriyaṃ etaṃ mama… kāyindriyaṃ etaṃ mama… manindriyaṃ etaṃ mama… jīvitindriyaṃ etaṃ mama… itthindriyaṃ etaṃ mama… purisindriyaṃ etaṃ mama… sukhindriyaṃ etaṃ mama… dukkhindriyaṃ etaṃ mama… somanassindriyaṃ etaṃ mama… domanassindriyaṃ etaṃ mama… upekkhindriyaṃ etaṃ mama… saddhindriyaṃ etaṃ mama… vīriyindriyaṃ etaṃ mama… satindriyaṃ etaṃ mama… samādhindriyaṃ etaṃ mama… paññindriyaṃ etaṃ mama, esohamasmi, eso me attāti – abhinivesaparāmāso diṭṭhi.

Kāmadhātuṃ etaṃ mama…pe… rūpadhātuṃ etaṃ mama… arūpadhātuṃ etaṃ mama… kāmabhavaṃ etaṃ mama… rūpabhavaṃ etaṃ mama… arūpabhavaṃ etaṃ mama… saññābhavaṃ etaṃ mama… asaññābhavaṃ etaṃ mama… nevasaññānāsaññābhavaṃ etaṃ mama… ekavokārabhavaṃ etaṃ mama… catuvokārabhavaṃ etaṃ mama… pañcavokārabhavaṃ etaṃ mama… paṭhamajjhānaṃ etaṃ mama… dutiyajjhānaṃ etaṃ mama… tatiyajjhānaṃ etaṃ mama… catutthajjhānaṃ etaṃ mama… mettaṃ cetovimuttiṃ etaṃ mama… karuṇaṃ cetovimuttiṃ etaṃ mama… muditaṃ cetovimuttiṃ etaṃ mama… upekkhaṃ cetovimuttiṃ etaṃ mama… ākāsānañcāyatanasamāpattiṃ etaṃ mama… viññāṇañcāyatanasamāpattiṃ etaṃ mama… ākiñcaññāyatanasamāpattiṃ etaṃ mama… nevasaññānāsaññāyatanasamāpattiṃ etaṃ mama, esohamasmi, eso me attāti – abhinivesaparāmāso diṭṭhi.

Avijjaṃ etaṃ mama…pe… saṅkhāre etaṃ mama… viññāṇaṃ etaṃ mama… nāmarūpaṃ etaṃ mama… saḷāyatanaṃ etaṃ mama… phassaṃ etaṃ mama… vedanaṃ etaṃ mama… taṇhaṃ etaṃ mama… upādānaṃ etaṃ mama… bhavaṃ etaṃ mama … jātiṃ etaṃ mama… jarāmaraṇaṃ etaṃ mama, esohamasmi, eso me attāti – abhinivesaparāmāso diṭṭhi. Evaṃ abhinivesaparāmāso diṭṭhi.

124. Katamāni aṭṭha diṭṭhiṭṭhānāni? Khandhāpi diṭṭhiṭṭhānaṃ, avijjāpi diṭṭhiṭṭhānaṃ, phassopi diṭṭhiṭṭhānaṃ, saññāpi diṭṭhiṭṭhānaṃ, vitakkopi [vitakkāpi (syā.)] diṭṭhiṭṭhānaṃ, ayoniso manasikāropi diṭṭhiṭṭhānaṃ, pāpamittopi diṭṭhiṭṭhānaṃ, paratoghosopi diṭṭhiṭṭhānaṃ.

Khandhā hetu khandhā paccayo diṭṭhiṭṭhānaṃ upādāya samuṭṭhānaṭṭhena – evaṃ khandhāpi diṭṭhiṭṭhānaṃ. Avijjā hetu avijjā paccayo diṭṭhiṭṭhānaṃ upādāya samuṭṭhānaṭṭhena – evaṃ avijjāpi diṭṭhiṭṭhānaṃ. Phasso hetu phasso paccayo diṭṭhiṭṭhānaṃ upādāya samuṭṭhānaṭṭhena – evaṃ phassopi diṭṭhiṭṭhānaṃ. Saññā hetu saññā paccayo diṭṭhiṭṭhānaṃ upādāya samuṭṭhānaṭṭhena – evaṃ saññāpi diṭṭhiṭṭhānaṃ. Vitakko hetu vitakko paccayo diṭṭhiṭṭhānaṃ upādāya, samuṭṭhānaṭṭhena – evaṃ vitakkopi diṭṭhiṭṭhānaṃ. Ayoniso manasikāro hetu ayoniso manasikāro paccayo diṭṭhiṭṭhānaṃ upādāya samuṭṭhānaṭṭhena – evaṃ ayoniso manasikāropi diṭṭhiṭṭhānaṃ. Pāpamitto hetu pāpamitto paccayo diṭṭhiṭṭhānaṃ upādāya, samuṭṭhānaṭṭhena – evaṃ pāpamittopi diṭṭhiṭṭhānaṃ. Paratoghoso hetu paratoghoso paccayo diṭṭhiṭṭhānaṃ upādāya samuṭṭhānaṭṭhena – evaṃ paratoghosopi diṭṭhiṭṭhānaṃ. Imāni aṭṭha diṭṭhiṭṭhānāni.

125. Katamāni aṭṭhārasa diṭṭhipariyuṭṭhānāni? Yā diṭṭhi diṭṭhigataṃ, diṭṭhigahanaṃ, diṭṭhikantāraṃ, diṭṭhivisūkaṃ, diṭṭhivipphanditaṃ, diṭṭhisaññojanaṃ, diṭṭhisallaṃ, diṭṭhisambādho, diṭṭhipalibodho, diṭṭhibandhanaṃ, diṭṭhipapāto, diṭṭhānusayo, diṭṭhisantāpo, diṭṭhipariḷāho , diṭṭhigantho, diṭṭhupādānaṃ, diṭṭhābhiniveso, diṭṭhiparāmāso – imāni aṭṭhārasa diṭṭhipariyuṭṭhānāni.

126. Katamā soḷasa diṭṭhiyo? Assādadiṭṭhi, attānudiṭṭhi, micchādiṭṭhi, sakkāyadiṭṭhi, sakkāyavatthukā sassatadiṭṭhi, sakkāyavatthukā ucchedadiṭṭhi, antaggāhikādiṭṭhi, pubbantānudiṭṭhi, aparantānudiṭṭhi, saññojanikā diṭṭhi, ahanti mānavinibandhā diṭṭhi, mamanti mānavinibandhā diṭṭhi, attavādapaṭisaṃyuttā diṭṭhi, lokavādapaṭisaṃyuttā diṭṭhi, bhavadiṭṭhi, vibhavadiṭṭhi – imā soḷasa diṭṭhiyo.

127. Katame tīṇi sataṃ diṭṭhābhinivesā? Assādadiṭṭhiyā katihākārehi abhiniveso hoti? Attānudiṭṭhiyā katihākārehi abhiniveso hoti? Micchādiṭṭhiyā katihākārehi abhiniveso hoti? Sakkāyadiṭṭhiyā katihākārehi abhiniveso hoti? Sakkāyavatthukāya sassatadiṭṭhiyā katihākārehi abhiniveso hoti? Sakkāyavatthukāya ucchedadiṭṭhiyā katihākārehi abhiniveso hoti? Antaggāhikāya diṭṭhiyā katihākārehi abhiniveso hoti? Pubbantānudiṭṭhiyā katihākārehi abhiniveso hoti? Aparantānudiṭṭhiyā katihākārehi abhiniveso hoti? Saññojanikāya diṭṭhiyā katihākārehi abhiniveso hoti? Ahanti mānavinibandhāya diṭṭhiyā katihākārehi abhiniveso hoti? Mamanti mānavinibandhāya diṭṭhiyā katihākārehi abhiniveso hoti? Attavādapaṭisaṃyuttāya diṭṭhiyā katihākārehi abhiniveso hoti? Lokavādapaṭisaṃyuttāya diṭṭhiyā katihākārehi abhiniveso hoti? Bhavadiṭṭhiyā katihākārehi abhiniveso hoti? Vibhavadiṭṭhiyā katihākārehi abhiniveso hoti?

Assādadiṭṭhiyā pañcatiṃsāya ākārehi abhiniveso hoti. Attānudiṭṭhiyā vīsatiyā ākārehi abhiniveso hoti. Micchādiṭṭhiyā dasahākārehi abhiniveso hoti. Sakkāyadiṭṭhiyā vīsatiyā ākārehi abhiniveso hoti. Sakkāyavatthukāya sassatadiṭṭhiyā pannarasahi ākārehi abhiniveso hoti. Sakkāyavatthukāya ucchedadiṭṭhiyā pañcahākārehi abhiniveso hoti. Antaggāhikāya diṭṭhiyā paññāsāya ākārehi abhiniveso hoti . Pubbantānudiṭṭhiyā aṭṭhārasahi ākārehi abhiniveso hoti. Aparantānudiṭṭhiyā catucattālīsāya ākārehi abhiniveso hoti. Saññojanikāya diṭṭhiyā aṭṭhārasahi ākārehi abhiniveso hoti. Ahanti mānavinibandhāya diṭṭhiyā aṭṭhārasahi ākārehi abhiniveso hoti. Mamanti mānavinibandhāya diṭṭhiyā aṭṭhārasahi ākārehi abhiniveso hoti. Attavādapaṭisaṃyuttāya diṭṭhiyā vīsatiyā ākārehi abhiniveso hoti. Lokavādapaṭisaṃyuttāya diṭṭhiyā aṭṭhahi ākārehi abhiniveso hoti. Bhavadiṭṭhiyā ekena ākārena [ekūnavīsatiyā ākārena (syā.)] abhiniveso hoti. Vibhavadiṭṭhiyā ekena ākārena abhiniveso hoti.

1. Assādadiṭṭhiniddeso

128. Assādadiṭṭhiyā katamehi pañcatiṃsāya ākārehi abhiniveso hoti? Yaṃ rūpaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ rūpassa assādoti – abhinivesaparāmāso diṭṭhi. Diṭṭhi na assādo, assādo na diṭṭhi. Aññā diṭṭhi, añño assādo. Yā ca diṭṭhi yo ca assādo – ayaṃ vuccati assādadiṭṭhi.

Assādadiṭṭhi micchādiṭṭhi diṭṭhivipatti. Tāya diṭṭhivipattiyā samannāgato puggalo diṭṭhivipanno. Diṭṭhivipanno puggalo na sevitabbo na bhajitabbo na payirupāsitabbo. Taṃ kissa hetu? Diṭṭhi hissa pāpikā. Yo diṭṭhiyā rāgo [yā diṭṭhi yo rāgo (syā.)], so na diṭṭhi. Diṭṭhi na rāgo. Aññā diṭṭhi, añño rāgo. Yā ca diṭṭhi yo ca rāgo – ayaṃ vuccati diṭṭhirāgo. Tāya ca diṭṭhiyā tena ca rāgena samannāgato puggalo diṭṭhirāgaratto. Diṭṭhirāgaratte puggale dinnaṃ dānaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ. Taṃ kissa hetu? Diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi.

Micchādiṭṭhikassa purisapuggalassa dveva gatiyo – nirayo vā tiracchānayoni vā. Micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ…pe… yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu? Diṭṭhi hissa pāpikā. Seyyathāpi nimbabījaṃ vā kosātakībījaṃ vā tittakālābubījaṃ vā allāya pathaviyā nikkhittaṃ yaṃ ceva pathavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya [asāratāya (syā.)] saṃvattati. Taṃ kissa hetu? Bījaṃ hissa pāpikaṃ. Evamevaṃ micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ…pe… yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu? Diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi.

Micchādiṭṭhi diṭṭhigataṃ, diṭṭhigahanaṃ, diṭṭhikantāraṃ, diṭṭhivisūkaṃ, diṭṭhivipphanditaṃ, diṭṭhisaññojanaṃ, diṭṭhisallaṃ, diṭṭhisambādho, diṭṭhipalibodho, diṭṭhibandhanaṃ, diṭṭhipapāto, diṭṭhānusayo, diṭṭhisantāpo, diṭṭhipariḷāho, diṭṭhigantho, diṭṭhupādānaṃ, diṭṭhābhiniveso, diṭṭhiparāmāso – imehi aṭṭhārasahi ākārehi pariyuṭṭhitacittassa saññogo.

129. Atthi saññojanāni ceva diṭṭhiyo ca, atthi saññojanāni na ca diṭṭhiyo. Katamāni saññojanāni ceva diṭṭhiyo ca? Sakkāyadiṭṭhi, sīlabbataparāmāso – imāni saññojanāni ceva diṭṭhiyo ca. Katamāni saññojanāni, na ca diṭṭhiyo? Kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, mānasaññojanaṃ, vicikicchāsaññojanaṃ, bhavarāgasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ, anunayasaññojanaṃ, avijjāsaññojanaṃ – imāni saññojanāni, na ca diṭṭhiyo.

Yaṃ vedanaṃ paṭicca…pe… yaṃ saññaṃ paṭicca…pe… yaṃ saṅkhāre [ye saṅkhāre (ka.) saṃ. ni. 3.28 passitabbā] paṭicca…pe… yaṃ viññāṇaṃ paṭicca… yaṃ cakkhuṃ paṭicca… yaṃ sotaṃ paṭicca… yaṃ ghānaṃ paṭicca… yaṃ jivhaṃ paṭicca… yaṃ kāyaṃ paṭicca… yaṃ manaṃ paṭicca… yaṃ rūpe paṭicca… yaṃ sadde paṭicca… yaṃ gandhe paṭicca … yaṃ rase paṭicca… yaṃ phoṭṭhabbe paṭicca… yaṃ dhamme paṭicca… yaṃ cakkhuviññāṇaṃ paṭicca… yaṃ sotaviññāṇaṃ paṭicca… yaṃ ghānaviññāṇaṃ paṭicca… yaṃ jivhāviññāṇaṃ paṭicca… yaṃ kāyaviññāṇaṃ paṭicca… yaṃ manoviññāṇaṃ paṭicca … yaṃ cakkhusamphassaṃ paṭicca… yaṃ sotasamphassaṃ paṭicca… yaṃ ghānasamphassaṃ paṭicca… yaṃ jivhāsamphassaṃ paṭicca… yaṃ kāyasamphassaṃ paṭicca… yaṃ manosamphassaṃ paṭicca… yaṃ cakkhusamphassajaṃ vedanaṃ paṭicca… yaṃ sotasamphassajaṃ vedanaṃ paṭicca… yaṃ ghānasamphassajaṃ vedanaṃ paṭicca… yaṃ jivhāsamphassajaṃ vedanaṃ paṭicca… yaṃ kāyasamphassajaṃ vedanaṃ paṭicca… yaṃ manosamphassajaṃ vedanaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ manosamphassajāya vedanāya assādoti – abhinivesaparāmāso diṭṭhi. Diṭṭhi na assādo, assādo na diṭṭhi. Aññā diṭṭhi, añño assādo. Yā ca diṭṭhi yo ca assādo – ayaṃ vuccati assādadiṭṭhi.

Assādadiṭṭhi micchādiṭṭhi diṭṭhivipatti. Tāya diṭṭhivipattiyā samannāgato puggalo diṭṭhivipanno. Diṭṭhivipanno puggalo na sevitabbo na bhajitabbo na payirupāsitabbo. Taṃ kissa hetu? Diṭṭhi hissa pāpikā. Yo diṭṭhiyā rāgo, so na diṭṭhi. Diṭṭhi na rāgo. Aññā diṭṭhi, añño rāgo. Yā ca diṭṭhi yo ca rāgo, ayaṃ vuccati diṭṭhirāgo. Tāya ca diṭṭhiyā tena ca rāgena samannāgato puggalo diṭṭhirāgaratto. Diṭṭhirāgaratte puggale dinnaṃ dānaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ. Taṃ kissa hetu? Diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi.

Micchādiṭṭhikassa purisapuggalassa dveva gatiyo – nirayo vā tiracchānayoni vā. Micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ…pe… yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu? Diṭṭhi hissa pāpikā. Seyyathāpi nimbabījaṃ vā kosātakībījaṃ vā tittakālābubījaṃ vā allāya pathaviyā nikkhittaṃ yañceva pathavirasaṃ upādiyati yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu? Bījaṃ hissa pāpikaṃ. Evamevaṃ micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ yañca vacīkammaṃ…pe… yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu? Diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi.

Micchādiṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ…pe… diṭṭhābhiniveso diṭṭhiparāmāso – imehi aṭṭhārasahi ākārehi pariyuṭṭhitacittassa saññogo.

Atthi saññojanāni ceva diṭṭhiyo ca, atthi saññojanāni na ca diṭṭhiyo. Katamāni saññojanāni ceva diṭṭhiyo ca? Sakkāyadiṭṭhi, sīlabbataparāmāso – imāni saññojanāni ceva diṭṭhiyo ca. Katamāni saññojanāni, na ca diṭṭhiyo? Kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, mānasaññojanaṃ, vicikicchāsaññojanaṃ, bhavarāgasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ, anunayasaññojanaṃ, avijjāsaññojanaṃ – imāni saññojanāni, na ca diṭṭhiyo. Assādadiṭṭhiyā imehi pañcatiṃsāya ākārehi abhiniveso hoti.

Assādadiṭṭhiniddeso paṭhamo.

2. Attānudiṭṭhiniddeso

130. Attānudiṭṭhiyā katamehi vīsatiyā ākārehi abhiniveso hoti? Idha assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati rūpavantaṃ vā attānaṃ attani vā rūpaṃ rūpasmiṃ vā attānaṃ; vedanaṃ…pe… saññaṃ…pe… saṅkhāre…pe… viññāṇaṃ attato samanupassati viññāṇavantaṃ vā attānaṃ attani vā viññāṇaṃ viññāṇasmiṃ vā attānaṃ.

131. Kathaṃ rūpaṃ attato samanupassati? Idhekacco pathavīkasiṇaṃ attato samanupassati – ‘‘yaṃ pathavīkasiṇaṃ, so ahaṃ; yo ahaṃ, taṃ pathavīkasiṇa’’nti. Pathavīkasiṇañca attañca advayaṃ samanupassati. Seyyathāpi telappadīpassa jhāyato ‘‘yā acci so vaṇṇo, yo vaṇṇo sā accī’’ti – acciñca vaṇṇañca advayaṃ samanupassati. Evamevaṃ idhekacco pathavīkasiṇaṃ attato samanupassati – ‘‘yaṃ pathavīkasiṇaṃ, so ahaṃ; yo ahaṃ , taṃ pathavīkasiṇa’’nti. Pathavīkasiṇañca attañca advayaṃ samanupassati. Abhinivesaparāmāso diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ paṭhamā rūpavatthukā attānudiṭṭhi. Attānudiṭṭhi micchādiṭṭhi diṭṭhivipatti…pe… attānudiṭṭhi micchādiṭṭhi. Micchādiṭṭhikassa purisapuggalassa dveva gatiyo…pe… imāni saññojanāni, na ca diṭṭhiyo.

Idhekacco āpokasiṇaṃ… tejokasiṇaṃ… vāyokasiṇaṃ… nīlakasiṇaṃ… pītakasiṇaṃ… lohitakasiṇaṃ… odātakasiṇaṃ attato samanupassati – ‘‘yaṃ odātakasiṇaṃ, so ahaṃ; yo ahaṃ, taṃ odātakasiṇa’’nti. Odātakasiṇañca attañca advayaṃ samanupassati. Seyyathāpi telappadīpassa jhāyato ‘‘yā acci, so vaṇṇo; yo vaṇṇo, sā accī’’ti – acciñca vaṇṇañca advayaṃ samanupassati. Evameva idhekacco…pe… odātakasiṇañca attañca advayaṃ samanupassati. Abhinivesaparāmāso diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ paṭhamā rūpavatthukā attānudiṭṭhi. Attānudiṭṭhi micchādiṭṭhi diṭṭhivipatti…pe… imāni saññojanāni, na ca diṭṭhiyo. Evaṃ rūpaṃ attato samanupassati.

Kathaṃ rūpavantaṃ attānaṃ samanupassati? Idhekacco vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ attato samanupassati. Tassa evaṃ hoti – ‘‘ayaṃ kho me attā. So kho pana me ayaṃ attā iminā rūpena rūpavā’’ti. Rūpavantaṃ attānaṃ samanupassati. Seyyathāpi rukkho chāyāsampanno assa. Tamenaṃ puriso evaṃ vadeyya – ‘‘ayaṃ rukkho, ayaṃ chāyā. Añño rukkho, aññā chāyā. So kho panāyaṃ rukkho imāya chāyāya chāyāvā’’ti. Chāyāvantaṃ rukkhaṃ samanupassati. Evamevaṃ idhekacco vedanaṃ…pe… saññaṃ… saṅkhāre… viññāṇaṃ attato samanupassati. Tassa evaṃ hoti – ‘‘ayaṃ kho me attā. So kho pana ayaṃ attā iminā rūpena rūpavā’’ti. Rūpavantaṃ attānaṃ samanupassati. Abhinivesaparāmāso diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ dutiyā rūpavatthukā attānudiṭṭhi. Attānudiṭṭhi micchādiṭṭhi diṭṭhivipatti…pe… imāni saññojanāni, na ca diṭṭhiyo. Evaṃ rūpavantaṃ attānaṃ samanupassati.

Kathaṃ attani rūpaṃ samanupassati? Idhekacco vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ attato samanupassati. Tassa evaṃ hoti – ‘‘ayaṃ kho me attā. Imasmiñca pana attani idaṃ rūpa’’nti. Attani rūpaṃ samanupassati. Seyyathāpi pupphaṃ gandhasampannaṃ assa. Tamenaṃ puriso evaṃ vadeyya – ‘‘idaṃ pupphaṃ, ayaṃ gandho; aññaṃ pupphaṃ, añño gandho. So kho panāyaṃ gandho imasmiṃ pupphe’’ti. Pupphasmiṃ gandhaṃ samanupassati . Evamevaṃ idhekacco vedanaṃ…pe… saññaṃ… saṅkhāre… viññāṇaṃ attato samanupassati. Tassa evaṃ hoti – ‘‘ayaṃ kho me attā. Imasmiñca pana attani idaṃ rūpa’’nti. Attani rūpaṃ samanupassati. Abhinivesaparāmāso diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ tatiyā rūpavatthukā attānudiṭṭhi. Attānudiṭṭhi micchādiṭṭhi diṭṭhivipatti…pe… imāni saññojanāni, na ca diṭṭhiyo. Evaṃ attani rūpaṃ samanupassati.

Kathaṃ rūpasmiṃ attānaṃ samanupassati? Idhekacco vedanaṃ…pe… saññaṃ… saṅkhāre… viññāṇaṃ attato samanupassati. Tassa evaṃ hoti – ‘‘ayaṃ kho me attā. So kho pana me ayaṃ attā imasmiṃ rūpe’’ti. Rūpasmiṃ attānaṃ samanupassati. Seyyathāpi maṇi karaṇḍake pakkhitto assa. Tamenaṃ puriso evaṃ vadeyya – ‘‘ayaṃ maṇi, ayaṃ karaṇḍako. Añño maṇi, añño karaṇḍako. So kho panāyaṃ maṇi imasmiṃ karaṇḍake’’ti. Karaṇḍakasmiṃ maṇiṃ samanupassati. Evamevaṃ idhekacco vedanaṃ…pe… saññaṃ… saṅkhāre… viññāṇaṃ attato samanupassati . Tassa evaṃ hoti – ‘‘ayaṃ kho me attā. So kho pana me ayaṃ attā imasmiṃ rūpe’’ti. Rūpasmiṃ attānaṃ samanupassati. Abhinivesaparāmāso diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ catutthā rūpavatthukā attānudiṭṭhi. Attānudiṭṭhi micchādiṭṭhi diṭṭhivipatti…pe… imāni saññojanāni, na ca diṭṭhiyo. Evaṃ rūpasmiṃ attānaṃ samanupassati.

132. Kathaṃ vedanaṃ attato samanupassati? Idhekacco cakkhusamphassajaṃ vedanaṃ sotasamphassajaṃ vedanaṃ ghānasamphassajaṃ vedanaṃ jivhāsamphassajaṃ vedanaṃ kāyasamphassajaṃ vedanaṃ manosamphassajaṃ vedanaṃ attato samanupassati. ‘‘Yā manosamphassajā vedanā so ahaṃ, yo ahaṃ sā manosamphassajā vedanā’’ti – manosamphassajaṃ vedanañca attañca advayaṃ samanupassati. Seyyathāpi telappadīpassa jhāyato ‘‘yā acci so vaṇṇo, yo vaṇṇo sā accī’’ti – acciñca vaṇṇañca advayaṃ samanupassati. Evamevaṃ idhekacco manosamphassajaṃ vedanaṃ attato samanupassati. ‘‘Yā manosamphassajā vedanā so ahaṃ, yo ahaṃ sā manosamphassajā vedanā’’ti – manosamphassajaṃ vedanañca attañca advayaṃ samanupassati. Abhinivesaparāmāso diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ paṭhamā vedanāvatthukā attānudiṭṭhi. Attānudiṭṭhi micchādiṭṭhi diṭṭhivipatti…pe… imāni saññojanāni, na ca diṭṭhiyo. Evaṃ vedanaṃ attato samanupassati.

Kathaṃ vedanāvantaṃ attānaṃ samanupassati? Idhekacco saññaṃ…pe… saṅkhāre… viññāṇaṃ… rūpaṃ attato samanupassati. Tassa evaṃ hoti – ‘‘ayaṃ kho me attā. So kho pana me ayaṃ attā imāya vedanāya vedanāvā’’ti. Vedanāvantaṃ attānaṃ samanupassati. Seyyathāpi rukkho chāyāsampanno assa. Tamenaṃ puriso evaṃ vadeyya – ‘‘ayaṃ rukkho, ayaṃ chāyā. Añño rukkho, aññā chāyā. So kho panāyaṃ rukkho imāya chāyāya chāyāvā’’ti. Chāyāvantaṃ rukkhaṃ samanupassati. Evamevaṃ idhekacco saññaṃ…pe… saṅkhāre… viññāṇaṃ… rūpaṃ attato samanupassati. Tassa evaṃ hoti – ‘‘ayaṃ kho me attā. So kho pana me ayaṃ attā imāya vedanāya vedanāvā’’ti. Vedanāvantaṃ attānaṃ samanupassati. Abhinivesaparāmāso diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ dutiyā vedanāvatthukā attānudiṭṭhi. Attānudiṭṭhi micchādiṭṭhi diṭṭhivipatti…pe… imāni saññojanāni, na ca diṭṭhiyo. Evaṃ vedanāvantaṃ attānaṃ samanupassati.

Kathaṃ attani vedanaṃ samanupassati? Idhekacco saññaṃ…pe… saṅkhāre… viññāṇaṃ… rūpaṃ attato samanupassati. Tassa evaṃ hoti – ‘‘ayaṃ kho me attā. Imasmiñca pana attani ayaṃ vedanā’’ti. Attani vedanaṃ samanupassati. Seyyathāpi pupphaṃ gandhasampannaṃ assa. Tamenaṃ puriso evaṃ vadeyya – ‘‘idaṃ pupphaṃ, ayaṃ gandho; aññaṃ pupphaṃ, añño gandho. So kho panāyaṃ gandho imasmiṃ pupphe’’ti. Pupphasmiṃ gandhaṃ samanupassati. Evamevaṃ idhekacco saññaṃ…pe… saṅkhāre… viññāṇaṃ… rūpaṃ attato samanupassati. Tassa evaṃ hoti – ‘‘ayaṃ kho me attā. Imasmiñca pana attani ayaṃ vedanā’’ti. Attani vedanaṃ samanupassati . Abhinivesaparāmāso diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ tatiyā vedanāvatthukā attānudiṭṭhi. Attānudiṭṭhi micchādiṭṭhi diṭṭhivipatti…pe… imāni saññojanāni, na ca diṭṭhiyo. Evaṃ attani vedanaṃ samanupassati.

Kathaṃ vedanāya attānaṃ samanupassati? Idhekacco saññaṃ…pe… saṅkhāre… viññāṇaṃ… rūpaṃ attato samanupassati. Tassa evaṃ hoti – ‘‘ayaṃ kho me attā. So kho pana me ayaṃ attā imāya vedanāyā’’ti. Vedanāya attānaṃ samanupassati. Seyyathāpi maṇi karaṇḍake pakkhitto assa. Tamenaṃ puriso evaṃ vadeyya – ‘‘ayaṃ maṇi, ayaṃ karaṇḍako. Añño maṇi, añño karaṇḍako. So kho panāyaṃ maṇi imasmiṃ karaṇḍake’’ti. Karaṇḍakasmiṃ maṇiṃ samanupassati. Evamevaṃ idhekacco saññaṃ… saṅkhāre… viññāṇaṃ… rūpaṃ attato samanupassati. Tassa evaṃ hoti – ‘‘ayaṃ kho me attā. So kho pana me ayaṃ attā imāya vedanāyā’’ti. Vedanāya attānaṃ samanupassati. Abhinivesaparāmāso diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ catutthā vedanāvatthukā attānudiṭṭhi. Attānudiṭṭhi micchādiṭṭhi diṭṭhivipatti…pe… imāni saññojanāni, na ca diṭṭhiyo. Evaṃ vedanāya attānaṃ samanupassati.

133. Kathaṃ saññaṃ attato samanupassati? Idhekacco cakkhusamphassajaṃ saññaṃ…pe… sotasamphassajaṃ saññaṃ… ghānasamphassajaṃ saññaṃ… jivhāsamphassajaṃ saññaṃ… kāyasamphassajaṃ saññaṃ… manosamphassajaṃ saññaṃ attato samanupassati. Yā manosamphassajā saññā so ahaṃ, yo ahaṃ sā manosamphassajā saññā’’ti. Manosamphassajaṃ saññañca attañca advayaṃ samanupassati. Seyyathāpi telappadīpassa jhāyato ‘‘yā acci so vaṇṇo, yo vaṇṇo sā accī’’ti – acciñca vaṇṇañca advayaṃ samanupassati. Evamevaṃ idhekacco manosamphassajaṃ saññaṃ attato samanupassati – ‘‘yā manosamphassajā saññā so ahaṃ, yo ahaṃ sā manosamphassajā saññā’’ti. Manosamphassajaṃ saññañca attañca advayaṃ samanupassati. Abhinivesaparāmāso diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ paṭhamā saññāvatthukā attānudiṭṭhi. Attānudiṭṭhi micchādiṭṭhi diṭṭhivipatti…pe… imāni saññojanāni, na ca diṭṭhiyo. Evaṃ saññaṃ attato samanupassati.

Kathaṃ saññāvantaṃ attānaṃ samanupassati? Idhekacco saṅkhāre…pe… viññāṇaṃ… rūpaṃ… vedanaṃ attato samanupassati. Tassa evaṃ hoti – ‘‘ayaṃ kho me attā. So kho pana me ayaṃ attā imāya saññāya saññāvā’’ti. Saññāvantaṃ attānaṃ samanupassati. Seyyathāpi rukkho chāyāsampanno assa. Tamenaṃ puriso evaṃ vadeyya – ‘‘ayaṃ rukkho, ayaṃ chāyā. Añño rukkho, aññā chāyā. So kho panāyaṃ rukkho imāya chāyāya chāyāvā’’ti. Chāyāvantaṃ rukkhaṃ samanupassati. Evamevaṃ idhekacco saṅkhāre… viññāṇaṃ… rūpaṃ… vedanaṃ attato samanupassati. Tassa evaṃ hoti – ‘‘ayaṃ kho me attā. So kho pana me ayaṃ attā imāya saññāya saññāvā’’ti. Saññāvantaṃ attānaṃ samanupassati. Abhinivesaparāmāso diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ dutiyā saññāvatthukā attānudiṭṭhi. Attānudiṭṭhi micchādiṭṭhi…pe… imāni saññojanāni, na ca diṭṭhiyo. Evaṃ saññāvantaṃ attānaṃ samanupassati.

Kathaṃ attani saññaṃ samanupassati? Idhekacco saṅkhāre…pe… viññāṇaṃ… rūpaṃ… vedanaṃ attato samanupassati. Tassa evaṃ hoti – ‘‘ayaṃ kho me attā. Imasmiñca pana attani ayaṃ saññā’’ti. Attani saññaṃ samanupassati. Seyyathāpi pupphaṃ gandhasampannaṃ assa. Tamenaṃ puriso evaṃ vadeyya – ‘‘idaṃ pupphaṃ, ayaṃ gandho. Aññaṃ pupphaṃ, añño gandho. So kho panāyaṃ gandho imasmiṃ pupphe’’ti. Pupphasmiṃ gandhaṃ samanupassati. Evamevaṃ idhekacco saṅkhāre… viññāṇaṃ… rūpaṃ… vedanaṃ attato samanupassati. Tassa evaṃ hoti – ‘‘ayaṃ kho me attā. Imasmiñca pana attani ayaṃ saññā’’ti. Attani saññaṃ samanupassati. Abhinivesaparāmāso diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ tatiyā saññāvatthukā attānudiṭṭhi. Attānudiṭṭhi micchādiṭṭhi…pe… imāni saññojanāni, na ca diṭṭhiyo. Evaṃ attani saññaṃ samanupassati.

Kathaṃ saññāya attānaṃ samanupassati? Idhekacco saṅkhāre …pe… viññāṇaṃ… rūpaṃ… vedanaṃ attato samanupassati. Tassa evaṃ hoti – ‘‘ayaṃ kho me attā. So kho pana me ayaṃ attā imāya saññāyā’’ti. Saññāya attānaṃ samanupassati. Seyyathāpi maṇi karaṇḍake pakkhitto assa. Tamenaṃ puriso evaṃ vadeyya – ‘‘ayaṃ maṇi, ayaṃ karaṇḍako. Añño maṇi, añño karaṇḍako. So kho panāyaṃ maṇi imasmiṃ karaṇḍake’’ti. Karaṇḍakasmiṃ maṇiṃ samanupassati. Evameva idhekacco saṅkhāre… viññāṇaṃ… rūpaṃ… vedanaṃ attato samanupassati. Tassa evaṃ hoti – ‘‘ayaṃ kho me attā. So kho pana me ayaṃ attā imāya saññāyā’’ti. Saññāya attānaṃ samanupassati. Abhinivesaparāmāso diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ catutthā saññāvatthukā attānudiṭṭhi. Attānudiṭṭhi micchādiṭṭhi…pe… imāni saññojanāni na ca diṭṭhiyo. Evaṃ saññāya attānaṃ samanupassati.

134. Kathaṃ saṅkhāre attato samanupassati? Idhekacco cakkhusamphassajaṃ cetanaṃ sotasamphassajaṃ cetanaṃ ghānasamphassajaṃ cetanaṃ jivhāsamphassajaṃ cetanaṃ kāyasamphassajaṃ cetanaṃ manosamphassajaṃ cetanaṃ attato samanupassati. ‘‘Yā manosamphassajā cetanā, so ahaṃ; yo ahaṃ sā manosamphassajā cetanā’’ti – manosamphassajaṃ cetanañca attañca advayaṃ samanupassati. Seyyathāpi telappadīpassa jhāyato ‘‘yā acci so vaṇṇo, yo vaṇṇo sā accī’’ti – acciñca vaṇṇañca advayaṃ samanupassati. Evamevaṃ idhekacco manosamphassajaṃ cetanaṃ attato samanupassati. ‘‘Yā manosamphassajā cetanā so ahaṃ, yo ahaṃ sā manosamphassajā cetanā’’ti – manosamphassajaṃ cetanañca attañca advayaṃ samanupassati. Abhinivesaparāmāso diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ paṭhamā saṅkhāravatthukā attānudiṭṭhi. Attānudiṭṭhi micchādiṭṭhi…pe… imāni saññojanāni, na ca diṭṭhiyo. Evaṃ saṅkhāre attato samanupassati.

Kathaṃ saṅkhāravantaṃ attānaṃ samanupassati? Idhekacco viññāṇaṃ… rūpaṃ… vedanaṃ… saññaṃ attato samanupassati. Tassa evaṃ hoti – ‘‘ayaṃ kho me attā. So kho pana me ayaṃ attā imehi saṅkhārehi saṅkhāravā’’ti. Saṅkhāravantaṃ attānaṃ samanupassati. Seyyathāpi rukkho chāyāsampanno assa. Tamenaṃ puriso evaṃ vadeyya – ‘‘ayaṃ rukkho, ayaṃ chāyā. Añño rukkho, aññā chāyā. So kho panāyaṃ rukkho imāya chāyāya chāyāvā’’ti. Chāyāvantaṃ rukkhaṃ samanupassati. Evameva idhekacco viññāṇaṃ… rūpaṃ… vedanaṃ… saññaṃ attato samanupassati. Tassa evaṃ hoti – ‘‘ayaṃ kho me attā. So kho pana me ayaṃ attā. Imehi saṅkhārehi saṅkhāravā’’ti. Saṅkhāravantaṃ attānaṃ samanupassati. Abhinivesaparāmāso diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ dutiyā saṅkhāravatthukā attānudiṭṭhi. Attānudiṭṭhi micchādiṭṭhi…pe… imāni saññojanāni, na ca diṭṭhiyo. Evaṃ saṅkhāravantaṃ attānaṃ samanupassati.

Kathaṃ attani saṅkhāre samanupassati? Idhekacco viññāṇaṃ… rūpaṃ… vedanaṃ… saññaṃ attato samanupassati. Tassa evaṃ hoti – ‘‘ayaṃ kho me attā. Imasmiñca pana attani ime saṅkhārā’’ti. Attani saṅkhāre samanupassati. Seyyathāpi pupphaṃ gandhasampannaṃ assa. Tamenaṃ puriso evaṃ vadeyya – ‘‘idaṃ pupphaṃ, ayaṃ gandho; aññaṃ pupphaṃ, añño gandho. So kho panāyaṃ gandho imasmiṃ pupphe’’ti. Pupphasmiṃ gandhaṃ samanupassati. Evamevaṃ idhekacco viññāṇaṃ… rūpaṃ… vedanaṃ… saññaṃ attato samanupassati. Tassa evaṃ hoti – ‘‘ayaṃ kho me attā. Imasmiñca pana attani ime saṅkhārā’’ti. Attani saṅkhāre samanupassati. Abhinivesaparāmāso diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ tatiyā saṅkhāravatthukā attānudiṭṭhi. Attānudiṭṭhi micchādiṭṭhi…pe… imāni saññojanāni, na ca diṭṭhiyo. Evaṃ attani saṅkhāre samanupassati.

Kathaṃ saṅkhāresu attānaṃ samanupassati? Idhekacco viññāṇaṃ… rūpaṃ… vedanaṃ… saññaṃ attato samanupassati. Tassa evaṃ hoti – ‘‘ayaṃ kho me attā. So kho pana me ayaṃ attā imesu saṅkhāresū’’ti. Saṅkhāresu attānaṃ samanupassati. Seyyathāpi maṇi karaṇḍake pakkhitto assa. Tamenaṃ puriso evaṃ vadeyya – ‘‘ayaṃ maṇi, ayaṃ karaṇḍako. Añño maṇi, añño karaṇḍako. So kho panāyaṃ maṇi imasmiṃ karaṇḍake’’ti. Karaṇḍakasmiṃ maṇiṃ samanupassati. Evameva idhekacco viññāṇaṃ… rūpaṃ… vedanaṃ… saññaṃ attato samanupassati. Tassa evaṃ hoti – ‘‘ayaṃ kho me attā. So kho pana me ayaṃ attā imesu saṅkhāresū’’ti. Saṅkhāresu attānaṃ samanupassati. Abhinivesaparāmāso diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ catutthā saṅkhāravatthukā attānudiṭṭhi. Attānudiṭṭhi micchādiṭṭhi…pe… imāni saññojanāni, na ca diṭṭhiyo. Evaṃ saṅkhāresu attānaṃ samanupassati.

135. Kathaṃ viññāṇaṃ attato samanupassati? Idhekacco cakkhuviññāṇaṃ… sotaviññāṇaṃ… ghānaviññāṇaṃ… jivhāviññāṇaṃ kāyaviññāṇaṃ… manoviññāṇaṃ attato samanupassati. ‘‘Yaṃ manoviññāṇaṃ, so ahaṃ; yo ahaṃ, taṃ manoviññāṇa’’nti – manoviññāṇañca attañca advayaṃ samanupassati. Seyyathāpi telappadīpassa jhāyato ‘‘yā acci so vaṇṇo, yo vaṇṇo sā accī’’ti – acciñca vaṇṇañca advayaṃ samanupassati. Evamevaṃ idhekacco manoviññāṇaṃ attato samanupassati . ‘‘Yaṃ manoviññāṇaṃ, so ahaṃ; yo ahaṃ taṃ manoviññāṇa’’nti – manoviññāṇañca attañca advayaṃ samanupassati. Abhinivesaparāmāso diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ paṭhamā viññāṇavatthukā attānudiṭṭhi. Attānudiṭṭhi micchādiṭṭhi…pe… imāni saññojanāni, na ca diṭṭhiyo. Evaṃ viññāṇaṃ attato samanupassati.

Kathaṃ viññāṇavantaṃ attānaṃ samanupassati? Idhekacco rūpaṃ… vedanaṃ… saññaṃ… saṅkhāre attato samanupassati. Tassa evaṃ hoti – ‘‘ayaṃ kho me attā. So kho pana me ayaṃ attā iminā viññāṇena viññāṇavā’’ti. Viññāṇavantaṃ attānaṃ samanupassati. Seyyathāpi rukkho chāyāsampanno assa. Tamenaṃ puriso evaṃ vadeyya – ‘‘ayaṃ rukkho, ayaṃ chāyā. Añño rukkho, aññā chāyā. So kho panāyaṃ rukkho imāya chāyāya chāyāvā’’ti. Chāyāvantaṃ rukkhaṃ samanupassati. Evamevaṃ idhekacco rūpaṃ… vedanaṃ… saññaṃ… saṅkhāre attato samanupassati. Tassa evaṃ hoti – ‘‘ayaṃ kho me attā. So kho pana me ayaṃ attā iminā viññāṇena viññāṇavā’’ti. Viññāṇavantaṃ attānaṃ samanupassati. Abhinivesaparāmāso diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ dutiyā viññāṇavatthukā attānudiṭṭhi. Attānudiṭṭhi micchādiṭṭhi…pe… imāni saññojanāni, na ca diṭṭhiyo. Evaṃ viññāṇavantaṃ attānaṃ samanupassati.

Kathaṃ attani viññāṇaṃ samanupassati? Idhekacco rūpaṃ… vedanaṃ… saññaṃ… saṅkhāre attato samanupassati. Tassa evaṃ hoti – ‘‘ayaṃ kho me attā . Imasmiñca pana attani idaṃ viññāṇa’’nti. Attani viññāṇaṃ samanupassati. Seyyathāpi pupphaṃ gandhasampannaṃ assa. Tamenaṃ puriso evaṃ vadeyya – ‘‘idaṃ pupphaṃ, ayaṃ gandho; aññaṃ pupphaṃ, añño gandho. So kho panāyaṃ gandho imasmiṃ pupphe’’ti. Pupphasmiṃ gandhaṃ samanupassati. Evamevaṃ idhekacco rūpaṃ… vedanaṃ… saññaṃ… saṅkhāre attato samanupassati. Tassa evaṃ hoti – ‘‘ayaṃ kho me attā. Imasmiñca pana attani idaṃ viññāṇa’’nti. Attani viññāṇaṃ samanupassati. Abhinivesaparāmāso diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ tatiyā viññāṇavatthukā attānudiṭṭhi. Attānudiṭṭhi micchādiṭṭhi…pe… imāni saññojanāni, na ca diṭṭhiyo. Evaṃ attani viññāṇaṃ samanupassati.

Kathaṃ viññāṇasmiṃ attānaṃ samanupassati? Idhekacco rūpaṃ… vedanaṃ… saññaṃ… saṅkhāre attato samanupassati. Tassa evaṃ hoti – ‘‘ayaṃ kho me attā. So kho pana me ayaṃ attā imasmiṃ viññāṇe’’ti. Viññāṇasmiṃ attānaṃ samanupassati. Seyyathāpi maṇi karaṇḍake pakkhitto assa. Tamenaṃ puriso evaṃ vadeyya – ‘‘ayaṃ maṇi, ayaṃ karaṇḍako. Añño maṇi, añño karaṇḍako. So kho panāyaṃ maṇi imasmiṃ karaṇḍake’’ti. Karaṇḍakasmiṃ maṇiṃ samanupassati. Evamevaṃ idhekacco rūpaṃ… vedanaṃ… saññaṃ… saṅkhāre attato samanupassati. Tassa evaṃ hoti – ‘‘ayaṃ kho me attā. So kho pana me ayaṃ attā imasmiṃ viññāṇe’’ti. Viññāṇasmiṃ attānaṃ samanupassati. Abhinivesaparāmāso diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ catutthā viññāṇavatthukā attānudiṭṭhi. Attānudiṭṭhi micchādiṭṭhi…pe… imāni saññojanāni, na ca diṭṭhiyo. Evaṃ viññāṇasmiṃ attānaṃ samanupassati. Attānudiṭṭhiyā imehi vīsatiyā ākārehi abhiniveso hoti.

Attānudiṭṭhiniddeso dutiyo.

3. Micchādiṭṭhiniddeso

136. Micchādiṭṭhiyā katamehi dasahākārehi abhiniveso hoti? ‘‘Natthi dinna’’nti – vatthu [vatthuṃ (syā.) evamuparipi]. Evaṃvādo micchābhinivesaparāmāso [micchādiṭṭhābhinivesaparāmāso (syā.)] diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ paṭhamā micchāvatthukā micchādiṭṭhi. Micchādiṭṭhi diṭṭhivipatti…pe… imāni saññojanāni, na ca diṭṭhiyo. ‘‘Natthi yiṭṭha’’nti – vatthu…pe… ‘‘natthi huta’’nti – vatthu… ‘‘natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko’’ti – vatthu… ‘‘natthi ayaṃ loko’’ti – vatthu… ‘‘natthi paro loko’’ti – vatthu… ‘‘natthi mātā’’ti – vatthu… ‘‘natthi pitā’’ti – vatthu… ‘‘natthi sattā opapātikā’’ti – vatthu… ‘‘natthi loke samaṇabrāhmaṇā sammaggatā [samaggatā (ka.)] sammāpaṭipannā, ye imañca lokaṃ, parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī’’ti – vatthu. Evaṃvādo micchābhinivesaparāmāso diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ dasamā micchāvatthukā micchādiṭṭhi. Micchādiṭṭhi diṭṭhivipatti…pe… micchādiṭṭhikassa purisapuggalassa dveva gatiyo…pe… imāni saññojanāni, na ca diṭṭhiyo. Micchādiṭṭhiyā imehi dasahākārehi abhiniveso hoti.

Micchādiṭṭhiniddeso tatiyo.

4. Sakkāyadiṭṭhiniddeso

137. Sakkāyadiṭṭhiyā katamehi vīsatiyā ākārehi abhiniveso hoti? Idha assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati rūpavantaṃ vā attānaṃ attani vā rūpaṃ rūpasmiṃ vā attānaṃ. Vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ attato samanupassati viññāṇavantaṃ vā attānaṃ attani vā viññāṇaṃ viññāṇasmiṃ vā attānaṃ.

Kathaṃ rūpaṃ attato samanupassati? Idhekacco pathavīkasiṇaṃ…pe… odātakasiṇaṃ attato samanupassati. ‘‘Yaṃ odātakasiṇaṃ, so ahaṃ; yo ahaṃ, taṃ odātakasiṇa’’nti – odātakasiṇañca attañca advayaṃ samanupassati . Seyyathāpi telappadīpassa jhāyato…pe… evamevaṃ idhekacco odātakasiṇaṃ attato samanupassati. Abhinivesaparāmāso diṭṭhi…pe… ayaṃ paṭhamā rūpavatthukā sakkāyadiṭṭhi. Sakkāyadiṭṭhi micchādiṭṭhi…pe… imāni saññojanāni, na ca diṭṭhiyo. Evaṃ rūpaṃ attato samanupassati…pe… sakkāyadiṭṭhiyā imehi vīsatiyā ākārehi abhiniveso hoti.

Sakkāyadiṭṭhiniddeso catuttho.

5. Sassatadiṭṭhiniddeso

138. Sakkāyavatthukāya sassatadiṭṭhiyā katamehi pannarasahi ākārehi abhiniveso hoti? Idha assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpavantaṃ vā attānaṃ attani vā rūpaṃ rūpasmiṃ vā attānaṃ. Vedanāvantaṃ vā attānaṃ…pe… saññāvantaṃ vā attānaṃ… saṅkhāravantaṃ vā attānaṃ… viññāṇavantaṃ vā attānaṃ attani vā viññāṇaṃ viññāṇasmiṃ vā attānaṃ.

Kathaṃ rūpavantaṃ attānaṃ samanupassati? Idhekacco vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ attato samanupassati. Tassa evaṃ hoti – ‘‘ayaṃ kho me attā. So kho pana me ayaṃ attā iminā rūpena rūpavā’’ti. Rūpavantaṃ attānaṃ samanupassati. Seyyathāpi rukkho chāyāsampanno assa. Tamenaṃ puriso evaṃ vadeyya – ‘‘ayaṃ rukkho, ayaṃ chāyā; añño rukkho, aññā chāyā. So kho panāyaṃ rukkho imāya chāyāya chāyāvā’’ti. Chāyāvantaṃ rukkhaṃ samanupassati. Evamevaṃ idhekacco vedanaṃ…pe… ayaṃ paṭhamā sakkāyavatthukā sassatadiṭṭhi. Sassatadiṭṭhi micchādiṭṭhi…pe… imāni saññojanāni, na ca diṭṭhiyo. Evaṃ rūpavantaṃ attānaṃ samanupassati…pe… sakkāyavatthukāya sassatadiṭṭhiyā imehi pannarasahi ākārehi abhiniveso hoti.

Sassatadiṭṭhiniddeso pañcamo.

6. Ucchedadiṭṭhiniddeso

139. Sakkāyavatthukāya ucchedadiṭṭhiyā katamehi pañcahi ākārehi abhiniveso hoti? Idha assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati, vedanaṃ attato samanupassati, saññaṃ attato samanupassati, saṅkhāre attato samanupassati, viññāṇaṃ attato samanupassati.

Kathaṃ rūpaṃ attato samanupassati? Idhekacco pathavīkasiṇaṃ…pe… odātakasiṇaṃ attato samanupassati. ‘‘Yaṃ odātakasiṇaṃ, so ahaṃ ; yo ahaṃ, taṃ odātakasiṇa’’nti – odātakasiṇañca attañca advayaṃ samanupassati. Seyyathāpi telappadīpassa jhāyato…pe… ayaṃ paṭhamā sakkāyavatthukā ucchedadiṭṭhi. Ucchedadiṭṭhi micchādiṭṭhi…pe… imāni saññojanāni, na ca diṭṭhiyo. Evaṃ rūpaṃ attato samanupassati…pe… sakkāyavatthukāya ucchedadiṭṭhiyā imehi pañcahi ākārehi abhiniveso hoti.

Ucchedadiṭṭhiniddeso chaṭṭho.

7. Antaggāhikādiṭṭhiniddeso

140. Antaggāhikāya diṭṭhiyā katamehi paññāsāya ākārehi abhiniveso hoti? ‘‘Sassato loko’’ti – antaggāhikāya diṭṭhiyā katihākārehi abhiniveso hoti? ‘‘Asassato loko’’ti – antaggāhikāya diṭṭhiyā katihākārehi abhiniveso hoti? ‘‘Antavā loko’’ti – antaggāhikāya diṭṭhiyā… ‘‘anantavā loko’’ti – antaggāhikāya diṭṭhiyā… ‘‘taṃ jīvaṃ taṃ sarīra’’nti – antaggāhikāya diṭṭhiyā… ‘‘aññaṃ jīvaṃ aññaṃ sarīra’’nti – antaggāhikāya diṭṭhiyā… ‘‘hoti tathāgato paraṃ maraṇā’’ti…pe… na hoti tathāgato paraṃ maraṇā’’ti… ‘‘hoti ca na ca hoti tathāgato paraṃ maraṇā’’ti… ‘‘neva hoti na na hoti tathāgato paraṃ maraṇā’’ti – antaggāhikāya diṭṭhiyā katihākārehi abhiniveso hoti?

