17. Uppannattikaṃ

7. Pañhāvāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

1. Uppanno dhammo uppannassa dhammassa hetupaccayena paccayo – uppannā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. Paṭisandhikkhaṇe uppannā hetū sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ hetupaccayena paccayo. (1)

Ārammaṇapaccayo

2. Uppanno dhammo uppannassa dhammassa ārammaṇapaccayena paccayo – uppannaṃ cakkhuṃ aniccato dukkhato anattato vipassati, assādeti abhinandati, taṃ ārabbha rāgo uppajjati, diṭṭhi uppajjati, vicikicchā…pe… uddhaccaṃ…pe… domanassaṃ uppajjati. Uppannaṃ sotaṃ… ghānaṃ… jivhaṃ… kāyaṃ… rūpe… sadde… gandhe… rase… phoṭṭhabbe… vatthuṃ… uppanne khandhe aniccato dukkhato anattato vipassati…pe… domanassaṃ uppajjati. Dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti, rūpāyatanaṃ cakkhuviññāṇassa …pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe… uppannā khandhā iddhividhañāṇassa āvajjanāya ārammaṇapaccayena paccayo. (1)

3. Anuppanno dhammo uppannassa dhammassa ārammaṇapaccayena paccayo – anuppanne rūpe… sadde… gandhe… rase… phoṭṭhabbe… anuppanne khandhe aniccato dukkhato anattato vipassati…pe… domanassaṃ uppajjati. Anuppannā khandhā iddhividhañāṇassa, cetopariyañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (1)

4. Uppādī dhammo uppannassa dhammassa ārammaṇapaccayena paccayo – uppādiṃ cakkhuṃ…pe… kāyaṃ… rūpe… gandhe… rase… phoṭṭhabbe… vatthuṃ… uppādī khandhe aniccato dukkhato anattato…pe… domanassaṃ uppajjati. Uppādī khandhā iddhividhañāṇassa, cetopariyañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (1)

Adhipatipaccayo

5. Uppanno dhammo uppannassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – uppannaṃ cakkhuṃ garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. Uppannaṃ sotaṃ… ghānaṃ… jivhaṃ… kāyaṃ… rūpe… sadde… gandhe… rase… phoṭṭhabbe… vatthuṃ… uppanne khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati…pe…. Sahajātādhipati – uppannā adhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (1)

Anuppanno dhammo uppannassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – anuppanne rūpe… sadde… gandhe… rase… phoṭṭhabbe… anuppanne khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. (1)

Uppādī dhammo uppannassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – uppādiṃ cakkhuṃ…pe… kāyaṃ… rūpe…pe… phoṭṭhabbe… vatthuṃ… uppādī khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. (1)

Sahajātapaccayo

6. Uppanno dhammo uppannassa dhammassa sahajātapaccayena paccayo – uppanno eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ sahajātapaccayena paccayo…pe… dve khandhā dvinnaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ sahajātapaccayena paccayo. Paṭisandhikkhaṇe uppanno eko khandho tiṇṇannaṃ khandhānaṃ kaṭattā ca rūpānaṃ sahajātapaccayena paccayo…pe… dve khandhā dvinnaṃ khandhānaṃ kaṭattā ca rūpānaṃ sahajātapaccayena paccayo. Khandhā vatthussa sahajātapaccayena paccayo. Vatthu khandhānaṃ sahajātapaccayena paccayo. Ekaṃ mahābhūtaṃ tiṇṇannaṃ mahābhūtānaṃ sahajātapaccayena paccayo…pe… dve mahābhūtā…pe… mahābhūtā cittasamuṭṭhānānaṃ rūpānaṃ kaṭattārūpānaṃ upādārūpānaṃ sahajātapaccayena paccayo. Bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ… asaññasattānaṃ ekaṃ mahābhūtaṃ…pe… dve mahābhūtā…pe… mahābhūtā kaṭattārūpānaṃ upādārūpānaṃ sahajātapaccayena paccayo. (1)

Aññamaññapaccayo

7. Uppanno dhammo uppannassa dhammassa aññamaññapaccayena paccayo – uppanno eko khandho tiṇṇannaṃ khandhānaṃ aññamaññapaccayena paccayo…pe… dve khandhā…pe… paṭisandhikkhaṇe uppanno eko khandho tiṇṇannaṃ khandhānaṃ vatthussa ca aññamaññapaccayena paccayo. Dve khandhā…pe… khandhā vatthussa aññamaññapaccayena paccayo. Vatthu khandhānaṃ aññamaññapaccayena paccayo. Ekaṃ mahābhūtaṃ…pe… bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ… asaññasattānaṃ ekaṃ mahābhūtaṃ tiṇṇannaṃ mahābhūtānaṃ aññamaññapaccayena paccayo…pe… dve mahābhūtā…pe…. (1)