‘‘Sassato loko’’ti – antaggāhikāya diṭṭhiyā pañcahākārehi abhiniveso hoti…pe… ‘‘neva hoti na na hoti tathāgato paraṃ maraṇā’’ti – antaggāhikāya diṭṭhiyā pañcahākārehi abhiniveso hoti.

[Ka] ‘‘sassato loko’’ti – antaggāhikāya diṭṭhiyā katamehi pañcahākārehi abhiniveso hoti? Rūpaṃ loko ceva sassataṃ cāti – abhinivesaparāmāso diṭṭhi. Tāya diṭṭhiyā so anto gahitoti – antaggāhikā diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ paṭhamā ‘‘sassato loko’’ti – antaggāhikā diṭṭhi. Antaggāhikā diṭṭhi micchādiṭṭhi …pe… imāni saññojanāni, na ca diṭṭhiyo.

Vedanā loko ceva sassatā cāti…pe… saññā loko ceva sassatā cāti…pe… saṅkhārā loko ceva sassatā cāti…pe… viññāṇaṃ loko ceva sassatañcāti – abhinivesaparāmāso diṭṭhi. Tāya diṭṭhiyā so anto gahitoti – antaggāhikā diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ pañcamī sassato lokoti – antaggāhikā diṭṭhi. Antaggāhikā diṭṭhi micchādiṭṭhi…pe… imāni saññojanāni, na ca diṭṭhiyo. ‘‘Sassato loko’’ti – antaggāhikāya diṭṭhiyā imehi pañcahākārehi abhiniveso hoti.

[Kha] ‘‘asassato loko’’ti – antaggāhikāya diṭṭhiyā katamehi pañcahākārehi abhiniveso hoti? Rūpaṃ loko ceva asassatañcāti – abhinivesaparāmāso diṭṭhi. Tāya diṭṭhiyā so anto gahitoti – antaggāhikā diṭṭhi…pe… ayaṃ paṭhamā ‘‘asassato loko’’ti – antaggāhikā diṭṭhi. Antaggāhikā diṭṭhi micchādiṭṭhi diṭṭhivipatti…pe… imāni saññojanāni, na ca diṭṭhiyo.

Vedanā loko ceva asassatā cāti…pe… saññā loko ceva asassatā cāti…pe… saṅkhārā loko ceva asassatā cāti…pe… viññāṇaṃ loko ceva asassatañcāti – abhinivesaparāmāso diṭṭhi. Tāya diṭṭhiyā so anto gahitoti – antaggāhikā diṭṭhi. Antaggāhikā diṭṭhi micchādiṭṭhi…pe… imāni saññojanāni, na ca diṭṭhiyo . ‘‘Asassato loko’’ti – antaggāhikāya diṭṭhiyā imehi pañcahākārehi abhiniveso hoti.

[Ga] ‘‘antavā loko’’ti – antaggāhikāya diṭṭhiyā katamehi pañcahākārehi abhiniveso hoti? Idhekacco parittaṃ okāsaṃ nīlakato pharati. Tassa evaṃ hoti – ‘‘antavā ayaṃ loko parivaṭumo’’ti. Antasaññī hoti. Yaṃ pharati, taṃ vatthu ceva loko ca. Yena pharati, so attā ceva loko cāti – abhinivesaparāmāso diṭṭhi. Tāya diṭṭhiyā so anto gahitoti – antaggāhikā diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ paṭhamā ‘‘antavā loko’’ti antaggāhikā diṭṭhi. Antaggāhikā diṭṭhi micchādiṭṭhi…pe… imāni saññojanāni, na ca diṭṭhiyo.

Idhekacco parittaṃ okāsaṃ pītakato pharati… lohitakato pharati… odātakato pharati… obhāsakato pharati. Tassa evaṃ hoti – ‘‘antavā ayaṃ loko parivaṭumo’’ti. Antasaññī hoti. Yaṃ pharati taṃ vatthu ceva loko ca. Yena pharati so attā ceva loko cāti – abhinivesaparāmāso diṭṭhi. Tāya diṭṭhiyā so anto gahitoti – antaggāhikā diṭṭhi…pe… antavā lokoti – antaggāhikāya diṭṭhiyā imehi pañcahākārehi abhiniveso hoti.

[Gha] ‘‘anantavā loko’’ti – antaggāhikāya diṭṭhiyā katamehi pañcahākārehi abhiniveso hoti? Idhekacco vipulaṃ okāsaṃ nīlakato pharati. Tassa evaṃ hoti – ‘‘anantavā ayaṃ loko apariyanto’’ti. Anantasaññī hoti. Yaṃ pharati taṃ vatthu ceva loko ca; yena pharati so attā ceva loko cāti – abhinivesaparāmāso diṭṭhi. Tāya diṭṭhiyā so anto gahitoti – antaggāhikā diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ paṭhamā ‘‘anantavā loko’’ti – antaggāhikā diṭṭhi. Antaggāhikā diṭṭhi micchādiṭṭhi…pe… imāni saññojanāni, na ca diṭṭhiyo.

Idhekacco vipulaṃ okāsaṃ pītakato pharati… lohitakato pharati… odātakato pharati… obhāsakato pharati. Tassa evaṃ hoti – ‘‘anantavā ayaṃ loko apariyanto’’ti. Anantasaññī hoti. Yaṃ pharati taṃ vatthu ceva loko ca; yena pharati so attā ceva loko cāti – abhinivesaparāmāso diṭṭhi. Tāya diṭṭhiyā so anto gahitoti – antaggāhikā diṭṭhi…pe… anantavā lokoti – antaggāhikāya diṭṭhiyā imehi pañcahākārehi abhiniveso hoti.

[Ṅa] ‘‘taṃ jīvaṃ taṃ sarīra’’nti – antaggāhikāya diṭṭhiyā katamehi pañcahākārehi abhiniveso hoti? Rūpaṃ jīvañceva sarīrañca; yaṃ jīvaṃ taṃ sarīraṃ, yaṃ sarīraṃ taṃ jīvanti – abhinivesaparāmāso diṭṭhi. Tāya diṭṭhiyā so anto gahitoti – antaggāhikā diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ paṭhamā ‘‘taṃ jīvaṃ taṃ sarīra’’nti – antaggāhikā diṭṭhi. Antaggāhikā diṭṭhi micchādiṭṭhi…pe… imāni saññojanāni, na ca diṭṭhiyo.

Vedanā jīvā ceva sarīraṃ ca… saññā jīvā ceva sarīraṃ ca… saṅkhārā jīvā ceva sarīraṃ ca… viññāṇaṃ jīvañceva sarīrañca; yaṃ jīvaṃ taṃ sarīraṃ, yaṃ sarīraṃ taṃ jīvanti – abhinivesaparāmāso diṭṭhi. Tāya diṭṭhiyā so anto gahitoti – antaggāhikā diṭṭhi…pe… ‘‘taṃ jīvaṃ taṃ sarīra’’nti – antaggāhikāya diṭṭhiyā imehi pañcahākārehi abhiniveso hoti.

[Ca] ‘‘aññaṃ jīvaṃ aññaṃ sarīra’’nti – antaggāhikāya diṭṭhiyā katamehi pañcahākārehi abhiniveso hoti? Rūpaṃ sarīraṃ, na jīvaṃ; jīvaṃ na sarīraṃ. Aññaṃ jīvaṃ aññaṃ sarīranti – abhinivesaparāmāso diṭṭhi. Tāya diṭṭhiyā so anto gahitoti – antaggāhikā diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ paṭhamā ‘‘aññaṃ jīvaṃ aññaṃ sarīra’’nti – antaggāhikā diṭṭhi. Antaggāhikā diṭṭhi micchādiṭṭhi…pe… imāni saññojanāni, na ca diṭṭhiyo.

Vedanā sarīraṃ, na jīvaṃ… saññā sarīraṃ, na jīvaṃ… saṅkhārā sarīraṃ, na jīvaṃ… viññāṇaṃ sarīraṃ, na jīvaṃ; jīvaṃ na sarīraṃ. Aññaṃ jīvaṃ, aññaṃ sarīranti – abhinivesaparāmāso diṭṭhi. Tāya diṭṭhiyā so anto gahitoti – antaggāhikā diṭṭhi…pe… aññaṃ jīvaṃ, aññaṃ sarīranti – antaggāhikāya diṭṭhiyā imehi pañcahākārehi abhiniveso hoti.

[Cha] ‘‘hoti tathāgato paraṃ maraṇā’’ti – antaggāhikāya diṭṭhiyā katamehi pañcahākārehi abhiniveso hoti? Rūpaṃ idheva maraṇadhammaṃ. Tathāgato kāyassa bhedā hotipi tiṭṭhatipi uppajjatipi nibbattatipīti – abhinivesaparāmāso diṭṭhi. Tāya diṭṭhiyā so anto gahitoti – antaggāhikā diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ paṭhamā ‘‘hoti tathāgato paraṃ maraṇā’’ti – antaggāhikā diṭṭhi. Antaggāhikā diṭṭhi micchādiṭṭhi…pe… imāni saññojanāni, na ca diṭṭhiyo.

Vedanā idheva maraṇadhammā…pe… saññā idheva maraṇadhammā… saṅkhārā idheva maraṇadhammā… viññāṇaṃ idheva maraṇadhammaṃ. Tathāgato kāyassa bhedā hotipi tiṭṭhatipi uppajjatipi nibbattatipīti – abhinivesaparāmāso diṭṭhi. Tāya diṭṭhiyā so anto gahitoti – antaggāhikā diṭṭhi…pe… ‘‘hoti tathāgato paraṃ maraṇā’’ti – antaggāhikāya diṭṭhiyā imehi pañcahākārehi abhiniveso hoti.

[Ja] ‘‘na hoti tathāgato paraṃ maraṇā’’ti – antaggāhikāya diṭṭhiyā katamehi pañcahākārehi abhiniveso hoti? Rūpaṃ idheva maraṇadhammaṃ. Tathāgatopi kāyassa bhedā ucchijjati vinassati; na hoti tathāgato paraṃ maraṇāti – abhinivesaparāmāso diṭṭhi. Tāya diṭṭhiyā so anto gahitoti – antaggāhikā diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ paṭhamā ‘‘na hoti tathāgato paraṃ maraṇā’’ti – antaggāhikā diṭṭhi. Antaggāhikā diṭṭhi micchādiṭṭhi…pe… imāni saññojanāni, na ca diṭṭhiyo.

Vedanā idheva maraṇadhammā…pe… saññā idheva maraṇadhammā… saṅkhārā idheva maraṇadhammā… viññāṇaṃ idheva maraṇadhammaṃ. Tathāgatopi kāyassa bhedā ucchijjati vinassati. ‘‘Na hoti tathāgato paraṃ maraṇā’’ti – abhinivesaparāmāso diṭṭhi. Tāya diṭṭhiyā so anto gahitoti – antaggāhikā diṭṭhi…pe… ‘‘na hoti tathāgato paraṃ maraṇā’’ti – antaggāhikāya diṭṭhiyā imehi pañcahākārehi abhiniveso hoti.

[Jha] ‘‘hoti ca na ca hoti tathāgato paraṃ maraṇā’’ti – antaggāhikāya diṭṭhiyā katamehi pañcahākārehi abhiniveso hoti? Rūpaṃ idheva maraṇadhammaṃ. Tathāgato kāyassa bhedā hoti ca na ca hotīti – abhinivesaparāmāso diṭṭhi. Tāya diṭṭhiyā so anto gahitoti – antaggāhikā diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ paṭhamā ‘‘hoti ca na ca hoti tathāgato paraṃ maraṇā’’ti – antaggāhikā diṭṭhi. Antaggāhikā diṭṭhi micchādiṭṭhi…pe… imāni saññojanāni na ca diṭṭhiyo.

Vedanā idheva maraṇadhammā…pe… saññā idheva maraṇadhammā… saṅkhārā idheva maraṇadhammā… viññāṇaṃ idheva maraṇadhammaṃ. Tathāgato kāyassa bhedā hoti ca na ca hotīti – abhinivesaparāmāso diṭṭhi. Tāya diṭṭhiyā so anto gahitoti – antaggāhikā diṭṭhi…pe… ‘‘hoti ca na ca hoti tathāgato paraṃ maraṇā’’ti – antaggāhikāya diṭṭhiyā imehi pañcahākārehi abhiniveso hoti.

[Ña] ‘‘neva hoti na na hoti tathāgato paraṃ maraṇā’’ti – antaggāhikāya diṭṭhiyā katamehi pañcahākārehi abhiniveso hoti? Rūpaṃ idheva maraṇadhammaṃ. Tathāgato kāyassa bhedā paraṃ maraṇā neva hoti na na hotīti – abhinivesaparāmāso diṭṭhi. Tāya diṭṭhiyā so anto gahitoti – antaggāhikā diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi, aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ paṭhamā ‘‘neva hoti na na hoti tathāgato paraṃ maraṇā’’ti – antaggāhikā diṭṭhi. Antaggāhikā diṭṭhi micchādiṭṭhi…pe… imāni saññojanāni, na ca diṭṭhiyo.

Vedanā idheva maraṇadhammā…pe… saññā idheva maraṇadhammā… saṅkhārā idheva maraṇadhammā… viññāṇaṃ idheva maraṇadhammaṃ. Tathāgato kāyassa bhedā paraṃ maraṇā neva hoti na na hotīti – abhinivesaparāmāso diṭṭhi. Tāya diṭṭhiyā so anto gahitoti – antaggāhikā diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ pañcamī ‘‘neva hoti na na hoti tathāgato paraṃ maraṇā’’ti – antaggāhikā diṭṭhi. Antaggāhikā diṭṭhi micchādiṭṭhi…pe… imāni saññojanāni, na ca diṭṭhiyo. ‘‘Neva hoti na na hoti tathāgato paraṃ maraṇā’’ti – antaggāhikāya diṭṭhiyā imehi pañcahākārehi abhiniveso hoti. Antaggāhikāya diṭṭhiyā imehi paññāsāya ākārehi abhiniveso hoti.

Antaggāhikādiṭṭhiniddeso sattamo.

8. Pubbantānudiṭṭhiniddeso

141. Pubbantānudiṭṭhiyā katamehi aṭṭhārasahi ākārehi abhiniveso hoti? Cattāro sassatavādā, cattāro ekaccasassatikā, cattāro antānantikā, cattāro amarāvikkhepikā, dve adhiccasamuppannikā – pubbantānudiṭṭhiyā imehi aṭṭhārasahi ākārehi abhiniveso hoti.

Pubbantānudiṭṭhiniddeso aṭṭhamo.

9. Aparantānudiṭṭhiniddeso

142. Aparantānudiṭṭhiyā katamehi catucattālīsāya ākārehi abhiniveso hoti? Soḷasa saññīvādā, aṭṭha asaññīvādā, aṭṭha nevasaññīnāsaññīvādā , satta ucchedavādā, pañca diṭṭhadhammanibbānavādā – aparantānudiṭṭhiyā imehi catucattālīsāya ākārehi abhiniveso hoti.

Aparantānudiṭṭhiniddeso navamo.

10-12. Saññojanikādidiṭṭhiniddeso

143. Saññojanikāya diṭṭhiyā katamehi aṭṭhārasahi ākārehi abhiniveso hoti? Yā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ…pe… diṭṭhābhiniveso diṭṭhiparāmāso – saññojanikāya diṭṭhiyā imehi aṭṭhārasahi ākārehi abhiniveso hoti.

144. ‘‘Aha’’nti – mānavinibandhāya diṭṭhiyā katamehi aṭṭhārasahi ākārehi abhiniveso hoti? Cakkhu ahanti – abhinivesaparāmāso. Ahanti – mānavinibandhā diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ paṭhamā ‘‘aha’’nti – mānavinibandhā diṭṭhi. Mānavinibandhā diṭṭhi micchādiṭṭhi…pe… imāni saññojanāni, na ca diṭṭhiyo.

Sotaṃ ahanti…pe… ghānaṃ ahanti…pe… jivhā ahanti…pe… kāyo ahanti…pe… mano ahanti…pe… rūpā ahanti…pe… dhammā ahanti… cakkhuviññāṇaṃ ahanti…pe… manoviññāṇaṃ ahanti – abhinivesaparāmāso. Ahanti – mānavinibandhā diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ aṭṭhārasamī ‘‘aha’’nti – mānavinibandhā diṭṭhi. Mānavinibandhā diṭṭhi micchādiṭṭhi…pe… imāni saññojanāni, na ca diṭṭhiyo. ‘‘Aha’’nti – mānavinibandhāya diṭṭhiyā imehi aṭṭhārasahi ākārehi abhiniveso hoti.

145. ‘‘Mama’’nti – mānavinibandhāya diṭṭhiyā katamehi aṭṭhārasahi ākārehi abhiniveso hoti? Cakkhu mamanti – abhinivesaparāmāso. Mamanti – mānavinibandhā diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ paṭhamā ‘‘mama’’nti – mānavinibandhā diṭṭhi. Mānavinibandhā diṭṭhi micchādiṭṭhi…pe… imāni saññojanāni, na ca diṭṭhiyo.

Sotaṃ mamanti…pe… ghānaṃ mamanti…pe… jivhā mamanti…pe… kāyo mamanti…pe… mano mamanti…pe… rūpā mamanti…pe… dhammā mamanti…pe… cakkhuviññāṇaṃ mamanti…pe… manoviññāṇaṃ mamanti abhinivesaparāmāso. Mamanti mānavinibandhā diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ aṭṭhārasamī ‘‘mama’’nti – mānavinibandhā diṭṭhi. Mānavinibandhā diṭṭhi micchādiṭṭhi…pe… imāni saññojanāni, na ca diṭṭhiyo. ‘‘Mama’’nti – mānavinibandhāya diṭṭhiyā imehi aṭṭhārasahi ākārehi abhiniveso hoti.

Saññojanikādidiṭṭhiniddeso dvādasamo.

13. Attavādapaṭisaṃyuttadiṭṭhiniddeso

146. Attavādapaṭisaṃyuttāya diṭṭhiyā katamehi vīsatiyā ākārehi abhiniveso hoti? Idha assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati rūpavantaṃ vā attānaṃ attani vā rūpaṃ rūpasmiṃ vā attānaṃ…pe… vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ attato samanupassati viññāṇavantaṃ vā attānaṃ attani vā viññāṇaṃ viññāṇasmiṃ vā attānaṃ…pe….

Kathaṃ rūpaṃ attato samanupassati? Idhekacco pathavīkasiṇaṃ…pe… odātakasiṇaṃ attato samanupassati. ‘‘Yaṃ odātakasiṇaṃ, so ahaṃ; yo ahaṃ, taṃ odātakasiṇa’’nti – odātakasiṇañca attañca advayaṃ samanupassati. Seyyathāpi telappadīpassa jhāyato ‘‘yā acci, so vaṇṇo; yo vaṇṇo, sā accī’’ti – acciñca vaṇṇañca advayaṃ samanupassati. Evamevaṃ idhekacco odātakasiṇaṃ attato samanupassati…pe… ayaṃ paṭhamā rūpavatthukā attavādapaṭisaṃyuttā diṭṭhi. Attavādapaṭisaṃyuttā diṭṭhi micchādiṭṭhi…pe… imāni saññojanāni, na ca diṭṭhiyo. Evaṃ rūpaṃ attato samanupassati…pe… attavādapaṭisaṃyuttāya diṭṭhiyā imehi vīsatiyā ākārehi abhiniveso hoti.

Attavādapaṭisaṃyuttadiṭṭhiniddeso terasamo.

14. Lokavādapaṭisaṃyuttadiṭṭhiniddeso

147. Lokavādapaṭisaṃyuttāya diṭṭhiyā katamehi aṭṭhahi ākārehi abhiniveso hoti? Sassato attā ca loko cāti – abhinivesaparāmāso lokavādapaṭisaṃyuttā diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā, diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ paṭhamā lokavādapaṭisaṃyuttā diṭṭhi. Lokavādapaṭisaṃyuttā diṭṭhi micchādiṭṭhi…pe… imāni saññojanāni, na ca diṭṭhiyo.

Asassato attā ca loko cāti…pe… sassato ca asassato ca attā ca loko cāti…pe… neva sassato nāsassato attā ca loko cāti… antavā attā ca loko cāti… anantavā attā ca loko cāti… antavā ca anantavā ca attā ca loko cāti… neva antavā na anantavā attā ca loko cāti abhinivesaparāmāso lokavādapaṭisaṃyuttā diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ aṭṭhamī lokavādapaṭisaṃyuttā diṭṭhi. Lokavādapaṭisaṃyuttā diṭṭhi micchādiṭṭhi …pe… imāni saññojanāni, na ca diṭṭhiyo. Lokavādapaṭisaṃyuttāya diṭṭhiyā imehi aṭṭhahi ākārehi abhiniveso hoti.

Lokavādapaṭisaṃyuttadiṭṭhiniddeso cuddasamo.

15-16. Bhava-vibhavadiṭṭhiniddeso

148. Olīyanābhiniveso bhavadiṭṭhi. Atidhāvanābhiniveso vibhavadiṭṭhi. Assādadiṭṭhiyā pañcatiṃsāya ākārehi abhiniveso kati bhavadiṭṭhiyo, kati vibhavadiṭṭhiyo? Attānudiṭṭhiyā vīsatiyā ākārehi abhiniveso kati bhavadiṭṭhiyo kati vibhavadiṭṭhiyo…pe… lokavādapaṭisaṃyuttāya diṭṭhiyā aṭṭhahi ākārehi abhiniveso kati bhavadiṭṭhiyo kati vibhavadiṭṭhiyo?

Assādadiṭṭhiyā pañcatiṃsāya ākārehi abhiniveso siyā bhavadiṭṭhiyo, siyā vibhavadiṭṭhiyo. Attānudiṭṭhiyā vīsatiyā ākārehi abhiniveso pannarasa bhavadiṭṭhiyo, pañca vibhavadiṭṭhiyo. Micchādiṭṭhiyā dasahi ākārehi abhiniveso sabbāva tā vibhavadiṭṭhiyo. Sakkāyadiṭṭhiyā vīsatiyā ākārehi abhiniveso pannarasa bhavadiṭṭhiyo, pañca vibhavadiṭṭhiyo. Sakkāyavatthukāya sassatadiṭṭhiyā pannarasahi ākārehi abhiniveso sabbāva tā bhavadiṭṭhiyo. Sakkāyavatthukāya ucchedadiṭṭhiyā pañcahākārehi abhiniveso sabbāva tā vibhavadiṭṭhiyo.

‘‘Sassato loko’’ti – antaggāhikāya diṭṭhiyā pañcahākārehi abhiniveso sabbāva tā bhavadiṭṭhiyo. ‘‘Asassato loko’’ti – antaggāhikāya diṭṭhiyā pañcahākārehi abhiniveso sabbāva tā vibhavadiṭṭhiyo . ‘‘Antavā loko’’ti – antaggāhikāya diṭṭhiyā pañcahākārehi abhiniveso siyā bhavadiṭṭhiyo, siyā vibhavadiṭṭhiyo. ‘‘Anantavā loko’’ti – antaggāhikāya diṭṭhiyā pañcahākārehi abhiniveso siyā bhavadiṭṭhiyo, siyā vibhavadiṭṭhiyo. ‘‘Taṃ jīvaṃ taṃ sarīra’’nti – antaggāhikāya diṭṭhiyā pañcahākārehi abhiniveso sabbāva tā vibhavadiṭṭhiyo. ‘‘Aññaṃ jīvaṃ aññaṃ sarīra’’nti – antaggāhikāya diṭṭhiyā pañcahākārehi abhiniveso sabbāva tā bhavadiṭṭhiyo. ‘‘Hoti tathāgato paraṃ maraṇā’’ti – antaggāhikāya diṭṭhiyā pañcahākārehi abhiniveso sabbāva tā bhavadiṭṭhiyo. ‘‘Na hoti tathāgato paraṃ maraṇā’’ti – antaggāhikāya diṭṭhiyā pañcahākārehi abhiniveso sabbāva tā vibhavadiṭṭhiyo. ‘‘Hoti ca na ca hoti tathāgato paraṃ maraṇā’’ti – antaggāhikāya diṭṭhiyā pañcahākārehi abhiniveso siyā bhavadiṭṭhiyo, siyā vibhavadiṭṭhiyo ‘‘neva hoti na na hoti tathāgato paraṃ maraṇā’’ti – antaggāhikāya diṭṭhiyā pañcahākārehi abhiniveso siyā bhavadiṭṭhiyo, siyā vibhavadiṭṭhiyo.

Pubbantānudiṭṭhiyā aṭṭhārasahi ākārehi abhiniveso siyā bhavadiṭṭhiyo, siyā vibhavadiṭṭhiyo. Aparantānudiṭṭhiyā catucattārīsāya ākārehi abhiniveso siyā bhavadiṭṭhiyo, siyā vibhavadiṭṭhiyo. Saññojanikāya diṭṭhiyā aṭṭhārasahi ākārehi abhiniveso siyā bhavadiṭṭhiyo, siyā vibhavadiṭṭhiyo. Ahanti – mānavinibandhāya diṭṭhiyā aṭṭhārasahi ākārehi abhiniveso sabbāva tā vibhavadiṭṭhiyo. Mamanti – mānavinibandhāya diṭṭhiyā aṭṭhārasahi ākārehi abhiniveso sabbāva tā bhavadiṭṭhiyo. Attavādapaṭisaṃyuttāya diṭṭhiyā vīsatiyā ākārehi abhiniveso pannarasa bhavadiṭṭhiyo, pañca vibhavadiṭṭhiyo. Lokavādapaṭisaṃyuttāya diṭṭhiyā aṭṭhahi ākārehi abhiniveso siyā bhavadiṭṭhiyo, siyā vibhavadiṭṭhiyo.

Sabbāva tā diṭṭhiyo assādadiṭṭhiyo. Sabbāva tā diṭṭhiyo attānudiṭṭhiyo. Sabbāva tā diṭṭhiyo micchādiṭṭhiyo. Sabbāva tā diṭṭhiyo sakkāyadiṭṭhiyo. Sabbāva tā diṭṭhiyo antaggāhikā diṭṭhiyo. Sabbāva tā diṭṭhiyo saññojanikā diṭṭhiyo. Sabbāva tā diṭṭhiyo attavādapaṭisaṃyuttā diṭṭhiyo.

Bhavañca diṭṭhiṃ vibhavañca diṭṭhiṃ, etaṃ dvayaṃ takkikā nissitāse;

Tesaṃ nirodhamhi na hatthi ñāṇaṃ, yatthāyaṃ loko viparītasaññīti.

149. ‘‘Dvīhi, bhikkhave, diṭṭhigatehi pariyuṭṭhitā devamanussā olīyanti [oliyanti (syā. ka.) itivu. 49 passitabbā] eke, atidhāvanti eke; cakkhumanto ca passanti. Kathañca, bhikkhave, olīyanti eke? Bhavārāmā, bhikkhave, devamanussā bhavaratā bhavasammuditā. Tesaṃ bhavanirodhāya dhamme desiyamāne cittaṃ na pakkhandati na pasīdati na santiṭṭhati nādhimuccati. Evaṃ kho, bhikkhave, olīyanti eke.

‘‘Kathañca , bhikkhave, atidhāvanti eke? Bhaveneva kho paneke aṭṭīyamānā [aṭṭiyamānā (syā. ka.) itivu. 49 passitabbā] harāyamānā jigucchamānā vibhavaṃ abhinandanti – ‘‘yato kira, bho, ayaṃ attā kāyassa bhedā paraṃ maraṇā ucchijjati vinassati na hoti paraṃ maraṇā, etaṃ santaṃ etaṃ paṇītaṃ etaṃ yāthāvanti. Evaṃ kho, bhikkhave, atidhāvanti eke.

‘‘Kathañca, bhikkhave, cakkhumanto ca passanti? Idha, bhikkhave, bhikkhu bhūtaṃ bhūtato passati. Bhūtaṃ bhūtato disvā bhūtassa nibbidāya virāgāya nirodhāya paṭipanno hoti. Evaṃ kho, bhikkhave, cakkhumanto ca passanti.

‘‘Yo [ayaṃ gāthā itivu. 49 dissati] bhūtaṃ bhūtato disvā, bhūtassa ca atikkamaṃ;

Yathābhūtedhimuccati, bhavataṇhā parikkhayā.

‘‘Sa ve bhūtapariññāto, vītataṇho bhavābhave;

Bhūtassa vibhavā bhikkhu, nāgacchati punabbhava’’nti.

150. Tayo puggalā vipannadiṭṭhī, tayo puggalā sampannadiṭṭhī. Katame tayo puggalā vipannadiṭṭhī? Titthiyo ca, titthiyasāvako ca, yo ca micchādiṭṭhiko – ime tayo puggalā vipannadiṭṭhī.

Katame tayo puggalā sampannadiṭṭhī? Tathāgato ca, tathāgatasāvako ca, yo ca sammādiṭṭhiko – ime tayo puggalā sampannadiṭṭhī.

‘‘Kodhano upanāhī ca, pāpamakkhī ca yo naro;

Vipannadiṭṭhi māyāvī, taṃ jaññā vasalo iti’’ [ime (syā.) su. ni. 116 passitabbā].

Akkodhano anupanāhī, visuddho [amakkhī (syā.) aṭṭhakathā oloketabbā] suddhataṃ gato;

Sampannadiṭṭhi medhāvī, taṃ jaññā ariyo itīti.

Tisso vipannadiṭṭhiyo, tisso sampannadiṭṭhiyo. Katamā tisso vipannadiṭṭhiyo? Etaṃ mamāti – vipannadiṭṭhi. Esohamasmīti – vipannadiṭṭhi. Eso me attāti – vipannadiṭṭhi. Imā tisso vipannadiṭṭhiyo.

Katamā tisso sampannadiṭṭhiyo? Netaṃ mamāti – sampannadiṭṭhi. Nesohamasmīti – sampannadiṭṭhi. Na meso attāti – sampannadiṭṭhi. Imā tisso sampannadiṭṭhiyo.

Etaṃ mamāti – kā diṭṭhi, kati diṭṭhiyo, katamantānuggahitā tā diṭṭhiyo? Esohamasmīti – kā diṭṭhi, kati diṭṭhiyo, katamantānuggahitā tā diṭṭhiyo? Eso me attāti – kā diṭṭhi, kati diṭṭhiyo, katamantānuggahitā tā diṭṭhiyo?

Etaṃ mamāti – pubbantānudiṭṭhi. Aṭṭhārasa diṭṭhiyo. Pubbantānuggahitā tā diṭṭhiyo. Esohamasmīti – aparantānudiṭṭhi. Catucattārīsaṃ diṭṭhiyo. Aparantānuggahitā tā diṭṭhiyo. Esome attāti – vīsativatthukā attānudiṭṭhi. Vīsativatthukā sakkāyadiṭṭhi. Sakkāyadiṭṭhippamukhāni [sakkāyadiṭṭhippamukhena (syā.)] dvāsaṭṭhi diṭṭhigatāni. Pubbantāparantānuggahitā tā diṭṭhiyo.

151. ‘‘Ye keci, bhikkhave, mayi niṭṭhaṃ gatā, sabbe te diṭṭhisampannā. Tesaṃ diṭṭhisampannānaṃ pañcannaṃ idha niṭṭhā, pañcannaṃ idha vihāya niṭṭhā. Katamesaṃ pañcannaṃ idha niṭṭhā? Sattakkhattuparamassa, kolaṃkolassa, ekabījissa, sakadāgāmissa, yo ca diṭṭheva dhamme arahā – imesaṃ pañcannaṃ idha niṭṭhā.

‘‘Katamesaṃ pañcannaṃ idha vihāya niṭṭhā? Antarāparinibbāyissa, upahaccaparinibbāyissa, asaṅkhāraparinibbāyissa, sasaṅkhāraparinibbāyissa, uddhaṃsotassa, akaniṭṭhagāmino – imesaṃ pañcannaṃ idha vihāya niṭṭhā.

‘‘Ye keci, bhikkhave, mayi niṭṭhaṃ gatā, sabbe te diṭṭhisampannā. Tesaṃ diṭṭhisampannānaṃ imesaṃ pañcannaṃ idha niṭṭhā, imesaṃ pañcannaṃ idha vihāya niṭṭhā.

‘‘Ye keci, bhikkhave, mayi aveccappasannā, sabbe te sotāpannā. Tesaṃ sotāpannānaṃ pañcannaṃ idha niṭṭhā, pañcannaṃ idha vihāya niṭṭhā. Katamesaṃ pañcannaṃ idha niṭṭhā? Sattakkhattuparamassa , kolaṃkolassa, ekabījissa, sakadāgāmissa, yo ca diṭṭheva dhamme arahā – imesaṃ pañcannaṃ idha niṭṭhā.

‘‘Katamesaṃ pañcannaṃ idha vihāya niṭṭhā? Antarāparinibbāyissa, upahaccaparinibbāyissa, asaṅkhāraparinibbāyissa, sasaṅkhāraparinibbāyissa, uddhaṃsotassa, akaniṭṭhagāmino – imesaṃ pañcannaṃ idha vihāya niṭṭhā.

‘‘Ye keci, bhikkhave, mayi aveccappasannā, sabbe te sotāpannā. Tesaṃ sotāpannānaṃ imesaṃ pañcannaṃ idha niṭṭhā. Imesaṃ pañcannaṃ idha vihāya niṭṭhāti’’.

Bhavavibhavadiṭṭhiniddeso soḷasamo.

Diṭṭhikathā niṭṭhitā.

3. Ānāpānassatikathā

1. Gaṇanavāra

152. Soḷasavatthukaṃ ānāpānassatisamādhiṃ [ānāpānasatisamādhiṃ (sī. aṭṭha.)] bhāvayato samādhikāni dve ñāṇasatāni uppajjanti – aṭṭha paripanthe [paribandhe (ka.)] ñāṇāni, aṭṭha ca upakāre ñāṇāni, aṭṭhārasa upakkilese ñāṇāni, terasa vodāne ñāṇāni, bāttiṃsa satokārissa [satokārīsu (syā.)] ñāṇāni, catuvīsati samādhivasena ñāṇāni, dvesattati vipassanāvasena ñāṇāni, aṭṭha nibbidāñāṇāni, aṭṭha nibbidānulomañāṇāni, aṭṭha nibbidāpaṭippassaddhiñāṇāni, ekavīsati vimuttisukhe ñāṇāni.

Katamāni aṭṭha paripanthe ñāṇāni, aṭṭha ca upakāre ñāṇāni? Kāmacchando samādhissa paripantho, nekkhammaṃ samādhissa upakāraṃ. Byāpādo samādhissa paripantho, abyāpādo samādhissa upakāraṃ. Thinamiddhaṃ samādhissa paripantho, ālokasaññā samādhissa upakāraṃ. Uddhaccaṃ samādhissa paripantho, avikkhepo samādhissa upakāraṃ. Vicikicchā samādhissa paripantho, dhammavavatthānaṃ samādhissa upakāraṃ. Avijjā samādhissa paripantho, ñāṇaṃ samādhissa upakāraṃ. Arati samādhissa paripantho, pāmojjaṃ samādhissa upakāraṃ. Sabbepi akusalā dhammā samādhissa paripanthā, sabbepi kusalā dhammā samādhissa upakārā. Imāni aṭṭha paripanthe ñāṇāni, aṭṭha ca upakāre ñāṇāni.

Gaṇanavāro paṭhamo.

2. Soḷasañāṇaniddeso

153. Imehi soḷasahi ākārehi uducittaṃ cittaṃ samuducitaṃ cittaṃ ekatte santiṭṭhati, nīvaraṇehi visujjhati. Katame te ekattā? Nekkhammaṃ ekattaṃ, abyāpādo ekattaṃ, ālokasaññā ekattaṃ, avikkhepo ekattaṃ, dhammavavatthānaṃ ekattaṃ, ñāṇaṃ ekattaṃ, pāmojjaṃ ekattaṃ, sabbepi kusalā dhammā ekattā.

Nīvaraṇāti, katame te nīvaraṇā? Kāmacchando nīvaraṇaṃ, byāpādo nīvaraṇaṃ, thinamiddhaṃ nīvaraṇaṃ, uddhaccakukkuccaṃ nīvaraṇaṃ, vicikicchā nīvaraṇaṃ, avijjā nīvaraṇaṃ, arati nīvaraṇaṃ, sabbepi akusalā dhammā nīvaraṇā.

Nīvaraṇāti, kenaṭṭhena nīvaraṇā? Niyyānāvaraṇaṭṭhena nīvaraṇā. Katame te niyyānā? Nekkhammaṃ ariyānaṃ niyyānaṃ. Tena ca nekkhammena ariyā niyyanti. Kāmacchando niyyānāvaraṇaṃ. Tena ca kāmacchandena nivutattā nekkhammaṃ ariyānaṃ niyyānaṃ nappajānātīti – kāmacchando niyyānāvaraṇaṃ. Abyāpādo ariyānaṃ niyyānaṃ. Tena ca abyāpādena ariyā niyyanti. Byāpādo niyyānāvaraṇaṃ. Tena ca byāpādena nivutattā abyāpādaṃ ariyānaṃ niyyānaṃ nappajānātīti – byāpādo niyyānāvaraṇaṃ. Ālokasaññā ariyānaṃ niyyānaṃ. Tāya ca ālokasaññāya ariyā niyyanti . Thinamiddhaṃ niyyānāvaraṇaṃ. Tena ca thinamiddhena nivutattā ālokasaññaṃ ariyānaṃ niyyānaṃ nappajānātīti – thinamiddhaṃ niyyānāvaraṇaṃ. Avikkhepo ariyānaṃ niyyānaṃ. Tena ca avikkhepena ariyā niyyanti. Uddhaccaṃ niyyānāvaraṇaṃ . Tena ca uddhaccena nivutattā avikkhepaṃ ariyānaṃ niyyānaṃ nappajānātīti – uddhaccaṃ niyyānāvaraṇaṃ. Dhammavavatthānaṃ ariyānaṃ niyyānaṃ. Tena ca dhammavavatthānena ariyā niyyanti. Vicikicchā niyyānāvaraṇaṃ. Tāya ca vicikicchāya nivutattā dhammavavatthānaṃ ariyānaṃ niyyānaṃ nappajānātīti – vicikicchā niyyānāvaraṇaṃ. Ñāṇaṃ ariyānaṃ niyyānaṃ. Tena ca ñāṇena ariyā niyyanti. Avijjā niyyānāvaraṇaṃ. Tāya ca avijjāya nivutattā ñāṇaṃ ariyānaṃ niyyānaṃ nappajānātīti – avijjā niyyānāvaraṇaṃ. Pāmojjaṃ ariyānaṃ niyyānaṃ. Tena ca pāmojjena ariyā niyyanti. Arati niyyānāvaraṇaṃ. Tāya ca aratiyā nivutattā pāmojjaṃ ariyānaṃ niyyānaṃ nappajānātīti – arati niyyānāvaraṇaṃ. Sabbepi kusalā dhammā ariyānaṃ niyyānaṃ. Tehi ca kusalehi dhammehi ariyā niyyanti. Sabbepi akusalā dhammā niyyānāvaraṇā. Tehi ca akusalehi dhammehi nivutattā kusale dhamme ariyānaṃ niyyānaṃ nappajānātīti – sabbepi akusalā dhammā niyyānāvaraṇā. Imehi ca pana nīvaraṇehi visuddhacittassa soḷasavatthukaṃ ānāpānassatisamādhiṃ bhāvayato khaṇikasamodhānā.

Soḷasañāṇaniddeso dutiyo.

3. Upakkilesañāṇaniddeso

Paṭhamacchakkaṃ

154. Imehi ca pana nīvaraṇehi visuddhacittassa soḷasavatthukaṃ ānāpānassatisamādhiṃ bhāvayato khaṇikasamodhānā katame aṭṭhārasa upakkilesā uppajjanti? Assāsādimajjhapariyosānaṃ satiyā anugacchato ajjhattavikkhepagataṃ cittaṃ samādhissa paripantho. Passāsādimajjhapariyosānaṃ satiyā anugacchato bahiddhāvikkhepagataṃ cittaṃ samādhissa paripantho. Assāsapaṭikaṅkhanā nikanti taṇhācariyā samādhissa paripantho. Passāsapaṭikaṅkhanā nikanti taṇhācariyā samādhissa paripantho. Assāsenābhitunnassa passāsapaṭilābhe mucchanā samādhissa paripantho. Passāsenābhitunnassa assāsapaṭilābhe mucchanā samādhissa paripantho.

Anugacchanā ca assāsaṃ, passāsaṃ anugacchanā;

Sati ajjhattavikkhepā, kaṅkhanā bahiddhāvikkhepapatthanā [vikkhepapanthanā (syā.)].

Assāsenābhitunnassa, passāsapaṭilābhe mucchanā;

Passāsenābhitunnassa, assāsapaṭilābhe mucchanā.

Cha ete upakkilesā, ānāpānassatisamādhissa;

Yehi vikkhippamānassa [vikampamānassa (syā.)], no ca cittaṃ vimuccati;

Vimokkhaṃ appajānantā, te honti parapattiyāti.

Dutiyacchakkaṃ

155. Nimittaṃ āvajjato assāse cittaṃ vikampati – samādhissa paripantho. Assāsaṃ āvajjato nimitte cittaṃ vikampati – samādhissa paripantho. Nimittaṃ āvajjato passāse cittaṃ vikampati – samādhissa paripantho. Passāsaṃ āvajjato nimitte cittaṃ vikampati – samādhissa paripantho. Assāsaṃ āvajjato passāse cittaṃ vikampati – samādhissa paripantho. Passāsaṃ āvajjato assāse cittaṃ vikampati – samādhissa paripantho.

Nimittaṃ āvajjamānassa, assāse vikkhipate mano;

Assāsaṃ āvajjamānassa, nimitte cittaṃ vikampati.

Nimittaṃ āvajjamānassa, passāse vikkhipate mano;

Passāsaṃ āvajjamānassa, nimitte cittaṃ vikampati.

Assāsaṃ āvajjamānassa, passāse vikkhipate mano;

Passāsaṃ āvajjamānassa, assāse cittaṃ vikampati.

Cha ete upakkilesā, ānāpānassatisamādhissa;

Yehi vikkhippamānassa, no ca cittaṃ vimuccati;

Vimokkhaṃ appajānantā, te honti parapattiyāti.

Tatiyacchakkaṃ

156. Atītānudhāvanaṃ cittaṃ vikkhepānupatitaṃ – samādhissa paripantho. Anāgatapaṭikaṅkhanaṃ cittaṃ vikampitaṃ – samādhissa paripantho. Līnaṃ cittaṃ kosajjānupatitaṃ – samādhissa paripantho. Atipaggahitaṃ cittaṃ uddhaccānupatitaṃ – samādhissa paripantho. Abhinataṃ cittaṃ rāgānupatitaṃ – samādhissa paripantho. Apanataṃ cittaṃ byāpādānupatitaṃ – samādhissa paripantho.

Atītānudhāvanaṃ cittaṃ, anāgatapaṭikaṅkhanaṃ līnaṃ;

Atipaggahitaṃ abhinataṃ, apanataṃ cittaṃ na samādhiyati.

Cha ete upakkilesā, ānāpānassatisamādhissa;

Yehi upakkiliṭṭhasaṅkappo, adhicittaṃ nappajānātīti.

157. Assāsādimajjhapariyosānaṃ satiyā anugacchato ajjhattaṃ vikkhepagatena cittena kāyopi cittampi sāraddhā ca honti iñjitā ca phanditā ca. Passāsādimajjhapariyosānaṃ satiyā anugacchato bahiddhāvikkhepagatena cittena kāyopi cittampi sāraddhā ca honti iñjitā ca phanditā ca. Assāsapaṭikaṅkhanāya nikantiyā taṇhācariyāya kāyopi cittampi sāraddhā ca honti iñjitā ca phanditā ca. Passāsapaṭikaṅkhanāya nikantiyā taṇhācariyāya kāyopi cittampi sāraddhā ca honti iñjitā ca phanditā ca. Assāsenābhitunnassa passāsapaṭilābhe mucchitattā kāyopi cittampi sāraddhā ca honti iñjitā ca phanditā ca. Passāsenābhitunnassa assāsapaṭilābhe mucchitattā kāyopi cittampi sāraddhā ca honti iñjitā ca phanditā ca. Nimittaṃ āvajjato assāse cittaṃ vikampitattā kāyopi cittampi sāraddhā ca honti iñjitā ca phanditā ca. Assāsaṃ āvajjato nimitte cittaṃ vikampitattā kāyopi cittampi sāraddhā ca honti iñjitā ca phanditā ca. Nimittaṃ āvajjato passāse cittaṃ vikampitattā kāyopi cittampi sāraddhā ca honti iñjitā ca phanditā ca. Passāsaṃ āvajjato nimitte cittaṃ vikampitattā kāyopi cittampi sāraddhā ca honti iñjitā ca phanditā ca. Assāsaṃ āvajjato passāse cittaṃ vikampitattā kāyopi cittampi sāraddhā ca honti iñjitā ca phanditā ca. Passāsaṃ āvajjato assāse cittaṃ vikampitattā kāyopi cittampi sāraddhā ca honti iñjitā ca phanditā ca. Atītānudhāvanena cittena vikkhepānupatitena kāyopi cittampi sāraddhā ca honti iñjitā ca phanditā ca. Anāgatapaṭikaṅkhanena cittena vikampitena kāyopi cittampi sāraddhā ca honti iñjitā ca phanditā ca. Līnena cittena kosajjānupatitena kāyopi cittampi sāraddhā ca honti iñjitā ca phanditā ca. Atipaggahitena cittena uddhaccānupatitena kāyopi cittampi sāraddhā ca honti iñjitā ca phanditā ca. Abhinatena cittena rāgānupatitena kāyopi cittampi sāraddhā ca honti iñjitā ca phanditā ca. Apanatena cittena byāpādānupatitena kāyopi cittampi sāraddhā ca honti iñjitā ca phanditā ca.

Ānāpānassati yassa, paripuṇṇā abhāvitā;

Kāyopi iñjito hoti, cittampi hoti iñjitaṃ;

Kāyopi phandito hoti, cittampi hoti phanditaṃ.

Ānāpānassati yassa, paripuṇṇā subhāvitā;

Kāyopi aniñjito hoti, cittampi hoti aniñjitaṃ;

Kāyopi aphandito hoti, cittampi hoti aphanditanti.

Imehi ca pana nīvaraṇehi visuddhacittassa soḷasavatthukaṃ ānāpānassatisamādhiṃ bhāvayato khaṇikasamodhānā ime aṭṭhārasa upakkilesā uppajjanti.

Upakkilesañāṇaniddeso tatiyo.

4. Vodānañāṇaniddeso

158. Katamāni terasa vodāne ñāṇāni? Atītānudhāvanaṃ cittaṃ vikkhepānupatitaṃ; taṃ vivajjayitvā ekaṭṭhāne samādahati – evampi cittaṃ na vikkhepaṃ gacchati. Anāgatapaṭikaṅkhanaṃ cittaṃ vikampitaṃ ; taṃ vivajjayitvā tattheva adhimoceti – evampi cittaṃ na vikkhepaṃ gacchati. Līnaṃ cittaṃ kosajjānupatitaṃ; taṃ paggaṇhitvā kosajjaṃ pajahati – evampi cittaṃ na vikkhepaṃ gacchati. Atipaggahitaṃ cittaṃ uddhaccānupatitaṃ; taṃ viniggaṇhitvā uddhaccaṃ pajahati – evampi cittaṃ na vikkhepaṃ gacchati. Abhinataṃ cittaṃ rāgānupatitaṃ; taṃ sampajāno hutvā rāgaṃ pajahati – evampi cittaṃ na vikkhepaṃ gacchati. Apanataṃ cittaṃ byāpādānupatitaṃ; taṃ sampajāno hutvā byāpādaṃ pajahati – evampi cittaṃ na vikkhepaṃ gacchati. Imehi chahi ṭhānehi parisuddhaṃ cittaṃ pariyodātaṃ ekattagataṃ hoti.

Katame te ekattā? Dānavosaggupaṭṭhānekattaṃ, samathanimittupaṭṭhānekattaṃ, vayalakkhaṇupaṭṭhānekattaṃ, nirodhupaṭṭhānekattaṃ. Dānavosaggupaṭṭhānekattaṃ cāgādhimuttānaṃ, samathanimittupaṭṭhānekattañca adhicittamanuyuttānaṃ, vayalakkhaṇupaṭṭhānekattañca vipassakānaṃ, nirodhupaṭṭhānekattañca ariyapuggalānaṃ – imehi catūhi ṭhānehi ekattagataṃ cittaṃ paṭipadāvisuddhipakkhandañceva hoti, upekkhānubrūhitañca, ñāṇena ca sampahaṃsitaṃ.

Paṭhamassa jhānassa ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ? Paṭhamassa jhānassa paṭipadāvisuddhi ādi, upekkhānubrūhanā majjhe, sampahaṃsanā pariyosānaṃ. Paṭhamassa jhānassa paṭipadāvisuddhi ādi. Ādissa kati lakkhaṇāni? Ādissa tīṇi lakkhaṇāni. Yo tassa paripantho tato cittaṃ visujjhati, visuddhattā cittaṃ majjhimaṃ samathanimittaṃ paṭipajjati, paṭipannattā tattha cittaṃ pakkhandati. Yañca paripanthato cittaṃ visujjhati, yañca visuddhattā cittaṃ majjhimaṃ samathanimittaṃ paṭipajjati, yañca paṭipannattā tattha cittaṃ pakkhandati. Paṭhamassa jhānassa paṭipadāvisuddhi ādi. Ādissa imāni tīṇi lakkhaṇāni. Tena vuccati – ‘‘paṭhamaṃ jhānaṃ ādikalyāṇañceva hoti lakkhaṇasampannañca’’.

Paṭhamassa jhānassa upekkhānubrūhanā majjhe. Majjhassa kati lakkhaṇāni? Majjhassa tīṇi lakkhaṇāni. Visuddhaṃ cittaṃ ajjhupekkhati, samathapaṭipannaṃ ajjhupekkhati, ekattupaṭṭhānaṃ ajjhupekkhati. Yañca visuddhaṃ cittaṃ ajjhupekkhati, yañca samathapaṭipannaṃ ajjhupekkhati, yañca ekattupaṭṭhānaṃ ajjhupekkhati – paṭhamassa jhānassa upekkhānubrūhanā majjhe. Majjhassa imāni tīṇi lakkhaṇāni. Tena vuccati – ‘‘paṭhamaṃ jhānaṃ majjhekalyāṇañceva hoti lakkhaṇasampannañca’’.

Paṭhamassa jhānassa sampahaṃsanā pariyosānaṃ. Pariyosānassa kati lakkhaṇāni? Pariyosānassa cattāri lakkhaṇāni. Tattha jātānaṃ dhammānaṃ anativattanaṭṭhena sampahaṃsanā, indriyānaṃ ekarasaṭṭhena sampahaṃsanā, tadupagavīriyavāhanaṭṭhena sampahaṃsanā, āsevanaṭṭhena sampahaṃsanā. Paṭhamassa jhānassa sampahaṃsanā pariyosānaṃ. Pariyosānassa imāni cattāri lakkhaṇāni. Tena vuccati – ‘‘paṭhamaṃ jhānaṃ pariyosānakalyāṇañceva hoti lakkhaṇasampannañca’’. Evaṃ tivattagataṃ cittaṃ tividhakalyāṇakaṃ dasalakkhaṇasampannaṃ vitakkasampannañceva hoti vicārasampannañca pītisampannañca sukhasampannañca cittassa adhiṭṭhānasampannañca saddhāsampannañca vīriyasampannañca satisampannañca samādhisampannañca paññāsampannañca.

Dutiyassa jhānassa ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ? Dutiyassa jhānassa paṭipadāvisuddhi ādi, upekkhānubrūhanā majjhe, sampahaṃsanā pariyosānaṃ…pe… evaṃ tivattagataṃ cittaṃ tividhakalyāṇakaṃ dasalakkhaṇasampannaṃ pītisampannañceva hoti sukhasampannañca cittassa adhiṭṭhānasampannañca saddhāsampannañca vīriyasampannañca satisampannañca samādhisampannañca paññāsampannañca.

Tatiyassa jhānassa ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ…pe… evaṃ tivattagataṃ cittaṃ tividhakalyāṇakaṃ dasalakkhaṇasampannaṃ sukhasampannañceva hoti cittassa adhiṭṭhānasampannañca saddhāsampannañca vīriyasampannañca satisampannañca samādhisampannañca paññāsampannañca.

Catutthassa jhānassa ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ…pe… evaṃ tivattagataṃ cittaṃ tividhakalyāṇakaṃ dasalakkhaṇasampannañca upekkhāsampannañceva hoti cittassa adhiṭṭhānasampannañca saddhāsampannañca vīriyasampannañca satisampannañca samādhisampannañca paññāsampannañca.

Ākāsānañcāyatanasamāpattiyā…pe… viññāṇañcāyatanasamāpattiyā… ākiñcaññāyatanasamāpattiyā… nevasaññānāsaññāyatanasamāpattiyā ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ…pe… evaṃ tivattagataṃ cittaṃ tividhakalyāṇakaṃ dasalakkhaṇasampannaṃ upekkhāsampannañceva hoti cittassa adhiṭṭhānasampannaṃ ca…pe… paññāsampannañca.

Aniccānupassanāya ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ…pe… evaṃ tivattagataṃ cittaṃ tividhakalyāṇakaṃ dasalakkhaṇasampannaṃ vitakkasampannañceva hoti vicārasampannañca pītisampannañca sukhasampannañca cittassa adhiṭṭhānasampannañca saddhāsampannañca vīriyasampannañca satisampannañca samādhisampannañca paññāsampannañca. Dukkhānupassanāya…pe… anattānupassanāya… nibbidānupassanāya… virāgānupassanāya… nirodhānupassanāya… paṭinissaggānupassanāya… khayānupassanāya… vayānupassanāya… vipariṇāmānupassanāya… animittānupassanāya… appaṇihitānupassanāya… suññatānupassanāya… adhipaññādhammavipassanāya… yathābhūtañāṇadassanāya… ādīnavānupassanāya… paṭisaṅkhānupassanāya… vivaṭṭanānupassanāya… paññāsampannañca.

Sotāpattimaggassa…pe… sakadāgāmimaggassa… anāgāmimaggassa… arahattamaggassa ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ? Arahattamaggassa paṭipadāvisuddhi ādi upekkhānubrūhanā majjhe, sampahaṃsanā pariyosānaṃ. Arahattamaggassa paṭipadāvisuddhi ādi. Ādissa kati lakkhaṇāni? Ādissa tīṇi lakkhaṇāni. Yo tassa paripantho tato cittaṃ visujjhati, visuddhattā cittaṃ majjhimaṃ samathanimittaṃ paṭipajjati, paṭipannattā tattha cittaṃ pakkhandati . Yañca paripanthato cittaṃ visujjhati, yañca visuddhattā cittaṃ majjhimaṃ samathanimittaṃ paṭipajjati, yañca paṭipannattā tattha cittaṃ pakkhandati – arahattamaggassa paṭipadāvisuddhi ādi. Ādissa imāni tīṇi lakkhaṇāni. Tena vuccati – ‘‘arahattamaggo ādikalyāṇo ceva hoti lakkhaṇasampanno ca’’.

Arahattamaggassa upekkhānubrūhanā majjhe. Majjhassa kati lakkhaṇāni? Majjhassa tīṇi lakkhaṇāni. Visuddhaṃ cittaṃ ajjhupekkhati, samathapaṭipannaṃ ajjhupekkhati, ekattupaṭṭhānaṃ ajjhupekkhati. Yañca visuddhaṃ cittaṃ ajjhupekkhati, yañca samathapaṭipannaṃ ajjhupekkhati, yañca ekattupaṭṭhānaṃ ajjhupekkhati. Tena vuccati – ‘‘arahattamaggo majjhekalyāṇo ceva hoti lakkhaṇasampanno ca’’.

Arahattamaggassa sampahaṃsanā pariyosānaṃ. Pariyosānassa kati lakkhaṇāni? Pariyosānassa cattāri lakkhaṇāni. Tattha jātānaṃ dhammānaṃ anativattanaṭṭhena sampahaṃsanā, indriyānaṃ ekarasaṭṭhena sampahaṃsanā, tadupagavīriyavāhanaṭṭhena sampahaṃsanā, āsevanaṭṭhena sampahaṃsanā. Arahattamaggassa sampahaṃsanā pariyosānaṃ. Pariyosānassa imāni cattāri lakkhaṇāni. Tena vuccati – ‘‘arahattamaggo pariyosānakalyāṇo ceva hoti lakkhaṇasampanno ca’’. Evaṃ tivattagataṃ cittaṃ tividhakalyāṇakaṃ dasalakkhaṇasampannaṃ vitakkasampannañceva hoti vicārasampannañca pītisampannañca sukhasampannañca cittassa adhiṭṭhānasampannañca saddhāsampannañca vīriyasampannañca satisampannañca samādhisampannañca paññāsampannañca .

159.

Nimittaṃ assāsapassāsā, anārammaṇamekacittassa;

Ajānato ca tayo dhamme, bhāvanā nupalabbhati.

Nimittaṃ assāsapassāsā, anārammaṇamekacittassa;

Jānato ca tayo dhamme, bhāvanā upalabbhatīti.

Kathaṃ ime tayo dhammā ekacittassa ārammaṇā na honti, na cime tayo dhammā aviditā honti, na ca cittaṃ vikkhepaṃ gacchati, padhānañca paññāyati, payogañca sādheti, visesamadhigacchati? Seyyathāpi rukkho same bhūmibhāge nikkhitto. Tamenaṃ puriso kakacena chindeyya. Rukkhe phuṭṭhakakacadantānaṃ vasena purisassa sati upaṭṭhitā hoti; na āgate vā gate vā kakacadante manasi karoti. Na āgatā vā gatā vā kakacadantā aviditā honti , padhānañca paññāyati, payogañca sādheti. Yathā rukkho same bhūmibhāge nikkhitto. Evaṃ upanibandhanā nimittaṃ. Yathā kakacadantā, evaṃ assāsapassāsā. Yathā rukkhe phuṭṭhakakacadantānaṃ vasena purisassa sati upaṭṭhitā hoti, na āgate vā gate vā kakacadante manasi karoti, na āgatā vā gatā vā kakacadantā aviditā honti, padhānañca paññāyati, payogañca sādheti. Evamevaṃ bhikkhu nāsikagge vā mukhanimitte vā satiṃ upaṭṭhapetvā nisinno hoti, na āgate vā gate vā assāsapassāse manasi karoti, na āgatā vā gatā vā assāsapassāsā aviditā honti, padhānañca paññāyati, payogañca sādheti. Visesamadhigacchati padhānañca.

Katamaṃ padhānaṃ? Āraddhavīriyassa kāyopi cittampi kammaniyaṃ hoti – idaṃ padhānaṃ. Katamo payogo? Āraddhavīriyassa upakkilesā pahīyanti, vitakkā vūpasamanti – ayaṃ payogo. Katamo viseso? Āraddhavīriyassa saññojanā pahīyanti, anusayā byantīhonti [anusayā byāsanti (syā.)]. Ayaṃ viseso. Evaṃ ime tayo dhammā ekacittassa ārammaṇā na honti , na cime tayo dhammā aviditā honti, na ca cittaṃ vikkhepaṃ gacchati, padhānañca paññāyati, payogañca sādheti, visesamadhigacchati.

160.

Ānāpānassati yassa, paripuṇṇā subhāvitā;

Anupubbaṃ paricitā, yathā buddhena desitā;

So imaṃ lokaṃ pabhāseti, abbhā muttova candimāti.

Ānanti assāso, no passāso. Apānanti [apānanti (ka.)] passāso, no assāso. Assāsavasena upaṭṭhānaṃ sati, passāsavasena upaṭṭhānaṃ sati.

Yo assasati tassupaṭṭhāti, yo passasati tassupaṭṭhāti. Paripuṇṇāti pariggahaṭṭhena paripuṇṇā, parivāraṭṭhena paripuṇṇā, paripūraṭṭhena paripuṇṇā . Subhāvitāti catasso bhāvanā – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā, indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagavīriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena bhāvanā. Tassime cattāro bhāvanaṭṭhā yānīkatā honti vatthukatā anuṭṭhitā paricitā susamāraddhā.

Yānīkatāti yattha yattha ākaṅkhati tattha tattha vasippatto hoti balappatto vesārajjappatto . Tassa me te dhammā āvajjanapaṭibaddhā [āvajjanapaṭibandhā (ka.) evamīdisesu padesu] honti ākaṅkhapaṭibaddhā manasikārapaṭibaddhā cittuppādapaṭibaddhā. Tena vuccati – ‘‘yānīkatā’’ti. Vatthukatāti yasmiṃ yasmiṃ vatthusmiṃ cittaṃ svādhiṭṭhitaṃ hoti, tasmiṃ tasmiṃ vatthusmiṃ sati supaṭṭhitā hoti. Yasmiṃ yasmiṃ vā pana vatthusmiṃ sati sūpaṭṭhitā [supaṭṭhitā (ka.)] hoti, tasmiṃ tasmiṃ vatthusmiṃ cittaṃ svādhiṭṭhitaṃ hoti. Tena vuccati – ‘‘vatthukatā’’ti. Anuṭṭhitāti vatthusmiṃ yena yena cittaṃ abhinīharati tena tena sati anuparivattati. Yena yena vā pana sati anuparivattati tena tena cittaṃ abhinīharati. Tena vuccati – ‘‘anuṭṭhitā’’ti. Paricitāti pariggahaṭṭhena paricitā, parivāraṭṭhena paricitā, paripūraṭṭhena paricitā. Satiyā pariggaṇhanto jināti pāpake akusale dhamme. Tena vuccati – ‘‘paricitā’’ti. Susamāraddhāti cattāro susamāraddhā – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena susamāraddhā, indriyānaṃ ekarasaṭṭhena susamāraddhā, tadupagavīriyavāhanaṭṭhena susamāraddhā, tappaccanīkānaṃ kilesānaṃ susamūhatattā [susamuhatattā (ka.)] susamāraddhā.

161.Susamanti atthi samaṃ, atthi susamaṃ. Katamaṃ samaṃ? Ye tattha jātā anavajjā kusalā bodhipakkhiyā – idaṃ samaṃ. Katamaṃ susamaṃ? Yaṃ tesaṃ tesaṃ dhammānaṃ ārammaṇaṃ nirodho nibbānaṃ – idaṃ susamaṃ. Iti idañca samaṃ idañca susamaṃ ñātaṃ hoti diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya. Āraddhaṃ hoti vīriyaṃ asallīnaṃ, upaṭṭhitā sati asammūḷā [apamuṭṭhā (syā.)], passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ. Tena vuccati – ‘‘susamāraddhā’’ti.

Anupubbaṃ paricitāti dīghaṃ assāsavasena purimā purimā paricitā, pacchimā pacchimā anuparicitā. Dīghaṃ passāsavasena purimā purimā paricitā, pacchimā pacchimā anuparicitā. Rassaṃ assāsavasena purimā purimā paricitā , pacchimā pacchimā anuparicitā. Rassaṃ passāsavasena purimā purimā paricitā, pacchimā pacchimā anuparicitā…pe… paṭinissaggānupassī assāsavasena purimā purimā paricitā, pacchimā pacchimā anuparicitā. Paṭinissaggānupassī passāsavasena purimā purimā paricitā, pacchimā pacchimā anuparicitā. Sabbāpi soḷasavatthukā ānāpānassatiyo aññamaññaṃ paricitā ceva honti anuparicitā ca. Tena vuccati – ‘‘anupubbaparicitā’’ti.

Yathāti dasa yathatthā – attadamathattho yathattho, attasamathattho yathattho, attaparinibbāpanattho yathattho, abhiññattho yathattho, pariññattho yathattho, pahānattho yathattho, bhāvanattho yathattho, sacchikiriyattho yathattho, saccābhisamayattho yathattho, nirodhe patiṭṭhāpakattho yathattho.

Buddhoti yo so bhagavā sayambhū anācariyako pubbe ananussutesu dhammesu sāmaṃ saccāni abhisambujjhi, tattha ca sabbaññutaṃ pāpuṇi, balesu ca vasībhāvaṃ.

162.Buddhoti kenaṭṭhena buddho? Bujjhitā saccānīti – buddho. Bodhetā pajāyāti – buddho. Sabbaññutāya buddho. Sabbadassāvitāya buddho. Anaññaneyyatāya buddho. Visavitāya [vikatitāya (syā.)] buddho. Khīṇāsavasaṅkhātena buddho. Nirupalepasaṅkhātena [nirupakkilesasaṅkhātena (syā.)] buddho. Ekantavītarāgoti – buddho. Ekantavītadosoti – buddho. Ekantavītamohoti – buddho. Ekantanikkilesoti – buddho. Ekāyanamaggaṃ gatoti – buddho. Eko anuttaraṃ sammāsambodhiṃ abhisambuddhoti – buddho. Abuddhivihatattā buddhipaṭilābhā – buddho. Buddhoti netaṃ nāmaṃ mātarā kataṃ, na pitarā kataṃ, na bhātarā kataṃ, na bhaginiyā kataṃ, na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ, na samaṇabrāhmaṇehi kataṃ, na devatāhi kataṃ. Vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutañāṇassa paṭilābhā sacchikā paññatti yadidaṃ – buddhoti. Desitāti attadamathattho yathattho yathā buddhena desito, attasamathattho yathattho yathā buddhena desito, attaparinibbāpanattho yathattho yathā buddhena desito…pe… nirodhe patiṭṭhāpakattho yathattho yathā buddhena desito.

Soti gahaṭṭho vā hoti pabbajito vā. Lokoti. Khandhaloko dhātuloko āyatanaloko vipattibhavaloko vipattisambhavaloko sampattibhavaloko sampattisambhavaloko. Eko loko – sabbe sattā āhāraṭṭhitikā…pe… aṭṭhārasa lokā – aṭṭhārasa dhātuyo. Pabhāsetīti attadamathatthaṃ yathatthaṃ abhisambuddhattā . So imaṃ lokaṃ obhāseti bhāseti pabhāseti. Attasamathatthaṃ yathatthaṃ abhisambuddhattā. So imaṃ lokaṃ obhāseti bhāseti pabhāseti. Attaparinibbāpanatthaṃ yathatthaṃ abhisambuddhattā. So imaṃ lokaṃ obhāseti bhāseti pabhāseti…pe… nirodhe patiṭṭhāpakatthaṃ yathatthaṃ abhisambuddhattā. So imaṃ lokaṃ obhāseti bhāseti pabhāseti.

Abbhā muttova candimāti yathā abbhā, evaṃ kilesā. Yathā cando, evaṃ ariyañāṇaṃ. Yathā candimā devaputto, evaṃ bhikkhu. Yathā cando abbhā mutto mahikā mutto dhūmarajā mutto rāhugahaṇā [rāhupāṇā (syā.)] vippamutto bhāsate ca tapate ca virocate [virocati (syā.)] ca, evamevaṃ bhikkhu sabbakilesehi vippamutto bhāsate ca tapate ca virocate ca. Tena vuccati – abbhā muttova candimāti. Imāni terasa vodāne ñāṇāni.

Vodānañāṇaniddeso catuttho.

Bhāṇavāro.

5. Satokāriñāṇaniddeso

163. Katamāni bāttiṃsa satokārissa ñāṇāni? Idha bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So satova assasati sato passasati. Dīghaṃ vā assasanto ‘‘dīghaṃ assasāmī’’ti pajānāti. Dīghaṃ vā passasanto ‘‘dīghaṃ passasāmī’’ti pajānāti. Rassaṃ vā assasanto ‘‘rassaṃ assasāmī’’ti pajānāti. Rassaṃ vā passasanto ‘‘rassaṃ passasāmī’’ti pajānāti. ‘‘Sabbakāyapaṭisaṃvedī assasissāmī’’ti sikkhati. ‘‘Sabbakāyapaṭisaṃvedī passasissāmī’’ti sikkhati. ‘‘Passambhayaṃ kāyasaṅkhāraṃ assasissāmī’’ti sikkhati. ‘‘Passambhayaṃ kāyasaṅkhāraṃ passasissāmī’’ti sikkhati. Pītipaṭisaṃvedī…pe… sukhapaṭisaṃvedī… cittasaṅkhārapaṭisaṃvedī … passambhayaṃ cittasaṅkhāraṃ… cittapaṭisaṃvedī… abhippamodayaṃ cittaṃ… samādahaṃ cittaṃ… vimocayaṃ cittaṃ… aniccānupassī… virāgānupassī… nirodhānupassī… ‘‘paṭinissaggānupassī assasissāmī’’ti sikkhati. ‘‘Paṭinissaggānupassī passasissāmī’’ti sikkhati.

164.Idhāti imissā diṭṭhiyā, imissā khantiyā, imissā ruciyā, imasmiṃ ādāye, imasmiṃ dhamme, imasmiṃ vinaye, imasmiṃ dhammavinaye, imasmiṃ pāvacane, imasmiṃ brahmacariye, imasmiṃ satthusāsane. Tena vuccati – ‘‘idhā’’ti. Bhikkhūti puthujjanakalyāṇako vā hoti bhikkhu sekkho vā arahā vā akuppadhammo. Araññanti nikkhamitvā bahi indakhīlā sabbametaṃ araññaṃ. Rukkhamūlanti yattha bhikkhuno āsanaṃ paññattaṃ hoti mañco vā pīṭhaṃ vā bhisi vā taṭṭikā vā cammakhaṇḍo vā tiṇasantharo [tiṇasaṇṭharo (syā.)] vā paṇṇasantharo vā palālasantharo [palāsasanṭharo (syā.)] vā, tattha bhikkhu caṅkamati vā tiṭṭhati vā nisīdati vā seyyaṃ vā kappeti. Suññanti kenaci anākiṇṇaṃ hoti gahaṭṭhehi vā pabbajitehi vā. Agāranti [āgāranti (syā.)] vihāro aḍḍhayogo pāsādo hammiyaṃ guhā. Nisīdati pallaṅkaṃ ābhujitvāti nisinno hoti pallaṅkaṃ ābhujitvā . Ujuṃ kāyaṃ paṇidhāyāti ujuko hoti kāyo ṭhito [panidhito (syā.)] supaṇihito. Parimukhaṃ satiṃ upaṭṭhapetvāti. Parīti pariggahaṭṭho. Mukhanti niyyānaṭṭho. Satīti upaṭṭhānaṭṭho. Tena vuccati – ‘‘parimukhaṃ satiṃ upaṭṭhapetvā’’ti.

165.Satova assasati, sato passasatīti bāttiṃsāya ākārehi sato kārī hoti. Dīghaṃ assāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti. Tāya satiyā tena ñāṇena sato kārī hoti. Dīghaṃ passāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti. Tāya satiyā tena ñāṇena sato kārī hoti. Rassaṃ assāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti. Tāya satiyā tena ñāṇena sato kārī hoti. Rassaṃ passāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti. Tāya satiyā tena ñāṇena sato kārī hoti…pe… paṭinissaggānupassī assāsavasena paṭinissaggānupassī passāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti. Tāya satiyā tena ñāṇena sato kārī hoti.

Paṭhamacatukkaniddeso

166. Kathaṃ dīghaṃ assasanto ‘‘dīghaṃ assasāmī’’ti pajānāti, dīghaṃ passasanto ‘‘dīghaṃ passasāmī’’ti pajānāti? Dīghaṃ assāsaṃ addhānasaṅkhāte assasati, dīghaṃ passāsaṃ addhānasaṅkhāte passasati, dīghaṃ assāsapassāsaṃ addhānasaṅkhāte assasatipi passasatipi. Dīghaṃ assāsapassāsaṃ addhānasaṅkhāte assasatopi passasatopi chando uppajjati. Chandavasena tato sukhumataraṃ dīghaṃ assāsaṃ addhānasaṅkhāte assasati, chandavasena tato sukhumataraṃ dīghaṃ passāsaṃ addhānasaṅkhāte passasati, chandavasena tato sukhumataraṃ dīghaṃ assāsapassāsaṃ addhānasaṅkhāte assasatipi passasatipi. Chandavasena tato sukhumataraṃ dīghaṃ assāsapassāsaṃ addhānasaṅkhāte assasatopi passasatopi pāmojjaṃ uppajjati. Pāmojjavasena tato sukhumataraṃ dīghaṃ assāsaṃ addhānasaṅkhāte assasati, pāmojjavasena tato sukhumataraṃ dīghaṃ passāsaṃ addhānasaṅkhāte passasati, pāmojjavasena tato sukhumataraṃ dīghaṃ assāsapassāsaṃ addhānasaṅkhāte assasatipi passasatipi. Pāmojjavasena tato sukhumataraṃ dīghaṃ assāsapassāsaṃ addhānasaṅkhāte assasatopi passasatopi dīghaṃ assāsapassāsāpi cittaṃ vivattati, upekkhā saṇṭhāti. Imehi navahākārehi dīghaṃ assāsapassāsā kāyo. Upaṭṭhānaṃ sati. Anupassanā ñāṇaṃ. Kāyo upaṭṭhānaṃ, no sati; sati upaṭṭhānañceva sati ca. Tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati. Tena vuccati – ‘‘kāye kāyānupassanāsatipaṭṭhānabhāvanā’’ti.

167.Anupassatīti kathaṃ taṃ kāyaṃ anupassati? Aniccato anupassati, no niccato. Dukkhato anupassati, no sukhato. Anattato anupassati, no attato. Nibbindati, no nandati. Virajjati, no rajjati. Nirodheti, no samudeti. Paṭinissajjati, no ādiyati. Aniccato anupassanto niccasaññaṃ pajahati. Dukkhato anupassanto sukhasaññaṃ pajahati. Anattato anupassanto attasaññaṃ pajahati. Nibbindanto nandiṃ pajahati. Virajjanto rāgaṃ pajahati. Nirodhento samudayaṃ pajahati. Paṭinissajjanto ādānaṃ pajahati. Evaṃ taṃ kāyaṃ anupassati.

Bhāvanāti catasso bhāvanā – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā, indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagavīriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena bhāvanā. Dīghaṃ assāsapassāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato viditā vedanā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. Viditā saññā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. Viditā vitakkā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti.

Kathaṃ viditā vedanā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti? Kathaṃ vedanāya uppādo vidito hoti? Avijjāsamudayā vedanāsamudayoti – paccayasamudayaṭṭhena vedanāya uppādo vidito hoti. Taṇhāsamudayā vedanāsamudayoti… kammasamudayā vedanāsamudayoti… phassasamudayā vedanāsamudayoti paccayasamudayaṭṭhena vedanāya uppādo vidito hoti. Nibbattilakkhaṇaṃ passatopi vedanāya uppādo vidito hoti. Evaṃ vedanāya uppādo vidito hoti.

Kathaṃ vedanāya upaṭṭhānaṃ viditaṃ hoti? Aniccato manasikaroto khayatupaṭṭhānaṃ viditaṃ hoti. Dukkhato manasikaroto bhayatupaṭṭhānaṃ viditaṃ hoti. Anattato manasikaroto suññatupaṭṭhānaṃ viditaṃ hoti. Evaṃ vedanāya upaṭṭhānaṃ viditaṃ hoti.

Kathaṃ vedanāya atthaṅgamo vidito hoti? Avijjānirodhā vedanānirodhoti – paccayanirodhaṭṭhena vedanāya atthaṅgamo vidito hoti. Taṇhānirodhā vedanānirodhoti …pe… kammanirodhā vedanānirodhoti…pe… phassanirodhā vedanānirodhoti paccayanirodhaṭṭhena vedanāya atthaṅgamo vidito hoti. Vipariṇāmalakkhaṇaṃ passatopi vedanāya atthaṅgamo vidito hoti. Evaṃ vedanāya atthaṅgamo vidito hoti. Evaṃ viditā vedanā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti.

Kathaṃ viditā saññā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti? Kathaṃ saññāya uppādo vidito hoti? Avijjāsamudayā saññāsamudayoti – paccayasamudayaṭṭhena saññāya uppādo vidito hoti. Taṇhāsamudayā saññāsamudayoti…pe… kammasamudayā saññāsamudayoti…pe… phassasamudayā saññāsamudayoti – paccayasamudayaṭṭhena saññāya uppādo vidito hoti. Nibbattilakkhaṇaṃ passatopi saññāya uppādo vidito hoti. Evaṃ saññāya uppādo vidito hoti.

Kathaṃ saññāya upaṭṭhānaṃ viditaṃ hoti? Aniccato manasikaroto khayatupaṭṭhānaṃ viditaṃ hoti. Dukkhato manasikaroto bhayatupaṭṭhānaṃ viditaṃ hoti. Anattato manasikaroto suññatupaṭṭhānaṃ viditaṃ hoti. Evaṃ saññāya upaṭṭhānaṃ viditaṃ hoti.

Kathaṃ saññāya atthaṅgamo vidito hoti? Avijjānirodhā saññānirodhoti – paccayanirodhaṭṭhena saññāya atthaṅgamo vidito hoti. Taṇhānirodhā saññānirodhoti…pe… kammanirodhā saññānirodhoti…pe… phassanirodhā saññānirodhoti – paccayanirodhaṭṭhena saññāya atthaṅgamo vidito hoti. Vipariṇāmalakkhaṇaṃ passatopi saññāya atthaṅgamo vidito hoti. Evaṃ saññāya atthaṅgamo vidito hoti. Evaṃ viditā saññā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti.

Kathaṃ viditā vitakkā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti? Kathaṃ vitakkānaṃ uppādo vidito hoti? Avijjāsamudayā vitakkasamudayoti – paccayasamudayaṭṭhena vitakkānaṃ uppādo vidito hoti. Taṇhāsamudayā vitakkasamudayoti…pe… kammasamudayā vitakkasamudayoti…pe… saññāsamudayā vitakkasamudayoti – paccayasamudayaṭṭhena vitakkānaṃ uppādo vidito hoti. Nibbattilakkhaṇaṃ passatopi vitakkānaṃ uppādo vidito hoti. Evaṃ vitakkānaṃ uppādo vidito hoti.

Kathaṃ vitakkānaṃ upaṭṭhānaṃ viditaṃ hoti? Aniccato manasikaroto khayatupaṭṭhānaṃ viditaṃ hoti. Dukkhato manasikaroto bhayatupaṭṭhānaṃ viditaṃ hoti. Anattato manasikaroto suññatupaṭṭhānaṃ viditaṃ hoti. Evaṃ vitakkānaṃ upaṭṭhānaṃ viditaṃ hoti.

Kathaṃ vitakkānaṃ atthaṅgamo vidito hoti? Avijjānirodhā vitakkanirodhoti – paccayanirodhaṭṭhena vitakkānaṃ atthaṅgamo vidito hoti. Taṇhānirodhā vitakkanirodhoti…pe… kammanirodhā vitakkanirodhoti…pe… saññānirodhā vitakkanirodhoti – paccayanirodhaṭṭhena vitakkānaṃ atthaṅgamo vidito hoti. Vipariṇāmalakkhaṇaṃ passatopi vitakkānaṃ atthaṅgamo vidito hoti. Evaṃ vitakkānaṃ atthaṅgamo vidito hoti. Evaṃ viditā vitakkā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti.

168. Dīghaṃ assāsapassāsavasena cittassa ekaggataṃ avikkhepaṃ pajānanto indriyāni samodhāneti, gocarañca pajānāti, samatthañca paṭivijjhati…pe… maggaṃ samodhāneti, dhamme samodhāneti, gocarañca pajānāti, samatthañca paṭivijjhati.

Indriyāni samodhānetīti kathaṃ indriyāni samodhāneti? Adhimokkhaṭṭhena saddhindriyaṃ samodhāneti, paggahaṭṭhena vīriyindriyaṃ samodhāneti, upaṭṭhānaṭṭhena satindriyaṃ samodhāneti, avikkhepaṭṭhena samādhindriyaṃ samodhāneti, dassanaṭṭhena paññindriyaṃ samodhāneti. Ayaṃ puggalo imāni indriyāni imasmiṃ ārammaṇe samodhāneti. Tena vuccati – ‘‘indriyāni samodhānetī’’ti.

Gocarañca pajānātīti yaṃ tassa ārammaṇaṃ, taṃ tassa gocaraṃ. Yaṃ tassa gocaraṃ, taṃ tassa ārammaṇaṃ. Pajānātīti puggalo. Pajānanā paññā.

Samanti ārammaṇassa upaṭṭhānaṃ samaṃ, cittassa avikkhepo samaṃ, cittassa adhiṭṭhānaṃ samaṃ, cittassa vodānaṃ samaṃ. Atthoti anavajjaṭṭho nikkilesaṭṭho vodānaṭṭho paramaṭṭho. Paṭivijjhatīti ārammaṇassa upaṭṭhānaṭṭhaṃ paṭivijjhati, cittassa avikkhepaṭṭhaṃ paṭivijjhati, cittassa adhiṭṭhānaṭṭhaṃ paṭivijjhati, cittassa vodānaṭṭhaṃ paṭivijjhati. Tena vuccati – ‘‘samatthañca paṭivijjhatī’’ti.

Balāni samodhānetīti kathaṃ balāni samodhāneti? Assaddhiye akampiyaṭṭhena saddhābalaṃ samodhāneti, kosajje akampiyaṭṭhena vīriyabalaṃ samodhāneti, pamāde akampiyaṭṭhena satibalaṃ samodhāneti, uddhacce akampiyaṭṭhena samādhibalaṃ samodhāneti , avijjāya akampiyaṭṭhena paññābalaṃ samodhāneti. Ayaṃ puggalo imāni balāni imasmiṃ ārammaṇe samodhāneti . Tena vuccati – balāni samodhānetīti. Gocarañca pajānātīti…pe… tena vuccati – ‘‘samatthañca paṭivijjhatī’’ti.

Bojjhaṅgesamodhānetīti kathaṃ bojjhaṅge samodhāneti? Upaṭṭhānaṭṭhena satisambojjhaṅgaṃ samodhāneti, pavicayaṭṭhena dhammavicayasambojjhaṅgaṃ samodhāneti, paggahaṭṭhena vīriyasambojjhaṅgaṃ samodhāneti, pharaṇaṭṭhena pītisambojjhaṅgaṃ samodhāneti, upasamaṭṭhena passaddhisambojjhaṅgaṃ samodhāneti, avikkhepaṭṭhena samādhisambojjhaṅgaṃ samodhāneti, paṭisaṅkhānaṭṭhena upekkhāsambojjhaṅgaṃ samodhāneti. Ayaṃ puggalo ime bojjhaṅge imasmiṃ ārammaṇe samodhāneti. Tena vuccati – ‘‘bojjhaṅge samodhānetī’’ti. Gocarañca pajānātīti…pe… tena vuccati – ‘‘samatthañca paṭivijjhatī’’ti.

Maggaṃ samodhānetīti kathaṃ maggaṃ samodhāneti? Dassanaṭṭhena sammādiṭṭhiṃ samodhāneti, abhiniropanaṭṭhena sammāsaṅkappaṃ samodhāneti, pariggahaṭṭhena sammāvācaṃ samodhāneti, samuṭṭhānaṭṭhena sammākammantaṃ samodhāneti, vodānaṭṭhena sammāājīvaṃ samodhāneti, paggahaṭṭhena sammāvāyāmaṃ samodhāneti, upaṭṭhānaṭṭhena sammāsatiṃ samodhāneti, avikkhepaṭṭhena sammāsamādhiṃ samodhāneti. Ayaṃ puggalo imaṃ maggaṃ imasmiṃ ārammaṇe samodhāneti. Tena vuccati – ‘‘maggaṃ samodhānetī’’ti. Gocarañca pajānātīti…pe… tena vuccati – ‘‘samatthañca paṭivijjhatī’’ti.

Dhamme samodhānetīti kathaṃ dhamme samodhāneti? Ādhipateyyaṭṭhena indriyāni samodhāneti, akampiyaṭṭhena balāni samodhāneti, niyyānaṭṭhena bojjhaṅge samodhāneti, hetuṭṭhena maggaṃ samodhāneti, upaṭṭhānaṭṭhena satipaṭṭhānaṃ samodhāneti, padahanaṭṭhena sammappadhānaṃ samodhāneti, ijjhanaṭṭhena iddhipādaṃ samodhāneti tathaṭṭhena saccaṃ samodhāneti, avikkhepaṭṭhena samathaṃ samodhāneti, anupassanaṭṭhena vipassanaṃ samodhāneti, ekarasaṭṭhena samathavipassanaṃ samodhāneti, anativattanaṭṭhena yuganaddhaṃ samodhāneti, saṃvaraṭṭhena sīlavisuddhiṃ samodhāneti, avikkhepaṭṭhena cittavisuddhiṃ samodhāneti, dassanaṭṭhena diṭṭhivisuddhiṃ samodhāneti, vimuttaṭṭhena vimokkhaṃ samodhāneti , paṭivedhaṭṭhena vijjaṃ samodhāneti, pariccāgaṭṭhena vimuttiṃ samodhāneti, samucchedaṭṭhena khaye ñāṇaṃ samodhāneti , paṭippassaddhaṭṭhena anuppāde ñāṇaṃ samodhāneti, chandaṃ mūlaṭṭhena samodhāneti, manasikāraṃ samuṭṭhānaṭṭhena samodhāneti, phassaṃ samodhānaṭṭhena samodhāneti, vedanaṃ samosaraṇaṭṭhena samodhāneti, samādhiṃ pamukhaṭṭhena samodhāneti, satiṃ ādhipateyyaṭṭhena samodhāneti, paññaṃ tatuttaraṭṭhena samodhāneti, vimuttiṃ sāraṭṭhena samodhāneti, amatogadhaṃ nibbānaṃ pariyosānaṭṭhena samodhāneti. Ayaṃ puggalo ime dhamme imasmiṃ ārammaṇe samodhāneti. Tena vuccati – ‘‘dhamme samodhānetī’’ti.

Gocarañca pajānātīti yaṃ tassa ārammaṇaṃ, taṃ tassa gocaraṃ. Yaṃ tassa gocaraṃ, taṃ tassa ārammaṇaṃ pajānātīti puggalo. Pajānanā paññā. Samanti ārammaṇassa upaṭṭhānaṃ samaṃ, cittassa avikkhepo samaṃ, cittassa adhiṭṭhānaṃ samaṃ, cittassa vodānaṃ samaṃ. Atthoti anavajjaṭṭho nikkilesaṭṭho vodānaṭṭho paramaṭṭho. Paṭivijjhatīti ārammaṇassa upaṭṭhānaṭṭhaṃ paṭivijjhati, cittassa avikkhepaṭṭhaṃ paṭivijjhati, cittassa adhiṭṭhānaṭṭhaṃ paṭivijjhati, cittassa vodānaṭṭhaṃ paṭivijjhati. Tena vuccati – ‘‘samatthañca paṭivijjhatī’’ti.

169. Kathaṃ rassaṃ assasanto ‘‘rassaṃ assasāmī’’ti pajānāti, rassaṃ passasanto ‘‘rassaṃ passasāmī’’ti pajānāti? Rassaṃ assāsaṃ ittarasaṅkhāte assasati, rassaṃ passāsaṃ ittarasaṅkhāte passasati, rassaṃ assāsapassāsaṃ ittarasaṅkhāte assasatipi passasatipi. Rassaṃ assāsapassāsaṃ ittarasaṅkhāte assasatopi passasatopi chando uppajjati. Chandavasena tato sukhumataraṃ rassaṃ assāsaṃ ittarasaṅkhāte assasati. Chandavasena tato sukhumataraṃ rassaṃ passāsaṃ ittarasaṅkhāte passasati. Chandavasena tato sukhumataraṃ rassaṃ assāsapassāsaṃ ittarasaṅkhāte assasatipi passasatipi. Chandavasena tato sukhumataraṃ rassaṃ assāsapassāsaṃ ittarasaṅkhāte assasatopi passasatopi pāmojjaṃ uppajjati. Pāmojjavasena tato sukhumataraṃ rassaṃ assāsaṃ ittarasaṅkhāte assasati, pāmojjavasena tato sukhumataraṃ rassaṃ passāsaṃ ittarasaṅkhāte passasati, pāmojjavasena tato sukhumataraṃ rassaṃ assāsapassāsaṃ ittarasaṅkhāte assasatipi passasatipi. Pāmojjavasena tato sukhumataraṃ rassaṃ assāsapassāsaṃ ittarasaṅkhāte assasatopi passasatopi rassā assāsapassāsā cittaṃ vivattati, upekkhā saṇṭhāti. Imehi navahākārehi rassā assāsapassāsā kāyo upaṭṭhānaṃ sati anupassanā ñāṇaṃ. Kāyo upaṭṭhānaṃ, no sati; sati upaṭṭhānañceva sati ca. Tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati. Tena vuccati – ‘‘kāye kāyānupassanāsatipaṭṭhānabhāvanā’’ti.

Anupassatīti kathaṃ taṃ kāyaṃ anupassati…pe… evaṃ taṃ kāyaṃ anupassati. Bhāvanāti catasso bhāvanā…pe… āsevanaṭṭhena bhāvanā. Rassaṃ assāsapassāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato viditā vedanā uppajjanti…pe… rassaṃ assāsapassāsavasena cittassa ekaggataṃ avikkhepaṃ pajānanto indriyāni samodhāneti…pe… tena vuccati – ‘‘samatthañca paṭivijjhatī’’ti.

170. Kathaṃ ‘‘sabbakāyapaṭisaṃvedī assasissāmī’’ti sikkhati, ‘‘sabbakāyapaṭisaṃvedī passasissāmī’’ti sikkhati? Kāyoti dve kāyā – nāmakāyo ca rūpakāyo ca. Katamo nāmakāyo? Vedanā, saññā, cetanā, phasso, manasikāro, nāmañca nāmakāyo ca, ye ca vuccanti cittasaṅkhārā – ayaṃ nāmakāyo. Katamo rūpakāyo? Cattāro ca mahābhūtā, catunnañca mahābhūtānaṃ upādāyarūpaṃ, assāso ca passāso ca, nimittañca upanibandhanā, ye ca vuccanti kāyasaṅkhārā – ayaṃ rūpakāyo.

Kathaṃ te kāyā paṭividitā honti? Dīghaṃ assāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti. Tāya satiyā tena ñāṇena te kāyā paṭividitā honti. Dīghaṃ passāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti. Tāya satiyā tena ñāṇena te kāyā paṭividitā honti. Rassaṃ assāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti. Tāya satiyā tena ñāṇena te kāyā paṭividitā honti. Rassaṃ passāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti. Tāya satiyā tena ñāṇena te kāyā paṭividitā honti.

Āvajjato te kāyā paṭividitā honti, pajānato te kāyā paṭividitā honti, passato te kāyā paṭividitā honti, paccavekkhato te kāyā paṭividitā honti, cittaṃ adhiṭṭhahato te kāyā paṭividitā honti, saddhāya adhimuccato te kāyā paṭividitā honti, vīriyaṃ paggaṇhato te kāyā paṭividitā honti, satiṃ upaṭṭhāpayato te kāyā paṭividitā honti, cittaṃ samādahato te kāyā paṭividitā honti, paññāya pajānato te kāyā paṭividitā honti, abhiññeyyaṃ abhijānato te kāyā paṭividitā honti, pariññeyyaṃ parijānato te kāyā paṭividitā honti, pahātabbaṃ pajahato te kāyā paṭividitā honti, bhāvetabbaṃ bhāvayato te kāyā paṭividitā honti, sacchikātabbaṃ sacchikaroto te kāyā paṭividitā honti. Evaṃ te kāyā paṭividitā honti. Sabbakāyapaṭisaṃvedī assāsapassāsā kāyo upaṭṭhānaṃ sati anupassanā ñāṇaṃ. Kāyo upaṭṭhānaṃ, no sati. Sati upaṭṭhānañceva sati ca. Tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati. Tena vuccati – ‘‘kāye kāyānupassanāsatipaṭṭhānabhāvanā’’ti.

Anupassatīti kathaṃ taṃ kāyaṃ anupassati…pe… evaṃ taṃ kāyaṃ anupassati. Bhāvanāti catasso bhāvanā…pe… āsevanaṭṭhena bhāvanā.

Sabbakāyapaṭisaṃvedī assāsapassāsānaṃ [assāsapassāsā (syā.)] saṃvaraṭṭhena sīlavisuddhi, avikkhepaṭṭhena cittavisuddhi, dassanaṭṭhena diṭṭhivisuddhi. Yo tattha saṃvaraṭṭho, ayaṃ adhisīlasikkhā. Yo tattha avikkhepaṭṭho, ayaṃ adhicittasikkhā. Yo tattha dassanaṭṭho, ayaṃ adhipaññāsikkhā. Imā tisso sikkhāyo āvajjanto sikkhati, jānanto sikkhati, passanto sikkhati, paccavekkhanto sikkhati, cittaṃ adhiṭṭhahanto sikkhati, saddhāya adhimuccanto sikkhati, vīriyaṃ paggaṇhanto sikkhati, satiṃ upaṭṭhapento sikkhati, cittaṃ samādahanto sikkhati, paññāya pajānanto sikkhati, abhiññeyyaṃ abhijānanto sikkhati, pariññeyyaṃ parijānanto sikkhati, pahātabbaṃ pajahanto sikkhati, bhāvetabbaṃ bhāvento sikkhati, sacchikātabbaṃ sacchikaronto sikkhati.

Sabbakāyapaṭisaṃvedī assāsapassāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato viditā vedanā uppajjanti…pe… sabbakāyapaṭisaṃvedī assāsapassāsavasena cittassa ekaggataṃ avikkhepaṃ pajānanto indriyāni samodhāneti…pe… tena vuccati – ‘‘samatthañca paṭivijjhatī’’ti.

171. Kathaṃ ‘‘passambhayaṃ kāyasaṅkhāraṃ assasissāmī’’ti sikkhati, ‘‘passambhayaṃ kāyasaṅkhāraṃ passasissāmī’’ti sikkhati? Katamo kāyasaṅkhāro? Dīghaṃ assāsā kāyikā. Ete dhammā kāyapaṭibaddhā kāyasaṅkhārā. Te kāyasaṅkhāre passambhento nirodhento vūpasamento sikkhati. Dīghaṃ passāsā kāyikā. Ete dhammā kāyapaṭibaddhā kāyasaṅkhārā. Te kāyasaṅkhāre passambhento nirodhento vūpasamento sikkhati. Rassaṃ assāsā rassaṃ passāsā. Sabbakāyapaṭisaṃvedī assāsā sabbakāyapaṭisaṃvedī passāsā kāyikā. Ete dhammā kāyapaṭibaddhā kāyasaṅkhārā. Te kāyasaṅkhāre passambhento nirodhento vūpasamento sikkhati.

Yathārūpehi kāyasaṅkhārehi yā kāyassa ānamanā vinamanā sannamanā paṇamanā iñjanā phandanā calanā pakampanā – passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati, passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati. Yathārūpehi kāyasaṅkhārehi yā kāyassa na ānamanā na vinamanā na sannamanā na paṇamanā aniñjanā aphandanā acalanā akampanā santaṃ sukhumaṃ passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati, passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati.

Iti kira ‘‘passambhayaṃ kāyasaṅkhāraṃ assasissāmī’’ti sikkhati, ‘‘passambhayaṃ kāyasaṅkhāraṃ passasissāmī’’ti sikkhati. Evaṃ sante vātūpaladdhiyā ca pabhāvanā na hoti, assāsapassāsānañca pabhāvanā na hoti, ānāpānassatiyā ca pabhāvanā na hoti, ānāpānassatisamādhissa ca pabhāvanā na hoti; na ca naṃ taṃ samāpattiṃ paṇḍitā samāpajjantipi vuṭṭhahantipi.

Iti kira ‘‘passambhayaṃ kāyasaṅkhāraṃ assasissāmī’’ti sikkhati, ‘‘passambhayaṃ kāyasaṅkhāraṃ passasissāmī’’ti sikkhati. Evaṃ sante vātūpaladdhiyā ca pabhāvanā hoti, assāsapassāsānañca pabhāvanā hoti, ānāpānassatiyā ca pabhāvanā hoti. Ānāpānassatisamādhissa ca pabhāvanā hoti; tañca naṃ samāpattiṃ paṇḍitā samāpajjantipi vuṭṭhahantipi. Yathā kathaṃ viya? Seyyathāpi kaṃse ākoṭite paṭhamaṃ oḷārikā saddā pavattanti. Oḷārikānaṃ saddānaṃ nimittaṃ suggahitattā sumanasikatattā sūpadhāritattā niruddhepi oḷārike sadde, atha pacchā sukhumakā saddā pavattanti. Sukhumakānaṃ saddānaṃ nimittaṃ suggahitattā sumanasikatattā sūpadhāritattā niruddhepi sukhumake sadde, atha pacchā sukhumasaddanimittārammaṇatāpi cittaṃ pavattati. Evamevaṃ paṭhamaṃ oḷārikā assāsapassāsā pavattanti; oḷārikānaṃ assāsapassāsānaṃ nimittaṃ suggahitattā sumanasikatattā sūpadhāritattā niruddhepi oḷārike assāsapassāse, atha pacchā sukhumakā assāsapassāsā pavattanti. Sukhumakānaṃ assāsapassāsānaṃ nimittaṃ suggahitattā sumanasikatattā sūpadhāritattā niruddhepi sukhumake assāsapassāse, atha pacchā sukhumakaassāsapassāsānaṃ nimittārammaṇatāpi cittaṃ na vikkhepaṃ gacchati.

Evaṃ sante vātūpaladdhiyā ca pabhāvanā hoti, assāsapassāsānañca pabhāvanā hoti, ānāpānassatiyā ca pabhāvanā hoti, ānāpānassatisamādhissa ca pabhāvanā hoti; tañca naṃ samāpattiṃ paṇḍitā samāpajjantipi vuṭṭhahantipi. Passambhayaṃ kāyasaṅkhāraṃ assāsapassāsā kāyo upaṭṭhānaṃ sati anupassanā ñāṇaṃ. Kāyo upaṭṭhānaṃ, no sati; sati upaṭṭhānañceva sati ca. Tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati. Tena vuccati – ‘‘kāye kāyānupassanāsatipaṭṭhānabhāvanā’’ti.

Anupassatīti kathaṃ taṃ kāyaṃ anupassati…pe… evaṃ taṃ kāyaṃ anupassati. Bhāvanāti catasso bhāvanā…pe… āsevanaṭṭhena bhāvanā. Passambhayaṃ kāyasaṅkhāraṃ, assāsapassāsānaṃ saṃvaraṭṭhena sīlavisuddhi, avikkhepaṭṭhena cittavisuddhi, dassanaṭṭhena diṭṭhivisuddhi. Yo tattha saṃvaraṭṭho, ayaṃ adhisīlasikkhā; yo tattha avikkhepaṭṭho, ayaṃ adhicittasikkhā; yo tattha dassanaṭṭho ayaṃ adhipaññāsikkhā. Imā tisso sikkhāyo āvajjanto sikkhati…pe… sacchikātabbaṃ sacchikaronto sikkhati, passambhayaṃ kāyasaṅkhāraṃ assāsapassāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato viditā vedanā uppajjanti…pe… passambhayaṃ kāyasaṅkhāraṃ assāsapassāsavasena cittassa ekaggataṃ avikkhepaṃ pajānanto indriyāni samodhāneti…pe… tena vuccati – ‘‘samatthañca paṭivijjhatī’’ti.

Aṭṭha anupassanāñāṇāni, aṭṭha ca upaṭṭhānānussatiyo , cattāri suttantikavatthūni kāye kāyānupassanāya.

Bhāṇavāro.

Dutiyacatukkaniddeso

172. Kathaṃ ‘‘pītipaṭisaṃvedī assasissāmī’’ti sikkhati ‘‘pītipaṭisaṃvedī passasissāmī’’ti sikkhati? Katamā pīti? Dīghaṃ assāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato uppajjati pīti pāmojjaṃ. Yā pīti pāmojjaṃ āmodanā pamodanā hāso pahāso vitti odagyaṃ attamanatā. Cittassa dīghaṃ passāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato uppajjati pīti pāmojjaṃ…pe… rassaṃ assāsavasena, rassaṃ passāsavasena, sabbakāyapaṭisaṃvedī assāsavasena, sabbakāyapaṭisaṃvedī passāsavasena, passambhayaṃ kāyasaṅkhāraṃ assāsavasena, passambhayaṃ kāyasaṅkhāraṃ passāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato uppajjati pīti pāmojjaṃ. Yā pīti pāmojjaṃ āmodanā pamodanā hāso pahāso vitti odagyaṃ attamanatā cittassa – ayaṃ pīti.

Kathaṃ sā pīti paṭividitā hoti? Dīghaṃ assāsapassāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti. Tāya satiyā tena ñāṇena sā pīti paṭividitā hoti. Dīghaṃ passāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti. Tāya satiyā tena ñāṇena sā pīti paṭividitā hoti. Rassaṃ assāsavasena…pe… rassaṃ passāsavasena… sabbakāyapaṭisaṃvedī assāsavasena… sabbakāyapaṭisaṃvedī passāsavasena… passambhayaṃ kāyasaṅkhāraṃ assāsavasena… passambhayaṃ kāyasaṅkhāraṃ passāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti. Tāya satiyā tena ñāṇena sā pīti paṭividitā hoti. Āvajjato sā pīti paṭividitā hoti, jānato…pe… passato… paccavekkhato… cittaṃ adhiṭṭhahato… saddhāya adhimuccato… vīriyaṃ paggaṇhato… satiṃ upaṭṭhāpayato… cittaṃ samādahato… paññāya pajānato… abhiññeyyaṃ abhijānato… pariññeyyaṃ parijānato… pahātabbaṃ pajahato… bhāvetabbaṃ bhāvayato… sacchikātabbaṃ sacchikaroto sā pīti paṭividitā hoti. Evaṃ sā pīti paṭividitā hoti.

Pītipaṭisaṃvedī assāsapassāsavasena vedanā upaṭṭhānaṃ sati anupassanā ñāṇaṃ. Vedanā upaṭṭhānaṃ, no sati; sati upaṭṭhānañceva sati ca. Tāya satiyā tena ñāṇena taṃ vedanaṃ anupassati. Tena vuccati – ‘‘vedanāsu vedanānupassanāsatipaṭṭhānabhāvanā’’ti.

Anupassatīti kathaṃ taṃ vedanaṃ anupassati? Aniccato anupassati…pe… evaṃ taṃ vedanaṃ anupassati. Bhāvanāti catasso bhāvanā…pe… āsevanaṭṭhena bhāvanā. Pītipaṭisaṃvedī assāsapassāsānaṃ saṃvaraṭṭhena sīlavisuddhi…pe… pītipaṭisaṃvedī assāsapassāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato…pe… pajānanto indriyāni samodhāneti. Tena vuccati – ‘‘samatthañca paṭivijjhatī’’ti.

173. Kathaṃ ‘‘sukhapaṭisaṃvedī assasissāmī’’ti sikkhati, ‘‘sukhapaṭisaṃvedī passasissāmī’’ti sikkhati? Sukhanti dve sukhāni – kāyikañca sukhaṃ, cetasikañca sukhaṃ. Katamaṃ kāyikaṃ sukhaṃ? Yaṃ kāyikaṃ sātaṃ kāyikaṃ sukhaṃ, kāyasamphassajaṃ sātaṃ sukhaṃ vedayitaṃ, kāyasamphassajā sātā sukhā vedanā – idaṃ kāyikaṃ sukhaṃ. Katamaṃ cetasikaṃ sukhaṃ? Yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ, cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ, cetosamphassajā sātā sukhā vedanā – idaṃ cetasikaṃ sukhaṃ.