Nissayapaccayo

8. Uppanno dhammo uppannassa dhammassa nissayapaccayena paccayo – uppanno eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ nissayapaccayena paccayo…pe… dve khandhā…pe… paṭisandhikkhaṇe…pe… khandhā vatthussa…pe… vatthu khandhānaṃ…pe… ekaṃ mahābhūtaṃ…pe… bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ… asaññasattānaṃ ekaṃ mahābhūtaṃ…pe… mahābhūtā cittasamuṭṭhānānaṃ rūpānaṃ kaṭattārūpānaṃ upādārūpānaṃ cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa…pe… vatthu uppannānaṃ khandhānaṃ nissayapaccayena paccayo. (1)

Upanissayapaccayo

9. Uppanno dhammo uppannassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, pakatūpanissayo…pe… pakatūpanissayo – uppannaṃ utuṃ upanissāya jhānaṃ uppādeti, vipassanaṃ…pe… maggaṃ…pe… abhiññaṃ…pe… samāpattiṃ uppādeti, mānaṃ jappeti, diṭṭhiṃ gaṇhāti. Uppannaṃ bhojanaṃ…pe… senāsanaṃ upanissāya jhānaṃ uppādeti vipassanaṃ…pe… maggaṃ…pe… abhiññaṃ…pe… samāpattiṃ uppādeti, mānaṃ jappeti, diṭṭhiṃ gaṇhāti. Uppannaṃ utu… bhojanaṃ… senāsanaṃ uppannāya saddhāya…pe… paññāya, kāyikassa sukhassa, kāyikassa dukkhassa, maggassa, phalasamāpattiyā upanissayapaccayena paccayo. (1)

Anuppanno dhammo uppannassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – anuppannaṃ vaṇṇasampadaṃ patthayamāno dānaṃ deti, sīlaṃ samādiyati, uposathakammaṃ karoti. Anuppannaṃ saddasampadaṃ… gandhasampadaṃ… rasasampadaṃ… phoṭṭhabbasampadaṃ… anuppanne khandhe patthayamāno dānaṃ deti, sīlaṃ samādiyati, uposathakammaṃ karoti. Anuppannā vaṇṇasampadā…pe… anuppannā khandhā uppannāya saddhāya…pe… paññāya, kāyikassa sukhassa, kāyikassa dukkhassa, maggassa, phalasamāpattiyā upanissayapaccayena paccayo. (1)

Uppādī dhammo uppannassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – uppādiṃ cakkhusampadaṃ patthayamāno dānaṃ deti, sīlaṃ samādiyati, uposathakammaṃ karoti. Uppādiṃ sotasampadaṃ…pe… kāyasampadaṃ…pe… vaṇṇasampadaṃ … gandhasampadaṃ… rasasampadaṃ… phoṭṭhabbasampadaṃ… uppādī khandhe patthayamāno dānaṃ deti, sīlaṃ samādiyati, uposathakammaṃ karoti. Uppādī cakkhusampadā…pe… kāyasampadā… vaṇṇasampadā…pe… phoṭṭhabbasampadā… uppādī khandhā uppannāya saddhāya…pe… paññāya, kāyikassa sukhassa, kāyikassa dukkhassa, maggassa, phalasamāpattiyā upanissayapaccayena paccayo. (1)

Purejātapaccayo

10. Uppanno dhammo uppannassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato dukkhato anattato vipassati, assādeti abhinandati, taṃ ārabbha rāgo uppajjati…pe… domanassaṃ uppajjati dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti, rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa purejātapaccayena paccayo. Vatthupurejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa…pe… vatthu uppannānaṃ khandhānaṃ purejātapaccayena paccayo. (1)

Pacchājātapaccayo

11. Uppanno dhammo uppannassa dhammassa pacchājātapaccayena paccayo – pacchājātā uppannā khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo. (1)

Kammapaccayo

12. Uppanno dhammo uppannassa dhammassa kammapaccayena paccayo – uppannā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo. Paṭisandhikkhaṇe uppannā cetanā sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. (1)