Kathaṃ te sukhā paṭividitā honti? Dīghaṃ assāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti. Tāya satiyā tena ñāṇena te sukhā paṭividitā honti. Dīghaṃ passāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti. Tāya satiyā tena ñāṇena te sukhā paṭividitā honti…pe… sacchikātabbaṃ sacchikaroto te sukhā paṭividitā honti. Evaṃ te sukhā paṭividitā honti. Sukhapaṭisaṃvedī assāsapassāsavasena vedanā upaṭṭhānaṃ sati anupassanā ñāṇaṃ. Vedanā upaṭṭhānaṃ, no sati; sati upaṭṭhānañceva sati ca. Tāya satiyā tena ñāṇena taṃ vedanaṃ anupassati. Tena vuccati – ‘‘vedanāsu vedanānupassanāsatipaṭṭhānabhāvanā’’ti.

Anupassatīti kathaṃ taṃ vedanaṃ anupassati. Aniccato anupassati…pe… evaṃ taṃ vedanaṃ anupassati. Bhāvanāti catasso bhāvanā…pe… āsevanaṭṭhena bhāvanā. Sukhapaṭisaṃvedī assāsapassāsānaṃ saṃvaraṭṭhena sīlavisuddhi…pe… sukhapaṭisaṃvedī assāsapassāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato…pe… pajānanto indriyāni samodhāneti. Tena vuccati – ‘‘samatthañca paṭivijjhatī’’ti.

174. Kathaṃ ‘‘cittasaṅkhārapaṭisaṃvedī assasissāmī’’ti sikkhati, ‘‘cittasaṅkhārapaṭisaṃvedī passasissāmī’’ti sikkhati? Katamo cittasaṅkhāro? Dīghaṃ assāsavasena saññā ca vedanā ca cetasikā – ete dhammā cittapaṭibaddhā cittasaṅkhārā. Dīghaṃ passāsavasena saññā ca vedanā ca cetasikā – ete dhammā cittapaṭibaddhā cittasaṅkhārā…pe… sukhapaṭisaṃvedī assāsavasena… sukhapaṭisaṃvedī passāsavasena saññā ca vedanā ca cetasikā – ete dhammā cittapaṭibaddhā cittasaṅkhārā – ayaṃ cittasaṅkhāro.

Kathaṃ te cittasaṅkhārā paṭividitā honti? Dīghaṃ assāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti. Tāya satiyā tena ñāṇena te cittasaṅkhārā paṭividitā honti. Dīghaṃ passāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti. Tāya satiyā tena ñāṇena te cittasaṅkhārā paṭividitā honti…pe… sacchikātabbaṃ sacchikaroto te cittasaṅkhārā paṭividitā honti. Evaṃ te cittasaṅkhārā paṭividitā honti. Cittasaṅkhārapaṭisaṃvedī assāsapassāsavasena vedanā upaṭṭhānaṃ sati anupassanā ñāṇaṃ vedanā upaṭṭhānaṃ, no sati; sati upaṭṭhānañceva sati ca. Tāya satiyā te ñāṇena taṃ vedanaṃ anupassati. Tena vuccati – ‘‘vedanāsu vedanānupassanāsatipaṭṭhānabhāvanā’’ti.

Anupassatīti kathaṃ taṃ vedanaṃ anupassati? Aniccato anupassati…pe… evaṃ taṃ vedanaṃ anupassati. Bhāvanāti catasso bhāvanā…pe… āsevanaṭṭhena bhāvanā. Cittasaṅkhārapaṭisaṃvedī assāsapassāsānaṃ saṃvaraṭṭhena sīlavisuddhi…pe… cittasaṅkhārapaṭisaṃvedī assāsapassāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato…pe… pajānanto indriyāni samodhāneti. Tena vuccati – ‘‘samatthañca paṭivijjhatī’’ti.

175. Kathaṃ ‘‘passambhayaṃ cittasaṅkhāraṃ assasissāmī’’ti sikkhati, ‘‘passambhayaṃ cittasaṅkhāraṃ passasissāmī’’ti sikkhati? Katamo cittasaṅkhāro? Dīghaṃ assāsavasena saññā ca vedanā ca cetasikā – ete dhammā cittapaṭibaddhā cittasaṅkhārā. Te cittasaṅkhāre passambhento nirodhento vūpasamento sikkhati. Dīghaṃ passāsavasena saññā ca vedanā ca cetasikā – ete dhammā cittapaṭibaddhā cittasaṅkhārā. Te cittasaṅkhāre passambhento nirodhento vūpasamento sikkhati. Cittasaṅkhārapaṭisaṃvedī assāsavasena… cittasaṅkhārapaṭisaṃvedī passāsavasena saññā ca vedanā ca cetasikā – ete dhammā cittapaṭibaddhā cittasaṅkhārā. Te cittasaṅkhāre passambhento nirodhento vūpasamento sikkhati. Passambhayaṃ cittasaṅkhāraṃ assāsapassāsavasena vedanā upaṭṭhānaṃ sati anupassanā ñāṇaṃ. Vedanā upaṭṭhānaṃ, no sati; sati upaṭṭhānañceva sati ca. Tāya satiyā tena ñāṇena taṃ vedanaṃ anupassati. Tena vuccati – ‘‘vedanāsu vedanānupassanāsatipaṭṭhānabhāvanā’’ti.

Anupassatīti kathaṃ taṃ vedanaṃ anupassati…pe… evaṃ taṃ vedanaṃ anupassati. Bhāvanāti catasso bhāvanā…pe… āsevanaṭṭhena bhāvanā. Passambhayaṃ cittasaṅkhāraṃ assāsapassāsānaṃ saṃvaraṭṭhena sīlavisuddhi…pe… passambhayaṃ cittasaṅkhāraṃ assāsapassāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato…pe… pajānanto indriyāni samodhāneti. Tena vuccati – ‘‘samatthañca paṭivijjhatī’’ti.

Aṭṭha anupassanāñāṇāni aṭṭha ca upaṭṭhānānussatiyo cattāri suttantikavatthūni vedanāsu vedanānupassanāya.

Tatiyacatukkaniddeso

176. Kathaṃ ‘‘cittapaṭisaṃvedī assasissāmī’’ti sikkhati, ‘‘cittapaṭisaṃvedī passasissāmī’’ti sikkhati? Katamaṃ taṃ cittaṃ? Dīghaṃ assāsavasena viññāṇaṃ cittaṃ. Yaṃ cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manoviññāṇadhātu. Dīghaṃ passāsavasena …pe… passambhayaṃ cittasaṅkhāraṃ assāsavasena… passambhayaṃ cittasaṅkhāraṃ passāsavasena viññāṇaṃ cittaṃ. Yaṃ cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano mānayatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manoviññāṇadhātu – idaṃ cittaṃ.

Kathaṃ taṃ cittaṃ paṭividitaṃ hoti? Dīghaṃ assāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti. Tāya satiyā tena ñāṇena taṃ cittaṃ paṭividitaṃ hoti. Dīghaṃ passāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti. Tāya satiyā tena ñāṇena taṃ cittaṃ paṭividitaṃ hoti…pe… sacchikātabbaṃ sacchikaroto taṃ cittaṃ paṭividitaṃ hoti. Evaṃ taṃ cittaṃ paṭividitaṃ hoti. Cittapaṭisaṃvedī assāsapassāsavasena viññāṇaṃ cittaṃ upaṭṭhānaṃ sati anupassanā ñāṇaṃ. Cittaṃ upaṭṭhānaṃ, no sati; sati upaṭṭhānañceva sati ca. Tāya satiyā tena ñāṇena taṃ cittaṃ anupassati. Tena vuccati – ‘‘citte cittānupassanāsatipaṭṭhānabhāvanā’’ti.

Anupassatīti kathaṃ taṃ cittaṃ anupassati…pe… evaṃ taṃ cittaṃ anupassati. Bhāvanāti catasso bhāvanā…pe… āsevanaṭṭhena bhāvanā. Cittapaṭisaṃvedī assāsapassāsānaṃ saṃvaraṭṭhena sīlavisuddhi…pe… cittapaṭisaṃvedī assāsapassāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato…pe… pajānanto indriyāni samodhāneti. Tena vuccati – ‘‘samatthañca paṭivijjhatī’’ti.

177. Kathaṃ ‘‘abhippamodayaṃ cittaṃ assasissāmī’’ti, ‘‘abhippamodayaṃ cittaṃ passasissāmī’’ti sikkhati? Katamo cittassa abhippamodo? Dīghaṃ assāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato uppajjati cittassa abhippamodo. Yā cittassa āmodanā pamodanā hāso pahāso vitti odagyaṃ attamanatā. Cittassa dīghaṃ assāsapassāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato uppajjati cittassa abhippamodo. Yā cittassa āmodanā pamodanā hāso pahāso vitti odagyaṃ attamanatā cittassa…pe… cittapaṭisaṃvedī assāsavasena… cittapaṭisaṃvedī passāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato uppajjati cittassa abhippamodo. Yā cittassa āmodanā pamodanā hāso pahāso vitti odagyaṃ attamanatā cittassa – ayaṃ cittassa abhippamodo. Abhippamodayaṃ cittaṃ assāsapassāsavasena viññāṇaṃ cittaṃ upaṭṭhānaṃ sati anupassanā ñāṇaṃ. Cittaṃ upaṭṭhānaṃ, no sati; sati upaṭṭhānañceva sati ca. Tāya satiyā tena ñāṇena taṃ cittaṃ anupassati. Tena vuccati – ‘‘citte cittānupassanāsatipaṭṭhānabhāvanā’’ti.

Anupassatīti kathaṃ taṃ cittaṃ anupassati…pe… evaṃ taṃ cittaṃ anupassatīti. Bhāvanāti catasso bhāvanā…pe… āsevanaṭṭhena bhāvanā. Abhippamodayaṃ cittaṃ assāsapassāsānaṃ saṃvaraṭṭhena sīlavisuddhi…pe… abhippamodayaṃ cittaṃ assāsapassāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato…pe… pajānanto indriyāni samodhāneti. Tena vuccati – ‘‘samatthañca paṭivijjhatī’’ti.

178. Kathaṃ ‘‘samādahaṃ cittaṃ assasissāmī’’ti sikkhati, ‘‘samādahaṃ cittaṃ passasissāmī’’ti sikkhati? Katamo samādhi [katamañca samādhindiyaṃ (syā.)]? Dīghaṃ assāsavasena cittassa ekaggatā avikkhepo samādhi, yā cittassa ṭhiti saṇṭhiti avaṭṭhiti [adhiṭṭiti (syā.)] avisāhāro avikkhepo avisāhaṭamānasatā [avisāhatamānasatā (syā. ka.)] samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi. Dīghaṃ passāsavasena cittassa ekaggatā avikkhepo samādhi…pe… samādahaṃ cittaṃ assāsavasena…pe… samādahaṃ cittaṃ passāsavasena cittassa ekaggatā avikkhepo samādhi. Yā cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi – ayaṃ samādhi. Samādahaṃ cittaṃ assāsapassāsavasena viññāṇaṃ cittaṃ upaṭṭhānaṃ sati anupassanā ñāṇaṃ. Cittaṃ upaṭṭhānaṃ, no sati; sati upaṭṭhānañceva sati ca. Tāya satiyā tena ñāṇena taṃ cittaṃ anupassati. Tena vuccati – ‘‘citte cittānupassanāsatipaṭṭhānabhāvanā’’ti.

Anupassatīti kathaṃ taṃ cittaṃ anupassati…pe… evaṃ taṃ cittaṃ anupassati. Bhāvanāti catasso bhāvanā…pe… āsevanaṭṭhena bhāvanā. Samādahaṃ cittaṃ assāsapassāsānaṃ saṃvaraṭṭhena sīlavisuddhi…pe… samādahaṃ cittaṃ assāsapassāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato…pe… pajānanto indriyāni samodhāneti. Tena vuccati – ‘‘samatthañca paṭivijjhatī’’ti.

179. Kathaṃ ‘‘vimocayaṃ cittaṃ assasissāmī’’ti sikkhati, ‘‘vimocayaṃ cittaṃ passasissāmī’’ti sikkhati? ‘‘Rāgato vimocayaṃ cittaṃ assasissāmī’’ti sikkhati, ‘‘rāgato vimocayaṃ cittaṃ passasissāmī’’ti sikkhati. ‘‘Dosato vimocayaṃ cittaṃ assasissāmī’’ti sikkhati, ‘‘dosato vimocayaṃ cittaṃ passasissāmī’’ti sikkhati. ‘‘Mohato vimocayaṃ cittaṃ assasissāmī’’ti sikkhati…pe… mānato vimocayaṃ cittaṃ… diṭṭhiyā vimocayaṃ cittaṃ… vicikicchāya vimocayaṃ cittaṃ… thinato vimocayaṃ cittaṃ… uddhaccato vimocayaṃ cittaṃ… ahirikato vimocayaṃ cittaṃ… ‘‘anottappato vimocayaṃ cittaṃ assasissāmī’’ti sikkhati, ‘‘anottappato vimocayaṃ cittaṃ passasissāmī’’ti sikkhati. Vimocayaṃ cittaṃ assāsapassāsavasena viññāṇaṃ cittaṃ upaṭṭhānaṃ sati…pe….

Anupassatīti kathaṃ taṃ cittaṃ anupassati…pe… evaṃ taṃ cittaṃ anupassatiBhāvanāti catasso bhāvanā…pe… āsevanaṭṭhena bhāvanā. Vimocayaṃ cittaṃ assāsapassāsānaṃ saṃvaraṭṭhena sīlavisuddhi…pe… vimocayaṃ cittaṃ assāsapassāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato …pe… pajānanto indriyāni samodhāneti. Tena vuccati – ‘‘samatthañca paṭivijjhatī’’ti.

Aṭṭha anupassanāñāṇāni aṭṭha ca upaṭṭhānānussatiyo cattāri suttantikavatthūni citte cittānupassanāya.

Catutthacatukkaniddeso

180. Kathaṃ ‘‘aniccānupassī assasissāmī’’ti sikkhati, ‘‘aniccānupassī passasissāmī’’ti sikkhati? Aniccanti kiṃ aniccaṃ? Pañcakkhandhā aniccā. Kenaṭṭhena aniccā? Uppādavayaṭṭhena aniccā. Pañcannaṃ khandhānaṃ udayaṃ passanto kati lakkhaṇāni passati, vayaṃ passanto kati lakkhaṇāni passati, udayabbayaṃ passanto kati lakkhaṇāni passati? Pañcannaṃ khandhānaṃ udayaṃ passanto pañcavīsati lakkhaṇāni passati, vayaṃ passanto pañcavīsati lakkhaṇāni passati. Pañcannaṃ khandhānaṃ udayabbayaṃ passanto imāni paññāsa lakkhaṇāni passati.

‘‘Rūpe aniccānupassī assasissāmī’’ti sikkhati, ‘‘rūpe aniccānupassī passasissāmī’’ti sikkhati. ‘‘Vedanāya…pe… saññāya… saṅkhāresu… viññāṇe… cakkhusmiṃ…pe… jarāmaraṇe aniccānupassī assasissāmī’’ti sikkhati, ‘‘jarāmaraṇe aniccānupassī passasissāmī’’ti sikkhati. Aniccānupassī assāsapassāsavasena dhammā upaṭṭhānaṃ sati anupassanā ñāṇaṃ. Dhammā upaṭṭhānaṃ, no sati; sati upaṭṭhānañceva sati ca. Tāya satiyā tena ñāṇena te dhamme anupassati. Tena vuccati – ‘‘dhammesu dhammānupassanāsatipaṭṭhānabhāvanā’’ti.

Anupassatīti kathaṃ te dhamme anupassati…pe… evaṃ te dhamme anupassati. Bhāvanāti catasso bhāvanā…pe… āsevanaṭṭhena bhāvanā. Aniccānupassī assāsapassāsānaṃ saṃvaraṭṭhena sīlavisuddhi…pe… aniccānupassī assāsapassāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato…pe… pajānanto indriyāni samodhāneti. Tena vuccati – ‘‘samatthañca paṭivijjhatī’’ti.

Kathaṃ ‘‘virāgānupassī assasissāmī’’ti sikkhati, ‘‘virāgānupassī passasissāmī’’ti sikkhati? Rūpe ādīnavaṃ disvā rūpavirāge chandajāto hoti saddhādhimutto, cittañcassa svādhiṭṭhitaṃ. ‘‘Rūpe virāgānupassī assasissāmī’’ti sikkhati, ‘‘rūpe virāgānupassī passasissāmī’’ti sikkhati. Vedanāya…pe… saññāya… saṅkhāresu… viññāṇe… cakkhusmiṃ…pe… jarāmaraṇe ādīnavaṃ disvā jarāmaraṇavirāge chandajāto hoti saddhādhimutto, cittañcassa svādhiṭṭhitaṃ. ‘‘Jarāmaraṇe virāgānupassī assasissāmī’’ti sikkhati, ‘‘jarāmaraṇe virāgānupassī passasissāmī’’ti sikkhati. Virāgānupassī assāsapassāsavasena dhammā upaṭṭhānaṃ sati anupassanā ñāṇaṃ. Dhammā upaṭṭhānaṃ, no sati; sati upaṭṭhānañceva sati ca. Tāya satiyā tena ñāṇena te dhamme anupassati. Tena vuccati – ‘‘dhammesu dhammānupassanāsatipaṭṭhānabhāvanā’’ti.

Anupassatīti kathaṃ te dhamme anupassati…pe… evaṃ te dhamme anupassati. Bhāvanāti catasso bhāvanā…pe… āsevanaṭṭhena bhāvanā. Virāgānupassī assāsapassāsānaṃ saṃvaraṭṭhena sīlavisuddhi…pe… virāgānupassī assāsapassāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato…pe… pajānanto indriyāni samodhāneti. Tena vuccati – ‘‘samatthañca paṭivijjhatī’’ti.

Kathaṃ ‘‘nirodhānupassī assasissāmī’’ti sikkhati, ‘‘nirodhānupassī passasissāmī’’ti sikkhati? Rūpe ādīnavaṃ disvā rūpanirodhe chandajāto hoti saddhādhimutto, cittañcassa svādhiṭṭhitaṃ. ‘‘Rūpe nirodhānupassī assasissāmī’’ti sikkhati, ‘‘rūpe nirodhānupassī passasissāmī’’ti sikkhati. Vedanāya…pe… saññāya… saṅkhāresu… viññāṇe… cakkhusmiṃ…pe… jarāmaraṇe ādīnavaṃ disvā jarāmaraṇanirodhe chandajāto hoti saddhādhimutto, cittañcassa svādhiṭṭhitaṃ. ‘‘Jarāmaraṇe nirodhānupassī assasissāmī’’ti sikkhati, ‘‘jarāmaraṇe nirodhānupassī passasissāmī’’ti sikkhati.

181. Katihākārehi avijjāya ādīnavo hoti? Katihākārehi avijjā nirujjhati? Pañcahākārehi avijjāya ādīnavo hoti. Aṭṭhahākārehi avijjā nirujjhati.

Katamehi pañcahākārehi avijjāya ādīnavo hoti? Aniccaṭṭhena avijjāya ādīnavo hoti, dukkhaṭṭhena avijjāya ādīnavo hoti, anattaṭṭhena avijjāya ādīnavo hoti, santāpaṭṭhena avijjāya ādīnavo hoti, vipariṇāmaṭṭhena avijjāya ādīnavo hoti – imehi pañcahākārehi avijjāya ādīnavo hoti.

Katamehi aṭṭhahākārehi avijjā nirujjhati? Nidānanirodhena avijjā nirujjhati, samudayanirodhena avijjā nirujjhati, jātinirodhena avijjā nirujjhati, pabhavanirodhena [āhāranirodhena (syā.)] avijjā nirujjhati, hetunirodhena avijjā nirujjhati, paccayanirodhena avijjā nirujjhati, ñāṇuppādena avijjā nirujjhati, nirodhupaṭṭhānena avijjā nirujjhati – imehi aṭṭhahākārehi avijjā nirujjhati. Imehi pañcahākārehi avijjāya ādīnavaṃ disvā – imehi aṭṭhahākārehi avijjānirodhe chandajāto hoti saddhādhimutto, cittañcassa svādhiṭṭhitaṃ. ‘‘Avijjāya nirodhānupassī assasissāmī’’ti sikkhati, ‘‘avijjāya nirodhānupassī passasissāmī’’ti sikkhati.

Katihākārehi saṅkhāresu ādīnavo hoti, katihākārehi saṅkhārā nirujjhanti…pe… katihākārehi viññāṇe ādīnavo hoti, katihākārehi viññāṇaṃ nirujjhati… katihākārehi nāmarūpe ādīnavo hoti, katihākārehi nāmarūpaṃ nirujjhati… katihākārehi saḷāyatane ādīnavo hoti, katihākārehi saḷāyatanaṃ nirujjhati… katihākārehi phasse ādīnavo hoti, katihākārehi phasso nirujjhati… katihākārehi vedanāya ādīnavo hoti, katihākārehi vedanā nirujjhati… katihākārehi taṇhāya ādīnavo hoti, katihākārehi taṇhā nirujjhati… katihākārehi upādāne ādīnavo hoti, katihākārehi upādānaṃ nirujjhati… katihākārehi bhave ādīnavo hoti, katihākārehi bhavo nirujjhati… katihākārehi jātiyā ādīnavo hoti, katihākārehi jāti nirujjhati… katihākārehi jarāmaraṇe ādīnavo hoti, katihākārehi jarāmaraṇaṃ nirujjhati? Pañcahākārehi jarāmaraṇe ādīnavo hoti, aṭṭhahākārehi jarāmaraṇaṃ nirujjhati.

Katamehi pañcahākārehi jarāmaraṇe ādīnavo hoti? Aniccaṭṭhena jarāmaraṇe ādīnavo hoti, dukkhaṭṭhena…pe… anattaṭṭhena…pe… santāpaṭṭhena…pe… vipariṇāmaṭṭhena jarāmaraṇe ādīnavo hoti – imehi pañcahākārehi jarāmaraṇe ādīnavo hoti.

Katamehi aṭṭhahākārehi jarāmaraṇaṃ nirujjhati? Nidānanirodhena jarāmaraṇaṃ nirujjhati, samudayanirodhena…pe… jātinirodhena…pe… pabhavanirodhena [bhavanirodhena (syā.)] … hetunirodhena… paccayanirodhena… ñāṇuppādena…pe… nirodhupaṭṭhānena jarāmaraṇaṃ nirujjhati – imehi aṭṭhahākārehi jarāmaraṇaṃ nirujjhati. Imehi pañcahākārehi jarāmaraṇe ādīnavaṃ disvā imehi aṭṭhahākārehi jarāmaraṇanirodhe chandajāto hoti saddhādhimutto, cittañcassa svādhiṭṭhitaṃ. ‘‘Jarāmaraṇe nirodhānupassī assasissāmī’’ti sikkhati, ‘‘jarāmaraṇe nirodhānupassī passasissāmī’’ti sikkhati. Nirodhānupassī assāsapassāsavasena dhammā upaṭṭhānaṃ sati anupassanā ñāṇaṃ. Dhammā upaṭṭhānaṃ, no sati; sati upaṭṭhānañceva sati ca. Tāya satiyā tena ñāṇena te dhamme anupassati. Tena vuccati – ‘‘dhammesu dhammānupassanāsatipaṭṭhānabhāvanā’’ti.

Anupassatīti kathaṃ te dhamme anupassati…pe… evaṃ te dhamme anupassati. Bhāvanāti catasso bhāvanā…pe… āsevanaṭṭhena bhāvanā. Nirodhānupassī assāsapassāsānaṃ saṃvaraṭṭhena sīlavisuddhi…pe… nirodhānupassī assāsapassāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato…pe… pajānanto indriyāni samodhāneti. Tena vuccati – ‘‘samatthañca paṭivijjhatī’’ti.

182. Kathaṃ ‘‘paṭinissaggānupassī assasissāmī’’ti sikkhati, ‘‘paṭinissaggānupassī passasissāmī’’ti sikkhati? Paṭinissaggāti dve paṭinissaggā – pariccāgapaṭinissaggo ca pakkhandanapaṭinissaggo ca. Rūpaṃ pariccajatīti – pariccāgapaṭinissaggo. Rūpanirodhe nibbāne cittaṃ pakkhandatīti – pakkhandanapaṭinissaggo. ‘‘Rūpe paṭinissaggānupassī assasissāmī’’ti sikkhati, ‘‘rūpe paṭinissaggānupassī passasissāmī’’ti sikkhati. Vedanaṃ…pe… saññaṃ… saṅkhāre… viññāṇaṃ… cakkhuṃ…pe… jarāmaraṇaṃ pariccajatīti – pariccāgapaṭinissaggo. Jarāmaraṇanirodhe nibbāne cittaṃ pakkhandatīti – pakkhandanapaṭinissaggo. ‘‘Jarāmaraṇe paṭinissaggānupassī assasissāmī’’ti sikkhati, ‘‘jarāmaraṇe paṭinissaggānupassī passasissāmī’’ti sikkhati. Paṭinissaggānupassī assāsapassāsavasena dhammā upaṭṭhānaṃ sati anupassanā ñāṇaṃ. Dhammā upaṭṭhānaṃ, no sati; sati upaṭṭhānañceva sati ca. Tāya satiyā tena ñāṇena te dhamme anupassati. Tena vuccati – ‘‘dhammesu dhammānupassanāsatipaṭṭhānabhāvanā’’ti.

Anupassatīti kathaṃ te dhamme anupassati? Aniccato anupassati, no niccato…pe… paṭinissajjati, no ādiyati. Aniccato anupassanto niccasaññaṃ pajahati…pe… paṭinissajjanto ādānaṃ pajahati. Evaṃ te dhamme anupassati. Bhāvanāti catasso bhāvanā. Tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā…pe… āsevanaṭṭhena bhāvanā. Paṭinissaggānupassī assāsapassāsānaṃ saṃvaraṭṭhena sīlavisuddhi, avikkhepaṭṭhena cittavisuddhi, dassanaṭṭhena diṭṭhivisuddhi. Yo tattha saṃvaraṭṭho, ayaṃ adhisīlasikkhā; yo tattha avikkhepaṭṭho, ayaṃ adhicittasikkhā; yo tattha dassanaṭṭho, ayaṃ adhipaññāsikkhā – imā tisso sikkhāyo āvajjanto sikkhati jānanto sikkhati…pe… sacchikātabbaṃ sacchikaronto sikkhati.

Paṭinissaggānupassī assāsapassāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato viditā vedanā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti …pe… paṭinissaggānupassī assāsapassāsavasena cittassa ekaggataṃ avikkhepaṃ pajānanto indriyāni samodhāneti gocarañca pajānāti samatthañca paṭivijjhati; balāni samodhāneti… bojjhaṅge samodhāneti… maggaṃ samodhāneti… dhamme samodhāneti gocarañca pajānāti samatthañca paṭivijjhati.

Indriyāni samodhānetīti kathaṃ indriyāni samodhāneti? Adhimokkhaṭṭhena saddhindriyaṃ samodhāneti…pe… tena vuccati – ‘‘samatthañca paṭivijjhatī’’ti.

Aṭṭha anupassane ñāṇāni aṭṭha ca upaṭṭhānānussatiyo cattāri suttantikavatthūni dhammesu dhammānupassanāya. Imāni bāttiṃsa satokārissa ñāṇāni.

Satokāriñāṇaniddeso pañcamo.

6. Ñāṇarāsichakkaniddeso

183. Katamāni catuvīsati samādhivasena ñāṇāni? Dīghaṃ assāsavasena cittassa ekaggatā avikkhepo samādhi, dīghaṃ passāsavasena cittassa ekaggatā avikkhepo samādhi…pe… vimocayaṃ cittaṃ assāsavasena cittassa ekaggatā avikkhepo samādhi, vimocayaṃ cittaṃ passāsavasena cittassa ekaggatā avikkhepo samādhi. Imāni catuvīsati samādhivasena ñāṇāni.

Katamāni dvesattati vipassanāvasena ñāṇāni? Dīghaṃ assāsaṃ aniccato anupassanaṭṭhena vipassanā, dukkhato anupassanaṭṭhena vipassanā, anattato anupassanaṭṭhena vipassanā, dīghaṃ passāsaṃ aniccato anupassanaṭṭhena vipassanā, dukkhato anupassanaṭṭhena vipassanā, anattato anupassanaṭṭhena vipassanā…pe… vimocayaṃ cittaṃ assāsaṃ, vimocayaṃ cittaṃ passāsaṃ aniccato anupassanaṭṭhena vipassanā, dukkhato anupassanaṭṭhena vipassanā, anattato anupassanaṭṭhena vipassanā. Imāni dvesattati vipassanāvasena ñāṇāni.

Katamāni aṭṭha nibbidāñāṇāni? Aniccānupassī assāsaṃ yathābhūtaṃ jānāti passatīti – nibbidāñāṇaṃ, aniccānupassī passāsaṃ yathābhūtaṃ jānāti passatīti – nibbidāñāṇaṃ…pe… paṭinissaggānupassī assāsaṃ yathābhūtaṃ jānāti passatīti – nibbidāñāṇaṃ, paṭinissaggānupassī passāsaṃ yathābhūtaṃ jānāti passatīti – nibbidāñāṇaṃ. Imāni aṭṭha nibbidāñāṇāni.

Katamāni aṭṭha nibbidānulome ñāṇāni? Aniccānupassī assāsaṃ bhayatupaṭṭhāne paññā nibbidānulome ñāṇaṃ, aniccānupassī passāsaṃ bhayatupaṭṭhāne paññā nibbidānulome ñāṇaṃ…pe… paṭinissaggānupassī assāsaṃ bhayatupaṭṭhāne paññā nibbidānulome ñāṇaṃ, paṭinissaggānupassī passāsaṃ bhayatupaṭṭhāne paññā nibbidānulome ñāṇaṃ – imāni aṭṭha nibbidānulome ñāṇāni.

Katamāni aṭṭha nibbidāpaṭippassaddhiñāṇāni? Aniccānupassī assāsaṃ paṭisaṅkhā santiṭṭhanā paññā nibbidāpaṭippassaddhiñāṇaṃ, aniccānupassī passāsaṃ paṭisaṅkhā santiṭṭhanā paññā nibbidāpaṭippassaddhiñāṇaṃ…pe… paṭinissaggānupassī assāsaṃ paṭisaṅkhā santiṭṭhanā paññā nibbidāpaṭippassaddhiñāṇaṃ, paṭinissaggānupassī passāsaṃ paṭisaṅkhā santiṭṭhanā paññā nibbidāpaṭippassaddhiñāṇaṃ – imāni aṭṭha nibbidāpaṭippassaddhiñāṇāni.

Katamāni ekavīsati vimuttisukhe ñāṇāni? Sotāpattimaggena sakkāyadiṭṭhiyā pahīnattā samucchinnattā uppajjati vimuttisukhe ñāṇaṃ, vicikicchāya pahīnattā samucchinnattā uppajjati vimuttisukhe ñāṇaṃ, sīlabbataparāmāsassa…pe… diṭṭhānusayassa, vicikicchānusayassa pahīnattā samucchinnattā uppajjati vimuttisukhe ñāṇaṃ, sakadāgāmimaggena oḷārikassa, kāmarāgasaññojanassa…pe… paṭighasaññojanassa, oḷārikassa kāmarāgānusayassa, paṭighānusayassa pahīnattā samucchinnattā uppajjati vimuttisukhe ñāṇaṃ, anāgāmimaggena anusahagatassa kāmarāgasaññojanassa…pe… paṭighasaññojanassa, anusahagatassa kāmarāgānusayassa, paṭighānusayassa pahīnattā samucchinnattā uppajjati vimuttisukhe ñāṇaṃ, arahattamaggena, rūparāgassa…pe… arūparāgassa, mānassa, uddhaccassa, avijjāya, mānānusayassa, bhavarāgānusayassa, avijjānusayassa pahīnattā samucchinnattā uppajjati vimuttisukhe ñāṇaṃ. Imāni ekavīsati vimuttisukhe ñāṇāni. Soḷasavatthukaṃ ānāpānassatisamādhiṃ bhāvayato samadhikāni imāni dve ñāṇasatāni uppajjanti.

Ñāṇarāsichakkaniddeso chaṭṭho.

Ānāpānassatikathā [ānāpānakathā (syā. ka.)] niṭṭhitā.

4. Indriyakathā

1. Paṭhamasuttantaniddeso

184. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti [‘‘bhaddante’’ti (ka.)] te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

‘‘Pañcimāni, bhikkhave, indriyāni. Katamāni pañca? Saddhindriyaṃ, vīriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, paññindriyaṃ – imāni kho, bhikkhave, pañcindriyāni’’ [saṃ. ni. 5.471].

185. Imāni pañcindriyāni katihākārehi visujjhanti? Imāni pañcindriyāni pannarasahi ākārehi visujjhanti. Assaddhe puggale parivajjayato, saddhe puggale sevato bhajato payirupāsato, pasādanīye suttante paccavekkhato – imehi tīhākārehi saddhindriyaṃ visujjhati. Kusīte puggale parivajjayato, āraddhavīriye puggale sevato bhajato payirupāsato, sammappadhāne paccavekkhato – imehi tīhākārehi vīriyindriyaṃ visujjhati. Muṭṭhassatī puggale parivajjayato, upaṭṭhitassatī puggale sevato bhajato payirupāsato, satipaṭṭhāne paccavekkhato – imehi tīhākārehi satindriyaṃ visujjhati. Asamāhite puggale parivajjayato, samāhite puggale sevato bhajato payirupāsato, jhānavimokkhe paccavekkhato – imehi tīhākārehi samādhindriyaṃ visujjhati. Duppaññe puggale parivajjayato, paññavante puggale sevato bhajato payirupāsato, gambhīrañāṇacariyaṃ paccavekkhato – imehi tīhākārehi paññindriyaṃ visujjhati. Iti ime pañca puggale parivajjayato , pañca puggale sevato bhajato payirupāsato, pañca suttantakkhandhe paccavekkhato – imehi pannarasahi ākārehi imāni pañcindriyāni visujjhanti.

Katihākārehi pañcindriyāni bhāviyanti, katihākārehi pañcannaṃ indriyānaṃ bhāvanā hoti? Dasahākārehi pañcindriyāni bhāviyanti, dasahākārehi pañcannaṃ indriyānaṃ bhāvanā hoti. Assaddhiyaṃ pajahanto saddhindriyaṃ bhāveti, saddhindriyaṃ bhāvento assaddhiyaṃ pajahati; kosajjaṃ pajahanto vīriyindriyaṃ bhāveti, vīriyindriyaṃ bhāvento kosajjaṃ pajahati; pamādaṃ pajahanto satindriyaṃ bhāveti, satindriyaṃ bhāvento pamādaṃ pajahati; uddhaccaṃ pajahanto samādhindriyaṃ bhāveti, samādhindriyaṃ bhāvento uddhaccaṃ pajahati; avijjaṃ pajahanto paññindriyaṃ bhāveti, paññindriyaṃ bhāvento avijjaṃ pajahati. Imehi dasahākārehi pañcindriyāni bhāviyanti, imehi dasahākārehi pañcannaṃ indriyānaṃ bhāvanā hoti.

Katihākārehi pañcindriyāni bhāvitāni honti subhāvitāni? Dasahākārehi pañcindriyāni bhāvitāni honti subhāvitāni. Assaddhiyassa pahīnattā suppahīnattā saddhindriyaṃ bhāvitaṃ hoti subhāvitaṃ; saddhindriyassa bhāvitattā subhāvitattā assaddhiyaṃ pahīnaṃ hoti suppahīnaṃ. Kosajjassa pahīnattā suppahīnattā vīriyindriyaṃ bhāvitaṃ hoti subhāvitaṃ; vīriyindriyassa bhāvitattā subhāvitattā kosajjaṃ pahīnaṃ hoti suppahīnaṃ. Pamādassa pahīnattā suppahīnattā satindriyaṃ bhāvitaṃ hoti subhāvitaṃ; satindriyassa bhāvitattā subhāvitattā pamādo pahīno hoti suppahīno. Uddhaccassa pahīnattā suppahīnattā samādhindriyaṃ bhāvitaṃ hoti subhāvitaṃ; samādhindriyassa bhāvitattā subhāvitattā uddhaccaṃ pahīnaṃ hoti suppahīnaṃ. Avijjāya pahīnattā paññindriyaṃ bhāvitaṃ hoti subhāvitaṃ; paññindriyassa bhāvitattā subhāvitattā avijjā pahīnā hoti suppahīnā. Imehi dasahākārehi pañcindriyāni bhāvitāni honti subhāvitāni.

186. Katihākārehi pañcindriyāni bhāviyanti, katihākārehi pañcindriyāni bhāvitāni ceva honti subhāvitāni ca paṭippassaddhāni ca suppaṭippassaddhāni ca? Catūhākārehi pañcindriyāni bhāviyanti catūhākārehi pañcindriyāni bhāvitāni ceva honti subhāvitāni ca paṭippassaddhāni ca suppaṭippassaddhāni ca. Sotāpattimaggakkhaṇe pañcindriyāni bhāviyanti; sotāpattiphalakkhaṇe pañcindriyāni bhāvitāni ceva honti subhāvitāni ca paṭippassaddhāni ca suppaṭippassaddhāni ca. Sakadāgāmimaggakkhaṇe pañcindriyāni bhāviyanti; sakadāgāmiphalakkhaṇe pañcindriyāni bhāvitāni ceva honti subhāvitāni ca paṭippassaddhāni ca suppaṭippassaddhāni ca. Anāgāmimaggakkhaṇe pañcindriyāni bhāviyanti; anāgāmiphalakkhaṇe pañcindriyāni bhāvitāni ceva honti subhāvitāni ca paṭippassaddhāni ca suppaṭippassaddhāni ca. Arahattamaggakkhaṇe pañcindriyāni bhāviyanti; arahattaphalakkhaṇe pañcindriyāni bhāvitāni ceva honti subhāvitāni ca paṭippassaddhāni ca suppaṭippassaddhāni ca. Iti catasso maggavisuddhiyo, catasso phalavisuddhiyo, catasso samucchedavisuddhiyo, catasso paṭippassaddhivisuddhiyo. Imehi catūhākārehi pañcindriyāni bhāviyanti; imehi catūhākārehi pañcindriyāni bhāvitāni ceva honti subhāvitāni ca paṭippassaddhāni ca suppaṭippassaddhāni ca.

Katinaṃ puggalānaṃ indriyabhāvanā; kati puggalā bhāvitindriyā? Aṭṭhannaṃ puggalānaṃ indriyabhāvanā; tayo puggalā bhāvitindriyā. Katamesaṃ aṭṭhannaṃ puggalānaṃ indriyabhāvanā? Sattannañca sekkhānaṃ, puthujjanakalyāṇakassa ca – imesaṃ aṭṭhannaṃ puggalānaṃ indriyabhāvanā. Katame tayo puggalā bhāvitindriyā? Savanena buddho tathāgatassa sāvako khīṇāsavo bhāvitindriyo, sayaṃ bhūtaṭṭhena paccekasambuddho bhāvitindriyo, appameyyaṭṭhena tathāgato arahaṃ sammāsambuddho bhāvitindriyo – ime tayo puggalā bhāvitindriyā. Iti imesaṃ aṭṭhannaṃ puggalānaṃ indriyabhāvanā; ime tayo puggalā bhāvitindriyā.

Suttantaniddeso paṭhamo.

2. Dutiyasuttantaniddeso

187. Sāvatthinidānaṃ. ‘‘Pañcimāni, bhikkhave, indriyāni. Katamāni pañca? Saddhindriyaṃ, vīriyindriyaṃ, satindriyaṃ, samādhindriyaṃ , paññindriyaṃ. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā imesaṃ pañcannaṃ indriyānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānanti, na me te, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu [ceva (ka.) saṃ. ni. 5.476] vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā; na ca panete āyasmantā [āyasmanto saṃ. ni. 5.476] sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti. Ye ca kho keci [ye keci kho (syā.), ye hi keci kho (ka.) saṃ. ni. 5.476 passitabbā] bhikkhave samaṇā vā brāhmaṇā vā imesaṃ pañcannaṃ indriyānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānanti, te kho me, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā; te ca panāyasmantā sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī’’ti.

188. Katihākārehi pañcannaṃ indriyānaṃ samudayo hoti; katihākārehi pañcannaṃ indriyānaṃ samudayaṃ pajānāti? Katihākārehi pañcannaṃ indriyānaṃ atthaṅgamo hoti; katihākārehi pañcannaṃ indriyānaṃ atthaṅgamaṃ pajānāti? Katihākārehi pañcannaṃ indriyānaṃ assādo hoti, katihākārehi pañcannaṃ indriyānaṃ assādaṃ pajānāti? Katihākārehi pañcannaṃ indriyānaṃ ādīnavo hoti; katihākārehi pañcannaṃ indriyānaṃ ādīnavaṃ pajānāti? Katihākārehi pañcannaṃ indriyānaṃ nissaraṇaṃ hoti; katihākārehi pañcannaṃ indriyānaṃ nissaraṇaṃ pajānāti?

Cattārīsāya ākārehi pañcannaṃ indriyānaṃ samudayo hoti; cattārīsāya ākārehi pañcannaṃ indriyānaṃ samudayaṃ pajānāti. Cattārīsāya ākārehi pañcannaṃ indriyānaṃ atthaṅgamo hoti; cattārīsāya ākārehi pañcannaṃ indriyānaṃ atthaṅgamaṃ pajānāti. Pañcavīsatiyā ākārehi pañcannaṃ indriyānaṃ assādo hoti; pañcavīsatiyā ākārehi pañcannaṃ indriyānaṃ assādaṃ pajānāti. Pañcavīsatiyā ākārehi pañcannaṃ indriyānaṃ ādīnavo hoti; pañcavīsatiyā ākārehi pañcannaṃ indriyānaṃ ādīnavaṃ pajānāti. Asītisataṃ ākārehi [asītisatākārehi (syā.)] pañcannaṃ indriyānaṃ nissaraṇaṃ hoti; asītisataṃ ākārehi pañcannaṃ indriyānaṃ nissaraṇaṃ pajānāti.

Katamehi cattārīsāya ākārehi pañcannaṃ indriyānaṃ samudayo hoti; katamehi cattārīsāya ākārehi pañcannaṃ indriyānaṃ samudayaṃ pajānāti? Adhimokkhatthāya āvajjanāya samudayo saddhindriyassa samudayo hoti, adhimokkhavasena chandassa samudayo saddhindriyassa samudayo hoti, adhimokkhavasena manasikārassa samudayo saddhindriyassa samudayo hoti, saddhindriyassa vasena ekattupaṭṭhānaṃ saddhindriyassa samudayo hoti; paggahatthāya āvajjanāya samudayo vīriyindriyassa samudayo hoti, paggahavasena chandassa samudayo vīriyindriyassa samudayo hoti, paggahavasena manasikārassa samudayo vīriyindriyassa samudayo hoti, vīriyindriyassa vasena ekattupaṭṭhānaṃ vīriyindriyassa samudayo hoti; upaṭṭhānatthāya āvajjanāya samudayo satindriyassa samudayo hoti, upaṭṭhānavasena chandassa samudayo satindriyassa samudayo hoti, upaṭṭhānavasena manasikārassa samudayo satindriyassa samudayo hoti, satindriyassa vasena ekattupaṭṭhānaṃ satindriyassa samudayo hoti; avikkhepatthāya āvajjanāya samudayo samādhindriyassa samudayo hoti, avikkhepavasena chandassa samudayo samādhindriyassa samudayo hoti, avikkhepavasena manasikārassa samudayo samādhindriyassa samudayo hoti, samādhindriyassa vasena ekattupaṭṭhānaṃ samādhindriyassa samudayo hoti; dassanatthāya āvajjanāya samudayo paññindriyassa samudayo hoti, dassanavasena chandassa samudayo paññindriyassa samudayo hoti, dassanavasena manasikārassa samudayo paññindriyassa samudayo hoti, paññindriyassa vasena ekattupaṭṭhānaṃ paññindriyassa samudayo hoti. Adhimokkhatthāya āvajjanāya samudayo saddhindriyassa samudayo hoti, paggahatthāya āvajjanāya samudayo vīriyindriyassa samudayo hoti, upaṭṭhānatthāya āvajjanāya samudayo satindriyassa samudayo hoti, avikkhepatthāya āvajjanāya samudayo samādhindriyassa samudayo hoti, dassanatthāya āvajjanāya samudayo paññindriyassa samudayo hoti. Adhimokkhavasena chandassa samudayo saddhindriyassa samudayo hoti, paggahavasena chandassa samudayo vīriyindriyassa samudayo hoti, upaṭṭhānavasena chandassa samudayo satindriyassa samudayo hoti, avikkhepavasena chandassa samudayo samādhindriyassa samudayo hoti, dassanavasena chandassa samudayo paññindriyassa samudayo hoti. Adhimokkhavasena manasikārassa samudayo saddhindriyassa samudayo hoti, paggahavasena manasikārassa samudayo vīriyindriyassa samudayo hoti, upaṭṭhānavasena manasikārassa samudayo satindriyassa samudayo hoti, avikkhepavasena manasikārassa samudayo samādhindriyassa samudayo hoti, dassanavasena manasikārassa samudayo paññindriyassa samudayo hoti. Saddhindriyassa vasena ekattupaṭṭhānaṃ saddhindriyassa samudayo hoti vīriyindriyassa vasena ekattupaṭṭhānaṃ vīriyindriyassa samudayo hoti, satindriyassa vasena ekattupaṭṭhānaṃ satindriyassa samudayo hoti, samādhindriyassa vasena ekattupaṭṭhānaṃ samādhindriyassa samudayo hoti , paññindriyassa vasena ekattupaṭṭhānaṃ paññindriyassa samudayo hoti.

Imehi cattārīsāya ākārehi pañcannaṃ indriyānaṃ samudayo hoti, imehi cattārīsāya ākārehi pañcannaṃ indriyānaṃ samudayaṃ pajānāti.

Katamehi cattārīsāya ākārehi pañcannaṃ indriyānaṃ atthaṅgamo hoti; katamehi cattārīsāya ākārehi pañcannaṃ indriyānaṃ atthaṅgamaṃ pajānāti? Adhimokkhatthāya āvajjanāya atthaṅgamo saddhindriyassa atthaṅgamo hoti, adhimokkhavasena chandassa atthaṅgamo saddhindriyassa atthaṅgamo hoti, adhimokkhavasena manasikārassa atthaṅgamo saddhindriyassa atthaṅgamo hoti, saddhindriyassa vasena ekattaanupaṭṭhānaṃ [ekattaṃ anupaṭṭhānaṃ (syā.)] saddhindriyassa vasena atthaṅgamo hoti; paggahatthāya āvajjanāya atthaṅgamo vīriyindriyassa atthaṅgamo hoti, paggahavasena chandassa atthaṅgamo vīriyindriyassa atthaṅgamo hoti, paggahavasena manasikārassa atthaṅgamo vīriyindriyassa atthaṅgamo hoti, vīriyindriyassa vasena ekattaanupaṭṭhānaṃ vīriyindriyassa atthaṅgamo hoti; upaṭṭhānatthāya āvajjanāya atthaṅgamo satindriyassa atthaṅgamo hoti, upaṭṭhānavasena chandassa atthaṅgamo satindriyassa atthaṅgamo hoti, upaṭṭhānavasena manasikārassa atthaṅgamo satindriyassa atthaṅgamo hoti, satindriyassa vasena ekattaanupaṭṭhānaṃ satindriyassa atthaṅgamo hoti; avikkhepatthāya āvajjanāya atthaṅgamo samādhindriyassa atthaṅgamo hoti, avikkhepavasena chandassa atthaṅgamo samādhindriyassa atthaṅgamo hoti, avikkhepavasena manasikārassa atthaṅgamo samādhindriyassa atthaṅgamo hoti, samādhindriyassa vasena ekattaanupaṭṭhānaṃ samādhindriyassa atthaṅgamo hoti; dassanatthāya āvajjanāya atthaṅgamo paññindriyassa atthaṅgamo hoti, dassanavasena chandassa atthaṅgamo paññindriyassa atthaṅgamo hoti, dassanavasena manasikārassa atthaṅgamo paññindriyassa atthaṅgamo hoti, paññindriyassa vasena ekattaanupaṭṭhānaṃ paññindriyassa atthaṅgamo hoti.

Adhimokkhatthāya āvajjanāya atthaṅgamo saddhindriyassa atthaṅgamo hoti, paggahatthāya āvajjanāya atthaṅgamo vīriyindriyassa atthaṅgamo hoti, upaṭṭhānatthāya āvajjanāya atthaṅgamo satindriyassa atthaṅgamo hoti, avikkhepatthāya āvajjanāya atthaṅgamo samādhindriyassa atthaṅgamo hoti, dassanatthāya āvajjanāya atthaṅgamo paññindriyassa atthaṅgamo hoti. Adhimokkhavasena chandassa atthaṅgamo saddhindriyassa atthaṅgamo hoti, paggahavasena chandassa atthaṅgamo vīriyindriyassa atthaṅgamo hoti, upaṭṭhānavasena chandassa atthaṅgamo satindriyassa atthaṅgamo hoti, avikkhepavasena chandassa atthaṅgamo samādhindriyassa atthaṅgamo hoti, dassanavasena chandassa atthaṅgamo paññindriyassa atthaṅgamo hoti. Adhimokkhavasena manasikārassa atthaṅgamo saddhindriyassa atthaṅgamo hoti, paggahavasena manasikārassa atthaṅgamo vīriyindriyassa atthaṅgamo hoti, upaṭṭhānavasena manasikārassa atthaṅgamo satindriyassa atthaṅgamo hoti, avikkhepavasena manasikārassa atthaṅgamo samādhindriyassa atthaṅgamo hoti, dassanavasena manasikārassa atthaṅgamo paññindriyassa atthaṅgamo hoti. Saddhindriyassa vasena ekattaanupaṭṭhānaṃ saddhindriyassa atthaṅgamo hoti, vīriyindriyassa vasena ekattaanupaṭṭhānaṃ vīriyindriyassa atthaṅgamo hoti, satindriyassa vasena ekattaanupaṭṭhānaṃ satindriyassa atthaṅgamo hoti, samādhindriyassa vasena ekattaanupaṭṭhānaṃ samādhindriyassa atthaṅgamo hoti, paññindriyassa vasena ekattaanupaṭṭhānaṃ paññindriyassa atthaṅgamo hoti.

Imehi cattārīsāya ākārehi pañcannaṃ indriyānaṃ atthaṅgamo hoti; imehi cattārīsāya ākārehi pañcannaṃ indriyānaṃ atthaṅgamaṃ pajānāti.

Ka. assādaniddeso

189. Katamehi pañcavīsatiyā ākārehi pañcannaṃ indriyānaṃ assādo hoti; katamehi pañcavīsatiyā ākārehi pañcannaṃ indriyānaṃ assādaṃ pajānāti? Assaddhiyassa anupaṭṭhānaṃ saddhindriyassa assādo hoti, assaddhiyapariḷāhassa anupaṭṭhānaṃ saddhindriyassa assādo hoti, adhimokkhacariyāya vesārajjaṃ saddhindriyassa assādo hoti, santo ca vihārādhigamo saddhindriyassa assādo hoti, yaṃ saddhindriyaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ saddhindriyassa assādo.

Kosajjassa anupaṭṭhānaṃ vīriyindriyassa assādo hoti, kosajjapariḷāhassa anupaṭṭhānaṃ vīriyindriyassa assādo hoti, paggahacariyāya vesārajjaṃ vīriyindriyassa assādo hoti, santo ca vihārādhigamo vīriyindriyassa assādo hoti, yaṃ vīriyindriyaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ vīriyindriyassa assādo.

Pamādassa anupaṭṭhānaṃ satindriyassa assādo hoti, pamādapariḷāhassa anupaṭṭhānaṃ satindriyassa assādo hoti, upaṭṭhānacariyāya vesārajjaṃ satindriyassa assādo hoti, santo ca vihārādhigamo satindriyassa assādo hoti, yaṃ satindriyaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ satindriyassa assādo.

Uddhaccassa anupaṭṭhānaṃ samādhindriyassa assādo hoti, uddhaccapariḷāhassa anupaṭṭhānaṃ samādhindriyassa assādo hoti, avikkhepacariyāya vesārajjaṃ samādhindriyassa assādo hoti, santo ca vihārādhigamo samādhindriyassa assādo hoti, yaṃ samādhindriyaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ samādhindriyassa assādo.

Avijjāya anupaṭṭhānaṃ paññindriyassa assādo hoti, avijjāpariḷāhassa anupaṭṭhānaṃ paññindriyassa assādo hoti, dassanacariyāya vesārajjaṃ paññindriyassa assādo hoti , santo ca vihārādhigamo paññindriyassa assādo hoti, yaṃ paññindriyaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ paññindriyassa assādo.

Imehi pañcavīsatiyā ākārehi pañcannaṃ indriyānaṃ assādo hoti; imehi pañcavīsatiyā ākārehi pañcannaṃ indriyānaṃ assādaṃ pajānāti.

Kha. ādīnavaniddeso

190. Katamehi pañcavīsatiyā ākārehi pañcannaṃ indriyānaṃ ādīnavo hoti; katamehi pañcavīsatiyā ākārehi pañcannaṃ indriyānaṃ ādīnavaṃ pajānāti? Assaddhiyassa upaṭṭhānaṃ saddhindriyassa ādīnavo hoti, assaddhiyapariḷāhassa upaṭṭhānaṃ saddhindriyassa ādīnavo hoti, aniccaṭṭhena saddhindriyassa ādīnavo hoti, dukkhaṭṭhena saddhindriyassa ādīnavo hoti, anattaṭṭhena saddhindriyassa ādīnavo hoti.

Kosajjassa upaṭṭhānaṃ vīriyindriyassa ādīnavo hoti, kosajjapariḷāhassa upaṭṭhānaṃ vīriyindriyassa ādīnavo hoti, aniccaṭṭhena vīriyindriyassa ādīnavo hoti, dukkhaṭṭhena…pe… anattaṭṭhena vīriyindriyassa ādīnavo hoti.

Pamādassa upaṭṭhānaṃ satindriyassa ādīnavo hoti, pamādapariḷāhassa upaṭṭhānaṃ satindriyassa ādīnavo hoti, aniccaṭṭhena satindriyassa ādīnavo hoti, dukkhaṭṭhena…pe… anattaṭṭhena satindriyassa ādīnavo hoti.

Uddhaccassa upaṭṭhānaṃ samādhindriyassa ādīnavo hoti, uddhaccapariḷāhassa upaṭṭhānaṃ samādhindriyassa ādīnavo hoti, aniccaṭṭhena samādhindriyassa ādīnavo hoti, dukkhaṭṭhena…pe… anattaṭṭhena samādhindriyassa ādīnavo hoti.

Avijjāya upaṭṭhānaṃ paññindriyassa ādīnavo hoti, avijjāpariḷāhassa upaṭṭhānaṃ paññindriyassa ādīnavo hoti, aniccaṭṭhena paññindriyassa ādīnavo hoti, dukkhaṭṭhena paññindriyassa ādīnavo hoti, anattaṭṭhena paññindriyassa ādīnavo hoti.

Imehi pañcavīsatiyā ākārehi pañcannaṃ indriyānaṃ ādīnavo hoti; imehi pañcavīsatiyā ākārehi pañcannaṃ indriyānaṃ ādīnavaṃ pajānāti.

Ga. nissaraṇaniddeso

191. Katamehi asītisataṃ ākārehi pañcannaṃ indriyānaṃ nissaraṇaṃ hoti; katamehi asītisataṃ ākārehi pañcannaṃ indriyānaṃ nissaraṇaṃ pajānāti? Adhimokkhaṭṭhena saddhindriyaṃ assaddhiyā nissaṭaṃ hoti, assaddhiyapariḷāhā nissaṭaṃ hoti, tadanuvattakakilesehi ca khandhehi ca nissaṭaṃ hoti, bahiddhā ca sabbanimittehi nissaṭaṃ hoti, tato paṇītatarasaddhindriyassa paṭilābhā purimatarasaddhindriyā nissaṭaṃ hoti; paggahaṭṭhena vīriyindriyaṃ kosajjā nissaṭaṃ hoti, kosajjapariḷāhā nissaṭaṃ hoti, tadanuvattakakilesehi ca khandhehi ca nissaṭaṃ hoti, bahiddhā ca sabbanimittehi nissaṭaṃ hoti, tato paṇītataravīriyindriyassa paṭilābhā purimataravīriyindriyā nissaṭaṃ hoti; upaṭṭhānaṭṭhena satindriyaṃ pamādā nissaṭaṃ hoti, pamādapariḷāhā nissaṭaṃ hoti , tadanuvattakakilesehi ca khandhehi ca nissaṭaṃ hoti, bahiddhā ca sabbanimittehi nissaṭaṃ hoti, tato paṇītatarasatindriyassa paṭilābhā purimatarasatindriyā nissaṭaṃ hoti; avikkhepaṭṭhena samādhindriyaṃ uddhaccā nissaṭaṃ hoti, uddhaccapariḷāhā nissaṭaṃ hoti, tadanuvattakakilesehi ca khandhehi ca nissaṭaṃ hoti, bahiddhā ca sabbanimittehi nissaṭaṃ hoti, tato paṇītatarasamādhindriyassa paṭilābhā purimatarasamādhindriyā nissaṭaṃ hoti; dassanaṭṭhena paññindriyaṃ avijjāya nissaṭaṃ hoti, avijjāpariḷāhā nissaṭaṃ hoti, tadanuvattakakilesehi ca khandhehi ca nissaṭaṃ hoti, bahiddhā ca sabbanimittehi nissaṭaṃ hoti, tato paṇītatarapaññindriyassa paṭilābhā purimatarapaññindriyā nissaṭaṃ hoti.

192. Pubbabhāge pañcahi indriyehi paṭhamajjhānavasena pañcindriyāni nissaṭāni honti, paṭhame jhāne pañcahindriyehi dutiyajjhānavasena pañcindriyāni nissaṭāni honti, dutiye jhāne pañcahindriyehi tatiyajjhānavasena pañcindriyāni nissaṭāni honti, tatiye jhāne pañcahindriyehi catutthajjhānavasena pañcindriyāni nissaṭāni honti, catutthe jhāne pañcahindriyehi ākāsānañcāyatanasamāpattivasena pañcindriyāni nissaṭāni honti , ākāsānañcāyatanasamāpattiyā pañcahindriyehi viññāṇañcāyatanasamāpattivasena pañcindriyāni nissaṭāni honti, viññāṇañcāyatanasamāpattiyā pañcahindriyehi ākiñcaññāyatanasamāpattivasena pañcindriyāni nissaṭāni honti, ākiñcaññāyatanasamāpattiyā pañcahindriyehi nevasaññānāsaññāyatanasamāpattivasena pañcindriyāni nissaṭāni honti, nevasaññānāsaññāyatanasamāpattiyā pañcahindriyehi aniccānupassanāvasena pañcindriyāni nissaṭāni honti.

Aniccānupassanā pañcahindriyehi dukkhānupassanāvase pañcindriyāni nissaṭāni honti, dukkhānupassanā pañcahindriyehi anattānupassanāvase pañcindriyāni nissaṭāni honti, anattānupassanā pañcahindriyehi nibbidānupassanāvasena pañcindriyāni nissaṭāni honti, nibbidānupassanāya pañcahindriyehi virāgānupassanāvasena pañcindriyāni nissaṭāni honti, virāgānupassanāya pañcahindriyehi nirodhānupassanāvasena pañcindriyāni nissaṭāni honti, nirodhānupassanāya pañcahindriyehi paṭinissaggānupassanāvasena pañcindriyāni nissaṭāni honti, paṭinissaggānupassanāya pañcahindriyehi khayānupassanāvasena pañcindriyāni nissaṭāni honti, khayānupassanāya pañcahindriyehi vayānupassanāvasena pañcindriyāni nissaṭāni honti, vayānupassanāya pañcahindriyehi vipariṇāmānupassanāvasena pañcindriyāni nissaṭāni honti, vipariṇāmānupassanāya pañcahindriyehi animittānupassanāvasena pañcindriyāni nissaṭāni honti, animittānupassanāya pañcahindriyehi appaṇihitānupassanāvasena pañcindriyāni nissaṭāni honti, appaṇihitānupassanāya pañcahindriyehi suññatānupassanāvasena pañcindriyāni nissaṭāni honti suññatānupassanāya pañcahindriyehi adhipaññādhammavipassanāvasena pañcindriyāni nissaṭāni honti. Adhipaññādhammavipassanāya pañcahindriyehi yathābhūtañāṇadassanavasena pañcindriyāni nissaṭāni honti, yathābhūtañāṇadassane pañcahindriyehi ādīnavānupassanāvasena pañcindriyāni nissaṭāni honti, ādīnavānupassanāya pañcahindriyehi paṭisaṅkhānupassanāvasena pañcindriyāni nissaṭāni honti, paṭisaṅkhānupassanāya pañcahindriyehi vivaṭṭanānupassanāvasena pañcindriyāni nissaṭāni honti. Vivaṭṭanānupassanāya pañcahindriyehi sotāpattimaggavasena pañcindriyāni nissaṭāni honti.

Sotāpattimagge pañcahindriyehi sotāpattiphalasamāpattivasena pañcindriyāni nissaṭāni honti, sotāpattiphalasamāpattiyā pañcahindriyehi sakadāgāmimaggavasena pañcindriyāni nissaṭāni honti, sakadāgāmimagge pañcahindriyehi sakadāgāmiphalasamāpattivasena pañcindriyāni nissaṭāni honti, sakadāgāmiphalasamāpattiyā pañcahindriyehi anāgāmimaggavasena pañcindriyāni nissaṭāni honti, anāgāmimagge pañcahindriyehi anāgāmiphalasamāpattivasena pañcindriyāni nissaṭāni honti, anāgāmiphalasamāpattiyā pañcahindriyehi arahattamaggavasena pañcindriyāni nissaṭāni honti, arahattamagge pañcahindriyehi arahattaphalasamāpattivasena pañcindriyāni nissaṭāni honti.

Nekkhamme pañcindriyāni kāmacchandato nissaṭāni honti, abyāpāde pañcindriyāni byāpādato nissaṭāni honti, ālokasaññāya pañcindriyāni thinamiddhato nissaṭāni honti, avikkhepe pañcindriyāni uddhaccato nissaṭāni honti, dhammavavatthāne pañcindriyāni vicikicchāya nissaṭāni honti, ñāṇe pañcindriyāni avijjāya nissaṭāni honti, pāmojje pañcindriyāni aratiyā nissaṭāni honti.

193. Paṭhame jhāne pañcindriyāni nīvaraṇehi nissaṭāni honti, dutiye jhāne pañcindriyāni vitakkavicārehi nissaṭāni honti, tatiye jhāne pañcindriyāni pītiyā nissaṭāni honti, catutthe jhāne pañcindriyāni sukhadukkhehi nissaṭāni honti, ākāsānañcāyatanasamāpattiyā pañcindriyāni rūpasaññāya paṭighasaññāya nānattasaññāya nissaṭāni honti, viññāṇañcāyatanasamāpattiyā pañcindriyāni ākāsānañcāyatanasaññāya nissaṭāni honti, ākiñcaññāyatanasamāpattiyā pañcindriyāni viññāṇañcāyatanasaññāya nissaṭāni honti, nevasaññānāsaññāyatanasamāpattiyā pañcindriyāni ākiñcaññāyatanasaññāya nissaṭāni honti.

Aniccānupassanā pañcindriyāni niccasaññāya nissaṭāni honti, dukkhānupassanā pañcindriyāni sukhasaññāya nissaṭāni honti, anattānupassanā pañcindriyāni attasaññāya nissaṭāni honti, nibbidānupassanāya pañcindriyāni nandiyā nissaṭāni honti, virāgānupassanāya pañcindriyāni rāgato nissaṭāni honti, nirodhānupassanāya pañcindriyāni samudayato nissaṭāni honti, paṭinissaggānupassanāya pañcindriyāni ādānato nissaṭāni honti, khayānupassanāya pañcindriyāni ghanasaññāya nissaṭāni honti , vayānupassanāya pañcindriyāni āyūhanato nissaṭāni honti, vipariṇāmānupassanāya pañcindriyāni dhuvasaññāya nissaṭāni honti, animittānupassanāya pañcindriyāni nimittato nissaṭāni honti, appaṇihitānupassanāya pañcindriyāni paṇidhiyā nissaṭāni honti, suññatānupassanāya pañcindriyāni abhinivesato nissaṭāni honti. Adhipaññādhammavipassanāya pañcindriyāni sārādānābhinivesato nissaṭāni honti, yathābhūtañāṇadassane pañcindriyāni sammohābhinivesato nissaṭāni honti, ādīnavānupassanāya pañcindriyāni ālayābhinivesato nissaṭāni honti, paṭisaṅkhānupassanāya pañcindriyāni appaṭisaṅkhāya nissaṭāni honti, vivaṭṭanānupassanāya pañcindriyāni saññogābhinivesato nissaṭāni honti.

Sotāpattimagge pañcindriyāni diṭṭhekaṭṭhehi kilesehi nissaṭāni honti, sakadāgāmimagge pañcindriyāni oḷārikehi kilesehi nissaṭāni honti, anāgāmimagge pañcindriyāni anusahagatehi kilesehi nissaṭāni honti, arahattamagge pañcindriyāni sabbakilesehi nissaṭāni honti, sabbesaññeva khīṇāsavānaṃ tattha tattha pañcindriyāni nissaṭāni ceva honti sunissaṭāni ca paṭippassaddhāni ca suppaṭippassaddhāni ca.

Imehi asītisataṃ ākārehi pañcannaṃ indriyānaṃ nissaraṇaṃ hoti; imehi asītisataṃ ākārehi pañcannaṃ indriyānaṃ nissaraṇaṃ pajānāti.

Suttantaniddeso dutiyo.

Paṭhamabhāṇavāro.

3. Tatiyasuttantaniddeso

194. Sāvatthinidānaṃ [saṃ. ni. 5.478-479 passitabbā]. ‘‘Pañcimāni, bhikkhave, indriyāni. Katamāni pañca? Saddhindriyaṃ, vīriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, paññindriyaṃ. Kattha ca, bhikkhave, saddhindriyaṃ daṭṭhabbaṃ? Catūsu sotāpattiyaṅgesu – ettha saddhindriyaṃ daṭṭhabbaṃ. Kattha ca, bhikkhave, vīriyindriyaṃ daṭṭhabbaṃ? Catūsu sammappadhānesu – ettha vīriyindriyaṃ daṭṭhabbaṃ. Kattha ca , bhikkhave, satindriyaṃ daṭṭhabbaṃ? Catūsu satipaṭṭhānesu – ettha satindriyaṃ daṭṭhabbaṃ. Kattha ca, bhikkhave, samādhindriyaṃ daṭṭhabbaṃ? Catūsu jhānesu – ettha samādhindriyaṃ daṭṭhabbaṃ. Kattha ca, bhikkhave, paññindriyaṃ daṭṭhabbaṃ? Catūsu ariyasaccesu – ettha paññindriyaṃ daṭṭhabbaṃ’’.

Catūsu sotāpattiyaṅgesu saddhindriyassa vasena katihākārehi pañcindriyāni daṭṭhabbāni? Catūsu sammappadhānesu vīriyindriyassa vasena katihākārehi pañcindriyāni daṭṭhabbāni? Catūsu satipaṭṭhānesu satindriyassa vasena katihākārehi pañcindriyāni daṭṭhabbāni? Catūsu jhānesu samādhindriyassa vasena katihākārehi pañcindriyāni daṭṭhabbāni? Catūsu ariyasaccesu paññindriyassa vasena katihākārehi pañcindriyāni daṭṭhabbāni?

Catūsu sotāpattiyaṅgesu saddhindriyassa vasena vīsatiyā ākārehi pañcindriyāni daṭṭhabbāni. Catūsu sammappadhānesu vīriyindriyassa vasena vīsatiyā ākārehi pañcindriyāni daṭṭhabbāni. Catūsu satipaṭṭhānesu satindriyassa vasena vīsatiyā ākārehi pañcindriyāni daṭṭhabbāni. Catūsu jhānesu samādhindriyassa vasena vīsatiyā ākārehi pañcindriyāni daṭṭhabbāni. Catūsu ariyasaccesu paññindriyassa vasena vīsatiyā ākārehi pañcindriyāni daṭṭhabbāni.

Ka. pabhedagaṇananiddeso

195. Catūsu sotāpattiyaṅgesu saddhindriyassa vasena katamehi vīsatiyā ākārehi pañcindriyāni daṭṭhabbāni? Sappurisasaṃseve sotāpattiyaṅge adhimokkhādhipateyyaṭṭhena saddhindriyaṃ daṭṭhabbaṃ, saddhindriyassa vasena paggahaṭṭhena vīriyindriyaṃ daṭṭhabbaṃ, upaṭṭhānaṭṭhena satindriyaṃ daṭṭhabbaṃ, avikkhepaṭṭhena samādhindriyaṃ daṭṭhabbaṃ , dassanaṭṭhena paññindriyaṃ daṭṭhabbaṃ; saddhammasavane sotāpattiyaṅge… yonisomanasikāre sotāpattiyaṅge… dhammānudhammapaṭipattiyā sotāpattiyaṅge adhimokkhādhipateyyaṭṭhena saddhindriyaṃ daṭṭhabbaṃ, saddhindriyassa vasena paggahaṭṭhena vīriyindriyaṃ daṭṭhabbaṃ, upaṭṭhānaṭṭhena satindriyaṃ daṭṭhabbaṃ, avikkhepaṭṭhena samādhindriyaṃ daṭṭhabbaṃ, dassanaṭṭhena paññindriyaṃ daṭṭhabbaṃ. Catūsu sotāpattiyaṅgesu saddhindriyassa vasena imehi vīsatiyā ākārehi pañcindriyāni daṭṭhabbāni.

Catūsu sammappadhānesu vīriyindriyassa vasena katamehi vīsatiyā ākārehi pañcindriyāni daṭṭhabbāni? Anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya sammappadhāne paggahādhipateyyaṭṭhena vīriyindriyaṃ daṭṭhabbaṃ, vīriyindriyassa vasena upaṭṭhānaṭṭhena satindriyaṃ daṭṭhabbaṃ, avikkhepaṭṭhena samādhindriyaṃ daṭṭhabbaṃ, dassanaṭṭhena paññindriyaṃ daṭṭhabbaṃ, adhimokkhaṭṭhena saddhindriyaṃ daṭṭhabbaṃ. Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya sammappadhāne…pe… anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya sammappadhāne…pe… uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā sammappadhāne paggahādhipateyyaṭṭhena vīriyindriyaṃ daṭṭhabbaṃ, vīriyindriyassa vasena upaṭṭhānaṭṭhena satindriyaṃ daṭṭhabbaṃ, avikkhepaṭṭhena samādhindriyaṃ daṭṭhabbaṃ, dassanaṭṭhena paññindriyaṃ daṭṭhabbaṃ, adhimokkhaṭṭhena saddhindriyaṃ daṭṭhabbaṃ. Catūsu sammappadhānesu vīriyindriyassa vasena imehi vīsatiyā ākārehi pañcindriyāni daṭṭhabbāni.

Catūsu satipaṭṭhānesu satindriyassa vasena katamehi vīsatiyā ākārehi pañcindriyāni daṭṭhabbāni? Kāye kāyānupassanāsatipaṭṭhāne upaṭṭhānādhipateyyaṭṭhena satindriyaṃ daṭṭhabbaṃ, satindriyassa vasena avikkhepaṭṭhena samādhindriyaṃ daṭṭhabbaṃ, dassanaṭṭhena paññindriyaṃ daṭṭhabbaṃ, adhimokkhaṭṭhena saddhindriyaṃ daṭṭhabbaṃ, paggahaṭṭhena vīriyindriyaṃ daṭṭhabbaṃ. Vedanāsu vedanānupassanāsatipaṭṭhāne…pe… citte cittānupassanāsatipaṭṭhāne… dhammesu dhammānupassanāsatipaṭṭhāne upaṭṭhānādhipateyyaṭṭhena satindriyaṃ daṭṭhabbaṃ, satindriyassa vasena avikkhepaṭṭhena samādhindriyaṃ daṭṭhabbaṃ, dassanaṭṭhena paññindriyaṃ daṭṭhabbaṃ, adhimokkhaṭṭhena saddhindriyaṃ daṭṭhabbaṃ, paggahaṭṭhena vīriyindriyaṃ daṭṭhabbaṃ. Catūsu satipaṭṭhānesu satindriyassa vasena imehi vīsatiyā ākārehi pañcindriyāni daṭṭhabbāni.

Catūsu jhānesu samādhindriyassa vasena katamehi vīsatiyā ākārehi pañcindriyāni daṭṭhabbāni? Paṭhame jhāne avikkhepādhipateyyaṭṭhena samādhindriyaṃ daṭṭhabbaṃ, samādhindriyassa vasena dassanaṭṭhena paññindriyaṃ daṭṭhabbaṃ, adhimokkhaṭṭhena saddhindriyaṃ daṭṭhabbaṃ, paggahaṭṭhena vīriyindriyaṃ daṭṭhabbaṃ, upaṭṭhānaṭṭhena satindriyaṃ daṭṭhabbaṃ. Dutiye jhāne…pe… tatiye jhāne… catutthe jhāne avikkhepādhipateyyaṭṭhena samādhindriyaṃ daṭṭhabbaṃ, samādhindriyassa vasena dassanaṭṭhena paññindriyaṃ daṭṭhabbaṃ, adhimokkhaṭṭhena saddhindriyaṃ daṭṭhabbaṃ, paggahaṭṭhena vīriyindriyaṃ daṭṭhabbaṃ, upaṭṭhānaṭṭhena satindriyaṃ daṭṭhabbaṃ. Catūsu jhānesu samādhindriyassa vasena imehi vīsatiyā ākārehi pañcindriyāni daṭṭhabbāni.

Catūsu ariyasaccesu paññindriyassa vasena katamehi vīsatiyā ākārehi pañcindriyāni daṭṭhabbāni? Dukkhe ariyasacce dassanādhipateyyaṭṭhena paññindriyaṃ daṭṭhabbaṃ, paññindriyassa vasena adhimokkhaṭṭhena saddhindriyaṃ daṭṭhabbaṃ, paggahaṭṭhena vīriyindriyaṃ daṭṭhabbaṃ, upaṭṭhānaṭṭhena satindriyaṃ daṭṭhabbaṃ, avikkhepaṭṭhena samādhindriyaṃ daṭṭhabbaṃ. Dukkhasamudaye ariyasacce…pe… dukkhanirodhe ariyasacce… dukkhanirodhagāminiyā paṭipadāya ariyasacce dassanādhipateyyaṭṭhena paññindriyaṃ daṭṭhabbaṃ, paññindriyassa vasena adhimokkhaṭṭhena saddhindriyaṃ daṭṭhabbaṃ, paggahaṭṭhena vīriyindriyaṃ daṭṭhabbaṃ, upaṭṭhānaṭṭhena satindriyaṃ daṭṭhabbaṃ, avikkhepaṭṭhena samādhindriyaṃ daṭṭhabbaṃ. Catūsu ariyasaccesu paññindriyassa vasena imehi vīsatiyā ākārehi pañcindriyāni daṭṭhabbāni.

Kha. cariyavāro

196. Catūsu sotāpattiyaṅgesu saddhindriyassa vasena katihākārehi pañcannaṃ indriyānaṃ cariyā daṭṭhabbā?

Catūsu sammappadhānesu…pe… catūsu satipaṭṭhānesu… catūsu jhānesu… catūsu ariyasaccesu paññindriyassa vasena katihākārehi pañcannaṃ indriyānaṃ cariyā daṭṭhabbā? Catūsu sotāpattiyaṅgesu saddhindriyassa vasena vīsatiyā ākārehi pañcannaṃ indriyānaṃ cariyā daṭṭhabbā. Catūsu sammappadhānesu…pe… catūsu satipaṭṭhānesu… catūsu jhānesu… catūsu ariyasaccesu paññindriyassa vasena vīsatiyā ākārehi pañcannaṃ indriyānaṃ cariyā daṭṭhabbā.

Catūsu sotāpattiyaṅgesu saddhindriyassa vasena katamehi vīsatiyā ākārehi pañcannaṃ indriyānaṃ cariyā daṭṭhabbā? Sappurisasaṃseve sotāpattiyaṅge adhimokkhādhipateyyaṭṭhena saddhindriyassa cariyā daṭṭhabbā, saddhindriyassa vasena paggahaṭṭhena vīriyindriyassa cariyā daṭṭhabbā, upaṭṭhānaṭṭhena satindriyassa cariyā daṭṭhabbā, avikkhepaṭṭhena samādhindriyassa cariyā daṭṭhabbā, dassanaṭṭhena paññindriyassa cariyā daṭṭhabbā. Saddhammasavane sotāpattiyaṅge…pe… yoniso manasikāre sotāpattiyaṅge… dhammānudhammapaṭipattiyā sotāpattiyaṅge adhimokkhādhipateyyaṭṭhena saddhindriyassa cariyā daṭṭhabbā, saddhindriyassa vasena paggahaṭṭhena vīriyindriyassa cariyā daṭṭhabbā, upaṭṭhānaṭṭhena satindriyassa cariyā daṭṭhabbā, avikkhepaṭṭhena samādhindriyassa cariyā daṭṭhabbā, dassanaṭṭhena paññindriyassa cariyā daṭṭhabbā. Catūsu sotāpattiyaṅgesu saddhindriyassa vasena imehi vīsatiyā ākārehi pañcannaṃ indriyānaṃ cariyā daṭṭhabbā.

Catūsu sammappadhānesu vīriyindriyassa vasena katamehi vīsatiyā ākārehi pañcannaṃ indriyānaṃ cariyā daṭṭhabbā? Anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya sammappadhāne paggahādhipateyyaṭṭhena vīriyindriyassa cariyā daṭṭhabbā, vīriyindriyassa vasena upaṭṭhānaṭṭhena satindriyassa cariyā daṭṭhabbā, avikkhepaṭṭhena samādhindriyassa cariyā daṭṭhabbā, dassanaṭṭhena paññindriyassa cariyā daṭṭhabbā, adhimokkhaṭṭhena saddhindriyassa cariyā daṭṭhabbā. Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya sammappadhāne…pe… anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya sammappadhāne…pe… uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā sammappadhāne paggahādhipateyyaṭṭhena vīriyindriyassa cariyā daṭṭhabbā…pe… catūsu sammappadhānesu vīriyindriyassa vasena imehi vīsatiyā ākārehi pañcannaṃ indriyānaṃ cariyā daṭṭhabbā.

Catūsu satipaṭṭhānesu satindriyassa vasena katamehi vīsatiyā ākārehi pañcannaṃ indriyānaṃ cariyā daṭṭhabbā? Kāye kāyānupassanāsatipaṭṭhāne upaṭṭhānādhipateyyaṭṭhena satindriyassa cariyā daṭṭhabbā, satindriyassa vasena avikkhepaṭṭhena samādhindriyassa cariyā daṭṭhabbā, dassanaṭṭhena paññindriyassa cariyā daṭṭhabbā, adhimokkhaṭṭhena saddhindriyassa cariyā daṭṭhabbā, paggahaṭṭhena vīriyindriyassa cariyā daṭṭhabbā. Vedanāsu vedanānupassanāsatipaṭṭhāne…pe… citte cittānupassanāsatipaṭṭhāne…pe… dhammesu dhammānupassanāsatipaṭṭhāne upaṭṭhānādhipateyyaṭṭhena satindriyassa cariyā daṭṭhabbā…pe… catūsu satipaṭṭhānesu satindriyassa vasena imehi vīsatiyā ākārehi pañcannaṃ indriyānaṃ cariyā daṭṭhabbā.

Catūsu jhānesu samādhindriyassa vasena katamehi vīsatiyā ākārehi pañcannaṃ indriyānaṃ cariyā daṭṭhabbā? Paṭhame jhāne avikkhepādhipateyyaṭṭhena samādhindriyassa cariyā daṭṭhabbā, samādhindriyassa vasena dassanaṭṭhena paññindriyassa cariyā daṭṭhabbā, adhimokkhaṭṭhena saddhindriyassa cariyā daṭṭhabbā, paggahaṭṭhena vīriyindriyassa cariyā daṭṭhabbā, upaṭṭhānaṭṭhena satindriyassa cariyā daṭṭhabbā. Dutiye jhāne…pe… tatiye jhāne…pe… catutthe jhāne avikkhepādhipateyyaṭṭhena samādhindriyassa cariyā daṭṭhabbā…pe… catūsu jhānesu samādhindriyassa vasena imehi vīsatiyā ākārehi pañcannaṃ indriyānaṃ cariyā daṭṭhabbā.

Catūsu ariyasaccesu paññindriyassa vasena katamehi vīsatiyā ākārehi pañcannaṃ indriyānaṃ cariyā daṭṭhabbā? Dukkhe ariyasacce dassanādhipateyyaṭṭhena paññindriyassa cariyā daṭṭhabbā, paññindriyassa vasena adhimokkhaṭṭhena saddhindriyassa cariyā daṭṭhabbā, paggahaṭṭhena vīriyindriyassa cariyā daṭṭhabbā, upaṭṭhānaṭṭhena satindriyassa cariyā daṭṭhabbā, avikkhepaṭṭhena samādhindriyassa cariyā daṭṭhabbā. Dukkhasamudaye ariyasacce…pe… dukkhanirodhe ariyasacce… dukkhanirodhagāminiyā paṭipadāya ariyasacce dassanādhipateyyaṭṭhena paññindriyassa cariyā daṭṭhabbā, paññindriyassa vasena adhimokkhaṭṭhena saddhindriyassa cariyā daṭṭhabbā, paggahaṭṭhena vīriyindriyassa cariyā daṭṭhabbā, upaṭṭhānaṭṭhena satindriyassa cariyā daṭṭhabbā, avikkhepaṭṭhena samādhindriyassa cariyā daṭṭhabbā. Catūsu ariyasaccesu paññindriyassa vasena imehi vīsatiyā ākārehi pañcannaṃ indriyānaṃ cariyā daṭṭhabbā.

Ga. cāravihāraniddeso

197. Cāro ca vihāro ca anubuddho hoti paṭividdho, yathācarantaṃ yathāviharantaṃ viññū sabrahmacārī gambhīresu ṭhānesu okappeyyuṃ – ‘‘addhā, ayamāyasmā patto vā pāpuṇissati vā’’.

Cariyāti aṭṭha cariyāyo – iriyāpathacariyā, āyatanacariyā, saticariyā, samādhicariyā, ñāṇacariyā, maggacariyā, patticariyā, lokatthacariyāti. Iriyāpathacariyāti catūsu iriyāpathesu. Āyatanacariyāti chasu ajjhattikabāhiresu āyatanesu. Saticariyāti catūsu satipaṭṭhānesu. Samādhicariyāti catūsu jhānesu. Ñāṇacariyāti catūsu ariyasaccesu. Maggacariyāti catūsu ariyamaggesu. Patticariyāti catūsu sāmaññaphalesu. Lokatthacariyāti tathāgatesu arahantesu sammāsambuddhesu, padese paccekabuddhesu, padese sāvakesu. Iriyāpathacariyā ca paṇidhisampannānaṃ, āyatanacariyā ca indriyesu guttadvārānaṃ, saticariyā ca appamādavihārīnaṃ, samādhicariyā ca adhicittamanuyuttānaṃ, ñāṇacariyā ca buddhisampannānaṃ, maggacariyā ca sammāpaṭipannānaṃ, patticariyā ca adhigataphalānaṃ, lokatthacariyā ca tathāgatānaṃ arahantānaṃ sammāsambuddhānaṃ, padese paccekabuddhānaṃ, padese sāvakānaṃ. Imā aṭṭha cariyāyo.

Aparāpi aṭṭha cariyāyo. Adhimuccanto saddhāya carati, paggaṇhanto vīriyena carati, upaṭṭhāpento satiyā carati, avikkhepaṃ karonto samādhinā carati, pajānanto paññāya carati, vijānanto viññāṇacariyāya carati, evaṃ paṭipannassa kusalā dhammā āyāpentīti āyatanacariyāya carati, evaṃ paṭipanno visesamadhigacchatīti visesacariyāya carati – imā aṭṭha cariyāyo.

Aparāpi aṭṭha cariyāyo. Dassanacariyā ca sammādiṭṭhiyā, abhiniropanacariyā ca sammāsaṅkappassa, pariggahacariyā ca sammāvācāya, samuṭṭhānacariyā ca sammākammantassa, vodānacariyā ca sammāājīvassa, paggahacariyā ca sammāvāyāmassa, upaṭṭhānacariyā ca sammāsatiyā, avikkhepacariyā ca sammāsamādhissa – imā aṭṭha cariyāyo.

Vihāroti adhimuccanto saddhāya viharati, paggaṇhanto vīriyena viharati, upaṭṭhāpento satiyā viharati, avikkhepaṃ karonto samādhinā viharati, pajānanto paññāya viharati.

Anubuddhoti saddhindriyassa adhimokkhaṭṭho anubuddho hoti, vīriyindriyassa paggahaṭṭho anubuddho hoti, satindriyassa upaṭṭhānaṭṭho anubuddho hoti, samādhindriyassa avikkhepaṭṭho anubuddho hoti, paññindriyassa dassanaṭṭho anubuddho hoti.

Paṭividdhoti saddhindriyassa adhimokkhaṭṭho paṭividdho hoti, vīriyindriyassa paggahaṭṭho paṭividdho hoti, satindriyassa upaṭṭhānaṭṭho paṭividdho hoti, samādhindriyassa avikkhepaṭṭho paṭividdho hoti, paññindriyassa dassanaṭṭho paṭividdho hoti. Yathācarantanti evaṃ saddhāya carantaṃ, evaṃ vīriyena carantaṃ, evaṃ satiyā carantaṃ, evaṃ samādhinā carantaṃ, evaṃ paññāya carantaṃ. Yathāviharantanti evaṃ saddhāya viharantaṃ, evaṃ vīriyena viharantaṃ, evaṃ satiyā viharantaṃ, evaṃ samādhinā viharantaṃ, evaṃ paññāya viharantaṃ. Viññūti viññū vibhāvī medhāvī paṇḍitā buddhisampannā. Sabrahmacārīti ekakammaṃ ekuddeso samasikkhatā. Gambhīresu ṭhānesūti gambhīrāni ṭhānāni vuccanti jhānā ca vimokkhā ca samādhī ca samāpattiyo ca maggā ca phalāni ca abhiññāyo ca paṭisambhidā ca. Okappeyyunti saddaheyyuṃ adhimucceyyuṃ. Addhāti ekaṃsavacanametaṃ nissaṃsayavacanametaṃ nikkaṅkhavacanametaṃ advejjhavacanametaṃ adveḷhakavacanametaṃ niyogavacanametaṃ apaṇṇakavacanametaṃ avatthāpanavacanametaṃ – addhāti. Āyasmāti piyavacanametaṃ garuvacanametaṃ sagāravasappatissādhivacanametaṃ – āyasmāti. Pattovāti adhigato vā. Pāpuṇissati vāti adhigamissati vā.

Suttantaniddeso tatiyo.

4. Catutthasuttantaniddeso

198. Purimanidānaṃ [paripuṇṇanidānaṃ (syā. ka.)]. ‘‘Pañcimāni, bhikkhave, indriyāni. Katamāni pañca? Saddhindriyaṃ, vīriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, paññindriyaṃ – imāni kho, bhikkhave, pañcindriyāni. Imāni pañcindriyāni katihākārehi kenaṭṭhena daṭṭhabbāni? Imāni pañcindriyāni chahākārehi tenaṭṭhena daṭṭhabbāni – ādhipateyyaṭṭhena ādivisodhanaṭṭhena adhimattaṭṭhena, adhiṭṭhānaṭṭhena, pariyādānaṭṭhena, patiṭṭhāpakaṭṭhena’’.

Ka. ādhipateyyaṭṭhaniddeso

199. Kathaṃ ādhipateyyaṭṭhena indriyāni daṭṭhabbāni? Assaddhiyaṃ pajahato adhimokkhādhipateyyaṭṭhena saddhindriyaṃ daṭṭhabbaṃ, saddhindriyassa vasena paggahaṭṭhena vīriyindriyaṃ daṭṭhabbaṃ, upaṭṭhānaṭṭhena satindriyaṃ daṭṭhabbaṃ, avikkhepaṭṭhena samādhindriyaṃ daṭṭhabbaṃ, dassanaṭṭhena paññindriyaṃ daṭṭhabbaṃ. Kosajjaṃ pajahato paggahādhipateyyaṭṭhena vīriyindriyaṃ daṭṭhabbaṃ, vīriyindriyassa vasena upaṭṭhānaṭṭhena satindriyaṃ daṭṭhabbaṃ, avikkhepaṭṭhena samādhindriyaṃ daṭṭhabbaṃ, dassanaṭṭhena paññindriyaṃ daṭṭhabbaṃ, adhimokkhaṭṭhena saddhindriyaṃ daṭṭhabbaṃ. Pamādaṃ pajahato upaṭṭhānādhipateyyaṭṭhena satindriyaṃ daṭṭhabbaṃ, satindriyassa vasena avikkhepaṭṭhena samādhindriyaṃ daṭṭhabbaṃ, dassanaṭṭhena paññindriyaṃ daṭṭhabbaṃ, adhimokkhaṭṭhena saddhindriyaṃ daṭṭhabbaṃ, paggahaṭṭhena vīriyindriyaṃ daṭṭhabbaṃ. Uddhaccaṃ pajahato avikkhepādhipateyyaṭṭhena samādhindriyaṃ daṭṭhabbaṃ, samādhindriyassa vasena dassanaṭṭhena paññindriyaṃ daṭṭhabbaṃ, adhimokkhaṭṭhena saddhindriyaṃ daṭṭhabbaṃ, paggahaṭṭhena vīriyindriyaṃ daṭṭhabbaṃ, upaṭṭhānaṭṭhena satindriyaṃ daṭṭhabbaṃ. Avijjaṃ pajahato dassanādhipateyyaṭṭhena paññindriyaṃ daṭṭhabbaṃ, paññindriyassa vasena adhimokkhaṭṭhena saddhindriyaṃ daṭṭhabbaṃ, paggahaṭṭhena vīriyindriyaṃ daṭṭhabbaṃ, upaṭṭhānaṭṭhena satindriyaṃ daṭṭhabbaṃ, avikkhepaṭṭhena samādhindriyaṃ daṭṭhabbaṃ, dassanaṭṭhena paññindriyaṃ daṭṭhabbaṃ.

Kāmacchandaṃ pajahato nekkhammavasena adhimokkhādhipateyyaṭṭhena saddhindriyaṃ daṭṭhabbaṃ, saddhindriyassa vasena paggahaṭṭhena vīriyindriyaṃ daṭṭhabbaṃ, upaṭṭhānaṭṭhena satindriyaṃ daṭṭhabbaṃ, avikkhepaṭṭhena samādhindriyaṃ daṭṭhabbaṃ, dassanaṭṭhena paññindriyaṃ daṭṭhabbaṃ. Kāmacchandaṃ pajahato nekkhammavasena paggahādhipateyyaṭṭhena vīriyindriyaṃ daṭṭhabbaṃ, vīriyindriyassa vasena upaṭṭhānaṭṭhena satindriyaṃ daṭṭhabbaṃ, avikkhepaṭṭhena samādhindriyaṃ daṭṭhabbaṃ, dassanaṭṭhena paññindriyaṃ daṭṭhabbaṃ, adhimokkhaṭṭhena saddhindriyaṃ daṭṭhabbaṃ. Kāmacchandaṃ pajahato nekkhammavasena upaṭṭhānādhipateyyaṭṭhena satindriyaṃ daṭṭhabbaṃ, satindriyassa vasena avikkhepaṭṭhena samādhindriyaṃ daṭṭhabbaṃ, dassanaṭṭhena paññindriyaṃ daṭṭhabbaṃ, adhimokkhaṭṭhena saddhindriyaṃ daṭṭhabbaṃ, paggahaṭṭhena vīriyindriyaṃ daṭṭhabbaṃ. Kāmacchandaṃ pajahato nekkhammavasena avikkhepādhipateyyaṭṭhena samādhindriyaṃ daṭṭhabbaṃ, samādhindriyassa vasena dassanaṭṭhena paññindriyaṃ daṭṭhabbaṃ, adhimokkhaṭṭhena saddhindriyaṃ daṭṭhabbaṃ, paggahaṭṭhena vīriyindriyaṃ daṭṭhabbaṃ, upaṭṭhānaṭṭhena satindriyaṃ daṭṭhabbaṃ. Kāmacchandaṃ pajahato nekkhammavasena dassanādhipateyyaṭṭhena paññindriyaṃ daṭṭhabbaṃ, paññindriyassa vasena adhimokkhaṭṭhena saddhindriyaṃ daṭṭhabbaṃ, paggahaṭṭhena vīriyindriyaṃ daṭṭhabbaṃ, upaṭṭhānaṭṭhena satindriyaṃ daṭṭhabbaṃ, avikkhepaṭṭhena samādhindriyaṃ daṭṭhabbaṃ.

Byāpādaṃ pajahato abyāpādavasena…pe… thinamiddhaṃ pajahato ālokasaññāvasena…pe… sabbakilese pajahato arahattamaggavasena adhimokkhādhipateyyaṭṭhena saddhindriyaṃ daṭṭhabbaṃ, saddhindriyassa vasena paggahaṭṭhena vīriyindriyaṃ daṭṭhabbaṃ, upaṭṭhānaṭṭhena satindriyaṃ daṭṭhabbaṃ, avikkhepaṭṭhena samādhindriyaṃ daṭṭhabbaṃ, dassanaṭṭhena paññindriyaṃ daṭṭhabbaṃ…pe… sabbakilese pajahato arahattamaggavasena dassanādhipateyyaṭṭhena paññindriyaṃ daṭṭhabbaṃ, paññindriyassa vasena adhimokkhaṭṭhena saddhindriyaṃ daṭṭhabbaṃ, paggahaṭṭhena vīriyindriyaṃ daṭṭhabbaṃ, upaṭṭhānaṭṭhena satindriyaṃ daṭṭhabbaṃ, avikkhepaṭṭhena samādhindriyaṃ daṭṭhabbaṃ. Evaṃ ādhipateyyaṭṭhena indriyāni daṭṭhabbāni.

Kha. ādivisodhanaṭṭhaniddeso

200. Kathaṃ ādivisodhanaṭṭhena indriyāni daṭṭhabbāni? Adhimokkhaṭṭhena saddhindriyaṃ, assaddhiyasaṃvaraṭṭhena [assaddhiyaṃ saṃvaraṭṭhena (syā. ka.) evamīdisesu padesupi] sīlavisuddhi – saddhindriyassa ādivisodhanā. Paggahaṭṭhena vīriyindriyaṃ, kosajjasaṃvaraṭṭhena sīlavisuddhi – vīriyindriyassa ādivisodhanā. Upaṭṭhānaṭṭhena satindriyaṃ, pamādasaṃvaraṭṭhena sīlavisuddhi – satindriyassa ādivisodhanā. Avikkhepaṭṭhena samādhindriyaṃ, uddhaccasaṃvaraṭṭhena sīlavisuddhi – samādhindriyassa ādivisodhanā. Dassanaṭṭhena paññindriyaṃ, avijjāsaṃvaraṭṭhena sīlavisuddhi – paññindriyassa ādivisodhanā. Nekkhamme pañcindriyāni, kāmacchandasaṃvaraṭṭhena sīlavisuddhi – pañcannaṃ indriyānaṃ ādivisodhanā. Abyāpāde pañcindriyāni, byāpādasaṃvaraṭṭhena sīlavisuddhi – pañcannaṃ indriyānaṃ ādivisodhanā…pe… arahattamagge pañcindriyāni, sabbakilesasaṃvaraṭṭhena sīlavisuddhi – pañcannaṃ indriyānaṃ ādivisodhanā. Evaṃ ādivisodhanaṭṭhena indriyāni daṭṭhabbāni.

Ga. adhimattaṭṭhaniddeso

201. Kathaṃ adhimattaṭṭhena indriyāni daṭṭhabbāni? Saddhindriyassa bhāvanāya chando uppajjati – chandavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti . Chandavasena pāmojjaṃ uppajjati – pāmojjavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti. Pāmojjavasena pīti uppajjati – pītivasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti. Pītivasena passaddhi uppajjati – passaddhivasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti. Passaddhivasena sukhaṃ uppajjati – sukhavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti. Sukhavasena obhāso uppajjati – obhāsavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti. Obhāsavasena saṃvego uppajjati – saṃvegavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti. Saṃvejetvā cittaṃ samādahati – samādhivasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti. Tathā samāhitaṃ cittaṃ sādhukaṃ paggaṇhāti – paggahavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti. Tathāpaggahitaṃ cittaṃ sādhukaṃ ajjhupekkhati – upekkhāvasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti. Upekkhāvasena nānattakilesehi cittaṃ vimuccati – vimokkhavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti. Vimuttattā te dhammā ekarasā honti – ekarasaṭṭhena bhāvanāvasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti. Bhāvitattā tato paṇītatare vivaṭṭanti – vivaṭṭanāvasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti. Vivaṭṭitattā tato vosajjati [vossajjati (syā. ka.)] – vosaggavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti. Vosajjitattā tato nirujjhanti – nirodhavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti. Nirodhavasena dve vosaggā – pariccāgavosaggo ca, pakkhandanavosaggo ca. Kilese ca khandhe ca pariccajatīti – pariccāgavosaggo. Nirodhanibbānadhātuyā cittaṃ pakkhandatīti – pakkhandanavosaggo. Nirodhavasena ime dve vosaggā.

Assaddhiyassa pahānāya chando uppajjati…pe… assaddhiyapariḷāhassa pahānāya chando uppajjati… diṭṭhekaṭṭhānaṃ kilesānaṃ pahānāya chando uppajjati… oḷārikānaṃ kilesānaṃ pahānāya chando uppajjati… anusahagatānaṃ kilesānaṃ pahānāya chando uppajjati… sabbakilesānaṃ pahānāya chando uppajjati – chandavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti…pe… vīriyindriyassa bhāvanāya chando uppajjati…pe… kosajjassa pahānāya chando uppajjati… kosajjapariḷāhassa pahānāya chando uppajjati… diṭṭhekaṭṭhānaṃ kilesānaṃ pahānāya chando uppajjati…pe… sabbakilesānaṃ pahānāya chando uppajjati… satindriyassa bhāvanāya chando uppajjati…pe… pamādassa pahānāya chando uppajjati… pamādapariḷāhassa pahānāya chando uppajjati…pe… sabbakilesānaṃ pahānāya chando uppajjati… samādhindriyassa bhāvanāya chando uppajjati…pe… uddhaccassa pahānāya chando uppajjati uddhaccapariḷāhassa pahānāya chando uppajjati…pe… sabbakilesānaṃ pahānāya chando uppajjati… paññindriyassa bhāvanāya chando uppajjati…pe… avijjāya pahānāya chando uppajjati… avijjāpariḷāhassa pahānāya chando uppajjati… diṭṭhekaṭṭhānaṃ kilesānaṃ pahānāya chando uppajjati… oḷārikānaṃ kilesānaṃ pahānāya chando uppajjati… anusahagatānaṃ kilesānaṃ pahānāya chando uppajjati… sabbakilesānaṃ pahānāya chando uppajjati – chandavasena paññāvasena paññindriyaṃ adhimattaṃ hoti. Chandavasena pāmojjaṃ uppajjati – pāmojjavasena paññāvasena paññindriyaṃ adhimattaṃ hoti. Pāmojjavasena pīti uppajjati – pītivasena paññā vasena paññindriyaṃ adhimattaṃ hoti. Pītivasena passaddhi uppajjati – passaddhivasena paññāvasena paññindriyaṃ adhimattaṃ hoti. Passaddhivasena sukhaṃ uppajjati – sukhavasena paññāvasena paññindriyaṃ adhimattaṃ hoti. Sukhavasena obhāso uppajjati – obhāsavasena paññāvasena paññindriyaṃ adhimattaṃ hoti. Obhāsavasena saṃvego uppajjati – saṃvegavasena paññāvasena paññindriyaṃ adhimattaṃ hoti. Saṃvejetvā cittaṃ samādahati – samādhivasena paññāvasena paññindriyaṃ adhimattaṃ hoti. Tathāsamāhitaṃ cittaṃ sādhukaṃ paggaṇhāti – paggahavasena paññāvasena paññindriyaṃ adhimattaṃ hoti. Tathāpaggahitaṃ cittaṃ sādhukaṃ ajjhupekkhati – upekkhāvasena paññāvasena paññindriyaṃ adhimattaṃ hoti. Upekkhāvasena nānattakilesehi cittaṃ vimuccati – vimokkhavasena paññāvasena paññindriyaṃ adhimattaṃ hoti. Vimuttattā te dhammā ekarasā honti – bhāvanāvasena [ekarasaṭṭhena bhāvanāvasena (syā. ka.) aṭṭhakathā oloketabbo] paññāvasena paññindriyaṃ adhimattaṃ hoti. Bhāvitattā tato paṇītatare vivaṭṭanti – vivaṭṭanāvasena paññāvasena paññindriyaṃ adhimattaṃ hoti. Vivaṭṭitattā tato vosajjati – vosaggavasena paññāvasena paññindriyaṃ adhimattaṃ hoti. Vosajjitattā tato nirujjhanti – nirodhavasena paññāvasena paññindriyaṃ adhimattaṃ hoti. Nirodhavasena dve vosaggā – pariccāgavosaggo ca, pakkhandanavosaggo ca. Kilese ca khandhe ca pariccajatīti – pariccāgavosaggo. Nirodhanibbānadhātuyā cittaṃ pakkhandatīti – pakkhandanavosaggo. Nirodhavasena ime dve vosaggā. Evaṃ adhimattaṭṭhena indriyāni daṭṭhabbāni.

Dutiyabhāṇavāro.

Gha. adhiṭṭhānaṭṭhaniddeso

202. Kathaṃ adhiṭṭhānaṭṭhena indriyāni daṭṭhabbāni? Saddhindriyassa bhāvanāya chando uppajjati – chandavasena saddhāvasena saddhindriyaṃ adhiṭṭhāti. Chandavasena pāmojjaṃ uppajjati – pāmojjavasena saddhāvasena saddhindriyaṃ adhiṭṭhāti…pe… evaṃ adhiṭṭhānaṭṭhena indriyāni daṭṭhabbāni.

Ṅa. pariyādānaṭṭhaniddeso

Kathaṃ pariyādānaṭṭhena indriyāni daṭṭhabbāni? Adhimokkhaṭṭhena saddhindriyaṃ assaddhiyaṃ pariyādiyati , assaddhiyapariḷāhaṃ pariyādiyati. Paggahaṭṭhena vīriyindriyaṃ kosajjaṃ pariyādiyati, kosajjapariḷāhaṃ pariyādiyati. Upaṭṭhānaṭṭhena satindriyaṃ pamādaṃ pariyādiyati, pamādapariḷāhaṃ pariyādiyati. Avikkhepaṭṭhena samādhindriyaṃ uddhaccaṃ pariyādiyati, uddhaccapariḷāhaṃ pariyādiyati. Dassanaṭṭhena paññindriyaṃ avijjaṃ pariyādiyati, avijjāpariḷāhaṃ pariyādiyati. Nekkhamme pañcindriyāni kāmacchandaṃ pariyādiyanti. Abyāpāde pañcindriyāni byāpādaṃ pariyādiyanti. Ālokasaññāya pañcindriyāni thinamiddhaṃ pariyādiyanti. Avikkhepe pañcindriyāni uddhaccaṃ pariyādiyanti…pe… arahattamagge pañcindriyāni sabbakilese pariyādiyanti. Evaṃ pariyādānaṭṭhena indriyāni daṭṭhabbāni.