Vipākapaccayo

13. Uppanno dhammo uppannassa dhammassa vipākapaccayena paccayo – vipāko uppanno eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ vipākapaccayena paccayo…pe… dve khandhā…pe… paṭisandhikkhaṇe uppanno eko khandho tiṇṇannaṃ khandhānaṃ kaṭattā ca rūpānaṃ…pe… dve khandhā…pe… khandhā vatthussa vipākapaccayena paccayo. (1)

Āhārapaccayo

14. Uppanno dhammo uppannassa dhammassa āhārapaccayena paccayo – uppannā āhārā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo. Paṭisandhikkhaṇe…pe… kabaḷīkāro āhāro imassa kāyassa āhārapaccayena paccayo. (1)

Indriyapaccayo

15. Uppanno dhammo uppannassa dhammassa indriyapaccayena paccayo – uppannā indriyā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ indriyapaccayena paccayo. Paṭisandhikkhaṇe…pe… cakkhundriyaṃ cakkhuviññāṇassa…pe… kāyindriyaṃ kāyaviññāṇassa…pe… rūpajīvitindriyaṃ kaṭattārūpānaṃ indriyapaccayena paccayo. (1)

Jhānapaccayādi

16. Uppanno dhammo uppannassa dhammassa jhānapaccayena paccayo… maggapaccayena paccayo… sampayuttapaccayena paccayo… vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ. Sahajātā – uppannā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo. Paṭisandhikkhaṇe uppannā khandhā kaṭattārūpānaṃ vippayuttapaccayena paccayo. Khandhā vatthussa, vatthu khandhānaṃ vippayuttapaccayena paccayo. Purejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa …pe… kāyāyatanaṃ kāyaviññāṇassa… vatthu uppannānaṃ khandhānaṃ vippayuttapaccayena paccayo. Pacchājātā – uppannā khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo. (1)

Atthipaccayo

17. Uppanno dhammo uppannassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajāto – uppanno eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe… dve khandhā…pe… paṭisandhikkhaṇe…pe… ekaṃ mahābhūtaṃ…pe… bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ… asaññasattānaṃ…pe…. Purejātaṃ – cakkhuṃ aniccato…pe… vatthuṃ aniccato…pe… domanassaṃ uppajjati, dibbena cakkhunā rūpaṃ passati, dibbāya sotudhātuyā saddaṃ suṇāti, rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa atthipaccayena paccayo. Cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa…pe… vatthu uppannānaṃ khandhānaṃ atthipaccayena paccayo. Pacchājātā – uppannā khandhā purejātassa imassa kāyassa atthipaccayena paccayo. Kabaḷīkāro āhāro imassa kāyassa atthipaccayena paccayo. Rūpajīvitindriyaṃ kaṭattārūpānaṃ atthipaccayena paccayo. (1)

Avigatapaccayo

18. Uppanno dhammo uppannassa dhammassa avigatapaccayena paccayo…pe….

1. Paccayānulomaṃ

2. Saṅkhyāvāro

19. Hetuyā ekaṃ, ārammaṇe tīṇi, adhipatiyā tīṇi, sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, upanissaye tīṇi, purejāte ekaṃ, pacchājāte kamme vipāke āhāre indriye jhāne magge sampayutte vippayutte atthiyā avigate ekaṃ (evaṃ gaṇetabbaṃ).

Anulomaṃ.

Paccanīyuddhāro

20. Uppanno dhammo uppannassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo. (1)

Anuppanno dhammo uppannassa dhammassa ārammaṇapaccayena paccayo, upanissayapaccayena paccayo. (1)

Uppādī dhammo uppannassa dhammassa ārammaṇapaccayena paccayo… upanissayapaccayena paccayo. (1)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

21. Nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi…pe… navippayutte tīṇi, noatthiyā dve, nonatthiyā tīṇi, novigate tīṇi, noavigate dve (evaṃ gaṇetabbaṃ).

Paccanīyaṃ.

3. Paccayānulomapaccanīyaṃ

22. Hetupaccayā naārammaṇe ekaṃ…pe… nonatthiyā novigate ekaṃ.

Anulomapaccanīyaṃ.

4. Paccanīyānulomaṃ

23. Nahetupaccayā ārammaṇe tīṇi, adhipatiyā tīṇi, sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, upanissaye tīṇi, purejāte ekaṃ, pacchājāte ekaṃ, kamme vipāke āhāre indriye jhāne magge sampayutte vippayutte atthiyā avigate ekaṃ.

Paccanīyānulomaṃ.

Uppannattikaṃ niṭṭhitaṃ.

 

* Bài viết trích trong Paṭṭhānapāḷi-2 >> Abhidhammapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

 

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app