Ca. patiṭṭhāpakaṭṭhaniddeso

203. Kathaṃ patiṭṭhāpakaṭṭhena indriyāni daṭṭhabbāni? Saddho saddhindriyaṃ adhimokkhe patiṭṭhāpeti, saddhassa saddhindriyaṃ adhimokkhe patiṭṭhāpeti. Vīriyavā vīriyindriyaṃ paggahe patiṭṭhāpeti, vīriyavato vīriyindriyaṃ paggahe patiṭṭhāpeti. Satimā satindriyaṃ upaṭṭhāne patiṭṭhāpeti, satimato satindriyaṃ upaṭṭhāne patiṭṭhāpeti. Samāhito samādhindriyaṃ avikkhepe patiṭṭhāpeti, samāhitassa samādhindriyaṃ avikkhepe patiṭṭhāpeti. Paññavā paññindriyaṃ dassane patiṭṭhāpeti, paññavato paññindriyaṃ dassane patiṭṭhāpeti. Yogāvacaro pañcindriyāni nekkhamme patiṭṭhāpeti, yogāvacarassa pañcindriyāni nekkhamme patiṭṭhāpenti. Yogāvacaro pañcindriyāni abyāpāde patiṭṭhāpeti, yogāvacarassa pañcindriyāni abyāpāde patiṭṭhāpenti. Yogāvacaro pañcindriyāni ālokasaññāya patiṭṭhāpeti, yogāvacarassa pañcindriyāni ālokasaññāya patiṭṭhāpenti. Yogāvacaro pañcindriyāni avikkhepe patiṭṭhāpeti , yogāvacarassa pañcindriyāni avikkhepe patiṭṭhāpenti…pe… yogāvacaro pañcindriyāni arahattamagge patiṭṭhāpeti, yogāvacarassa pañcindriyāni arahattamagge patiṭṭhāpenti. Evaṃ patiṭṭhāpakaṭṭhena indriyāni daṭṭhabbāni.

Suttantaniddeso catuttho.

5. Indriyasamodhānaṃ

204. Puthujjano samādhiṃ bhāvento katihākārehi upaṭṭhānakusalo hoti? Sekkho samādhiṃ bhāvento katihākārehi upaṭṭhānakusalo hoti? Vītarāgo samādhiṃ bhāvento katihākārehi upaṭṭhānakusalo hoti? Puthujjano samādhiṃ bhāvento sattahi ākārehi upaṭṭhānakusalo hoti. Sekkho samādhiṃ bhāvento aṭṭhahi ākārehi upaṭṭhānakusalo hoti. Vītarāgo samādhiṃ bhāvento dasahi ākārehi upaṭṭhānakusalo hoti.

Puthujjano samādhiṃ bhāvento katamehi sattahākārehi upaṭṭhānakusalo hoti? Āvajjitattā ārammaṇūpaṭṭhānakusalo hoti, samathanimittūpaṭṭhānakusalo hoti, paggahanimittūpaṭṭhānakusalo hoti, avikkhepūpaṭṭhānakusalo hoti, obhāsūpaṭṭhānakusalo hoti, sampahaṃsanūpaṭṭhānakusalo hoti, upekkhūpaṭṭhānakusalo hoti – puthujjano samādhiṃ bhāvento imehi sattahi ākārehi upaṭṭhānakusalo hoti.

Sekkho samādhiṃ bhāvento katamehi aṭṭhahi ākārehi upaṭṭhānakusalo hoti? Āvajjitattā ārammaṇūpaṭṭhānakusalo hoti, samathanimittūpaṭṭhānakusalo hoti, paggahanimittūpaṭṭhānakusalo hoti, avikkhepūpaṭṭhānakusalo hoti, obhāsūpaṭṭhānakusalo hoti, sampahaṃsanūpaṭṭhānakusalo hoti, upekkhūpaṭṭhānakusalo hoti, ekattūpaṭṭhānakusalo hoti – sekkho samādhiṃ bhāvento imehi aṭṭhahi ākārehi upaṭṭhānakusalo hoti.

Vītarāgo samādhiṃ bhāvento katamehi dasahi ākārehi upaṭṭhānakusalo hoti? Āvajjitattā ārammaṇūpaṭṭhānakusalo hoti…pe… ekattūpaṭṭhānakusalo hoti, ñāṇūpaṭṭhānakusalo hoti, vimuttūpaṭṭhānakusalo hoti – vītarāgo samādhiṃ bhāvento imehi dasahi ākārehi upaṭṭhānakusalo hoti.

205. Puthujjano vipassanaṃ bhāvento katihākārehi upaṭṭhānakusalo hoti, katihākārehi anupaṭṭhānakusalo hoti? Sekkho vipassanaṃ bhāvento katihākārehi upaṭṭhānakusalo hoti , katihākārehi anupaṭṭhānakusalo hoti? Vītarāgo vipassanaṃ bhāvento katihākārehi upaṭṭhānakusalo hoti, katihākārehi anupaṭṭhānakusalo hoti?

Puthujjano vipassanaṃ bhāvento navahi ākārehi upaṭṭhānakusalo hoti, navahi ākārehi anupaṭṭhānakusalo hoti. Sekkho vipassanaṃ bhāvento dasahi ākārehi upaṭṭhānakusalo hoti, dasahi ākārehi anupaṭṭhānakusalo hoti. Vītarāgo vipassanaṃ bhāvento dvādasahi ākārehi upaṭṭhānakusalo hoti, dvādasahi ākārehi anupaṭṭhānakusalo hoti.

Puthujjano vipassanaṃ bhāvento katamehi navahi ākārehi upaṭṭhānakusalo hoti, katamehi navahi ākārehi anupaṭṭhānakusalo hoti? Aniccato upaṭṭhānakusalo hoti, niccato anupaṭṭhānakusalo hoti. Dukkhato upaṭṭhānakusalo hoti, sukhato anupaṭṭhānakusalo hoti. Anattato upaṭṭhānakusalo hoti, attato anupaṭṭhānakusalo hoti. Khayato upaṭṭhānakusalo hoti, ghanato anupaṭṭhānakusalo hoti. Vayato upaṭṭhānakusalo hoti, āyūhanānupaṭṭhānakusalo hoti. Vipariṇāmūpaṭṭhānakusalo hoti, dhuvato anupaṭṭhānakusalo hoti. Animittūpaṭṭhānakusalo hoti, nimittānupaṭṭhānakusalo hoti. Appaṇihitūpaṭṭhānakusalo hoti, paṇidhianupaṭṭhānakusalo [paṇidhānupaṭṭhānakusalo (syā.)] hoti. Suññatūpaṭṭhānakusalo hoti, abhinivesānupaṭṭhānakusalo hoti – puthujjano vipassanaṃ bhāvento imehi navahi ākārehi upaṭṭhānakusalo hoti, imehi navahi ākārehi anupaṭṭhānakusalo hoti.

206. Sekkho vipassanaṃ bhāvento katamehi dasahi ākārehi upaṭṭhānakusalo hoti, katamehi dasahi ākārehi anupaṭṭhānakusalo hoti? Aniccato upaṭṭhānakusalo hoti, niccato anupaṭṭhānakusalo hoti…pe… suññatūpaṭṭhānakusalo hoti, abhinivesānūpaṭṭhānakusalo hoti. Ñāṇūpaṭṭhānakusalo hoti, añāṇaanupaṭṭhānakusalo hoti – sekkho vipassanaṃ bhāvento imehi dasahi ākārehi upaṭṭhānakusalo hoti, imehi dasahi ākārehi anupaṭṭhānakusalo hoti.

Vītarāgo vipassanaṃ bhāvento katamehi dvādasahi ākārehi upaṭṭhānakusalo hoti, katamehi dvādasahi ākārehi anupaṭṭhānakusalo hoti? Aniccato upaṭṭhānakusalo hoti, niccato anupaṭṭhānakusalo hoti…pe… ñāṇūpaṭṭhānakusalo hoti, añāṇānupaṭṭhānakusalo hoti. Visaññogūpaṭṭhānakusalo hoti, saññogānupaṭṭhānakusalo hoti. Nirodhūpaṭṭhānakusalo hoti, saṅkhārānupaṭṭhānakusalo hoti – vītarāgo vipassanaṃ bhāvento imehi dvādasahi ākārehi upaṭṭhānakusalo hoti, imehi dvādasahi ākārehi anupaṭṭhānakusalo hoti.

Āvajjitattā ārammaṇūpaṭṭhānakusalavasena indriyāni samodhāneti, gocarañca pajānāti, samatthañca paṭivijjhati…pe… dhamme samodhāneti, gocarañca pajānāti, samatthañca paṭivijjhati. Indriyāni samodhānetīti kathaṃ indriyāni samodhāneti? Adhimokkhaṭṭhena saddhindriyaṃ samodhāneti…pe… samathanimittūpaṭṭhānakusalavasena, paggahanimittūpaṭṭhānakusalavasena, avikkhepūpaṭṭhānakusalavasena, obhāsūpaṭṭhānakusalavasena, sampahaṃsanūpaṭṭhānakusalavasena, upekkhūpaṭṭhānakusalavasena , ekattūpaṭṭhānakusalavasena, ñāṇūpaṭṭhānakusalavasena, vimuttūpaṭṭhānakusalavasena.

Aniccato upaṭṭhānakusalavasena, niccato anupaṭṭhānakusalavasena, dukkhato upaṭṭhānakusalavasena, sukhato anupaṭṭhānakusalavasena, anattato upaṭṭhānakusalavasena, attato anupaṭṭhānakusalavasena, khayato upaṭṭhānakusalavasena, ghanato anupaṭṭhānakusalavasena, vayato upaṭṭhānakusalavasena, āyūhanānupaṭṭhānakusalavasena, vipariṇāmūpaṭṭhānakusalavasena, dhuvato anupaṭṭhānakusalavasena, animittūpaṭṭhānakusalavasena, nimittānupaṭṭhānakusalavasena, appaṇihitūpaṭṭhānakusalavasena, paṇidhianupaṭṭhānakusalavasena, suññatūpaṭṭhānakusalavasena, abhinivesānupaṭṭhānakusalavasena, ñāṇūpaṭṭhānakusalavasena, añāṇānupaṭṭhānakusalavasena, visaññogūpaṭṭhānakusalavasena, saññogānupaṭṭhānakusalavasena , nirodhūpaṭṭhānakusalavasena, saṅkhārānupaṭṭhānakusalavasena indriyāni samodhāneti, gocarañca pajānāti, samatthañca paṭivijjhati.

207. Catusaṭṭhiyā ākārehi tiṇṇannaṃ indriyānaṃ vasībhāvatāpaññā āsavānaṃ khaye ñāṇaṃ. Katamesaṃ tiṇṇannaṃ indriyānaṃ? Anaññātaññassāmītindriyassa, aññindriyassa, aññātāvindriyassa.

Anaññātaññassāmītindriyaṃ kati ṭhānāni gacchati? Aññindriyaṃ kati ṭhānāni gacchati? Aññātāvindriyaṃ kati ṭhānāni gacchati? Anaññātaññassāmītindriyaṃ ekaṃ ṭhānaṃ gacchati – sotāpattimaggaṃ. Aññindriyaṃ cha ṭhānāni gacchati – sotāpattiphalaṃ, sakadāgāmimaggaṃ, sakadāgāmiphalaṃ, anāgāmimaggaṃ, anāgāmiphalaṃ, arahattamaggaṃ. Aññātāvindriyaṃ ekaṃ ṭhānaṃ gacchati – arahattaphalaṃ.

Sotāpattimaggakkhaṇe anaññātaññassāmītindriyassa saddhindriyaṃ adhimokkhaparivāraṃ hoti, vīriyindriyaṃ paggahaparivāraṃ hoti, satindriyaṃ upaṭṭhānaparivāraṃ hoti, samādhindriyaṃ avikkhepaparivāraṃ hoti, paññindriyaṃ dassanaparivāraṃ hoti, manindriyaṃ vijānanaparivāraṃ hoti, somanassindriyaṃ abhisandanaparivāraṃ hoti, jīvitindriyaṃ pavattasantatādhipateyyaparivāraṃ hoti. Sotāpattimaggakkhaṇe jātā dhammā, ṭhapetvā cittasamuṭṭhānaṃ rūpaṃ, sabbeva kusalā honti, sabbeva anāsavā honti, sabbeva niyyānikā honti, sabbeva apacayagāmino honti, sabbeva lokuttarā honti, sabbeva nibbānārammaṇā honti. Sotāpattimaggakkhaṇe anaññātaññassāmītindriyassa imāni aṭṭhindriyāni sahajātaparivārā honti, aññamaññaparivārā honti, nissayaparivārā honti, sampayuttaparivārā honti, sahagatā honti, sahajātā honti, saṃsaṭṭhā honti, sampayuttā honti. Teva tassa ākārā ceva honti parivārā ca.

Sotāpattiphalakkhaṇe…pe… arahattaphalakkhaṇe aññātāvindriyassa saddhindriyaṃ adhimokkhaparivāraṃ hoti…pe… jīvitindriyaṃ pavattasantatādhipateyyaparivāraṃ hoti. Arahattaphalakkhaṇe jātā dhammā sabbeva abyākatā honti, ṭhapetvā cittasamuṭṭhānaṃ rūpaṃ sabbeva anāsavā honti, sabbeva lokuttarā honti, sabbeva nibbānārammaṇā honti. Arahattaphalakkhaṇe aññātāvindriyassa imāni aṭṭhindriyāni sahajātaparivārā honti . Teva tassa ākārā ceva honti parivārā ca. Iti imāni aṭṭha aṭṭhakāni catusaṭṭhi honti.

Āsavāti katame te āsavā? Kāmāsavo, bhavāsavo, diṭṭhāsavo, avijjāsavo. Katthete āsavā khīyanti [khiyyanti (ka.)]? Sotāpattimaggena anavaseso diṭṭhāsavo khīyati. Apāyagamanīyo kāmāsavo khīyati, apāyagamanīyo bhavāsavo khīyati, apāyagamanīyo avijjāsavo khīyati. Etthete āsavā khīyanti. Sakadāgāmimaggena oḷāriko kāmāsavo khīyati, tadekaṭṭho bhavāsavo khīyati, tadekaṭṭho avijjāsavo khīyati. Etthete āsavā khīyanti. Anāgāmimaggena anavaseso kāmāsavo khīyati, tadekaṭṭho bhavāsavo khīyati, tadekaṭṭho avijjāsavo khīyati. Etthete āsavā khīyanti. Arahattamaggena anavaseso bhavāsavo khīyati, anavaseso avijjāsavo khīyati. Etthete āsavā khīyanti.

208.

Na tassa addiṭṭhamidhatthi kiñci, atho aviññātamajānitabbaṃ;

Sabbaṃ abhiññāsi yadatthi neyyaṃ, tathāgato tena samantacakkhūti.

Samantacakkhūti kenaṭṭhena samantacakkhu? Cuddasa buddhañāṇāni – dukkhe ñāṇaṃ buddhañāṇaṃ, dukkhasamudaye ñāṇaṃ buddhañāṇaṃ…pe… sabbaññutañāṇaṃ buddhañāṇaṃ, anāvaraṇañāṇaṃ buddhañāṇaṃ. Imāni cuddasa buddhañāṇāni. Imesaṃ cuddasannaṃ buddhañāṇānaṃ aṭṭha ñāṇāni sāvakasādhāraṇāni, cha ñāṇāni asādhāraṇāni sāvakehi.

Yāvatā dukkhassa dukkhaṭṭho ñāto, aññāto dukkhaṭṭho natthīti – samantacakkhu. Yaṃ samantacakkhu taṃ paññindriyaṃ. Paññindriyassa vasena adhimokkhaṭṭhena saddhindriyaṃ, paggahaṭṭhena vīriyindriyaṃ, upaṭṭhānaṭṭhena satindriyaṃ, avikkhepaṭṭhena samādhindriyaṃ. Yāvatā dukkhassa dukkhaṭṭho diṭṭho vidito sacchikato phassito paññāya; aphassito paññāya dukkhaṭṭho natthīti – samantacakkhu. Yaṃ samantacakkhu taṃ paññindriyaṃ. Paññindriyassa vasena adhimokkhaṭṭhena saddhindriyaṃ, paggahaṭṭhena vīriyindriyaṃ, upaṭṭhānaṭṭhena satindriyaṃ, avikkhepaṭṭhena samādhindriyaṃ. Yāvatā samudayassa samudayaṭṭho…pe… yāvatā nirodhassa nirodhaṭṭho… yāvatā maggassa maggaṭṭho… yāvatā atthapaṭisambhidāya atthapaṭisambhidaṭṭho… yāvatā dhammapaṭisambhidāya dhammapaṭisambhidaṭṭho… yāvatā niruttipaṭisambhidāya niruttipaṭisambhidaṭṭho… yāvatā paṭibhānapaṭisambhidāya paṭibhānapaṭisambhidaṭṭho… yāvatā indriyaparopariyatte ñāṇaṃ… yāvatā sattānaṃ āsayānusaye ñāṇaṃ… yāvatā yamakapāṭihīre ñāṇaṃ… yāvatā mahākaruṇāsamāpattiyā ñāṇaṃ… yāvatā sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, taṃ ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya. Aphassitaṃ paññāya natthīti – samantacakkhu. Yaṃ samantacakkhu taṃ paññindriyaṃ. Paññindriyassa vasena adhimokkhaṭṭhena saddhindriyaṃ, paggahaṭṭhena vīriyindriyaṃ, upaṭṭhānaṭṭhena satindriyaṃ, avikkhepaṭṭhena samādhindriyaṃ.

Saddahanto paggaṇhāti, paggaṇhanto saddahati. Saddahanto upaṭṭhāpeti, upaṭṭhāpento saddahati. Saddahanto samādahati, samādahanto saddahati. Saddahanto pajānāti, pajānanto saddahati. Paggaṇhanto upaṭṭhāpeti, upaṭṭhāpento paggaṇhāti. Paggaṇhanto samādahati, samādahanto paggaṇhāti. Paggaṇhanto pajānāti, pajānanto paggaṇhāti. Paggaṇhanto saddahati, saddahanto paggaṇhāti. Upaṭṭhāpento samādahati, samādahanto upaṭṭhāpeti. Upaṭṭhāpento pajānāti, pajānanto upaṭṭhāpeti. Upaṭṭhāpento saddahati, saddahanto upaṭṭhāpeti. Upaṭṭhāpento paggaṇhāti, paggaṇhanto upaṭṭhāpeti. Samādahanto pajānāti, pajānanto samādahati. Samādahanto saddahati, saddahanto samādahati. Samādahanto paggaṇhāti, paggaṇhanto samādahati. Samādahanto upaṭṭhāpeti, upaṭṭhāpento samādahati. Pajānanto saddahati, saddahanto pajānāti. Pajānanto paggaṇhāti, paggaṇhanto pajānāti. Pajānanto upaṭṭhāpeti, upaṭṭhāpento pajānāti. Pajānanto samādahati, samādahanto pajānāti.

Saddahitattā paggahitaṃ, paggahitattā saddahitaṃ. Saddahitattā upaṭṭhāpitaṃ, upaṭṭhāpitattā saddahitaṃ. Saddahitattā samādahitaṃ, samādahitattā saddahitaṃ. Saddahitattā pajānitaṃ, pajānitattā saddahitaṃ. Paggahitattā upaṭṭhāpitaṃ , upaṭṭhāpitattā paggahitaṃ. Paggahitattā samādahitaṃ, samādahitattā paggahitaṃ. Paggahitattā pajānitaṃ pajānitattā paggahitaṃ. Paggahitattā saddahitaṃ, saddahitattā paggahitaṃ. Upaṭṭhāpitattā samādahitaṃ, samādahitattā upaṭṭhāpitaṃ. Upaṭṭhāpitattā pajānitaṃ, pajānitattā upaṭṭhāpitaṃ. Upaṭṭhāpitattā saddahitaṃ, saddahitattā upaṭṭhāpitaṃ. Upaṭṭhāpitattā paggahitaṃ, paggahitattā upaṭṭhāpitaṃ. Samādahitattā pajānitaṃ, pajānitattā samādahitaṃ. Samādahitattā saddahitaṃ, saddahitattā samādahitaṃ. Samādahitattā paggahitaṃ, paggahitattā samādahitaṃ. Samādahitattā upaṭṭhāpitaṃ, upaṭṭhāpitattā samādahitaṃ. Pajānitattā saddahitaṃ, saddahitattā pajānitaṃ. Pajānitattā paggahitaṃ, paggahitattā pajānitaṃ. Pajānitattā upaṭṭhāpitaṃ, upaṭṭhāpitattā pajānitaṃ. Pajānitattā samādahitaṃ, samādahitattā pajānitaṃ.

Yaṃ buddhacakkhu taṃ buddhañāṇaṃ, yaṃ buddhañāṇaṃ taṃ buddhacakkhu, yena cakkhunā tathāgato satte passati apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye appekacce paralokavajjabhayadassāvino [paralokavajjabhayadassāvine (syā. ka.)], appekacce naparalokavajjabhayadassāvino.

Apparajakkhe mahārajakkheti saddho puggalo apparajakkho, assaddho puggalo mahārajakkho. Āraddhavīriyo puggalo apparajakkho, kusīto puggalo mahārajakkho. Upaṭṭhitassati puggalo apparajakkho, muṭṭhassati puggalo mahārajakkho. Samāhito puggalo apparajakkho, asamāhito puggalo mahārajakkho. Paññavā puggalo apparajakkho, duppañño puggalo mahārajakkho.

Tikkhindriye mudindriyeti saddho puggalo tikkhindriyo, assaddho puggalo mudindriyo…pe… paññavā puggalo tikkhindriyo, duppañño puggalo mudindriyo. Svākāre dvākāreti saddho puggalo svākāro, assaddho puggalo dvākāro…pe… paññavā puggalo svākāro, duppañño puggalo dvākāro. Suviññāpaye duviññāpayeti saddho puggalo suviññāpayo, assaddho puggalo duviññāpayo…pe… paññavā puggalo suviññāpayo, duppañño puggalo duviññāpayo.

Appekacceparalokavajjabhayadassāvino, appekacce naparalokavajjabhayadassāvinoti saddho puggalo paralokavajjabhayadassāvī, assaddho puggalo naparalokavajjabhayadassāvī. Āraddhavīriyo puggalo paralokavajjabhayadassāvī , kusīto puggalo naparalokavajjabhayadassāvī…pe… paññavā puggalo paralokavajjabhayadassāvī, duppañño puggalo naparalokavajjabhayadassāvī.

Lokoti khandhaloko dhātuloko āyatanaloko vipattibhavaloko vipattisambhavaloko sampattibhavaloko sampattisambhavaloko.

Eko loko – sabbe sattā āhāraṭṭhitikā. Dve lokā – nāmañca rūpañca. Tayo lokā – tisso vedanā. Cattāro lokā – cattāro āhārā. Pañca lokā – pañcupādānakkhandhā. Cha lokā – cha ajjhattikāni āyatanāni. Satta lokā – satta viññāṇaṭṭhitiyo. Aṭṭha lokā – aṭṭha lokadhammā. Nava lokā – nava sattāvāsā. Dasa lokā – dasāyatanāni. Dvādasa lokā – dvādasāyatanāni. Aṭṭhārasa lokā – aṭṭhārasa dhātuyo.

Vajjanti sabbe kilesā vajjā, sabbe duccaritā vajjā, sabbe abhisaṅkhārā vajjā, sabbe bhavagāmikammā vajjā. Iti imasmiñca loke imasmiñca vajje tibbā bhayasaññā paccupaṭṭhitā honti, seyyathāpi ukkhittāsike vadhake. Imehi paññāsāya ākārehi imāni pañcindriyāni jānāti passati aññāti paṭivijjhatīti.

Indriyasamodhāno pañcamo.

Tatiyabhāṇavāro.

Indriyakathā niṭṭhitā.

5. Vimokkhakathā

1. Uddeso

209. Purimanidānaṃ . ‘‘Tayome , bhikkhave, vimokkhā. Katame tayo? Suññato vimokkho, animitto vimokkho, appaṇihito vimokkho – ime kho, bhikkhave, tayo vimokkhā.

‘‘Api ca, aṭṭhasaṭṭhi vimokkhā – suññato vimokkho, animitto vimokkho, appaṇihito vimokkho; ajjhattavuṭṭhāno vimokkho, bahiddhāvuṭṭhāno vimokkho, dubhato vuṭṭhāno vimokkho; ajjhattavuṭṭhānā cattāro vimokkhā, bahiddhāvuṭṭhānā cattāro vimokkhā, dubhato vuṭṭhānā cattāro vimokkhā; ajjhattavuṭṭhānānaṃ anulomā cattāro vimokkhā, bahiddhāvuṭṭhānānaṃ anulomā cattāro vimokkhā, dubhato vuṭṭhānānaṃ anulomā cattāro vimokkhā; ajjhattavuṭṭhānapaṭippassaddhī [ajjhattavuṭṭhānā paṭippassddhī (syā.)] cattāro vimokkhā, bahiddhāvuṭṭhānapaṭippassaddhī cattāro vimokkhā, dubhato vuṭṭhānapaṭippassaddhī cattāro vimokkhā; rūpī rūpāni passatīti vimokkho, ajjhattaṃ arūpasaññī bahiddhā rūpāni passatīti vimokkho, subhaṃ teva adhimutto hotīti vimokkho; ākāsānañcāyatanasamāpatti vimokkho, viññāṇañcāyatanasamāpatti vimokkho, ākiñcaññāyatanasamāpatti vimokkho; nevasaññānāsaññāyatanasamāpatti vimokkho, saññāvedayitanirodhasamāpatti vimokkho; samayavimokkho, asamayavimokkho; sāmayiko vimokkho, asāmayiko vimokkho; kuppo vimokkho, akuppo vimokkho; lokiyo vimokkho, lokuttaro vimokkho; sāsavo vimokkho, anāsavo vimokkho; sāmiso vimokkho, nirāmiso vimokkho; nirāmisānirāmisataro vimokkho, paṇihito vimokkho, appaṇihito vimokkho, paṇihitappaṭippassaddhi vimokkho; saññutto vimokkho, visaññutto vimokkho; ekattavimokkho, nānattavimokkho , saññāvimokkho, ñāṇavimokkho; sītisiyāvimokkho [sītīsiyāvimokkho (sī. aṭṭha.)], jhānavimokkho, anupādācittassa vimokkho’’.

2. Niddeso

210. Katamo suññato vimokkho? Idha bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā iti paṭisañcikkhati – ‘‘suññamidaṃ attena vā attaniyena vā’’ti. So tattha abhinivesaṃ na karotīti – suññato vimokkho. Ayaṃ suññato vimokkho.

Katamo animitto vimokkho? Idha bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā iti paṭisañcikkhati – ‘‘suññamidaṃ attena vā attaniyena vā’’ti. So tattha nimittaṃ na karotīti – animitto vimokkho. Ayaṃ animitto vimokkho.

Katamo appaṇihito vimokkho? Idha bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā iti paṭisañcikkhati – ‘‘suññamidaṃ attena vā attaniyena vā’’ti. So tattha paṇidhiṃ na karotīti – appaṇihito vimokkho. Ayaṃ appaṇihito vimokkho.

Katamo ajjhattavuṭṭhāno vimokkho? Cattāri jhānāni – ayaṃ ajjhattavuṭṭhāno vimokkho. Katamo bahiddhāvuṭṭhāno vimokkho? Catasso arūpasamāpattiyo – ayaṃ bahiddhāvuṭṭhāno vimokkho. Katamo dubhato vuṭṭhāno vimokkho? Cattāro ariyamaggā – ayaṃ dubhato vuṭṭhāno vimokkho.

Katame ajjhattavuṭṭhānā cattāro vimokkhā? Paṭhamaṃ jhānaṃ nīvaraṇehi vuṭṭhāti. Dutiyaṃ jhānaṃ vitakkavicārehi vuṭṭhāti. Tatiyaṃ jhānaṃ pītiyā vuṭṭhāti. Catutthaṃ jhānaṃ sukhadukkhehi vuṭṭhāti. Ime ajjhattavuṭṭhānā cattāro vimokkhā.

Katame bahiddhāvuṭṭhānā cattāro vimokkhā? Ākāsānañcāyatanasamāpatti rūpasaññāya paṭighasaññāya nānattasaññāya vuṭṭhāti. Viññāṇañcāyatanasamāpatti ākāsānañcāyatanasaññāya vuṭṭhāti. Ākiñcaññāyatanasamāpatti viññāṇañcāyatanasaññāya vuṭṭhāti. Nevasaññānāsaññāyatanasamāpatti ākiñcaññāyatanasaññāya vuṭṭhāti. Ime bahiddhāvuṭṭhānā cattāro vimokkhā.

Katame dubhato vuṭṭhānā cattāro vimokkhā? Sotāpattimaggo sakkāyadiṭṭhivicikicchāsīlabbataparāmāsā diṭṭhānusayā vicikicchānusayā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Sakadāgāmimaggo oḷārikā kāmarāgasaññojanā paṭighasaññojanā oḷārikā kāmarāgānusayā paṭighānusayā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti . Anāgāmimaggo anusahagatā kāmarāgasaññojanā paṭighasaññojanā anusahagatā kāmarāgānusayā paṭighānusayā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Arahattamaggo rūparāgā arūparāgā mānā uddhaccā avijjāya mānānusayā bhavarāgānusayā avijjānusayā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Ime dubhato vuṭṭhānā cattāro vimokkhā.

211. Katame ajjhattavuṭṭhānānaṃ anulomā cattāro vimokkhā? Paṭhamaṃ jhānaṃ paṭilābhatthāya vitakko ca vicāro ca pīti ca sukhañca cittekaggatā ca, dutiyaṃ jhānaṃ paṭilābhatthāya…pe… tatiyaṃ jhānaṃ paṭilābhatthāya…pe… catutthaṃ jhānaṃ paṭilābhatthāya vitakko ca vicāro ca pīti ca sukhañca cittekaggatā ca – ime ajjhattavuṭṭhānānaṃ anulomā cattāro vimokkhā.

Katame bahiddhāvuṭṭhānānaṃ anulomā cattāro vimokkhā? Ākāsānañcāyatanasamāpattiṃ paṭilābhatthāya vitakko ca vicāro ca pīti ca sukhañca cittekaggatā ca, viññāṇañcāyatanasamāpattiṃ…pe… ākiñcaññāyatanasamāpattiṃ …pe… nevasaññānāsaññāyatanasamāpattiṃ paṭilābhatthāya vitakko ca vicāro ca pīti ca sukhañca cittekaggatā ca – ime bahiddhāvuṭṭhānānaṃ anulomā cattāro vimokkhā.

Katame dubhato vuṭṭhānānaṃ anulomā cattāro vimokkhā? Sotāpattimaggaṃ paṭilābhatthāya aniccānupassanā,dukkhānupassanā,anattānupassanā. Sakadāgāmimaggaṃ paṭilābhatthāya…pe… anāgāmimaggaṃ paṭilābhatthāya…pe… arahattamaggaṃ paṭilābhatthāya aniccānupassanā,dukkhānupassanā,anattānupassanā – ime dubhato vuṭṭhānānaṃ anulomā cattāro vimokkhā.

Katame ajjhattavuṭṭhānapaṭippassaddhī cattāro vimokkhā? Paṭhamassa jhānassa paṭilābho vā vipāko vā, dutiyassa jhānassa…pe… tatiyassa jhānassa…pe… catutthassa jhānassa paṭilābho vā vipāko vā – ime ajjhattavuṭṭhānapaṭippassaddhī cattāro vimokkhā.

Katame bahiddhāvuṭṭhānapaṭippassaddhī cattāro vimokkhā? Ākāsānañcāyatanasamāpattiyā paṭilābho vā vipāko vā, viññāṇañcāyatanasamāpattiyā…pe… ākiñcaññāyatanasamāpattiyā…pe… nevasaññānāsaññāyatanasamāpattiyā paṭilābho vā vipāko vā – ime bahiddhāvuṭṭhānapaṭippassaddhī cattāro vimokkhā.

Katame dubhato vuṭṭhānapaṭippassaddhī cattāro vimokkhā? Sotāpattimaggassa sotāpattiphalaṃ, sakadāgāmimaggassa sakadāgāmiphalaṃ , anāgāmimaggassa anāgāmiphalaṃ, arahattamaggassa arahattaphalaṃ – ime dubhato vuṭṭhānapaṭippassaddhī cattāro vimokkhā.

212. Kathaṃ rūpī rūpāni passatīti – vimokkho? Idhekacco ajjhattaṃ paccattaṃ nīlanimittaṃ manasikaroti, nīlasaññaṃ paṭilabhati. So taṃ nimittaṃ suggahitaṃ karoti, sūpadhāritaṃ upadhāreti, svāvatthitaṃ avatthāpeti. So taṃ nimittaṃ suggahitaṃ katvā sūpadhāritaṃ [supadhāritaṃ (ka.)] upadhāretvā svāvatthitaṃ avatthāpetvā bahiddhā nīlanimitte cittaṃ upasaṃharati, nīlasaññaṃ paṭilabhati. So taṃ nimittaṃ suggahitaṃ karoti, sūpadhāritaṃ upadhāreti, svāvatthitaṃ avatthāpeti. So taṃ nimittaṃ suggahitaṃ katvā upadhāretvā svāvatthitaṃ avatthāpetvā āsevati bhāveti bahulīkaroti. Tassa evaṃ hoti – ‘‘ajjhattañca bahiddhā ca ubhayamidaṃ rūpa’’nti, rūpasaññī hoti. Idhekacco ajjhattaṃ paccattaṃ pītanimittaṃ…pe… lohitanimittaṃ…pe… odātanimittaṃ manasikaroti, odātasaññaṃ paṭilabhati. So taṃ nimittaṃ suggahitaṃ karoti, sūpadhāritaṃ upadhāreti, svāvatthitaṃ avatthāpeti. So taṃ nimittaṃ suggahitaṃ katvā sūpadhāritaṃ upadhāretvā svāvatthitaṃ avatthāpetvā bahiddhā odātanimitte cittaṃ upasaṃharati, odātasaññaṃ paṭilabhati. So taṃ nimittaṃ suggahitaṃ karoti, sūpadhāritaṃ upadhāreti, svāvatthitaṃ avatthāpeti. So taṃ nimittaṃ suggahitaṃ katvā sūpadhāritaṃ upadhāretvā svāvatthitaṃ avatthāpetvā āsevati bhāveti bahulīkaroti. Tassa evaṃ hoti – ‘‘ajjhattañca bahiddhā ca ubhayamidaṃ rūpa’’nti, rūpasaññī hoti. Evaṃ rūpī rūpāni passatīti – vimokkho.

Kathaṃ ajjhattaṃ arūpasaññī bahiddhā rūpāni passatīti – vimokkho? Idhekacco ajjhattaṃ paccattaṃ nīlanimittaṃ na manasikaroti, nīlasaññaṃ na paṭilabhati; bahiddhā nīlanimitte cittaṃ upasaṃharati, nīlasaññaṃ paṭilabhati. So taṃ nimittaṃ suggahitaṃ karoti, sūpadhāritaṃ upadhāreti, svāvatthitaṃ avatthāpeti. So taṃ nimittaṃ suggahitaṃ katvā sūpadhāritaṃ upadhāretvā svāvatthitaṃ avatthāpetvā āsevati bhāveti bahulīkaroti. Tassa evaṃ hoti – ‘‘ajjhattaṃ arūpaṃ, bahiddhā rūpamida’’nti, rūpasaññī hoti. Idhekacco ajjhattaṃ paccattaṃ pītanimittaṃ…pe… lohitanimittaṃ…pe… odātanimittaṃ na manasikaroti, odātasaññaṃ na paṭilabhati; bahiddhā odātanimitte cittaṃ upasaṃharati, odātasaññaṃ paṭilabhati. So taṃ nimittaṃ suggahitaṃ karoti, sūpadhāritaṃ upadhāreti, svāvatthitaṃ avatthāpeti. So taṃ nimittaṃ suggahitaṃ katvā sūpadhāritaṃ upadhāretvā svāvatthitaṃ avatthāpetvā āsevati bhāveti bahulīkaroti. Tassa evaṃ hoti – ‘‘ajjhattaṃ arūpaṃ bahiddhā rūpamida’’nti, rūpasaññī hoti. Evaṃ ajjhattaṃ arūpasaññī bahiddhā rūpāni passatīti – vimokkho.

Kathaṃ ‘‘subha’’nteva adhimutto hotīti – vimokkho? Idha bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena [abyāpajjhena (syā.)] pharitvā viharati. Mettāya bhāvitattā sattā appaṭikūlā honti. Karuṇāsahagatena cetasā…pe… karuṇāya bhāvitattā sattā appaṭikūlā honti. Muditāsahagatena cetasā…pe… muditāya bhāvitattā sattā appaṭikūlā honti. Upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati…pe… upekkhāya bhāvitattā sattā appaṭikūlā honti. Evaṃ ‘‘subhaṃ’’ teva adhimutto hotīti – vimokkho.

213. Katamo ākāsānañcāyatanasamāpatti vimokkho? Idha bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ‘‘ananto ākāso’’ti ākāsānañcāyatanaṃ upasampajja viharati – ayaṃ ākāsānañcāyatanasamāpatti vimokkho.

Katamo viññāṇañcāyatanasamāpatti vimokkho? Idha bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma ‘‘anantaṃ viññāṇa’’nti viññāṇañcāyatanaṃ upasampajja viharati – ayaṃ viññāṇañcāyatanasamāpatti vimokkho.

Katamo ākiñcaññāyatanasamāpatti vimokkho? Idha bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma ‘‘natthi kiñcī’’ti ākiñcaññāyatanaṃ upasampajja viharati – ayaṃ ākiñcaññāyatanasamāpatti vimokkho .

Katamo nevasaññānāsaññāyatanasamāpatti vimokkho? Idha bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati – ayaṃ nevasaññānāsaññāyatanasamāpatti vimokkho.

Katamo saññāvedayitanirodhasamāpatti vimokkho? Idha bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati – ayaṃ saññāvedayitanirodhasamāpatti vimokkho.

Katamo samayavimokkho? Cattāri ca jhānāni catasso ca arūpasamāpattiyo – ayaṃ samayavimokkho.

Katamo asamayavimokkho? Cattāro ca ariyamaggā, cattāri ca sāmaññaphalāni, nibbānañca – ayaṃ asamayavimokkho.

Katamo sāmayiko vimokkho? Cattāri ca jhānāni, catasso ca arūpasamāpattiyo – ayaṃ sāmayiko vimokkho.

Katamo asāmayiko vimokkho? Cattāro ca ariyamaggā, cattāri ca sāmaññaphalāni, nibbānañca – ayaṃ asāmayiko vimokkho.

Katamo kuppo vimokkho? Cattāri ca jhānāni, catasso ca arūpasamāpattiyo – ayaṃ kuppo vimokkho.

Katamo akuppo vimokkho? Cattāro ca ariyamaggā, cattāri ca sāmaññaphalāni, nibbānañca – ayaṃ akuppo vimokkho.

Katamo lokiyo vimokkho? Cattāri ca jhānāni, catasso ca arūpasamāpattiyo – ayaṃ lokiyo vimokkho.

Katamo lokuttaro vimokkho? Cattāro ca ariyamaggā, cattāri ca sāmaññaphalāni, nibbānañca – ayaṃ lokuttaro vimokkho.

Katamo sāsavo vimokkho? Cattāri ca jhānāni, catasso ca arūpasamāpattiyo – ayaṃ sāsavo vimokkho.

Katamo anāsavo vimokkho? Cattāro ca ariyamaggā, cattāri ca sāmaññaphalāni, nibbānañca – ayaṃ anāsavo vimokkho.

Katamo sāmiso vimokkho? Rūpappaṭisaññutto vimokkho – ayaṃ sāmiso vimokkho.

Katamo nirāmiso vimokkho? Arūpappaṭisaññutto vimokkho – ayaṃ nirāmiso vimokkho.

Katamo nirāmisā nirāmisataro vimokkho? Cattāro ca ariyamaggā, cattāri ca sāmaññaphalāni, nibbānañca – ayaṃ nirāmisānirāmisataro vimokkho.

Katamo paṇihito vimokkho? Cattāri ca jhānāni, catasso ca arūpasamāpattiyo – ayaṃ paṇihito vimokkho. Katamo appaṇihito vimokkho? Cattāro ca ariyamaggā, cattāri ca sāmaññaphalāni, nibbānañca – ayaṃ appaṇihito vimokkho.

Katamo paṇihitappaṭippassaddhi vimokkho? Paṭhamassa jhānassa paṭilābho vā vipāko vā …pe… nevasaññānāsaññāyatanasamāpattiyā paṭilābho vā vipāko vā – ayaṃ paṇihitappaṭippassaddhi vimokkho.

Katamo saññutto vimokkho? Cattāri ca jhānāni, catasso ca arūpasamāpattiyo – ayaṃ saññutto vimokkho.

Katamo visaññutto vimokkho? Cattāro ca ariyamaggā, cattāri ca sāmaññaphalāni, nibbānañca – ayaṃ visaññutto vimokkho.

Katamo ekattavimokkho? Cattāro ca ariyamaggā, cattāri ca sāmaññaphalāni, nibbānañca – ayaṃ ekattavimokkho.

Katamo nānattavimokkho? Cattāri ca jhānāni, catasso ca arūpasamāpattiyo – ayaṃ nānattavimokkho.

214. Katamo saññāvimokkho? Siyā eko saññāvimokkho dasa saññāvimokkhā honti, dasa saññāvimokkhā eko saññāvimokkho hoti, vatthuvasena pariyāyena. Kathañca siyā? Aniccānupassanāñāṃ niccato saññāya muccatīti – saññāvimokkho . Dukkhānupassanāñāṃ sukhato saññāya muccatīti – saññāvimokkho. Anattānupassanāñāṇaṃ attato saññāya muccatīti – saññāvimokkho. Nibbidānupassanāñāṇaṃ nandiyā saññāya muccatīti – saññāvimokkho. Virāgānupassanāñāṇaṃ rāgato saññāya muccatīti – saññāvimokkho. Nirodhānupassanāñāṇaṃ samudayato saññāya muccatīti – saññāvimokkho. Paṭinissaggānupassanāñāṇaṃ ādānato saññāya muccatīti – saññāvimokkho. Animittānupassanāñāṇaṃ nimittato saññāya muccatīti – saññāvimokkho. Appaṇihitānupassanāñāṇaṃ paṇidhiyā saññāya muccatīti – saññāvimokkho. Suññatānupassanāñāṇaṃ abhinivesato saññāya muccatīti – saññāvimokkho. Evaṃ siyā eko saññāvimokkho dasa saññāvimokkhā honti, dasa saññāvimokkhā eko saññāvimokkho hoti vatthuvasena pariyāyena.

Rūpe aniccānupassanāñāṇaṃ niccato saññāya muccatīti – saññāvimokkho…pe… rūpe suññatānupassanāñāṇaṃ abhinivesato saññāya muccatīti – saññāvimokkho. Evaṃ siyā eko saññāvimokkho dasa saññāvimokkhā honti, dasa saññāvimokkhā eko saññāvimokkho hoti vatthuvasena pariyāyena.

Vedanāya…pe… saññāya… saṅkhāresu… viññāṇe… cakkhusmiṃ…pe… jarāmaraṇe aniccānupassanāñāṇaṃ niccato saññāya muccatīti – saññāvimokkho…pe… jarāmaraṇe suññatānupassanāñāṇaṃ abhinivesato saññāya muccatīti – saññāvimokkho . Evaṃ siyā, eko saññāvimokkho dasa saññāvimokkhā honti, dasa saññāvimokkhā eko saññāvimokkho hoti vatthuvasena pariyāyena – ayaṃ saññāvimokkho.

215. Katamo ñāṇavimokkho? Siyā eko ñāṇavimokkho dasa ñāṇavimokkhā honti, dasa ñāṇavimokkhā eko ñāṇavimokkho hoti vatthuvasena pariyāyena siyāti . Kathañca siyā? Aniccānupassanā yathābhūtaṃ ñāṇaṃ niccato sammohā aññāṇā muccatīti – ñāṇavimokkho. Dukkhānupassanā yathābhūtaṃ ñāṇaṃ sukhato sammohā aññāṇā muccatīti – ñāṇavimokkho. Anattānupassanā yathābhūtaṃ ñāṇaṃ attato sammohā aññāṇā muccatīti – ñāṇavimokkho. Nibbidānupassanā yathābhūtaṃ ñāṇaṃ nandiyā sammohā aññāṇā muccatīti – ñāṇavimokkho. Virāgānupassanā yathābhūtaṃ ñāṇaṃ rāgato sammohā aññāṇā muccatīti – ñāṇavimokkho. Nirodhānupassanā yathābhūtaṃ ñāṇaṃ samudayato sammohā aññāṇā muccatīti – ñāṇavimokkho. Paṭinissaggānupassanā yathābhūtaṃ ñāṇaṃ ādānato sammohā aññāṇā muccatīti – ñāṇavimokkho. Animittānupassanā yathābhūtaṃ ñāṇaṃ nimittato sammohā aññāṇā muccatīti – ñāṇavimokkho. Appaṇihitānupassanā thābhūtaṃ ñāṇaṃ paṇidhiyā sammohā aññāṇā muccatīti – ñāṇavimokkho. Suññatānupassanā yathābhūtaṃ ñāṇaṃ abhinivesato sammohā aññāṇā muccatīti – ñāṇavimokkho. Evaṃ siyā eko ñāṇavimokkho dasa ñāṇavimokkhā honti, dasa ñāṇavimokkhā eko ñāṇavimokkho hoti vatthuvasena pariyāyena.

Rūpe aniccānupassanā yathābhūtaṃ ñāṇaṃ niccato sammohā aññāṇā muccatīti – ñāṇavimokkho…pe… rūpe suññatānupassanā yathābhūtaṃ ñāṇaṃ abhinivesato sammohā aññāṇā muccatīti – ñāṇavimokkho. Evaṃ siyā eko ñāṇavimokkho dasa ñāṇavimokkhā honti, dasa ñāṇavimokkhā eko ñāṇavimokkho hoti vatthuvasena pariyāyena.

Vedanāya …pe… saññāya… saṅkhāresu… viññāṇe… cakkhusmiṃ…pe… jarāmaraṇe aniccānupassanā yathābhūtaṃ ñāṇaṃ niccato sammohā aññāṇā muccatīti – ñāṇavimokkho…pe… jarāmaraṇe suññatānupassanā yathābhūtaṃ ñāṇaṃ abhinivesato sammohā aññāṇā muccatīti – ñāṇavimokkho. Evaṃ siyā eko ñāṇavimokkho dasa ñāṇavimokkhā honti, dasa ñāṇavimokkhā eko ñāṇavimokkho hoti vatthuvasena pariyāyena – ayaṃ ñāṇavimokkho.

216. Katamo sītisiyāvimokkho? Siyā eko sītisiyāvimokkho dasa sītisiyāvimokkhā honti, dasa sītisiyāvimokkhā eko sītisiyāvimokkho hoti vatthuvasena pariyāyena siyāti. Kathañca siyā? Aniccānupassanā anuttaraṃ sītibhāvaṃ ñāṇaṃ niccato santāpapariḷāhadarathā muccatīti – sītisiyāvimokkho. Dukkhānupassanā anuttaraṃ sītibhāvaṃ ñāṇaṃ sukhato santāpapariḷāhadarathā muccatīti – sītisiyāvimokkho. Anattānupassanā anuttaraṃ sītibhāvaṃ ñāṇaṃ attato santāpapariḷāhadarathā muccatīti – sītisiyāvimokkho. Nibbidānupassanā anuttaraṃ sītibhāvaṃ ñāṇaṃ nandiyā santāpapariḷāhadarathā muccatīti – sītisiyāvimokkho. Virāgānupassanā anuttaraṃ sītibhāvaṃ ñāṇaṃ rāgato santāpapariḷāhadarathā muccatīti – sītisiyāvimokkho . Nirodhānupassanā anuttaraṃ sītibhāvaṃ ñāṇaṃ samudayato santāpapariḷāhadarathā muccatīti – sītisiyāvimokkho. Paṭinissaggānupassanā anuttaraṃ sītibhāvaṃ ñāṇaṃ ādānato santāpapariḷāhadarathā muccatīti – sītisiyāvimokkho. Animittānupassanā anuttaraṃ sītibhāvaṃ ñāṇaṃ nimittato santāpapariḷāhadarathā muccatīti – sītisiyāvimokkho. Appaṇihitānupassanā anuttaraṃ sītibhāvaṃ ñāṇaṃ paṇidhiyā santāpapariḷāhadarathā muccatīti – sītisiyāvimokkho. Suññatānupassanā anuttaraṃ sītibhāvaṃ ñāṇaṃ abhinivesato santāpapariḷāhadarathā muccatīti – sītisiyāvimokkho. Evaṃ siyā eko sītisiyāvimokkho dasa sītisiyāvimokkhā honti, dasa sītisiyāvimokkhā eko sītisiyāvimokkho hoti vatthuvasena pariyāyena.

Rūpe aniccānupassanā anuttaraṃ sītibhāvaṃ ñāṇaṃ niccato santāpapariḷāhadarathā muccatīti – sītisiyāvimokkho…pe… rūpe suññatānupassanā anuttaraṃ sītibhāvaṃ ñāṇaṃ abhinivesato santāpapariḷāhadarathā muccatīti – sītisiyāvimokkho. Evaṃ siyā eko sītisiyāvimokkho dasa sītisiyāvimokkhā honti, dasa sītisiyāvimokkhā eko sītisiyāvimokkho hoti vatthuvasena pariyāyena.

Vedanāya…pe… saññāya… saṅkhāresu… viññāṇe… cakkhusmiṃ…pe… jarāmaraṇe aniccānupassanā anuttaraṃ sītibhāvaṃ ñāṇaṃ niccato santāpapariḷāhadarathā muccatīti – sītisiyāvimokkho…pe… jarāmaraṇe suññatānupassanā anuttaraṃ sītibhāvaṃ ñāṇaṃ abhinivesato santāpapariḷāhadarathā muccatīti – sītisiyāvimokkho. Evaṃ siyā eko sītisiyāvimokkho dasa sītisiyāvimokkhā honti, dasa sītisiyāvimokkhā eko sītisiyāvimokkho hoti vatthuvasena pariyāyena – ayaṃ sītisiyāvimokkho.

217. Katamo jhānavimokkho? Nekkhammaṃ jhāyatīti [jāyatīti (syā.)] jhānaṃ. Kāmacchandaṃ jhāpetīti – jhānaṃ. Jhāyanto [jāyanto (syā.)] muccatīti – jhānavimokkho. Jhāpento muccatīti – jhānavimokkho. Jhāyantīti – dhammā. Jhāpetīti – kilese. Jhāte ca jhāpe ca jānātīti – jhānavimokkho. Abyāpādo jhāyatīti – jhānaṃ. Byāpādaṃ jhāpetīti – jhānaṃ. Jhāyanto muccatīti – jhānavimokkho. Jhāpento muccatīti – jhānavimokkho. Jhāyantīti – dhammā. Jhāpetīti – kilese. Jhāte ca jhāpe ca jānātīti – jhānavimokkho. Ālokasaññā jhāyatīti – jhānaṃ. Thinamiddhaṃ jhāpetīti – jhānaṃ…pe… avikkhepo jhāyatīti – jhānaṃ. Uddhaccaṃ jhāpetīti – jhānaṃ. Dhammavavatthānaṃ jhāyatīti – jhānaṃ. Vicikicchaṃ jhāpetīti – jhānaṃ. Ñāṇaṃ jhāyatīti – jhānaṃ. Avijjaṃ jhāpetīti – jhānaṃ. Pāmojjaṃ jhāyatīti – jhānaṃ. Aratiṃ jhāpetīti – jhānaṃ. Paṭhamaṃ jhānaṃ jhāyatīti – jhānaṃ. Nīvaraṇe jhāpetīti – jhānaṃ…pe… arahattamaggo jhāyatīti – jhānaṃ. Sabbakilese jhāpetīti – jhānaṃ. Jhāyanto muccatīti – jhānavimokkho. Jhāpento muccatīti – jhānavimokkho. Jhāyantīti – dhammā. Jhāpetīti – kilese. Jhāte ca jhāpe ca jānātīti – jhānavimokkho – ayaṃ jhānavimokkho.

218. Katamo anupādā cittassa vimokkho? Siyā eko anupādācittassa vimokkho dasa anupādācittassa vimokkhā honti, dasa anupādācittassa vimokkhā eko anupādācittassa vimokkho hoti vatthuvasena pariyāyena siyāti . Kathañca siyā? Aniccānupassanāñāṇaṃ niccato upādānā muccatīti – anupādācittassa vimokkho. Dukkhānupassanāñāṇaṃ sukhato upādānā muccatīti – anupādācittassa vimokkho. Anattānupassanāñāṇaṃ attato upādānā muccatīti – anupādācittassa vimokkho. Nibbidānupassanāñāṇaṃ nandiyā upādānā muccatīti – anupādācittassa vimokkho. Virāgānupassanāñāṇaṃ rāgato upādānā muccatīti – anupādācittassa vimokkho. Nirodhānupassanāñāṇaṃ samudayato upādānā muccatīti – anupādācittassa vimokkho. Paṭinissaggānupassanāñāṇaṃ ādānato upādānā muccatīti – anupādācittassa vimokkho. Animittānupassanāñāṇaṃ nimittato upādānā muccatīti – anupādācittassa vimokkho. Appaṇihitānupassanāñāṇaṃ paṇidhiyā upādānā muccatīti – anupādācittassa vimokkho. Suññatānupassanāñāṇaṃ abhinivesato upādānā muccatīti – anupādācittassa vimokkho. Evaṃ siyā eko anupādācittassa vimokkho dasa anupādācittassa vimokkhā honti, dasa anupādācittassa vimokkhā eko anupādācittassa vimokkho hoti vatthuvasena pariyāyena.

Rūpe aniccānupassanāñāṇaṃ niccato upādānā muccatīti – anupādācittassa vimokkho…pe… rūpe suññatānupassanāñāṇaṃ abhinivesato upādānā muccatīti – anupādācittassa vimokkho. Evaṃ siyā eko anupādācittassa vimokkho dasa anupādācittassa vimokkhā honti, dasa anupādācittassa vimokkhā eko anupādācittassa vimokkho hoti vatthuvasena pariyāyena.

Vedanāya…pe… saññāya… saṅkhāresu… viññāṇe… cakkhusmiṃ…pe… jarāmaraṇe aniccānupassanāñāṇaṃ niccato upādānā muccatīti – anupādācittassa vimokkho…pe… jarāmaraṇe suññatānupassanāñāṇaṃ abhinivesato upādānā muccatīti – anupādācittassa vimokkho. Evaṃ siyā eko anupādācittassa vimokkho dasa anupādācittassa vimokkhā honti , dasa anupādācittassa vimokkhā eko anupādācittassa vimokkho hoti vatthuvasena pariyāyena.

Aniccānupassanāñāṇaṃ katihupādānehi muccati? Dukkhānupassanāñāṇaṃ katihupādānehi muccati? Anattānupassanāñāṇaṃ katihupādānehi muccati? Nibbidānupassanāñāṇaṃ…pe… virāgānupassanāñāṇaṃ… nirodhānupassanāñāṇaṃ… paṭinissaggānupassanāñāṇaṃ… animittānupassanāñāṇaṃ… appaṇihitānupassanāñāṇaṃ… suññatānupassanāñāṇaṃ katihupādānehi muccatīti?

Aniccānupassanāñāṇaṃ tīhupādānehi muccati. Dukkhānupassanāñāṇaṃ ekupādānā muccati. Anattānupassanāñāṇaṃ tīhupādānehi muccati. Nibbidānupassanāñāṇaṃ ekupādānā muccati. Virāgānupassanāñāṇaṃ ekupādānā muccati. Nirodhānupassanāñāṇaṃ catūhupādānehi muccati. Paṭinissaggānupassanāñāṇaṃ catūhupādānehi muccati. Animittānupassanāñāṇaṃ tīhupādānehi muccati. Appaṇihitānupassanāñāṇaṃ ekupādānā muccati. Suññatānupassanāñāṇaṃ tīhupādānehi muccati.

Aniccānupassanāñāṇaṃ katamehi tīhupādānehi muccati? Diṭṭhupādānā, sīlabbatupādānā, attavādupādānā – aniccānupassanāñāṇaṃ imehi tīhupādānehi muccati. Dukkhānupassanāñāṇaṃ katamā ekupādānā [ekūpādānā (sī. aṭṭha.)] muccati? Kāmupādānā – dukkhānupassanāñāṇaṃ idaṃ ekupādānā muccati. [imā ekupādānā (syā.)] Anattānupassanāñāṇaṃ katamehi tīhupādānehi muccati? Diṭṭhupādānā, sīlabbatupādānā, attavādupādānā – anattānupassanāñāṇaṃ imehi tīhupādānehi muccati. Nibbidānupassanāñāṇaṃ katamā ekupādānā muccati? Kāmupādānā – nibbidānupassanāñāṇaṃ idaṃ ekupādānā muccati. Virāgānupassanāñāṇaṃ katamā ekupādānā muccati? Kāmupādānā – virāgānupassanāñāṇaṃ idaṃ ekupādānā muccati. Nirodhānupassanāñāṇaṃ katamehi catūhupādānehi muccati? Kāmupādānā, diṭṭhupādānā, sīlabbatupādānā, attavādupādānā – nirodhānupassanāñāṇaṃ imehi catūhupādānehi muccati. Paṭinissaggānupassanāñāṇaṃ katamehi catūhupādānehi muccati? Kāmupādānā, diṭṭhupādānā, sīlabbatupādānā, attavādupādānā – paṭinissaggānupassanāñāṇaṃ imehi catūhupādānehi muccati. Animittānupassanāñāṇaṃ katamehi tīhupādānehi muccati? Diṭṭhupādānā, sīlabbatupādānā, attavādupādānā – animittānupassanāñāṇaṃ imehi tīhupādānehi muccati. Appaṇihitānupassanāñāṇaṃ katamā ekupādānā muccati? Kāmupādānā – appaṇihitānupassanāñāṇaṃ idaṃ ekupādānā muccati. Suññatānupassanāñāṇaṃ katamehi tīhupādānehi muccati? Diṭṭhupādānā, sīlabbatupādānā, attavādupādānā – suññatānupassanāñāṇaṃ imehi tīhupādānehi muccati.

Yañca aniccānupassanāñāṇaṃ, yañca anattānupassanāñāṇaṃ, yañca animittānupassanāñāṇaṃ, yañca suññatānupassanāñāṇaṃ – imāni cattāri ñāṇāni tīhupādānehi muccanti – diṭṭhupādānā, sīlabbatupādānā, attavādupādānā. Yañca dukkhānupassanāñāṇaṃ, yaṃ ca nibbidānupassanāñāṇaṃ, yañca virāgānupassanāñāṇaṃ, yañca appaṇihitānupassanāñāṇaṃ – imāni cattāri ñāṇāni ekupādānā muccanti – kāmupādānā. Yañca nirodhānupassanāñāṇaṃ, yañca paṭinissaggānupassanāñāṇaṃ – imāni dve ñāṇāni catūhupādānehi muccanti – kāmupādānā, diṭṭhupādānā, sīlabbatupādānā, attavādupādānā – ayaṃ anupādācittassa vimokkho.

Vimokkhakathāya paṭhamabhāṇavāro.

219. Tīṇi kho panimāni vimokkhamukhāni lokaniyyānāya saṃvattanti. Sabbasaṅkhāre paricchedaparivaṭumato [paricchedaparivaṭṭumato (syā.)] samanupassanatāya animittāya ca dhātuyā cittasampakkhandanatāya, sabbasaṅkhāresu manosamuttejanatāya appaṇihitāya ca dhātuyā cittasampakkhandanatāya, sabbadhamme parato samanupassanatāya suññatāya ca dhātuyā cittasampakkhandanatāya – imāni tīṇi vimokkhamukhāni lokaniyyānāya saṃvattanti.

Aniccato manasikaroto kathaṃ saṅkhārā upaṭṭhanti? Dukkhato manasikaroto kathaṃ saṅkhārā upaṭṭhanti? Anattato manasikaroto kathaṃ saṅkhārā upaṭṭhanti? Aniccato manasikaroto khayato saṅkhārā upaṭṭhanti, dukkhato manasikaroto bhayato saṅkhārā upaṭṭhanti, anattato manasikaroto suññato saṅkhārā upaṭṭhanti.

Aniccato manasikaroto kiṃ bahulaṃ cittaṃ hoti? Dukkhato manasikaroto kiṃ bahulaṃ cittaṃ hoti? Anattato manasikaroto kiṃ bahulaṃ cittaṃ hoti? Aniccato manasikaroto adhimokkhabahulaṃ cittaṃ hoti . Dukkhato manasikaroto passaddhibahulaṃ cittaṃ hoti. Anattato manasikaroto vedabahulaṃ cittaṃ hoti.

Aniccato manasikaronto adhimokkhabahulo katamindriyaṃ paṭilabhati? Dukkhato manasikaronto passaddhibahulo katamindriyaṃ paṭilabhati? Anattato manasikaronto vedabahulo katamindriyaṃ paṭilabhati? Aniccato manasikaronto adhimokkhabahulo saddhindriyaṃ paṭilabhati. Dukkhato manasikaronto passaddhibahulo samādhindriyaṃ paṭilabhati. Anattato manasikaronto vedabahulo paññindriyaṃ paṭilabhati.

Aniccato manasikaroto adhimokkhabahulassa katamindriyaṃ ādhipateyyaṃ hoti, bhāvanāya katindriyāni tadanvayā [tadanvayāni (syā.)] honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti, kenaṭṭhena bhāvanā, ko bhāveti? Dukkhato manasikaroto passaddhibahulassa katamindriyaṃ ādhipateyyaṃ hoti, bhāvanāya katindriyāni tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti, kenaṭṭhena bhāvanā, ko bhāveti? Anattato manasikaroto vedabahulassa katamindriyaṃ ādhipateyyaṃ hoti, bhāvanāya katindriyāni tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti, kenaṭṭhena bhāvanā, ko bhāveti? Aniccato manasikaroto adhimokkhabahulassa saddhindriyaṃ ādhipateyyaṃ hoti. Bhāvanāya cattārindriyāni tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti. Ekarasaṭṭhena bhāvanā. Yo sammāpaṭipanno so bhāveti; natthi micchāpaṭipannassa indriyabhāvanā. Dukkhato manasikaroto passaddhibahulassa samādhindriyaṃ ādhipateyyaṃ hoti. Bhāvanāya cattārindriyāni tadanvayā honti , sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti , ekarasā honti. Ekarasaṭṭhena bhāvanā. Yo sammāpaṭipanno so bhāveti; natthi micchāpaṭipannassa indriyabhāvanā. Anattato manasikaroto vedabahulassa paññindriyaṃ ādhipateyyaṃ hoti. Bhāvanāya cattārindriyāni tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti. Ekarasaṭṭhena bhāvanā. Yo sammāpaṭipanno so bhāveti; natthi micchāpaṭipannassa indriyabhāvanā.

220. Aniccato manasikaroto adhimokkhabahulassa katamindriyaṃ ādhipateyyaṃ hoti? Bhāvanāya katindriyāni tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti? Paṭivedhakāle katamindriyaṃ ādhipateyyaṃ hoti? Paṭivedhāya katindriyāni tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti? Kenaṭṭhena bhāvanā? Kenaṭṭhena paṭivedho? Dukkhato manasikaroto passaddhibahulassa katamindriyaṃ ādhipateyyaṃ hoti? Bhāvanāya katindriyāni tadanvayā honti, sahajātapaccayā honti , aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti? Paṭivedhakāle katamindriyaṃ ādhipateyyaṃ hoti? Paṭivedhāya katindriyāni tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti? Kenaṭṭhena bhāvanā? Kenaṭṭhena paṭivedho? Anattato manasikaroto vedabahulassa katamindriyaṃ ādhipateyyaṃ hoti? Bhāvanāya katindriyāni tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti? Paṭivedhakāle katamindriyaṃ ādhipateyyaṃ hoti? Paṭivedhāya katindriyāni tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti? Kenaṭṭhena bhāvanā? Kenaṭṭhena paṭivedho?

Aniccato manasikaroto adhimokkhabahulassa saddhindriyaṃ ādhipateyyaṃ hoti. Bhāvanāya cattārindriyāni tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti , sampayuttapaccayā honti. Paṭivedhakāle paññindriyaṃ ādhipateyyaṃ hoti. Paṭivedhāya cattārindriyāni tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti. Ekarasaṭṭhena bhāvanā. Dassanaṭṭhena paṭivedho. Evaṃ paṭivijjhantopi bhāveti, bhāventopi paṭivijjhati. Dukkhato manasikaroto passaddhibahulassa samādhindriyaṃ ādhipateyyaṃ hoti. Bhāvanāya cattārindriyāni tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti. Paṭivedhakāle paññindriyaṃ ādhipateyyaṃ hoti. Paṭivedhāya cattārindriyāni tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti. Ekarasaṭṭhena bhāvanā. Dassanaṭṭhena paṭivedho. Evaṃ paṭivijjhantopi bhāveti, bhāventopi paṭivijjhati. Anattato manasikaroto vedabahulassa paññindriyaṃ ādhipateyyaṃ hoti. Bhāvanāya cattārindriyāni tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti. Paṭivedhakālepi paññindriyaṃ ādhipateyyaṃ hoti. Paṭivedhāya cattārindriyāni tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti. Ekarasaṭṭhena bhāvanā. Dassanaṭṭhena paṭivedho. Evaṃ paṭivijjhantopi bhāveti, bhāventopi paṭivijjhati.

221. Aniccato manasikaroto katamindriyaṃ adhimattaṃ hoti? Katamindriyassa adhimattattā saddhāvimutto [saddhādhimutto (syā.)] hoti? Dukkhato manasikaroto katamindriyaṃ adhimattaṃ hoti? Katamindriyassa adhimattattā kāyasakkhī [kāyasakkhi (syā. ka.) abhi. pu. pa. 95 passitabbā] hoti? Anattato manasikaroto katamindriyaṃ adhimattaṃ hoti? Katamindriyassa adhimattattā diṭṭhippatto hoti?

Aniccato manasikaroto saddhindriyaṃ adhimattaṃ hoti. Saddhindriyassa adhimattattā saddhāvimutto hoti. Dukkhato manasikaroto samādhindriyaṃ adhimattaṃ hoti. Samādhindriyassa adhimattattā kāyasakkhī hoti. Anattato manasikaroto paññindriyaṃ adhimattaṃ hoti. Paññindriyassa adhimattattā diṭṭhippatto hoti.

Saddahanto vimuttoti – saddhāvimutto. Phuṭṭhattā sacchikatoti [sacchikarotīti (syā. pī.)] – kāyasakkhī. Diṭṭhattā pattoti – diṭṭhippatto. Saddahanto vimuccatīti – saddhāvimutto. Jhānaphassaṃ paṭhamaṃ phusati, pacchā nirodhaṃ nibbānaṃ sacchikarotīti – kāyasakkhī. ‘‘Dukkhā saṅkhārā, sukho nirodho’’ti ñātaṃ hoti diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāyāti – diṭṭhippatto. Yo cāyaṃ puggalo saddhāvimutto, yo ca kāyasakkhī, yo ca diṭṭhippatto, siyā ime tayo puggalā saddhāvimuttāpi kāyasakkhīpi diṭṭhippattāpi vatthuvasena pariyāyena siyāti. Kathañca siyā? Aniccato manasikaroto saddhindriyaṃ adhimattaṃ hoti. Saddhindriyassa adhimattattā saddhāvimutto hoti. Dukkhato manasikaroto saddhindriyaṃ adhimattaṃ hoti. Saddhindriyassa adhimattattā saddhāvimutto hoti. Anattato manasikaroto saddhindriyaṃ adhimattaṃ hoti. Saddhindriyassa adhimattattā saddhāvimutto hoti. Evaṃ ime tayo puggalā saddhindriyassa vasena saddhāvimuttā.

Dukkhato manasikaroto samādhindriyaṃ adhimattaṃ hoti. Samādhindriyassa adhimattattā kāyasakkhī hoti. Anattato manasikaroto samādhindriyaṃ adhimattaṃ hoti. Samādhindriyassa adhimattattā kāyasakkhī hoti. Aniccato manasikaroto samādhindriyaṃ adhimattaṃ hoti. Samādhindriyassa adhimattattā kāyasakkhī hoti. Evaṃ ime tayo puggalā samādhindriyassa vasena kāyasakkhī.

Anattato manasikaroto paññindriyaṃ adhimattaṃ hoti. Paññindriyassa adhimattattā diṭṭhippatto hoti. Aniccato manasikaroto paññindriyaṃ adhimattaṃ hoti. Paññindriyassa adhimattattā diṭṭhippatto hoti. Dukkhato manasikaroto paññindriyaṃ adhimattaṃ hoti. Paññindriyassa adhimattattā diṭṭhippatto hoti. Evaṃ ime tayo puggalā paññindriyassa vasena diṭṭhippattā.

Yo cāyaṃ puggalo saddhāvimutto, yo ca kāyasakkhī, yo ca diṭṭhippatto, evaṃ siyā ime tayo puggalā saddhāvimuttāpi kāyasakkhīpi diṭṭhippattāpi vatthuvasena pariyāyena. Yo cāyaṃ puggalo saddhāvimutto, yo ca kāyasakkhī, yo ca diṭṭhippatto, siyā ime tayo puggalā…pe… aññoyeva saddhāvimutto, añño kāyasakkhī, añño diṭṭhippatto siyāti. Kathañca siyā? Aniccato manasikaroto saddhindriyaṃ adhimattaṃ hoti. Saddhindriyassa adhimattattā saddhāvimutto hoti. Dukkhato manasikaroto samādhindriyaṃ adhimattaṃ hoti. Samādhindriyassa adhimattattā kāyasakkhī hoti. Anattato manasikaroto paññindriyaṃ adhimattaṃ hoti. Paññindriyassa adhimattattā diṭṭhippatto hoti. Yo cāyaṃ puggalo saddhāvimutto, yo ca kāyasakkhī, yo ca diṭṭhippatto, evaṃ siyā ime tayo puggalā saddhāvimuttāpi kāyasakkhīpi diṭṭhippattāpi vatthuvasena pariyāyena. Aññoyeva saddhāvimutto, añño kāyasakkhī, añño diṭṭhippatto.

Aniccato manasikaroto saddhindriyaṃ adhimattaṃ hoti, saddhindriyassa adhimattattā sotāpattimaggaṃ paṭilabhati; tena vuccati – ‘‘saddhānusārī’’. Cattārindriyāni tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti. Saddhindriyassa vasena catunnaṃ indriyānaṃ bhāvanā hoti. Ye hi keci saddhindriyassa vasena sotāpattimaggaṃ paṭilabhanti , sabbe te saddhānusārino.

Aniccato manasikaroto saddhindriyaṃ adhimattaṃ hoti, saddhindriyassa adhimattattā sotāpattiphalaṃ sacchikataṃ hoti; tena vuccati – ‘‘saddhāvimutto’’. Cattārindriyāni tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti. Saddhindriyassa vasena cattārindriyāni bhāvitāni honti subhāvitāni . Yehi keci saddhindriyassa vasena sotāpattiphalaṃ sacchikatā, sabbe te saddhāvimuttā.

Aniccato manasikaroto saddhindriyaṃ adhimattaṃ hoti, saddhindriyassa adhimattattā sakadāgāmimaggaṃ paṭilabhati…pe… sakadāgāmiphalaṃ sacchikataṃ hoti…pe… anāgāmimaggaṃ paṭilabhati… anāgāmiphalaṃ sacchikataṃ hoti…pe… arahattamaggaṃ paṭilabhati… arahattaṃ [arahattaphalaṃ (syā. ka.) aṭṭhakathā oloketabbā] sacchikataṃ hoti; tena vuccati – ‘‘saddhāvimutto’’. Cattārindriyāni tadanvayā honti…pe… sampayuttapaccayā honti. Saddhindriyassa vasena cattārindriyāni bhāvitāni honti subhāvitāni. Yehi keci saddhindriyassa vasena arahattaṃ sacchikatā, sabbe te saddhāvimuttā.

Dukkhato manasikaroto samādhindriyaṃ adhimattaṃ hoti, samādhindriyassa adhimattattā sotāpattimaggaṃ paṭilabhati; tena vuccati – ‘‘kāyasakkhī’’. Cattārindriyāni tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti , sampayuttapaccayā honti. Samādhindriyassa vasena catunnaṃ indriyānaṃ bhāvanā hoti. Ye hi keci samādhindriyassa vasena sotāpattimaggaṃ paṭilabhanti, sabbe te kāyasakkhī.

Dukkhato manasikaroto samādhindriyaṃ adhimattaṃ hoti, samādhindriyassa adhimattattā sotāpattiphalaṃ sacchikataṃ hoti…pe… sakadāgāmimaggaṃ paṭilabhati…pe… sakadāgāmiphalaṃ sacchikataṃ hoti…pe… anāgāmimaggaṃ paṭilabhati…pe… anāgāmiphalaṃ sacchikataṃ hoti…pe… arahattamaggaṃ paṭilabhati…pe… arahattaṃ sacchikataṃ hoti; tena vuccati – ‘‘kāyasakkhī’’. Cattārindriyāni tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti. Samādhindriyassa vasena cattārindriyāni bhāvitāni honti subhāvitāni. Yehi keci samādhindriyassa vasena arahattaṃ sacchikatā, sabbe te kāyasakkhī.

Anattato manasikaroto paññindriyaṃ adhimattaṃ hoti, paññindriyassa adhimattattā sotāpattimaggaṃ paṭilabhati; tena vuccati – ‘‘dhammānusārī’’. Cattārindriyāni tadanvayā honti…pe… sampayuttapaccayā honti. Paññindriyassa vasena catunnaṃ indriyānaṃ bhāvanā hoti. Ye hi keci paññindriyassa vasena sotāpattimaggaṃ paṭilabhanti, sabbe te dhammānusārino.

Anattato manasikaroto paññindriyaṃ adhimattaṃ hoti, paññindriyassa adhimattattā sotāpattiphalaṃ sacchikataṃ hoti; tena vuccati – ‘‘diṭṭhippatto’’. Cattārindriyāni tadanvayā honti…pe… sampayuttapaccayā honti. Paññindriyassa vasena cattārindriyāni bhāvitāni honti subhāvitāni. Yehi keci paññindriyassa vasena sotāpattiphalaṃ sacchikatā, sabbe te diṭṭhippattā.

Anattato manasikaroto paññindriyaṃ adhimattaṃ hoti, paññindriyassa adhimattattā sakadāgāmimaggaṃ paṭilabhati…pe… sakadāgāmiphalaṃ sacchikataṃ hoti…pe… anāgāmimaggaṃ paṭilabhati…pe… anāgāmiphalaṃ sacchikataṃ hoti…pe… arahattamaggaṃ paṭilabhati…pe… arahattaṃ sacchikataṃ hoti; tena vuccati – ‘‘diṭṭhippatto’’. Cattārindriyāni tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti. Paññindriyassa vasena cattārindriyāni bhāvitāni honti subhāvitāni. Yehi keci paññindriyassa vasena arahattaṃ sacchikatā, sabbe te diṭṭhippattā.

222. Ye hi keci nekkhammaṃ bhāvitā vā bhāventi vā bhāvissanti vā, adhigatā vā adhigacchanti vā adhigamissanti vā, pattā vā pāpuṇanti vā pāpuṇissanti vā, paṭiladdhā vā paṭilabhanti vā paṭilabhissanti vā, paṭividdhā vā paṭivijjhanti vā paṭivijjhissanti vā, sacchikatā vā sacchikaronti vā sacchikarissanti vā, phassitā vā phassanti vā phassissanti vā, vasippattā vā pāpuṇanti vā pāpuṇissanti vā, pāramippattā vā pāpuṇanti vā pāpuṇissanti vā, vesārajjappattā vā pāpuṇanti vā pāpuṇissanti vā, sabbe te saddhindriyassa vasena saddhāvimuttā, samādhindriyassa vasena kāyasakkhī, paññindriyassa vasena diṭṭhippattā.

Ye hi keci abyāpādaṃ…pe… ālokasaññaṃ… avikkhepaṃ… dhammavavatthānaṃ… ñāṇaṃ… pāmojjaṃ… paṭhamaṃ jhānaṃ… dutiyaṃ jhānaṃ… tatiyaṃ jhānaṃ… catutthaṃ jhānaṃ… ākāsānañcāyatanasamāpattiṃ… viññāṇañcāyatanasamāpattiṃ … ākiñcaññāyatanasamāpattiṃ… nevasaññānāsaññāyatanasamāpattiṃ… aniccānupassanaṃ… dukkhānupassanaṃ… anattānupassanaṃ… nibbidānupassanaṃ… virāgānupassanaṃ … nirodhānupassanaṃ… paṭinissaggānupassanaṃ… khayānupassanaṃ… vayānupassanaṃ… vipariṇāmānupassanaṃ… animittānupassanaṃ… appaṇihitānupassanaṃ… suññatānupassanaṃ… adhipaññādhammavipassanaṃ… yathābhūtañāṇadassanaṃ… ādīnavānupassanaṃ… paṭisaṅkhānupassanaṃ… vivaṭṭanānupassanaṃ… sotāpattimaggaṃ… sakadāgāmimaggaṃ… anāgāmimaggaṃ… arahattamaggaṃ….

Ye hi keci cattāro satipaṭṭhāne… cattāro sammappadhāne… cattāro iddhipāde… pañcindriyāni… pañca balāni… satta bojjhaṅge… ariyaṃ aṭṭhaṅgikaṃ maggaṃ… ye hi keci aṭṭha vimokkhe bhāvitā vā bhāventi vā bhāvissanti vā, adhigatā vā adhigacchanti vā adhigamissanti vā, pattā vā pāpuṇanti vā pāpuṇissanti vā, paṭiladdhā vā paṭilabhanti vā paṭilabhissanti vā, paṭividdhā vā paṭivijjhanti vā paṭivijjhissanti vā, sacchikatā vā sacchikaronti vā sacchikarissanti vā, phassitā vā phassanti vā phassissanti vā, vasippattā vā pāpuṇanti vā pāpuṇissanti vā pāramippattā vā pāpuṇanti vā pāpuṇissanti vā, vesārajjappattā vā pāpuṇanti vā pāpuṇissanti vā, sabbe te saddhindriyassa vasena saddhāvimuttā, samādhindriyassa vasena kāyasakkhī, paññindriyassa vasena diṭṭhippattā.

Ye hi keci catasso paṭisambhidā pattā vā pāpuṇanti vā pāpuṇissanti vā…pe… sabbe te saddhindriyassa vasena saddhāvimuttā, samādhindriyassa vasena kāyasakkhī, paññindriyassa vasena diṭṭhippattā.

Ye hi keci tisso vijjā paṭividdhā vā paṭivijjhanti vā paṭivijjhissanti vā…pe… sabbe te saddhindriyassa vasena saddhāvimuttā, samādhindriyassa vasena kāyasakkhī, paññindriyassa vasena diṭṭhippattā.

Ye hi keci tisso sikkhā sikkhitā vā sikkhanti vā sikkhissanti vā, sacchikatā vā sacchikaronti vā sacchikarissanti vā, phassitā vā phassanti vā phassissanti vā, vasippattā vā pāpuṇanti vā pāpuṇissanti vā, pāramippattā vā pāpuṇanti vā pāpuṇissanti vā, vesārajjappattā vā pāpuṇanti vā pāpuṇissanti vā, sabbe te saddhindriyassa vasena saddhāvimuttā, samādhindriyassa vasena kāyasakkhī, paññindriyassa vasena diṭṭhippattā.

Ye hi keci dukkhaṃ parijānanti samudayaṃ pajahanti nirodhaṃ sacchikaronti maggaṃ bhāventi, sabbe te saddhindriyassa vasena saddhāvimuttā, samādhindriyassa vasena kāyasakkhī, paññindriyassa vasena diṭṭhippattā.

Katihākārehi saccappaṭivedho hoti? Katihākārehi saccāni paṭivijjhati? Catūhākārehi saccappaṭivedho hoti. Catūhākārehi saccāni paṭivijjhati. Dukkhasaccaṃ pariññāpaṭivedhaṃ paṭivijjhati, samudayasaccaṃ pahānappaṭivedhaṃ paṭivijjhati, nirodhasaccaṃ sacchikiriyāpaṭivedhaṃ paṭivijjhati, maggasaccaṃ bhāvanāpaṭivedhaṃ paṭivijjhati. Imehi catūhākārehi saccappaṭivedho hoti. Imehi catūhākārehi saccāni paṭivijjhanto saddhindriyassa vasena saddhāvimutto, samādhindriyassa vasena kāyasakkhī, paññindriyassa vasena diṭṭhippatto.

Katihākārehi saccappaṭivedho hoti? Katihākārehi saccāni paṭivijjhati ? Navahākārehi saccappaṭivedho hoti, navahākārehi saccāni paṭivijjhati. Dukkhasaccaṃ pariññāpaṭivedhaṃ paṭivijjhati, samudayasaccaṃ pahānappaṭivedhaṃ paṭivijjhati, nirodhasaccaṃ sacchikiriyāpaṭivedhaṃ paṭivijjhati, maggasaccaṃ bhāvanāpaṭivedhaṃ paṭivijjhati. Abhiññāpaṭivedho ca sabbadhammānaṃ, pariññāpaṭivedho ca sabbasaṅkhārānaṃ, pahānappaṭivedho ca sabbākusalānaṃ, bhāvanāpaṭivedho ca catunnaṃ maggānaṃ, sacchikiriyāpaṭivedho ca nirodhassa. Imehi navahākārehi saccappaṭivedho hoti. Imehi navahākārehi saccāni paṭivijjhanto saddhindriyassa vasena saddhāvimutto, samādhindriyassa vasena kāyasakkhī, paññindriyassa vasena diṭṭhippatto.

Dutiyabhāṇavāro.

223. Aniccato manasikaroto kathaṃ saṅkhārā upaṭṭhanti? Dukkhato manasikaroto kathaṃ saṅkhārā upaṭṭhanti? Anattato manasikaroto kathaṃ saṅkhārā upaṭṭhanti? Aniccato manasikaroto khayato saṅkhārā upaṭṭhanti. Dukkhato manasikaroto bhayato saṅkhārā upaṭṭhanti. Anattato manasikaroto suññato saṅkhārā upaṭṭhanti.

Aniccato manasikaroto kiṃ bahulaṃ cittaṃ hoti? Dukkhato manasikaroto kiṃ bahulaṃ cittaṃ hoti? Anattato manasikaroto kiṃ bahulaṃ cittaṃ hoti? Aniccato manasikaroto adhimokkhabahulaṃ cittaṃ hoti. Dukkhato manasikaroto passaddhibahulaṃ cittaṃ hoti. Anattato manasikaroto vedabahulaṃ cittaṃ hoti.

Aniccato manasikaronto adhimokkhabahulo katamaṃ vimokkhaṃ paṭilabhati? Dukkhato manasikaronto passaddhibahulo katamaṃ vimokkhaṃ paṭilabhati? Anattato manasikaronto vedabahulo katamaṃ vimokkhaṃ paṭilabhati? Aniccato manasikaronto adhimokkhabahulo animittaṃ vimokkhaṃ paṭilabhati. Dukkhato manasikaronto passaddhibahulo appaṇihitaṃ vimokkhaṃ paṭilabhati. Anattato manasikaronto vedabahulo suññataṃ vimokkhaṃ paṭilabhati.

224. Aniccato manasikaroto adhimokkhabahulassa katamo vimokkho ādhipateyyo hoti, bhāvanāya kati vimokkhā tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti, kenaṭṭhena bhāvanā, ko bhāveti? Dukkhato manasikaroto passaddhibahulassa katamo vimokkho ādhipateyyo hoti, bhāvanāya kati vimokkhā tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti, kenaṭṭhena bhāvanā, ko bhāveti? Anattato manasikaroto vedabahulassa katamo vimokkho ādhipateyyo hoti, bhāvanāya kati vimokkhā tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti , sampayuttapaccayā honti, ekarasā honti, kenaṭṭhena bhāvanā, ko bhāveti?

Aniccato manasikaroto adhimokkhabahulassa animitto vimokkho ādhipateyyo hoti. Bhāvanāya dve vimokkhā tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti. Ekarasaṭṭhena bhāvanā. Yo sammāpaṭipanno so bhāveti; natthi micchāpaṭipannassa vimokkhabhāvanā. Dukkhato manasikaroto passaddhibahulassa appaṇihito vimokkho ādhipateyyo hoti. Bhāvanāya dve vimokkhā tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti. Ekarasaṭṭhena bhāvanā. Yo sammāpaṭipanno so bhāveti; natthi micchāpaṭipannassa vimokkhabhāvanā. Anattato manasikaroto vedabahulassa suññato vimokkho ādhipateyyo hoti. Bhāvanāya dve vimokkhā tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti. Ekarasaṭṭhena bhāvanā. Yo sammāpaṭipanno so bhāveti; natthi micchāpaṭipannassa vimokkhabhāvanā.

Aniccato manasikaroto adhimokkhabahulassa katamo vimokkho ādhipateyyo hoti, bhāvanāya kati vimokkhā tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti, paṭivedhakāle katamo vimokkho ādhipateyyo hoti, paṭivedhāya kati vimokkhā tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti, kenaṭṭhena bhāvanā, kenaṭṭhena paṭivedho? Dukkhato manasikaroto passaddhibahulassa katamo vimokkho ādhipateyyo hoti, bhāvanāya kati vimokkhā tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti, paṭivedhakāle katamo vimokkho ādhipateyyo hoti, paṭivedhāya kati vimokkhā tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti, kenaṭṭhena bhāvanā, kenaṭṭhena paṭivedho? Anattato manasikaroto vedabahulassa katamo vimokkho ādhipateyyo hoti, bhāvanāya kati vimokkhā tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti, paṭivedhakāle katamo vimokkho ādhipateyyo hoti, paṭivedhāya kativimokkhā tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti , nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti, kenaṭṭhena bhāvanā, kenaṭṭhena paṭivedho?

225. Aniccato manasikaroto adhimokkhabahulassa animitto vimokkho ādhipateyyo hoti, bhāvanāya dve vimokkhā tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti, paṭivedhakālepi animitto vimokkho ādhipateyyo hoti, paṭivedhāya dve vimokkhā tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti, ekarasaṭṭhena bhāvanā, dassanaṭṭhena paṭivedho, evaṃ paṭivijjhantopi bhāveti, bhāventopi paṭivijjhati. Dukkhato manasikaroto passaddhibahulassa appaṇihito vimokkho ādhipateyyo hoti, bhāvanāya dve vimokkhā tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti, paṭivedhakālepi appaṇihito vimokkho ādhipateyyo hoti, paṭivedhāya dve vimokkhā tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti, ekarasaṭṭhena bhāvanā, dassanaṭṭhena paṭivedho, evaṃ paṭivijjhantopi bhāveti, bhāventopi paṭivijjhati. Anattato manasikaroto vedabahulassa suññato vimokkho ādhipateyyo hoti, bhāvanāya dve vimokkhā tadanvayā honti sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti, paṭivedhakālepi suññato vimokkho ādhipateyyo hoti, paṭivedhāya dve vimokkhā tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti, ekarasaṭṭhena bhāvanā, dassanaṭṭhena paṭivedho, evaṃ paṭivijjhantopi bhāveti, bhāventopi paṭivijjhati.

226. Aniccato manasikaroto katamo vimokkho adhimatto hoti? Katamavimokkhassa adhimattattā saddhāvimutto hoti ? Dukkhato manasikaroto katamo vimokkho adhimatto hoti? Katamavimokkhassa adhimattattā kāyasakkhī hoti? Anattato manasikaroto katamo vimokkho adhimatto hoti? Katamavimokkhassa adhimattattā diṭṭhippatto hoti?

Aniccato manasikaroto animitto vimokkho adhimatto hoti. Animittavimokkhassa adhimattattā saddhāvimutto hoti. Dukkhato manasikaroto appaṇihito vimokkho adhimatto hoti. Appaṇihitavimokkhassa adhimattattā kāyasakkhī hoti. Anattato manasikaroto suññato vimokkho adhimatto hoti. Suññatavimokkhassa adhimattattā diṭṭhippatto hoti.

Saddahanto vimuttoti – saddhāvimutto. Phuṭṭhattā sacchikatoti – kāyasakkhī. Diṭṭhattā pattoti – diṭṭhippatto. Saddahanto vimuccatīti – saddhāvimutto. Jhānaphassaṃ paṭhamaṃ phusati, pacchā nirodhaṃ nibbānaṃ sacchikarotīti – kāyasakkhī. ‘‘Dukkhā saṅkhārā, sukho nirodho’’ti viññātaṃ hoti diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāyāti – diṭṭhippatto…pe… ye hi keci nekkhammaṃ bhāvitā vā bhāventi vā bhāvissanti vā…pe… sabbe te animittavimokkhassa vasena saddhāvimuttā, appaṇihitavimokkhassa vasena kāyasakkhī, suññatavimokkhassa vasena diṭṭhippattā.

Ye hi keci abyāpādaṃ… ālokasaññaṃ… avikkhepaṃ… ye hi keci dukkhaṃ parijānanti, samudayaṃ pajahanti, nirodhaṃ sacchikaronti, maggaṃ bhāventi, sabbe te animittavimokkhassa vasena saddhāvimuttā, appaṇihitavimokkhassa vasena kāyasakkhī, suññatavimokkhassa vasena diṭṭhippattā.

Katihākārehi saccappaṭivedho hoti? Katihākārehi saccāni paṭivijjhati? Catūhākārehi saccappaṭivedho hoti. Catūhākārehi saccāni paṭivijjhati. Dukkhasaccaṃ pariññāpaṭivedhaṃ paṭivijjhati, samudayasaccaṃ pahānapaṭivedhaṃ paṭivijjhati. Nirodhasaccaṃ sacchikiriyāpaṭivedhaṃ paṭivijjhati. Maggasaccaṃ bhāvanāpaṭivedhaṃ paṭivijjhati. Imehi catūhākārehi saccappaṭivedho hoti. Imehi catūhākārehi saccāni paṭivijjhanto animittavimokkhassa vasena saddhāvimutto, appaṇihitavimokkhassa vasena kāyasakkhī, suññatavimokkhassa vasena diṭṭhippatto.

Katihākārehi saccappaṭivedho hoti? Katihākārehi saccāni paṭivijjhati? Navahākārehi saccappaṭivedho hoti. Navahākārehi saccāni paṭivijjhati. Dukkhasaccaṃ pariññāpaṭivedhaṃ paṭivijjhati…pe… sacchikiriyāpaṭivedho ca nirodhassa. Imehi navahākārehi saccappaṭivedho hoti. Imehi navahākārehi saccāni paṭivijjhanto animittavimokkhassa vasena saddhāvimutto, appaṇihitavimokkhassa vasena kāyasakkhī, suññatavimokkhassa vasena diṭṭhippatto.

227. Aniccato manasikaronto katame dhamme yathābhūtaṃ jānāti passati? Kathaṃ sammādassanaṃ hoti? Kathaṃ tadanvayena sabbe saṅkhārā aniccato sudiṭṭhā honti? Kattha kaṅkhā pahīyati? Dukkhato manasikaronto katame dhamme yathābhūtaṃ jānāti passati? Kathaṃ sammādassanaṃ hoti? Kathaṃ tadanvayena sabbe saṅkhārā dukkhato sudiṭṭhā honti? Kattha kaṅkhā pahīyati? Anattato manasikaronto katame dhamme yathābhūtaṃ jānāti passati? Kathaṃ sammādassanaṃ hoti? Kathaṃ tadanvayena sabbe dhammā anattato sudiṭṭhā honti? Kattha kaṅkhā pahīyati?

Aniccato manasikaronto nimittaṃ yathābhūtaṃ jānāti passati; tena vuccati – sammādassanaṃ. Evaṃ tadanvayena sabbe saṅkhārā aniccato sudiṭṭhā honti. Ettha kaṅkhā pahīyati. Dukkhato manasikaronto pavattaṃ yathābhūtaṃ jānāti passati; tena vuccati – sammādassanaṃ. Evaṃ tadanvayena sabbe saṅkhārā dukkhato sudiṭṭhā honti. Ettha kaṅkhā pahīyati. Anattato manasikaronto nimittañca pavattañca yathābhūtaṃ jānāti passati; tena vuccati – sammādassanaṃ. Evaṃ tadanvayena sabbe dhammā anattato sudiṭṭhā honti. Ettha kaṅkhā pahīyati.

Yañca yathābhūtaṃ ñāṇaṃ yañca sammādassanaṃ yā ca kaṅkhāvitaraṇā, ime dhammā nānatthā ceva nānābyañjanā ca, udāhu ekatthā, byañjanameva nānanti? Yañca yathābhūtaṃ ñāṇaṃ yañca sammādassanaṃ yā ca kaṅkhāvitaraṇā, ime dhammā ekatthā, byañjanameva nānaṃ.

Aniccato manasikaroto kiṃ bhayato upaṭṭhāti? Dukkhato manasikaroto kiṃ bhayato upaṭṭhāti? Anattato manasikaroto kiṃ bhayato upaṭṭhāti? Aniccato manasikaroto nimittaṃ bhayato upaṭṭhāti . Dukkhato manasikaroto pavattaṃ bhayato upaṭṭhāti. Anattato manasikaroto nimittañca pavattañca bhayato upaṭṭhāti.

Yā ca bhayatupaṭṭhāne paññā yañca ādīnave ñāṇaṃ yā ca nibbidā, ime dhammā nānatthā ceva nānābyañjanā ca, udāhu ekatthā, byañjanameva nānanti? Yā ca bhayatupaṭṭhāne paññā yañca ādīnave ñāṇaṃ yā ca nibbidā, ime dhammā ekatthā, byañjanameva nānaṃ.

Yā ca anattānupassanā yā ca suññatānupassanā, ime dhammā nānatthā ceva nānābyañjanā ca, udāhu ekatthā, byañjanameva nānanti? Yā ca anattānupassanā yā ca suññatānupassanā, ime dhammā ekatthā, byañjanameva nānaṃ.

Aniccato manasikaroto kiṃ paṭisaṅkhā ñāṇaṃ uppajjati? Dukkhato manasikaroto kiṃ paṭisaṅkhā ñāṇaṃ uppajjati? Anattato manasikaroto kiṃ paṭisaṅkhā ñāṇaṃ uppajjati? Aniccato manasikaroto nimittaṃ paṭisaṅkhā ñāṇaṃ uppajjati. Dukkhato manasikaroto pavattaṃ paṭisaṅkhā ñāṇaṃ uppajjati. Anattato manasikaroto nimittañca pavattañca paṭisaṅkhā ñāṇaṃ uppajjati.

Yā ca muccitukamyatā yā ca paṭisaṅkhānupassanā yā ca saṅkhārupekkhā, ime dhammā nānatthā ceva nānābyañjanā ca, udāhu ekatthā, byañjanameva nānanti? Yā ca muccitukamyatā yā ca paṭisaṅkhānupassanā yā ca saṅkhārupekkhā, ime dhammā ekatthā, byañjanameva nānaṃ.

Aniccato manasikaroto kuto cittaṃ vuṭṭhāti, kattha cittaṃ pakkhandati? Dukkhato manasikaroto kuto cittaṃ vuṭṭhāti, kattha cittaṃ pakkhandati? Anattato manasikaroto kuto cittaṃ vuṭṭhāti, kattha cittaṃ pakkhandati? Aniccato manasikaroto nimittā cittaṃ vuṭṭhāti, animitte cittaṃ pakkhandati. Dukkhato manasikaroto pavattā cittaṃ vuṭṭhāti, appavatte cittaṃ pakkhandati. Anattato manasikaroto nimittā ca pavattā ca cittaṃ vuṭṭhāti, animitte appavatte nirodhe nibbānadhātuyā [nirodhanibbānadhātuyā (sī.)] cittaṃ pakkhandati.

Yā ca bahiddhāvuṭṭhānavivaṭṭane paññā ye ca gotrabhū dhammā, ime dhammā nānatthā ceva nānābyañjanā ca, udāhu ekatthā, byañjanameva nānanti? Yā ca bahiddhāvuṭṭhānavivaṭṭane paññā ye ca gotrabhū dhammā, ime dhammā ekatthā, byañjanameva nānaṃ.

Aniccato manasikaronto katamena vimokkhena vimuccati? Dukkhato manasikaronto katamena vimokkhena vimuccati? Anattato manasikaronto katamena vimokkhena vimuccati? Aniccato manasikaronto animittavimokkhena vimuccati. Dukkhato manasikaronto appaṇihitavimokkhena vimuccati. Anattato manasikaronto suññatavimokkhena vimuccati. Yā ca dubhatovuṭṭhānavivaṭṭane paññā yañca magge ñāṇaṃ , ime dhammā nānatthā ceva nānābyañjanā ca, udāhu ekatthā, byañjanameva nānanti? Yā ca dubhatovuṭṭhānavivaṭṭane paññā yañca magge ñāṇaṃ, ime dhammā ekatthā, byañjanameva nānaṃ.

228. Katihākārehi tayo vimokkhā nānākkhaṇe [nānākhaṇe (syā. ka.)] honti? Katihākārehi tayo vimokkhā ekakkhaṇe honti? Catūhākārehi tayo vimokkhā nānākkhaṇe honti. Sattahākārehi tayo vimokkhā ekakkhaṇe honti.

Katamehi catūhākārehi tayo vimokkhā nānākkhaṇe honti? Ādhipateyyaṭṭhena, adhiṭṭhānaṭṭhena, abhinīhāraṭṭhena, niyyānaṭṭhena. Kathaṃ ādhipateyyaṭṭhena tayo vimokkhā nānākkhaṇe honti? Aniccato manasikaroto animitto vimokkho ādhipateyyo hoti, dukkhato manasikaroto appaṇihito vimokkho ādhipateyyo hoti, anattato manasikaroto suññato vimokkho ādhipateyyo hoti. Evaṃ ādhipateyyaṭṭhena tayo vimokkhā nānākkhaṇe honti.

Kathaṃ adhiṭṭhānaṭṭhena tayo vimokkhā nānākkhaṇe honti? Aniccato manasikaronto animittavimokkhassa vasena cittaṃ adhiṭṭhāti, dukkhato manasikaronto appaṇihitavimokkhassa vasena cittaṃ adhiṭṭhāti, anattato manasikaronto suññatavimokkhassa vasena cittaṃ adhiṭṭhāti. Evaṃ adhiṭṭhānaṭṭhena tayo vimokkhā nānākkhaṇe honti.

Kathaṃ abhinīhāraṭṭhena tayo vimokkhā nānākkhaṇe honti? Aniccato manasikaronto animittavimokkhassa vasena cittaṃ abhinīharati, dukkhato manasikaronto appaṇihitavimokkhassa vasena cittaṃ abhinīharati, anattato manasikaronto suññatavimokkhassa vasena cittaṃ abhinīharati. Evaṃ abhinīhāraṭṭhena tayo vimokkhā nānākkhaṇe honti.

Kathaṃ niyyānaṭṭhena tayo vimokkhā nānākkhaṇe honti? Aniccato manasikaronto animittavimokkhassa vasena nirodhaṃ nibbānaṃ niyyāti, dukkhato manasikaronto appaṇihitavimokkhassa vasena nirodhaṃ nibbānaṃ niyyāti, anattato manasikaronto suññatavimokkhassa vasena nirodhaṃ nibbānaṃ niyyāti. Evaṃ niyyānaṭṭhena tayo vimokkhā nānākkhaṇe honti. Imehi catūhākārehi tayo vimokkhā nānākkhaṇe honti.

Katamehi sattahākārehi tayo vimokkhā ekakkhaṇe honti ? Samodhānaṭṭhena, adhigamanaṭṭhena, paṭilābhaṭṭhena paṭivedhaṭṭhena, sacchikiriyaṭṭhena, phassanaṭṭhena, abhisamayaṭṭhena. Kathaṃ samodhānaṭṭhena adhigamanaṭṭhena paṭilābhaṭṭhena paṭivedhaṭṭhena sacchikiriyaṭṭhena phassanaṭṭhena abhisamayaṭṭhena tayo vimokkhā ekakkhaṇe honti? Aniccato manasikaronto nimittā muccatīti – animitto vimokkho. Yato muccati, tattha na paṇidahatīti – appaṇihito vimokkho. Yattha na paṇidahati, tena suññoti – suññato vimokkho. Yena suñño, tena nimittena animittoti – animitto vimokkho. Evaṃ samodhānaṭṭhena adhigamanaṭṭhena paṭilābhaṭṭhena paṭivedhaṭṭhena sacchikiriyaṭṭhena phassanaṭṭhena abhisamayaṭṭhena tayo vimokkhā ekakkhaṇe honti.

Dukkhato manasikaronto paṇidhiyā muccatīti – appaṇihito vimokkho. Yattha na paṇidahati, tena suññoti – suññato vimokkho. Yena suñño, tena nimittena animittoti – animitto vimokkho. Yena nimittena animitto, tattha na paṇidahatīti – appaṇihito vimokkho. Evaṃ samodhānaṭṭhena adhigamanaṭṭhena paṭilābhaṭṭhena paṭivedhaṭṭhena sacchikiriyaṭṭhena phassanaṭṭhena abhisamayaṭṭhena tayo vimokkhā ekakkhaṇe honti.

Anattato manasikaronto abhinivesā muccatīti – suññato vimokkho. Yena suñño, tena nimittena animittoti – animitto vimokkho. Yena nimittena animitto, tattha na paṇidahatīti – appaṇihito vimokkho. Yattha na paṇidahati, tena suññoti – suññato vimokkho. Evaṃ samodhānaṭṭhena adhigamanaṭṭhena paṭilābhaṭṭhena paṭivedhaṭṭhena sacchikiriyaṭṭhena phassanaṭṭhena abhisamayaṭṭhena tayo vimokkhā ekakkhaṇe honti. Imehi sattahākārehi tayo vimokkhā ekakkhaṇe honti.

229. Atthi vimokkho, atthi mukhaṃ, atthi vimokkhamukhaṃ, atthi vimokkhapaccanīkaṃ, atthi vimokkhānulomaṃ, atthi vimokkhavivaṭṭo, atthi vimokkhabhāvanā, atthi vimokkhappaṭippassaddhi.

Katamo vimokkho? Suññato vimokkho, animitto vimokkho, appaṇihito vimokkho. Katamo suññato vimokkho? Aniccānupassanāñāṇaṃ niccato abhinivesā muccatīti – suññato vimokkho. Dukkhānupassanāñāṇaṃ sukhato abhinivesā muccatīti – suññato vimokkho. Anattānupassanāñāṇaṃ attato abhinivesā muccatīti – suññato vimokkho. Nibbidānupassanāñāṇaṃ nandiyā abhinivesā muccatīti – suññato vimokkho. Virāgānupassanāñāṇaṃ rāgato abhinivesā muccatīti – suññato vimokkho. Nirodhānupassanāñāṇaṃ samudayato abhinivesā muccatīti – suññato vimokkho. Paṭinissaggānupassanāñāṇaṃ ādānato abhinivesā muccatīti – suññato vimokkho. Animittānupassanāñāṇaṃ nimittato abhinivesā muccatīti – suññato vimokkho. Appaṇihitānupassanāñāṇaṃ paṇidhiyā abhinivesā muccatīti – suññato vimokkho. Suññatānupassanāñāṇaṃ sabbābhinivesehi muccatīti – suññato vimokkho.

Rūpe aniccānupassanāñāṇaṃ niccato abhinivesā muccatīti – suññato vimokkho…pe… rūpe suññatānupassanāñāṇaṃ sabbābhinivesehi muccatīti – suññato vimokkho. Vedanāya…pe… saññāya… saṅkhāresu… viññāṇe… cakkhusmiṃ…pe… jarāmaraṇe aniccānupassanāñāṇaṃ niccato abhinivesā muccatīti – suññato vimokkho…pe… jarāmaraṇe suññatānupassanāñāṇaṃ sabbābhinivesehi muccatīti – suññato vimokkho. Ayaṃ suññato vimokkho.

Katamo animitto vimokkho? Aniccānupassanāñāṇaṃ niccato nimittā muccatīti – animitto vimokkho. Dukkhānupassanāñāṇaṃ sukhato nimittā muccatīti – animitto vimokkho. Anattānupassanāñāṇaṃ attato nimittā muccatīti – animitto vimokkho. Nibbidānupassanāñāṇaṃ nandiyā nimittā muccatīti – animitto vimokkho. Virāgānupassanāñāṇaṃ rāgato nimittā muccatīti – animitto vimokkho. Nirodhānupassanāñāṇaṃ samudayato nimittā muccatīti – animitto vimokkho. Paṭinissaggānupassanāñāṇaṃ ādānato nimittā muccatīti – animitto vimokkho. Animittānupassanāñāṇaṃ sabbanimittehi muccatīti – animitto vimokkho. Appaṇihitānupassanāñāṇaṃ paṇidhiyā nimittā muccatīti – animitto vimokkho. Suññatānupassanāñāṇaṃ abhinivesato nimittā muccatīti – animitto vimokkho.

Rūpe aniccānupassanāñāṇaṃ niccato nimittā muccatīti – animitto vimokkho …pe… rūpe animittānupassanāñāṇaṃ sabbanimittehi muccatīti – animitto vimokkho. Rūpe appaṇihitānupassanāñāṇaṃ paṇidhiyā nimittā muccatīti – animitto vimokkho. Rūpe suññatānupassanāñāṇaṃ abhinivesato nimittā muccatīti – animitto vimokkho. Vedanāya…pe… saññāya… saṅkhāresu… viññāṇe… cakkhusmiṃ…pe… jarāmaraṇe aniccānupassanāñāṇaṃ niccato nimittā muccatīti – animitto vimokkho…pe… jarāmaraṇe aniccānupassanāñāṇaṃ sabbanimittehi muccatīti – animitto vimokkho. Jarāmaraṇe appaṇihitānupassanāñāṇaṃ paṇidhiyā nimittā muccatīti – animitto vimokkho. Jarāmaraṇe suññatānupassanāñāṇaṃ abhinivesato nimittā muccatīti – animitto vimokkho. Ayaṃ animitto vimokkho.

Katamo appaṇihito vimokkho? Aniccānupassanāñāṇaṃ niccato paṇidhiyā muccatīti – appaṇihito vimokkho. Dukkhānupassanāñāṇaṃ sukhato paṇidhiyā muccatīti – appaṇihito vimokkho. Anattānupassanāñāṇaṃ attato paṇidhiyā muccatīti – appaṇihito vimokkho. Nibbidānupassanāñāṇaṃ nandiyā paṇidhiyā muccatīti – appaṇihito vimokkho. Virāgānupassanāñāṇaṃ rāgato paṇidhiyā muccatīti – appaṇihito vimokkho. Nirodhānupassanāñāṇaṃ samudayato paṇidhiyā muccatīti – appaṇihito vimokkho. Paṭinissaggānupassanāñāṇaṃ ādānato paṇidhiyā muccatīti – appaṇihito vimokkho. Animittānupassanāñāṇaṃ nimittato paṇidhiyā muccatīti – appaṇihito vimokkho. Appaṇihitānupassanāñāṇaṃ sabbapaṇidhīhi muccatīti – appaṇihito vimokkho. Suññatānupassanāñāṇaṃ abhinivesato paṇidhiyā muccatīti – appaṇihito vimokkho.

Rūpe aniccānupassanāñāṇaṃ niccato paṇidhiyā muccatīti – appaṇihito vimokkho…pe… rūpe appaṇihitānupassanāñāṇaṃ sabbapaṇidhīhi muccatīti – appaṇihito vimokkho. Rūpe suññatānupassanāñāṇaṃ abhinivesato paṇidhiyā muccatīti – appaṇihito vimokkho. Vedanāya…pe… saññāya… saṅkhāresu… viññāṇe… cakkhusmiṃ…pe… jarāmaraṇe aniccānupassanāñāṇaṃ niccato paṇidhiyā muccatīti – appaṇihito vimokkho…pe… jarāmaraṇe appaṇihitānupassanāñāṇaṃ sabbapaṇidhīhi muccatīti – appaṇihito vimokkho. Jarāmaraṇe suññatānupassanāñāṇaṃ abhinivesato paṇidhiyā muccatīti – appaṇihito vimokkho. Ayaṃ appaṇihito vimokkho. Ayaṃ vimokkho.

230. Katamaṃ mukhaṃ? Ye tattha jātā anavajjā kusalā bodhipakkhiyādhammā, idaṃ mukhaṃ.

Katamaṃ vimokkhamukhaṃ? Yaṃ tesaṃ dhammānaṃ ārammaṇaṃ nirodho nibbānaṃ, idaṃ vimokkhamukhaṃ. Vimokkhañca mukhañca vimokkhamukhaṃ, idaṃ vimokkhamukhaṃ.

Katamaṃ vimokkhapaccanīkaṃ? Tīṇi akusalamūlāni vimokkhapaccanīkāni, tīṇi duccaritāni vimokkhapaccanīkāni, sabbepi akusalā dhammā vimokkhapaccanīkā, idaṃ vimokkhapaccanīkaṃ.

Katamaṃ vimokkhānulomaṃ? Tīṇi kusalamūlāni vimokkhānulomāni, tīṇi sucaritāni vimokkhānulomāni, sabbepi kusalā dhammā vimokkhānulomā, idaṃ vimokkhānulomaṃ.

Katamo vimokkhavivaṭṭo? Saññāvivaṭṭo, cetovivaṭṭo, cittavivaṭṭo, ñāṇavivaṭṭo, vimokkhavivaṭṭo, saccavivaṭṭo. Sañjānanto vivaṭṭatīti – saññāvivaṭṭo. Cetayanto vivaṭṭatīti – cetovivaṭṭo. Vijānanto vivaṭṭatīti – cittavivaṭṭo. Ñāṇaṃ karonto vivaṭṭatīti – ñāṇavivaṭṭo. Vosajjanto vivaṭṭatīti – vimokkhavivaṭṭo. Tathaṭṭhena vivaṭṭatīti – saccavivaṭṭo.

Yattha saññāvivaṭṭo tattha cetovivaṭṭo, yattha cetovivaṭṭo tattha saññāvivaṭṭo, yattha saññāvivaṭṭo cetovivaṭṭo tattha cittavivaṭṭo, yattha cittavivaṭṭo tattha saññāvivaṭṭo cetovivaṭṭo. Yattha saññāvivaṭṭo cetovivaṭṭo cittavivaṭṭo tattha ñāṇavivaṭṭo, yattha ñāṇavivaṭṭo tattha saññāvivaṭṭo cetovivaṭṭo cittavivaṭṭo. Yattha saññāvivaṭṭo cetovivaṭṭo cittavivaṭṭo ñāṇavivaṭṭo tattha vimokkhavivaṭṭo, yattha vimokkhavivaṭṭo tattha saññāvivaṭṭo cetovivaṭṭo cittavivaṭṭo ñāṇavivaṭṭo. Yattha saññāvivaṭṭo cetovivaṭṭo cittavivaṭṭo ñāṇavivaṭṭo vimokkhavivaṭṭo tattha saccavivaṭṭo, yattha saccavivaṭṭo tattha saññāvivaṭṭo cetovivaṭṭo cittavivaṭṭo ñāṇavivaṭṭo vimokkhavivaṭṭo. Ayaṃ vimokkhavivaṭṭo.

Katamā vimokkhabhāvanā? Paṭhamassa jhānassa āsevanā bhāvanā bahulīkammaṃ, dutiyassa jhānassa āsevanā bhāvanā bahulīkammaṃ, tatiyassa jhānassa āsevanā bhāvanā bahulīkammaṃ, catutthassa jhānassa āsevanā bhāvanā bahulīkammaṃ, ākāsānañcāyatanasamāpattiyā āsevanā bhāvanā bahulīkammaṃ, viññāṇañcāyatanasamāpattiyā…pe… ākiñcaññāyatanasamāpattiyā… nevasaññānāsaññāyatanasamāpattiyā āsevanā bhāvanā bahulīkammaṃ, sotāpattimaggassa āsevanā bhāvanā bahulīkammaṃ, sakadāgāmimaggassa āsevanā bhāvanā bahulīkammaṃ, anāgāmimaggassa āsevanā bhāvanā bahulīkammaṃ, arahattamaggassa āsevanā bhāvanā bahulīkammaṃ, ayaṃ vimokkhabhāvanā.

Katamā vimokkhappaṭippassaddhi? Paṭhamassa jhānassa paṭilābho vā vipāko vā, dutiyassa jhānassa paṭilābho vā vipāko vā, tatiyassa jhānassa…pe… catutthassa jhānassa… ākāsānañcāyatanasamāpattiyā… viññāṇañcāyatanasamāpattiyā… ākiñcaññāyatanasamāpattiyā… nevasaññānāsaññāyatanasamāpattiyā paṭilābho vā vipāko vā, sotāpattimaggassa sotāpattiphalaṃ, sakadāgāmimaggassa sakadāgāmiphalaṃ, anāgāmimaggassa anāgāmiphalaṃ, arahattamaggassa arahattaphalaṃ, ayaṃ vimokkhappaṭippassaddhīti.

Tatiyabhāṇavāro.

Vimokkhakathā niṭṭhitā.

6. Gatikathā

231. Gatisampattiyā ñāṇasampayutte katinaṃ hetūnaṃ paccayā upapatti hoti? Khattiyamahāsālānaṃ brāhmaṇamahāsālānaṃ gahapatimahāsālānaṃ kāmāvacarānaṃ devānaṃ ñāṇasampayutte katinaṃ hetūnaṃ paccayā upapatti hoti? Rūpāvacarānaṃ devānaṃ katinaṃ hetūnaṃ paccayā upapatti hoti? Arūpāvacarānaṃ devānaṃ katinaṃ hetūnaṃ paccayā upapatti hoti?

Gatisampattiyā ñāṇasampayutte aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti. Khattiyamahāsālānaṃ brāhmaṇamahāsālānaṃ gahapatimahāsālānaṃ kāmāvacarānaṃ devānaṃ ñāṇasampayutte aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti. Rūpāvacarānaṃ devānaṃ aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti. Arūpāvacarānaṃ devānaṃ aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti.

232. Gatisampattiyā ñāṇasampayutte katamesaṃ aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti? Kusalakammassa javanakkhaṇe tayo hetū kusalā; tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti. Tena vuccati – kusalamūlapaccayāpi saṅkhārā. Nikantikkhaṇe dve hetū akusalā; tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti. Tena vuccati – akusalamūlapaccayāpi saṅkhārā. Paṭisandhikkhaṇe tayo hetū abyākatā; tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti. Tena vuccati – ‘‘nāmarūpapaccayāpi viññāṇaṃ, viññāṇapaccayāpi nāmarūpaṃ’’ .

Paṭisandhikkhaṇe pañcakkhandhā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti. Paṭisandhikkhaṇe cattāro mahābhūtā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti. Paṭisandhikkhaṇe tayo jīvitasaṅkhārā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti , vippayuttapaccayā honti. Paṭisandhikkhaṇe nāmañca rūpañca sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti. Paṭisandhikkhaṇe ime cuddasa dhammā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti. Paṭisandhikkhaṇe cattāro khandhā arūpino sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti. Paṭisandhikkhaṇe pañcindriyāni sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti. Paṭisandhikkhaṇe tayo hetū sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti. Paṭisandhikkhaṇe nāmañca viññāṇañca sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti. Paṭisandhikkhaṇe ime cuddasa dhammā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti. Paṭisandhikkhaṇe ime aṭṭhavīsati dhammā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti. Gatisampattiyā ñāṇasampayutte imesaṃ aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti.

Khattiyamahāsālānaṃ brāhmaṇamahāsālānaṃ gahapatimahāsālānaṃ kāmāvacarānaṃ devānaṃ ñāṇasampayutte katamesaṃ aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti? Kusalakammassa javanakkhaṇe tayo hetū kusalā; tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti. Tena vuccati – ‘‘kusalamūlapaccayāpi saṅkhārā’’. Nikantikkhaṇe dve hetū akusalā; tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti. Tena vuccati – ‘‘akusalamūlapaccayāpi saṅkhārā’’. Paṭisandhikkhaṇe tayo hetū abyākatā; tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti. Tena vuccati – ‘‘nāmarūpapaccayāpi viññāṇaṃ, viññāṇapaccayāpi nāmarūpaṃ’’.

Paṭisandhikkhaṇe pañcakkhandhā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti. Paṭisandhikkhaṇe cattāro mahābhūtā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti. Paṭisandhikkhaṇe tayo jīvitasaṅkhārā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti. Paṭisandhikkhaṇe nāmañca rūpañca sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti. Paṭisandhikkhaṇe ime cuddasa dhammā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti. Paṭisandhikkhaṇe cattāro khandhā arūpino sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti. Paṭisandhikkhaṇe pañcindriyāni sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti. Paṭisandhikkhaṇe tayo hetū sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti. Paṭisandhikkhaṇe nāmañca viññāṇañca sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti. Paṭisandhikkhaṇe ime cuddasa dhammā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti. Paṭisandhikkhaṇe ime aṭṭhavīsati dhammā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti. Khattiyamahāsālānaṃ brāhmaṇamahāsālānaṃ gahapatimahāsālānaṃ kāmāvacarānaṃ devānaṃ ñāṇasampayutte imesaṃ aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti.

Rūpāvacarānaṃ devānaṃ katamesaṃ aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti? Kusalakammassa javanakkhaṇe tayo hetū kusalā…pe… rūpāvacarānaṃ devānaṃ imesaṃ aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti.

Arūpāvacarānaṃ devānaṃ katamesaṃ aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti? Kusalakammassa javanakkhaṇe tayo hetū kusalā; tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti. Tena vuccati – ‘‘kusalamūlapaccayāpi saṅkhārā’’. Nikantikkhaṇe dve hetū akusalā; tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti. Tena vuccati – ‘‘akusalamūlapaccayāpi saṅkhārā’’. Paṭisandhikkhaṇe tayo hetū abyākatā; tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti. Tena vuccati – ‘‘nāmapaccayāpi viññāṇaṃ viññāṇapaccayāpi nāmaṃ’’.

Paṭisandhikkhaṇe cattāro khandhā arūpino sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti. Paṭisandhikkhaṇe pañcindriyāni sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti. Paṭisandhikkhaṇe tayo hetū sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti. Paṭisandhikkhaṇe nāmañca viññāṇañca sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti. Paṭisandhikkhaṇe ime cuddasa dhammā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti. Arūpāvacarānaṃ devānaṃ imesaṃ aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti.

233. Gatisampattiyā ñāṇavippayutte katinaṃ hetūnaṃ paccayā upapatti hoti? Khattiyamahāsālānaṃ brāhmaṇamahāsālānaṃ gahapatimahāsālānaṃ kāmāvacarānaṃ devānaṃ ñāṇavippayutte katinaṃ hetūnaṃ paccayā upapatti hoti?

Gatisampattiyā ñāṇavippayutte channaṃ hetūnaṃ paccayā upapatti hoti. Khattiyamahāsālānaṃ brāhmaṇamahāsālānaṃ gahapatimahāsālānaṃ kāmāvacarānaṃ devānaṃ ñāṇavippayutte channaṃ hetūnaṃ paccayā upapatti hoti .

Gatisampattiyā ñāṇavippayutte katamesaṃ channaṃ hetūnaṃ paccayā upapatti hoti? Kusalakammassa javanakkhaṇe dve hetū kusalā; tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti. Tena vuccati – kusalamūlapaccayāpi saṅkhārā. Nikantikkhaṇe dve hetū akusalā; tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti. Tena vuccati – akusalamūlapaccayāpi saṅkhārā. Paṭisandhikkhaṇe dve hetū abyākatā; tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti. Tena vuccati – ‘‘nāmarūpapaccayāpi viññāṇaṃ, viññāṇapaccayāpi nāmarūpaṃ’’.

Paṭisandhikkhaṇe pañcakkhandhā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti. Paṭisandhikkhaṇe cattāro mahābhūtā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti. Paṭisandhikkhaṇe tayo jīvitasaṅkhārā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti. Paṭisandhikkhaṇe nāmañca rūpañca sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti. Paṭisandhikkhaṇe ime cuddasa dhammā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti. Paṭisandhikkhaṇe cattāro khandhā arūpino sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti. Paṭisandhikkhaṇe cattāri indriyāni sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti. Paṭisandhikkhaṇe dve hetū sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti. Paṭisandhikkhaṇe nāmañca viññāṇañca sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti. Paṭisandhikkhaṇe ime dvādasa dhammā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti . Paṭisandhikkhaṇe ime chabbīsati dhammā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti. Gatisampattiyā ñāṇavippayutte imesaṃ channaṃ hetūnaṃ paccayā upapatti hoti.

Khattiyamahāsālānaṃ brāhmaṇamahāsālānaṃ gahapatimahāsālānaṃ kāmāvacarānaṃ devānaṃ ñāṇavippayutte katamesaṃ channaṃ hetūnaṃ paccayā upapatti hoti? Kusalakammassa javanakkhaṇe dve hetū kusalā; tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti. Tena vuccati – ‘‘kusalamūlapaccayāpi saṅkhārā…pe… khattiyamahāsālānaṃ brāhmaṇamahāsālānaṃ gahapatimahāsālānaṃ kāmāvacarānaṃ devānaṃ ñāṇavippayutte imesaṃ channaṃ hetūnaṃ paccayā upapatti hotī’’ti.

Gatikathā niṭṭhitā.

7. Kammakathā

234. Ahosi kammaṃ, ahosi kammavipāko. Ahosi kammaṃ, nāhosi kammavipāko. Ahosi kammaṃ, atthi kammavipāko. Ahosi kammaṃ, natthi kammavipāko. Ahosi kammaṃ, bhavissati kammavipāko. Ahosi kammaṃ, na bhavissati kammavipāko. [Atītakammaṃ]

Atthi kammaṃ, atthi kammavipāko. Atthi kammaṃ, natthi kammavipāko. Atthi kammaṃ, bhavissati kammavipāko . Atthi kammaṃ, na bhavissati kammavipāko. [Paccuppannakammaṃ]

Bhavissati kammaṃ, bhavissati kammavipāko. Bhavissati kammaṃ, na bhavissati kammavipāko. [Anāgatakammaṃ]

235. Ahosi kusalaṃ kammaṃ, ahosi kusalassa kammassa vipāko. Ahosi kusalaṃ kammaṃ, nāhosi kusalassa kammassa vipāko. Ahosi kusalaṃ kammaṃ, atthi kusalassa kammassa vipāko. Ahosi kusalaṃ kammaṃ, natthi kusalassa kammassa vipāko. Ahosi kusalaṃ kammaṃ, bhavissati kusalassa kammassa vipāko. Ahosi kusalaṃ kammaṃ, na bhavissati kusalassa kammassa vipāko.

Atthi kusalaṃ kammaṃ, atthi kusalassa kammassa vipāko. Atthi kusalaṃ kammaṃ, natthi kusalassa kammassa vipāko. Atthi kusalaṃ kammaṃ, bhavissati kusalassa kammassa vipāko. Atthi kusalaṃ kammaṃ, na bhavissati kusalassa kammassa vipāko.

Bhavissati kusalaṃ kammaṃ, bhavissati kusalassa kammassa vipāko. Bhavissati kusalaṃ kammaṃ, na bhavissati kusalassa kammassa vipāko.

Ahosi akusalaṃ kammaṃ, ahosi akusalassa kammassa vipāko. Ahosi akusalaṃ kammaṃ, nāhosi akusalassa kammassa vipāko. Ahosi akusalaṃ kammaṃ, atthi akusalassa kammassa vipāko. Ahosi akusalaṃ kammaṃ, natthi akusalassa kammassa vipāko. Ahosi akusalaṃ kammaṃ, bhavissati akusalassa kammassa vipāko. Ahosi akusalaṃ kammaṃ, na bhavissati akusalassa kammassa vipāko.

Atthi akusalaṃ kammaṃ, atthi akusalassa kammassa vipāko. Atthi akusalaṃ kammaṃ, natthi akusalassa kammassa vipāko. Atthi akusalaṃ kammaṃ, bhavissati akusalassa kammassa vipāko. Atthi akusalaṃ kammaṃ, na bhavissati akusalassa kammassa vipāko.

Bhavissati akusalaṃ kammaṃ, bhavissati akusalassa kammassa vipāko. Bhavissati akusalaṃ kammaṃ, na bhavissati akusalassa kammassa vipāko.

Ahosi sāvajjaṃ kammaṃ…pe… ahosi anavajjaṃ kammaṃ…pe… ahosi kaṇhaṃ kammaṃ…pe… ahosi sukkaṃ kammaṃ…pe… ahosi sukhudrayaṃ kammaṃ…pe… ahosi dukkhudrayaṃ kammaṃ…pe… ahosi sukhavipākaṃ kammaṃ…pe… ahosi dukkhavipākaṃ kammaṃ, ahosi dukkhavipākassa kammassa vipāko. Ahosi dukkhavipākaṃ kammaṃ, nāhosi dukkhavipākassa kammassa vipāko. Ahosi dukkhavipākaṃ kammaṃ, atthi dukkhavipākassa kammassa vipāko. Ahosi dukkhavipākaṃ kammaṃ, natthi dukkhavipākassa kammassa vipāko. Ahosi dukkhavipākaṃ kammaṃ, bhavissati dukkhavipākassa kammassa vipāko. Ahosi dukkhavipākaṃ kammaṃ, na bhavissati dukkhavipākassa kammassa vipāko.

Atthi dukkhavipākaṃ kammaṃ, atthi dukkhavipākassa kammassa vipāko. Atthi dukkhavipākaṃ kammaṃ, natthi dukkhavipākassa kammassa vipāko. Atthi dukkhavipākaṃ kammaṃ, bhavissati dukkhavipākassa kammassa vipāko. Atthi dukkhavipākaṃ kammaṃ, na bhavissati dukkhavipākassa kammassa vipāko.

Bhavissati dukkhavipākaṃ kammaṃ, bhavissati dukkhavipākassa kammassa vipāko. Bhavissati dukkhavipākaṃ kammaṃ, na bhavissati dukkhavipākassa kammassa vipākoti.

Kammakathā niṭṭhitā.

8. Vipallāsakathā

236. Purimanidānaṃ . ‘‘Cattārome , bhikkhave [a. ni. 4.49 passitabbā], saññāvipallāsā cittavipallāsā diṭṭhivipallāsā. Katame cattāro? Anicce, bhikkhave, niccanti saññāvipallāso cittavipallāso diṭṭhivipallāso. Dukkhe, bhikkhave, sukhanti saññāvipallāso cittavipallāso diṭṭhivipallāso. Anattani, bhikkhave, attāti saññāvipallāso cittavipallāso diṭṭhivipallāso. Asubhe, bhikkhave, subhanti saññāvipallāso cittavipallāso diṭṭhivipallāso. Ime kho, bhikkhave, cattāro saññāvipallāsā cittavipallāsā diṭṭhivipallāsā.

‘‘Cattārome, bhikkhave, nasaññāvipallāsā nacittavipallāsā nadiṭṭhivipallāsā. Katame cattāro? Anicce, bhikkhave, aniccanti nasaññāvipallāso nacittavipallāso nadiṭṭhivipallāso. Dukkhe, bhikkhave, dukkhanti nasaññāvipallāso nacittavipallāso nadiṭṭhivipallāso. Anattani, bhikkhave, anattāti nasaññāvipallāso nacittavipallāso nadiṭṭhivipallāso. Asubhe, bhikkhave, asubhanti nasaññāvipallāso nacittavipallāso nadiṭṭhivipallāso. Ime kho, bhikkhave, cattāro nasaññāvipallāsā nacittavipallāsā nadiṭṭhivipallāsā’’ti.

‘‘Anicce niccasaññino, dukkhe ca sukhasaññino;

Anattani ca attāti [attasaññino (syā.) a. ni. 4.49 passitabbā], asubhe subhasaññino;

Micchādiṭṭhihatā sattā, khittacittā visaññino.

‘‘Te yogayuttā mārassa, ayogakkhemino janā;

Sattā gacchanti saṃsāraṃ, jātimaraṇagāmino.

‘‘Yadā ca buddhā lokasmiṃ, uppajjanti pabhaṅkarā;

Te imaṃ dhammaṃ pakāsenti, dukkhūpasamagāminaṃ.

‘‘Tesaṃ sutvāna sappaññā, sacittaṃ paccaladdhu [paccaladdhuṃ (syā.), paccaladdhā a. ni. 4.49] te;

Aniccaṃ aniccato dakkhuṃ, dukkhamaddakkhu dukkhato.

‘‘Anattani anattāti, asubhaṃ asubhataddasuṃ;

Sammādiṭṭhisamādānā, sabbaṃ dukkhaṃ upaccagu’’nti.

Ime cattāro vipallāsā diṭṭhisampannassa puggalassa pahīnā, appahīnāti. Keci pahīnā, keci appahīnā? Anicce niccanti saññāvipallāso cittavipallāso diṭṭhivipallāso pahīno. Dukkhe sukhanti saññā uppajjati, cittaṃ uppajjati, diṭṭhivipallāso pahīno. Anattani attāti saññāvipallāso cittavipallāso diṭṭhivipallāso pahīno. Asubhe subhanti saññā uppajjati, cittaṃ uppajjati, diṭṭhivipallāso pahīno. Dvīsu vatthūsu cha vipallāsā pahīnā . Dvīsu vatthūsu dve vipallāsā pahīnā, cattāro vipallāsā appahīnā. Catūsu vatthūsu aṭṭha vipallāsā pahīnā, cattāro vipallāsā appahīnāti.

Vipallāsakathā niṭṭhitā.

9. Maggakathā

237. Maggoti kenaṭṭhena maggo? Sotāpattimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi micchādiṭṭhiyā pahānāya maggo ceva hetu ca, sahajātānaṃ dhammānaṃ upatthambhanāya maggo ceva hetu ca, kilesānaṃ pariyādānāya maggo ceva hetu ca, paṭivedhādivisodhanāya maggo ceva hetu ca, cittassa adhiṭṭhānāya maggo ceva hetu ca, cittassa vodānāya maggo ceva hetu ca, visesādhigamāya maggo ceva hetu ca, uttari paṭivedhāya [uttariṃ paṭivedhāya (syā.)] maggo ceva hetu ca, saccābhisamayāya maggo ceva hetu ca, nirodhe patiṭṭhāpanāya maggo ceva hetu ca.

Abhiniropanaṭṭhena sammāsaṅkappo micchāsaṅkappassa pahānāya maggo ceva hetu ca, sahajātānaṃ dhammānaṃ upatthambhanāya maggo ceva hetu ca, kilesānaṃ pariyādānāya maggo ceva hetu ca, paṭivedhādivisodhanāya maggo ceva hetu ca, cittassa adhiṭṭhānāya maggo ceva hetu ca, cittassa vodānāya maggo ceva hetu ca, visesādhigamāya maggo ceva hetu ca, uttari paṭivedhāya maggo ceva hetu ca, saccābhisamayāya maggo ceva hetu ca, nirodhe patiṭṭhāpanāya maggo ceva hetu ca.

Pariggahaṭṭhena sammāvācā micchāvācāya pahānāya maggo ceva hetu ca, sahajātānaṃ dhammānaṃ upatthambhanāya maggo ceva hetu ca, kilesānaṃ pariyādānāya maggo ceva hetu ca, paṭivedhādivisodhanāya maggo ceva hetu ca, cittassa adhiṭṭhānāya maggo ceva hetu ca, cittassa vodānāya maggo ceva hetu ca, visesādhigamāya maggo ceva hetu ca, uttari paṭivedhāya maggo ceva hetu ca, saccābhisamayāya maggo ceva hetu ca, nirodhe patiṭṭhāpanāya maggo ceva hetu ca.

Samuṭṭhānaṭṭhena sammākammanto micchākammantassa pahānāya maggo ceva hetu ca, sahajātānaṃ dhammānaṃ upatthambhanāya maggo ceva hetu ca, kilesānaṃ pariyādānāya maggo ceva hetu ca paṭivedhādivisodhanāya maggo ceva hetu ca, cittassa adhiṭṭhānāya maggo ceva hetu ca, cittassa vodānāya maggo ceva hetu ca, visesādhigamāya maggo ceva hetu ca, uttari paṭivedhāya maggo ceva hetu ca, saccābhisamayāya maggo ceva hetu ca, nirodhe patiṭṭhāpanāya maggo ceva hetu ca.

Vodānaṭṭhena sammāājīvo micchāājīvassa pahānāya maggo ceva hetu ca…pe… paggahaṭṭhena sammāvāyāmo micchāvāyāmassa pahānāya maggo ceva hetu ca…pe… upaṭṭhānaṭṭhena sammāsati micchāsatiyā pahānāya maggo ceva hetu ca…pe… avikkhepaṭṭhena sammāsamādhi micchāsamādhissa pahānāya maggo ceva hetu ca, sahajātānaṃ dhammānaṃ upatthambhanāya maggo ceva hetu ca, kilesānaṃ pariyādānāya maggo ceva hetu ca, paṭivedhādivisodhanāya maggo ceva hetu ca, cittassa adhiṭṭhānāya maggo ceva hetu ca, cittassa vodānāya maggo ceva hetu ca, visesādhigamāya maggo ceva hetu ca, uttari paṭivedhāya maggo ceva hetu ca, saccābhisamayāya maggo ceva hetu ca, nirodhe patiṭṭhāpanāya maggo ceva hetu ca.

Sakadāgāmimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi…pe… avikkhepaṭṭhena sammāsamādhi oḷārikassa kāmarāgasaññojanassa paṭighasaññojanassa oḷārikassa kāmarāgānusayassa paṭighānusayassa pahānāya maggo ceva hetu ca, sahajātānaṃ dhammānaṃ upatthambhanāya maggo ceva hetu ca, kilesānaṃ pariyādānāya maggo ceva hetu ca, paṭivedhādivisodhanāya maggo ceva hetu ca, cittassa adhiṭṭhānāya maggo ceva hetu ca, cittassa vodānāya maggo ceva hetu ca, visesādhigamāya maggo ceva hetu ca, uttari paṭivedhāya maggo ceva hetu ca, saccābhisamayāya maggo ceva hetu ca, nirodhe patiṭṭhāpanāya maggo ceva hetu ca.

Anāgāmimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi…pe… avikkhepaṭṭhena sammāsamādhi anusahagatassa kāmarāgasaññojanassa paṭighasaññojanassa, anusahagatassa kāmarāgānusayassa paṭighānusayassa pahānāya maggo ceva hetu ca, sahajātānaṃ dhammānaṃ upatthambhanāya maggo ceva hetu ca, kilesānaṃ pariyādānāya maggo ceva hetu ca, paṭivedhādivisodhanāya maggo ceva hetu ca, cittassa adhiṭṭhānāya maggo ceva hetu ca, cittassa vodānāya maggo ceva hetu ca , visesādhigamāya maggo ceva hetu ca, uttari paṭivedhāya maggo ceva hetu ca, saccābhisamayāya maggo ceva hetu ca, nirodhe patiṭṭhāpanāya maggo ceva hetu ca.

Arahattamaggakkhaṇe dassanaṭṭhena sammādiṭṭhi…pe… avikkhepaṭṭhena sammāsamādhi rūparāgassa arūparāgassa mānassa uddhaccassa avijjāya, mānānusayassa bhavarāgānusayassa avijjānusayassa pahānāya maggo ceva hetu ca, sahajātānaṃ dhammānaṃ upatthambhanāya maggo ceva hetu ca, kilesānaṃ pariyādānāya maggo ceva hetu ca, paṭivedhādivisodhanāya maggo ceva hetu ca, cittassa adhiṭṭhānāya maggo ceva hetu ca, cittassa, vodānāya maggo ceva hetu ca, visesādhigamāya maggo ceva hetu ca, uttari paṭivedhāya maggo ceva hetu ca, saccābhisamayāya maggo ceva, hetu ca, nirodhe patiṭṭhāpanāya maggo ceva hetu ca.

Dassanamaggo sammādiṭṭhi, abhiniropanamaggo sammāsaṅkappo , pariggahamaggo sammāvācā, samuṭṭhānamaggo sammākammanto, vodānamaggo sammāājīvo, paggahamaggo sammāvāyāmo, upaṭṭhānamaggo sammāsati, avikkhepamaggo sammāsamādhi. Upaṭṭhānamaggo satisambojjhaṅgo, pavicayamaggo dhammavicayasambojjhaṅgo, paggahamaggo vīriyasambojjhaṅgo, pharaṇamaggo pītisambojjhaṅgo, upasamamaggo passaddhisambojjhaṅgo, avikkhepamaggo samādhisambojjhaṅgo, paṭisaṅkhānamaggo upekkhāsambojjhaṅgo.

Assaddhiye akampiyamaggo saddhābalaṃ, kosajje akampiyamaggo vīriyabalaṃ, pamāde akampiyamaggo satibalaṃ, uddhacce akampiyamaggo samādhibalaṃ, avijjāya akampiyamaggo paññābalaṃ. Adhimokkhamaggo saddhindriyaṃ, paggahamaggo vīriyindriyaṃ, upaṭṭhānamaggo satindriyaṃ, avikkhepamaggo samādhindriyaṃ, dassanamaggo paññindriyaṃ.

Ādhipateyyaṭṭhena indriyā maggo, akampiyaṭṭhena balā maggo, niyyānaṭṭhena bojjhaṅgā maggo, hetuṭṭhena maggaṅgā maggo, upaṭṭhānaṭṭhena satipaṭṭhānā maggo, padahanaṭṭhena sammappadhānā maggo, ijjhanaṭṭhena iddhipādā maggo, tathaṭṭhena saccāni maggo, avikkhepaṭṭhena samatho maggo, anupassanaṭṭhena vipassanā maggo, ekarasaṭṭhena samathavipassanā maggo, anativattanaṭṭhena yuganaddhā maggo, saṃvaraṭṭhena sīlavisuddhi maggo, avikkhepaṭṭhena cittavisuddhi maggo, dassanaṭṭhena diṭṭhivisuddhi maggo, muttaṭṭhena vimokkho maggo, paṭivedhaṭṭhena vijjā maggo, pariccāgaṭṭhena vimutti maggo, samucchedaṭṭhena khaye ñāṇaṃ maggo, chando mūlaṭṭhena maggo, manasikāro samuṭṭhānaṭṭhena maggo, phasso samodhānaṭṭhena maggo, vedanā samosaraṇaṭṭhena maggo, samādhi pamukhaṭṭhena maggo, sati ādhipateyyaṭṭhena maggo, paññā tatuttaraṭṭhena maggo, vimutti sāraṭṭhena maggo, amatogadhaṃ nibbānaṃ pariyosānaṭṭhena maggoti.

Maggakathā niṭṭhitā.

10. Maṇḍapeyyakathā

238. ‘‘Maṇḍapeyyamidaṃ , bhikkhave, brahmacariyaṃ. Satthā sammukhībhūto tidhattamaṇḍo [tividho maṇḍo (bahūsu) aṭṭhakathā oloketabbā]. Satthari sammukhībhūte desanāmaṇḍo, paṭiggahamaṇḍo, brahmacariyamaṇḍo’’.

Katamo desanāmaṇḍo? Catunnaṃ ariyasaccānaṃ ācikkhanā desanā paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ [uttānikammaṃ (ka.)], catunnaṃ satipaṭṭhānānaṃ…pe… catunnaṃ sammappadhānānaṃ… catunnaṃ iddhipādānaṃ… pañcannaṃ indriyānaṃ… pañcannaṃ balānaṃ… sattannaṃ bojjhaṅgānaṃ… ariyassa aṭṭhaṅgikassa maggassa ācikkhanā desanā paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ – ayaṃ desanāmaṇḍo.

Katamo paṭiggahamaṇḍo? Bhikkhū bhikkhuniyo upāsakā upāsikāyo devā manussā ye vā panaññepi keci viññātāro – ayaṃ paṭiggahamaṇḍo.

Katamo brahmacariyamaṇḍo? Ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṃ – sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhi – ayaṃ brahmacariyamaṇḍo.

239. Adhimokkhamaṇḍo saddhindriyaṃ, assaddhiyaṃ kasaṭo; assaddhiyaṃ kasaṭaṃ chaḍḍetvā saddhindriyassa adhimokkhamaṇḍaṃ pivatīti – maṇḍapeyyaṃ. Paggahamaṇḍo vīriyindriyaṃ, kosajjaṃ kasaṭo; kosajjaṃ kasaṭaṃ chaḍḍetvā vīriyindriyassa paggahamaṇḍaṃ pivatīti – maṇḍapeyyaṃ. Upaṭṭhānamaṇḍo satindriyaṃ, pamādo kasaṭo; pamādaṃ kasaṭaṃ chaḍḍetvā satindriyassa upaṭṭhānamaṇḍaṃ pivatīti – maṇḍapeyyaṃ. Avikkhepamaṇḍo samādhindriyaṃ, uddhaccaṃ kasaṭo; uddhaccaṃ kasaṭaṃ chaḍḍetvā samādhindriyassa avikkhepamaṇḍaṃ pivatīti – maṇḍapeyyaṃ. Dassanamaṇḍo paññindriyaṃ, avijjaṃ kasaṭo; avijjaṃ kasaṭaṃ chaḍḍetvā paññindriyassa dassanamaṇḍaṃ pivatīti – maṇḍapeyyaṃ.

Assaddhiye akampiyamaṇḍo saddhābalaṃ, assaddhiyaṃ kasaṭo; assaddhiyaṃ kasaṭaṃ chaḍḍetvā saddhābalassa assaddhiye akampiyamaṇḍaṃ pivatīti – maṇḍapeyyaṃ. Kosajje akampiyamaṇḍo vīriyabalaṃ, kosajjaṃ kasaṭo; kosajjaṃ kasaṭaṃ chaḍḍetvā vīriyabalassa kosajje akampiyamaṇḍaṃ pivatīti – maṇḍapeyyaṃ. Pamāde akampiyamaṇḍo satibalaṃ, pamādo kasaṭo; pamādaṃ kasaṭaṃ chaḍḍetvā satibalassa pamāde akampiyamaṇḍaṃ pivatīti – maṇḍapeyyaṃ. Uddhacce akampiyamaṇḍo samādhibalaṃ, uddhaccaṃ kasaṭo; uddhaccaṃ kasaṭaṃ chaḍḍetvā samādhibalassa uddhacce akampiyamaṇḍaṃ pivatīti – maṇḍapeyyaṃ. Avijjāya akampiyamaṇḍo paññābalaṃ, avijjā kasaṭo; avijjaṃ kasaṭaṃ chaḍḍetvā paññābalassa avijjāya akampiyamaṇḍaṃ pivatīti – maṇḍapeyyaṃ.

Upaṭṭhānamaṇḍo satisambojjhaṅgā, pamādo kasaṭo; pamādaṃ kasaṭaṃ chaḍḍetvā satisambojjhaṅgassa upaṭṭhānamaṇḍaṃ pivatīti – maṇḍapeyyaṃ. Pavicayamaṇḍo dhammavicayasambojjhaṅgo, avijjā kasaṭo; avijjaṃ kasaṭaṃ chaḍḍetvā dhammavicayasambojjhaṅgassa pavicayamaṇḍaṃ pivatīti – maṇḍapeyyaṃ. Paggahamaṇḍo vīriyasambojjhaṅgo, kosajjaṃ kasaṭo; kosajjaṃ kasaṭaṃ chaḍḍetvā vīriyasambojjhaṅgassa paggahamaṇḍaṃ pivatīti – maṇḍapeyyaṃ. Pharaṇamaṇḍo pītisambojjhaṅgo, pariḷāho kasaṭo; pariḷāhaṃ kasaṭaṃ chaḍḍetvā pītisambojjhaṅgassa pharaṇamaṇḍaṃ pivatīti – maṇḍapeyyaṃ. Upasamamaṇḍo passaddhisambojjhaṅgo , duṭṭhullaṃ kasaṭo; duṭṭhullaṃ kasaṭaṃ chaḍḍetvā passaddhisambojjhaṅgassa upasamamaṇḍaṃ pivatīti – maṇḍapeyyaṃ. Avikkhepamaṇḍo samādhisambojjhaṅgo, uddhaccaṃ kasaṭo; uddhaccaṃ kasaṭaṃ chaḍḍetvā samādhisambojjhaṅgassa avikkhepamaṇḍaṃ pivatīti – maṇḍapeyyaṃ. Paṭisaṅkhānamaṇḍo upekkhāsambojjhaṅgo, appaṭisaṅkhā kasaṭo; appaṭisaṅkhaṃ kasaṭaṃ chaḍḍetvā upekkhāsambojjhaṅgassa paṭisaṅkhānamaṇḍaṃ pivatīti – maṇḍapeyyaṃ.

Dassanamaṇḍo sammādiṭṭhi, micchādiṭṭhi kasaṭo; micchādiṭṭhiṃ kasaṭaṃ chaḍḍetvā sammādiṭṭhiyā dassanamaṇḍaṃ pivatīti – maṇḍapeyyaṃ. Abhiniropanamaṇḍo sammāsaṅkappo, micchāsaṅkappo kasaṭo; micchāsaṅkappaṃ kasaṭaṃ chaḍḍetvā sammāsaṅkappassa abhiniropanamaṇḍaṃ pivatīti – maṇḍapeyyaṃ. Pariggahamaṇḍo sammāvācā, micchāvācā kasaṭo; micchāvācaṃ kasaṭaṃ chaḍḍetvā sammāvācāya pariggahamaṇḍaṃ pivatīti – maṇḍapeyyaṃ. Samuṭṭhānamaṇḍo sammākammanto, micchākammanto kasaṭo; micchākammantaṃ kasaṭaṃ chaḍḍetvā sammākammantassa samuṭṭhānamaṇḍaṃ pivatīti – maṇḍapeyyaṃ. Vodānamaṇḍo sammāājīvo, micchāājīvo kasaṭo; micchāājīvaṃ kasaṭaṃ chaḍḍetvā sammāājīvassa vodānamaṇḍaṃ pivatīti – maṇḍapeyyaṃ. Paggahamaṇḍo sammāvāyāmo, micchāvāyāmo kasaṭo; micchāvāyāmaṃ kasaṭaṃ chaḍḍetvā sammāvāyāmassa paggahamaṇḍaṃ pivatīti – maṇḍapeyyaṃ. Upaṭṭhānamaṇḍo sammāsati, micchāsati kasaṭo; micchāsatiṃ kasaṭaṃ chaḍḍetvā sammāsatiyā upaṭṭhānamaṇḍaṃ pivatīti – maṇḍapeyyaṃ. Avikkhepamaṇḍo sammāsamādhi, micchāsamādhi kasaṭo; micchāsamādhiṃ kasaṭaṃ chaḍḍetvā sammāsamādhissa avikkhepamaṇḍaṃ pivatīti – maṇḍapeyyaṃ.

240. Atthi maṇḍo, atthi peyyaṃ, atthi kasaṭo. Adhimokkhamaṇḍo saddhindriyaṃ, assaddhiyaṃ kasaṭo; yo tattha attharaso dhammaraso vimuttiraso – idaṃ peyyaṃ. Paggahamaṇḍo vīriyindriyaṃ, kosajjaṃ kasaṭo; yo tattha attharaso dhammaraso vimuttiraso – idaṃ peyyaṃ. Upaṭṭhānamaṇḍo satindriyaṃ, pamādo kasaṭo; yo tattha attharaso dhammaraso vimuttiraso – idaṃ peyyaṃ. Avikkhepamaṇḍo samādhindriyaṃ, uddhaccaṃ kasaṭo; yo tattha attharaso dhammaraso vimuttiraso – idaṃ peyyaṃ. Dassanamaṇḍo paññindriyaṃ, avijjā kasaṭo; yo tattha attharaso dhammaraso vimuttiraso – idaṃ peyyaṃ.

Assaddhiye akampiyamaṇḍo saddhābalaṃ, assaddhiyaṃ kasaṭo; yo tattha attharaso dhammaraso vimuttiraso – idaṃ peyyaṃ. Kosajje akampiyamaṇḍo vīriyabalaṃ, kosajjaṃ kasaṭo; yo tattha attharaso dhammaraso vimuttiraso – idaṃ peyyaṃ. Pamāde akampiyamaṇḍo satibalaṃ, pamādo kasaṭo; yo tattha attharaso dhammaraso vimuttiraso – idaṃ peyyaṃ. Uddhacce akampiyamaṇḍo samādhibalaṃ, uddhaccaṃ kasaṭo; yo tattha attharaso dhammaraso vimuttiraso – idaṃ peyyaṃ. Avijjāya akampiyamaṇḍo paññābalaṃ, avijjā kasaṭo; yo tattha attharaso dhammaraso vimuttiraso – idaṃ peyyaṃ.

Upaṭṭhānamaṇḍo satisambojjhaṅgo, pamādo kasaṭo; yo tattha attharaso dhammaraso vimuttiraso – idaṃ peyyaṃ. Pavicayamaṇḍo dhammavicayasambojjhaṅgo, avijjā kasaṭo; yo tattha attharaso dhammaraso vimuttiraso – idaṃ peyyaṃ. Paggahamaṇḍo vīriyasambojjhaṅgo, kosajjaṃ kasaṭo; yo tattha attharaso dhammaraso vimuttiraso – idaṃ peyyaṃ. Pharaṇamaṇḍo pītisambojjhaṅgo, pariḷāho kasaṭo; yo tattha attharaso dhammaraso vimuttiraso – idaṃ peyyaṃ. Upasamamaṇḍo passaddhisambojjhaṅgo, duṭṭhullaṃ kasaṭo; yo tattha attharaso dhammaraso vimuttiraso – idaṃ peyyaṃ. Avikkhepamaṇḍo samādhisambojjhaṅgo, uddhaccaṃ kasaṭo; yo tattha attharaso dhammaraso vimuttiraso – idaṃ peyyaṃ. Paṭisaṅkhānamaṇḍo upekkhāsambojjhaṅgo, apaṭisaṅkhā kasaṭo; yo tattha attharaso dhammaraso vimuttiraso – idaṃ peyyaṃ.

Dassanamaṇḍo sammādiṭṭhi, micchādiṭṭhi kasaṭo; yo tattha attharaso dhammaraso vimuttiraso – idaṃ peyyaṃ. Abhiniropanamaṇḍo sammāsaṅkappo, micchāsaṅkappo kasaṭo; yo tattha attharaso dhammaraso vimuttiraso – idaṃ peyyaṃ. Pariggahamaṇḍo sammāvācā, micchāvācā kasaṭo; yo tattha attharaso dhammaraso vimuttiraso – idaṃ peyyaṃ. Samuṭṭhānamaṇḍo sammākammanto, micchākammanto kasaṭo; yo tattha attharaso dhammaraso vimuttiraso – idaṃ peyyaṃ. Vodānamaṇḍo sammāājīvo, micchāājīvo kasaṭo; yo tattha attharaso dhammaraso vimuttiraso – idaṃ peyyaṃ. Paggahamaṇḍo sammāvāyāmo, micchāvāyāmo kasaṭo; yo tattha attharaso dhammaraso vimuttiraso – idaṃ peyyaṃ. Upaṭṭhānamaṇḍo sammāsati, micchāsati kasaṭo; yo tattha attharaso dhammaraso vimuttiraso – idaṃ peyyaṃ. Avikkhepamaṇḍo sammāsamādhi, micchāsamādhi kasaṭo; yo tattha attharaso dhammaraso vimuttiraso – idaṃ peyyaṃ.

Dassanamaṇḍo sammādiṭṭhi… abhiniropanamaṇḍo sammāsaṅkappo… pariggahamaṇḍo sammāvācā… samuṭṭhānamaṇḍo sammākammanto… vodānamaṇḍo sammāājīvo… paggahamaṇḍo sammāvāyāmo… upaṭṭhānamaṇḍo sammāsati… avikkhepamaṇḍo sammāsamādhi.

Upaṭṭhānamaṇḍo satisambojjhaṅgo… pavicayamaṇḍo dhammavicayasambojjhaṅgo… paggahamaṇḍo vīriyasambojjhaṅgo… pharaṇamaṇḍo pītisambojjhaṅgo… upasamamaṇḍo passaddhisambojjhaṅgo… avikkhepamaṇḍo samādhisambojjhaṅgo… paṭisaṅkhānamaṇḍo upekkhāsambojjhaṅgo.

Assaddhiye akampiyamaṇḍo saddhābalaṃ… kosajje akampiyamaṇḍo vīriyabalaṃ… pamāde akampiyamaṇḍo satibalaṃ… uddhacce akampiyamaṇḍo samādhibalaṃ… avijjāya akampiyamaṇḍo paññābalaṃ.

Adhimokkhamaṇḍo saddhindriyaṃ… paggahamaṇḍo vīriyindriyaṃ… upaṭṭhānamaṇḍo satindriyaṃ… avikkhepamaṇḍo samādhindriyaṃ… dassanamaṇḍo paññindriyaṃ.

Ādhipateyyaṭṭhena indriyā maṇḍo, akampiyaṭṭhena balā maṇḍo, niyyānaṭṭhena bojjhaṅgā maṇḍo, hetuṭṭhena maggo maṇḍo, upaṭṭhānaṭṭhena satipaṭṭhānā maṇḍo, padahanaṭṭhena sammappadhānā maṇḍo, ijjhanaṭṭhena iddhipādā maṇḍo, tathaṭṭhena saccā maṇḍo, avikkhepaṭṭhena samatho maṇḍo, anupassanaṭṭhena vipassanā maṇḍo, ekarasaṭṭhena samathavipassanā maṇḍo, anativattanaṭṭhena yuganaddhā maṇḍo, saṃvaraṭṭhena sīlavisuddhi maṇḍo, avikkhepaṭṭhena cittavisuddhi maṇḍo, dassanaṭṭhena diṭṭhivisuddhi maṇḍo, muttaṭṭhena vimokkho maṇḍo, paṭivedhaṭṭhena vijjā maṇḍo, pariccāgaṭṭhena vimutti maṇḍo, samucchedaṭṭhena khaye ñāṇaṃ maṇḍo, paṭippassaddhaṭṭhena anuppāde ñāṇaṃ maṇḍo, chando mūlaṭṭhena maṇḍo, manasikāro samuṭṭhānaṭṭhena maṇḍo, phasso samodhānaṭṭhena maṇḍo, vedanā samosaraṇaṭṭhena maṇḍo, samādhi pamukhaṭṭhena maṇḍo, sati ādhipateyyaṭṭhena maṇḍo, paññā tatuttaraṭṭhena maṇḍo, vimutti sāraṭṭhena maṇḍo, amatogadhaṃ nibbānaṃ pariyosānaṭṭhena maṇḍoti.

Catutthabhāṇavāro.

Maṇḍapeyyakathā niṭṭhitā.

Mahāvaggo paṭhamo.

Tassuddānaṃ –

Ñāṇadiṭṭhī ca assāsā, indriyaṃ vimokkhapañcamā;

Gatikammavipallāsā, maggo maṇḍena te dasāti.

Esa nikāyadharehi ṭhapito, asamo [assamo (syā.)] paṭhamo pavaro

Varavaggoti [varamaggoti (syā.)].

 

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)
Các bài viết trong sách

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app